📜

१. बोधिवग्गो

१. पठमबोधिसुत्तवण्णना

. यं पनेत्थ ‘‘एवं मे सुत’’न्तिआदिकं निदानं, तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. उरुवेलायं विहरतीति एत्थ वीति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिनाव नयेन सब्बत्थ पदविभागो वेदितब्बो.

अत्थतो पन एवंसद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकार- निदस्सनावधारणपुच्छाइदमत्थपरिमाणादि अनेकत्थप्पभेदो. तथा हेस ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति एवमादीसु (ध. प. ५३) उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (दी. नि. २.३; म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे. ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्च वदेहि ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’ति’’आदीसु (दी. नि. १.४४५) निदस्सने. ‘‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा’ति? ‘अकुसला, भन्ते’. ‘सावज्जा वा अनवज्जा वा’ति? ‘सावज्जा, भन्ते’. ‘विञ्ञूगरहिता वा विञ्ञुप्पसत्था वा’ति? ‘विञ्ञूगरहिता, भन्ते’. ‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो’वा? ‘कथं वो एत्थ होती’ति? ‘समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होतीति’’’आदीसु (अ. नि. ३.६६) अवधारणे. ‘‘एवमेते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमालाभरणा’’तिआदीसु (दी. नि. १.२८६) पुच्छायं. ‘‘एवंगतानि पुथुसिप्पायतनानि (दी. नि. १.१८२), एवंविधो एवमाकारो’’तिआदीसु इदंसद्दस्स अत्थे. गतसद्दो हि पकारपरियायो, तथा विधाकारसद्दा. तथा हि विधयुत्तगतसद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं लहुपरिवत्तं एवमायुपरियन्तो’’तिआदीसु (अ. नि. १.४८) परिमाणे.

ननु च ‘‘एवं वितक्कितं नो तुम्हेहि, एवमायुपरियन्तो’’ति चेत्थ एवंसद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवंसद्दोति. न, विसेससब्भावतो. आकारमत्तवाचको हेत्थ एवंसद्दो आकारत्थोति अधिप्पेतो. ‘‘एवं ब्या खो’’तिआदीसु पन आकारविसेसवचनो. आकारविसेसवाचिनो चेते एवंसद्दा पुच्छनाकारपरिमाणाकारानं वाचकत्ता. एवञ्च कत्वा ‘‘एवं जातेन मच्चेना’’तिआदीनि उपमानउदाहरणानि युज्जन्ति. तत्थ हि –

‘‘यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;

एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति. –

एत्थ पुप्फरासिट्ठानीयतो मनुस्सुप्पत्ति सप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारभोगसम्पत्तिआदितो दानादिपुञ्ञकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणविसेसयोगतो मालागुणसदिसियो बहुका पुञ्ञकिरिया मरितब्बसभावताय मच्चेन कत्तब्बाति अभेदताय पुप्फरासि मालागुणा च उपमा, तेसं उपमानाकारो यथासद्देन अनियमतो वुत्तो. पुन एवंसद्देन नियमनवसेन वुत्तो. सो पन उपमाकारो नियमियमानो अत्थतो उपमा एव होतीति वुत्तं ‘‘उपमायं आगतो’’ति.

तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदेसाकारो, सो अत्थतो उपदेसोयेवाति वुत्तं – ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बन्तिआदीसु उपदेसे’’ति.

‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं यं तत्थ विज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं, सो तत्थ पहंसनाकारोति वुत्तनयेन योजेतब्बं.

‘‘एवमेवं पनाय’’न्ति एत्थ गरहणाकारोति वुत्तनयेन योजेतब्बं. सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्निधानतो इध एवंसद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतो वुत्ताति वेदितब्बं.

‘‘एवं नो’’ति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावेन सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन ‘‘नो वा कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवंसद्देन आविकतं. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति वुत्तं – ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.

‘‘एवञ्च वदेही’’ति यथाहं वदामि एवं समणं आनन्दं वदेहीति वदनाकारो इदानि वत्तब्बो एवंसद्देन निदस्सीयतीति ‘‘निदस्सनत्थो’’ति वुत्तं.

एवमाकारविसेसवाचीनम्पि एतेसं एवंसद्दानं उपमादिविसेसत्थवुत्तिताय उपमादिअत्थता वुत्ता. ‘‘एवं, भन्ते’’ति पन धम्मस्स साधुकं सवनमनसिकारे नियोजितेहि भिक्खूहि तत्थ पतिट्ठितभावस्स पटिजाननवसेन वुत्तत्ता तत्थ एवंसद्दो वचनसम्पटिग्गहत्थो. तेन एवं, भन्तेति साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.

तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.

एत्थ च एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता नन्दियावत्ततिपुक्खलसीहविक्कीळितदिसालोचनअङ्कुससङ्खाता च अस्सादादिविसयादिभेदेन नानाविधा नया नानानया. नया वा पाळिगतियो, ता च पञ्ञत्तिअनुपञ्ञत्तादिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन, सङ्गहादिवसेन, समयविमुत्तादिवसेन, ठपनादिवसेन , कुसलमूलादिवसेन, तिकपट्ठानादिवसेन च नानप्पकाराति नानानया, तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं.

आसयोव अज्झासयो, सो च सस्सतादिभेदेन अप्परजक्खतादिभेदेन च अनेकविधो. अत्तज्झासयादिको एव वा अनेको अज्झासयो अनेकज्झासयो. सो समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं.

सीलादिअत्थसम्पत्तिया तब्बिभावनब्यञ्जनसम्पत्तिया सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतत्ता अत्थब्यञ्जनसम्पन्नं.

इद्धिआदेसनानुसासनीभेदेन तेसु च एकेकस्स विसयादिभेदेन विविधं बहुविधं वा पाटिहारियं एतस्साति विविधपाटिहारियं. तत्थ पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति अत्थे सति भगवतो न पटिपक्खा रागादयो सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो चेव सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्ति. पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (चूळनि. पारायनवग्ग, वत्थुगाथा ४) विय. तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं. अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं. इद्धिआदेसनानुसासनियो विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति. पटिहारियमेव पाटिहारियं, पटिहारिये वा इद्धिआदेसनानुसासनीसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो. तत्थ जातं निमित्तभूततो ततो वा आगतन्ति पाटिहारियन्ति अत्थो वेदितब्बो.

यस्मा पन तन्तिअत्थदेसना तब्बोहाराभिसमयसङ्खाता हेतुहेतुफलतदुभयपञ्ञत्तिपटिवेधसङ्खाता वा धम्मत्थदेसनापटिवेधा गम्भीरा, ससादीहि विय महासमुद्दो अनुपचितकुसलसम्भारेहि अलब्भनेय्यप्पतिट्ठा दुप्परियोगाहा च, तस्मा तेहि चतूहि गम्भीरभावेहि युत्तन्ति भगवतो वचनं धम्मत्थदेसनापटिवेधगम्भीरं.

एको एव भगवतो धम्मदेसनाघोसो, एकस्मिं खणे पवत्तमानो नानाभासानं सत्तानं अत्तनो अत्तनो भासावसेन अपुब्बं अचरिमं गहणूपगो होति. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावोति सब्बसत्तानं सकसकभासानुरूपतो सोतपथं आगच्छतीति वेदितब्बं.

निदस्सनत्थेन ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो ‘‘एवं मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.

अवधारणत्थेन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता, ‘‘आयस्मा आनन्दो अत्थकुसलो, धम्मकुसलो, ब्यञ्जनकुसलो, निरुत्तिकुसलो, पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति. ‘‘एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति. अञ्ञथाति भगवतो सम्मुखा सुताकारतो अञ्ञथा न पन भगवता देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना, सा नेव सब्बाकारेन सक्का विञ्ञातुन्ति वुत्तोवायमत्थो. सुताकाराविरुज्झनमेव हि धारणबलं.

मेसद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सं. नि. १.१९४; सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.८८; ५.३८२; अ. नि. ४.२५७) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुतं, मम सुत’’न्ति च अत्थद्वये युज्जति.

एत्थ च यो परो न होति, सो अत्ताति एवं वत्तब्बे नियकज्झत्तसङ्खाते ससन्ताने वत्तनतो तिविधोपि मेसद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानादिविसेससङ्खातो पन विञ्ञायतेवायं अत्थभेदोति ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति वुत्तोति दट्ठब्बं.

सुतन्ति अयं सुतसद्दो सउपसग्गो अनुपसग्गो च गमनविस्सुतकिलिन्नूपचितानुयोगसोतविञ्ञेय्य सोतद्वारानुसार विञ्ञातादिअनेकत्थप्पभेदो. किञ्चापि हि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झति.

तत्थ ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलेसेन किलिन्ना किलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानप्पसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स ‘‘सोतद्वारानुसारेन उपधारित’’न्ति वा ‘‘उपधारण’’न्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति ‘‘एवं मया सुतं सोतद्वारानुसारेन उपधारित’’न्ति युज्जति. ममाति अत्थे सति ‘‘एवं मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति युज्जति.

एवमेतेसु तीसु पदेसु यस्मा सुतसद्दसन्निधाने पयुत्तेन एवंसद्देन सवनकिरियाजोतकेन भवितब्बं, तस्मा एवन्ति सोतविञ्ञाणसम्पटिच्छनादिसोतद्वारिकविञ्ञाणानन्तरं उप्पन्नमनोद्वारिकविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गीपुग्गलनिदस्सनं. सब्बानि हि वाक्यानि एवकारत्थसहितानियेव अवधारणफलत्ता तेसं. सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. यथा हि सुतं सुतमेवाति वत्तब्बतं अरहति तथा तं सम्मा सुतं अनूनग्गहणं अनधिकग्गहणं अविपरीतग्गहणञ्च होतीति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति एतस्मिं पक्खे यस्मा सुतन्ति एतस्स असुतं न होतीति अयमत्थो वुत्तो, तस्मा सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. इदं वुत्तं होति – एवं मे सुतं, न मया इदं दिट्ठं, न सयम्भूञाणेन सच्छिकतं, न अञ्ञथा वा उपलद्धं. अपि च सुतंव, तञ्च खो सम्मदेवाति. अवधारणत्थे वा एवंसद्दे अयमत्थयोजना, तदपेक्खस्स सुतसद्दस्स नियमत्थो सम्भवतीति तदपेक्खस्स सुतसद्दस्स अस्सवनभावप्पटिक्खेपो अनूनानधिकाविपरीतग्गहणनिदस्सनता च वेदितब्बा. इति सवनहेतुसवनविसेसवसेनपि सुतसद्दस्स अत्थयोजना कताति दट्ठब्बं.

तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानत्थब्यञ्जनग्गहणतो नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं आकारत्थो एवंसद्दोति करित्वा. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं यथावुत्ताय विञ्ञाणवीथिया परियत्तिधम्मारम्मणत्ता. अयञ्हेत्थ सङ्खेपो – नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया करणभूताय मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतोति.

तथा एवन्ति निदस्सितब्बप्पकासनं निदस्सनत्थो एवंसद्दोति कत्वा निदस्सेतब्बस्स निद्दिसितब्बभावतो. तस्मा एवंसद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति वेदितब्बं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. सुतसद्देन हि लब्भमाना सवनकिरिया सवनविञ्ञाणप्पबन्धप्पटिबद्धा, तत्थ च पुग्गलवोहारो, न च पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भति. तस्सायं सङ्खेपत्थो – यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति.

तथा एवन्ति यस्स चित्तसन्तानस्स नानारम्मणप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो आकारत्थो एव एवंसद्दोति कत्वा. एवन्ति हि अयमाकारपञ्ञत्ति धम्मानं तं तं पवत्तिआकारं उपादाय पञ्ञपेतब्बसभावत्ता. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो, सोतब्बो हि धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानं होति. एत्तावता नानप्पकारेन पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तु विसये गहणसन्निट्ठानं दस्सितं होति.

अथ वा एवन्ति पुग्गलकिच्चनिद्देसो, सुतानञ्हि धम्मानं गहिताकारस्स निदस्सनस्स अवधारणस्स वा पकासनसभावेन एवंसद्देन तदाकारादिधारणस्स पुग्गलवोहारुपादानधम्मब्यापारभावतो पुग्गलकिच्चंनाम निद्दिट्ठं होतीति. सुतन्ति विञ्ञाणकिच्चनिद्देसो, पुग्गलवादिनोपि हि सवनकिरिया विञ्ञाणनिरपेक्खा न होतीति. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. मेति हि सद्दप्पवत्ति एकन्तेनेव सत्तविसेसविसया विञ्ञाणकिच्चञ्च तत्थेव समोदहितब्बन्ति. अयं पनेत्थ सङ्खेपो – मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्ति.

तथा एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. सब्बस्स हि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादीसु छसु पञ्ञत्तीसु अवरोधो, तस्मा यो मायामरीचिआदयो विय अभूतत्थो अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थोपि न होति. सो रूपसद्दादिको रुप्पनानुभवनादिको च परमत्थसभावो सच्चिकट्ठपरमत्थवसेन विज्जति. यो पन एवन्ति च मेति च वुच्चमानो आकारत्थो, सो अपरमत्थसभावो सच्चिकट्ठपरमत्थवसेन अनुपलब्भमानो अविज्जमानपञ्ञत्ति नाम. तस्मा किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्जमानपञ्ञत्ति, यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति.

तथा एवन्ति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादीनं पच्चामसनवसेन. मेति ससन्ततिपरियापन्ने खन्धे करणादिविसेसविसिट्ठे उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो दुतियं ततियन्तिआदिको विय पठमादीनि, दिट्ठमुतविञ्ञाते अपेक्खित्वा सुतन्ति विञ्ञेय्यत्ता दिट्ठादीनि उपनिधाय वत्तब्बो होति. असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति.

एत्थ च एवन्तिवचनेन असम्मोहं दीपेति. पटिविद्धा हि अत्तना सुतस्स पकारविसेसा एवन्ति इध आयस्मता आनन्देन पच्चामट्ठा, तेनस्स असम्मोहो दीपितो होति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति, पच्चयाकारवसेन नानप्पकारा दुप्पटिविद्धा च सुत्तन्ताति दीपितन्ति. सुतन्तिवचनेन सुतस्स असम्मोसं दीपेति, सुताकारस्स याथावतो दस्सियमानत्ता. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरे मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, सम्मोहाभावेन पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरिकालपञ्ञासिद्धि, तथा असम्मोसेन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता. ब्यञ्जनानञ्हि पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतं धारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूता होति पञ्ञाय पुब्बङ्गमाति कत्वा. सतिपुब्बङ्गमाय पञ्ञाय अत्थप्पटिवेधसमत्थता. अत्थस्स हि पटिविज्झितब्बो आकारो गम्भीरोति पञ्ञाय ब्यापारो अधिको, सति तत्थ गुणीभूतायेवाति सतिया पुब्बङ्गमायाति कत्वा. तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थताय धम्मभण्डागारिकत्तसिद्धि.

अपरो नयो – एवन्तिवचनेन योनिसोमनसिकारं दीपेति, तेन च वुच्चमानानं आकारनिदस्सनावधारणत्थानं उपरि वक्खमानानं नानप्पकारप्पटिवेधजोतकानं अविपरीतसिद्धि धम्मविसयत्ता. न हि अयोनिसो मनसिकरोतो नानप्पकारप्पटिवेधो सम्भवति. सुतन्तिवचनेन अविक्खेपं दीपेति, ‘‘पठमबोधिसुत्तं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणपत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसोमनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति अस्सुतवतो सप्पुरिसूपनिस्सयविरहितस्स च तदभावतो. न हि विक्खित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति.

अपरो नयो – ‘‘यस्स चित्तसन्तानस्स नानप्पकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तं. यस्मा च सो भगवतो वचनस्स अत्थब्यञ्जनप्पभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनेन निरवसेसं परहितपारिपूरीकरणभूतो एवं भद्दको आकारो न सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा होति. तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयविरहितस्स च सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति. सम्मा पणिहितचित्तो पुब्बे च कतपुञ्ञो विसुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतो. तथा हि वुत्तं ‘‘सम्मा पणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३) ‘‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि. पतिरूपदेसवासेन हि सप्पुरिसूपनिस्सयेन च साधूनं दिट्ठानुगतिआपज्जनेन परिसुद्धप्पयोगो होति. ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पुब्बेयेव तण्हादिट्ठिसंकिलेसानं विसोधितत्ता पयोगसुद्धिया आगमब्यत्तिसिद्धि. सुपरिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होति. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गमनं विय सूरियस्स उदयतो योनिसोमनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्तिआदिमाह.

अपरो नयो – एवन्ति इमिना पुब्बे वुत्तनयेनेव नानप्पकारप्पटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना एवंसद्दसन्निधानतो वक्खमानापेक्खाय वा सोतब्बभेदप्पटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं दीपेति. एवन्ति च इदं वुत्तनयेनेव योनिसोमनसिकारदीपकवचनं भासमानो ‘‘एते धम्मा मया मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. परियत्तिधम्मो हि ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनुपेक्खितो अनुस्सवाकारपरिवितक्कसहिताय धम्मनिज्झानक्खन्तिभूताय ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना नयेन सुट्ठु ववत्थपेत्वा पटिविद्धो अत्तनो च परेसञ्च हितसुखावहो होतीति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. सोतावधानप्पटिबद्धा हि परियत्तिधम्मस्स सवनधारणपरिचया. तदुभयेनपि धम्मस्स स्वाक्खातभावेन, अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बो.

‘‘एवंमे सुत’’न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.

अपिच ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमस्सवनं विवरन्तो ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा’’ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति. तेनेतं वुच्चति –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एकन्ति गणनपरिच्छेदनिद्देसो. अयञ्हि एकसद्दो अञ्ञसेट्ठासहायसङ्ख्यादीसु दिस्सति. तथा हि अयं ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७; उदा. ५५) अञ्ञे दिस्सति. ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (पारा. ११; दी. नि. १.२२८) सेट्ठे. ‘‘एको वूपकट्ठो’’तिआदीसु (चूळव. ४४५; दी. नि. १.४०५) असहाये. ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) सङ्ख्यायं, इधापि सङ्ख्यायमेव दट्ठब्बो. तेन वुत्तं – ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति.

समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –

‘‘समवाये खणे काले, समूहे हेतुदिट्ठिसु;

पटिलाभे पहाने च, पटिवेधे च दिस्सति’’.

तथा हिस्स ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो, युत्तकालञ्च पच्चयसामग्गिञ्च लभित्वाति हि अधिप्पायो, तस्मा पच्चयसमवायोति वेदितब्बो . ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो, ओकासोति अत्थो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयप्पटिलाभहेतुत्ता, खणो एव च समयो, यो खणोति च समयोति च वुच्चति, सो एको येवाति हि अत्थो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु (दी. नि. २.३३२) समूहो. महासमयोति हि भिक्खूनं देवतानञ्च महासन्निपातोति अत्थो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय न परिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. सिक्खापदस्स कारणञ्हि इध समयोति अधिप्पेतं. ‘‘तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो दिट्ठिसङ्खातं समयं पवदन्तीति सो परिब्बाजकारामो ‘‘समयप्पवादको’’ति वुच्चति.

‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२९) –

आदीसु पटिलाभो. अत्थाभिसमयाति हि अत्थस्स अधिगमाति अत्थो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (म. नि. १.२८) पहानं. अधिकरणं समयं वूपसमनं अपगमोति अभिसमयो पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. म. २.८) पटिवेधो . पटिवेधोति हि अभिसमेतब्बतो अभिसमयो, अभिसमयोव अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकन्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तप्पनं परिदहनं.

एत्थ च सहकारीकारणसन्निज्झं समेति समवेतीति समवायो समयो. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति खणो समयो. समेति एत्थ एतेन वा संगच्छति सत्तो सभावधम्मो वा उप्पादादीहि सहजातादीहि वाति कालो समयो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेनानुरूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समूहो समयो यथा समुदायोति. अवयवसहावट्ठानमेव हि समूहो. अवसेसपच्चयानं समागमे सति एति फलमेतस्मा उप्पज्जति पवत्ततीति समयो हेतु यथा समुदयोति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो पटिलाभो. समयनं उपसमयनं अपगमोति समयो पहानं. समुच्छेदप्पहानभावतो पन अधिको समयोति अभिसमयो यथा अभिधम्मोति. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतसभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा.

समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स गहणे कारणं वुत्तनयेनेव वेदितब्बं. इध पनस्स कालो अत्थो समवायादीनं असम्भवतो. देसदेसकपरिसा विय हि देसनाय निदानभावे कालो एव इच्छितब्बोति. यस्मा पनेत्थ समयोति कालो अधिप्पेतो, तस्मा संवच्छरउतुमासद्धमासरत्तिदिवसपुब्बण्हमज्झन्हिकसायन्हपठमयाम- मज्झिमयामपच्छिमयाममुहुत्तादीसु कालभेदभूतेसु समयेसु एकं समयन्ति दीपेति.

कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वा निद्दिट्ठोति चे? किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बम्पि तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन ‘‘एवं मे सुतं असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा’’ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह.

ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो वायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितप्पटिपत्तिसमयेसु परहितप्पटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसु समयेसु अञ्ञतरसमयं सन्धाय ‘‘एकं समय’’न्ति आह.

कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’ति (ध. स. १) च इतो अञ्ञेसु सुत्तपदेसु ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही’’ति (अ. नि. ४.२००) च भुम्मवचनेन निद्देसो कतो, विनये च ‘‘तेन समयेन बुद्धो भगवा’’ति (पारा. १) करणवचनेन निद्देसो कतो, तथा अकत्वा ‘‘एकं समय’’न्ति अच्चन्तसंयोगत्थे उपयोगवचनेन निद्देसो कतोति? तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु च सुत्तन्तेसु आधारविसयसङ्खातो अधिकरणत्थो किरियाय किरियन्तरलक्खणसङ्खातो भावेनभावलक्खणत्थो च सम्भवतीति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो तत्थ वुत्तानं फस्सादिधम्मानं, तथा कालो सभावधम्मप्पवत्तिमत्तताय परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो यथा ‘‘पुब्बण्हे जातो सायन्हे जातो’’तिआदीसु. समूहोतिपि अवयवविनिमुत्तो परमत्थतो अविज्जमानोपि कप्पनामत्तसिद्धेन रूपेन अवयवानं आधारभावेन पञ्ञापीयति, यथा ‘‘रुक्खे साखा, यवो यवरासिम्हि समुट्ठितो’’तिआदीसु. यस्मिं काले धम्मपुञ्जे च कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. तथा खणसमवायहेतुसङ्खातस्स समयस्स भावेन तत्थ वुत्तानं फस्सादिधम्मानं भावो लक्खीयति. यथा हि ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति एत्थ गावीनं दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि यस्मिं समयेति वुत्ते च पदत्थस्स सत्ताविरहाभावतो सतीति अयमत्थो विञ्ञायमानो एव होतीति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति. तथा यस्मिं समये यस्मिं नवमे खणे यस्मिं योनिसोमनसिकारादिहेतुम्हि पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं समये खणे हेतुम्हि पच्चयसमवाये च फस्सादयोपि होन्तीति. तस्मा तदत्थजोतनत्थं भुम्मवचनेन निद्देसो कतो.

विनये च ‘‘अन्नेन वसति, अज्झेनेन वसती’’तिआदीसु विय हेतुअत्थो, ‘‘फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय करणत्थो च सम्भवति. यो हि सिक्खापदपञ्ञत्तिसमयो धम्मसेनापतिआदीहिपि दुब्बिञ्ञेय्यो, तेन समयेन करणभूतेन हेतुभूतेन च वीतिक्कमं सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णसमयसङ्खातं कालं अनतिक्कमित्वा सिक्खापदानि पञ्ञापेन्तो ततियपाराजिकादीनं विय सिक्खापदपञ्ञत्तिया हेतुं अपेक्खमानो तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं विनये करणवचनेन निद्देसो कतो.

इध पन अञ्ञस्मिञ्च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यस्मिञ्हि समये सह समुट्ठानहेतुना इदं उदानं उप्पन्नं, अच्चन्तमेव तं समयं अरियविहारपुब्बङ्गमाय धम्मपच्चवेक्खणाय भगवा विहासि, तस्मा ‘‘मासं अज्झेती’’तिआदीसु विय उपयोगत्थजोतनत्थं इध उपयोगवचनेन निद्देसो कतो. तेनेतं वुच्चति –

‘‘तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;

अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.

पोराणा पन वण्णयन्ति – ‘‘यस्मिं समये’’ति वा ‘‘तेन समयेना’’ति वा ‘‘एकं समय’’न्ति वा अभिलापमत्तभेदो एस निद्देसो, सब्बत्थ भुम्ममेव अत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि एकस्मिं समयेति अत्थो वेदितब्बो.

भगवाति गरु. गरुञ्हि लोके ‘‘भगवा’’ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा भगवाति वेदितब्बो. पोराणेहिपि वुत्तं –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.

