📜

२. मुचलिन्दवग्गो

१. मुचलिन्दसुत्तवण्णना

११. मुचलिन्दवग्गस्स पठमे मुचलिन्दमूलेति एत्थ मुचलिन्दो वुच्चति नीपरुक्खो. सो ‘‘निचुलो’’तिपि वुच्चति, तस्स समीपे. केचि पन ‘‘मुचलोति तस्स रुक्खस्स नामं, तं वनजेट्ठकताय पन मुचलिन्दोति वुत्त’’न्ति वदन्ति. महा अकालमेघोति असम्पत्ते वस्सकाले उप्पन्नमहामेघो. सो हि गिम्हानं पच्छिमे मासे सकलचक्कवाळगब्भं पूरेन्तो उदपादि. सत्ताहवद्दलिकाति तस्मिं उप्पन्ने सत्ताहं अविच्छिन्नवुट्ठिका अहोसि. सीतवातदुद्दिनीति सा च सत्ताहवद्दलिका उदकफुसितसम्मिस्सेन सीतवातेन समन्ततो परिब्भमन्तेन दुसितदिवसत्ता दुद्दिनी नाम अहोसि. मुचलिन्दो नाम नागराजाति तस्सेव मुचलिन्दरुक्खस्स समीपे पोक्खरणिया हेट्ठा नागभवनं अत्थि, तत्थ निब्बत्तो महानुभावो नागराजा. सकभवनाति अत्तनो नागभवनतो. सत्तक्खत्तुं भोगेहि परिक्खिपित्वाति सत्तवारे अत्तनो सरीरभोगेहि भगवतो कायं परिवारेत्वा. उपरिमुद्धनि महन्तं फणं विहच्चाति भगवतो मुद्धप्पदेसस्स उपरि अत्तनो महन्तं फणं पसारेत्वा. ‘‘फणं करित्वा’’तिपि पाठो, सो एवत्थो.

तस्स किर नागराजस्स एतदहोसि ‘‘भगवा च मय्हं भवनसमीपे रुक्खमूले निसिन्नो, अयञ्च सत्ताहवद्दलिका वत्तति, वासागारमस्स लद्धुं वट्टती’’ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि ‘‘एवं कते कायसारो गहितो न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी’’ति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा धारेसि. ‘‘परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसी’’ति खन्धकट्ठकथायं (महाव. अट्ठ. ५) वुत्तं. मज्झिमट्ठकथायं पन ‘‘हेट्ठालोहपासादप्पमाण’’न्ति (म. नि. अट्ठ. १.२८४). ‘‘इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सती’’ति किर नागराजस्स अज्झासयो. भगवा पन यथानिसिन्नोव सत्ताहं वीतिनामेसि. तञ्च ठानं सुपिहितवातपानं सुफुसितअग्गळद्वारं कूटागारं विय अहोसि. माभगवन्तं सीतन्तिआदि तस्स तथा करित्वा ठानकारणपरिदीपनं. सो हि ‘‘मा भगवन्तं सीतं बाधयित्थ, मा उण्हं, मा डंसादिसम्फस्सो बाधयित्था’’ति तथा करित्वा अट्ठासि.

तत्थ किञ्चापि सत्ताहवद्दलिकाय उण्हमेव नत्थि, सचे पन अन्तरन्तरा मेघो विगच्छेय्य, उण्हं भवेय्य, तम्पि मा बाधयित्थाति एवं तस्स चिन्तेतुं युत्तं. केचि पनेत्थ वदन्ति ‘‘उण्हग्गहणं भोगपरिक्खेपस्स विपुलभावकरणे कारणकित्तनं. खुद्दके हि तस्मिं भगवन्तं नागस्स सरीरसम्भूता उस्मा बाधेय्य, विपुलभावकरणेन पन तादिसं ‘मा उण्हं बाधयित्था’ति तथा करित्वा अट्ठासी’’ति.

विद्धन्ति उब्बिद्धं, मेघविगमेन दूरीभूतन्ति अत्थो. विगतवलाहकन्ति अपगतमेघं. देवन्ति आकासं. विदित्वाति ‘‘इदानि विगतवलाहको आकासो, नत्थि भगवतो सीतादिउपद्दवो’’ति ञत्वा. विनिवेठेत्वाति अपनेत्वा. सकवण्णन्ति अत्तनो नागरूपं. पटिसंहरित्वाति अन्तरधापेत्वा. माणवकवण्णन्ति कुमारकरूपं.

एतमत्थन्ति विवेकसुखप्पटिसंवेदिनो यत्थ कत्थचि सुखमेव होतीति एतमत्थं सब्बाकारेन जानित्वा. इमं उदानन्ति इमं विवेकसुखानुभावदीपकं उदानं उदानेसि.

तत्थ सुखो विवेकोति निब्बानसङ्खातो उपधिविवेको सुखो. तुट्ठस्साति चतुमग्गञाणसन्तोसेन तुट्ठस्स. सुतधम्मस्साति पकासितधम्मस्स विस्सुतधम्मस्स. पस्सतोति तं विवेकं, यं वा किञ्चि पस्सितब्बं नाम, तं सब्बं अत्तनो वीरियबलाधिगतेन ञाणचक्खुना पस्सन्तस्स. अब्यापज्जन्ति अकुप्पनभावो, एतेन मेत्तापुब्बभागो दस्सितो. पाणभूतेसु संयमोति सत्तेसु च संयमो अविहिंसनभावो सुखोति अत्थो. एतेन करुणापुब्बभागो दस्सितो.

सुखा विरागता लोकेति विगतरागतापि लोके सुखा. कीदिसी? कामानं समतिक्कमोति, या कामानं समतिक्कमोति वुच्चति, सा विगतरागतापि सुखाति अत्थो, एतेन अनागामिमग्गो कथितो. अस्मिमानस्स यो विनयोति इमिना पन अरहत्तं कथितं. अरहत्तञ्हि अस्मिमानस्स पटिप्पस्सद्धिविनयोति वुच्चति, इतो परञ्च सुखं नाम नत्थि, तेनाह ‘‘एतं वे परमं सुख’’न्ति. एवं अरहत्तेन देसनाय कूटं गण्हीति.

पठमसुत्तवण्णना निट्ठिता.

२. राजसुत्तवण्णना

१२. दुतिये सम्बहुलानन्ति विनयपरियायेन तयो जना ‘‘सम्बहुला’’ति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन पन तयो तयो एव, ततो उद्धं सम्बहुला. तस्मा इधापि सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. उपट्ठानसालायन्ति धम्मसभामण्डपे. सा हि धम्मं देसेतुं आगतस्स तथागतस्स भिक्खूनं उपट्ठानकरणट्ठानन्ति ‘‘उपट्ठानसाला’’ति वुच्चति. अथ वा यत्थ भिक्खू विनयं विनिच्छिनन्ति, धम्मं कथेन्ति, साकच्छं समापज्जन्ति, सन्निपतनवसेन पकतिया उपतिट्ठन्ति, सा सालापि मण्डपोपि ‘‘उपट्ठानसाला’’त्वेव वुच्चति. तत्थापि हि बुद्धासनं निच्चं पञ्ञत्तमेव होति. इदञ्हि बुद्धानं धरमानकाले भिक्खूनं चारित्तं. सन्निसिन्नानन्ति निसज्जनवसेन सङ्गम्म निसिन्नानं. सन्निपतितानन्ति ततो ततो आगन्त्वा सन्निपतनवसेन सन्निपतितानं. अथ वा बुद्धासनं पुरतो कत्वा सत्थु सम्मुखे विय आदरुप्पत्तिया सक्कच्चं निसीदनवसेन सन्निसिन्नानं, समानज्झासयत्ता अञ्ञमञ्ञस्मिं अज्झासयेन सुट्ठु सम्मा च निपतनवसेन सन्निपतितानं. अयन्ति इदानि वुच्चमानं निद्दिसति. अन्तराकथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा, अथ वा मज्झन्हिके लद्धस्स सुगतोवादस्स, सायं लभितब्बस्स धम्मस्सवनस्स च अन्तरा पवत्तत्ता अन्तराकथा, समणसमाचारस्सेव वा अन्तरा पवत्ता अञ्ञा एका कथाति अन्तराकथा. उदपादीति उप्पन्ना.

इमेसं द्विन्नं राजूनन्ति निद्धारणे सामिवचनं. महद्धनतरो वातिआदीसु पथवियं निखणित्वा ठपितं सत्तरतननिचयसङ्खातं महन्तं धनं एतस्साति महद्धनो, द्वीसु अयं अतिसयेन महद्धनोति महद्धनतरो. वासद्दो विकप्पत्थो. सेसपदेसुपि एसेव नयो. अयं पन विसेसो – निच्चपरिब्बयवसेन महन्तो भोगो एतस्साति महाभोगो. देवसिकं पविसनआयभूतो महन्तो कोसो एतस्साति महाकोसो. अपरे पन ‘‘देवसिकं पविसनआयभूतं मणिसारफेग्गुगुम्बादिभेदभिन्नं परिग्गहवत्थु धनं, तदेव सारगब्भादीसु निहितं कोसो’’ति वदन्ति. वजिरो, महानीलो, इन्दनीलो, मरकतो, वेळुरियो, पदुमरागो, फुस्सरागो, कक्केतनो, पुलाको, विमलो, लोहितङ्को , फलिको, पवाळो, जोतिरसो, गोमुत्तको, गोमेदको, सोगन्धिको, मुत्ता, सङ्खो, अञ्जनमूलो, राजपट्टो, अमतंसको, पियको, ब्राह्मणी चाति चतुब्बीसति मणि नाम. सत्त लोहानि कहापणो च सारो नाम. सयनच्छादनपावुरणगजदन्तसिलादीनि फेग्गु नाम. चन्दनागरुकुङ्कुमतगरकप्पूरादि गुम्बा नाम. तत्थ पुरिमेन आदिसद्देन सालिवीहिआदिमुग्गमासादिपुब्बण्णापरण्णभेदं धञ्ञविकतिं आदिं कत्वा यं सत्तानं उपभोगपरिभोगभूतं वत्थु, तं सब्बं सङ्गय्हति. महन्तं विजितं रट्ठं एतस्साति महाविजितो. महन्तो हत्थिअस्सादिवाहनो एतस्साति महावाहनो. महन्तं सेनाबलञ्चेव थामबलञ्च एतस्साति महब्बलो. इच्छितनिब्बत्तिसङ्खाता पुञ्ञकम्मनिप्फन्ना महती इद्धि एतस्साति महिद्धिको. तेजसङ्खातो उस्साहमन्तपभुसत्तिसङ्खातो वा महन्तो आनुभावो एतस्साति महानुभावो.

