📜
१०. दण्डवग्गो
सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;
अत्तानं उपमं कत्वा, न हनेय्य न घातये.
सब्बे ¶ तसन्ति दण्डस्स, सब्बेसं जीवितं पियं;
अत्तानं उपमं कत्वा, न हनेय्य न घातये.
सुखकामानि ¶ भूतानि, यो दण्डेन विहिंसति;
अत्तनो सुखमेसानो, पेच्च सो न लभते सुखं.
सुखकामानि ¶ भूतानि, यो दण्डेन न हिंसति;
अत्तनो सुखमेसानो, पेच्च सो लभते सुखं.
मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं [पटिवदेय्युं तं (क.)];
दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं [फुसेय्युं तं (क.)].
सचे ¶ नेरेसि अत्तानं, कंसो उपहतो यथा;
एस पत्तोसि निब्बानं, सारम्भो ते न विज्जति.
यथा दण्डेन गोपालो, गावो पाजेति गोचरं;
एवं जरा च मच्चु च, आयुं पाजेन्ति पाणिनं.
अथ पापानि कम्मानि, करं बालो न बुज्झति;
सेहि कम्मेहि दुम्मेधो, अग्गिदड्ढोव तप्पति.
यो दण्डेन अदण्डेसु, अप्पदुट्ठेसु दुस्सति;
दसन्नमञ्ञतरं ठानं, खिप्पमेव निगच्छति.
वेदनं ¶ फरुसं जानिं, सरीरस्स च भेदनं [सरीरस्स पभेदनं (स्या.)];
गरुकं वापि आबाधं, चित्तक्खेपञ्च [चित्तक्खेपं व (सी. स्या. पी.)] पापुणे.
राजतो वा उपसग्गं [उपस्सग्गं (सी. पी.)], अब्भक्खानञ्च [अब्भक्खानं व (सी. पी.)] दारुणं;
परिक्खयञ्च [परिक्खयं व (सी. स्या. पी.)] ञातीनं, भोगानञ्च [भोगानं व (सी. स्या. पी.)] पभङ्गुरं [पभङ्गुनं (क.)].
अथ वास्स अगारानि, अग्गि डहति [डय्हति (क.)] पावको;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जति [सो उपपज्जति (सी. स्या.)].
न ¶ ¶ नग्गचरिया न जटा न पङ्का, नानासका थण्डिलसायिका वा;
रजोजल्लं उक्कुटिकप्पधानं, सोधेन्ति मच्चं अवितिण्णकङ्खं.
अलङ्कतो चेपि समं चरेय्य, सन्तो दन्तो नियतो ब्रह्मचारी;
सब्बेसु ¶ भूतेसु निधाय दण्डं, सो ब्राह्मणो सो समणो स भिक्खु.
हिरीनिसेधो पुरिसो, कोचि लोकस्मि विज्जति;
यो निद्दं [निन्दं (सी. पी.) सं. नि. १.१८] अपबोधेति [अपबोधति (सी. स्या. पी.)], अस्सो भद्रो कसामिव.
अस्सो ¶ यथा भद्रो कसानिविट्ठो, आतापिनो संवेगिनो भवाथ;
सद्धाय सीलेन च वीरियेन च, समाधिना धम्मविनिच्छयेन च;
सम्पन्नविज्जाचरणा पतिस्सता, जहिस्सथ [पहस्सथ (सी. स्या. पी.)] दुक्खमिदं अनप्पकं.
उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति तेजनं;
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति सुब्बता.
दण्डवग्गो दसमो निट्ठितो.