📜

२४. तण्हावग्गो

३३४.

मनुजस्स पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;

सो प्लवती [प्लवति (सी. पी.), पलवेती (क.), उप्लवति (?)] हुरा हुरं, फलमिच्छंव वनस्मि वानरो.

३३५.

यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;

सोका तस्स पवड्ढन्ति, अभिवट्ठंव [अभिवड्ढंव (स्या.), अभिवट्टंव (पी.), अभिवुड्ढंव (क.)] बीरणं.

३३६.

यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;

सोका तम्हा पपतन्ति, उदबिन्दुव पोक्खरा.

३३७.

तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;

मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.

३३८.

यथापि मूले अनुपद्दवे दळ्हे, छिन्नोपि रुक्खो पुनरेव रूहति;

एवम्पि तण्हानुसये अनूहते, निब्बत्तती दुक्खमिदं पुनप्पुनं.

३३९.

यस्स छत्तिंसति सोता, मनापसवना भुसा;

माहा [वाहा (सी. स्या. पी.)] वहन्ति दुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.

३४०.

सवन्ति सब्बधि सोता, लता उप्पज्ज [उब्भिज्ज (सी. स्या. कं. पी.)] तिट्ठति;

तञ्च दिस्वा लतं जातं, मूलं पञ्ञाय छिन्दथ.

३४१.

सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो;

ते सातसिता सुखेसिनो, ते वे जातिजरूपगा नरा.

३४२.

तसिणाय पुरक्खता पजा, परिसप्पन्ति ससोव बन्धितो [बाधितो (बहूसु)];

संयोजनसङ्गसत्तका, दुक्खमुपेन्ति पुनप्पुनं चिराय.

३४३.

तसिणाय पुरक्खता पजा, परिसप्पन्ति ससोव बन्धितो;

तस्मा तसिणं विनोदये, आकङ्खन्त [भिक्खू आकङ्खी (सी.), भिक्खु आकङ्खं (स्या.)] विरागमत्तनो.

३४४.

यो निब्बनथो वनाधिमुत्तो, वनमुत्तो वनमेव धावति;

तं पुग्गलमेथ पस्सथ, मुत्तो बन्धनमेव धावति.

३४५.

तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारूजं बब्बजञ्च (सी. पी.)];

सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.

३४६.

एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;

एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाय.

३४७.

ये रागरत्तानुपतन्ति सोतं, सयंकतं मक्कटकोव जालं;

एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो सब्बदुक्खं पहाय.

३४८.

मुञ्च पुरे मुञ्च पच्छतो, मज्झे मुञ्च भवस्स पारगू;

सब्बत्थ विमुत्तमानसो, न पुनं जातिजरं उपेहिसि.

३४९.

वितक्कमथितस्स जन्तुनो, तिब्बरागस्स सुभानुपस्सिनो;

भिय्यो तण्हा पवड्ढति, एस खो दळ्हं [एस गाळ्हं (क.)] करोति बन्धनं.

३५०.

वितक्कूपसमे [वितक्कूपसमेव (क.)] यो रतो, असुभं भावयते सदा सतो;

एस [एसो (?)] खो ब्यन्ति काहिति, एस [एसो (?)] छेच्छति मारबन्धनं.

३५१.

निट्ठङ्गतो असन्तासी, वीततण्हो अनङ्गणो;

अच्छिन्दि भवसल्लानि, अन्तिमोयं समुस्सयो.

३५२.

वीततण्हो अनादानो, निरुत्तिपदकोविदो;

अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि च;

स वे ‘‘अन्तिमसारीरो, महापञ्ञो महापुरिसो’’ति वुच्चति.

३५३.

सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो;

सब्बञ्जहो तण्हक्खये विमुत्तो, सयं अभिञ्ञाय कमुद्दिसेय्यं.

३५४.

सब्बदानं धम्मदानं जिनाति, सब्बरसं धम्मरसो जिनाति;

सब्बरतिं धम्मरति जिनाति, तण्हक्खयो सब्बदुक्खं जिनाति.

३५५.

हनन्ति भोगा दुम्मेधं, नो च पारगवेसिनो;

भोगतण्हाय दुम्मेधो, हन्ति अञ्ञेव अत्तनं.

३५६.

तिणदोसानि खेत्तानि, रागदोसा अयं पजा;

तस्मा हि वीतरागेसु, दिन्नं होति महप्फलं.

३५७.

तिणदोसानि खेत्तानि, दोसदोसा अयं पजा;

तस्मा हि वीतदोसेसु, दिन्नं होति महप्फलं.

३५८.

तिणदोसानि खेत्तानि, मोहदोसा अयं पजा;

तस्मा हि वीतमोहेसु, दिन्नं होति महप्फलं.

३५९.

(तिणदोसानि खेत्तानि, इच्छादोसा अयं पजा;

तस्मा हि विगतिच्छेसु, दिन्नं होति महप्फलं.) [( ) विदेसपोत्थकेसु नत्थि, अट्ठकथायम्पि न दिस्सति]

तिणदोसानि खेत्तानि, तण्हादोसा अयं पजा;

तस्मा हि वीततण्हेसु, दिन्नं होति महप्फलं.

तण्हावग्गो चतुवीसतिमो निट्ठितो.