एत्थ च पठमेन आयसम्पदा, दुतियेन वित्तूपकरणसम्पदा, ततियेन विभवसम्पदा, चतुत्थेन जनपदसम्पदा, पञ्चमेन यानसम्पदा, छट्ठेन परिवारसम्पदाय सद्धिं अत्तसम्पदा, सत्तमेन पुञ्ञकम्मसम्पदा, अट्ठमेन पभावसम्पदा तेसं राजूनं पकासिता होति. तेन या सा सामिसम्पत्ति, अमच्चसम्पत्ति, सेनासम्पत्ति, रट्ठसम्पत्ति, विभवसम्पत्ति, मित्तसम्पत्ति, दुग्गसम्पत्तीति सत्त पकतिसम्पदा राजूनं इच्छितब्बा. ता सब्बा यथारहं परिदीपिताति वेदितब्बा.

दानादीहि चतूहि सङ्गहवत्थूहि परिसं रञ्जेतीति राजा. मगधानं इस्सरोति मागधो. महतिया सेनाय समन्नागतत्ता सेनियगोत्तत्ता वा सेनियो. बिम्बि वुच्चति सुवण्णं, तस्मा सारबिम्बिवण्णताय बिम्बिसारो. केचि पन ‘‘नाममेवेतं तस्स रञ्ञो’’ति वदन्ति. पच्चामित्तं परसेनं जिनातीति पसेनदि. कोसलरट्ठस्स अधिपतीति कोसलो. अयञ्चरहीति एत्थ चरहीति निपातमत्तं. विप्पकताति अपरियोसिता. अयं तेसं भिक्खूनं अन्तराकथा अनिट्ठिताति अत्थो.

सायन्हसमयन्ति सायन्हे एकं समयं. पटिसल्लाना वुट्ठितोति ततो ततो रूपादिआरम्मणतो चित्तस्स पटिसंहरणतो पटिसल्लानसङ्खाताय फलसमापत्तितो यथाकालपरिच्छेदं वुट्ठितो. भगवा हि पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थिं पविसित्वा भिक्खूनं सुलभपिण्डपातं कत्वा कतभत्तकिच्चो भिक्खूहि सद्धिं सावत्थितो निक्खमित्वा विहारं पविसित्वा गन्धकुटिप्पमुखे ठत्वा वत्तं दस्सेत्वा ठितानं भिक्खूनं यथासमुट्ठितं सुगतोवादं दत्वा तेसु अरञ्ञरुक्खमूलादिदिवाट्ठानं उद्दिस्स गतेसु गन्धकुटिं पविसित्वा फलसमापत्तिसुखेन दिवसभागं वीतिनामेत्वा यथाकालपरिच्छेदे समापत्तितो वुट्ठाय, ‘‘मय्हं उपगमनं आगमयमाना चतस्सो परिसा सकलविहारं परिपूरेन्तियो निसिन्ना, इदानि मे धम्मदेसनत्थं धम्मसभामण्डलं उपगन्तुं कालो’’ति आसनतो वुट्ठाय, केसरसीहो विय कञ्चनगुहाय सुरभिगन्धकुटितो निक्खमित्वा यूथं उपसङ्कमन्तो मत्तवरवारणो विय अकायचापल्लेन चारुविक्कन्तगमनो असीतिअनुब्यञ्जनप्पटिमण्डितबात्तिंसमहापुरिसलक्खणसमुज्जलाय ब्यामप्पभाय परिक्खेपविलाससम्पन्नाय पभस्सरकेतुमालालङ्कताय नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णबुद्धरंसियो विस्सज्जेन्तिया अचिन्तेय्यानुभावाय अनुपमाय बुद्धलीलाय समन्नागताय रूपकायसम्पत्तिया सकलविहारं एकालोकं कुरुमानो उपट्ठानसालं उपसङ्कमि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… तेनुपसङ्कमी’’ति.

एवं उपसङ्कमित्वा वत्तं दस्सेत्वा निसिन्ने ते भिक्खू तुण्हीभूते दिस्वा ‘‘मयि अकथेन्ते इमे भिक्खू बुद्धगारवेन कप्पम्पि न कथेस्सन्ती’’ति कथासमुट्ठापनत्थं ‘‘काय नुत्थ, भिक्खवे’’तिआदिमाह. तत्थ काय नुत्थाति कतमाय नु भवथ. ‘‘काय नोत्था’’तिपि पाळि, सो एवत्थो, ‘‘काय न्वेत्था’’तिपि पठन्ति, तस्स कतमाय नु एत्थाति अत्थो. तत्रायं सङ्खेपत्थो – भिक्खवे, कतमाय नाम कथाय इध सन्निसिन्ना भवथ, कतमा च तुम्हाकं कथा ममागमनपच्चया अनिट्ठिता, तं निट्ठापेस्सामीति एवं सब्बञ्ञुपवारणाय पवारेसि.

न ख्वेतन्ति न खो एतं, अयमेव वा पाठो. ‘‘न खोत’’न्तिपि पठन्ति, न खो एतं इच्चेव पदविभागो. कुलपुत्तानन्ति जातिआचारकुलपुत्तानं. सद्धाति सद्धाय, कम्मफलसद्धाय रतनत्तयसद्धाय च. अगारस्माति घरतो, गहट्ठभावाति अत्थो. अनगारियन्ति पब्बज्जं. पब्बजितानन्ति उपगतानं . न्ति किरियापरामसनं. तत्थायं पदयोजना – ‘‘भिक्खवे, तुम्हे नेव राजाभिनीता न चोराभिनीता न इणट्टा न जीवितपकता पब्बजिता, अथ खो सद्धाय अगारतो निक्खमित्वा मम सासने पब्बजिता, तुम्हे एतरहि एवरूपिं राजप्पटिसंयुत्तं तिरच्छानकथं कथेय्याथ, यं एवरूपाय कथाय कथनं, एतं तुम्हाकं न खो पतिरूपं न युत्तमेवा’’ति.

एवं सन्निपतितानं पब्बजितानं अप्पतिरूपं पटिक्खिपित्वा इदानि नेसं पतिरूपं पटिपत्तिं अनुजानन्तो ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति आह. तत्थ वोति तुम्हाकं. करणीयन्ति हि पदं अपेक्खित्वा कत्तरि सामिवचनमेतं, तस्मा तुम्हेहीति अत्थो. द्वयं करणीयन्ति द्वे कातब्बा. धम्मी कथाति चतुसच्चधम्मतो अनपेता कथा, पवत्तिनिवत्तिपरिदीपिनी धम्मदेसनाति अत्थो. दसकथावत्थुसङ्खातापि हि धम्मकथा तदेकदेसा एवाति. अरियोति एकन्तहितावहत्ता अरियो, विसुद्धो उत्तमोति वा अरियो. तुण्हीभावोति समथविपस्सनाभावनाभूतं अकथनं. केचि पन ‘‘वचीसङ्खारपटिपक्खभावतो दुतियज्झानं अरियो तुण्हीभावो’’ति वदन्ति. अपरे ‘‘चतुत्थज्झानं अरियो तुण्हीभावो’’ति वदन्ति. अयं पनेत्थ अत्थो – ‘‘भिक्खवे, चित्तविवेकस्स परिब्रूहनत्थं विवेकट्ठकाया सुञ्ञागारे विहरन्ता सचे कदाचि सन्निपतथ, एवं सन्निपतितेहि तुम्हेहि ‘अस्सुतं सावेति सुतं वा परियोदपेती’ति वुत्तनयेन अञ्ञमञ्ञस्सूपकाराय खन्धादीनं अनिच्चतादिपटिसंयुत्ता धम्मकथा वा पवत्तेतब्बा, अञ्ञमञ्ञं अब्याबाधनत्थं झानसमापत्तिया वा विहरितब्ब’’न्ति.

तत्थ पुरिमेन करणीयवचनेन अनोतिण्णानं सासने ओतरणूपायं दस्सेति, पच्छिमेन ओतिण्णानं संसारतो निस्सरणूपायं. पुरिमेन वा आगमवेय्यत्तिये नियोजेति, पच्छिमेन अधिगमवेय्यत्तिये. अथ वा पुरिमेन सम्मादिट्ठिया पठमं उप्पत्तिहेतुं दीपेति, दुतियेन दुतियं. वुत्तञ्हेतं –

‘‘द्वेमे, भिक्खवे, हेतू द्वे पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो, पच्चत्तञ्च योनिसो मनसिकारो’’ति (अ. नि. २.१२७).

पुरिमेन वा लोकियसम्मादिट्ठिया मूलकारणं विभावेति, पच्छिमेन लोकुत्तरसम्मादिट्ठिया मूलकारणन्ति एवमादिना एत्थ योजना वेदितब्बा.

एतमत्थं विदित्वाति तेहि भिक्खूहि कित्तितकामसम्पत्तितो झानादिसम्पत्ति सन्ततरा चेव पणीततरा चाति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अरियविहारसुखानुभावदीपकं उदानं उदानेसि.

तत्थ यञ्च कामसुखं लोकेति लोकसद्दो ‘‘खन्धलोको आयतनलोको धातुलोको’’तिआदीसु (महानि. ३, ७; चूळनि. अजितमाणवपुच्छानिद्देस २) सङ्खारेसु आगतो.

