📜
४. पुप्फवग्गो
को ¶ ¶ ¶ इमं [कोमं (क.)] पथविं विचेस्सति [विजेस्सति (सी. स्या. पी.)], यमलोकञ्च इमं सदेवकं;
को धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति [पुप्फमिवप्पचेस्सति (क.)].
सेखो पथविं विचेस्सति, यमलोकञ्च इमं सदेवकं;
सेखो धम्मपदं सुदेसितं, कुसलो पुप्फमिव पचेस्सति.
फेणूपमं ¶ कायमिमं विदित्वा, मरीचिधम्मं अभिसम्बुधानो;
छेत्वान मारस्स पपुप्फकानि [सपुप्फकानि (टीका)], अदस्सनं मच्चुराजस्स गच्छे.
पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं [ब्यासत्तमानसं (क.)] नरं;
सुत्तं गामं महोघोव, मच्चु आदाय गच्छति.
पुप्फानि हेव पचिनन्तं, ब्यासत्तमनसं नरं;
अतित्तञ्ञेव कामेसु, अन्तको कुरुते वसं.
यथापि भमरो पुप्फं, वण्णगन्धमहेठयं [वण्णगन्धमपोठयं (क.)];
पलेति रसमादाय, एवं गामे मुनी चरे.
न परेसं विलोमानि, न परेसं कताकतं;
अत्तनोव अवेक्खेय्य, कतानि अकतानि च.
यथापि ¶ ¶ रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;
एवं सुभासिता वाचा, अफला होति अकुब्बतो.
यथापि ¶ रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं [सगन्धकं (सी. स्या. कं. पी.)];
एवं सुभासिता वाचा, सफला होति कुब्बतो [सकुब्बतो (सी. पी.), पकुब्बतो (सी. अट्ठ.), सुकुब्बतो (स्या. कं.)].
यथापि ¶ पुप्फरासिम्हा, कयिरा मालागुणे बहू;
एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुं.
न पुप्फगन्धो पटिवातमेति, न चन्दनं तगरमल्लिका [तगरमल्लिका (सी. स्या. कं. पी.)];
सतञ्च गन्धो पटिवातमेति, सब्बा दिसा सप्पुरिसो पवायति.
चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;
एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो.
अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं [यायं तगरचन्दनी (सी. स्या. कं. पी.)];
यो च सीलवतं गन्धो, वाति देवेसु उत्तमो.
तेसं सम्पन्नसीलानं, अप्पमादविहारिनं;
सम्मदञ्ञा विमुत्तानं, मारो मग्गं न विन्दति.
यथा सङ्कारठानस्मिं [सङ्कारधानस्मिं (सी. स्या. कं. पी.)], उज्झितस्मिं महापथे;
पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं.
एवं ¶ सङ्कारभूतेसु, अन्धभूते [अन्धीभूते (क.)] पुथुज्जने;
अतिरोचति पञ्ञाय, सम्मासम्बुद्धसावको.
पुप्फवग्गो चतुत्थो निट्ठितो.