📜

७. अरहन्तवग्गो

९०.

गतद्धिनो विसोकस्स, विप्पमुत्तस्स सब्बधि;

सब्बगन्थप्पहीनस्स, परिळाहो न विज्जति.

९१.

उय्युञ्जन्ति सतीमन्तो, न निकेते रमन्ति ते;

हंसाव पल्ललं हित्वा, ओकमोकं जहन्ति ते.

९२.

येसं सन्निचयो नत्थि, ये परिञ्ञातभोजना;

सुञ्ञतो अनिमित्तो च, विमोक्खो येसं गोचरो;

आकासे व सकुन्तानं [सकुणानं (क.)], गति तेसं दुरन्नया.

९३.

यस्सासवा परिक्खीणा, आहारे च अनिस्सितो;

सुञ्ञतो अनिमित्तो च, विमोक्खो यस्स गोचरो;

आकासे व सकुन्तानं, पदं तस्स दुरन्नयं.

९४.

यस्सिन्द्रियानि समथङ्गतानि [समथं गतानि (सी. पी.)], अस्सा यथा सारथिना सुदन्ता;

पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो.

९५.

पथविसमो नो विरुज्झति, इन्दखिलुपमो [इन्दखीलूपमो (सी. स्या. क.)] तादि सुब्बतो;

रहदोव अपेतकद्दमो, संसारा न भवन्ति तादिनो.

९६.

सन्तं तस्स मनं होति, सन्ता वाचा च कम्म च;

सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.

९७.

अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो, स वे उत्तमपोरिसो.

९८.

गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.

९९.

रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.

अरहन्तवग्गो सत्तमो निट्ठितो.