‘‘यावता चन्दिमसूरिया परिहरन्ति,

दिसा भन्ति विरोचना;

ताव सहस्सधा लोको,

एत्थ ते वत्तती वसो’’ति. –

आदीसु (म. नि. १.५०३) ओकासे आगतो. ‘‘अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो’’तिआदीसु (महाव. ९; म. नि. १.२८३) सत्तेसु. इध पन सत्तलोके ओकासलोके च वेदितब्बो. तस्मा अवीचितो पट्ठाय उपरि ब्रह्मलोकतो हेट्ठा एतस्मिं लोके यं वत्थुकामे पटिच्च किलेसकामवसेन उप्पज्जनतो कामसहगतं सुखं. यञ्चिदं दिवियं सुखन्ति यञ्च इदं दिवि भवं दिब्बविहारवसेन च लद्धब्बं ब्रह्मानं मनुस्सानञ्च रूपसमापत्तिसुखं. तण्हक्खयसुखस्साति यं आगम्म तण्हा खीयति, तं निब्बानं आरम्मणं कत्वा तण्हाय च पटिपस्सम्भनवसेन पवत्तफलसमापत्तिसुखं तण्हक्खयसुखं नाम, तस्स तण्हक्खयसुखस्स. एतेति लिङ्गविपल्लासेन निद्देसो, एतानि सुखानीति अत्थो. केचि उभयम्पि सुखसामञ्ञेन गहेत्वा ‘‘एत’’न्ति पठन्ति, तेसं ‘‘कलं नाग्घती’’ति पाठेन भवितब्बं.

सोळसिन्ति सोळसन्नं पूरणिं. अयञ्हेत्थ सङ्खेपत्थो – चक्कवत्तिसुखं आदिं कत्वा सब्बस्मिं मनुस्सलोके मनुस्ससुखं, नागसुपण्णादिलोके नागादीहि अनुभवितब्बं सुखं, चातुमहाराजिकादिदेवलोके छब्बिधं कामसुखन्ति यं एकादसविधे कामलोके उप्पज्जन्तं कामसुखं, यञ्च इदं रूपारूपदेवेसु दिब्बविहारभूतेसु रूपारूपज्झानेसु च उप्पन्नत्ता ‘‘दिविय’’न्ति लद्धनामं लोकियज्झानसुखं, सकलम्पि तदुभयं तण्हक्खयसुखसङ्खातं फलसमापत्तिसुखं सोळस भागे कत्वा ततो एकभागं सोळसभागगुणे लद्धं एकभागसङ्खातं कलं न अग्घतीति.

अयञ्च अत्थवण्णना फलसमापत्तिसामञ्ञेन वुत्ता. पाळियं अविसेसेन तण्हक्खयस्स आगतत्ता पठमफलसमापत्तिसुखस्सापि कलं लोकियं न अग्घति एव. तथा हि वुत्तं –

‘‘पथब्या एकरज्जेन, सग्गस्स गमनेन वा;

सब्बलोकाधिपच्चेन, सोतापत्तिफलं वर’’न्ति. (ध. प. १७८);

सोतापत्तिसंयुत्तेपि वुत्तं –

‘‘किञ्चापि, भिक्खवे, राजा चक्कवत्ती चतुन्नं दीपानं इस्सरियाधिपच्चं रज्जं कारेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति देवानं तावतिंसानं सहब्यतं, सो तत्थ नन्दने वने अच्छरासङ्घपरिवुतो दिब्बेहि च पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, सो चतूहि धम्मेहि असमन्नागतो. अथ खो सो अपरिमुत्तोव निरया, अपरिमुत्तो तिरच्छानयोनिया, अपरिमुत्तो पेत्तिविसया, अपरिमुत्तो अपायदुग्गतिविनिपाता. किञ्चापि, भिक्खवे, अरियसावको पिण्डियालोपेन यापेति, नन्तकानि च धारेति, सो चतूहि धम्मेहि समन्नागतो, अथ खो सो परिमुत्तो निरया, परिमुत्तो तिरच्छानयोनिया, परिमुत्तो पेत्तिविसया, परिमुत्तो अपायदुग्गतिविनिपाता.

‘‘कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति ‘इतिपि सो भगवा अरहं…पे... बुद्धो भगवा’ति. धम्मे अवेच्चप्पसादेन…पे… विञ्ञूही’ति. सङ्घे अवेच्चप्पसादेन…पे… पुञ्ञक्खेत्तं लोकस्सा’ति. अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. इमेहि चतूहि धम्मेहि समन्नागतो होति. यो च, भिक्खवे, चतुन्नं दीपानं पटिलाभो, यो चतुन्नं धम्मानं पटिलाभो, चतुन्नं दीपानं पटिलाभो चतुन्नं धम्मानं पटिलाभस्स कलं नाग्घति सोळसि’’न्ति (सं. नि. ५.९९७).

एवं भगवा सब्बत्थ लोकियसुखं सउत्तरं सातिसयं, लोकुत्तरसुखमेव अनुत्तरन्ति अतिसयन्ति भाजेसीति.

दुतियसुत्तवण्णना निट्ठिता.

३. दण्डसुत्तवण्णना

१३. ततिये कुमारकाति दारका. अन्तरा च सावत्थिं अन्तरा च जेतवनन्ति अन्तरासद्दो ‘‘तदन्तरं को जानेय्य, अञ्ञत्र तथागता’’ति (अ. नि. ६.४४; १०.७५), ‘‘जना सङ्गम्म मन्तेन्ति, मञ्च त्वञ्च किमन्तर’’न्तिआदीसु (सं. नि. १.२२८) कारणे आगतो. ‘‘अद्दसा मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरा वोसानमापादी’’तिआदीसु वेमज्झे. ‘‘अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा. २३१) विवरे . स्वायमिधापि विवरे वेदितब्बो. तस्मा सावत्थिया च जेतवनस्स च विवरेति, एवमेत्थ अत्थो वेदितब्बो. अन्तरासद्दयोगतो चेत्थ उपयोगवचनं ‘‘अन्तरा च सावत्थिं अन्तरा च जेतवन’’न्ति. ईदिसेसु ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च गच्छती’’ति एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति. इध पन योजेत्वा वुत्तो.

अहिं दण्डेन हनन्तीति बिलतो निक्खमित्वा गोचराय गच्छन्तं कण्हसप्पं छातज्झत्तं अनुबन्धित्वा यट्ठीहि पोथेन्ति. तेन च समयेन भगवा सावत्थिं पिण्डाय गच्छन्तो अन्तरामग्गे ते दारके अहिं दण्डेन हनन्ते दिस्वा ‘‘कस्मा कुमारका इमं अहिं दण्डेन हनथा’’ति पुच्छित्वा ‘‘डंसनभयेन, भन्ते’’ति च वुत्ते ‘‘इमे अत्तनो सुखं करिस्सामाति इमं पहरन्ता निब्बत्तट्ठाने दुक्खं अनुभविस्सन्ति, अहो अविज्जाय निकतिकोसल्ल’’न्ति धम्मसंवेगं उप्पादेसि. तेनेव च धम्मसंवेगेन उदानं उदानेसि. तेन वुत्तं ‘‘अथ खो भगवा’’तिआदि.

तत्थ एतमत्थं विदित्वाति ‘‘इमे दारका अत्तसुखाय परदुक्खं करोन्ता सयं परत्थ सुखं न लभिस्सन्ती’’ति एतमत्थं जानित्वाति एवमेके वण्णेन्ति. अञ्ञेसं दुप्पटिपन्नानं सुखपरियेसनं आयतिं दुक्खाय संवत्तति, सुप्पटिपन्नानं एकन्तेन सुखाय संवत्तति. तस्मा ‘‘परविहेसाविनिमुत्ता अच्चन्तमेव सुखभागिनो वत मय्हं ओवादप्पटिकरा’’ति सोमनस्सवसेनेवेतम्पि सत्था उदानं उदानेसीति वदन्ति. अपरे पन भणन्ति ‘‘एवं तेहि कुमारकेहि पवत्तितं परविहेठनं सब्बाकारेन आदीनवतो विदित्वा परविहेसाय परानुकम्पाय च यथाक्कमं आदीनवानिसंसविभावनं इमं उदानं उदानेसी’’ति.

तत्थ सुखकामानीति एकन्तेनेव अत्तनो सुखस्स इच्छनतो सुखानुगिद्धानि. भूतानीति पाणिनो. यो दण्डेन विहिंसतीति एत्थ दण्डेनाति देसनामत्तं, दण्डेन वा लेड्डुसत्थपाणिप्पहारादीहि वाति अत्थो. अथ वा दण्डेनाति दण्डनेन. इदं वुत्तं होति – यो सुखकामानि सब्बभूतानि जातिआदिना घट्टनवसेन वचीदण्डेन वा पाणिमुग्गरसत्थादीहि पोथनताळनच्छेदनादिवसेन सरीरदण्डेन वा सतं वा सहस्सं वा ठापनवसेन धनदण्डेन वाति इमेसु दण्डेसु येन केनचि दण्डेन विहिंसति विहेठेति दुक्खं पापेति, अत्तनो सुखमेसानो, पेच्च सो न लभते सुखन्ति सो पुग्गलो अत्तनो सुखं एसन्तो गवेसन्तो पत्थेन्तो पेच्च परलोके मनुस्ससुखं दिब्बसुखं निब्बानसुखन्ति तिविधम्पि सुखं न लभति, अञ्ञदत्थु तेन दण्डेन दुक्खमेव लभतीति अत्थो.

पेच्च सो लभते सुखन्ति यो खन्तिमेत्तानुद्दयसम्पन्नो ‘‘यथाहं सुखकामो दुक्खप्पटिकूलो, एवं सब्बेपी’’ति चिन्तेत्वा सम्पत्तविरतिआदीसु ठितो वुत्तनयेन केनचि दण्डेन सब्बानिपि भूतानि न हिंसति न बाधति, सो पुग्गलो परलोके मनुस्सभूतो मनुस्ससुखं, देवभूतो दिब्बसुखं, उभयं अतिक्कमन्तो निब्बानसुखं लभतीति. एत्थ च तादिसस्स पुग्गलस्स अवस्संभाविताय तं सुखं पच्चुप्पन्नं विय होतीति दस्सनत्थं ‘‘लभते’’ति वुत्तं. पुरिमगाथायपि एसेव नयो.

ततियसुत्तवण्णना निट्ठिता.