तत्थ सेट्ठवाचकवचनं सेट्ठन्ति वुत्तं सेट्ठगुणसहचरणतो. अथ वा वुच्चतीति वचनं, अत्थो. भगवाति वचनं सेट्ठन्ति भगवाति इमिना वचनेन वचनीयो यो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो विसेसगरुकरणारहताय वा गारवयुत्तो. एवं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं भगवाति इदं वचनन्ति वेदितब्बं. अपिच –

‘‘भगी भजी भागी विभत्तवा इति,

अकासि भग्गन्ति गरूति भाग्यवा;

बहूहि ञायेहि सुभावितत्तनो,

भवन्तगो सो भगवाति वुच्चती’’ति. –

निद्देसे (महानि. ८४) आगतनयेन –

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति. –

इमाय गाथाय च वसेन भगवाति पदस्स अत्थो वेदितब्बो. सो पनायं अत्थो सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.१४२) वुत्तो, तस्मा तत्थ वुत्तनयेनेव विवरितब्बो.

अपिच भागे वनि, भगे वा वमीति भगवा. तथागतो हि दानसीलादिपारमिधम्मे झानविमोक्खादिउत्तरिमनुस्सधम्मे वनि भजि सेवि बहुलमकासि, तस्मा भगवा. अथ वा तेयेव ‘‘वेनेय्यसत्तसन्तानेसु कथं नु खो उप्पज्जेय्यु’’न्ति वनि अभिपत्थयीति भगवा. अथ वा भगसङ्खातं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. तथा हि तथागतो हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चातुद्दीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयञ्च सत्तरतनसमुज्जलं यसं तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा. सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सयसोभा कप्पट्ठितिभावतो, तेपि भगे वमि, तन्निवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवाति एवमादिना नयेन भगवाति पदस्स अत्थो वेदितब्बो.

एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं सवनवसेन भासन्तो भगवतो धम्मसरीरं पच्चक्खं करोति, तेन ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. वुत्तञ्हेतं भगवता ‘‘यो खो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६; मि. प. ४.१.१). एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति, तेन ‘‘एवंविधस्स नाम धम्मस्स देसेता दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केनञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.

एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति, वक्खमानस्स सकलसुत्तस्स एवन्ति निदस्सनतो. मे सुतन्ति सावकसम्पत्तिं सवनसम्पत्तिञ्च निद्दिसति, पटिसम्भिदापत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन धम्मभण्डागारिकेन सुतभावदीपनतो ‘‘तञ्च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभत’’न्ति इमस्स चत्थस्स दीपनतो. एकं समयन्ति कालसम्पत्तिं निद्दिसति भगवतो उरुवेलायं विहरणसमयभावेन बुद्धुप्पादप्पटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुभावदीपनतो.

उरुवेलायन्ति महावेलायं, महन्ते वालुकारासिम्हीति अत्थो. अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आभता उरु उरुवेलाति एवम्पेत्थ अत्थो दट्ठब्बो.

अतीते किर अनुप्पन्ने बुद्धे दससहस्सतापसा तस्मिं पदेसे विहरन्ता ‘‘कायकम्मवचीकम्मानि परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो मिच्छावितक्कं वितक्केति, सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालुकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्म’’न्ति कतिकवत्तं कत्वा ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालुकं आहरित्वा आकिरति. एवं तत्थ अनुक्कमेन महावालुकारासि जातो, ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि. तं सन्धाय वुत्तं – ‘‘उरुवेलायन्ति महावेलायं, महन्ते वालुकारासिम्हीति अत्थो दट्ठब्बो’’ति.

विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गितापरिदीपनं. इध पन ठाननिसज्जागमनसयनप्पभेदेसु इरियापथेसु आसनसङ्खातइरियापथसमायोगपरिदीपनं अरियविहारसमङ्गितापरिदीपनञ्चाति वेदितब्बं. तत्थ यस्मा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति पदस्स इरियापथविहारवसेनेत्थ अत्थो वेदितब्बो. यस्मा पन भगवा दिब्बविहारादीहि सत्तानं विविधं हितं हरति उपहरति उपनेति उप्पादेति, तस्मा तेसम्पि वसेन विविधं हरतीति एवमत्थो वेदितब्बो.

नज्जाति नदति सन्दतीति नदी, तस्सा नज्जा, नदिया निन्नगायाति अत्थो. नेरञ्जरायाति नेलं जलमस्साति ‘‘नेलञ्जलाया’’ति वत्तब्बे लकारस्स रकारं कत्वा ‘‘नेरञ्जराया’’ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो. केचि ‘‘नीलजलायाति वत्तब्बे नेरञ्जरायाति वुत्त’’न्ति वदन्ति. नाममेव वा एतं एतिस्सा नदियाति वेदितब्बं. तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं ‘‘बोधिरुक्खमूले’’ति वुत्तं. तत्थ ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति एत्थ (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) मग्गञाणं बोधीति वुत्तं. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति एत्थ (दी. नि. ३.२१७) सब्बञ्ञुतञ्ञाणं. तदुभयम्पि बोधिं भगवा एत्थ पत्तोति रुक्खोपि बोधिरुक्खोत्वेव नामं लभि. अथ वा सत्त बोज्झङ्गे बुज्झीति भगवा बोधि, तेन बुज्झन्तेन सन्निस्सितत्ता सो रुक्खोपि बोधिरुक्खोति नामं लभि, तस्स बोधिरुक्खस्स. मूलेति समीपे. अयञ्हि मूलसद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उसीरनाळमत्तानिपी’’तिआदीसु (अ. नि. ४.१९५) मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु (दी. नि. ३.३०५) असाधारणहेतुम्हि. ‘‘यावता मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. इधापि समीपे अधिप्पेतो, तस्मा बोधिरुक्खस्स मूले समीपेति एवमेत्थ अत्थो दट्ठब्बो.

पठमाभिसम्बुद्धोति पठमं अभिसम्बुद्धो हुत्वा, सब्बपठमंयेवाति अत्थो. एत्तावता धम्मभण्डागारिकेन उदानदेसनाय निदानं ठपेन्तेन कालदेसदेसकापदेसा सह विसेसेन पकासिता होन्ति.

एत्थाह ‘‘कस्मा धम्मविनयसङ्गहे कयिरमाने निदानवचनं वुत्तं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बो’’ति? वुच्चते – देसनाय चिरट्ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकवत्थुआदीहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसा सद्धेय्या च देसकालकत्तुहेतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ‘‘पठमं, आवुसो आनन्द, उदानं कत्थ भासित’’न्तिआदिना देसादीसु पुच्छाय कताय विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना उदानस्स निदानं भासितन्ति.

अपिच सत्थु सम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्बुद्धत्तसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरागाभावतो खीणासवत्तसिद्धि. न हि सब्बसो परिक्खीणासवस्स कत्थचिपि आचरियमुट्ठिआदीनं सम्भवोति सुविसुद्धस्स परानुग्गहप्पवत्ति. इति देसकदोसभूतानं दिट्ठिसीलसम्पत्तिदूसकानं अच्चन्तं अविज्जातण्हानं अभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितप्पटिपत्ति च निदानवचनेन पकासिता होन्ति, तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो. इध पन विमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारपकासनेनाति योजेतब्बं. तेन वुत्तं – ‘‘सत्थु सम्पत्तिपकासनत्थं निदानवचन’’न्ति.

तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति अत्तहिता वा. तस्मा परेसंयेव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्बरचना. तयिदं सत्थु चरितं कालदेसदेसकपरिसापदेसादीहि सद्धिं तत्थ तत्थ निदानवचनेन यथारहं पकासीयति, इध पन अभिसम्बोधिविमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारेनाति योजेतब्बं. तेन वुत्तं – ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति.

अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं. सा चस्स पमाणभावदस्सनता हेट्ठा वुत्तनयानुसारेन वेदितब्बा. भगवाति हि इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन , सब्बसत्तुत्तमभावदीपनेन च अनञ्ञसाधारणञाणकरुणादिगुणविसेसयोगपरिदीपनेन, अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं.

तं पनेतं ‘‘एवं मे सुत’’न्ति आरभित्वा याव ‘‘इमं उदानं उदानेसी’’ति पदं, ताव इमस्स उदानस्स निदानन्ति वेदितब्बं. तथा हि तं यथा पटिपन्नो भगवा इमं उदानं उदानेसि, आदितो पट्ठाय तस्स कायिकचेतसिकप्पटिपत्तिया पकासनत्थं सङ्गीतिकारेहि सङ्गीतिकाले भासितवचनं.

ननु च ‘‘इमस्मिं सति इदं होती’’तिआदि भगवतो एव वचनं भवितुं अरहति, न हि सत्थारं मुञ्चित्वा अञ्ञो पटिच्चसमुप्पादं देसेतुं समत्थो होतीति? सच्चमेतं, यथा पन भगवा बोधिरुक्खमूले धम्मसभावपच्चवेक्खणवसेन पटिच्चसमुप्पादं मनसाकासि, तथेव नं बोधनेय्यबन्धवानं बोधनत्थं पटिच्चसमुप्पादसीहनादसुत्तादीसु देसितस्स च वचनानं देसिताकारस्स अनुकरणवसेन पटिच्चसमुप्पादस्स मनसिकारं अट्ठुप्पत्तिं कत्वा भगवता भासितस्स इमस्स उदानस्स धम्मसङ्गाहका महाथेरा निदानं सङ्गायिंसूति यथावुत्तवचनं सङ्गीतिकारानमेव वचनन्ति निट्ठमेत्थ गन्तब्बं. इतो परेसुपि सुत्तन्तेसु एसेव नयो.

एत्थ च अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति चत्तारो सुत्तनिक्खेपा वेदितब्बा. यथा हि अनेकसतअनेकसहस्सभेदानिपि सुत्तानि संकिलेसभागियादिपट्ठाननयेन सोळसविधतं नातिवत्तन्ति, एवं तानि सब्बानिपि अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावं नातिवत्तन्ति. कामञ्चेत्थ अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छावसिकेहि सद्धिं संसग्गभेदो सम्भवति अज्झासयानुसन्धिपुच्छानुसन्धिसम्भवतो, अत्तज्झासयअट्ठुप्पत्तीनं अञ्ञमञ्ञं संसग्गो नत्थीति निरवसेसो पट्ठाननयो न सम्भवति. तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारो सुत्तनिक्खेपाति वुत्तं.

तत्रायं वचनत्थो – निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. निक्खिपीयतीति वा निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो, अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनाय वत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्ति एव अट्ठुप्पत्ति, सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति निक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छनवसेन पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसं, तदेव निक्खेपसद्दापेक्खाय पुच्छावसिकोति पुल्लिङ्गवसेन वुत्तं. तथा अत्थुप्पत्तियेव अट्ठुप्पत्तिकोति एवमेत्थ अत्थो वेदितब्बो.

एत्थ च परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता, परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तिया अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिपुब्बकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिच्छयादिविनिमुत्तस्सेव सुत्तन्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं अट्ठुप्पत्ति वुच्चति, परेसं पुच्छाय विना अज्झासयमेव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति.

तत्थ पठमादीनि तीणि बोधिसुत्तानि मुचलिन्दसुत्तं, आयुसङ्खारोस्सज्जनसुत्तं, पच्चवेक्खणसुत्तं, पपञ्चसञ्ञासुत्तन्ति इमेसं उदानानं अत्तज्झासयो निक्खेपो. हुहुङ्कसुत्तं, ब्राह्मणजातिकसुत्तं, बाहियसुत्तन्ति इमेसं उदानानं पुच्छावसिको निक्खेपो. राजसुत्तं, सक्कारसुत्तं, उच्छादनसुत्तं, पिण्डपातिकसुत्तं, सिप्पसुत्तं, गोपालसुत्तं, सुन्दरिकसुत्तं , मातुसुत्तं, सङ्घभेदकसुत्तं, उदपानसुत्तं, तथागतुप्पादसुत्तं, मोनेय्यसुत्तं, पाटलिगामियसुत्तं, द्वेपि दब्बसुत्तानीति एतेसं उदानानं अट्ठुप्पत्तिको निक्खेपो. पालिलेय्यसुत्तं, पियसुत्तं, नागसमालसुत्तं, विसाखासुत्तञ्चाति इमेसं उदानानं अत्तज्झासयो परज्झासयो च निक्खेपो. सेसानं एकपञ्ञासाय सुत्तानं परज्झासयो निक्खेपो. एवमेतेसं उदानानं अत्तज्झासयादिवसेन निक्खेपविसेसो वेदितब्बो.

एत्थ च यानि उदानानि भगवता भिक्खूनं सम्मुखा भासितानि, तानि तेहि यथाभासितसुत्तानि वचसा परिचितानि मनसानुपेक्खितानि धम्मभण्डागारिकस्स कथितानि. यानि पन भगवता भिक्खूनं असम्मुखा भासितानि, तानिपि अपरभागे भगवता धम्मभण्डागारिकस्स पुन भासितानि. एवं सब्बानिपि तानि आयस्मा आनन्दो एकज्झं कत्वा धारेन्तो भिक्खूनञ्च वाचेन्तो अपरभागे पठममहासङ्गीतिकाले उदानन्त्वेव सङ्गहं आरोपेसीति वेदितब्बं.

तेन खो पन समयेनातिआदीसु तेन समयेनाति च भुम्मत्थे करणवचनं, खो पनाति निपातो, तस्मिं समयेति अत्थो. कस्मिं पन समये? यं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तस्मिं समये. सत्ताहन्ति सत्त अहानि सत्ताहं, अच्चन्तसंयोगत्थे एतं उपयोगवचनं. यस्मा भगवा तं सत्ताहं निरन्तरताय अच्चन्तमेव फलसमापत्तिसुखेन विहासि, तस्मा सत्ताहन्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. एकपल्लङ्केनाति विसाखापुण्णमाय अनत्थङ्गतेयेव सूरिये अपराजितपल्लङ्कवरे वजिरासने निसिन्नकालतो पट्ठाय सकिम्पि अनुट्ठहित्वा यथाआभुजितेन एकेनेव पल्लङ्केन .

विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो. तत्थ विमुत्तीति तदङ्गविमुत्ति, विक्खम्भनविमुत्ति, समुच्छेदविमुत्ति, पटिप्पस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्च विमुत्तियो. तासु यं देय्यधम्मपरिच्चागादीहि तेहि तेहि गुणङ्गेहि नामरूपपरिच्छेदादीहि विपस्सनङ्गेहि च याव तस्स तस्स अङ्गस्स अपरिहानिवसेन पवत्ति, ताव तंतंपटिपक्खतो विमुच्चनतो विमुच्चनं पहानं. सेय्यथिदं ? दानेन मच्छरियलोभादितो, सीलेन पाणातिपातादितो, नामरूपववत्थानेन सक्कायदिट्ठितो, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीहि, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावतो, कलापसम्मसनेन ‘‘अहं ममा’’ति गाहतो, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावतो, गोत्रभुना सङ्खारनिमित्तभावतो विमुच्चनं, अयं तदङ्गविमुत्ति नाम. यं पन उपचारप्पनाभेदेन समाधिना यावस्स अपरिहानिवसेन पवत्ति, ताव कामच्छन्दादीनं नीवरणानञ्चेव, वितक्कादीनञ्च पच्चनीकधम्मानं, अनुप्पत्तिसञ्ञितं विमुच्चनं, अयं विक्खम्भनविमुत्ति नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अरियस्स सन्ताने यथारहं ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७; विभ. ६२८) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स पुन अच्चन्तं अप्पवत्तिभावेन समुच्छेदप्पहानवसेन विमुच्चनं, अयं समुच्छेदविमुत्ति नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, अयं पटिप्पस्सद्धिविमुत्ति नाम. सब्बसङ्खतनिस्सटत्ता पन सब्बसङ्खारविमुत्तं निब्बानं, अयं निस्सरणविमुत्ति नाम. इध पन भगवतो निब्बानारम्मणा फलविमुत्ति अधिप्पेता. तेन वुत्तं – ‘‘विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो’’ति.

विमुत्तीति च उपक्किलेसेहि पटिप्पस्सद्धिवसेन चित्तस्स विमुत्तभावो, चित्तमेव वा तथा विमुत्तं वेदितब्बं, ताय विमुत्तिया जातं सम्पयुत्तं वा सुखं विमुत्तिसुखं. ‘‘यायं, भन्ते, उपेक्खा सन्ते सुखे वुत्ता भगवता’’ति (म. नि. २.८८) वचनतो उपेक्खापि चेत्थ सुखमिच्चेव वेदितब्बा. तथा च वुत्तं सम्मोहविनोदनियं ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विभ. अट्ठ. २३२). भगवा हि चतुत्थज्झानिकं अरहत्तसमापत्तिं समापज्जति, न इतरं. अथ वा ‘‘तेसं वूपसमो सुखो’’तिआदीसु यथा सङ्खारदुक्खूपसमो सुखोति वुच्चति, एवं सकलकिलेसदुक्खूपसमभावतो अग्गफले लब्भमाना पटिप्पस्सद्धिविमुत्ति एव इध सुखन्ति वेदितब्बा. तयिदं विमुत्तिसुखं मग्गवीथियं कालन्तरेति फलचित्तस्स पवत्तिविभागेन दुविधं होति. एकेकस्स हि अरियमग्गस्स अनन्तरा तस्स तस्सेव विपाकभूतानि निब्बानारम्मणानि तीणि द्वे वा फलचित्तानि उप्पज्जन्ति अनन्तरविपाकत्ता लोकुत्तरकुसलानं. यस्मिञ्हि जवनवारे अरियमग्गो उप्पज्जति, तत्थ यदा द्वे अनुलोमानि, तदा ततियं गोत्रभु, चतुत्थं मग्गचित्तं, ततो परं तीणि फलचित्तानि होन्ति. यदा पन तीणि अनुलोमानि, तदा चतुत्थं गोत्रभु, पञ्चमं मग्गचित्तं, ततो परं द्वे फलचित्तानि होन्ति. एवं चतुत्थं पञ्चमं अप्पनावसेन पवत्तति, न ततो परं भवङ्गस्स आसन्नत्ता. केचि पन ‘‘छट्ठम्पि चित्तं अप्पेती’’ति वदन्ति, तं अट्ठकथासु (विसुद्धि. २.८११) पटिक्खित्तं. एवं मग्गवीथियं फलं वेदितब्बं. कालन्तरे फलं पन फलसमापत्तिवसेन पवत्तं, निरोधा वुट्ठहन्तस्स उप्पज्जमानञ्च एतेनेव सङ्गहितं. सा पनायं फलसमापत्ति अत्थतो लोकुत्तरकुसलानं विपाकभूता निब्बानारम्मणा अप्पनाति दट्ठब्बा.

के तं समापज्जन्ति, के न समापज्जन्तीति? सब्बेपि पुथुज्जना न समापज्जन्ति अनधिगतत्ता. तथा हेट्ठिमा अरिया उपरिमं, उपरिमापि अरिया हेट्ठिमं न समापज्जन्तियेव पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धभावतो. अत्तनो एव फलं ते ते अरिया समापज्जन्ति. केचि पन ‘‘सोतापन्नसकदागामिनो फलसमापत्तिं न समापज्जन्ति, उपरिमा द्वेयेव समापज्जन्ति समाधिस्मिं परिपूरकारिभावतो’’ति वदन्ति. तं अकारणं पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमाधिसमापज्जनतो. किं वा एत्थ कारणचिन्ताय? वुत्तञ्हेतं पटिसम्भिदायं ‘‘कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति (पटि. म. १.५७), कतमे दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्ती’’ति (पटि. म. १.६०) इमेसं पञ्हानं विस्सज्जने सोतापत्तिफलसमापत्तत्थाय सकदागामिफलसमापत्तत्थायाति तेसम्पि अरियानं फलसमापत्तिसमापज्जनं वुत्तं. तस्मा सब्बेपि अरिया यथासकं फलं समापज्जन्तीति निट्ठमेत्थ गन्तब्बं.

कस्मा पन ते समापज्जन्तीति? दिट्ठधम्मसुखविहारत्थं. यथा हि राजानो रज्जसुखं, देवता दिब्बसुखं अनुभवन्ति, एवं अरिया ‘‘लोकुत्तरसुखं अनुभविस्सामा’’ति अद्धानपरिच्छेदं कत्वा इच्छितक्खणे फलसमापत्तिं समापज्जन्ति.

कथञ्चस्सा समापज्जनं, कथं ठानं, कथं वुट्ठानन्ति? द्वीहि ताव आकारेहि अस्सा समापज्जनं होति निब्बानतो अञ्ञस्स आरम्मणस्स अमनसिकारा, निब्बानस्स च मनसिकारा. यथाह –

‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया, सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो’’ति (म. नि. १.४५८).

अयं पनेत्थ समापज्जनक्कमो – फलसमापत्तित्थिकेन अरियसावकेन रहोगतेन पटिसल्लीनेन उदयब्बयादिवसेन सङ्खारा विपस्सितब्बा. तस्सेवं पवत्तानुपुब्बविपस्सनस्सेव सङ्खारारम्मणगोत्रभुञाणानन्तरं फलसमापत्तिवसेन निरोधे चित्तमप्पेति, फलसमापत्तिनिन्नभावेन च सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. ये पन वदन्ति ‘‘सोतापन्नो अत्तनो फलसमापत्तिं समापज्जिस्सामीति विपस्सनं वड्ढेत्वा सकदागामी होति, सकदागामी च अनागामी’’ति. ते वत्तब्बा – एवं सन्ते अनागामी अरहा भविस्सति, अरहा च पच्चेकबुद्धो, पच्चेकबुद्धो च सम्बुद्धोति आपज्जेय्य, तस्मा यथाभिनिवेसं यथाज्झासयं विपस्सना अत्थं साधेतीति सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. फलम्पि तस्स सचे अनेन पठमज्झानिको मग्गो अधिगतो, पठमज्झानिकमेव उप्पज्जति. सचे दुतियादीसु अञ्ञतरज्झानिको, दुतियादीसु अञ्ञतरज्झानिकमेवाति.

कस्मा पनेत्थ गोत्रभुञाणं मग्गञाणपुरेचारिकं विय निब्बानारम्मणं न होतीति? फलञाणानं अनिय्यानिकभावतो. अरियमग्गधम्मायेव हि निय्यानिका. वुत्तञ्हेतं ‘‘कतमे धम्मा निय्यानिका? चत्तारो अरियमग्गा अपरियापन्ना’’ति (ध. स. १२९५). तस्मा एकन्तेनेव निय्यानिकभावस्स उभतो वुट्ठानभावेन पवत्तमानस्स अनन्तरपच्चयभूतेन ञाणेन निमित्ततो वुट्ठितेनेव भवितब्बन्ति तस्स निब्बानारम्मणता युत्ता, न पन अरियमग्गस्स भावितत्ता तस्स विपाकभावेन पवत्तमानानं किलेसानं असमुच्छिन्दनतो अनिय्यानिकत्ता अवुट्ठानसभावानं फलञाणानं पुरेचारिकञाणस्स कदाचिपि निब्बानारम्मणता उभयत्थ अनुलोमञाणानं अतुल्याकारतो. अरियमग्गवीथियञ्हि अनुलोमञाणानि अनिब्बिद्धपुब्बानं थूलथूलानं लोभक्खन्धादीनं सातिसयं पदालनेन लोकियञाणेन उक्कंसपारमिप्पत्तानि मग्गञाणानुकूलानि उप्पज्जन्ति, फलसमापत्तिवीथियं पन तानि तानि तेन तेन मग्गेन तेसं तेसं किलेसानं समुच्छिन्नत्ता तत्थ निरुस्सुक्कानि केवलं अरियानं फलसमापत्तिसुखसमङ्गिभावस्स परिकम्ममत्तानि हुत्वा उप्पज्जन्तीति न तेसं कुतोचि वुट्ठानसम्भवो, यतो तेसं परियोसाने ञाणं सङ्खारनिमित्तं वुट्ठानतो निब्बानारम्मणं सिया. एवञ्च कत्वा सेक्खस्स अत्तनो फलसमापत्तिवळञ्जनत्थाय उदयब्बयादिवसेन सङ्खारे सम्मसन्तस्स विपस्सनाञाणानुपुब्बाय फलमेव उप्पज्जति, न मग्गोति अयञ्च अत्थो समत्थितो होति. एवं ताव फलसमापत्तिया समापज्जनं वेदितब्बं.

‘‘तयो खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया, सब्बनिमित्तानं अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो’’ति (म. नि. १.४५८) –

वचनतो पनस्सा तीहाकारेहि ठानं होति. तत्थ पुब्बे च अभिसङ्खारोति समापत्तितो पुब्बे कालपरिच्छेदो. ‘‘असुकस्मिं नाम काले वुट्ठहिस्सामी’’ति परिच्छिन्नत्ता हिस्सा याव सो कालो नागच्छति, ताव वुट्ठानं न होति.

‘‘द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानस्स, सब्बनिमित्तानञ्च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो’’ति (म. नि. १.४५८) –

वचनतो पनस्सा द्वीहाकारेहि वुट्ठानं होति. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तानं. कामञ्च न सब्बानेवेतानि एकतो मनसि करोति, सब्बसङ्गाहिकवसेन पनेवं वुत्तं. तस्मा यं भवङ्गस्स आरम्मणं, तस्स मनसिकरणेन फलसमापत्तितो वुट्ठानं होतीति एवं अस्सा वुट्ठानं वेदितब्बं. तयिदं एवमिध समापज्जनवुट्ठानं अरहत्तफलभूतं –

‘‘पटिप्पस्सद्धदरथं, अमतारम्मणं सुभं;

वन्तलोकामिसं सन्तं, सामञ्ञफलमुत्तमं’’.

