📜
७. अरहन्तवग्गो
गतद्धिनो ¶ विसोकस्स, विप्पमुत्तस्स सब्बधि;
सब्बगन्थप्पहीनस्स, परिळाहो न विज्जति.
उय्युञ्जन्ति ¶ सतीमन्तो, न निकेते रमन्ति ते;
हंसाव पल्ललं हित्वा, ओकमोकं जहन्ति ते.
येसं ¶ सन्निचयो नत्थि, ये परिञ्ञातभोजना;
सुञ्ञतो अनिमित्तो च, विमोक्खो येसं गोचरो;
आकासे व सकुन्तानं [सकुणानं (क.)], गति तेसं दुरन्नया.
यस्सासवा ¶ परिक्खीणा, आहारे च अनिस्सितो;
सुञ्ञतो अनिमित्तो च, विमोक्खो यस्स गोचरो;
आकासे व सकुन्तानं, पदं तस्स दुरन्नयं.
यस्सिन्द्रियानि समथङ्गतानि [समथं गतानि (सी. पी.)], अस्सा यथा सारथिना सुदन्ता;
पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो.
पथविसमो नो विरुज्झति, इन्दखिलुपमो [इन्दखीलूपमो (सी. स्या. क.)] तादि सुब्बतो;
रहदोव अपेतकद्दमो, संसारा न भवन्ति तादिनो.
सन्तं ¶ तस्स मनं होति, सन्ता वाचा च कम्म च;
सम्मदञ्ञा विमुत्तस्स, उपसन्तस्स तादिनो.
अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो;
हतावकासो वन्तासो, स वे उत्तमपोरिसो.
गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.
रमणीयानि ¶ ¶ अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.
अरहन्तवग्गो सत्तमो निट्ठितो.