४. सक्कारसुत्तवण्णना

१४. चतुत्थे तेन खो पन समयेन भगवा सक्कतो होतीति कप्पानं सतसहस्साधिकेसु चतूसु असङ्ख्येय्येसु परिपूरितस्स पुञ्ञसम्भारविसेसस्स फलभूतेन ‘‘इतो परं मय्हं ओकासो नत्थी’’ति उस्सहजातेन विय उपरूपरि वड्ढमानेन सक्कारादिना भगवा सक्कतो होति. सब्बदिसासु हि यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय भगवतो लाभसक्कारमहोघं निब्बत्तयिंसु. ततो अन्नपानवत्थयानमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो, कहं पुरिससीहो’’ति भगवन्तं परियेसन्ति. सकटसतेहि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणेपि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणादयो विय. सब्बं तं खन्धके (महाव. २८२) तेसु तेसु च सुत्तेसु आगतनयेन वेदितब्बं. यथा च भगवतो, एवं भिक्खुसङ्घस्साति. वुत्तञ्हेतं –

‘‘यावता खो, चुन्द, एतरहि सङ्घा वा गणा वा लोके उप्पन्ना, नाहं, चुन्द, अञ्ञं एकसङ्घम्पि समनुपस्सामि एवं लाभग्गयसग्गप्पत्तं, यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).

स्वायं भगवतो च भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकोघो विय अप्पमेय्यो अहोसि. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा सक्कतो होति…पे… परिक्खारानं, भिक्खुसङ्घोपि सक्कतो…पे… परिक्खारान’’न्ति.

तित्थिया पन पुब्बे अकतपुञ्ञताय च दुप्पटिपन्नताय च असक्कता अगरुकता, बुद्धुप्पादेन पन विसेसतो विपन्नसोभा सूरियुग्गमने खज्जोपनका विय निप्पभा नित्तेजा हतलाभसक्कारा अहेसुं. ते तादिसं भगवतो सङ्घस्स च लाभसक्कारं असहमाना इस्सापकता ‘‘एवं इमे फरुसाहि वाचाहि घट्टेत्वाव पलापेस्सामा’’ति उसूया विसुग्गारं उग्गिरन्ता तत्थ तत्थ भिक्खू अक्कोसन्ता परिभासन्ता विचरिंसु . तेन वुत्तं – ‘‘अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति…पे… परिक्खारानं. अथ खो ते अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसङ्घस्स च गामे च अरञ्ञे च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ती’’ति.

तत्थ असब्भाहीति असभायोग्गाहि सभायं साधुजनसमूहे वत्तुं अयुत्ताहि, दुट्ठुल्लाहीति अत्थो. फरुसाहीति कक्खळाहि मम्मच्छेदिकाहि. अक्कोसन्तीति जातिआदीहि अक्कोसवत्थूहि खुंसेन्ति. परिभासन्तीति भण्डनवसेन भयं उप्पादेन्ता तज्जेन्ति. रोसेन्तीति यथा परस्स रोसो होति, एवं अनुद्धंसनवसेन रोसं उप्पादेन्ति. विहेसेन्तीति विहेठेन्ति, विविधेहि आकारेहि अफासुं करोन्ति.

कथं पनेते समन्तपासादिके भगवति भिक्खुसङ्घे च अक्कोसादीनि पवत्तेसुन्ति? भगवतो उप्पादतो पहीनलाभसक्कारताय उपहतचित्ता पथविं खणित्वा पक्खलन्ता विय अवणे वेळुरियमणिम्हि वणं उप्पादेन्ता विय च सुन्दरिकं नाम परिब्बाजिकं सञ्ञापेत्वा ताय सत्थु भिक्खूनञ्च अवण्णं वुट्ठापेत्वा अक्कोसादीनि पवत्तेसुं. तं पनेतं सुन्दरीवत्थु परतो सुन्दरीसुत्ते (उदा. ३८) पाळियंयेव आगमिस्सति, तस्मा यमेत्थ वत्तब्बं, तं तत्थेव वण्णयिस्साम.

भिक्खू भगवतो सन्तिकं उपसङ्कमित्वा तं पवत्तिमारोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे… विहेसेन्ती’’ति. तं वुत्तत्थमेव.

एतमत्थंविदित्वाति एतं इस्सापकतानं तित्थियानं विप्पटिपत्तिं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तेहि कते विप्पकारे पसन्नचित्तेहि च परेहि कते उपकारे तादिभावानुभावदीपकं उदानं उदानेसि.

तत्थ गामे अरञ्ञे सुखदुक्खफुट्ठोति गामे वा अरञ्ञे वा यत्थ कत्थचि सुखेन दुक्खेन च फुट्ठो सुखदुक्खानि अनुभवन्तो, तेसं वा पच्चयेहि समङ्गीभूतो. नेवत्ततो नो परतो दहेथाति ‘‘अहं सुखितो , अहं दुक्खितो, मम सुखं, मम दुक्खं, परेनिदं मय्हं सुखदुक्खं उप्पादित’’न्ति च नेव अत्ततो न परतो तं सुखदुक्खं ठपेथ. कस्मा? न हेत्थ खन्धपञ्चके अहन्ति वा ममन्ति वा परोति वा परस्साति वा पस्सितब्बयुत्तकं किञ्चि अत्थि, केवलं सङ्खारा एव पन यथापच्चयं उप्पज्जित्वा खणे खणे भिज्जन्तीति. सुखदुक्खग्गहणञ्चेत्थ देसनासीसं, सब्बस्सापि लोकधम्मस्स वसेन अत्थो वेदितब्बो. इति भगवा ‘‘नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, कत्थचि किञ्चनतत्थी’’ति चतुकोटिकं सुञ्ञतं विभावेसि.

इदानि तस्स अत्ततो परतो च अदहनस्स कारणं दस्सेति ‘‘फुसन्ति फस्सा उपधिं पटिच्चा’’ति. एते सुखवेदनीया दुक्खवेदनीया च फस्सा नाम खन्धपञ्चकसङ्खातं उपधिं पटिच्च तस्मिं सति यथासकं विसयं फुसन्ति, तत्थ पवत्तन्तियेव. अदुक्खमसुखा हि वेदना सन्तसभावताय सुखे एव सङ्गहं गच्छतीति दुविधसम्फस्सवसेनेवायं अत्थवण्णना कता.

यथा पन ते फस्सा न फुसन्ति, तं दस्सेतुं ‘‘निरुपधिं केन फुसेय्युं फस्सा’’ति वुत्तं. सब्बसो हि खन्धूपधिया असति केन कारणेन ते फस्सा फुसेय्युं, न तं कारणं अत्थि. यदि हि तुम्हे अक्कोसादिवसेन उप्पज्जनसुखदुक्खं न इच्छथ, सब्बसो निरुपधिभावेयेव योगं करेय्याथाति अनुपादिसेसनिब्बानधातुया गाथं निट्ठपेसि. एवं इमिना उदानेन वट्टविवट्टं कथितं.

चतुत्थसुत्तवण्णना निट्ठिता.

५. उपासकसुत्तवण्णना

१५. पञ्चमे इच्छानङ्गलकोति इच्छानङ्गलनामको कोसलेसु एको ब्राह्मणगामो, तंनिवासिताय तत्थ वा जातो भवोति वा इच्छानङ्गलको. उपासकोति तीहि सरणगमनेहि भगवतो सन्तिके उपासकभावस्स पवेदितत्ता उपासको पञ्चसिक्खापदिको बुद्धमामको, धम्ममामको, सङ्घमामको. केनचिदेव करणीयेनाति उद्धारसोधापनादिना केनचिदेव कत्तब्बेन. तीरेत्वाति निट्ठापेत्वा. अयं किर उपासको पुब्बे अभिण्हं भगवन्तं उपसङ्कमित्वा पयिरुपासति, सो कतिपयं कालं बहुकरणीयताय सत्थु दस्सनं नाभिसम्भोसि. तेनाह भगवा – ‘‘चिरस्सं खो त्वं, उपासक, इमं परियायमकासि, यदिदं इधागमनाया’’ति.

तत्थ चिरस्सन्ति चिरेन. परियायन्ति वारं. यदिदन्ति निपातो, यो अयन्ति अत्थो. इदं वुत्तं होति – इध मम सन्तिके आगमनाय यो अयं अज्ज कतो वारो, तं इमं चिरेन पपञ्चं कत्वा अकासीति. चिरपटिकाहन्ति चिरपटिको अहं, चिरकालतो पट्ठाय अहं उपसङ्कमितुकामोति सम्बन्धो. केहिचि केहिचीति एकच्चेहि एकच्चेहि. अथ वा केहिचि केहिचीति येहि वा तेहि वा. तत्थ गारवं दस्सेति. सत्थरि अभिप्पसन्नस्स हि सत्थुदस्सनधम्मस्सवनेसु विय न अञ्ञत्थ आदरो होति. किच्चकरणीयेहीति एत्थ अवस्सं कातब्बं किच्चं, इतरं करणीयं. पठमं वा कातब्बं किच्चं, पच्छा कातब्बं करणीयं. खुद्दकं वा किच्चं, महन्तं करणीयं. ब्यावटोति उस्सुक्को. एवाहन्ति एवं इमिना पकारेन अहं नासक्खिं उपसङ्कमितुं, न अगारवादिनाति अधिप्पायो.

एतमत्थं विदित्वाति दुल्लभे बुद्धुप्पादे मनुस्सत्तलाभे च सत्तानं सकिञ्चनभावेन किच्चपसुतताय कुसलन्तरायो होति, न अकिञ्चनस्साति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तदत्थपरिदीपनमेव इमं उदानं उदानेसि.

तत्थ सुखं वत तस्स न होति किञ्चीति यस्स पुग्गलस्स किञ्चि रूपादीसु एकवत्थुम्पि ‘‘ममेत’’न्ति तण्हाय परिग्गहितभावेन न होति नत्थि न विज्जति, सुखं वत तस्स पुग्गलस्स, अहो सुखमेवाति अत्थो. ‘‘न होसी’’तिपि पाठो, तस्स अतीतकालवसेन अत्थो वेदितब्बो. केचि पन न होति किञ्चीति पदस्स ‘‘रागादिकिञ्चनं यस्स न होती’’ति अत्थं वण्णेन्ति, तं न सुन्दरं परिग्गहधम्मवसेन देसनाय आगतत्ता. रागादिकिञ्चनन्ति परिग्गहेतब्बस्सापि सङ्गहे सति युत्तमेव वुत्तं सिया अथ वा यस्स पुग्गलस्स किञ्चि अप्पम्पि किञ्चनं पलिबोधजातं रागादिकिञ्चनाभावतो एव न होति, तं तस्स अकिञ्चनत्तं सुखस्स पच्चयभावतो सुखं वतं, अहो सुखन्ति अत्थो. कस्स पन न होति किञ्चनन्ति चे, आह ‘‘सङ्खातधम्मस्स बहुस्सुतस्सा’’ति. यो चतूहिपि मग्गसङ्खाहि सोळसकिच्चनिप्फत्तिया सङ्खातधम्मो कतकिच्चो, ततो एव पटिवेधबाहुसच्चेन बहुस्सुतो, तस्स.

