📜

२५. भिक्खुवग्गो

३६०.

चक्खुना संवरो साधु, साधु सोतेन संवरो;

घानेन संवरो साधु, साधु जिव्हाय संवरो.

३६१.

कायेन संवरो साधु, साधु वाचाय संवरो;

मनसा संवरो साधु, साधु सब्बत्थ संवरो;

सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चति.

३६२.

हत्थसंयतो पादसंयतो, वाचासंयतो संयतुत्तमो;

अज्झत्तरतो समाहितो, एको सन्तुसितो तमाहु भिक्खुं.

३६३.

यो मुखसंयतो भिक्खु, मन्तभाणी अनुद्धतो;

अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितं.

३६४.

धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;

धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.

३६५.

सलाभं नातिमञ्ञेय्य, नाञ्ञेसं पिहयं चरे;

अञ्ञेसं पिहयं भिक्खु, समाधिं नाधिगच्छति.

३६६.

अप्पलाभोपि चे भिक्खु, सलाभं नातिमञ्ञति;

तं वे देवा पसंसन्ति, सुद्धाजीविं अतन्दितं.

३६७.

सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;

असता च न सोचति, स वे ‘‘भिक्खू’’ति वुच्चति.

३६८.

मेत्ताविहारी यो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.

३६९.

सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति;

छेत्वा रागञ्च दोसञ्च, ततो निब्बानमेहिसि.

३७०.

पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;

पञ्च सङ्गातिगो भिक्खु, ‘‘ओघतिण्णो’’ति वुच्चति.

३७१.

झाय भिक्खु [झाय तुवं भिक्खु (?)] मा पमादो [मा च पमादो (सी. स्या. पी.)], मा ते कामगुणे रमेस्सु [भमस्सु (सी. पी.), भवस्सु (स्या.), रमस्सु (क.)] चित्तं;

मा लोहगुळं गिली पमत्तो, मा कन्दि ‘‘दुक्खमिद’’न्ति डय्हमानो.

३७२.

नत्थि झानं अपञ्ञस्स, पञ्ञा नत्थि अझायतो [अज्झायिनो (क.)];

यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके.

३७३.

सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रति होति, सम्मा धम्मं विपस्सतो.

३७४.

यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती [लभति (पी.), लभते (क.)] पीतिपामोज्जं, अमतं तं विजानतं.

३७५.

तत्रायमादि भवति, इध पञ्ञस्स भिक्खुनो;

इन्द्रियगुत्ति सन्तुट्ठि, पातिमोक्खे च संवरो.

३७६.

मित्ते भजस्सु कल्याणे, सुद्धाजीवे अतन्दिते;

पटिसन्थारवुत्यस्स [पटिसन्धारवुत्यस्स (क.)], आचारकुसलो सिया;

ततो पामोज्जबहुलो, दुक्खस्सन्तं करिस्सति.

३७७.

वस्सिका विय पुप्फानि, मद्दवानि [मज्जवानि (क. टीका) पच्चवानि (क. अट्ठ.)] पमुञ्चति;

एवं रागञ्च दोसञ्च, विप्पमुञ्चेथ भिक्खवो.

३७८.

सन्तकायो सन्तवाचो, सन्तवा सुसमाहितो [सन्तमनो सुसमाहितो (स्या. पी.), सन्तमनो समाहितो (क.)];

वन्तलोकामिसो भिक्खु, ‘‘उपसन्तो’’ति वुच्चति.

३७९.

अत्तना चोदयत्तानं, पटिमंसेथ अत्तना [पटिमासे अत्तमत्तना (सी. पी.), पटिमंसे तमत्तना (स्या.)];

सो अत्तगुत्तो सतिमा, सुखं भिक्खु विहाहिसि.

३८०.

अत्ता हि अत्तनो नाथो, (को हि नाथो परो सिया) [( ) विदेसपोत्थकेसु नत्थि]

अत्ता हि अत्तनो गति;

तस्मा संयममत्तानं [संयमय’त्तानं (सी. पी.)], अस्सं भद्रंव वाणिजो.

३८१.

पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.

३८२.

यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

सोमं [सो इमं (सी. स्या. कं. पी.)] लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.

भिक्खुवग्गो पञ्चवीसतिमो निट्ठितो.