इति वुत्तं सातातिसातं विमुत्तिसुखं पटिसंवेदेसि. तेन वुत्तं – ‘‘विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो’’ति.

अथाति अधिकारत्थे निपातो. खोति पदपूरणे. तेसु अधिकारत्थेन अथाति इमिना विमुत्तिसुखपटिसंवेदनतो अञ्ञं अधिकारं दस्सेति. को पनेसोति? पटिच्चसमुप्पादमनसिकारो. अथाति वा पच्छाति एतस्मिं अत्थे निपातो, तेन ‘‘तस्स सत्ताहस्स अच्चयेना’’ति वक्खमानमेव अत्थं जोतेति. तस्स सत्ताहस्साति पल्लङ्कसत्ताहस्स. अच्चयेनाति अपगमेन. तम्हा समाधिम्हाति अरहत्तफलसमाधितो. इध पन ठत्वा पटिपाटिया सत्त सत्ताहानि दस्सेतब्बानीति केचि तानि वित्थारयिंसु. मयं पन तानि खन्धकपाठेन इमिस्सा उदानपाळिया अविरोधदस्सनमुखेन परतो वण्णयिस्साम. रत्तियाति अवयवसम्बन्धे सामिवचनं. पठमन्ति अच्चन्तसंयोगत्थे उपयोगवचनं. भगवा हि तस्सा रत्तिया सकलम्पि पठमं यामं तेनेव मनसिकारेन युत्तो अहोसीति.

पटिच्चसमुप्पादन्ति पच्चयधम्मं. अविज्जादयो हि पच्चयधम्मा पटिच्चसमुप्पादो. कथमिदं जानितब्बन्ति चे? भगवतो वचनेन. भगवता हि ‘‘तस्मातिहानन्द, एसेव हेतु, एतं निदानं, एस समुदयो, एस पच्चयो जरामरणस्स, यदिदं जाति…पे… सङ्खारानं, यदिदं अविज्जा’’ति (दी. नि. २.१०५ आदयो) एवं अविज्जादयो हेतूति वुत्ता. यथा द्वादस पच्चया द्वादस पटिच्चसमुप्पादाति.

तत्रायं वचनत्थो – अञ्ञमञ्ञं पटिच्च पटिमुखं कत्वा कारणसमवायं अप्पटिक्खिपित्वा सहिते उप्पादेतीति पटिच्चसमुप्पादो. अथ वा पटिच्च पच्चेतब्बं पच्चयारहतं पच्चयं पटिगन्त्वा न विना तेन सम्बन्धस्स उप्पादो पटिच्चसमुप्पादो . पटिच्चसमुप्पादोति चेत्थ समुप्पादपदट्ठानवचनविञ्ञेय्यो फलस्स उप्पादनसमत्थतायुत्तो हेतु, न पटिच्चसमुप्पत्तिमत्तं वेदितब्बं. अथ वा पच्चेतुं अरहन्ति नं पण्डिताति पटिच्चो, सम्मा सयमेव वा उप्पादेतीति समुप्पादो, पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादोति एवमेत्थ अत्थो दट्ठब्बो.

अनुलोमन्ति ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना नयेन वुत्तो अविज्जादिको पच्चयाकारो अत्तना कत्तब्बकिच्चकरणतो अनुलोमोति वुच्चति. अथ वा आदितो पट्ठाय अन्तं पापेत्वा वुत्तत्ता पवत्तिया वा अनुलोमतो अनुलोमो, तं अनुलोमं. साधुकं मनसाकासीति सक्कच्चं मनसि अकासि. यो यो पच्चयधम्मो यस्स यस्स पच्चयुप्पन्नधम्मस्स यथा यथा हेतुपच्चयादिना पच्चयभावेन पच्चयो होति, तं सब्बं अविपरीतं अपरिहापेत्वा अनवसेसतो पच्चवेक्खणवसेन चित्ते अकासीति अत्थो. यथा पन भगवा पटिच्चसमुप्पादानुलोमं मनसाकासि, तं सङ्खेपेन ताव दस्सेतुं ‘‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति वुत्तं.

तत्थ इतीति एवं, अनेन पकारेनाति अत्थो. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जतीति अत्थो. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झतीति अविज्जादीनं अभावे सङ्खारादीनं अभावस्स अविज्जादीनं निरोधे सङ्खारादीनं निरोधस्स च दुतियततियसुत्तवचनेन एतस्मिं पच्चयलक्खणे नियमो दस्सितो होति – इमस्मिं सति एव, नासति. इमस्सुप्पादा एव, नानुप्पादा. अनिरोधा एव, न निरोधाति. तेनेतं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स वुत्तन्ति दट्ठब्बं. निरोधोति च अविज्जादीनं विरागाधिगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं – ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदि. निरोधनिरोधी च उप्पादनिरोधीभावेन वुत्तो ‘‘इमस्स निरोधा इदं निरुज्झती’’ति.

तेनेतं दस्सेति – अनिरोधो उप्पादो नाम, सो चेत्थ अत्थिभावोतिपि वुच्चतीति. ‘‘इमस्मिं सति इदं होती’’ति इदमेव हि लक्खणं परियायन्तरेन ‘‘इमस्स उप्पादा इदं उप्पज्जती’’ति वदन्तेन परेन पुरिमं विसेसितं होति. तस्मा न धरमानतंयेव सन्धाय ‘‘इमस्मिं सती’’ति वुत्तं, अथ खो मग्गेन अनिरुद्धभावञ्चाति विञ्ञायति. यस्मा च ‘‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति द्विधापि उद्दिट्ठस्स लक्खणस्स निद्देसं वदन्तेन ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना निरोधो एव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो न इध अत्थिभावमत्तं उप्पादोति अत्थो अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितोति. एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञविसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं.

को पनायं अनिरोधो नाम, यो ‘‘अत्थिभावो, उप्पादो’’ति च वुच्चतीति? अप्पहीनभावो च, अनिब्बत्तितफलारहतापहानेहि फलानुप्पादनारहता च. ये हि पहातब्बा अकुसला धम्मा, तेसं अरियमग्गेन असमुग्घाटितभावो च. ये पन न पहातब्बा कुसलाब्याकता धम्मा, यानि तेसु संयोजनानि अखीणासवानं तेसं अपरिक्खीणता च. असमुग्घाटितानुसयताय हि ससंयोजना खन्धप्पवत्ति पटिच्चसमुप्पादो. तथा च वुत्तं –

‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेना’’तिआदि (सं. नि. २.१९).

खीणसंयोजनानं पन अविज्जाय अभावतो सङ्खारानं, तण्हुपादानानं अभावतो उपादानभवानं असम्भवोति वट्टस्स उपच्छेदो पञ्ञायिस्सतीति. तेनेवाह –

‘‘छन्नं त्वेव, फग्गुण, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो’’तिआदि (सं. नि. २.१२).

न हि अग्गमग्गाधिगमतो उद्धं याव परिनिब्बाना सळायतनादीनं अप्पवत्ति. अथ खो नत्थिता निरोधसद्दवचनीयता खीणसंयोजनताति निरोधो वुत्तो. अपिच चिरकतम्पि कम्मं अनिब्बत्तितफलताय अप्पहीनाहारताय च फलारहं सन्तं एव नाम होति, न निब्बत्तितफलं , नापि पहीनाहारन्ति. फलुप्पत्तिपच्चयानं अविज्जासङ्खारादीनं वुत्तनयेनेव फलारहभावो अनिरोधोति वेदितब्बो. एवं अनिरुद्धभावेनेव हि येन विना फलं न सम्भवति, तं कारणं अतीतन्तिपि इमस्मिं सतीति इमिना वचनेन वुत्तं. ततोयेव च अवुसितब्रह्मचरियस्स अप्पवत्तिधम्मतं अनापन्नो पच्चयुप्पादो कालभेदं अनामसित्वा अनिवत्तनाय एव इमस्स उप्पादाति वुत्तो. अथ वा अवसेसपच्चयसमवाये अविज्जमानस्सपि विज्जमानस्स विय पगेव विज्जमानस्स या फलुप्पत्तिअभिमुखता, सा इमस्स उप्पादाति वुत्ता. तथा हि ततो फलं उप्पज्जतीति तदवत्थं कारणं फलस्स उप्पादनभावेन उट्ठितं उप्पतितं नाम होति, न विज्जमानम्पि अतदवत्थन्ति तदवत्थता उप्पादोति वेदितब्बो.

तत्थ सतीति इमिना विज्जमानतामत्तेन पच्चयभावं वदन्तो अब्यापारतं पटिच्चसमुप्पादस्स दस्सेति. उप्पादाति उप्पत्तिधम्मतं असब्बकालभावितं फलुप्पत्तिअभिमुखतञ्च दीपेन्तो अनिच्चतं पटिच्चसमुप्पादस्स दस्सेति. ‘‘सति, नासति, उप्पादा, न निरोधा’’ति पन हेतुअत्थेहि भुम्मनिस्सक्कवचनेहि समत्थितं निदानसमुदयजातिपभवभावं पटिच्चसमुप्पादस्स दस्सेति. हेतुअत्थता चेत्थ भुम्मवचने यस्स भावे तदविनाभाविफलस्स भावो लक्खीयति, तत्थ पवत्तिया वेदितब्बा यथा ‘‘अधनानं धने अननुप्पदीयमाने दालिद्दियं वेपुल्लं अगमासी’’ति (दी. नि. ३.९१) च ‘‘निप्फन्नेसु सस्सेसु सुभिक्खं जायती’’ति च. निस्सक्कवचनस्सापि हेतुअत्थता फलस्स पभवे पकतियञ्च पवत्तितो यथा ‘‘कलला होति अब्बुदं, अब्बुदा जायती पेसी’’ति (सं. नि. १.२३५) च ‘‘हिमवता गङ्गा पभवन्ति, सिङ्गतो सरो जायती’’ति च. अविज्जादिभावे च तदविनाभावेन सङ्खारादिभावो लक्खीयति, अविज्जादीहि च सङ्खारादयो पभवन्ति पकरियन्ति चाति ते तेसं पभवो पकति च, तस्मा तदत्थदीपनत्थं ‘‘इमस्मिं सति इमस्स उप्पादा’’ति हेतुअत्थे भुम्मनिस्सक्कनिद्देसा कताति.

यस्मा चेत्थ ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति सङ्खेपेन उद्दिट्ठस्स पटिच्चसमुप्पादस्स ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको निद्देसो, तस्मा यथावुत्तो अत्थिभावो उप्पादो च तेसं तेसं पच्चयुप्पन्नधम्मानं पच्चयभावोति विञ्ञायति. न हि अनिरुद्धतासङ्खातं अत्थिभावं उप्पादञ्च अनिवत्तसभावतासङ्खातं उदयावत्थतासङ्खातं वा ‘‘सति एव, नासति, उप्पादा एव, न निरोधा’’ति अन्तोगधनियमेहि वचनेहि अभिहितं मुञ्चित्वा अञ्ञो पच्चयभावो नाम अत्थि, तस्मा यथावुत्तो अत्थिभावो उप्पादो च पच्चयभावोति वेदितब्बं. येपि पट्ठाने आगता हेतुआदयो चतुवीसति पच्चया, तेपि एतस्सेव पच्चयभावस्स विसेसाति वेदितब्बा. इति यथा वित्थारेन अनुलोमं पटिच्चसमुप्पादं मनसि अकासि, तं दस्सेतुं, ‘‘यदिदं अविज्जापच्चया सङ्खारा’’तिआदि वुत्तं.

तत्थ यदिदन्ति निपातो, तस्स यो अयन्ति अत्थो. अविज्जापच्चयातिआदीसु अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा, विन्दियं कायसुचरितादिं न विन्दतीति अविज्जा, धम्मानं अविपरीतसभावं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे भवादीसु सत्ते जवापेतीति अविज्जा, अविज्जमानेसु जवति विज्जमानेसु न जवतीति अविज्जा, विज्जाय पटिपक्खाति अविज्जा, सा ‘‘दुक्खे अञ्ञाण’’न्तिआदिना चतुब्बिधा वेदितब्बा. पटिच्च न विना फलं एति उप्पज्जति चेव पवत्तति चाति पच्चयो, उपकारकत्थो वा पच्चयो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खरोन्तीति सङ्खारा, लोकियकुसलाकुसलचेतना, सा पुञ्ञापुञ्ञानेञ्जाभिसङ्खारवसेन तिविधा वेदितब्बा. विजानातीति विञ्ञाणं, तं लोकियविपाकविञ्ञाणवसेन द्वत्तिंसविधं. नमतीति नामं, वेदनादिक्खन्धत्तयं. रुप्पतीति रूपं, भूतरूपं चक्खादिउपादारूपञ्च. आयतति आयतञ्च संसारदुक्खं नयतीति आयतनं. फुसतीति फस्सो. वेदयतीति वेदना. इदम्पि द्वयं द्वारवसेन छब्बिधं, विपाकवसेन गहणे छत्तिंसविधं. परितस्सतीति तण्हा, सा कामतण्हादिवसेन सङ्खेपतो तिविधा, वित्थारतो अट्ठुत्तरसतविधा च. उपादीयतीति उपादानं, तं कामुपादानादिवसेन चतुब्बिधं. भवति भावयति चाति भवो, सो कम्मूपपत्तिभेदतो दुविधो. जननं जाति. जीरणं जरा. मरन्ति तेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं, उप्पादट्ठितिवसेन द्वेधा खणतीति दुक्खं. दुमनस्स भावो दोमनस्सं. भुसो आयासो उपायासो. सम्भवन्तीति निब्बत्तन्ति. न केवलञ्च सोकादीहियेव, अथ खो सब्बपदेहि ‘‘सम्भवन्ती’’ति पदस्स योजना कातब्बा. एवञ्हि ‘‘अविज्जापच्चया सङ्खारा सम्भवन्ती’’ति पच्चयपच्चयुप्पन्नववत्थानं दस्सितं होति. एस नयो सब्बत्थ.

तत्थ अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, संविदहनपच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अप्पहेय्यभावपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं, नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुभावलक्खणा तण्हा, अभिनन्दनरसा, अतित्तिभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भवनभावनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो, उपादानपदट्ठानो. तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा जाति, निय्यातनरसा, अतीतभवतो इधुप्पन्नपच्चुपट्ठाना, दुक्खविचित्ततापच्चुपट्ठाना वा. खन्धपरिपाकलक्खणा जरा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना. चुतिलक्खणं मरणं , विसंयोगरसं, गतिविप्पवासपच्चुपट्ठानं. अन्तोनिज्झानलक्खणो सोको, चेतसो निज्झानरसो, अनुसोचनपच्चुपट्ठानो. लालप्पनलक्खणो परिदेवो, गुणदोसपरिकित्तनरसो, सम्भमपच्चुपट्ठानो. कायपीळनलक्खणं दुक्खं, दुप्पञ्ञानं दोमनस्सकरणरसं, कायिकाबाधपच्चुपट्ठानं. चित्तपीळनलक्खणं दोमनस्सं, मनोविघातनरसं, मानसब्याधिपच्चुपट्ठानं. चित्तपरिदहनलक्खणो उपायासो, नित्थुननरसो, विसादपच्चुपट्ठानो. एवमेते अविज्जादयो लक्खणादितोपि वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन सब्बाकारसम्पन्नं विनिच्छयं इच्छन्तेन सम्मोहविनोदनिया (विभ. अट्ठ. २२५) विभङ्गट्ठकथाय गहेतब्बो.

एवन्ति निद्दिट्ठस्स निदस्सनं, तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स सकलस्स वा. दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, नापि जीवस्स, नापि सुभसुखादीनं. समुदयो होतीति निब्बत्ति सम्भवति.

एतमत्थंविदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. तायं वेलायन्ति तायं तस्स अत्थस्स विदितवेलायं. इमं उदानं उदानेसीति इमं तस्मिं अत्थे विदिते हेतुनो च हेतुसमुप्पन्नधम्मस्स च पजाननाय आनुभावदीपकं ‘‘यदा हवे पातुभवन्ती’’तिआदिकं सोमनस्ससम्पयुत्तञाणसमुट्ठानं उदानं उदानेसि, अत्तमनवाचं निच्छारेसीति वुत्तं होति.

तस्सत्थो – यदाति यस्मिं काले. हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो. केचि पन ‘‘हवेति आहवे युद्धे’’ति अत्थं वदन्ति, ‘‘योधेथ मारं पञ्ञावुधेना’’ति (ध. प. ४०) वचनतो किलेसमारेन युज्झनसमयेति तेसं अधिप्पायो. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. अथ वा पातुभवन्तीति पकासेन्ति, अभिसमयवसेन ब्यत्ता पाकटा होन्ति. धम्माति चतुअरियसच्चधम्मा, आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं. आतापिनोति सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्ति सब्बाति अथस्स एवं पातुभूतधम्मस्स या एता ‘‘को नु खो, भन्ते, फुसतीति. नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.१२) नयेन, ‘‘कतमं नु खो, भन्ते, जरामरणं, कस्स च पनिदं जरामरणन्ति. नो कल्लो पञ्होति भगवा अवोचा’’तिआदिना (सं. नि. २.३५) नयेन पच्चयाकारे कङ्खा वुत्ता, या च पच्चयाकारस्सेव अप्पटिविद्धत्ता ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना (म. नि. १.१८; सं. नि. २.२०) सोळस कङ्खा आगता. ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति. कस्मा? यतो पजानाति सहेतुधम्मं, यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिकं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञासि पटिविज्झीति.

कदा पनस्स बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा? विपस्सनामग्गञाणेसु . तत्थ विपस्सनाञाणसम्पयुत्ता सतिआदयो विपस्सनाञाणञ्च यथारहं अत्तनो विसयेसु तदङ्गप्पहानवसेन सुभसञ्ञादिके पजहन्ता कायानुपस्सनादिवसेन विसुं विसुं उप्पज्जन्ति, मग्गक्खणे पन ते निब्बानमालम्बित्वा समुच्छेदवसेन पटिपक्खे पजहन्ता चतूसुपि अरियसच्चेसु असम्मोहप्पटिवेधसाधनवसेन सकिदेव उप्पज्जन्ति. एवं तावेत्थ बोधिपक्खियधम्मानं उप्पज्जनट्ठेन पातुभावो वेदितब्बो.

अरियसच्चधम्मानं पन लोकियानं विपस्सनाक्खणे विपस्सनाय आरम्मणकरणवसेन, लोकुत्तरानं तदधिमुत्ततावसेन, मग्गक्खणे निरोधसच्चस्स आरम्मणाभिसमयवसेन, सब्बेसम्पि किच्चाभिसमयवसेन पाकटभावतो पकासनट्ठेन पातुभावो वेदितब्बो.

इति भगवा सतिपि सब्बाकारेन सब्बधम्मानं अत्तनो ञाणस्स पाकटभावे पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसस्स कतत्ता निपुणगम्भीरसुदुद्दसताय पच्चयाकारस्स तं पच्चवेक्खित्वा उप्पन्नबलवसोमनस्सो पटिपक्खसमुच्छेदविभावनेन सद्धिं अत्तनो तदभिसमयानुभावदीपकमेवेत्थ उदानं उदानेसीति.

अयम्पिउदानो वुत्तो भगवता इति मे सुतन्ति अयं पाळि केसुचियेव पोत्थकेसु दिस्सति. तत्थ अयम्पीति पिसद्दो ‘‘इदम्पि बुद्धे रतनं पणीतं, अयम्पि पाराजिको होती’’तिआदीसु विय सम्पिण्डनत्थो, तेन उपरिमं सम्पिण्डेति. वुत्तोति अयं वुत्तसद्दो केसोहारणवप्पनवापसमीकरणजीवितवुत्तिपमुत्तभावपावचनभावेन पवत्तन अज्झेनकथनादीसु दिस्सति. तथा हेस ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म. नि. २.४२६) केसोहारणे आगतो.

‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;

वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति. –

आदीसु (जा. २.२२.१९) वप्पने. ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा. २८९) अट्ठदण्डकादीहि वापसमीकरणे. ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरामी’’तिआदीसु (चूळव. ३३२) जीवितवुत्तियं. ‘‘पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्ताया’’तिआदीसु (पारा. ९२) बन्धनतो पमुत्तभावे. ‘‘गीतं वुत्तं समीहित’’न्तिआदीसु (दी. नि. १.२८५) पावचनभावेन पवत्तिते. ‘‘वुत्तो पारायणो’’तिआदीसु अज्झेने. ‘‘वुत्तं खो पनेतं भगवता ‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’’तिआदीसु (म. नि. १.३०) कथने. इधापि कथने एव दट्ठब्बो, तेन अयम्पि उदानो भासितोति अत्थो. इतीति एवं. मे सुतन्ति पदद्वयस्स अत्थो निदानवण्णनायं सब्बाकारतो वुत्तोयेव. पुब्बे ‘‘एवं मे सुत’’न्ति निदानवसेन वुत्तोयेव हि अत्थो इध निगमनवसेन ‘‘इति मे सुत’’न्ति पुन वुत्तो. वुत्तस्सेव हि अत्थस्स पुन वचनं निगमनन्ति. इतिसद्दस्स अत्थुद्धारो एवं-सद्देन समानत्थताय ‘‘एवं मे सुत’’न्ति एत्थ विय, अत्थयोजना च इतिवुत्तकवण्णनाय अम्हेहि पकासितायेवाति तत्थ वुत्तनयेनेव वेदितब्बोति.

परमत्थदीपनिया खुद्दकनिकायट्ठकथाय

उदानसंवण्णनापठमबोधिसुत्तवण्णना निट्ठिता.

२. दुतियबोधिसुत्तवण्णना

. दुतिये पटिलोमन्ति ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’तिआदिना नयेन वुत्तो अविज्जादिकोयेव पच्चयाकारो अनुप्पादनिरोधेन निरुज्झमानो अत्तनो कत्तब्बकिच्चस्स अकरणतो पटिलोमोति वुच्चति. पवत्तिया वा विलोमनतो पटिलोमो, अन्ततो पन मज्झतो वा पट्ठाय आदिं पापेत्वा अवुत्तत्ता इतो अञ्ञेनत्थेनेत्थ पटिलोमता न युज्जति. पटिलोमन्ति च ‘‘विसमं चन्दसूरिया परिवत्तन्ती’’तिआदीसु विय भावनपुंसकनिद्देसो. इमस्मिं असति इदं न होतीति इमस्मिं अविज्जादिके पच्चये असति मग्गेन पहीने इदं सङ्खारादिकं फलं न होति नप्पवत्तति. इमस्स निरोधा इदं निरुज्झतीति इमस्स अविज्जादिकस्स पच्चयस्स निरोधा मग्गेन अनुप्पत्तिधम्मतं आपादितत्ता इदं सङ्खारादिकं फलं निरुज्झति, नप्पवत्ततीति अत्थो. इधापि यथा ‘‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती’’ति एत्थ ‘‘इमस्मिं सतियेव, नासति, इमस्स उप्पादा एव, न निरोधा’’ति अन्तोगधनियमता दस्सिता. एवं इमस्मिं असतियेव, न सति, इमस्स निरोधा एव, न उप्पादाति अन्तोगधनियमतालक्खणा दस्सिताति वेदितब्बं. सेसमेत्थ यं वत्तब्बं, तं पठमबोधिसुत्तवण्णनाय वुत्तनयानुसारेन वेदितब्बं.

एवं यथा भगवा पटिलोमपटिच्चसमुप्पादं मनसि अकासि, तं सङ्खेपेन दस्सेत्वा इदानि वित्थारेन दस्सेतुं ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’तिआदि वुत्तं. तत्थ अविज्जानिरोधाति अरियमग्गेन अविज्जाय अनवसेसनिरोधा, अनुसयप्पहानवसेन अग्गमग्गेन अविज्जाय अच्चन्तसमुग्घाटतोति अत्थो. यदिपि हेट्ठिममग्गेहि पहीयमाना अविज्जा अच्चन्तसमुग्घाटवसेनेव पहीयति, तथापि न अनवसेसतो पहीयति. अपायगामिनिया हि अविज्जा पठममग्गेन पहीयति. तथा सकिदेव इमस्मिं लोके सब्बत्थ च अनरियभूमियं उपपत्तिपच्चयभूता अविज्जा यथाक्कमं दुतियततियमग्गेहि पहीयति, न इतराति. अरहत्तमग्गेनेव हि सा अनवसेसं पहीयतीति. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणं, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानि एव होन्तीति दस्सेतुं ‘‘सङ्खारनिरोधा विञ्ञाणनिरोधो’’तिआदिं वत्वा ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव.