इति भगवा अकिञ्चनभावे आनिसंसं दस्सेत्वा सकिञ्चनभावे आदीनवं दस्सेतुं ‘‘सकिञ्चनं पस्सा’’तिआदिमाह. तस्सत्थो – रागादिकिञ्चनानं आमिसकिञ्चनानञ्च अत्थिताय सकिञ्चनं, सकिञ्चनत्ता एव अलद्धानञ्च लद्धानञ्च कामानं परियेसनारक्खणहेतु किच्चकरणीयवसेन ‘‘अहं ममा’’ति गहणवसेन च विहञ्ञमानं विघातं आपज्जमानं पस्साति धम्मसंवेगप्पत्तो सत्था अत्तनो चित्तं वदति. जनो जनस्मिं पटिबन्धरूपोति सयं अञ्ञो जनो समानो अञ्ञस्मिं जने ‘‘अहं इमस्स, मम अय’’न्ति तण्हावसेन पटिबन्धसभावो हुत्वा विहञ्ञति विघातं आपज्जति. ‘‘पटिबद्धचित्तो’’तिपि पाठो. अयञ्च अत्थो –

‘‘पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति;

अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धन’’न्ति. (ध. प. ६२) –

आदीहि सुत्तपदेहि दीपेतब्बोति.

पञ्चमसुत्तवण्णना निट्ठिता.

६. गब्भिनीसुत्तवण्णना

१६. छट्ठे अञ्ञतरस्स परिब्बाजकस्साति एकस्स कुटुम्बिकस्स परिब्बाजकस्स. दहराति तरुणी. माणविकाति ब्राह्मणधीताय वोहारो. पजापतीति भरिया. गब्भिनीति आपन्नसत्ता. उपविजञ्ञाति अज्ज सुवेति पच्चुपट्ठितविजायनकाला होतीति सम्बन्धो. सो किर ब्राह्मणजातिको सभरियो वादपत्थस्समे ठितो, तेन नं सपजापतिकं परिब्बाजकवोहारेन समुदाचरन्ति. भरिया पनस्स ब्राह्मणजातिकत्ता ब्राह्मणाति आलपति. तेलन्ति तिलतेलं. तेलसीसेन चेत्थ यं यं विजाताय पसवदुक्खप्पटिकारत्थं इच्छितब्बं, तं सब्बं सप्पिलोणादिं आहराति आणापेति. यं मे विजाताय भविस्सतीति यं तेलादि मय्हं विजाताय बहिनिक्खन्तगब्भाय उपकाराय भविस्सति. ‘‘परिब्बाजिकाया’’तिपि पाठो. कुतोति कस्मा ठाना, यतो ञातिकुला वा मित्तकुला वा तेलादिं आहरेय्यं, तं ठानं मे नत्थीति अधिप्पायो. तेलंआहरामीति वत्तमानसमीपताय वत्तमानं कत्वा वुत्तं, तेलं आहरिस्सामीति अत्थो. समणस्स वा ब्राह्मणस्स वा सप्पिस्स वा तेलस्स वाति च समुच्चयत्थो वा-सद्दो ‘‘अग्गितो वा उदकतो वा मिथुभेदा वा’’तिआदीसु (महाव. २८६; दी. नि. २.१५२; उदा. ७६) विय. सप्पिस्स वा तेलस्स वाति पच्चत्ते सामिवचनं, सप्पि च तेलञ्च यावदत्थं पातुं पिवितुं दीयतीति अत्थो. अपरे पन ‘‘सप्पिस्स वा तेलस्स वाति अवयवसम्बन्धे सामिवचनं. सप्पितेलसमुदायस्स हि अवयवो इध यावदत्थसद्देन वुच्चती’’ति वदन्ति. नो नीहरितुन्ति भाजनेन वा हत्थेन वा बहि नेतुं नो दीयति, उच्छद्दित्वानाति वमित्वा, यंनून ददेय्यन्ति सम्बन्धो. एवं किरस्स अहोसि ‘‘अहं रञ्ञो कोट्ठागारं गन्त्वा तेलं कण्ठमत्तं पिवित्वा तावदेव घरं आगन्त्वा एकस्मिं भाजने यथापीतं वमित्वा उद्धनं आरोपेत्वा पचिस्सामि, यं पित्तसेम्हादिमिस्सितं, तं अग्गिना झायिस्सति, तेलं पन गहेत्वा इमिस्सा परिब्बाजिकाय कम्मे उपनेस्सामी’’ति.

उद्धं कातुन्ति वमनवसेन उद्धं नीहरितुं. न पन अधोति विरिञ्चनवसेन हेट्ठा नीहरितुं न पन सक्कोति. सो हि ‘‘अधिकं पीतं सयमेव मुखतो निग्गमिस्सती’’ति पिवित्वा आसयस्स अरित्तताय अनिग्गते वमनविरेचनयोगं अजानन्तो अलभन्तो वा केवलं दुक्खाहि वेदनाहि फुट्ठो आवट्टति च परिवट्टति च. दुक्खाहीति दुक्खमाहि. तिब्बाहीति बहलाहि तिखिणाहि वा. खराहीति कक्खळाहि. कटुकाहीति अतिविय अनिट्ठभावेन दारुणाहि. आवट्टतीति एकस्मिंयेव ठाने अनिपज्जित्वा अत्तनो सरीरं इतो चितो आकड्ढन्तो आवट्टति. परिवट्टतीति एकस्मिं पदेसे निपन्नोपि अङ्गपच्चङ्गानि परितो खिपन्तो वट्टति, अभिमुखं वा वट्टन्तो आवट्टति, समन्ततो वट्टन्तो परिवट्टति.

एतमत्थं विदित्वाति ‘‘सकिञ्चनस्स अप्पटिसङ्खापरिभोगहेतुका अयं दुक्खुप्पत्ति, अकिञ्चनस्स पन सब्बसो अयं नत्थी’’ति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि.

तत्थ सुखिनो वताति सुखिनो वत सप्पुरिसा. के पन तेति? ये अकिञ्चना, ये रागादिकिञ्चनस्स परिग्गहकिञ्चनस्स च अभावेन अकिञ्चना, केसं पनिदं किञ्चनं नत्थीति आह – ‘‘वेदगुनो हि जना अकिञ्चना’’ति, ये अरियमग्गञाणसङ्खातं वेदं गता अधिगता, तेन वा वेदेन निब्बानं गताति वेदगुनो, ते अरियजना खीणासवपुग्गला अनवसेसरागादिकिञ्चनानं अग्गमग्गेन समुच्छिन्नत्ता अकिञ्चना नाम. असति हि रागादिकिञ्चने कुतो परिग्गहकिञ्चनस्स सम्भवो. एवं गाथाय पुरिमभागेन अरहन्ते पसंसित्वा अपरभागेन अन्धपुथुज्जने गरहन्तो ‘‘सकिञ्चनं पस्सा’’तिआदिमाह. तं पुरिमसुत्ते वुत्तत्थमेव. एवं इमायपि गाथाय वट्टविवट्टं कथितं.

छट्ठसुत्तवण्णना निट्ठिता.

७. एकपुत्तकसुत्तवण्णना

१७. सत्तमे एकपुत्तकोति एको पुत्तो, सो च अनुकम्पितब्बट्ठेन एकपुत्तको, पियायितब्बट्ठेन पियो, मनस्स वड्ढनट्ठेन मनापो. सरीरसोभासम्पत्तिया वा दस्सनीयट्ठेन पियो, सीलाचारसम्पत्तिया कल्याणधम्मताय मनापो. कलेति सत्ते खेपेतीति कालो, मरणं. तं कतो पत्तोति कालङ्कतो, कालेन वा मच्चुना कतो नट्ठो अदस्सनं गतोति कालङ्कतो, मतोति अत्थो.

सम्बहुला उपासकाति सावत्थिवासिनो बहू उपासका मतपुत्तउपासकस्स सहसोकीभावेन याव आळाहना पच्छतो गन्त्वा मतसरीरस्स कत्तब्बं कारेत्वा पटिनिवत्ता यथानिवत्थाव उदकं ओतरित्वा सीसंन्हाता वत्थानि पीळेत्वा अनोतापेत्वाव एकं निवासेत्वा एकं उत्तरासङ्गं कत्वा उपासकं पुरतो कत्वा ‘‘सोकविनोदनं धम्मं सत्थु सन्तिके सोस्सामा’’ति भगवन्तं उपसङ्कमिंसु. तेन वुत्तं ‘‘अल्लकेसा’’तिआदि.

तत्थ अल्लवत्थाति उदकेन तिन्तवत्था. दिवा दिवस्साति दिवसस्सपि दिवा, मज्झन्हिके कालेति अत्थो. यस्मा जानन्तापि तथागता पुच्छन्ति , जानन्तापि न पुच्छन्ति. कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति, तस्मा जानन्तोयेव भगवा कथासमुट्ठापनत्थं पुच्छन्तो ‘‘किं नु खो तुम्हे उपासका’’तिआदिमाह. तस्सत्थो – तुम्हे उपासका अञ्ञेसु दिवसेसु मम सन्तिकं आगच्छन्ता ओतापितसुद्धवत्था सायन्हे आगच्छथ, अज्ज पन अल्लवत्था अल्लकेसा ठितमज्झन्हिके काले इधागता, तं किं कारणन्ति. तेन मयन्ति तेन पुत्तवियोगजनितचित्तसन्तापेन बलवसोकाभिभूतताय एवंभूता मयं इधूपसङ्कमन्ताति.

