📜
२५. भिक्खुवग्गो
चक्खुना संवरो साधु, साधु सोतेन संवरो;
घानेन संवरो साधु, साधु जिव्हाय संवरो.
कायेन संवरो साधु, साधु वाचाय संवरो;
मनसा संवरो साधु, साधु सब्बत्थ संवरो;
सब्बत्थ संवुतो भिक्खु, सब्बदुक्खा पमुच्चति.
हत्थसंयतो पादसंयतो, वाचासंयतो संयतुत्तमो;
अज्झत्तरतो समाहितो, एको सन्तुसितो तमाहु भिक्खुं.
यो ¶ मुखसंयतो भिक्खु, मन्तभाणी अनुद्धतो;
अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितं.
धम्मारामो ¶ ¶ ¶ धम्मरतो, धम्मं अनुविचिन्तयं;
धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.
सलाभं नातिमञ्ञेय्य, नाञ्ञेसं पिहयं चरे;
अञ्ञेसं पिहयं भिक्खु, समाधिं नाधिगच्छति.
अप्पलाभोपि चे भिक्खु, सलाभं नातिमञ्ञति;
तं वे देवा पसंसन्ति, सुद्धाजीविं अतन्दितं.
सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे ‘‘भिक्खू’’ति वुच्चति.
मेत्ताविहारी यो भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.
सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति;
छेत्वा रागञ्च दोसञ्च, ततो निब्बानमेहिसि.
पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये;
पञ्च सङ्गातिगो भिक्खु, ‘‘ओघतिण्णो’’ति वुच्चति.
झाय भिक्खु [झाय तुवं भिक्खु (?)] मा पमादो [मा च पमादो (सी. स्या. पी.)], मा ते कामगुणे रमेस्सु [भमस्सु (सी. पी.), भवस्सु (स्या.), रमस्सु (क.)] चित्तं;
मा लोहगुळं गिली पमत्तो, मा कन्दि ‘‘दुक्खमिद’’न्ति डय्हमानो.
नत्थि झानं अपञ्ञस्स, पञ्ञा नत्थि अझायतो [अज्झायिनो (क.)];
यम्हि झानञ्च पञ्ञा च, स वे निब्बानसन्तिके.
सुञ्ञागारं ¶ ¶ ¶ ¶ पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रति होति, सम्मा धम्मं विपस्सतो.
यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती [लभति (पी.), लभते (क.)] पीतिपामोज्जं, अमतं तं विजानतं.
तत्रायमादि भवति, इध पञ्ञस्स भिक्खुनो;
इन्द्रियगुत्ति सन्तुट्ठि, पातिमोक्खे च संवरो.
मित्ते भजस्सु कल्याणे, सुद्धाजीवे अतन्दिते;
पटिसन्थारवुत्यस्स [पटिसन्धारवुत्यस्स (क.)], आचारकुसलो सिया;
ततो पामोज्जबहुलो, दुक्खस्सन्तं करिस्सति.
वस्सिका विय पुप्फानि, मद्दवानि [मज्जवानि (क. टीका) पच्चवानि (क. अट्ठ.)] पमुञ्चति;
एवं रागञ्च दोसञ्च, विप्पमुञ्चेथ भिक्खवो.
सन्तकायो सन्तवाचो, सन्तवा सुसमाहितो [सन्तमनो सुसमाहितो (स्या. पी.), सन्तमनो समाहितो (क.)];
वन्तलोकामिसो भिक्खु, ‘‘उपसन्तो’’ति वुच्चति.
अत्तना चोदयत्तानं, पटिमंसेथ अत्तना [पटिमासे अत्तमत्तना (सी. पी.), पटिमंसे तमत्तना (स्या.)];
सो अत्तगुत्तो सतिमा, सुखं भिक्खु विहाहिसि.
अत्ता हि अत्तनो नाथो, (को हि नाथो परो सिया) [( ) विदेसपोत्थकेसु नत्थि]
अत्ता हि अत्तनो गति;
तस्मा संयममत्तानं [संयमय’त्तानं (सी. पी.)], अस्सं भद्रंव वाणिजो.
पामोज्जबहुलो ¶ भिक्खु, पसन्नो बुद्धसासने;
अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुखं.
यो ¶ ¶ हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं ¶ [सो इमं (सी. स्या. कं. पी.)] लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
भिक्खुवग्गो पञ्चवीसतिमो निट्ठितो.