📜
२४. तण्हावग्गो
मनुजस्स ¶ पमत्तचारिनो, तण्हा वड्ढति मालुवा विय;
सो प्लवती [प्लवति (सी. पी.), पलवेती (क.), उप्लवति (?)] हुरा हुरं, फलमिच्छंव वनस्मि वानरो.
यं एसा सहते जम्मी, तण्हा लोके विसत्तिका;
सोका तस्स पवड्ढन्ति, अभिवट्ठंव [अभिवड्ढंव (स्या.), अभिवट्टंव (पी.), अभिवुड्ढंव (क.)] बीरणं.
यो चेतं सहते जम्मिं, तण्हं लोके दुरच्चयं;
सोका तम्हा पपतन्ति, उदबिन्दुव पोक्खरा.
तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;
तण्हाय मूलं खणथ, उसीरत्थोव बीरणं;
मा वो नळंव सोतोव, मारो भञ्जि पुनप्पुनं.
यथापि ¶ ¶ ¶ मूले अनुपद्दवे दळ्हे, छिन्नोपि रुक्खो पुनरेव रूहति;
एवम्पि तण्हानुसये अनूहते, निब्बत्तती दुक्खमिदं पुनप्पुनं.
यस्स छत्तिंसति सोता, मनापसवना भुसा;
माहा [वाहा (सी. स्या. पी.)] वहन्ति दुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.
सवन्ति ¶ सब्बधि सोता, लता उप्पज्ज [उब्भिज्ज (सी. स्या. कं. पी.)] तिट्ठति;
तञ्च दिस्वा लतं जातं, मूलं पञ्ञाय छिन्दथ.
सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो;
ते सातसिता सुखेसिनो, ते वे जातिजरूपगा नरा.
तसिणाय पुरक्खता पजा, परिसप्पन्ति ससोव बन्धितो [बाधितो (बहूसु)];
संयोजनसङ्गसत्तका, दुक्खमुपेन्ति पुनप्पुनं चिराय.
तसिणाय पुरक्खता पजा, परिसप्पन्ति ससोव बन्धितो;
तस्मा तसिणं विनोदये, आकङ्खन्त [भिक्खू आकङ्खी (सी.), भिक्खु आकङ्खं (स्या.)] विरागमत्तनो.
यो निब्बनथो वनाधिमुत्तो, वनमुत्तो वनमेव धावति;
तं पुग्गलमेथ पस्सथ, मुत्तो बन्धनमेव धावति.
न ¶ ¶ तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारूजं बब्बजञ्च (सी. पी.)];
सारत्तरत्ता ¶ मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा.
एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाय.
ये रागरत्तानुपतन्ति सोतं, सयंकतं मक्कटकोव जालं;
एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो सब्बदुक्खं पहाय.
मुञ्च ¶ पुरे मुञ्च पच्छतो, मज्झे मुञ्च भवस्स पारगू;
सब्बत्थ विमुत्तमानसो, न पुनं जातिजरं उपेहिसि.
वितक्कमथितस्स जन्तुनो, तिब्बरागस्स सुभानुपस्सिनो;
भिय्यो तण्हा पवड्ढति, एस खो दळ्हं [एस गाळ्हं (क.)] करोति बन्धनं.
वितक्कूपसमे ¶ च [वितक्कूपसमेव (क.)] यो रतो, असुभं भावयते सदा सतो;
एस ¶ [एसो (?)] खो ब्यन्ति काहिति, एस [एसो (?)] छेच्छति मारबन्धनं.
निट्ठङ्गतो ¶ असन्तासी, वीततण्हो अनङ्गणो;
अच्छिन्दि भवसल्लानि, अन्तिमोयं समुस्सयो.
वीततण्हो अनादानो, निरुत्तिपदकोविदो;
अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि च;
स वे ‘‘अन्तिमसारीरो, महापञ्ञो महापुरिसो’’ति वुच्चति.
सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हक्खये विमुत्तो, सयं अभिञ्ञाय कमुद्दिसेय्यं.
सब्बदानं धम्मदानं जिनाति, सब्बरसं धम्मरसो जिनाति;
सब्बरतिं धम्मरति जिनाति, तण्हक्खयो सब्बदुक्खं जिनाति.
हनन्ति भोगा दुम्मेधं, नो च पारगवेसिनो;
भोगतण्हाय दुम्मेधो, हन्ति अञ्ञेव अत्तनं.
तिणदोसानि खेत्तानि, रागदोसा अयं पजा;
तस्मा हि वीतरागेसु, दिन्नं होति महप्फलं.
तिणदोसानि ¶ ¶ ¶ खेत्तानि, दोसदोसा अयं पजा;
तस्मा हि वीतदोसेसु, दिन्नं होति महप्फलं.
तिणदोसानि खेत्तानि, मोहदोसा अयं पजा;
तस्मा हि वीतमोहेसु, दिन्नं होति महप्फलं.
(तिणदोसानि ¶ खेत्तानि, इच्छादोसा अयं पजा;
तस्मा हि विगतिच्छेसु, दिन्नं होति महप्फलं.) [( ) विदेसपोत्थकेसु नत्थि, अट्ठकथायम्पि न दिस्सति]
तिणदोसानि खेत्तानि, तण्हादोसा अयं पजा;
तस्मा हि वीततण्हेसु, दिन्नं होति महप्फलं.
तण्हावग्गो चतुवीसतिमो निट्ठितो.