अपिचेत्थ किञ्चापि ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो’’ति एत्तावतापि सकलस्स दुक्खक्खन्धस्स अनवसेसतो निरोधो वुत्तो होति, तथापि यथा अनुलोमे यस्स यस्स पच्चयधम्मस्स अत्थिताय यो यो पच्चयुप्पन्नधम्मो न निरुज्झति पवत्तति एवाति इमस्स अत्थस्स दस्सनत्थं ‘‘अविज्जापच्चया सङ्खारा…पे… समुदयो होती’’ति वुत्तं. एवं तप्पटिपक्खतो तस्स तस्स पच्चयधम्मस्स अभावे सो सो पच्चयुप्पन्नधम्मो निरुज्झति नप्पवत्ततीति दस्सनत्थं इध ‘‘अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तं, न पन अनुलोमे विय कालत्तयपरियापन्नस्स दुक्खक्खन्धस्स निरोधदस्सनत्थं. अनागतस्सेव हि अरियमग्गभावनाय असति उप्पज्जनारहस्स दुक्खक्खन्धस्स अरियमग्गभावनाय निरोधो इच्छितोति अयम्पि विसेसो वेदितब्बो.

एतमत्थं विदित्वाति य्वायं ‘‘अविज्जानिरोधादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स निरोधो होती’’ति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इमस्मिं अत्थे विदिते ‘‘अविज्जानिरोधा सङ्खारनिरोधो’’ति एवं पकासितस्स अविज्जादीनं पच्चयानं खयस्स अवबोधानुभावदीपकं उदानं उदानेसीति अत्थो.

तत्रायं सङ्खेपत्थो – यस्मा अविज्जादीनं पच्चयानं अनुप्पादनिरोधसङ्खातं खयं अवेदि अञ्ञासि पटिविज्झि, तस्मा एतस्स वुत्तनयेन आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा. अथ या पच्चयनिरोधस्स सम्मा अविदितत्ता उप्पज्जेय्युं पुब्बे वुत्तप्पभेदा कङ्खा, ता सब्बापि वपयन्ति निरुज्झन्तीति. सेसं हेट्ठा वुत्तनयमेव.

दुतियबोधिसुत्तवण्णना निट्ठिता.

३. ततियबोधिसुत्तवण्णना

. ततिये अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्तअनुलोमवसेन चेव पटिलोमवसेन चाति अत्थो. ननु च पुब्बेपि अनुलोमवसेन पटिलोमवसेन च पटिच्चसमुप्पादे मनसिकारप्पवत्ति सुत्तद्वये वुत्ता, इध कस्मा पुनपि तदुभयवसेन मनसिकारप्पवत्ति वुच्चतीति? तदुभयवसेन ततियवारं तत्थ मनसिकारस्स पवत्तितत्ता. कथं पन तदुभयवसेन मनसिकारो पवत्तितो? न हि सक्का अपुब्बं अचरिमं अनुलोमपटिलोमं पटिच्चसमुप्पादस्स मनसिकारं पवत्तेतुन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘तदुभयं एकज्झं मनसाकासी’’ति, अथ खो वारेन. भगवा हि पठमं अनुलोमवसेन पटिच्चसमुप्पादं मनसि करित्वा तदनुरूपं पठमं उदानं उदानेसि. दुतियम्पि पटिलोमवसेन तं मनसि करित्वा तदनुरूपमेव उदानं उदानेसि. ततियवारे पन कालेन अनुलोमं कालेन पटिलोमं मनसिकरणवसेन अनुलोमपटिलोमं मनसि अकासि. तेन वुत्तं – ‘‘अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्तअनुलोमवसेन चेव पटिलोमवसेन चा’’ति. इमिना मनसिकारस्स पगुणबलवभावो च वसीभावो च पकासितो होति. एत्थ च ‘‘अनुलोमं मनसि करिस्सामि, पटिलोमं मनसि करिस्सामि, अनुलोमपटिलोमं मनसि करिस्सामी’’ति एवं पवत्तानं पुब्बाभोगानं वसेन नेसं विभागो वेदितब्बो.

तत्थ अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा, अग्गमग्गेन अनवसेसअनुप्पादप्पहानाति अत्थो. सङ्खारनिरोधोति सब्बेसं सङ्खारानं अनवसेसं अनुप्पादनिरोधो. हेट्ठिमेन हि मग्गत्तयेन केचि सङ्खारा निरुज्झन्ति, केचि न निरुज्झन्ति अविज्जाय सावसेसनिरोधा. अग्गमग्गेन पनस्सा अनवसेसनिरोधा न केचि सङ्खारा न निरुज्झन्तीति.

एतमत्थंविदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो निरोधो च अविज्जादीनं समुदया निरोधा च होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इदं येन मग्गेन यो दुक्खक्खन्धस्स समुदयनिरोधसङ्खातो अत्थो किच्चवसेन आरम्मणकिरियाय च विदितो, तस्स अरियमग्गस्स आनुभावदीपकं वुत्तप्पकारं उदानं उदानेसीति अत्थो.

तत्रायं सङ्खेपत्थो – यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स, तदा सो ब्राह्मणो तेहि उप्पन्नेहि बोधिपक्खियधम्मेहि यस्स वा अरियमग्गस्स चतुसच्चधम्मा पातुभूता , तेन अरियमग्गेन विधूपयं तिट्ठति मारसेनं, ‘‘कामा ते पठमा सेना’’तिआदिना (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) नयेन वुत्तप्पकारं मारसेनं विधूपयन्तो विधमेन्तो विद्धंसेन्तो तिट्ठति. कथं? सूरियोव ओभासयमन्तलिक्खं, यथा सूरियो अब्भुग्गतो अत्तनो पभाय अन्तलिक्खं ओभासेन्तोव अन्धकारं विधमेन्तो तिट्ठति, एवं सोपि खीणासवब्राह्मणो तेहि धम्मेहि तेन वा अरियमग्गेन सच्चानि पटिविज्झन्तोव मारसेनं विधूपयन्तो तिट्ठतीति.

एवं भगवता पठमं पच्चयाकारपजाननस्स, दुतियं पच्चयक्खयाधिगमस्स, ततियं अरियमग्गस्स आनुभावप्पकासनानि इमानि तीणि उदानानि तीसु यामेसु भासितानि. कतराय रत्तिया? अभिसम्बोधितो सत्तमाय रत्तिया. भगवा हि विसाखपुण्णमाय रत्तिया पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा नानानयेहि तेभूमकसङ्खारे सम्मसित्वा ‘‘इदानि अरुणो उग्गमिस्सती’’ति सम्मासम्बोधिं पापुणि, सब्बञ्ञुतप्पत्तिसमनन्तरमेव च अरुणो उग्गच्छीति. ततो तेनेव पल्लङ्केन बोधिरुक्खमूले सत्ताहं वीतिनामेन्तो सम्पत्ताय पाटिपदरत्तिया तीसु यामेसु वुत्तनयेन पटिच्चसमुप्पादं मनसि करित्वा यथाक्कमं इमानि उदानानि उदानेसि.

खन्धके पन तीसुपि वारेसु ‘‘पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासी’’ति (महाव. १) आगतत्ता खन्धकट्ठकथायं ‘‘तीसुपि यामेसु एवं मनसि कत्वा पठमं उदानं पच्चयाकारपच्चवेक्खणवसेन, दुतियं निब्बानपच्चवेक्खणवसेन, ततियं मग्गपच्चवेक्खणवसेनाति एवं इमानि भगवा उदानानि उदानेसी’’ति वुत्तं, तम्पि न विरुज्झति. भगवा हि ठपेत्वा रतनघरसत्ताहं सेसेसु छसु सत्ताहेसु अन्तरन्तरा धम्मं पच्चवेक्खित्वा येभुय्येन विमुत्तिसुखपटिसंवेदी विहासि, रतनघरसत्ताहे पन अभिधम्मपरिचयवसेनेव विहासीति.

ततियबोधिसुत्तवण्णना निट्ठिता.

४. हुंहुङ्कसुत्तवण्णना

. चतुत्थे अजपालनिग्रोधेति तस्स किर छायायं अजपाला गन्त्वा निसीदन्ति, तेनस्स ‘‘अजपालनिग्रोधो’’त्वेव नामं उदपादि. केचि पन ‘‘यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मा अजपालनिग्रोधोति नामं जात’’न्ति वदन्ति. तत्रायं वचनत्थो – न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो, अजपा लन्ति आदियन्ति निवासं एत्थाति अजपालोति. यस्मा वा मज्झन्हिके समये अन्तो पविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रूळ्हन्ति अपरे. सब्बथापि नाममेतं तस्स रुक्खस्स, तस्स समीपे. समीपत्थे हि एतं भुम्मं ‘‘अजपालनिग्रोधे’’ति.

विमुत्तिसुखपटिसंवेदीति तत्रपि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि. बोधिरुक्खतो पुरत्थिमदिसाभागे एस रुक्खो होति. सत्ताहन्ति च इदं न पल्लङ्कसत्ताहतो अनन्तरसत्ताहं. भगवा हि पल्लङ्कसत्ताहतो अपरानिपि तीणि सत्ताहानि बोधिसमीपेयेव वीतिनामेसि.

तत्रायं अनुपुब्बिकथा – भगवति किर सम्मासम्बोधिं पत्वा सत्ताहं एकपल्लङ्केन निसिन्ने ‘‘न भगवा वुट्ठाति, किन्नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी’’ति एकच्चानं देवतानं कङ्खा उदपादि. अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च उपचितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि चक्खूहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमतो च पच्छिमतो च आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु , तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो अनन्तनयं समन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खतो अजपालनिग्रोधं उपसङ्कमित्वा तस्स मूले पल्लङ्केन निसीदि.

तम्हा समाधिम्हा वुट्ठासीति ततो फलसमापत्तिसमाधितो यथाकालपरिच्छेदं वुट्ठहि, वुट्ठहित्वा च पन तत्थ एवं निसिन्ने भगवति एको ब्राह्मणो तं गन्त्वा पञ्हं पुच्छि. तेन वुत्तं ‘‘अथ खो अञ्ञतरो’’तिआदि. तत्थ अञ्ञतरोति नामगोत्तवसेन अनभिञ्ञातो अपाकटो एको. हुंहुङ्कजातिकोति सो किर दिट्ठमङ्गलिको मानथद्धो मानवसेन कोधवसेन च सब्बं अवोक्खजातिकं पस्सित्वा जिगुच्छन्तो ‘‘हुंहु’’न्ति करोन्तो विचरति, तस्मा ‘‘हुंहुङ्कजातिको’’ति वुच्चति, ‘‘हुहुक्कजातिको’’तिपि पाठो. ब्राह्मणोति जातिया ब्राह्मणो.

येन भगवाति यस्सं दिसायं भगवा निसिन्नो. भुम्मत्थे हि एतं करणवचनं . येन वा दिसाभागेन भगवा उपसङ्कमितब्बो, तेन दिसाभागेन उपसङ्कमि. अथ वा येनाति हेतुअत्थे करणवचनं, येन कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति अत्थो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकाररोगदुक्खाभिपीळितत्ता आतुरकायेहि महाजनेहि महानुभावो भिसक्को विय रोगतिकिच्छनत्थं, नानाविधकिलेसब्याधिपीळितत्ता आतुरचित्तेहि देवमनुस्सेहि किलेसब्याधितिकिच्छनत्थं धम्मस्सवनपञ्हपुच्छनादिकारणेहि भगवा उपसङ्कमितब्बो. तेन अयम्पि ब्राह्मणो अत्तनो कङ्खं छिन्दितुकामो उपसङ्कमि.

उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा यं ठानं उपसङ्कमि, ततोपि भगवतो समीपभूतं आसन्नतरं ठानं उपगन्त्वाति अत्थो. सम्मोदीति समं सम्मा वा मोदि, भगवा चानेन, सोपि भगवता ‘‘कच्चि भोतो खमनीयं कच्चि यापनीय’’न्तिआदिना पटिसन्थारकरणवसेन समप्पवत्तमोदो अहोसि. सम्मोदनीयन्ति सम्मोदनारहं सम्मोदजननयोग्गं. कथन्ति कथासल्लापं. सारणीयन्ति सरितब्बयुत्तं साधुजनेहि पवत्तेतब्बं, कालन्तरे वा चिन्तेतब्बं. वीतिसारेत्वाति निट्ठापेत्वा. एकमन्तन्ति भावनपुंसकनिद्देसो. एकस्मिं ठाने, अतिसम्मुखादिके छ निसज्जदोसे वज्जेत्वा एकस्मिं पदेसेति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं ‘‘कित्तावता नु खो’’तिआदिवचनं अवोच.

तत्थ कित्तावताति कित्तकेन पमाणेन. नूति संसयत्थे निपातो. खोति पदपूरणे. भोति ब्राह्मणानं जातिसमुदागतं आलपनं. तथा हि वुत्तं – ‘‘भोवादि नाम सो होति, सचे होति सकिञ्चनो’’ति (म. नि. २.४५७; ध. प. ३९६). गोतमाति भगवन्तं गोत्तेन आलपति. कथं पनायं ब्राह्मणो सम्पतिसमागतो भगवतो गोत्तं जानातीति? नायं सम्पतिसमागतो, छब्बस्सानि पधानकरणकाले उपट्ठहन्तेहि पञ्चवग्गियेहि सद्धिं चरमानोपि, अपरभागे तं वतं छड्डेत्वा उरुवेलायं सेननिगमे एको अदुतियो हुत्वा पिण्डाय चरमानोपि तेन ब्राह्मणेन दिट्ठपुब्बो चेव सल्लपितपुब्बो च. तेन सो पुब्बे पञ्चवग्गियेहि गय्हमानं भगवतो गोत्तं अनुस्सरन्तो, ‘‘भो गोतमा’’ति भगवन्तं गोत्तेन आलपति. यतो पट्ठाय वा भगवा महाभिनिक्खमनं निक्खमन्तो अनोमनदीतीरे पब्बजितो, ततो पभुति ‘‘समणो गोतमो’’ति चन्दो विय सूरियो विय च पाकटो पञ्ञातो, न तस्स गोत्तजानने कारणं गवेसितब्बं.

ब्राह्मणकरणाति ब्राह्मणं करोन्तीति ब्राह्मणकरणा, ब्राह्मणभावकराति अत्थो. एत्थ च कित्तावताति एतेन येहि धम्मेहि ब्राह्मणो होति, तेसं धम्मानं परिमाणं पुच्छति. कतमे च पनाति इमिना तेसं सरूपं पुच्छति.

एतमत्थं विदित्वाति एतं तेन पुट्ठस्स पञ्हस्स सिखापत्तं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि, न पन तस्स ब्राह्मणस्स धम्मं देसेसि. कस्मा? धम्मदेसनाय अभाजनभावतो. तथा हि तस्स ब्राह्मणस्स इमं गाथं सुत्वा न सच्चाभिसमयो अहोसि. यथा च इमस्स, एवं उपकस्स आजीवकस्स बुद्धगुणप्पकासनं. धम्मचक्कप्पवत्तनतो हि पुब्बभागे भगवता भासितं परेसं सुणन्तानम्पि तपुस्सभल्लिकानं सरणदानं विय वासनाभागियमेव जातं, न सेक्खभागियं, न निब्बेधभागियं. एसा हि धम्मताति.

तत्थ यो ब्राह्मणोति यो बाहितपापधम्मताय ब्राह्मणो, न दिट्ठमङ्गलिकताय हुंहुङ्कारकसावादिपापधम्मयुत्तो हुत्वा केवलं जातिमत्तकेन ब्रह्मञ्ञं पटिजानाति. सो ब्राह्मणो बाहितपापधम्मत्ता हुंहुङ्कारप्पहानेन निहुंहुङ्को, रागादिकसावाभावेन निक्कसावो, भावनानुयोगयुत्तचित्तताय यतत्तो, सीलसंयमेन वा संयतचित्तताय यतत्तो, चतुमग्गञाणसङ्खातेहि वेदेहि अन्तं सङ्खारपरियोसानं निब्बानं, वेदानं वा अन्तं गतत्ता वेदन्तगू. मग्गब्रह्मचरियस्स वुसितत्ता वुसितब्रह्मचरियो, धम्मेन सो ब्रह्मवादं वदेय्य ‘‘ब्राह्मणो अह’’न्ति एतं वादं धम्मेन ञायेन वदेय्य. यस्स सकललोकसन्निवासेपि कुहिञ्चि एकारम्मणेपि रागुस्सदो, दोसुस्सदो, मोहुस्सदो, मानुस्सदो, दिट्ठुस्सदोति इमे उस्सदा नत्थि, अनवसेसं पहीनाति अत्थो.

चतुत्थसुत्तवण्णना निट्ठिता.

५. ब्राह्मणसुत्तवण्णना

. पञ्चमे सावत्थियन्ति एवंनामके नगरे. तञ्हि सवत्थस्स नाम इसिनो निवासट्ठाने मापितत्ता सावत्थीति वुच्चति, यथा काकन्दी, माकन्दीति. एवं ताव अक्खरचिन्तका. अट्ठकथाचरिया पन भणन्ति – यंकिञ्चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थि. सत्थसमायोगे च किमेत्थ भण्डमत्थीति पुच्छिते सब्बमत्थीतिपि वचनं उपादाय सावत्थीति.

‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं;

तस्मा सब्बमुपादाय, सावत्थीति पवुच्चती’’ति. (म. नि. अट्ठ. १.१४);

तस्सं सावत्थियं, समीपत्थे चेतं भुम्मवचनं. जेतवनेति अत्तनो पच्चत्थिके जिनातीति जेतो, रञ्ञा वा पच्चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवं नाममेव कतन्ति जेतो. वनयतीति वनं, अत्तनो सम्पत्तिया सत्तानं अत्तनि भत्तिं करोति उप्पादेतीति अत्थो. वनुके इति वा वनं, नानाविधकुसुमगन्धसम्मोदमत्तकोकिलादिविहङ्गविरुतालापेहि मन्दमारुतचलितरुक्खसाखापल्लवहत्थेहि च ‘‘एथ मं परिभुञ्जथा’’ति पाणिनो याचति वियाति अत्थो. जेतस्स वनं जेतवनं. तञ्हि जेतेन कुमारेन रोपितं संवद्धितं परिपालितं. सोव तस्स सामी अहोसि, तस्मा जेतवनन्ति वुच्चति, तस्मिं जेतवने.

अनाथपिण्डिकस्स आरामेति मातापितूहि गहितनामवसेन सुदत्तो नाम सो महासेट्ठि, सब्बकामसमिद्धिताय पन विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डं देति, तस्मा अनाथपिण्डिकोति वुच्चति. आरमन्ति एत्थ पाणिनो विसेसेन पब्बजिताति आरामो, पुप्फफलादिसोभाय नातिदूरनाच्चासन्नतादिपञ्चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्कण्ठिता हुत्वा वसन्तीति अत्थो. वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो. सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्ञकोटीहि कोटिसन्थारेन किणित्वा अट्ठारसहि हिरञ्ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्ञासहिरञ्ञकोटिपरिच्चागेन बुद्धप्पमुखस्स सङ्घस्स निय्यातितो, तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्चति. तस्मिं अनाथपिण्डिकस्स आरामे.

एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं, ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं. उभयम्पि द्विन्नं परिच्चागविसेसपरिदीपनेन पुञ्ञकामानं आयतिं दिट्ठानुगतिआपज्जनत्थं. तत्थ हि द्वारकोट्ठकपासादकरणवसेन भूमिविक्कयलद्धा अट्ठारस हिरञ्ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्चागो, चतुपञ्ञास कोटियो अनाथपिण्डिकस्स. इति तेसं परिच्चागपरिकित्तनेन ‘‘एवं पुञ्ञकामा पुञ्ञानि करोन्ती’’ति दस्सेन्तो धम्मभण्डागारिको अञ्ञेपि पुञ्ञकामे तेसं दिट्ठानुगतिआपज्जने नियोजेतीति.

तत्थ सिया – यदि ताव भगवा सावत्थियं विहरति, ‘‘जेतवने’’ति न वत्तब्बं. अथ जेतवने विहरति, ‘‘सावत्थिय’’न्ति न वत्तब्बं. न हि सक्का उभयत्थ एकं समयं विहरितुन्ति. न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्हा ‘‘समीपत्थे एतं भुम्मवचन’’न्ति. तस्मा यदिदं सावत्थिया समीपे जेतवनं, तत्थ विहरन्तो ‘‘सावत्थियं विहरति जेतवने’’ति वुत्तो. गोचरगामनिदस्सनत्थं हिस्स सावत्थिवचनं, पब्बजितानुरूपनिवासट्ठानदस्सनत्थं सेसवचनन्ति.

आयस्मा च सारिपुत्तोतिआदीसु आयस्माति पियवचनं. चसद्दो समुच्चयत्थो. रूपसारिया नाम ब्राह्मणिया पुत्तोति सारिपुत्तो. महामोग्गल्लानोति पूजावचनं. गुणविसेसेहि महन्तो मोग्गल्लानोति हि महामोग्गल्लानो. रेवतोति खदिरवनिकरेवतो, न कङ्खारेवतो. एकस्मिञ्हि दिवसे भगवा रत्तसाणिपरिक्खित्तो विय सुवण्णयूपो, पवाळधजपरिवारितो विय सुवण्णपब्बतो, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सत्तरतनसमुज्जलाय चतुरङ्गिनिया सेनाय परिवारितो विय चक्कवत्ति राजा, महाभिक्खुसङ्घपरिवुतो गगनमज्झे चन्दं उट्ठापेन्तो विय चतुन्नं परिसानं मज्झे धम्मं देसेन्तो निसिन्नो होति. तस्मिं समये इमे अग्गसावका महासावका च भगवतो पादे वन्दनत्थाय उपसङ्कमिंसु.

भिक्खू आमन्तेसीति अत्तानं परिवारेत्वा निसिन्नभिक्खू ते आगच्छन्ते दस्सेत्वा अभासि. भगवा हि ते आयस्मन्ते सीलसमाधिपञ्ञादिगुणसम्पन्ने परमेन उपसमेन समन्नागते परमाय आकप्पसम्पत्तिया युत्ते उपसङ्कमन्ते पस्सित्वा पसन्नमानसो तेसं गुणविसेसपरिकित्तनत्थं भिक्खू आमन्तेसि ‘‘एते, भिक्खवे, ब्राह्मणा आगच्छन्ति, एते, भिक्खवे, ब्राह्मणा आगच्छन्ती’’ति. पसादवसेन एतं आमेडितं, पसंसावसेनातिपि वत्तुं युत्तं. एवं वुत्तेति एवं भगवता ते आयस्मन्ते ‘‘ब्राह्मणा’’ति वुत्ते. अञ्ञतरोति नामगोत्तेन अपाकटो, तस्सं परिसायं निसिन्नो एको भिक्खु. ब्राह्मणजातिकोति ब्राह्मणकुले जातो. सो हि उळारभोगा ब्राह्मणमहासालकुला पब्बजितो. तस्स किर एवं अहोसि ‘‘इमे लोकिया उभतोसुजातिया ब्राह्मणसिक्खानिप्फत्तिया च ब्राह्मणो होति, न अञ्ञथाति वदन्ति, भगवा च एते आयस्मन्ते ब्राह्मणाति वदति, हन्दाहं भगवन्तं ब्राह्मणलक्खणं पुच्छेय्य’’न्ति एतदत्थमेव हि भगवा तदा ते थेरे ‘‘ब्राह्मणा’’ति अभासि. ब्रह्मं अणतीति ब्राह्मणोति हि जातिब्राह्मणानं निब्बचनं. अरिया पन बाहितपापताय ब्राह्मणा. वुत्तञ्हेतं – ‘‘बाहितपापोति ब्राह्मणो, समचरिया समणोति वुच्चती’’ति (ध. प. ३८८). वक्खति च ‘‘बाहित्वा पापके धम्मे’’ति.

एतमत्थं विदित्वाति एतं ब्राह्मणसद्दस्स परमत्थतो सिखापत्तमत्थं जानित्वा. इमं उदानन्ति इमं परमत्थब्राह्मणभावदीपकं उदानं उदानेसि.

तत्थ बाहित्वाति बहि कत्वा, अत्तनो सन्तानतो नीहरित्वा समुच्छेदप्पहानवसेन पजहित्वाति अत्थो. पापके धम्मेति लामके धम्मे, दुच्चरितवसेन तिविधदुच्चरितधम्मे, चित्तुप्पादवसेन द्वादसाकुसलचित्तुप्पादे, कम्मपथवसेन दसाकुसलकम्मपथे, पवत्तिभेदवसेन अनेकभेदभिन्ने सब्बेपि अकुसलधम्मेति अत्थो. ये चरन्ति सदा सताति ये सतिवेपुल्लप्पत्तताय सब्बकालं रूपादीसु छसुपि आरम्मणेसु सततविहारवसेन सता सतिमन्तो हुत्वा चतूहि इरियापथेहि चरन्ति. सतिग्गहणेनेव चेत्थ सम्पजञ्ञम्पि गहितन्ति वेदितब्बं. खीणसंयोजनाति चतूहिपि अरियमग्गेहि दसविधस्स संयोजनस्स समुच्छिन्नत्ता परिक्खीणसंयोजना. बुद्धाति चतुसच्चसम्बोधेन बुद्धा. ते च पन सावकबुद्धा, पच्चेकबुद्धा , सम्मासम्बुद्धाति तिविधा, तेसु इध सावकबुद्धा अधिप्पेता. तेवे लोकस्मि ब्राह्मणाति ते सेट्ठत्थेन ब्राह्मणसङ्खाते धम्मे अरियाय जातिया जाता, ब्राह्मणभूतस्स वा भगवतो ओरसपुत्ताति इमस्मिं सत्तलोके परमत्थतो ब्राह्मणा नाम, न जातिगोत्तमत्तेहि, न जटाधारणादिमत्तेन वाति अत्थो. एवं इमेसु द्वीसु सुत्तेसु ब्राह्मणकरा धम्मा अरहत्तं पापेत्वा कथिता, नानज्झासयताय पन सत्तानं देसनाविलासेन अभिलापनानत्तेन देसनानानत्तं वेदितब्बं.

