📜

६. पण्डितवग्गो

७६.

निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

७७.

ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो.

७८.

न भजे पापके मित्ते, न भजे पुरिसाधमे;

भजेथ मित्ते कल्याणे, भजेथ पुरिसुत्तमे.

७९.

धम्मपीति सुखं सेति, विप्पसन्नेन चेतसा;

अरियप्पवेदिते धम्मे, सदा रमति पण्डितो.

८०.

उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क.)] तेजनं;

दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.

८१.

सेलो यथा एकघनो [एकग्घनो (क.)], वातेन न समीरति;

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता.

८२.

यथापि रहदो गम्भीरो, विप्पसन्नो अनाविलो;

एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता.

८३.

सब्बत्थ वे सप्पुरिसा चजन्ति, न कामकामा लपयन्ति सन्तो;

सुखेन फुट्ठा अथ वा दुखेन, न उच्चावचं [नोच्चावचं (सी. अट्ठ.)] पण्डिता दस्सयन्ति.

८४.

अत्तहेतु न परस्स हेतु, न पुत्तमिच्छे न धनं न रट्ठं;

न इच्छेय्य [नयिच्छे (पी.), निच्छे (?)] अधम्मेन समिद्धिमत्तनो, स सीलवा पञ्ञवा धम्मिको सिया.

८५.

अप्पका ते मनुस्सेसु, ये जना पारगामिनो;

अथायं इतरा पजा, तीरमेवानुधावति.

८६.

ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;

ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.

८७.

कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;

ओका अनोकमागम्म, विवेके यत्थ दूरमं.

८८.

तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;

परियोदपेय्य [परियोदापेय्य (?)] अत्तानं, चित्तक्लेसेहि पण्डितो.

८९.

येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;

आदानपटिनिस्सग्गे, अनुपादाय ये रता;

खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता.

पण्डितवग्गो छट्ठो निट्ठितो.