📜
२६. ब्राह्मणवग्गो
छिन्द सोतं परक्कम्म, कामे पनुद ब्राह्मण;
सङ्खारानं खयं ञत्वा, अकतञ्ञूसि ब्राह्मण.
यदा द्वयेसु धम्मेसु, पारगू होति ब्राह्मणो;
अथस्स सब्बे संयोगा, अत्थं गच्छन्ति जानतो.
यस्स पारं अपारं वा, पारापारं न विज्जति;
वीतद्दरं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
झायिं विरजमासीनं, कतकिच्चमनासवं;
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
दिवा ¶ तपति आदिच्चो, रत्तिमाभाति चन्दिमा;
सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो;
अथ सब्बमहोरत्तिं [सब्बमहोरत्तं (?)], बुद्धो तपति तेजसा.
बाहितपापोति ¶ ब्राह्मणो, समचरिया समणोति वुच्चति;
पब्बाजयमत्तनो मलं, तस्मा ‘‘पब्बजितो’’ति वुच्चति.
न ¶ ¶ ब्राह्मणस्स पहरेय्य, नास्स मुञ्चेथ ब्राह्मणो;
धी [धि (स्या. ब्याकरणेसु)] ब्राह्मणस्स हन्तारं, ततो धी यस्स [यो + अस्स = यस्स] मुञ्चति.
न ब्राह्मणस्सेतदकिञ्चि सेय्यो, यदा निसेधो मनसो पियेहि;
यतो यतो हिंसमनो निवत्तति, ततो ततो सम्मतिमेव दुक्खं.
यस्स कायेन वाचाय, मनसा नत्थि दुक्कटं;
संवुतं तीहि ठानेहि, तमहं ब्रूमि ब्राह्मणं.
यम्हा धम्मं विजानेय्य, सम्मासम्बुद्धदेसितं;
सक्कच्चं तं नमस्सेय्य, अग्गिहुत्तंव ब्राह्मणो.
न जटाहि न गोत्तेन, न जच्चा होति ब्राह्मणो;
यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो.
किं ¶ ते जटाहि दुम्मेध, किं ते अजिनसाटिया;
अब्भन्तरं ते गहनं, बाहिरं परिमज्जसि.
पंसुकूलधरं जन्तुं, किसं धमनिसन्थतं;
एकं वनस्मिं झायन्तं, तमहं ब्रूमि ब्राह्मणं.
न ¶ चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवं;
भोवादि नाम सो होति, सचे होति सकिञ्चनो;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
सब्बसंयोजनं छेत्वा, यो वे न परितस्सति;
सङ्गातिगं ¶ विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
छेत्वा ¶ नद्धिं [नन्धिं (क. सी.), नन्दिं (पी.)] वरत्तञ्च, सन्दानं [सन्दामं (सी.)] सहनुक्कमं;
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं.
अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदं;
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं.
वारि ¶ पोक्खरपत्तेव, आरग्गेरिव सासपो;
यो न लिम्पति [लिप्पति (सी. पी.)] कामेसु, तमहं ब्रूमि ब्राह्मणं.
यो दुक्खस्स पजानाति, इधेव खयमत्तनो;
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदं;
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
असंसट्ठं ¶ गहट्ठेहि, अनागारेहि चूभयं;
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं.
निधाय दण्डं भूतेसु, तसेसु थावरेसु च;
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं.
अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतं;
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं.
यस्स रागो च दोसो च, मानो मक्खो च पातितो;
सासपोरिव ¶ आरग्गा [आरग्गे (क.)], तमहं ब्रूमि ब्राह्मणं.
अकक्कसं ¶ ¶ विञ्ञापनिं, गिरं सच्चमुदीरये;
याय नाभिसजे कञ्चि [किञ्चि (क.)], तमहं ब्रूमि ब्राह्मणं.
योध दीघं व रस्सं वा, अणुं थूलं सुभासुभं;
लोके अदिन्नं नादियति [नादेति (म. नि. २.४५९)], तमहं ब्रूमि ब्राह्मणं.
आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च;
निरासासं [निरासयं (सी. स्या. पी.), निरासकं (?)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथी;
अमतोगधमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
योध पुञ्ञञ्च पापञ्च, उभो सङ्गमुपच्चगा;
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं.
चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलं;
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
योमं ¶ [यो इमं (सी. स्या. कं. पी.)] पलिपथं दुग्गं, संसारं मोहमच्चगा;
तिण्णो पारगतो [पारगतो (सी. स्या. कं. पी.)] झायी, अनेजो अकथंकथी;
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं.
योध ¶ कामे पहन्त्वान [पहत्वान (सी. पी.)], अनागारो परिब्बजे;
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं [इदं गाथाद्वयं विदेसपोत्थकेसु सकिदेव दस्सितं].
योध तण्हं पहन्त्वान, अनागारो परिब्बजे;
तण्हाभवपरिक्खीणं ¶ , तमहं ब्रूमि ब्राह्मणं.
हित्वा ¶ मानुसकं योगं, दिब्बं योगं उपच्चगा;
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
हित्वा रतिञ्च अरतिञ्च, सीतिभूतं निरूपधिं;
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं.
चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं.
यस्स ¶ पुरे च पच्छा च, मज्झे च नत्थि किञ्चनं;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
उसभं ¶ पवरं वीरं, महेसिं विजिताविनं;
अनेजं न्हातकं [नहातकं (सी. स्या. कं पी.)] बुद्धं, तमहं ब्रूमि ब्राह्मणं.
पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति,
अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि;
सब्बवोसितवोसानं, तमहं ब्रूमि ब्राह्मणं.
ब्राह्मणवग्गो छब्बीसतिमो निट्ठितो.
(एत्तावता ¶ सब्बपठमे यमकवग्गे चुद्दस वत्थूनि, अप्पमादवग्गे नव, चित्तवग्गे नव, पुप्फवग्गे द्वादस, बालवग्गे पन्नरस, पण्डितवग्गे एकादस, अरहन्तवग्गे दस, सहस्सवग्गे चुद्दस, पापवग्गे द्वादस, दण्डवग्गे एकादस, जरावग्गे नव, अत्तवग्गे दस, लोकवग्गे एकादस, बुद्धवग्गे नव [अट्ठ (क.)], सुखवग्गे अट्ठ, पियवग्गे नव, कोधवग्गे अट्ठ, मलवग्गे द्वादस, धम्मट्ठवग्गे दस, मग्गवग्गे द्वादस, पकिण्णकवग्गे नव, निरयवग्गे नव, नागवग्गे अट्ठ, तण्हावग्गे द्वादस, भिक्खुवग्गे द्वादस, ब्राह्मणवग्गे चत्तालीसाति पञ्चाधिकानि तीणि वत्थुसतानि.
सतेवीसचतुस्सता, चतुसच्चविभाविना;
सतत्तयञ्च वत्थूनं, पञ्चाधिकं समुट्ठिताति) [( ) एत्थन्तरे पाठो विदेसपोत्थकेसु नत्थि, अट्ठकथासुयेव दिस्सति].
[धम्मपदस्स वग्गस्सुद्दानं§यमकं पमादं चित्तं, पुप्फं बालञ्च पण्डितं.§रहन्तं सहस्सं पापं, दण्डं जरा अत्तलोकं.§बुद्धं सुखं पियं कोधं, मलं धम्मट्ठमग्गञ्च.§पकिण्णकं निरयं नागं, तण्हा भिक्खू च ब्राह्मणो.§गाथायुद्दानं§यमके वीसगाथायो, अप्पमादलोकम्हि च.§पिये द्वादसगाथायो, चित्ते जरत्तेकादस.§पुप्फबालसहस्सम्हि, बुद्ध मग्ग पकिण्णके.§सोळस पण्डिते कोधे, निरये नागे चतुद्दस.§अरहन्ते दसग्गाथा, पापसुखम्हि तेरस.§सत्तरस दण्डधम्मट्ठे, मलम्हि एकवीसति.§तण्हावग्गे सत्तब्बीस, तेवीस भिक्खुवग्गम्हि.§ब्राह्मणे एकतालीस, चतुस्सता सतेवीस. (क.)]
धम्मपदे वग्गानमुद्दानं –
यमकप्पमादो ¶ चित्तं, पुप्फं बालेन पण्डितो;
अरहन्तो सहस्सञ्च, पापं दण्डेन ते दस.
जरा ¶ अत्ता च लोको च, बुद्धो सुखं पियेन च;
कोधो मलञ्च धम्मट्ठो, मग्गवग्गेन वीसति.
पकिण्णं निरयो नागो, तण्हा भिक्खु च ब्राह्मणो;
एते छब्बीसति वग्गा, देसितादिच्चबन्धुना.
गाथानमुद्दानं –
यमके वीसति गाथा, अप्पमादम्हि द्वादस;
एकादस चित्तवग्गे, पुप्फवग्गम्हि सोळस.
बाले च सोळस गाथा, पण्डितम्हि चतुद्दस;
अरहन्ते दस गाथा, सहस्से होन्ति सोळस.
तेरस पापवग्गम्हि, दण्डम्हि दस सत्त च;
एकादस जरा वग्गे, अत्तवग्गम्हि ता दस.
द्वादस ¶ ¶ लोकवग्गम्हि, बुद्धवग्गम्हि ठारस [सोळस (सब्बत्थ)];
सुखे च पियवग्गे च, गाथायो होन्ति द्वादस.
चुद्दस कोधवग्गम्हि, मलवग्गेकवीसति;
सत्तरस च धम्मट्ठे, मग्गवग्गे सत्तरस.
पकिण्णे सोळस गाथा, निरये नागे च चुद्दस;
छब्बीस तण्हावग्गम्हि, तेवीस भिक्खुवग्गिका.
एकतालीसगाथायो, ब्राह्मणे वग्गमुत्तमे;
गाथासतानि चत्तारि, तेवीस च पुनापरे;
धम्मपदे निपातम्हि, देसितादिच्चबन्धुनाति.
धम्मपदपाळि निट्ठिता.