पञ्चमसुत्तवण्णना निट्ठिता.

६. महाकस्सपसुत्तवण्णना

. छट्ठे राजगहेति एवंनामके नगरे. तञ्हि महामन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. ‘‘दुरभिभवनीयत्ता पटिराजूनं गहभूतन्ति राजगह’’न्तिआदिना अञ्ञेनेत्थ पकारेन वण्णयन्ति. किन्तेहि? नाममेतं तस्स नगरस्स. तं पनेतं बुद्धकाले चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं यक्खपरिग्गहितं तेसं वसनट्ठानं हुत्वा तिट्ठति. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स विहारस्स नामं. तं किर अट्ठारसहत्थुब्बेधेन पाकारेन परिक्खित्तं बुद्धस्स भगवतो वसनानुच्छविकाय महतिया गन्धकुटिया अञ्ञेहि च पासादकुटिलेणमण्डपचङ्कमद्वारकोट्ठकादीहि पटिमण्डितं बहि वेळूहि परिक्खित्तं अहोसि नीलोभासं मनोरमं, तेन ‘‘वेळुवन’’न्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तस्मा ‘‘कलन्दकनिवापो’’ति वुच्चति. पुब्बे किर अञ्ञतरो राजा तं उय्यानं कीळनत्थं पविट्ठो सुरामदमत्तो दिवासेय्यं उपगतो सुपि, परिजनोपिस्स ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा रुक्खसुसिरा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति कलन्दकवेसेन गन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा ‘‘इमाय काळकाय मम जीवितं दिन्न’’न्ति काळकानं निवापं तत्थ पट्ठपेसि, अभयघोसञ्च घोसापेसि. तस्मा ततो पट्ठाय तं ‘‘कलन्दकनिवाप’’न्ति सङ्खं गतं. कलन्दकाति हि काळकानं नामं, तस्मिं वेळुवने कलन्दकनिवापे.

महाकस्सपोति महन्तेहि सीलक्खन्धादीहि समन्नागतत्ता महन्तो कस्सपोति महाकस्सपो, अपिच कुमारकस्सपत्थेरं उपादाय अयं महाथेरो ‘‘महाकस्सपो’’ति वुच्चति. पिप्पलिगुहायन्ति तस्सा किर गुहाय द्वारसमीपे एको पिप्पलिरुक्खो अहोसि, तेन सा ‘‘पिप्पलिगुहा’’ति पञ्ञायित्थ. तस्सं पिप्पलिगुहायं. आबाधिकोति आबाधो अस्स अत्थीति आबाधिको, ब्याधिकोति अत्थो. दुक्खितोति कायसन्निस्सितं दुक्खं सञ्जातं अस्साति दुक्खितो, दुक्खप्पत्तोति अत्थो. बाळ्हगिलानोति अधिमत्तगेलञ्ञो, तं पन गेलञ्ञं सतो सम्पजानो हुत्वा अधिवासेसि. अथस्स भगवा तं पवत्तिं ञत्वा तत्थ गन्त्वा बोज्झङ्गपरित्तं अभासि, तेनेव थेरस्स सो आबाधो वूपसमि. वुत्तञ्हेतं बोज्झङ्गसंयुत्ते –

‘‘तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा…पे… एतदवोच – ‘कच्चि ते, कस्सप, खमनीयं, कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति, पटिक्कमोसानं पञ्ञायति नो अभिक्कमो’ति? ‘न मे, भन्ते, खमनीयं, न यापनीयं, बाळ्हा मे भन्ते, दुक्खा वेदना अभिक्कमन्ति नो पटिक्कमन्ति, अभिक्कमोसानं पञ्ञायति नो पटिक्कमो’ति.

‘‘‘सत्तिमे, कस्सप, बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. इमे खो, कस्सप, सत्त बोज्झङ्गा मया सम्मदक्खाता भाविता बहूलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’ति. ‘तग्घ भगवा बोज्झङ्गा, तग्घ, सुगत, बोज्झङ्गा’’’ति.

‘‘इदमवोच भगवा. अत्तमनो आयस्मा महाकस्सपो भगवतो भासितं अभिनन्दि. वुट्ठहि चायस्मा महाकस्सपो तम्हा आबाधा, तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसी’’ति.

तेन वुत्तं – ‘‘अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुट्ठासी’’ति.

एतदहोसीति पुब्बे गेलञ्ञदिवसेसु सद्धिविहारिकेहि उपनीतं पिण्डपातं परिभुञ्जित्वा विहारे एव अहोसि. अथस्स तम्हा आबाधा वुट्ठितस्स एतं ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति परिवितक्को अहोसि. पञ्चमत्तानि देवतासतानीति सक्कस्स देवरञ्ञो परिचारिका पञ्चसता ककुटपादिनियो अच्छरायो. उस्सुक्कं आपन्नानि होन्तीति थेरस्स पिण्डपातं दस्सामाति पञ्चपिण्डपातसतानि सज्जेत्वा सुवण्णभाजनेहि आदाय अन्तरामग्गे ठत्वा, ‘‘भन्ते, इमं पिण्डपातं गण्हथ, सङ्गहं नो करोथा’’ति वदमाना पिण्डपातदाने युत्तप्पयुत्तानि होन्ति. तेन वुत्तं ‘‘आयस्मतो महाकस्सपस्स पिण्डपातप्पटिलाभाया’’ति.

सक्को किर देवराजा थेरस्स चित्तप्पवत्तिं ञत्वा ता अच्छरायो उय्योजेसि ‘‘गच्छथ तुम्हे अय्यस्स महाकस्सपत्थेरस्स पिण्डपातं दत्वा अत्तनो पतिट्ठं करोथा’’ति. एवं हिस्स अहोसि ‘‘इमासु सब्बासु गतासु कदाचि एकिस्सापि हत्थतो पिण्डपातं थेरो पटिग्गण्हेय्य, तं तस्सा भविस्सति दीघरत्तं हिताय सुखाया’’ति. पटिक्खिपि थेरो, ‘‘भन्ते , मय्हं पिण्डपातं गण्हथ, मय्हं पिण्डपातं गण्हथा’’ति वदन्तियो ‘‘गच्छथ तुम्हे कतपुञ्ञा महाभोगा, अहं दुग्गतानं सङ्गहं करिस्सामी’’ति वत्वा, ‘‘भन्ते, मा नो नासेथ, सङ्गहं नो करोथा’’ति वदन्तियो पुनपि पटिक्खिपित्वा पुनपि अपगन्तुं अनिच्छमाना याचन्तियो ‘‘न अत्तनो पमाणं जानाथ, अपगच्छथा’’ति वत्वा अच्छरं पहरि. ता थेरस्स अच्छरासद्दं सुत्वा सन्तज्जिता ठातुं असक्कोन्तियो पलायित्वा देवलोकमेव गता. तेन वुत्तं – ‘‘पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा’’ति.

पुब्बण्हसमयन्ति पुब्बण्हे एकं समयं, एकस्मिं काले. निवासेत्वाति विहारनिवासनपरिवत्तनवसेन निवासनं दळ्हं निवासेत्वा. पत्तचीवरमादायाति चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वा. पिण्डाय पाविसीति पिण्डपातत्थाय पाविसि. दलिद्दविसिखाति दुग्गतमनुस्सानं वसनोकासो. कपणविसिखाति भोगपारिजुञ्ञप्पत्तिया दीनमनुस्सानं वासो. पेसकारविसिखाति तन्तवायवासो. अद्दसा खो भगवाति कथं अद्दस? ‘‘आबाधा वुट्ठितो मम पुत्तो कस्सपो किन्नु खो करोती’’ति आवज्जेन्तो वेळुवने निसिन्नो एव भगवा दिब्बचक्खुना अद्दस.

एतमत्थंविदित्वाति यायं आयस्मतो महाकस्सपस्स पञ्चहि अच्छरासतेहि उपनीतं अनेकसूपं अनेकब्यञ्जनं दिब्बपिण्डपातं पटिक्खिपित्वा कपणजनानुग्गहप्पटिपत्ति वुत्ता, एतमत्थं जानित्वा. इमं उदानन्ति इमं परमप्पिच्छतादस्सनमुखेन खीणासवस्स तादीभावानुभावदीपकं उदानं उदानेसि.

तत्थ अनञ्ञपोसिन्ति अञ्ञं पोसेतीति अञ्ञपोसी, न अञ्ञपोसी अनञ्ञपोसी, अत्तना पोसेतब्बस्स अञ्ञस्स अभावेन अदुतियो, एककोति अत्थो. तेन थेरस्स सुभरतं दस्सेति. थेरो हि कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन च पिण्डपातेन अत्तानमेव पोसेन्तो परमप्पिच्छो हुत्वा विहरति, अञ्ञं ञातिमित्तादीसु कञ्चि न पोसेति कत्थचि अलग्गभावतो. अथ वा अञ्ञेन अञ्ञतरेन पोसेतब्बताय अभावतो अनञ्ञपोसी. यो हि एकस्मिंयेव पच्चयदायके पटिबद्धचतुपच्चयो सो अनञ्ञपोसी नाम न होति एकायत्तवुत्तितो . थेरो पन ‘‘यथापि भमरो पुप्फ’’न्ति (ध. प. ४९) गाथाय वुत्तनयेन जङ्घाबलं निस्साय पिण्डाय चरन्तो कुलेसु निच्चनवो हुत्वा मिस्सकभत्तेन यापेति. तथा हि नं भगवा चन्दूपमप्पटिपदाय थोमेसि. अञ्ञातन्ति अभिञ्ञातं, यथाभुच्चगुणेहि पत्थटयसं, तेनेव वा अनञ्ञपोसिभावेन अप्पिच्छतासन्तुट्ठिताहि ञातं. अथ वा अञ्ञातन्ति सब्बसो पहीनतण्हताय लाभसक्कारसिलोकनिकामनहेतु अत्तानं जानापनवसेन न ञातं. अवीततण्हो हि पापिच्छो कुहकताय सम्भावनाधिप्पायेन अत्तानं जानापेति. दन्तन्ति छळङ्गुपेक्खावसेन इन्द्रियेसु उत्तमदमनेन दन्तं. सारे पतिट्ठितन्ति विमुत्तिसारे अवट्ठितं, असेक्खसीलक्खन्धादिके वा सीलादिसारे पतिट्ठितं. खीणासवं वन्तदोसन्ति कामासवादीनं चतुन्नं आसवानं अनवसेसं पहीनत्ता खीणासवं. ततो एव रागादिदोसानं सब्बसो वन्तत्ता वन्तदोसं. तमहं ब्रूमि ब्राह्मणन्ति तं यथावुत्तगुणं परमत्थब्राह्मणं अहं ब्राह्मणन्ति वदामीति. इधापि हेट्ठा वुत्तनयेनेव देसनानानत्तं वेदितब्बं.

छट्ठसुत्तवण्णना निट्ठिता.

७. अजकलापकसुत्तवण्णना

. सत्तमे पावायन्ति एवंनामके मल्लराजूनं नगरे. अजकलापके चेतियेति अजकलापकेन नाम यक्खेन परिग्गहितत्ता ‘‘अजकलापक’’न्ति लद्धनामे मनुस्सानं चित्तीकतट्ठाने . सो किर यक्खो अजे कलापे कत्वा बन्धनेन अजकोट्ठासेन सद्धिं बलिं पटिच्छति, न अञ्ञथा, तस्मा ‘‘अजकलापको’’ति पञ्ञायित्थ. केचि पनाहु – अजके विय सत्ते लापेतीति अजकलापकोति. तस्स किर सत्ता बलिं उपनेत्वा यदा अजसद्दं कत्वा बलिं उपहरन्ति, तदा सो तुस्सति, तस्मा ‘‘अजकलापको’’ति वुच्चतीति. सो पन यक्खो आनुभावसम्पन्नो कक्खळो फरुसो तत्थ च सन्निहितो, तस्मा तं ठानं मनुस्सा चित्तिं करोन्ति, कालेन कालं बलिं उपहरन्ति. तेन वुत्तं ‘‘अजकलापके चेतिये’’ति. अजकलापकस्स यक्खस्स भवनेति तस्स यक्खस्स विमाने.

तदा किर सत्था तं यक्खं दमेतुकामो सायन्हसमये एको अदुतियो पत्तचीवरं आदाय अजकलापकस्स यक्खस्स भवनद्वारं गन्त्वा तस्स दोवारिकं भवनपविसनत्थाय याचि. सो ‘‘कक्खळो, भन्ते, अजकलापको यक्खो, समणोति वा ब्राह्मणोति वा गारवं न करोति, तस्मा तुम्हे एव जानाथ, मय्हं पन तस्स अनारोचनं न युत्त’’न्ति तावदेव यक्खसमागमं गतस्स अजकलापकस्स सन्तिकं वातवेगेन अगमासि. सत्था अन्तोभवनं पविसित्वा अजकलापकस्स निसीदनमण्डपे पञ्ञत्तासने निसीदि. यक्खस्स ओरोधा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठंसु. सत्था तासं कालयुत्तं धम्मिं कथं कथेसि. तेन वुत्तं – ‘‘पावायं विहरति अजकलापके चेतिये अजकलापकस्स यक्खस्स भवने’’ति.

तस्मिं समये सातागिरहेमवता अजकलापकस्स भवनमत्थकेन यक्खसमागमं गच्छन्ता अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेन्ता सत्थारं अजकलापकस्स भवने निसिन्नं दिस्वा तत्थ गन्त्वा भगवन्तं वन्दित्वा ‘‘मयं, भन्ते, यक्खसमागमं गमिस्सामा’’ति आपुच्छित्वा पदक्खिणं कत्वा गता यक्खसन्निपाते अजकलापकं दिस्वा तुट्ठिं पवेदयिंसु ‘‘लाभा ते, आवुसो, अजकलापक, यस्स ते भवने सदेवके लोके अग्गपुग्गलो भगवा निसिन्नो, उपसङ्कमित्वा भगवन्तं पयिरुपासस्सु, धम्मञ्च सुणाही’’ति. सो तेसं कथं सुत्वा ‘‘इमे तस्स मुण्डकस्स समणकस्स मम भवने निसिन्नभावं कथेन्ती’’ति कोधाभिभूतो हुत्वा ‘‘अज्ज मय्हं तेन समणेन सद्धिं सङ्गामो भविस्सती’’ति चिन्तेत्वा यक्खसन्निपाततो उट्ठहित्वा दक्खिणं पादं उक्खिपित्वा सट्ठियोजनमत्तं पब्बतकूटं अक्कमि, तं भिज्जित्वा द्विधा अहोसि. सेसं एत्थ यं वत्तब्बं, तं आळवकसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.२४६) आगतनयेनेव वेदितब्बं.

अजकलापकस्स समागमो हि आळवकसमागमसदिसोव ठपेत्वा पञ्हकरणं विस्सज्जनं भवनतो तिक्खत्तुं निक्खमनं पवेसनञ्च. अजकलापको हि आगच्छन्तोयेव ‘‘एतेहियेव तं समणं पलापेस्सामी’’ति वातमण्डलादिके नववस्से समुट्ठापेत्वा तेहि भगवतो चलनमत्तम्पि कातुं असक्कोन्तो नानाविधप्पहरणहत्थे अतिविय भयानकरूपे भूतगणे निम्मिनित्वा तेहि सद्धिं भगवन्तं उपसङ्कमित्वा अन्तन्तेनेव चरन्तो सब्बरत्तिं नानप्पकारं विप्पकारं कत्वापि भगवतो किञ्चि केसग्गमत्तम्पि निसिन्नट्ठानतो चलनं कातुं नासक्खि. केवलं पन ‘‘अयं समणो मं अनापुच्छा मय्हं भवनं पविसित्वा निसीदती’’ति कोधवसेन पज्जलि. अथस्स भगवा चित्तप्पवत्तिं ञत्वा ‘‘सेय्यथापि नाम चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्य, एवं सो भिय्योसोमत्ताय चण्डतरो अस्स, एवमेवायं यक्खो मयि इध निसिन्ने चित्तं पदूसेति, यंनूनाहं बहि निक्खमेय्य’’न्ति सयमेव भवनतो निक्खमित्वा अब्भोकासे निसीदि. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होती’’ति.

तत्थ रत्तन्धकारतिमिसायन्ति रत्तियं अन्धकरणतमसि, चक्खुविञ्ञाणुप्पत्तिविरहिते बहलन्धकारेति अत्थो. चतुरङ्गसमन्नागतो किर तदा अन्धकारो पवत्तीति. देवोति मेघो एकमेकं फुसितकं उदकबिन्दुं पातेति. अथ यक्खो ‘‘इमिना सद्देन तासेत्वा इमं समणं पलापेस्सामी’’ति भगवतो समीपं गन्त्वा ‘‘अक्कुलो’’तिआदिना तं भिंसनं अकासि. तेन वुत्तं ‘‘अथ खो अजकलापको’’तिआदि. तत्थ भयन्ति चित्तुत्रासं, छम्भितत्तन्ति ऊरुत्थम्भकसरीरस्स छम्भितभावं. लोमहंसन्ति लोमानं पहट्ठभावं, तीहिपि पदेहि भयुप्पत्तिमेव दस्सेति. उपसङ्कमीति कस्मा पनायं एवमधिप्पायो उपसङ्कमि, ननु पुब्बे अत्तना कातब्बं विप्पकारं अकासीति? सच्चमकासि, तं पनेस ‘‘अन्तोभवने खेमट्ठाने थिरभूमियं ठितस्स न किञ्चि कातुं असक्खि, इदानि बहि ठितं एवं भिंसापेत्वा पलापेतुं सक्का’’ति मञ्ञमानो उपसङ्कमि. अयञ्हि यक्खो अत्तनो भवनं ‘‘थिरभूमी’’ति मञ्ञति, ‘‘तत्थ ठितत्ता अयं समणो न भायती’’ति च.

तिक्खत्तुं ‘‘अक्कुलो पक्कुलो’’ति अक्कुलपक्कुलिकं अकासीति तयो वारे ‘‘अक्कुलो पक्कुलो’’ति भिंसापेतुकामताय एवरूपं सद्दं अकासि. अनुकरणसद्दो हि अयं. तदा हि सो यक्खो सिनेरुं उक्खिपन्तो विय महापथविं परिवत्तेन्तो विय च महता उस्साहेन असनिसतसद्दसङ्घाटं विय एकस्मिं ठाने पुञ्जीकतं हुत्वा विनिच्छरन्तं दिसागजानं हत्थिगज्जितं, केसरसीहानं सीहनिन्नादं , यक्खानं हिंकारसद्दं, भूतानं अट्टहासं, असुरानं अप्फोटनघोसं , इन्दस्स देवरञ्ञो वजिरनिग्घातनिग्घोसं, अत्तनो गम्भीरताय विप्फारिकताय भयानकताय च अवसेससद्दं अवहसन्तमिव अभिभवन्तमिव च कप्पवुट्ठानमहावातमण्डलिकाय विनिग्घोसं पुथुज्जनानं हदयं फालेन्तं विय महन्तं पटिभयनिग्घोसं अब्यत्तक्खरं तिक्खत्तुं अत्तनो यक्खगज्जितं गज्जि ‘‘एतेन इमं समणं भिंसापेत्वा पलापेस्सामी’’ति. यं यं निच्छरति, तेन तेन पब्बता पपटिकं मुञ्चिंसु, वनप्पतिजेट्ठके उपादाय सब्बेसु रुक्खलतागुम्बेसु पत्तफलपुप्फानि सीदयिंसु, तियोजनसहस्सवित्थतोपि हिमवन्तपब्बतराजा सङ्कम्पि सम्पकम्पि सम्पवेधि, भुम्मदेवता आदिं कत्वा येभुय्येन देवतानम्पि अहुदेव भयं छम्भितत्तं लोमहंसो, पगेव मनुस्सानं. अञ्ञेसञ्च अपदद्विपदचतुप्पदानं महापथविया उन्द्रियनकालो विय महती विभिंसनका अहोसि, सकलस्मिं जम्बुदीपतले महन्तं कोलाहलं उदपादि. भगवा पन तं सद्दं ‘‘किमी’’ति अमञ्ञमानो निच्चलो निसीदि, ‘‘मा कस्सचि इमिना अन्तरायो होतू’’ति अधिट्ठासि.

यस्मा पन सो सद्दो ‘‘अक्कुल पक्कुल’’ इति इमिना आकारेन सत्तानं सोतपथं अगमासि, तस्मा तस्स अनुकरणवसेन ‘‘अक्कुलो पक्कुलो’’ति, यक्खस्स च तस्सं निग्घोसनिच्छारणायं अक्कुलपक्कुलकरणं अत्थीति कत्वा ‘‘अक्कुलपक्कुलिकं अकासी’’ति सङ्गहं आरोपयिंसु. केचि पन ‘‘आकुलब्याकुल इति पदद्वयस्स परियायाभिधानवसेन अक्कुलो बक्कुलोति अयं सद्दो वुत्तो’’ति वदन्ति यथा ‘‘एकं एकक’’न्ति. यस्मा एकवारं जातो पठमुप्पत्तिवसेनेव निब्बत्तत्ता आकुलोति आदिअत्थो आकारो, तस्स च ककारागमं कत्वा रस्सत्तं कतन्ति. द्वे वारे पन जातो बक्कुलो, कुलसद्दो चेत्थ जातिपरियायो कोलंकोलोतिआदीसु विय. वुत्तअधिप्पायानुविधायी च सद्दप्पयोगोति पठमेन पदेन जलाबुजसीहब्यग्घादयो, दुतियेन अण्डजआसीविसकण्हसप्पादयो वुच्चन्ति, तस्मा सीहादिको विय आसीविसादिको विय च ‘‘अहं ते जीवितहारको’’ति इमं अत्थं यक्खो पदद्वयेन दस्सेतीति अञ्ञे. अपरे पन ‘‘अक्खुलो भक्खुलो’’ति पाळिं वत्वा ‘‘अक्खेतुं खेपेतुं विनासेतुं उलति पवत्तेतीति अक्खुलो, भक्खितुं खादितुं उलतीति भक्खुलो. को पनेसो? यक्खरक्खसपिसाचसीहब्यग्घादीसु अञ्ञतरो यो कोचि मनुस्सानं अनत्थावहो’’ति तस्स अत्थं वदन्ति. इधापि पुब्बे वुत्तनयेनेव अधिप्पाययोजना वेदितब्बा.

एसोते, समण, पिसाचोति ‘‘अम्भो, समण, तव पिसितासनो पिसाचो उपट्ठितो’’ति महन्तं भेरवरूपं अभिनिम्मिनित्वा भगवतो पुरतो ठत्वा अत्तानं सन्धाय यक्खो वदति.

एतमत्थंविदित्वाति एतं तेन यक्खेन कायवाचाहि पवत्तियमानं विप्पकारं. तेन च अत्तनो अनभिभवनीयस्स हेतुभूतं लोकधम्मेसु निरुपक्किलेसतं सब्बाकारतो विदित्वा. तायं वेलायन्ति तस्सं विप्पकारकरणवेलायं. इमं उदानन्ति तं विप्पकारं अगणेत्वा अस्स अगणनहेतुभूतं धम्मानुभावदीपकं इमं उदानं उदानेसि.

तत्थ यदा सकेसु धम्मेसूति यस्मिं काले सकअत्तभावसङ्खातेसु पञ्चसु उपादानक्खन्धधम्मेसु. पारगूति परिञ्ञाभिसमयपारिपूरिवसेन पारङ्गतो, ततोयेव तेसं हेतुभूते समुदये, तदप्पवत्तिलक्खणे निरोधे, निरोधगामिनिया पटिपदाय च पहानसच्छिकिरियाभावनाभिसमयपारिपूरिवसेन पारगतो. होति ब्राह्मणोति एवं सब्बसो बाहितपापत्ता ब्राह्मणो नाम होति, सब्बसो सकअत्तभावावबोधनेपि चतुसच्चाभिसमयो होति. वुत्तञ्चेतं – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च लोकसमुदयञ्च पञ्ञपेमी’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अथ वा सकेसु धम्मेसूति अत्तनो धम्मेसु, अत्तनो धम्मा नाम अत्थकामस्स पुग्गलस्स सीलादिधम्मा. सीलसमाधिपञ्ञाविमुत्तिआदयो हि वोदानधम्मा एकन्तहितसुखसम्पादनेन पुरिसस्स अत्तनो धम्मा नाम, न अनत्थावहा संकिलेसधम्मा विय असकधम्मा. पारगूति तेसं सीलादीनं पारिपूरिया पारं परियन्तं गतो.