एतमत्थं विदित्वाति पियवत्थुसम्भवा सोकदुक्खदोमनस्सादयो, असति पियवत्थुस्मिं सब्बसो एते न सन्तीति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि.

तत्थ पियरूपस्सादगधितासेति पियसभावेसु रूपक्खन्धादीसु सुखवेदनस्सादेन गधिता पटिबद्धचित्ता. गधितासेति हि गधिताइच्चेवत्थो. सेति वा निपातमत्तं. पियरूपा नाम चक्खादयो पुत्तदारादयो च. वुत्तञ्हेतं – ‘‘किञ्च लोके पियरूपं सातरूपं चक्खु लोके …पे… धम्मतण्हा लोके पियरूपं सातरूप’’न्ति (चूळनि. हेमकमाणवपुच्छानिद्देस ५५).

‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं दासपोरिसं;

थियो बन्धू पुथु कामे, यो नरो अनुगिज्झती’’ति च. (सु. नि. ७७५);

तस्मा तेसु पियरूपेसु अस्सादेन गिद्धा मुच्छिता अज्झापन्नाति अत्थो. के पन ते पियरूपस्सादगधिताति ते दस्सेति ‘‘देवकायापुथुमनुस्सा चा’’ति, चातुमहाराजिकादयो बहुदेवसमूहा चेव जम्बुदीपकादिका बहुमनुस्सा च. अघाविनोति कायिकचेतसिकदुक्खेन दुक्खिता. परिजुन्नाति जरारोगादिविपत्तिया योब्बनारोग्यादिसम्पत्तितो परिहीना. यथालाभवसेन वायमत्थो देवमनुस्सेसु वेदितब्बो. अथ वा कामञ्चेकन्तसुखसमप्पितानं देवानं दुक्खजरारोगा न सम्भवन्ति, तदनतिवत्तसभावताय पन तेपि ‘‘अघाविनो’’ति ‘‘परिजुन्ना’’ति च वुत्ता. तेसम्पि वा पुब्बनिमित्तुप्पत्तिया पटिच्छन्नजराय चेतसिकरोगस्स च वसेन दुक्खादीनं सम्भवो वेदितब्बो. मच्चुराजस्स वसं गच्छन्तीति पियवत्थुविसयाय तण्हाय अप्पहीनत्ता पुनप्पुनं गब्भूपगमनतो धातुत्तयिस्सरताय मच्चुराजसङ्खातस्स मरणस्स वसं हत्थमेव गच्छन्ति.

एत्तावता वट्टं दस्सेत्वा इदानि ‘‘ये वे दिवा’’तिआदिना विवट्टं दस्सेति. तत्थ ये वे दिवा च रत्तो च अप्पमत्ताति ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’तिआदिना वुत्तनयेन दिवसभागे रत्तिभागे च दळ्हं अप्पमत्ता अप्पमादप्पटिपदं पूरेन्ति. जहन्ति पियरूपन्ति चतुसच्चकम्मट्ठानभावनं उस्सुक्कापेत्वा अरियमग्गाधिगमेन पियरूपं पियजातिकं चक्खादिपियवत्थुं तप्पटिबद्धछन्दरागजहनेन जहन्ति. ते वे खणन्ति अघमूलं, मच्चुनो आमिसं दुरतिवत्तन्ति ते अरियपुग्गला अघस्स वट्टदुक्खस्स मूलभूतं, मच्चुना मरणेन आमसितब्बतो आमिसं, इतो बहिद्धा केहिचिपि समणब्राह्मणेहि निवत्तितुं असक्कुणेय्यताय दुरतिवत्तं, सह अविज्जाय तण्हं अरियमग्गञाणकुदालेन खणन्ति, लेसमत्तम्पि अनवसेसन्ता उम्मूलयन्तीति. स्वायमत्थो –

‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं;

अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता’’ति. (ध. प. २१) –

आदीहि सुत्तपदेहि वित्थारेतब्बोति.

सत्तमसुत्तवण्णना निट्ठिता.

८. सुप्पवासासुत्तवण्णना

१८. अट्ठमे कुण्डिकायन्ति एवंनामके कोलियानं नगरे. कुण्डधानवनेति तस्स नगरस्स अविदूरे कुण्डधानसङ्खाते वने.

पुब्बे किर कुण्डो नाम एको यक्खो तस्मिं वनसण्डे वासं कप्पेसि, कुण्डधानमिस्सकेन च बलिकम्मेन तुस्सतीति तस्स तथा तत्थ बलिं उपहरन्ति, तेनेतं वनसण्डं कुण्डधानवनन्त्वेव पञ्ञायित्थ. तस्स अविदूरे एका गामपतिका अहोसि, सापि तस्स यक्खस्स आणापवत्तिट्ठाने निविट्ठत्ता तेनेव परिपालितत्ता कुण्डिकाति वोहरीयित्थ . अपरभागे तत्थ कोलियराजानो नगरं कारेसुं, तम्पि पुरिमवोहारेन कुण्डिकात्वेव वुच्चति. तस्मिञ्च वनसण्डे कोलियराजानो भगवतो भिक्खुसङ्घस्स च वसनत्थाय विहारं पतिट्ठापेसुं, तम्पि कुण्डधानवनन्त्वेव पञ्ञायित्थ. अथ भगवा जनपदचारिकं चरन्तो अनुक्कमेन तं विहारं पत्वा तत्थ विहासि. तेन वुत्तं – ‘‘एकं समयं भगवा कुण्डिकायं विहरति कुण्डधानवने’’ति.

सुप्पवासाति तस्सा उपासिकाय नामं. कोलियधीताति कोलियराजपुत्ती. सा हि भगवतो अग्गुपट्ठायिका पणीतदायिकानं साविकानं एतदग्गे ठपिता सोतापन्ना अरियसाविका. यञ्हि किञ्चि भगवतो युत्तरूपं खादनीयं भोजनीयं भेसज्जं वा न तत्थ अञ्ञाहि संविधातब्बं अत्थि, सब्बं तं सयमेव अत्तनो पञ्ञाय विचारेत्वा सक्कच्चं सम्पादेत्वा उपनेति. देवसिकञ्च अट्ठसतं सङ्घभत्तपाटिपुग्गलिकभत्तानि देति. यो कोचि भिक्खु वा भिक्खुनी वा तं कुलं पिण्डाय पविट्ठो रित्तहत्थो न गच्छति. एवं मुत्तचागा पयतपाणी वोस्सग्गरता याचयोगा दानसंविभागरता. अस्सा कुच्छियं पुरिमबुद्धेसु कताधिकारो पच्छिमभविको सावकबोधिसत्तो पटिसन्धिं गण्हि. सा तं गब्भं केनचिदेव पापकम्मेन सत्त वस्सानि कुच्छिना परिहरि, सत्ताहञ्च मूळ्हगब्भा अहोसि. तेन वुत्तं – ‘‘सत्त वस्सानि गब्भं धारेति सत्ताहं मूळ्हगब्भा’’ति.

तत्थ सत्त वस्सानीति सत्त संवच्छरानि, अच्चन्तसंयोगे च इदं उपयोगवचनं. गब्भं धारेतीति गब्भं वहति, गब्भिनी होतीति अत्थो. सत्ताहं मूळ्हगब्भाति सत्त अहानि ब्याकुलगब्भा. गब्भो हि परिपक्को सम्पज्जमानो विजायनकाले कम्मजवातेहि सञ्चालेत्वा परिवत्तितो उद्धंपादो अधोसिरो हुत्वा योनिमुखाभिमुखो होति, एवं सो कत्थचि अलग्गो बहि निक्खमति. विपज्जमानो पन विपरिवत्तनवसेन योनिमग्गं पिदहित्वा तिरियं निपज्जति, सयमेव वा योनिमग्गो पिदहति, सो तत्थ कम्मजवातेहि अपरापरं परिवत्तमानो ब्याकुलो मूळ्हगब्भोति वुच्चति. तस्सापि सत्त दिवसे एवं अहोसि, तेन वुत्तं ‘‘सत्ताहं मूळ्हगब्भा’’ति.

अयञ्च गब्भो सीवलित्थेरो. तस्स कथं सत्त वस्सानि गब्भवासदुक्खं, सत्ताहं मूळ्हगब्भभावप्पत्ति, मातु चस्सापि सोतापन्नाय अरियसाविकाय तथा दुक्खानुभवनं जातन्ति? वुच्चते – अतीते कासिकराजे बाराणसियं रज्जं कारेन्ते एको कोसलराजा महन्तेन बलेनागन्त्वा बाराणसिं गहेत्वा तं राजानं मारेत्वा तस्स अग्गमहेसिं अत्तनो अग्गमहेसिं अकासि. बाराणसिरञ्ञो पन पुत्तो पितु मरणकाले निद्धमनद्वारेन पलायित्वा अत्तनो ञातिमित्तबन्धवे एकज्झं कत्वा अनुक्कमेन बलं संहरित्वा बाराणसिं आगन्त्वा अविदूरे महन्तं खन्धावारं बन्धित्वा तस्स रञ्ञो पण्णं पेसेसि ‘‘रज्जं वा देतु, युद्धं वा’’ति . राजकुमारस्स माता सासनं सुत्वा ‘‘युद्धेन कम्मं नत्थि, सब्बदिसासु सञ्चारं पच्छिन्दित्वा बाराणसिनगरं परिवारेतु, ततो दारूदकभत्तपरिक्खयेन किलन्ता नगरे मनुस्सा विनाव युद्धेन राजानं गहेत्वा दस्सन्ती’’ति पण्णं पेसेसि. सो मातु सासनं सुत्वा चत्तारि महाद्वारानि रक्खन्तो सत्त वस्सानि नगरं उपरुन्धि, नगरे मनुस्सा चूळद्वारेन निक्खमित्वा दारूदकानि आहरन्ति, सब्बकिच्चानि करोन्ति.

