📜

२३. नागवग्गो

३२०.

अहं नागोव सङ्गामे, चापतो पतितं सरं;

अतिवाक्यं तितिक्खिस्सं, दुस्सीलो हि बहुज्जनो.

३२१.

दन्तं नयन्ति समितिं, दन्तं राजाभिरूहति;

दन्तो सेट्ठो मनुस्सेसु, योतिवाक्यं तितिक्खति.

३२२.

वरमस्सतरा दन्ता, आजानीया च [आजानीयाव (स्या.)] सिन्धवा;

कुञ्जरा च [कुञ्जराव (स्या.)] महानागा, अत्तदन्तो ततो वरं.

३२३.

हि एतेहि यानेहि, गच्छेय्य अगतं दिसं;

यथात्तना सुदन्तेन, दन्तो दन्तेन गच्छति.

३२४.

धनपालो [धनपालको (सी. स्या. कं. पी.)] नाम कुञ्जरो, कटुकभेदनो [कटुकप्पभेदनो (सी. स्या. पी.)] दुन्निवारयो;

बद्धो कबळं न भुञ्जति, सुमरति [सुसरति (क.)] नागवनस्स कुञ्जरो.

३२५.

मिद्धी यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी;

महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो.

३२६.

इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं;

तदज्जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्नं विय अङ्कुसग्गहो.

३२७.

अप्पमादरता होथ, सचित्तमनुरक्खथ;

दुग्गा उद्धरथत्तानं, पङ्के सन्नोव [सत्तोव (सी. पी.)] कुञ्जरो.

३२८.

सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;

अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.

३२९.

नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;

राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.

३३०.

एकस्स चरितं सेय्यो, नत्थि बाले सहायता;

एको चरे न च पापानि कयिरा, अप्पोस्सुक्को मातङ्गरञ्ञेव नागो.

३३१.

अत्थम्हि जातम्हि सुखा सहाया, तुट्ठी सुखा या इतरीतरेन;

पुञ्ञं सुखं जीवितसङ्खयम्हि, सब्बस्स दुक्खस्स सुखं पहानं.

३३२.

सुखा मत्तेय्यता लोके, अथो पेत्तेय्यता सुखा;

सुखा सामञ्ञता लोके, अथो ब्रह्मञ्ञता सुखा.

३३३.

सुखं याव जरा सीलं, सुखा सद्धा पतिट्ठिता;

सुखो पञ्ञाय पटिलाभो, पापानं अकरणं सुखं.

नागवग्गो तेवीसतिमो निट्ठितो.