तत्थ सीलं ताव लोकियलोकुत्तरवसेन दुविधं. तेसु लोकियं पुब्बभागसीलं. तं सङ्खेपतो पातिमोक्खसंवरादिवसेन चतुब्बिधं, वित्थारतो पन अनेकप्पभेदं. लोकुत्तरं मग्गफलवसेन दुविधं, अत्थतो सम्मावाचासम्माकम्मन्तसम्माआजीवा. यथा च सीलं, तथा समाधिपञ्ञा च लोकियलोकुत्तरवसेन दुविधा. तत्थ लोकियसमाधि सह उपचारेन अट्ठ समापत्तियो, लोकुत्तरसमाधि मग्गपरियापन्नो . पञ्ञापि लोकिया सुतमया, चिन्तामया, भावनामया च सासवा, लोकुत्तरा पन मग्गसम्पयुत्ता फलसम्पयुत्ता च. विमुत्ति नाम फलविमुत्ति निब्बानञ्च, तस्मा सा लोकुत्तराव. विमुत्तिञाणदस्सनं लोकियमेव, तं एकूनवीसतिविधं पच्चवेक्खणञाणभावतो. एवं एतेसं सीलादिधम्मानं अत्तनो सन्ताने अरहत्तफलाधिगमेन अनवसेसतो निब्बत्तपारिपूरिया पारं परियन्तं गतोति सकेसु धम्मेसु पारगू.

अथ वा सोतापत्तिफलाधिगमेन सीलस्मिं पारगू. सो हि ‘‘सीलेसु परिपूरकारी’’ति वुत्तो, सोतापन्नग्गहणेनेव चेत्थ सकदागामीपि गहितो होति. अनागामिफलाधिगमेन समाधिस्मिं पारगू. सो हि ‘‘समाधिस्मिं परिपूरकारी’’ति वुत्तो. अरहत्तफलाधिगमेन इतरेसु तीसु पारगू. अरहा हि पञ्ञावेपुल्लप्पत्तिया अग्गभूताय अकुप्पाय चेतोविमुत्तिया अधिगतत्ता पच्चवेक्खणञाणस्स च परियोसानगमनतो पञ्ञाविमुत्तिविमुत्तिञाणदस्सनेसु पारगू नाम होति. एवं सब्बथापि चतूसु अरियसच्चेसु चतुमग्गवसेन परिञ्ञादिसोळसविधाय किच्चनिप्फत्तिया यथावुत्तेसु तस्मिं तस्मिं काले सकेसु धम्मेसु पारगतो.

होति ब्राह्मणोति तदा सो बाहितपापधम्मताय परमत्थब्राह्मणो होति. अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्ततीति ततो यथावुत्तपारगमनतो अथ पच्छा, अजकलापक, एतं तया दस्सितं पिसितासनत्थमागतं पिसाचं भयजननत्थं समुट्ठापितं अक्कुलपक्कुलिकञ्च अतिवत्तति, अतिक्कमति, अभिभवति, तं न भायतीति अत्थो.

अयम्पि गाथा अरहत्तमेव उल्लपित्वा कथिता. अथ अजकलापको अत्तना कतेन तथारूपेनपि पटिभयरूपेन विभिंसनेन अकम्पनीयस्स भगवतो तं तादिभावं दिस्वा ‘‘अहो अच्छरियमनुस्सोवताय’’न्ति पसन्नमानसो पोथुज्जनिकाय सद्धाय अत्तनि निविट्ठभावं विभावेन्तो सत्थु सम्मुखा उपासकत्तं पवेदेसि.

सत्तमसुत्तवण्णना निट्ठिता.

८. सङ्गामजिसुत्तवण्णना

. अट्ठमे सङ्गामजीति एवंनामो. अयञ्हि आयस्मा सावत्थियं अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो, वयप्पत्तकाले मातापितूहि पतिरूपेन दारेन नियोजेत्वा सापतेय्यं निय्यातेत्वा घरबन्धनेन बद्धो होति. सो एकदिवसं सावत्थिवासिनो उपासके पुब्बण्हसमयं दानं दत्वा सीलं समादियित्वा सायन्हसमये सुद्धवत्थे सुद्धुत्तरासङ्गे गन्धमालादिहत्थे धम्मस्सवनत्थं जेतवनाभिमुखे गच्छन्ते दिस्वा ‘‘कत्थ तुम्हे गच्छथा’’ति पुच्छित्वा ‘‘धम्मस्सवनत्थं जेतवने सत्थु सन्तिक’’न्ति वुत्ते ‘‘तेन हि अहम्पि गमिस्सामी’’ति तेहि सद्धिं जेतवनं अगमासि. तेन च समयेन भगवा कञ्चनगुहायं सीहनादं नदन्तो केसरसीहो विय सद्धम्ममण्डपे पञ्ञत्तवरबुद्धासने निसीदित्वा चतुपरिसमज्झे धम्मं देसेति.

अथ खो ते उपासका भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु, सङ्गामजिपि कुलपुत्तो तस्सा परिसाय परियन्ते धम्मं सुणन्तो निसीदि. भगवा अनुपुब्बिकथं कथेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने अनेकेसं पाणसहस्सानं धम्माभिसमयो अहोसि. सङ्गामजिपि कुलपुत्तो सोतापत्तिफलं पत्वा परिसाय वुट्ठिताय भगवन्तं उपसङ्कमित्वा वन्दित्वा पब्बज्जं याचि ‘‘पब्बाजेथ मं भगवा’’ति. ‘‘अनुञ्ञातोसि पन त्वं मातापितूहि पब्बज्जाया’’ति? ‘‘नाहं, भन्ते, अनुञ्ञातो’’ति. ‘‘न खो, सङ्गामजि, तथागता मातापितूहि अननुञ्ञातं पुत्तं पब्बाजेन्ती’’ति. ‘‘सोहं, भन्ते, तथा करिस्सामि, यथा मं मातापितरो पब्बजितुं अनुजानन्ती’’ति. सो भगवन्तं वन्दित्वा पदक्खिणं कत्वा मातापितरो उपसङ्कमित्वा, ‘‘अम्मताता, अनुजानाथ मं पब्बजितु’’न्ति आह. ततो परं रट्ठपालसुत्ते (म. नि. २.२९३ आदयो) आगतनयेन वेदितब्बं.

अथ सो ‘‘पब्बजित्वा अत्तानं दस्सेस्सामी’’ति पटिञ्ञं दत्वा अनुञ्ञातो मातापितूहि भगवन्तं उपसङ्कमित्वा पब्बज्जं याचि. अलत्थ खो च भगवतो सन्तिके पब्बज्जं उपसम्पदञ्च, अचिरूपसम्पन्नो च पन सो उपरिमग्गत्थाय घटेन्तो वायमन्तो अञ्ञतरस्मिं अरञ्ञावासे वस्सं वसित्वा छळभिञ्ञो हुत्वा वुत्थवस्सो भगवन्तं दस्सनाय मातापितूनञ्च पटिस्सवमोचनत्थं सावत्थिं अगमासि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सङ्गामजि सावत्थिं अनुप्पत्तो होती’’ति.

सो हायस्मा धुरगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो जेतवनं पविसित्वा भगवन्तं उपसङ्कमित्वा भगवता सद्धिं कतपटिसन्थारो अञ्ञं ब्याकरित्वा पुन भगवन्तं वन्दित्वा पदक्खिणं कत्वा निक्खमित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथस्स मातापितरो ञातिमित्ता चस्स आगमनं सुत्वा, ‘‘सङ्गामजि, किर इधागतो’’ति हट्ठतुट्ठा तुरिततुरिता विहारं गन्त्वा परियेसन्ता नं तत्थ निसिन्नं दिस्वा उपसङ्कमित्वा पटिसन्थारं कत्वा ‘‘मा अपुत्तकं सापतेय्यं राजानो हरेय्युं, अप्पिया दायादा वा गण्हेय्युं, नालं पब्बज्जाय, एहि, तात, विब्भमा’’ति याचिंसु. तं सुत्वा थेरो ‘‘इमे मय्हं कामेहि अनत्थिकभावं न जानन्ति, गूथधारी विय गूथपिण्डे कामेसुयेव अल्लीयनं इच्छन्ति, नयिमे सक्का धम्मकथाय सञ्ञापेतु’’न्ति अस्सुणन्तो विय निसीदि. ते नानप्पकारं याचित्वा अत्तनो वचनं अग्गण्हन्तं दिस्वा घरं पविसित्वा पुत्तेन सद्धिं तस्स भरियं सपरिवारं उय्योजेसुं ‘‘मयं नानप्पकारं तं याचन्तापि तस्स मनं अलभित्वा आगता, गच्छ त्वं, भद्दे, तव भत्तारं पुत्तसन्दस्सनेन याचित्वा सञ्ञापेही’’ति. ताय किर आपन्नसत्ताय अयमायस्मा पब्बजितो. सा ‘‘साधू’’ति सम्पटिच्छित्वा दारकमादाय महता परिवारेन जेतवनं अगमासि. तं सन्धाय वुत्तं – ‘‘अस्सोसि खो आयस्मतो सङ्गामजिस्सा’’तिआदि.

तत्थ पुराणदुतियिकाति पुब्बे गिहिकाले पादपरिचरणवसेन दुतियिका, भरियाति अत्थो. अय्योति ‘‘अय्यपुत्तो’’ति वत्तब्बे पब्बजितानं अनुच्छविकवोहारेन वदति. किराति अनुस्सवनत्थे निपातो, तस्स अनुप्पत्तो किराति सम्बन्धो वेदितब्बो. खुद्दपुत्तञ्हि समण, पोस मन्ति आपन्नसत्तमेव मं छड्डेत्वा पब्बजितो, साहं एतरहि खुद्दपुत्ता, तादिसं मं छड्डेत्वाव तव समणधम्मकरणं अयुत्तं, तस्मा, समण, पुत्तदुतियं मं घासच्छादनादीहि भरस्सूति. आयस्मा पन, सङ्गामजि, इन्द्रियानि उक्खिपित्वा तं नेव ओलोकेति, नापि आलपति. तेन वुत्तं – ‘‘एवं वुत्ते आयस्मा सङ्गामजि तुण्ही अहोसी’’ति.

सा तिक्खत्तुं तथेव वत्वा तुण्हीभूतमेव तं दिस्वा ‘‘पुरिसा नाम भरियासु निरपेक्खापि पुत्तेसु सापेक्खा होन्ति, पुत्तसिनेहो पितु अट्ठिमिञ्जं आहच्च तिट्ठति, तस्मा पुत्तपेमेनापि मय्हं वसे वत्तेय्या’’ति मञ्ञमाना पुत्तं थेरस्स अङ्के निक्खिपित्वा एकमन्तं अपक्कम्म ‘‘एसो ते, समण, पुत्तो, पोस न’’न्ति वत्वा थोकं अगमासि. सा किर समणतेजेनस्स सम्मुखे ठातुं नासक्खि. थेरो दारकम्पि नेव ओलोकेति नापि आलपति. अथ सा इत्थी अविदूरे ठत्वा मुखं परिवत्तेत्वा ओलोकेन्ती थेरस्स आकारं ञत्वा पटिनिवत्तित्वा ‘‘पुत्तेनपि अयं समणो अनत्थिको’’ति दारकं गहेत्वा पक्कामि. तेन वुत्तं – ‘‘अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका’’तिआदि.

तत्थ पुत्तेनपीति अयं समणो अत्तनो ओरसपुत्तेनपि अनत्थिको, पगेव अञ्ञेहीति अधिप्पायो. दिब्बेनाति एत्थ दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदम्पि चतुत्थज्झानसमाधिनिब्बत्तं अभिञ्ञाचक्खुं तादिसन्ति दिब्बं वियाति दिब्बं, दिब्बविहारसन्निस्सयेन लद्धत्ता वा दिब्बं, महाजुतिकत्ता महागतिकत्ता वा दिब्बं, तेन दिब्बेन. विसुद्धेनाति नीवरणादिसंकिलेसविगमेन सुपरिसुद्धेन. अतिक्कन्तमानुसकेनाति मनुस्सानं विसयातीतेन. इमं एवरूपं विप्पकारन्ति इमं एवं विप्पकारं यथावुत्तं पब्बजितेसु असारुप्पं अङ्के पुत्तट्ठपनसङ्खातं विरूपकिरियं.

एतमत्थन्ति एतं आयस्मतो सङ्गामजिस्स पुत्तदारादीसु सब्बत्थ निरपेक्खभावसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तस्स इट्ठानिट्ठादीसु तादिभावदीपकं उदानं उदानेसि.

तत्थ आयन्तिन्ति आगच्छन्तिं, पुराणदुतियिकन्ति अधिप्पायो. नाभिनन्दतीति दट्ठुं मं आगताति न नन्दति न तुस्सति. पक्कमन्तिन्ति सा अयं मया असम्मोदिताव गच्छतीति गच्छन्तिं. न सोचतीति न चित्तसन्तापमापज्जति. येन पन कारणेन थेरो एवं नाभिनन्दति न सोचति, तं दस्सेतुं ‘‘सङ्गा सङ्गामजिं मुत्त’’न्ति वुत्तं. तत्थ सङ्गाति रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चविधापि सङ्गा समुच्छेदप्पटिपस्सद्धिविमुत्तीहि विमुत्तं सङ्गामजिं भिक्खुं. तमहंब्रूमि ब्राह्मणन्ति तं तादिभावप्पत्तं खीणासवं अहं सब्बसो बाहितपापत्ता ब्राह्मणन्ति वदामीति.

अट्ठमसुत्तवण्णना निट्ठिता.

९. जटिलसुत्तवण्णना

. नवमे गयायन्ति एत्थ गयाति गामोपि तित्थम्पि वुच्चति. गयागामस्स हि अविदूरे विहरन्तो भगवा ‘‘गयायं विहरती’’ति वुच्चति, तथा गयातित्थस्स. गयातित्थन्ति हि गयागामस्स अविदूरे एका पोक्खरणी अत्थि नदीपि, तदुभयं ‘‘पापपवाहनतित्थ’’न्ति लोकियमहाजनो समुदाचरति. गयासीसेति गजसीससदिससिखरो तत्थ एको पब्बतो गयासीसनामको, यत्थ हत्थिकुम्भसदिसो पिट्ठिपासाणो भिक्खुसहस्सस्स ओकासो पहोति, तत्र भगवा विहरति. तेन वुत्तं – ‘‘गयायं विहरति गयासीसे’’ति.

जटिलाति तापसा. ते हि जटाधारिताय इध ‘‘जटिला’’ति वुत्ता. अन्तरट्ठके हिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चत्तारो फग्गुणमासस्स आदिम्हि चत्तारोति अट्ठदिवसपरिमाणे हिमस्स पतनकाले. गयायं उम्मुज्जन्तीति केचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्जन्ति वुट्ठहन्ति उप्पिलवन्ति. निमुज्जन्तीति ससीसं उदके ओसीदन्ति. उम्मुज्जनिमुज्जम्पि करोन्तीति पुनप्पुनं उम्मुज्जननिमुज्जनानिपि करोन्ति.

तत्थ हि केचि ‘‘एकुम्मुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, ते उम्मुज्जनमेव कत्वा गच्छन्ति. उम्मुज्जनं पन निमुज्जनमन्तरेन नत्थीति अविनाभावतो निमुज्जनम्पि ते करोन्तियेव. येपि ‘‘एकनिमुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, तेपि एकवारमेव निमुज्जित्वा वुत्तनयेन अविनाभावतो उम्मुज्जनम्पि कत्वा पक्कमन्ति. ये पन ‘‘तस्मिं तित्थे निमुज्जनेनेव पापसुद्धि होती’’ति एवंदिट्ठिका, ते तत्थ निमुज्जित्वा अस्सासे सन्निरुम्भित्वा मरुप्पपातपतिता विय तत्थेव जीवितक्खयं पापुणन्ति . अपरे ‘‘पुनप्पुनं उम्मुज्जननिमुज्जनानि कत्वा न्हाते पापसुद्धि होती’’ति एवंदिट्ठिका, ते कालेन कालं उम्मुज्जननिमुज्जनानि करोन्ति. ते सब्बेपि सन्धाय वुत्तं – ‘‘उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जनिमुज्जम्पि करोन्ती’’ति. एत्थ च किञ्चापि निमुज्जनपुब्बकं उम्मुज्जनं, निमुज्जनमेव पन करोन्ता कतिपया, उम्मुज्जनं तदुभयञ्च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थं उम्मुज्जनं पठमं वुत्तं. तथा सम्बहुला जटिलाति जटिलानं येभुय्यताय वुत्तं, मुण्डसिखण्डिनोपि च ब्राह्मणा उदकसुद्धिका तस्मिं काले तत्थ तथा करोन्ति.

ओसिञ्चन्तीति केचि गयाय उदकं हत्थेन गहेत्वा अत्तनो सीसे च सरीरे च ओसिञ्चन्ति, अपरे घटेहि उदकं गहेत्वा तीरे ठत्वा तथा करोन्ति. अग्गिं जुहन्तीति केचि गयातीरे वेदिं सज्जेत्वा धूमदब्भिपूजादिके उपकरणे उपनेत्वा अग्गिहुतं जुहन्ति अग्गिहुतं परिचरन्ति. इमिना सुद्धीति इमिना गयायं उम्मुज्जनादिना अग्गिपरिचरणेन च पापमलतो सुद्धि पापपवाहना संसारसुद्धि एव वा होतीति एवंदिट्ठिका हुत्वाति अत्थो.

उम्मुज्जनादि चेत्थ निदस्सनमत्तं वुत्तन्ति दट्ठब्बं. तेसु हि केचि उदकवासं वसन्ति, केचि उदकस्सञ्जलिं देन्ति, केचि तस्मिं उदके ठत्वा चन्दिमसूरिये अनुपरिवत्तन्ति, केचि अनेकसहस्सवारं सावित्तिआदिके जपन्ति, केचि ‘‘इन्द आगच्छा’’तिआदिना विज्जाजपं अव्हायन्ति, केचि महतुपट्ठानं करोन्ति, एवञ्च करोन्ता केचि ओतरन्ति, केचि उत्तरन्ति केचि उत्तरित्वा सुद्धिकआचमनं करोन्ति, केचि अन्तोउदके ठिता तन्ती वादेन्ति, वीणं वादेन्तीति एवमादिका नानप्पकारकिरिया दस्सेन्ति. यस्मा वा ते एवरूपा विकारकिरिया करोन्तापि तस्मिं उदके निमुज्जनउम्मुज्जनपुब्बकमेव करोन्ति, तस्मा तं सब्बं निमुज्जनुम्मुज्जनन्तोगधमेव कत्वा ‘‘उम्मुज्जन्ती’’तिपिआदि वुत्तं. एवं तत्थ आकुलब्याकुले वत्तमाने उपरिपब्बते ठितो भगवा तेसं तं कोलाहलं सुत्वा ‘‘किन्नु खो एत’’न्ति ओलोकेन्तो तं किरियविकारं अद्दस, तं सन्धाय वुत्तं – ‘‘अद्दसा खो भगवा…पे… इमिना सुद्धी’’ति, तं वुत्तत्थमेव.

एतमत्थंविदित्वाति एतं अत्थं उदकोरोहनादिअसुद्धिमग्गे तेसं सुद्धिमग्गपरामसनं सच्चादिके च सुद्धिमग्गे अत्तनो अविपरीतावबोधं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं उदकसुद्धिया असुद्धिमग्गभावदीपकं सच्चादिधम्मानञ्च याथावतो सुद्धिमग्गभावदीपकं उदानं उदानेसि.

तत्थ न उदकेन सुची होतीति एत्थ उदकेनाति उदकुम्मुज्जनादिना. उदकुम्मुज्जनादि हि इध उत्तरपदलोपेन ‘‘उदक’’न्ति वुत्तं यथा रूपभवो रूपन्ति. अथ वा उदकेनाति उम्मुज्जनादिकिरियाय साधनभूतेन उदकेन सुचि सत्तस्स सुद्धि नाम न होति, नत्थीति अत्थो. अथ वा सुचीति तेन यथावुत्तेन उदकेन सुचि पापमलतो सुद्धो नाम सत्तो न होति. कस्मा? बह्वेत्थ न्हायती जनो. यदि हि उदकोरोहनादिना यथावुत्तेन पापसुद्धि नाम सिया, बहु एत्थ उदके जनो न्हायति, मातुघातादिपापकम्मकारी अञ्ञो च गोमहिंसादिको अन्तमसो मच्छकच्छपे उपादाय, तस्स सब्बस्सापि पापसुद्धि सिया, न पनेवं होति. कस्मा? न्हानस्स पापहेतूनं अप्पटिपक्खभावतो. यञ्हि यं विनासेति, सो तस्स पटिपक्खो यथा आलोको अन्धकारस्स, विज्जा च अविज्जाय, न एवं न्हानं पापस्स. तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकेन सुचि होती’’ति.

येन पन सुचि होति, तं दस्सेतुं ‘‘यम्हि सच्चञ्चा’’तिआदिमाह. तत्थ यम्हीति यस्मिं पुग्गले . सच्चन्ति वचीसच्चञ्चेव विरतिसच्चञ्च. अथ वा सच्चन्ति ञाणसच्चञ्चेव परमत्थसच्चञ्च. धम्मोति अरियमग्गधम्मो, फलधम्मो च, सो सब्बोपि यस्मिं पुग्गले उपलब्भति, सो सुची सो च ब्राह्मणोति सो अरियपुग्गलो विसेसतो खीणासवो अच्चन्तसुद्धिया सुचि च ब्राह्मणो चाति. कस्मा पनेत्थ सच्चं धम्मतो विसुं कत्वा गहितं? सच्चस्स बहूपकारत्ता. तथा हि ‘‘सच्चं वे अमता वाचा (सु. नि. ४५५), सच्चं हवे सादुतरं रसानं (सं. नि. १.२४६; सु. नि. १८४), सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता (सु. नि. ४५५), सच्चे ठिता समणब्राह्मणा चा’’तिआदिना (जा. २.२१.४३३) अनेकेसु सुत्तपदेसु सच्चगुणा पकासिता. सच्चविपरियस्स च ‘‘एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो (ध. प. १७६), अभूतवादी निरयं उपेती’’ति (ध. प. ३०६) च आदिना पकासिताति.

नवमसुत्तवण्णना निट्ठिता.

१०. बाहियसुत्तवण्णना

१०. दसमे बाहियोति तस्स नामं. दारुचीरियोति दारुमयचीरो. सुप्पारकेति एवंनामके पट्टने वसति. को पनायं बाहियो, कथञ्च दारुचीरियो अहोसि, कथं सुप्पारके पट्टने पटिवसतीति?

तत्रायं अनुपुब्बीकथा – इतो किर कप्पसतसहस्समत्थके पदुमुत्तरसम्मासम्बुद्धकाले एको कुलपुत्तो हंसवतीनगरे दसबलस्स धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं एतदग्गे ठपेन्तं दिस्वा ‘‘महा वतायं भिक्खु, यो सत्थारा एवं एतदग्गे ठपीयति, अहो वताहम्पि अनागते एवरूपस्स सम्मासम्बुद्धस्स सासने पब्बजित्वा सत्थारा एदिसे ठाने एतदग्गे ठपेतब्बो भवेय्यं यथायं भिक्खू’’ति तं ठानन्तरं पत्थेत्वा तदनुरूपं अधिकारकम्मं कत्वा यावजीवं पुञ्ञं कत्वा सग्गपरायणो हुत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स सासने पब्बजित्वा परिपुण्णसीलो समणधम्मं करोन्तोव जीवितक्खयं पत्वा देवलोके निब्बत्ति. सो एकं बुद्धन्तरं देवलोके वसित्वा इमस्मिं बुद्धुप्पादे बाहियरट्ठे कुलगेहे पटिसन्धिं गण्हि, तं बाहियरट्ठे जातत्ता बाहियोति सञ्जानिंसु. सो वयप्पत्तो घरावासं वसन्तो वणिज्जत्थाय बहूनं भण्डानं नावं पूरेत्वा समुद्दं पविसित्वा अपरापरं सञ्चरन्तो सत्त वारे सद्धिंयेव परिसाय अत्तनो नगरं उपगञ्छि.

अट्ठमे वारे पन ‘‘सुवण्णभूमिं गमिस्सामी’’ति आरोपितभण्डो नावं अभिरुहि. नावा महासमुद्दं अज्झोगाहेत्वा इच्छितदेसं अपत्वाव समुद्दमज्झे विपन्ना. महाजनो मच्छकच्छपभक्खो अहोसि. बाहियो पन एकं नावाफलकं गहेत्वा तरन्तो ऊमिवेगेन मन्दमन्दं खिपमानो भस्सित्वा समुद्दे पतितत्ता जातरूपेनेव समुद्दतीरे निपन्नो. परिस्समं विनोदेत्वा अस्सासमत्तं लभित्वा उट्ठाय लज्जाय गुम्बन्तरं पविसित्वा अच्छादनं अञ्ञं किञ्चि अपस्सन्तो अक्कनाळानि छिन्दित्वा वाकेहि पलिवेठेत्वा निवासनपावुरणानि कत्वा अच्छादेसि. केचि पन ‘‘दारुफलकानि विज्झित्वा वाकेन आवुणित्वा निवासनपावुरणं कत्वा अच्छादेसी’’ति वदन्ति. एवं सब्बथापि दारुमयचीरधारिताय ‘‘दारुचीरियो’’ति पुरिमवोहारेन ‘‘बाहियो’’ति च पञ्ञायित्थ.

