📜

५. बालवग्गो

६०.

दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;

दीघो बालानं संसारो, सद्धम्मं अविजानतं.

६१.

चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;

एकचरियं [एकचरियं (क.)] दळ्हं कयिरा, नत्थि बाले सहायता.

६२.

पुत्ता मत्थि धनम्मत्थि [पुत्तमत्थि धनमत्थि (क.)], इति बालो विहञ्ञति;

अत्ता हि [अत्तापि (?)] अत्तनो नत्थि, कुतो पुत्ता कुतो धनं.

६३.

यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेन सो;

बालो च पण्डितमानी, स वे ‘‘बालो’’ति वुच्चति.

६४.

यावजीवम्पि चे बालो, पण्डितं पयिरुपासति;

न सो धम्मं विजानाति, दब्बी सूपरसं यथा.

६५.

मुहुत्तमपि चे विञ्ञू, पण्डितं पयिरुपासति;

खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा.

६६.

चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;

करोन्ता पापकं कम्मं, यं होति कटुकप्फलं.

६७.

तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;

यस्स अस्सुमुखो रोदं, विपाकं पटिसेवति.

६८.

तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;

यस्स पतीतो सुमनो, विपाकं पटिसेवति.

६९.

मधुवा [मधुं वा (दी. नि. टीका १)] मञ्ञति बालो, याव पापं न पच्चति;

यदा च पच्चति पापं, बालो [अथ बालो (सी. स्या.) अथ (?)] दुक्खं निगच्छति.

७०.

मासे मासे कुसग्गेन, बालो भुञ्जेय्य भोजनं;

न सो सङ्खातधम्मानं [सङ्खतधम्मानं (सी. पी. क.)], कलं अग्घति सोळसिं.

७१.

न हि पापं कतं कम्मं, सज्जु खीरंव मुच्चति;

डहन्तं बालमन्वेति, भस्मच्छन्नोव [भस्माछन्नोव (सी. पी. क.)] पावको.

७२.

यावदेव अनत्थाय, ञत्तं [ञातं (?)] बालस्स जायति;

हन्ति बालस्स सुक्कंसं, मुद्धमस्स विपातयं.

७३.

असन्तं भावनमिच्छेय्य [असन्तं भावमिच्छेय्य (स्या.), असन्तभावनमिच्छेय्य (क.)], पुरेक्खारञ्च भिक्खुसु;

आवासेसु च इस्सरियं, पूजा परकुलेसु च.

७४.

ममेव कत मञ्ञन्तु, गिहीपब्बजिता उभो;

ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि;

इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढति.

७५.

अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनी;

एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;

सक्कारं नाभिनन्देय्य, विवेकमनुब्रूहये.

बालवग्गो पञ्चमो निट्ठितो.