📜

८. सहस्सवग्गो

१००.

सहस्समपि चे वाचा, अनत्थपदसंहिता;

एकं अत्थपदं सेय्यो, यं सुत्वा उपसम्मति.

१०१.

सहस्समपि चे गाथा, अनत्थपदसंहिता;

एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मति.

१०२.

यो च गाथा सतं भासे, अनत्थपदसंहिता [अनत्थपदसञ्हितं (क.) विसेसनं हेतं गाथातिपदस्स];

एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मति.

१०३.

यो सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;

एकञ्च जेय्यमत्तानं [अत्तानं (सी. पी.)], स वे सङ्गामजुत्तमो.

१०४.

अत्ता हवे जितं सेय्यो, या चायं इतरा पजा;

अत्तदन्तस्स पोसस्स, निच्चं सञ्ञतचारिनो.

१०५.

नेव देवो न गन्धब्बो, न मारो सह ब्रह्मुना;

जितं अपजितं कयिरा, तथारूपस्स जन्तुनो.

१०६.

मासे मासे सहस्सेन, यो यजेथ सतं समं;

एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;

सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुतं.

१०७.

यो च वस्ससतं जन्तु, अग्गिं परिचरे वने;

एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;

सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुतं.

१०८.

यं किञ्चि यिट्ठं व हुतं व [यिट्ठञ्च हुतञ्च (क.)] लोके, संवच्छरं यजेथ पुञ्ञपेक्खो;

सब्बम्पि तं न चतुभागमेति, अभिवादना उज्जुगतेसु सेय्यो.

१०९.

अभिवादनसीलिस्स, निच्चं वुड्ढापचायिनो [वद्धापचायिनो (सी. पी.)];

चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बलं.

११०.

यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;

एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो.

१११.

यो च वस्ससतं जीवे, दुप्पञ्ञो असमाहितो;

एकाहं जीवितं सेय्यो, पञ्ञवन्तस्स झायिनो.

११२.

यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;

एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं.

११३.

यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;

एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.

११४.

यो च वस्ससतं जीवे, अपस्सं अमतं पदं;

एकाहं जीवितं सेय्यो, पस्सतो अमतं पदं.

११५.

यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;

एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तमं.

सहस्सवग्गो अट्ठमो निट्ठितो.