📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

उदान-अट्ठकथा

गन्थारम्भकथा

महाकारुणिकं नाथं, ञेय्यसागरपारगुं;

वन्दे निपुणगम्भीर-विचित्रनयदेसनं.

विज्जाचरणसम्पन्ना, येन नीयन्ति लोकतो;

वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.

सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;

वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.

वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;

हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.

तेन तेन निदानेन, देसितानि हितेसिना;

यानि सुद्धापदानेन, उदानानि महेसिना.

तानि सब्बानि एकज्झं, आरोपेन्तेहि सङ्गहं;

उदानं नाम सङ्गीतं, धम्मसङ्गाहकेहि यं.

जिनस्स धम्मसंवेग-पामोज्जपरिदीपनं;

सोमनस्ससमुट्ठान-गाथाहि पटिमण्डितं.

तस्स गम्भीरञाणेहि, ओगाहेतब्बभावतो;

किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.

सहसंवण्णनं यस्मा, धरते सत्थुसासनं;

पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.

तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि;

निकाये उपनिस्साय, पोराणट्ठकथानयं.

सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयं;

महाविहारवासीनं, समयं अविलोमयं.

पुनप्पुनागतं अत्थं, वज्जयित्वान साधुकं;

यथाबलं करिस्सामि, उदानस्सत्थवण्णनं.

इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;

विभजन्तस्स तस्सत्थं, साधु गण्हन्तु साधवोति.

तत्थ उदानन्ति केनट्ठेन उदानं? उदाननट्ठेन. किमिदं उदानं नाम? पीतिवेगसमुट्ठापितो उदाहारो. यथा हि यं तेलादि मिनितब्बवत्थु मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘ओघो’’ति वुच्चति. एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं अन्तोहदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा बहि वचीद्वारेन निक्खन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति. धम्मसंवेगवसेनपि अयमाकारो लब्भतेव.

तयिदं कत्थचि गाथाबन्धवसेन कत्थचि वाक्यवसेन पवत्तं. यं पन अट्ठकथासु ‘‘सोमनस्सञाणमयिकगाथापटिसंयुत्ता’’ति उदानलक्खणं वुत्तं, तं येभुय्यवसेन वुत्तं. येभुय्येन हि उदानं गाथाबन्धवसेन भासितं पीतिसोमनस्ससमुट्ठापितञ्च. इतरम्पि पन ‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो’’तिआदीसु (उदा. ७१) ‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसती’’ति (ध. प. १३१), ‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पिय’’न्ति एवमादीसु (उदा. ४४; नेत्ति. ९१) च लब्भति.

एवं तयिदं सब्बञ्ञुबुद्धभासितं, पच्चेकबुद्धभासितं, सावकभासितन्ति तिविधं होति. तत्थ पच्चेकबुद्धभासितं – ‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेस’’न्तिआदिना (सु. नि. ३५; चूळनि. खग्गविसाणसुत्तनिद्देस १२१) खग्गविसाणसुत्ते आगतमेव. सावकभासितानिपि –

‘‘सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो;

सब्बो मे विहतो मोहो, सीतिभूतोस्मि निब्बुतो’’ति. (थेरगा. ७९) –

आदिना थेरगाथासु –

‘‘कायेन संवुता आसिं, वाचाय उद चेतसा;

समूलं तण्हमब्बुय्ह, सीतिभूतास्मि निब्बुता’’ति. (थेरीगा. १५) –

आदिना थेरीगाथासु च आगतानि. तानि पन तेसं थेरानं थेरीनञ्च न केवलं उदानानि एव, अथ खो सीहनादापि होन्ति. सक्कादीहि देवेहि भासितानि ‘‘अहो दानं परमदानं, कस्सपे सुप्पतिट्ठित’’न्तिआदीनि (उदा. २७), आरामदण्डब्राह्मणादीहि मनुस्सेहि च भासितानि ‘‘नमो तस्स भगवतो’’तिआदीनि (अ. नि. २.३८) तिस्सो सङ्गीतियो आरूळ्हानि उदानानि सन्ति एव, न तानि इध अधिप्पेतानि. यानि पन सम्मासम्बुद्धेन सामं आहच्च भासितानि जिनवचनभूतानि, यानि सन्धाय भगवता परियत्तिधम्मं नवधा विभजित्वा उद्दिसन्तेन उदानन्ति वुत्तानि, तानेव धम्मसङ्गाहकेहि ‘‘उदान’’न्ति सङ्गीतन्ति तदेवेत्थ संवण्णेतब्बभावेन गहितं.