अथ राजकुमारस्स माता तं पवत्तिं सुत्वा ‘‘बालो मम पुत्तो उपायं न जानाति, गच्छथ, अस्स चूळद्वारानि पिधाय नगरं उपरुन्धतूति वदेथा’’ति पुत्तस्स गूळ्हसासनं पहिणि. सो मातु सासनं सुत्वा सत्त दिवसे तथा अकासि. नागरा बहि निक्खमितुं अलभन्ता सत्तमे दिवसे तस्स रञ्ञो सीसं गहेत्वा कुमारस्स अदंसु. कुमारो नगरं पविसित्वा रज्जं अग्गहेसि. सो तदा सत्त वस्सानि नगररुन्धनकम्मनिस्सन्देन एतरहि सत्त वस्सानि मातुकुच्छिसङ्खाताय लोहितकुम्भिया वसि, अवसेसतो पन सत्ताहं नगरूपरुन्धनेन सत्ताहं मूळ्हगब्भभावं आपज्जि. जातकट्ठकथायं पन ‘‘सत्त दिवसानि नगरं रुन्धित्वा गहितकम्मनिस्सन्देन सत्तवस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जी’’ति वुत्तं. यं पन सो पदुमुत्तरसम्मासम्बुद्धपादमूले ‘‘लाभीनं अग्गो भवेय्य’’न्ति महादानं दत्वा पत्थनं अकासि, यञ्च विपस्सिस्स भगवतो काले नागरेहि सद्धिं सहस्सग्घनिकं गुळदधिं दत्वा पत्थनं अकासि, तस्सानुभावेन लाभीनं अग्गो जातो. सुप्पवासापि ‘‘नगरं रुन्धित्वा गण्ह, ताता’’ति पेसितभावेन सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भाजाता . एवं ते मातापुत्ता अत्तनो कम्मस्स अनुरूपं ईदिसं दुक्खं पटिसंवेदिंसु.

तीहिवितक्केहीति रतनत्तयगुणानुस्सतिपटिसंयुत्तेहि तीहि सम्मावितक्केहि. अधिवासेतीति मूळ्हगब्भताय उप्पन्नदुक्खं सहति. सा हि भगवतो सम्बुद्धभावं, अरियसङ्घस्स सुप्पटिपत्तिं, निब्बानस्स च दुक्खनिस्सरणभावं अनुस्सरन्ती अत्तनो उप्पज्जमानदुक्खं अमनसिकरणेनेव अभिभवित्वा खमति. तेन वुत्तं ‘‘तीहि वितक्केहि अधिवासेती’’ति.

सम्मासम्बुद्धो वतातिआदि तेसं वितक्कानं पवत्तिआकारदस्सनं. तस्सत्थो – यो भग्यवन्ततादीहि कारणेहि भगवा लोकनाथो सम्मा अविपरीतं सामं सयमेव सब्बधम्मे अहो वत बुद्धो, सो भगवा एवरूपस्स एतरहि मया अनुभवियमानस्स अञ्ञस्स च एवंजातिकस्स सकलस्स वट्टदुक्खस्स पहानाय अच्चन्तं अनुप्पादनिरोधाय धम्मं कथेति, अविपरीतधम्मं कथेति. अविपरीतधम्मदेसनताय हि सत्थु सम्मासम्बोधिसिद्धि. तस्स यथावुत्तगुणस्स भगवतो धम्मस्सवनन्ते जातत्ता सीलदिट्ठिसामञ्ञेन संहतत्ता च सावकसङ्घोति लद्धनामो अट्ठअरियपुग्गलसमूहो सुप्पटिपन्नो वत अहो वत सम्मा पटिपन्नो, यो अरियसङ्घो एवरूपस्स ईदिसस्स वट्टदुक्खस्स पहानाय अनुप्पादनिरोधाय अनिवत्तिपटिपदं पटिपन्नो. सुसुखं वत अहो वत सुट्ठु सुखं सब्बसङ्खतनिस्सटं निब्बानं, यस्मिं निब्बाने ईदिसं वट्टदुक्खं न उपलब्भतीति. एत्थ च पटिपज्जमानापि पटिपन्ना इच्चेव वुत्ता पटिपत्तिया अनिवत्तिभावतो. अथ वा उप्पन्नसद्दो विय पटिपन्नसद्दो वत्तमानत्थोपि वेदितब्बो. तेनेवाह ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति.

सामिकन्ति अत्तनो पतिं कोलियराजपुत्तं. आमन्तेसीति अभासि. मम वचनेन भगवतो पादे सिरसा वन्दाहीति मय्हं वचनेन चक्कलक्खणप्पटिमण्डितानि विकसितपदुमसस्सिरीकानि भगवतो चरणानि तव सिरसा वन्दाहि, उत्तमङ्गेन अभिवादनं करोहीति अत्थो. अप्पाबाधन्तिआदीसु आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वापि सकलसरीरं अयपट्टेन आबन्धित्वा विय गण्हति. आतङ्कोति किच्छजीवितकरो रोगो. अथ वा यापेतब्बरोगो आतङ्को, इतरो आबाधो. खुद्दको वा रोगो आतङ्को, बलवा आबाधो. केचि पन ‘‘अज्झत्तसमुट्ठानो आबाधो, बहिद्धासमुट्ठानो आतङ्को’’ति वदन्ति. तदुभयस्सापि अभावं पुच्छाति वदति. गिलानस्सेव च उट्ठानं नाम गरुकं होति, काये बलं न होति, तस्मा निग्गेलञ्ञताय लहुपरिवत्तिसङ्खातं कायस्स लहुट्ठानं सरीरबलञ्च पुच्छाति वदति. फासुविहारन्ति ठाननिसिन्नगमनसयनसङ्खातेसु चतूसु इरियापथेसु सुखविहारञ्च पुच्छाति वदति. अथस्स पुच्छितब्बाकारं दस्सेन्ती ‘‘सुप्पवासा, भन्ते’’तिआदिमाह. एवञ्च वदेहीति इदानि वत्तब्बाकारं निदस्सेति.

परमन्ति वचनसम्पटिच्छनं. तेन साधु, भद्दे, यथा वुत्तं, तथा पटिपज्जामीति दस्सेति. कोलियपुत्तोति सुप्पवासाय सामिको कोलियराजपुत्तो. सुखिनी होतूति सदेवके लोके अग्गदक्खिणेय्यो सत्था सुप्पवासाय पेसितवन्दनं सम्पटिच्छित्वा तदनन्तरं अत्तनो मेत्ताविहारसंसूचकं बुद्धाचिण्णं सुखूपसंहारं तस्सा सामञ्ञतो पकासेत्वा पुन तस्सा पुत्तस्स च गब्भविपत्तिमूलकदुक्खुप्पत्तिपटिक्खेपमुखेन सुखूपसंहारं निदस्सेन्तो ‘‘सुखिनी…पे… अरोगा, अरोगं पुत्तं विजायतू’’ति आह.

सहवचनाति भगवतो वचनेन सहेव. यस्मिं काले भगवा तथा अवोच, तस्मिंयेव काले तम्पि कम्मं परिक्खयं अगमासि. तस्स परिक्खीणभावं ओलोकेत्वा सत्था तथा अभासि. अपरे पन वदन्ति – सचे तथा सत्था नाचिक्खिस्सा, ततो परम्पि किञ्चि कालं तस्सा तं दुक्खं अनुबन्धिस्सा. यस्मा पन भगवता ‘‘सुखिनी अरोगा अरोगञ्च पुत्तं विजायतू’’ति वुत्तं, तस्मा तस्स वचनसमकालमेव सो गब्भो ब्याकुलभावं विजहित्वा सुखेनेव बहि निक्खमि, एवं तेसं मातापुत्तानं सोत्थि अहोसि. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावो. यथा हि पटाचाराय पियविप्पयोगसम्भूतेन सोकेन उम्मादं पत्वा –

‘‘उभो पुत्ता कालकता, पन्थे मय्हं पती मतो;

माता पिता च भाता च, एकचितकम्हि झायरे’’ति. (अप. थेरी २.२.४९८) –

वत्वा जातरूपेनेव चरन्तिया ‘‘सतिं पटिलभाहि भगिनी’’ति भगवतो वचनसमनन्तरमेव उम्मादो वूपसमि, तथा सुप्पियापि उपासिका अत्तनाव अत्तनो ऊरुयं कतेन महावणेन वुट्ठातुं असक्कोन्ती सयनपिट्ठे निपन्ना ‘‘आगन्त्वा मं वन्दतू’’ति वचनसमनन्तरमेव वणे पाकतिके जाते सयमेव गन्त्वा भगवन्तं वन्दीति एवमादीनि वत्थूनि इध उदाहरितब्बानीति.

एवं, भन्तेति, भन्ते, यथा भगवा सपुत्ताय मातुया अरोगभावं आसीसन्तो आह – ‘‘सुखिनी अरोगा अरोगं पुत्तं विजायतू’’ति, तं एवमेव. न हि कदाचि बुद्धानं भगवन्तानं वचनस्स अञ्ञथाभावोति अधिप्पायो. केचि पन ‘‘एवमत्थू’’ति वदन्ति, अपरे ‘‘होतू’’ति पदस्स अत्थं आनेत्वा वण्णयन्ति. अभिनन्दित्वाति करवीकरुतमञ्जुना ब्रह्मस्सरेन भगवता वुच्चमाने तस्मिं वचने पीतिसोमनस्सपटिलाभतो अभिमुखभावेन नन्दित्वा. अनुमोदित्वाति ततो पच्छापि सम्मोदनं उप्पादेत्वा, चित्तेन वा अभिनन्दित्वा वाचाय अनुमोदित्वा, वचनसम्पत्तिया वा अभिनन्दित्वा अत्थसम्पत्तिया अनुमोदित्वा. सकं घरं पच्चायासीति अत्तनो घरं पटिगच्छि. ये पन ‘‘येन सकं घर’’न्ति पठन्ति, तेसं यदिपि य-त-सद्दानं सम्बन्धभावतो ‘‘तेना’’ति पदं वुत्तमेव होति, तथापि ‘‘पटियायित्वा’’ति पाठसेसो योजेतब्बो होति.

विजातन्ति पजातं, पसुतन्ति अत्थो. अच्छरियन्ति अन्धस्स पब्बतारोहनं विय निच्चं न होतीति अच्छरियं, अयं ताव सद्दनयो. अट्ठकथासु पन ‘‘अच्छरायोग्गं अच्छरिय’’न्ति वुत्तं , अच्छरं पहरितुं युत्तन्ति अत्थो. वताति सम्भावने, अहो अच्छरियन्ति अत्थो. भोति धम्मालपनं. अभूतपुब्बं भूतन्ति अब्भुतं.