तं एकं कपालं गहेत्वा वुत्तनियामेन सुप्पारकपट्टने पिण्डाय चरन्तं दिस्वा मनुस्सा चिन्तेसुं ‘‘सचे लोके अरहन्तो नाम होन्ति, एवंविधेहि भवितब्बं, किन्नु खो अयं अय्यो वत्थं दिय्यमानं गण्हेय्य, उदाहु अप्पिच्छताय न गण्हेय्या’’ति वीमंसन्ता नानादिसाहि वत्थानि उपनेसुं. सो चिन्तेसि – ‘‘सचाहं इमिना नियामेन नागमिस्सं, नयिमे एवं मयि पसीदेय्युं, यंनूनाहं इमानि पटिक्खिपित्वा इमिनाव नीहारेन विहरेय्यं, एवं मे लाभसक्कारो उप्पज्जिस्सती’’ति. सो एवं चिन्तेत्वा कोहञ्ञे ठत्वा वत्थानि न पटिग्गण्हि. मनुस्सा ‘‘अहो अप्पिच्छो वतायं अय्यो’’ति भिय्योसोमत्ताय पसन्नमानसा महन्तं सक्कारसम्मानं करिंसु.

सोपि भत्तकिच्चं कत्वा अविदूरट्ठाने एकं देवायतनं अगमासि. महाजनो तेन सद्धिं एव गन्त्वा तं देवायतनं पटिजग्गित्वा अदासि. सो ‘‘इमे मय्हं चीरधारणमत्ते पसीदित्वा एवंविधं सक्कारसम्मानं करोन्ति, एतेसं मया उक्कट्ठवुत्तिना भवितुं वट्टती’’ति सल्लहुकपरिक्खारो अप्पिच्छोव हुत्वा विहासि. ‘‘अरहा’’ति पन तेहि सम्भावीयमानो ‘‘अरहा’’ति अत्तानं अमञ्ञि, उपरूपरि चस्स सक्कारगरुकारो अभिवड्ढि, लाभी च अहोसि उळारानं पच्चयानं. तेन वुत्तं – ‘‘तेन खो पन समयेन बाहियो दारुचीरियो सुप्पारके पटिवसति समुद्दतीरे सक्कतो गरुकतो’’तिआदि.

तत्थ सक्कतोति सक्कच्चं आदरेन उपट्ठानवसेन सक्कतो. गरुकतोति गुणविसेसेन युत्तोति अधिप्पायेन पासाणच्छत्तं विय गरुकरणवसेन गरुकतो. मानितोति मनसा सम्भावनवसेन मानितो. पूजितोति पुप्फगन्धादीहि पूजावसेन पूजितो. अपचितोति अभिप्पसन्नचित्तेहि मग्गदानआसनाभिहरणादिवसेन अपचितो. लाभी चीवर…पे… परिक्खारानन्ति पणीतपणीतानं उपरूपरि उपनीयमानानं चीवरादीनं चतुन्नं पच्चयानं लभनवसेन लाभी.

अपरो नयो – सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमानितो मनसा पियायितो च. पूजितोति चतुपच्चयाभिपूजाय पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते देन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति च, सो मानितो. यस्स सब्बम्पेतं पूजनवसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. बाहियस्स पन ते सब्बमेतं अकंसु. तेन वुत्तं – ‘‘बाहियो दारुचीरियो सुप्पारके पटिवसति सक्कतो’’तिआदि. एत्थ च चीवरं सो अग्गण्हन्तोपि ‘‘एहि, भन्ते, इमं वत्थं पटिग्गण्हाही’’ति उपनामनवसेन चीवरस्सापि ‘‘लाभी’’त्वेव वुत्तो.

रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति एकीभूतस्स बहूहि मनुस्सेहि ‘‘अरहा’’ति वुच्चमानस्स तस्स इदानि वुच्चमानाकारेन चेतसो परिवितक्को उदपादि चित्तस्स मिच्छासङ्कप्पो उप्पज्जि. कथं? ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरोति. तस्सत्थो – ये इमस्मिं सत्तलोके किलेसारीनं हतत्ता पूजासक्कारादीनञ्च अरहभावेन अरहन्तो, ये किलेसारीनं हननेन अरहत्तमग्गं समापन्ना, तेसु अहं एकोति.

पुराणसालोहिताति पुरिमस्मिं भवेसालोहिता बन्धुसदिसा एकतो कतसमणधम्मा देवता. केचि पन ‘‘पुराणसालोहिताति पुराणकाले भवन्तरे सालोहिता मातुभूता एका देवता’’ति वदन्ति, तं अट्ठकथायं पटिक्खिपित्वा पुरिमोयेवत्थो गहितो.

पुब्बे किर कस्सपदसबलस्स सासने ओसक्कमाने सामणेरादीनं विप्पकारं दिस्वा सत्त भिक्खू संवेगप्पत्ता ‘‘याव सासनं न अन्तरधायति, ताव अत्तनो पतिट्ठं करिस्सामा’’ति सुवण्णचेतियं वन्दित्वा अरञ्ञं पविट्ठा एकं पब्बतं दिस्वा ‘‘जीविते सालया निवत्तन्तु, निरालया इमं पब्बतं अभिरुहन्तू’’ति वत्वा निस्सेणिं बन्धित्वा सब्बे तं पब्बतं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेनेव अरहत्तं पापुणि. सो उत्तरकुरुतो पिण्डपातं आनेत्वा ते भिक्खू, ‘‘आवुसो, इतो पिण्डपातं परिभुञ्जथा’’ति आह. ते ‘‘तुम्हे, भन्ते, अत्तनो आनुभावेन एवं अकत्थ, मयम्पि सचे तुम्हे विय विसेसं निब्बत्तेस्साम, सयमेव आहरित्वा भुञ्जिस्सामा’’ति भुञ्जितुं न इच्छिंसु. ततो दुतियदिवसे दुतियत्थेरो अनागामिफलं पापुणि, सोपि तथेव पिण्डपातं आदाय तत्थ गन्त्वा इतरे निमन्तेसि, तेपि तथेव पटिक्खिपिंसु. तेसु अरहत्तप्पत्तो परिनिब्बायि, अनागामी सुद्धावासभूमियं निब्बत्ति. इतरे पन पञ्च जना घटेन्ता वायमन्तापि विसेसं निब्बत्तेतुं नासक्खिंसु. ते असक्कोन्ता तत्थेव परिसुस्सित्वा देवलोके निब्बत्ता. एकं बुद्धन्तरं देवेसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा तत्थ तत्थ कुलघरे निब्बत्तिंसु. तेसु हि एको पक्कुसाति राजा अहोसि, एको कुमारकस्सपो, एको दब्बो मल्लपुत्तो, एको सभियो परिब्बाजको, एको बाहियो दारुचीरियो. तत्थ यो सो अनागामी ब्रह्मलोके निब्बत्तो, तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिता देवता’’ति. देवपुत्तोपि हि देवधीता विय देवो एव देवताति कत्वा देवताति वुच्चति ‘‘अथ खो अञ्ञतरा देवता’’तिआदीसु विय. इध पन ब्रह्मा देवताति अधिप्पेतो.

तस्स हि ब्रह्मुनो तत्थ निब्बत्तसमनन्तरमेव अत्तनो ब्रह्मसम्पत्तिं ओलोकेत्वा आगतट्ठानं आवज्जेन्तस्स सत्तन्नं जनानं पब्बतं आरुय्ह समणधम्मकरणं, तत्थेकस्स परिनिब्बुतभावो, अनागामिफलं पत्वा अत्तनो च एत्थ निब्बत्तभावो उपट्ठासि. सो ‘‘कत्थ नु खो इतरे पञ्च जना’’ति आवज्जेन्तो कामावचरदेवलोके तेसं निब्बत्तभावं ञत्वा अपरभागे कालानुकालं ‘‘किन्नु खो करोन्ती’’ति तेसं पवत्तिं ओलोकेतियेव. इमस्मिं पन काले ‘‘कहं नु खो’’ति आवज्जेन्तो बाहियं सुप्पारकपट्टनं उपनिस्साय दारुचीरधारिं कोहञ्ञेन जीविकं कप्पेन्तं दिस्वा ‘‘अयं मया सद्धिं पुब्बे निस्सेणिं बन्धित्वा पब्बतं अभिरुहित्वा समणधम्मं करोन्तो अतिसल्लेखवुत्तिया जीविते अनपेक्खो अरहतापि आभतं पिण्डपातं अपरिभुञ्जित्वा इदानि सम्भावनाधिप्पायो अनरहाव अरहत्तं पटिजानित्वा विचरति लाभसक्कारसिलोकं निकामयमानो, दसबलस्स च निब्बत्तभावं न जानाति, हन्द नं संवेजेत्वा बुद्धुप्पादं जानापेस्सामी’’ति तावदेव ब्रह्मलोकतो ओतरित्वा रत्तिभागे सुप्पारकपट्टने दारुचीरियस्स सम्मुखे पातुरहोसि. बाहियो अत्तनो वसनट्ठाने उळारं ओभासं दिस्वा ‘‘किं नु खो एत’’न्ति बहि निक्खमित्वा ओलोकेन्तो आकासे ठितं महाब्रह्मानं दिस्वा अञ्जलिं पग्गय्ह ‘‘के तुम्हे’’ति पुच्छि. अथस्स सो ब्रह्मा ‘‘अहं ते पोराणकसहायो तदा अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो, त्वं पन किञ्चि विसेसं निब्बत्तेतुं असक्कोन्तो तदा पुथुज्जनकालकिरियं कत्वा संसरन्तो इदानि तित्थियवेसधारी अनरहाव समानो ‘अरहा अह’न्ति इमं लद्धिं गहेत्वा विचरसीति ञत्वा आगतो, नेव खो त्वं, बाहिय, अरहा, पटिनिस्सज्जेतं पापकं दिट्ठिगतं, मा ते अहोसि दीघरत्तं अहिताय दुक्खाय, सम्मासम्बुद्धो लोके उप्पन्नो. सो हि भगवा अरहा, गच्छ नं पयिरुपासस्सू’’ति आह. तेन वुत्तं – ‘‘अथ खो बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता’’तिआदि.

तत्थ अनुकम्पिकाति अनुग्गहसीला करुणाधिका. अत्थकामाति हितकामा मेत्ताधिका. पुरिमपदेन चेत्थ बाहियस्स दुक्खापनयनकामतं तस्सा देवताय दस्सेति, पच्छिमेन हितूपसंहारं. चेतसाति अत्तनो चित्तेन, चेतोसीसेन चेत्थ चेतोपरियञाणं गहितन्ति वेदितब्बं. चेतोपरिवितक्कन्ति तस्स चित्तप्पवत्तिं. अञ्ञायाति जानित्वा. तेनुपसङ्कमीति सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव ब्रह्मलोके अन्तरहितो बाहियस्स पुरतो पातुभवनवसेन उपसङ्कमि. एतदवोचाति ‘‘ये खो केचि लोके अरहन्तो वा’’तिआदिपवत्तमिच्छापरिवितक्कं बाहियं सहोढं चोरं गण्हन्तो विय ‘‘नेव खो त्वं, बाहिय, अरहा’’तिआदिकं एतं इदानि वुच्चमानवचनं ब्रह्मा अवोच. नेव खो त्वं, बाहिय, अरहाति एतेन तदा बाहियस्स असेक्खभावं पटिक्खिपति, नापि अरहत्तमग्गं वा समापन्नोति एतेन सेक्खभावं, उभयेनपिस्स अनरियभावमेव दीपेति. सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नोति इमिना पनस्स कल्याणपुथुज्जनभावम्पि पटिक्खिपति. तत्थ पटिपदाति सीलविसुद्धिआदयो छ विसुद्धियो. पटिपज्जति एताय अरियमग्गेति पटिपदा. अस्साति भवेय्यासि.

अयञ्चस्स अरहत्ताधिमानो किं निस्साय उप्पन्नोति? ‘‘अप्पिच्छताय सन्तुट्ठिताय सल्लेखताय दीघरत्तं कताधिकारत्ता तदङ्गप्पहानवसेन किलेसानं विहतत्ता अरहत्ताधिमानो उप्पन्नो’’ति केचि वदन्ति. अपरे पनाहु ‘‘बाहियो पठमादिझानचतुक्कलाभी, तस्मास्स विक्खम्भनप्पहानेन किलेसानं असमुदाचारतो अरहत्ताधिमानो उप्पज्जती’’ति. तदुभयम्पि तेसं मतिमत्तमेव ‘‘सम्भावनाधिप्पायो लाभसक्कारसिलोकं निकामयमानो’’ति च अट्ठकथायं आगतत्ता. तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.

अथ बाहियो आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि – ‘‘अहो भारियं वत कम्मं, यमहं अरहाति चिन्तेसिं, अयञ्च ‘अरहत्तगामिनी पटिपदापि ते नत्थी’ति वदति, अत्थि नु खो लोके कोचि अरहा’’ति? अथ नं पुच्छि. तेन वुत्तं – ‘‘अथ के चरहि देवते लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना’’ति.

तत्थ अथाति पुच्छारम्भे निपातो. के चरहीति के एतरहि. लोकेति ओकासलोके. अयञ्हेत्थ अधिप्पायो – भाजनलोकभूते सकलस्मिं जम्बुदीपतले कस्मिं ठाने अरहन्तो वा अरहत्तमग्गं वा समापन्ना एतरहि विहरन्ति, यत्थ मयं ते उपसङ्कमित्वा तेसं ओवादे ठत्वा वट्टदुक्खतो मुच्चिस्सामाति. उत्तरेसूति सुप्पारकपट्टनतो पुब्बुत्तरदिसाभागं सन्धाय वुत्तं.

अरहन्ति आरकत्ता अरहं. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं विद्धंसितत्ता. अरीनं वा हतत्ता अरहं. भगवता हि किलेसारयो अनवसेसतो अरियमग्गेन हता समुच्छिन्नाति. अरानं वा हतत्ता अरहं. यञ्च अविज्जाभवतण्हामयनाभि पुञ्ञादिअभिसङ्खारारं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं. तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरञाणफरसुं गहेत्वा सब्बेपि अरा हता विहता विद्धंसिताति. अरहतीति वा अरहं. भगवा हि सदेवके लोके अग्गदक्खिणेय्यत्ता उळारे चीवरादिपच्चये पूजाविसेसञ्च अरहति. रहाभावतो वा अरहं. तथागतो हि सब्बसो समुच्छिन्नरागादिकिलेसत्ता पापकिलेसस्सापि असम्भवतो पापकरणे रहाभावतोपि अरहन्ति वुच्चति.

सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो. भगवा हि अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो अभिसम्बुज्झि. वुत्तञ्हेतं –

‘‘अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;

पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. (सु. नि. ५६३; म. नि. २.३९९; विसुद्धि. १.१३१);

अपिच कुसले धम्मे अनवज्जसुखविपाकतो, अकुसले धम्मे सावज्जदुक्खविपाकतोतिआदिना सब्बत्तिकदुकादिवसेन अयमत्थो नेतब्बो. इति अविपरीतं सयम्भुञाणेन सब्बाकारतो सब्बधम्मानं अभिसम्बुद्धत्ता सम्मासम्बुद्धोति अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१२९-१३१) आगतनयेनेव वेदितब्बो. अरहत्तायाति अग्गफलप्पटिलाभाय. धम्मं देसेतीति आदिकल्याणादिगुणविसेसयुत्तं सीलादिपटिपदाधम्मं समथविपस्सनाधम्ममेव वा वेनेय्यज्झासयानुरूपं उपदिसति कथेति.

संवेजितोति ‘‘धिरत्थु वत, भो, पुथुज्जनभावस्स, येनाहं अनरहाव समानो अरहाति अमञ्ञिं, सम्मासम्बुद्धञ्च लोके उप्पज्जित्वा धम्मं देसेन्तं न जानिं, दुज्जानं खो पनिदं जीवितं, दुज्जानं मरण’’न्ति संवेगमापादितो, देवतावचनेन यथावुत्तेनाकारेन संविग्गमानसोति अत्थो. तावदेवाति तस्मिंयेव खणे. सुप्पारका पक्कामीति बुद्धोति नाममपि सवनेन उप्पन्नाय बुद्धारम्मणाय पीतिया संवेगेन च चोदियमानहदयो सुप्पारकपट्टनतो सावत्थिं उद्दिस्स पक्कन्तो. सब्बत्थ एकरत्तिपरिवासेनाति सब्बस्मिं मग्गे एकरत्तिवासेनेव अगमासि. सुप्पारकपट्टनतो हि सावत्थि वीसयोजनसते होति, तञ्चायं एत्तकं अद्धानं एकरत्तिवासेन अगमासि. यदा सुप्पारकतो निक्खन्तो, तदहेव सावत्थिं सम्पत्तोति.

कथं पनायं एवं अगमासीति? देवतानुभावेन, ‘‘बुद्धानुभावेना’’तिपि वदन्ति. ‘‘सब्बत्थ एकरत्तिपरिवासेना’’ति पन वुत्तत्ता मग्गस्स च वीसयोजनसतिकत्ता अन्तरामग्गे गामनिगमराजधानीसु यत्थ यत्थ रत्तियं वसति, तत्थ तत्थ दुतियं अरुणं अनुट्ठापेत्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं उपसङ्कमीति अयमत्थो दीपितो होतीति. नयिदं एवं दट्ठब्बं. सब्बस्मिं वीसयोजनसतिके मग्गे एकरत्तिवासेनाति इमस्स अत्थस्स अधिप्पेतत्ता. एकरत्तिमत्तं सो सकलस्मिं तस्मिं मग्गे वसित्वा पच्छिमदिवसे पुब्बण्हसमये सावत्थिं अनुप्पत्तोति.

भगवापि बाहियस्स आगमनं ञत्वा ‘‘न तावस्स इन्द्रियानि परिपाकं गतानि, खणन्तरे पन परिपाकं गमिस्सन्ती’’ति तस्स इन्द्रियानं परिपाकं आगमयमानो महाभिक्खुसङ्घपरिवुतो तस्मिं खणे सावत्थिं पिण्डाय पाविसि. सो च जेतवनं पविसित्वा भुत्तपातरासे कायालसियविमोचनत्थं अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू पस्सित्वा ‘‘कहं नु खो एतरहि भगवा’’ति पुच्छि. भिक्खू ‘‘भगवा सावत्थिं पिण्डाय पविट्ठो’’ति वत्वा पुच्छिंसु ‘‘त्वं पन कुतो आगतो’’ति? ‘‘सुप्पारकपट्टनतो आगतोम्ही’’ति. ‘‘दूरतो आगतोसि, निसीद, ताव पादे धोवित्वा मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खसी’’ति. ‘‘अहं, भन्ते, अत्तनो जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचिपि चिरं अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी’’ति वत्वा तरमानरूपो सावत्थिं पविसित्वा अनोपमाय बुद्धसिरिया विरोचमानं भगवन्तं पस्सि. तेन वुत्तं ‘‘तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो बाहियो दारुचीरियो येन ते भिक्खू तेनुपसङ्कमी’’तिआदि.

तत्थ कहन्ति कत्थ. नूति संसये, खोति पदपूरणे, कस्मिं नु खो पदेसेति अत्थो. दस्सनकामम्हाति दट्ठुकामा अम्ह. मयञ्हि तं भगवन्तं अन्धो विय चक्खुं, बधिरो विय सोतं, मूगो विय कल्याणवाक्करणं, हत्थपादविकलो विय हत्थपादे, दलिद्दो विय धनसम्पदं, कन्तारद्धानप्पटिपन्नो विय खेमन्तभूमिं, रोगाभिभूतो विय आरोग्यं, महासमुद्दे भिन्ननावो विय महाकुल्लं पस्सितुं उपसङ्कमितुञ्च इच्छामाति दस्सेति. तरमानरूपोति तरमानाकारो.

पासादिकन्ति बात्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभाकेतुमालालङ्कताय समन्तपासादिकाय अत्तनो सरीरसोभासम्पत्तिया रूपकायदस्सनब्यावटस्स जनस्स सब्बभागतो पसादावहं. पसादनीयन्ति दसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिक- बुद्धधम्मप्पभुतिअपरिमाणगुणगणसमन्नागताय धम्मकायसम्पत्तिया सरिक्खकजनस्स पसादनीयं पसीदितब्बयुत्तं पसादारहं वा. सन्तिन्द्रियन्ति चक्खादिपञ्चिन्द्रियलोलभावापगमनेन वूपसन्तपञ्चिन्द्रियं. सन्तमानसन्ति छट्ठस्स मनिन्द्रियस्स निब्बिसेवनभावूपगमनेन वूपसन्तमानसं. उत्तमदमथसमथमनुप्पत्तन्ति लोकुत्तरपञ्ञाविमुत्तिचेतोविमुत्तिसङ्खातं उत्तमं दमथं समथञ्च अनुप्पत्वा अधिगन्त्वा ठितं. दन्तन्ति सुपरिसुद्धकायसमाचारताय चेव हत्थपादकुक्कुच्चाभावतो दवादिअभावतो च कायेन दन्तं. गुत्तन्ति सुपरिसुद्धवचीसमाचारताय चेव निरत्थकवाचाभावतो दवादिअभावतो च वाचाय गुत्तं. यतिन्द्रियन्ति सुपरिसुद्धमनोसमाचारताय अरियिद्धियोगेन अब्यावटअप्पटिसङ्खानुपेक्खाभावतो च मनिन्द्रियवसेन यतिन्द्रियं. नागन्ति छन्दादिवसेन अगमनतो, पहीनानं रागादिकिलेसानं पुनानागमनतो, कस्सचिपि आगुस्स सब्बथापि अकरणतो, पुनब्भवस्स च अगमनतोति इमेहि कारणेहि नागं. एत्थ च पासादिकन्ति इमिना रूपकायेन भगवतो पमाणभूततं दीपेति, पसादनीयन्ति इमिना धम्मकायेन, सन्तिन्द्रियन्तिआदिना सेसेहि पमाणभूततं दीपेति. तेन चतुप्पमाणिके लोकसन्निवासे अनवसेसतो सत्तानं भगवतो पमाणभावो पकासितोति वेदितब्बो.

एवंभूतञ्च भगवन्तं अन्तरवीथियं गच्छन्तं दिस्वा ‘‘चिरस्सं वत मे सम्मासम्बुद्धो दिट्ठो’’ति हट्ठतुट्ठो पञ्चवण्णाय पीतिया निरन्तरं फुटसरीरो पीतिविप्फारितविवटनिच्चललोचनो दिट्ठट्ठानतो पट्ठाय ओणतसरीरो भगवतो सरीरप्पभावेमज्झं अज्झोगाहेत्वा तत्थ निमुज्जन्तो भगवतो समीपं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा भगवतो पादे सम्बाहन्तो परिचुम्बन्तो ‘‘देसेतु मे, भन्ते, भगवा धम्म’’न्ति आह. तेन वुत्तं – ‘‘भगवतो पादेसिरसा निपतित्वा भगवन्तं एतदवोच – ‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’’ति.

तत्थ सुगतोति सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धं अनवज्जं. किं पन तन्ति? अरियमग्गो. तेन हेस गमनेन खेमं दिसं असज्जमानो गतो, अञ्ञेपि गमेतीति सोभनगमनत्ता सुगतो. सुन्दरञ्चेस ठानं अमतं निब्बानं गतोति सुन्दरं ठानं गतत्ता सुगतो. सम्मा च गतत्ता सुगतो तेन तेन मग्गेन पहीने किलेसे पुन अपच्चागमनतो. वुत्तञ्हेतं –

‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो. सकदागामि…पे… अरहत्तमग्गेन…पे… न पच्चागच्छतीति सुगतो’’ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७).

अथ वा सम्मा गतत्ताति तीसुपि अवत्थासु सम्मापटिपत्तिया गतत्ता, सुप्पटिपन्नत्ताति अत्थो. दीपङ्करपादमूलतो हि पट्ठाय याव महाबोधिमण्डा ताव समतिंसपारमिपूरिताय सम्मापटिपत्तिया ञातत्थचरियाय लोकत्थचरियाय बुद्धत्थचरियाय कोटिं पापुणित्वा सब्बलोकस्स हितसुखमेव परिब्रूहन्तो सस्सतं उच्छेदं कामसुखं अत्तकिलमथन्ति इमे अन्ते अनुपगच्छन्तिया अनुत्तराय बोज्झङ्गभावनासङ्खाताय मज्झिमाय पटिपदाय अरियसच्चेसु ततो परं समधिगतधम्माधिपतेय्यो सब्बसत्तेसु अविसयाय सम्मापटिपत्तिया च गतो पटिपन्नोति एवम्पि सम्मा गतत्ता सुगतो. सम्मा चेस गदति युत्तट्ठाने युत्तमेव वाचं भासतीति सुगतो. वुत्तम्पि चेतं –

‘‘कालवादी , भूतवादी, अत्थवादी, धम्मवादी, विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहित’’न्ति (दी. नि. १.९; म. नि. ३.१४).

अपरम्पि वुत्तं –

‘‘या सा वाचा अभूता अतच्छा अनत्थसंहिता, या च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासती’’तिआदि (म. नि. २.८६).

एवं सम्मा गदत्तापि सुगतो.

