📜
९. पापवग्गो
अभित्थरेथ ¶ कल्याणे, पापा चित्तं निवारये;
दन्धञ्हि करोतो पुञ्ञं, पापस्मिं रमती मनो.
पापञ्चे पुरिसो कयिरा, न नं [न तं (सी. पी.)] कयिरा पुनप्पुनं;
न तम्हि छन्दं कयिराथ, दुक्खो पापस्स उच्चयो.
पुञ्ञञ्चे पुरिसो कयिरा, कयिरा नं [कयिराथेतं (सी. स्या.), कयिराथेनं (पी.)] पुनप्पुनं;
तम्हि छन्दं कयिराथ, सुखो पुञ्ञस्स उच्चयो.
पापोपि ¶ पस्सति भद्रं, याव पापं न पच्चति;
यदा च पच्चति पापं, अथ पापो पापानि [अथ पापानि (?)] पस्सति.
भद्रोपि ¶ ¶ पस्सति पापं, याव भद्रं न पच्चति;
यदा च पच्चति भद्रं, अथ भद्रो भद्रानि [अथ भद्रानि (?)] पस्सति.
मावमञ्ञेथ [माप्पमञ्ञेथ (सी. स्या. पी.)] पापस्स, न मन्तं [न मं तं (सी. पी.), न मत्तं (स्या.)] आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
बालो पूरति [पूरति बालो (सी. क.), आपूरति बालो (स्या.)] पापस्स, थोकं थोकम्पि [थोक थोकम्पि (सी. पी.)] आचिनं.
मावमञ्ञेथ पुञ्ञस्स, न मन्तं आगमिस्सति;
उदबिन्दुनिपातेन, उदकुम्भोपि पूरति;
धीरो पूरति पुञ्ञस्स, थोकं थोकम्पि आचिनं.
वाणिजोव भयं मग्गं, अप्पसत्थो महद्धनो;
विसं जीवितुकामोव, पापानि परिवज्जये.
पाणिम्हि ¶ चे वणो नास्स, हरेय्य पाणिना विसं;
नाब्बणं विसमन्वेति, नत्थि पापं अकुब्बतो.
यो ¶ अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो.
गब्भमेके उप्पज्जन्ति, निरयं पापकम्मिनो;
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा.
न ¶ अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स [पविसं (स्या.)];
न ¶ विज्जती [न विज्जति (क. सी. पी. क.)] सो जगतिप्पदेसो, यत्थट्ठितो [यत्रट्ठितो (स्या.)] मुच्चेय्य पापकम्मा.
न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितं [यत्रट्ठितं (स्या.)] नप्पसहेय्य मच्चु.
पापवग्गो नवमो निट्ठितो.