📜
६. पण्डितवग्गो
निधीनंव ¶ ¶ पवत्तारं, यं पस्से वज्जदस्सिनं;
निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;
तादिसं भजमानस्स, सेय्यो होति न पापियो.
ओवदेय्यानुसासेय्य, असब्भा च निवारये;
सतञ्हि सो पियो होति, असतं होति अप्पियो.
न भजे पापके मित्ते, न भजे पुरिसाधमे;
भजेथ मित्ते कल्याणे, भजेथ पुरिसुत्तमे.
धम्मपीति ¶ सुखं सेति, विप्पसन्नेन चेतसा;
अरियप्पवेदिते धम्मे, सदा रमति पण्डितो.
उदकञ्हि ¶ नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.
सेलो यथा एकघनो [एकग्घनो (क.)], वातेन न समीरति;
एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता.
यथापि रहदो गम्भीरो, विप्पसन्नो अनाविलो;
एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता.
सब्बत्थ वे सप्पुरिसा चजन्ति, न ¶ कामकामा लपयन्ति सन्तो;
सुखेन फुट्ठा अथ वा दुखेन, न उच्चावचं [नोच्चावचं (सी. अट्ठ.)] पण्डिता दस्सयन्ति.
न ¶ अत्तहेतु न परस्स हेतु, न पुत्तमिच्छे न धनं न रट्ठं;
न इच्छेय्य [नयिच्छे (पी.), निच्छे (?)] अधम्मेन समिद्धिमत्तनो, स सीलवा पञ्ञवा धम्मिको सिया.
अप्पका ते मनुस्सेसु, ये जना पारगामिनो;
अथायं इतरा पजा, तीरमेवानुधावति.
ये ¶ च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.
कण्हं ¶ धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;
परियोदपेय्य [परियोदापेय्य (?)] अत्तानं, चित्तक्लेसेहि पण्डितो.
येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानपटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता.
पण्डितवग्गो छट्ठो निट्ठितो.