या पन ‘‘अनेकजातिसंसार’’न्तिआदिगाथाय दीपिता भगवता बोधिमूले उदानवसेन पवत्तिता अनेकसतसहस्सानं सम्मासम्बुद्धानं अविजहितउदानगाथा च, एता अपरभागे पन धम्मभण्डागारिकस्स भगवता देसितत्ता धम्मसङ्गाहकेहि उदानपाळियं सङ्गहं अनारोपेत्वा धम्मपदे सङ्गीता. यञ्च ‘‘अञ्ञासि वत, भो कोण्डञ्ञो, अञ्ञासि वत, भो कोण्डञ्ञो’’ति (महाव. १७; सं. नि. ५.१०८१; पटि. म. २.३०) उदानवचनं दससहस्सिलोकधातुया देवमनुस्सानं पवेदनसमत्थनिग्घोसविप्फारं भगवता भासितं, तदपि धम्मचक्कप्पवत्तनसुत्तन्तदेसनापरियोसाने अत्तना अधिगतधम्मेकदेसस्स यथादेसितस्स अरियमग्गस्स सावकेसु सब्बपठमं थेरेन अधिगतत्ता अत्तनो परिस्समस्स सफलभावपच्चवेक्खणहेतुकं पठमबोधियं सब्बेसं एव भिक्खूनं सम्मापटिपत्तिपच्चवेक्खणहेतुकं ‘‘आराधयिंसु वत मं भिक्खू एकं समय’’न्तिआदिवचनं (म. नि. १.२२५) विय पीतिसोमनस्सजनितं उदाहारमत्तं, ‘‘यदा हवे पातुभवन्ति धम्मा’’तिआदिवचनं (महाव. १-३; उदा. १-३) विय पवत्तिया निवत्तिया वा न पकासनन्ति, न धम्मसङ्गाहकेहि उदानपाळियं सङ्गीतन्ति दट्ठब्बं.

तं पनेतं उदानं विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं, दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु उदानसङ्गहं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –

एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. बोधिवग्गो, मुचलिन्दवग्गो, नन्दवग्गो, मेघियवग्गो, सोणवग्गो, जच्चन्धवग्गो, चूळवग्गो, पाटलिगामियवग्गोति वग्गतो अट्ठवग्गं; सुत्ततो असीतिसुत्तसङ्गहं, गाथातो पञ्चनवुतिउदानगाथासङ्गहं. भाणवारतो अड्ढूननवमत्ता भाणवारा. अनुसन्धितो बोधिसुत्ते पुच्छानुसन्धिवसेन एकानुसन्धि, सुप्पवासासुत्ते पुच्छानुसन्धियथानुसन्धिवसेन द्वे अनुसन्धी, सेसेसु यथानुसन्धिवसेन एकेकोव अनुसन्धि, अज्झासयानुसन्धि पनेत्थ नत्थि. एवं सब्बथापि एकासीतिअनुसन्धिसङ्गहं. पदतो सताधिकानि एकवीस पदसहस्सानि, गाथापादतो तेवीसति चतुस्सताधिकानि अट्ठ सहस्सानि , अक्खरतो सत्तसहस्साधिकानि सट्ठि सहस्सानि तीणि च सतानि द्वासीति च अक्खरानि. तेनेतं वुच्चति –

‘‘असीति एव सुत्तन्ता, वग्गा अट्ठ समासतो;

गाथा च पञ्चनवुति, उदानस्स पकासिता.

‘‘अड्ढूननवमत्ता च, भाणवारा पमाणतो;

एकाधिका तथासीति, उदानस्सानुसन्धियो.

‘‘एकवीससहस्सानि, सतञ्चेव विचक्खणो;

पदानेतानुदानस्स, गणितानि विनिद्दिसे’’.

गाथापादतो पन –

‘‘अट्ठसहस्समत्तानि, चत्तारेव सतानि च;

पादानेतानुदानस्स, तेवीसति च निद्दिसे.

‘‘अक्खरानं सहस्सानि, सट्ठि सत्त सतानि च;

तीणि द्वासीति च तथा, उदानस्स पवेदिता’’ति.

तस्स अट्ठसु वग्गेसु बोधिवग्गो आदि, सुत्तेसु पठमं बोधिसुत्तं, तस्सापि एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तनिदानमादि. सा पनायं पठममहासङ्गीति विनयपिटके (चूळव. ४३७) तन्तिमारूळ्हा एव. यो पनेत्थ निदानकोसल्लत्थं वत्तब्बो कथामग्गो सोपि सुमङ्गलविलासिनियं दीघनिकायट्ठकथायं (दी. नि. अट्ठ. १.निदानकथा) वुत्तो एवाति तत्थ वुत्तनयेनेव वेदितब्बो.