📜

४. पुप्फवग्गो

४४.

को इमं [कोमं (क.)] पथविं विचेस्सति [विजेस्सति (सी. स्या. पी.)], यमलोकञ्च इमं सदेवकं;

को धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति [पुप्फमिवप्पचेस्सति (क.)].

४५.

सेखो पथविं विचेस्सति, यमलोकञ्च इमं सदेवकं;

सेखो धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति.

४६.

फेणूपमं कायमिमं विदित्वा, मरीचिधम्मं अभिसम्बुधानो;

छेत्वान मारस्स पपुप्फकानि [सपुप्फकानि (टीका)], अदस्सनं मच्चुराजस्स गच्छे.

४७.

पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं [ब्यासत्तमानसं (क.)] नरं;

सुत्तं गामं महोघोव, मच्चु आदाय गच्छति.

४८.

पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;

अतित्तञ्ञेव कामेसु, अन्तको कुरुते वसं.

४९.

यथापि भमरो पुप्फं, वण्णगन्धमहेठयं [वण्णगन्धमपोठयं (क.)];

पलेति रसमादाय, एवं गामे मुनी चरे.

५०.

न परेसं विलोमानि, न परेसं कताकतं;

अत्तनोव अवेक्खेय्य, कतानि अकतानि च.

५१.

यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

५२.

यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं [सगन्धकं (सी. स्या. कं. पी.)];

एवं सुभासिता वाचा, सफला होति कुब्बतो [सकुब्बतो (सी. पी.), पकुब्बतो (सी. अट्ठ.), सुकुब्बतो (स्या. कं.)].

५३.

यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;

एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुं.

५४.

न पुप्फगन्धो पटिवातमेति, न चन्दनं तगरमल्लिका [तगरमल्लिका (सी. स्या. कं. पी.)];

सतञ्च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति.

५५.

चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;

एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो.

५६.

अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं [यायं तगरचन्दनी (सी. स्या. कं. पी.)];

यो च सीलवतं गन्धो, वाति देवेसु उत्तमो.

५७.

तेसं सम्पन्नसीलानं, अप्पमादविहारिनं;

सम्मदञ्ञा विमुत्तानं, मारो मग्गं न विन्दति.

५८.

यथा सङ्कारठानस्मिं [सङ्कारधानस्मिं (सी. स्या. कं. पी.)], उज्झितस्मिं महापथे;

पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.

५९.

एवं सङ्कारभूतेसु, अन्धभूते [अन्धीभूते (क.)] पुथुज्जने;

अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको.

पुप्फवग्गो चतुत्थो निट्ठितो.