यं ममस्स दीघरत्तं हिताय सुखायाति यं धम्मस्स उपदिसनं चिरकालं मम झानविमोक्खादिहिताय तदधिगन्तब्बसुखाय च सिया. अकालो खो ताव बाहियाति तव धम्मदेसनाय न ताव कालोति अत्थो. किं पन भगवतो सत्तहितपटिपत्तिया अकालोपि नाम अत्थि, यतो भगवा कालवादीति? वुच्चते – कालोति चेत्थ वेनेय्यानं इन्द्रियपरिपाककालो अधिप्पेतो. यस्मा पन तदा बाहियस्स अत्तनो इन्द्रियानं परिपक्कापरिपक्कभावो दुब्बिञ्ञेय्यो, तस्मा भगवा तं अवत्वा अत्तनो अन्तरवीथियं ठितभावमस्स कारणं अपदिसन्तो आह ‘‘अन्तरघरं पविट्ठम्हा’’ति. दुज्जानन्ति दुब्बिञ्ञेय्यं. जीवितन्तरायानन्ति जीवितस्स अन्तरायकरधम्मानं वत्तनं अवत्तनं वाति वत्तुकामो सम्भमवसेन ‘‘जीवितन्तरायान’’न्ति आह. तथा हि अनेकपच्चयप्पटिबद्धवुत्तिजीवितं अनेकरूपा च तदन्तराया. वुत्तञ्हि –

‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;

न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति. (म. नि. ३.२७२; नेत्ति. १०३);

कस्मा पनायं जीवितन्तरायमेव ताव पुरक्खरोति? ‘‘निमित्तञ्ञुताय अदिट्ठकोसल्लेन वा’’ति केचि. अपरे ‘‘देवताय सन्तिके जीवितन्तरायस्स सुतत्ता’’ति वदन्ति. अन्तिमभविकत्ता पन उपनिस्सयसम्पत्तिया चोदियमानो एवमाह. न हि तेसं अप्पत्तअरहत्तानं जीवितक्खयो होति. किं पन कारणा भगवा तस्स धम्मं देसेतुकामोव द्विक्खत्तुं पटिक्खिपि? एवं किरस्स अहोसि ‘‘इमस्स मं दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं फुटं, अतिबलवा पीतिवेगो, धम्मं सुत्वापि न ताव सक्खिस्सति पटिविज्झितुं. याव पन मज्झत्तुपेक्खा सण्ठाति, ताव तिट्ठतु, वीसयोजनसतं मग्गं आगतत्ता दरथोपिस्स काये बलवा, सोपि ताव पटिप्पस्सम्भतू’’ति. तस्मा द्विक्खत्तुं पटिक्खिपि. केचि पन ‘‘धम्मस्सवने आदरजननत्थं भगवा एवमकासी’’ति वदन्ति. ततियवारं याचितो पन मज्झत्तुपेक्खं दरथप्पटिपस्सद्धिं पच्चुपट्ठितञ्चस्स जीवितन्तरायं दिस्वा ‘‘इदानि धम्मदेसनाय कालो’’ति चिन्तेत्वा ‘‘तस्मा तिहा’’तिआदिना धम्मदेसनं आरभि.

तत्थ तस्माति यस्मा त्वं उस्सुक्कजातो हुत्वा अतिविय मं याचसि, यस्मा वा जीवितन्तरायानं दुज्जानतं वदसि, इन्द्रियानि च ते परिपाकं गतानि, तस्मा. तिहाति निपातमत्तं. तेति तया एवन्ति इदानि वत्तब्बाकारं वदति.

सिक्खितब्बन्ति अधिसीलसिक्खादीनं तिस्सन्नम्पि सिक्खानं वसेन सिक्खनं कातब्बं. यथा पन सिक्खितब्बं, तं दस्सेन्तो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिमाह.

तत्थ दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठमत्तं. यथा हि चक्खुविञ्ञाणं रूपे रूपमत्तमेव पस्सति, न अनिच्चादिसभावं, एवमेव सेसं. चक्खुद्वारिकविञ्ञाणेन हि मे दिट्ठमत्तमेव भविस्सतीति सिक्खितब्बन्ति अत्थो. अथ वा दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणेन रूपविजाननन्ति अत्थो. मत्तन्ति पमाणं. दिट्ठा मत्ता एतस्साति दिट्ठमत्तं, चक्खुविञ्ञाणमत्तमेव चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति – यथा आपाथगते रूपे चक्खुविञ्ञाणं न रज्जति, न दुस्सति, न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव मे जवनं भविस्सति, चक्खुविञ्ञाणप्पमाणेनेव जवनं ठपेस्सामीति.

अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठं रूपं, दिट्ठमत्तं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति, न दुस्सति, न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नाहं तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति एवमेत्थ अत्थो दट्ठब्बो. एसेव नयो सुतमुते . मुतन्ति तदारम्मणविञ्ञाणेहि सद्धिं गन्धरसफोट्ठब्बायतनं वेदितब्बं. विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं. तस्मिं विञ्ञाते विञ्ञातमत्तन्ति आवज्जनप्पमाणं. यथा आवज्जनं न रज्जति, न दुस्सति, न मुय्हति, एवं रज्जनादिवसेन च उप्पज्जितुं अदत्वा आवज्जनप्पमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो. एवञ्हि ते, बाहिय, सिक्खितब्बन्ति एवं इमाय पटिपदाय तया, बाहिय, तिस्सन्नं सिक्खानं अनुवत्तनवसेन सिक्खितब्बं.

इति भगवा बाहियस्स संखित्तरुचिताय छहि विञ्ञाणकायेहि सद्धिं छळारम्मणभेदभिन्नं विपस्सनाय विसयं दिट्ठादीहि चतूहि कोट्ठासेहि विभजित्वा तत्थस्स ञाततीरणपरिञ्ञं दस्सेति. कथं? एत्थ हि रूपायतनं पस्सितब्बट्ठेन दिट्ठं नाम, चक्खुविञ्ञाणं पन सद्धिं तंद्वारिकविञ्ञाणेहि दस्सनट्ठेन, तदुभयम्पि यथापच्चयं पवत्तमानं धम्ममत्तमेव, न एत्थ कोचि कत्ता वा कारेता वा, यतो तं हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयप्पटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति कुतो तत्थ पण्डितस्स रज्जनादीनं ओकासोति? अयमेत्थ अधिप्पायो सुतादीसुपि.

इदानि ञाततीरणपरिञ्ञासु पतिट्ठितस्स उपरि सह मग्गफलेन पहानपरिञ्ञं दस्सेतुं, ‘‘यतो खो ते, बाहिया’’तिआदि आरद्धं. तत्थ यतोति यदा, यस्मा वा. तेति तव. ततोति तदा, तस्मा वा. तेनाति तेन दिट्ठादिना, दिट्ठादिपटिबद्धेन रागादिना वा. इदं वुत्तं होति – बाहिय, तव यस्मिं काले येन वा कारणेन दिट्ठादीसु मया वुत्तविधिं पटिपज्जन्तस्स अविपरीतसभावावबोधेन दिट्ठादिमत्तं भविस्सति, तस्मिं काले तेन वा कारणेन दिट्ठादिपटिबद्धेन रागादिना सह न भविस्ससि, रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि, पहीनरागादिकत्ता तेन वा दिट्ठादिना सह पटिबद्धो न भविस्ससीति. ततो त्वं, बाहिय, न तत्थाति यदा यस्मा वा त्वं तेन रागेन वा रत्तो दोसेन वा दुट्ठो मोहेन वा मूळ्हो न भविस्ससि, तदा तस्मा वा त्वं तत्थ दिट्ठादिके न भविस्ससि, तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठीहि अल्लीनो पतिट्ठितो न भविस्ससि. एत्तावता पहानपरिञ्ञं मत्थकं पापेत्वा खीणासवभूमि दस्सिता.

ततोत्वं, बाहिय, नेविध न हुरं न उभयमन्तरेनाति यदा त्वं, बाहिय, तेन रागादिना तत्थ दिट्ठादीसु पटिबद्धो न भविस्ससि, तदा त्वं नेव इधलोके न परलोके न उभयत्थापि. एसेवन्तो दुक्खस्साति किलेसदुक्खस्स च वट्टदुक्खस्स च अयमेव हि अन्तो अयं परिवटुमभावोति अयमेव हि एत्थ अत्थो. ये पन ‘‘उभयमन्तरेना’’ति पदं गहेत्वा अन्तराभवं नाम इच्छन्ति, तेसं तं मिच्छा. अन्तराभवस्स हि भावो अभिधम्मे पटिक्खित्तोयेव. अन्तरेनाति वचनं पन विकप्पन्तरदीपनं, तस्मा अयमेत्थ अत्थो – ‘‘नेव इध न हुरं, अपरो विकप्पो न उभय’’न्ति.

अथ वा अन्तरेनाति वचनं पन विकप्पन्तराभावदीपनं. तस्सत्थो – ‘‘नेव इध न हुरं, उभयमन्तरे पन न अञ्ञट्ठानं अत्थी’’ति. येपि च ‘‘अन्तरापरिनिब्बायी सम्भवेसी’’ति च इमेसं सुत्तपदानं अत्थं अयोनिसो गहेत्वा ‘‘अत्थियेव अन्तराभवो’’ति वदन्ति, तेपि यस्मा अविहादीसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा अग्गमग्गाधिगमेन अनवसेसकिलेसपरिनिब्बानेन परिनिब्बायतीति अन्तरापरिनिब्बायी, न अन्तराभवभूतोति पुरिमस्स सुत्तपदस्स अत्थो. पच्छिमस्स च ये भूता एव, न भविस्सन्ति, ते खीणासवा पुरिमपदे भूताति वुत्ता. तब्बिरुद्धताय सम्भवमेसन्तीति सम्भवेसिनो, अप्पहीनभवसंयोजनत्ता सेखा पुथुज्जना च. चतूसु वा योनीसु अण्डजजलाबुजसत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम, अण्डकोसतो वत्थिकोसतो च बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पट्ठाय भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसिनो, ततो परं भूताति अत्थो. तस्मा नत्थीति पटिक्खिपितब्बा. सति हि उजुके पाळिअनुगते अत्थे किं अनिद्धारितसामत्थियेन अन्तराभवेन परिकप्पितेन पयोजनन्ति.

ये पन ‘‘सन्तानवसेन पवत्तमानानं धम्मानं अविच्छेदेन देसन्तरेसु पातुभावो दिट्ठो, यथा तं वीहिआदिअविञ्ञाणकसन्ताने, एवं सविञ्ञाणकसन्तानेपि अविच्छेदेन देसन्तरेसु पातुभावेन भवितब्बं. अयञ्च नयो सति अन्तराभवे युज्जति, न अञ्ञथा’’ति युत्तिं वदन्ति. तेन हि इद्धिमतो चेतोवसिप्पत्तस्स चित्तानुगतिकं कायं अधिट्ठहन्तस्स खणेन ब्रह्मलोकतो इधूपसङ्कमने इतो वा ब्रह्मलोकगमने युत्ति वत्तब्बा. यदि सब्बत्थेव अविच्छिन्नदेसे धम्मानं पवत्ति इच्छिता, यदिपि सिया इद्धिमन्तानं इद्धिविसयो अचिन्तेय्योति. तं इधापि समानं ‘‘कम्मविपाको अचिन्तेय्यो’’ति वचनतो. तस्मा तं तेसं मतिमत्तमेव. अचिन्तेय्यसभावा हि सभावधम्मा, ते कत्थचि पच्चयवसेन विच्छिन्नदेसे पातुभवन्ति, कत्थचि अविच्छिन्नदेसे. तथा हि मुखघोसादीहि पच्चयेहि अञ्ञस्मिं देसे आदासपब्बतप्पदेसादिके पटिबिम्बपटिघोसादिकं पच्चयुप्पन्नं निब्बत्तमानं दिस्सति, तस्मा न सब्बं सब्बत्थ उपनेतब्बन्ति अयमेत्थ सङ्खेपो. वित्थारो पन पटिबिम्बस्स उदाहरणभावसाधनादिको अन्तराभवकथाविचारो कथावत्थुपकरणस्स (कथा. ५०५; कथा. अट्ठ. ५०५) टीकायं गहेतब्बो.

अपरे पन ‘‘इधाति कामभवो, हुरन्ति अरूपभवो, उभयमन्तरेनाति रूपभवो वुत्तो’’ति. अञ्ञे ‘‘इधाति अज्झत्तिकायतनानि, हुरन्ति बाहिरायतनानि, उभयमन्तरेनाति चित्तचेतसिका’’ति. ‘‘इधाति वा पच्चयधम्मा, हुरन्ति पच्चयुप्पन्नधम्मा, उभयमन्तरेनाति पण्णत्तिधम्मा वुत्ता’’ति वदन्ति. तं सब्बं अट्ठकथासु नत्थि. एवं ताव ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिना दिट्ठादिवसेन चतुधा तेभूमकधम्मा सङ्गहेतब्बा. तत्थ सुभसुखनिच्चअत्तग्गाहपरिवज्जनमुखेन असुभदुक्खानिच्चानत्तानुपस्सना दस्सिताति हेट्ठिमाहि विसुद्धीहि सद्धिं सङ्खेपेनेव विपस्सना कथिता. ‘‘ततो त्वं, बाहिय, न तेना’’ति इमिना रागादीनं समुच्छेदस्स अधिप्पेतत्ता मग्गो. ‘‘ततो त्वं, बाहिय, न तत्था’’ति इमिना फलं. ‘‘नेविधा’’तिआदिना अनुपादिसेसा परिनिब्बानधातु कथिताति दट्ठब्बं. तेन वुत्तं – ‘‘अथ खो बाहियस्स…पे… आसवेहि चित्तं विमुच्ची’’ति.

इमाय संखित्तपदाय देसनाय तावदेवाति तस्मिंयेव खणे, न कालन्तरे. अनुपादायाति अग्गहेत्वा. आसवेहीति आभवग्गं आगोत्रभुं सवनतो पवत्तनतो चिरपारिवासियट्ठेन मदिरादिआसवसदिसताय च ‘‘आसवा’’ति लद्धनामेहि कामरागादीहि. विमुच्चीति समुच्छेदविमुत्तिया पटिप्पस्सद्धिविमुत्तिया च विमुच्चि निस्सज्जि. सो हि सत्थु धम्मं सुणन्तो एव सीलानि सोधेत्वा यथालद्धं चित्तसमाधिं निस्साय विपस्सनं पट्ठपेत्वा खिप्पाभिञ्ञताय तावदेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. सो संसारसोतं छिन्दित्वा कतवट्टपरियन्तो अन्तिमदेहधरो हुत्वा एकूनवीसतिया पच्चवेक्खणासु पवत्तासु धम्मताय चोदियमानो भगवन्तं पब्बज्जं याचि. ‘‘परिपुण्णं ते पत्तचीवर’’न्ति पुट्ठो ‘‘न परिपुण्ण’’न्ति आह. अथ नं सत्था ‘‘तेन हि पत्तचीवरं परियेसा’’ति वत्वा पक्कामि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… पक्कामी’’ति.

सो किर कस्सपदसबलस्स सासने वीसवस्ससहस्सानि समणधम्मं करोन्तो ‘‘भिक्खुना नाम अत्तना पच्चये लभित्वा यथादानं करोन्तेन अत्तनाव परिभुञ्जितुं वट्टती’’ति एकस्स भिक्खुस्सपि पत्तेन वा चीवरेन वा सङ्गहं नाकासि, तेनस्स एहिभिक्खुउपसम्पदाय उपनिस्सयो नाहोसि. केचि पनाहु – ‘‘सो किर बुद्धसुञ्ञे लोके चोरो हुत्वा धनुकलापं सन्नय्हित्वा अरञ्ञे चोरिकं करोन्तो एकं पच्चेकबुद्धं दिस्वा पत्तचीवरलोभेन तं उसुना विज्झित्वा पत्तचीवरं गण्हि, तेनस्स इद्धिमयपत्तचीवरं न उप्पज्जिस्सतीति, सत्था तं ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासी’’ति. तम्पि पत्तचीवरपरियेसनं चरमानं एका धेनु वेगेन आपतन्ती पहरित्वा जीवितक्खयं पापेसि. तं सन्धाय वुत्तं ‘‘अथ खो अचिरपक्कन्तस्स भगवतो बाहियं दारुचीरियं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसी’’ति.

तत्थ अचिरपक्कन्तस्साति न चिरं पक्कन्तस्स भगवतो. गावी तरुणवच्छाति एका यक्खिनी तरुणवच्छधेनुरूपा. अधिपतित्वाति अभिभवित्वा मद्दित्वा. जीविता वोरोपेसीति पुरिमस्मिं अत्तभावे लद्धाघातताय दिट्ठमत्तेनेव वेरिचित्तं उप्पादेत्वा सिङ्गेन पहरित्वा जीविता वोरोपेसि.

सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं नगरतो निक्खमन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा भिक्खू आणापेसि – ‘‘भिक्खवे, एकस्मिं घरद्वारे ठत्वा मञ्चकं आहरापेत्वा इदं सरीरं नगरतो नीहरित्वा झापेत्वा थूपं करोथा’’ति, भिक्खू तथा अकंसु. कत्वा च पन विहारं गन्त्वा सत्थारं उपसङ्कमित्वा अत्तना कतकिच्चं आरोचेत्वा तस्स अभिसम्परायं पुच्छिंसु. अथ नेसं भगवा तस्स परिनिब्बुतभावं आचिक्खि. भिक्खू ‘‘तुम्हे, भन्ते, ‘बाहियो दारुचीरियो अरहत्तं पत्तो’ति वदथ, कदा सो अरहत्तं पत्तो’’ति पुच्छिंसु. ‘‘मम धम्मं सुतकाले’’ति च वुत्ते ‘‘कदा पनस्स तुम्हेहि धम्मो कथितो’’ति? ‘‘पिण्डाय चरन्तेन अज्जेव अन्तरवीथियं ठत्वा’’ति. ‘‘अप्पमत्तको सो, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो, कथं सो तावतकेन विसेसं निब्बत्तेसी’’ति? ‘‘किं, भिक्खवे, मम धम्मं ‘अप्पं वा बहुं वा’ति पमिणथ, अनेकानि गाथासहस्सानिपि अनत्थसंहितानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्यो’’ति दस्सेन्तो –

‘‘सहस्समपि चे गाथा, अनत्थपदसञ्हिता;

एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. १०१) –

धम्मपदे इमं गाथं वत्वा ‘‘न केवलं सो परिनिब्बानमत्तेन, अथ खो मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं अग्गभावेनपि पूजारहो’’ति दस्सेन्तो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं, यदिदं बाहियो दारुचीरियो’’ति (अ. नि. १.२१६) तं आयस्मन्तं एतदग्गे ठपेसि. तं सन्धाय वुत्तं – ‘‘अथ खो भगवा सावत्थियं पिण्डाय चरित्वा…पे… परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियो’’ति.

तत्थ पच्छाभत्तन्ति भत्तकिच्चतो पच्छा. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिनिवत्तो. पदद्वयेनापि कतभत्तकिच्चोति वुत्तं होति. नीहरित्वाति नगरतो बहि नेत्वा. झापेथाति दहथ. थूपञ्चस्स करोथाति अस्स बाहियस्स सरीरधातुयो गहेत्वा चेतियञ्च करोथ . तत्थ कारणमाह – ‘‘सब्रह्मचारी वो, भिक्खवे, कालकतो’’ति. तस्सत्थो – यं तुम्हे सेट्ठट्ठेन ब्रह्मं अधिसीलादिपटिपत्तिधम्मं सन्दिट्ठं चरथ, तं सो तुम्हेहि समानं ब्रह्मं अचरीति सब्रह्मचारी मरणकालस्स पत्तियाव कालकतो, तस्मा तं मञ्चकेन नीहरित्वा झापेथ, थूपञ्चस्स करोथाति.

तस्स का गतीति पञ्चसु गतीसु तस्स कतमा गति उपपत्ति भवभूता, गतीति निप्फत्ति, अरियो पुथुज्जनो वाति का निट्ठाति अत्थो. अभिसम्परायोति पेच्च भवुप्पत्ति भवनिरोधो वा. किञ्चापि तस्स थूपकरणाणत्तियाव परिनिब्बुतभावो अत्थतो पकासितो होति, ये पन भिक्खू तत्तकेन न जानिंसु, ते ‘‘तस्स का गती’’ति पुच्छिंसु. पाकटतरं वा कारापेतुकामा तथा भगवन्तं पुच्छिंसु.

पण्डितोति अग्गमग्गपञ्ञाय अधिगतत्ता पण्डेन इतो गतो पवत्तोति पण्डितो. पच्चपादीति पटिपज्जि. धम्मस्साति लोकुत्तरधम्मस्स. अनुधम्मन्ति सीलविसुद्धिआदिपटिपदाधम्मं. अथ वा धम्मस्साति निब्बानधम्मस्स. अनुधम्मन्ति अरियमग्गफलधम्मं. न च मं धम्माधिकरणन्ति धम्मदेसनाहेतु न च मं विहेसेसि यथानुसिट्ठं पटिपन्नत्ता. यो हि सत्थु सन्तिके धम्मं सुत्वा कम्मट्ठानं वा गहेत्वा यथानुसिट्ठं न पटिपज्जति, सो सत्थारं विहेसेति नाम. यं सन्धाय वुत्तं – ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति (महाव. ९; म. नि. १.२८३; २.३३९). अथ वा न च मं धम्माधिकरणन्ति न च इमं धम्माधिकरणं. इदं वुत्तं होति – वट्टदुक्खतो निय्यानहेतुभूतं इमं मम सासनधम्मं सुप्पटिपन्नत्ता न विहेसेति. दुप्पटिपन्नो हि सासनं भिन्दन्तो सत्थु धम्मसरीरे पहारं देति नाम. अयं पन सम्मापटिपत्तिं मत्थकं पापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तेन वुत्तं – ‘‘परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियो’’ति.

एतमत्थं विदित्वाति एतं थेरस्स बाहियस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बुतभावं, तथा परिनिब्बुतानञ्च खीणासवानं गतिया पचुरजनेहि दुब्बिञ्ञेय्यभावं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अप्पतिट्ठितपरिनिब्बानानुभावदीपकं उदानं उदानेसि.

तत्थ यत्थाति यस्मिं निब्बाने आपो च न गाधति, पथवी च तेजो च वायो च न गाधति, न पतिट्ठाति. कस्मा? निब्बानस्स असङ्खतसभावत्ता. न हि तत्थ सङ्खतधम्मानं लेसोपि सम्भवति. सुक्काति सुक्कवण्णताय सुक्काति लद्धनामा गहनक्खत्ततारका. न जोतन्तीति न भासन्ति. आदिच्चो नप्पकासतीति तीसु दीपेसु एकस्मिं खणे आलोकफरणसमत्थो आदिच्चोपि आभावसेन न दिब्बति. न तत्थ चन्दिमा भातीति सतिपि भासुरभावे कन्तसीतलकिरणो चन्दोपि तस्मिं निब्बाने अभावतो एव अत्तनो जुण्हाविभासनेन न विरोचति. यदि तत्थ चन्दिमसूरियादयो नत्थि, लोकन्तरो विय निच्चन्धकारमेव तं भवेय्याति आसङ्कं सन्धायाह ‘‘तमो तत्थ न विज्जती’’ति. सति हि रूपाभावे तमो नाम न सिया.

यदा च अत्तना वेदि, मुनि मोनेन ब्राह्मणोति चतुसच्चमुननतो मोनन्ति लद्धनामेन मग्गञाणेन कायमोनेय्यादीहि च समन्नागतत्ता ‘‘मुनी’’ति लद्धनामो अरियसावकब्राह्मणो तेनेव मोनसङ्खातेन पटिवेधञाणेन यदा यस्मिं काले अग्गमग्गक्खणे अत्तना सयमेव अनुस्सवादिके पहाय अत्तपच्चक्खं कत्वा निब्बानं वेदि पटिविज्झि. ‘‘अवेदी’’तिपि पाठो, अञ्ञासीति अत्थो. अथ रूपा अरूपा च, सुखदुक्खा पमुच्चतीति अथाति तस्स निब्बानस्स जाननतो पच्छा. रूपाति रूपधम्मा, तेन पञ्चवोकारभवो एकवोकारभवो च गहितो होति. अरूपाति अरूपधम्मा, तेन रूपेनामिस्सीकतो अरूपभवो गहितो होति. सो ‘‘चतुवोकारभवो’’तिपि वुच्चति. सुखदुक्खाति सब्बत्थ उप्पज्जनकसुखदुक्खतोपि वट्टतो. अथ वा रूपाति रूपलोकपटिसन्धितो. अरूपाति अरूपलोकपटिसन्धितो. सुखदुक्खाति कामावचरपटिसन्धितो. कामभवो हि ब्यामिस्ससुखदुक्खो. एवमेतस्मा सकलतोपि वट्टतो अच्चन्तमेव मुच्चतीति गाथाद्वयेनपि भगवा ‘‘मय्हं पुत्तस्स बाहियस्स एवरूपा निब्बानगती’’ति दस्सेति.

दसमसुत्तवण्णना निट्ठिता.

निट्ठिता च बोधिवग्गवण्णना.