तथागतस्साति अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो.

कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगताति. किं वुत्तं होति? येन अभिनीहारेन ते भगवन्तो आगता, तेन अट्ठगुणसमन्नागतेन अयम्पि भगवा आगतो. यथा च ते भगवन्तो दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमीति इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगता, तथा अयम्पि भगवा आगतो. यथा च ते भगवन्तो चत्तारो सतिपट्ठाने…पे… अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगता, तथा अयम्पि भगवा आगतो. एवं तथा आगतोति तथागतो.

कथं तथा गतोति तथागतो? यथा सम्पतिजाता ते भगवन्तो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, सेतच्छत्ते धारियमाने सब्बाव दिसा अनुविलोकेसुं, आसभिञ्च वाचं भासिंसु लोके अत्तनो जेट्ठसेट्ठभावं पकासेन्ता, तञ्च नेसं गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन, तथा अयम्पि भगवा गतो, तञ्चस्स गमनं कथं अहोसि अवितथं तेसञ्ञेव विसेसाधिगमानं पुब्बनिमित्तभावेन. एवं तथा गतोति तथागतो.

यथा वा ते भगवन्तो नेक्खम्मेन कामच्छन्दं पहाय गता, अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय गता, ञाणेन अविज्जं पदालेत्वा, पामोज्जेन अरतिं विनोदेत्वा, अट्ठसमापत्तीहि अट्ठारसहि महाविपस्सनाहि चतूहि च अरियमग्गेहि तं तं पटिपक्खं पहाय गता, एवं अयम्पि भगवा गतो. एवम्पि तथा गतोति तथागतो.

कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळलक्खणं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, रूपस्स रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणन्ति एवं पञ्चन्नं खन्धानं, द्वादसन्नं आयतनानं, अट्ठारसन्नं धातूनं, बावीसतिया इन्द्रियानं, चतुन्नं सच्चानं, द्वादसपदिकस्स पच्चयाकारस्स, चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स, सत्तन्नं विसुद्धीनं, अमतोगधस्स निब्बानस्साति एवं तस्स तस्स धम्मस्स यं सभावसरसलक्खणं, तं तथं अवितथं अनञ्ञथं लक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अधिगतोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.

कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतो.

अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो, तथा अविज्जाय सङ्खारानं पच्चयट्ठो…पे... जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो, तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं अभिसम्बुद्धत्ता तथागतो. अभिसम्बुद्धत्थो हि एत्थ गतसद्दोति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.

कथं तथदस्सिताय तथागतो? यं सदेवके…पे… सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं भगवा सब्बाकारतो जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं , यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्विपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसु आपाथमागच्छन्तेसु सद्दादीसु. वुत्तञ्हेतं भगवता –

‘‘यं , भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४).

एवं तथदस्सिताय तथागतो . तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.

कथं तथवादिताय तथागतो? यं रत्तिं भगवा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणकालं यं भगवता भासितं लपितं सुत्तगेय्यादि, सब्बं तं परिसुद्धं परिपुण्णं रागमदादिनिम्मथनं एकसदिसं तथं अवितथं. तेनाह –

‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा, तस्मा ‘तथागतो’ति वुच्चती’’ति (दी. नि. ३.१८८).

गदअत्थो एत्थ गतसद्दो. एवं तथवादिताय तथागतो.

अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अवितथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा.

कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथावाचा, कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनाह –

‘‘यथावादी , भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

एवं तथाकारिताय तथागतो.

कथं अभिभवनट्ठेन तथागतो? यस्मा उपरि भवग्गं हेट्ठा अवीचिं परियन्तं करित्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि , न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो देवदेवो सक्कानं अतिसक्को, ब्रह्मानं अतिब्रह्मा सब्बसत्तुत्तमो, तस्मा तथागतो. तेनाह –

‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ति, तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

तत्रायं पदसिद्धि – अगदो विय अगदो, देसनाविलासो चेव पुञ्ञुस्सयो च. तेन सो महानुभावो भिसक्को विय दिब्बागदेन सप्पे सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अवितथो अविपरीतो यथावुत्तोव अगदो एतस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.

अपिच तथाय गतोति तथागतो, तथं गतोति तथागतो. तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो अधिगतोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. वुत्तञ्हेतं भगवता –

‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो, लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा , भिक्खवे, तथागतेन अभिसम्बुद्धा , लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे , सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो – तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथानि आगतोति तथागतो, तथा गतोति तथागतो, तथाविधोति तथागतो, तथा पवत्तितोति तथागतो, तथेहि अगतोति तथागतो, तथा गतभावेन तथागतो.

कथं तथाय आगतोति तथागतो? या सा भगवता सुमेधभूतेन दीपङ्करदसबलस्स पादमूले –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं,

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –

एवं वुत्तं अट्ठङ्गसमन्नागतं अभिनीहारं सम्पादेन्तेन ‘‘अहं सदेवकं लोकं तिण्णो तारेस्सामि, मुत्तो मोचेस्सामि, दन्तो दमेस्सामि, सन्तो समेस्सामि, अस्सत्थो अस्सासेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामि, बुद्धो बोधेस्सामी’’ति महापटिञ्ञा पवत्तिता. वुत्तञ्हेतं –

‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं.

‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके’’ति. (बु. वं. २.५५-५८);

तं पनेतं महापटिञ्ञं सकलस्सापि बुद्धकरधम्मसमुदायस्स पविचय पच्चवेक्खणसमादानानं कारणभूतं अविसंवादेत्वा लोकनायको यस्मा महाकप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसतो दानपारमिआदयो समतिंसपारमियो पूरेत्वा, अङ्गपरिच्चागादयो पञ्च महापरिच्चागे परिच्चजित्वा, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि परिब्रूहेत्वा, पुञ्ञञाणसम्भारे सम्भरित्वा, पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो उक्कंसापेत्वा, बुद्धिचरियं परमकोटिं पापेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, तस्मा तस्सेव सा महापटिञ्ञा तथा अवितथा अनञ्ञथा, न तस्स वालग्गमत्तम्पि वितथं अत्थि. तथा हि दीपङ्करदसबलो कोण्डञ्ञो मङ्गलो…पे… कस्सपो भगवाति इमे चतुवीसति सम्मासम्बुद्धा पटिपाटिया उप्पन्ना ‘‘बुद्धो भविस्सती’’ति ब्याकरिंसु. एवं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो ये ते कताभिनीहारेहि बोधिसत्तेहि लद्धब्बा आनिसंसा, ते लभित्वाव आगतोति ताय यथावुत्ताय महापटिञ्ञाय तथाय अभिसम्बुद्धभावं आगतो अधिगतोति तथागतो. एवं तथाय आगतोति तथागतो.

कथं तथाय गतोति तथागतो? याय महाकरुणाय लोकनाथो महादुक्खसम्बाधप्पटिपन्नं सत्तनिकायं दिस्वा ‘‘तस्स नत्थञ्ञो कोचि पटिस्सरणं, अहमेव नमितो संसारदुक्खतो मुत्तो मोचेस्सामी’’ति समुस्साहितमानसो महाभिनीहारमकासि. कत्वा च यथापणिधानं सकललोकहितसम्पादनाय उस्सुक्कमापन्नो अत्तनो कायजीवितनिरपेक्खो परेसं सोतपथागमनमत्तेनपि चित्तुत्राससमुप्पादिका अतिदुक्करा दुक्करचरिया समाचरन्तो यथा महाबोधिया पटिपत्ति हानभागिया संकिलेसभागिया ठितिभागिया वा न होति, अथ खो उत्तरुत्तरि विसेसभागियाव होति, तथा पटिपज्जमानो अनुपुब्बेन निरवसेसे बोधिसम्भारे सम्पादेत्वा अभिसम्बोधिं पापुणि. ततो परञ्च तायेव महाकरुणाय सञ्चोदितमानसो पविवेकरतिं परमञ्च सन्तं विमोक्खसुखं पहाय बालजनबहुले लोके तेहि समुप्पादितं सम्मानावमानविप्पकारं अगणेत्वा विनेय्यजनस्स विनयनेन निरवसेसं बुद्धकिच्चं निट्ठपेसि. तत्थ यो भगवतो सत्तेसु महाकरुणाय समोक्कमनाकारो, सो परतो आविभविस्सति. यथा च बुद्धभूतस्स लोकनाथस्स सत्तेसु महाकरुणा, एवं बोधिसत्तभूतस्सपि महाभिनीहारकालादीसूति सब्बत्थ सब्बदा च एकसदिसताय तथा अवितथा अनञ्ञथा, तस्मा तीसुपि अवत्थासु सब्बसत्तेसु समानरसाय तथाय महाकरुणाय सकललोकहिताय गतो पटिपन्नोति तथागतो. एवं तथाय गतोति तथागतो.

कथं तथानि आगतोति तथागतो? तथानि नाम चत्तारि अरियमग्गञाणानि. तानि हि इदं दुक्खं, अयं दुक्खसमुदयो, अयं दुक्खनिरोधो, अयं दुक्खनिरोधगामिनी पटिपदाति एवं सब्बञेय्यधम्मसङ्गाहकानं पवत्तिनिवत्तितदुभयहेतुभूतानं चतुन्नं अरियसच्चानं दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो, निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो, मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो आधिपतेय्यट्ठोतिआदीनं तब्बिभागानञ्च यथाभूतसभावावबोधविबन्धकस्स संकिलेसपक्खस्स समुच्छिन्दनेन पटिलद्धाय तत्थ असम्मोहाभिसमयसङ्खाताय अविपरीताकारप्पवत्तिया धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा अनञ्ञनेय्यो सयमेव आगतो अधिगतो, तस्मा तथानि आगतोति तथागतो.

यथा च मग्गञाणानि, एवं भगवतो तीसु कालेसु अप्पटिहतञाणानि चतुपटिसम्भिदाञाणानि चतुवेसारज्जञाणानि पञ्चगतिपरिच्छेदञाणानि छअसाधारणञाणानि सत्तबोज्झङ्गविभावनञाणानि अट्ठमग्गङ्गविभावनञाणानि नवानुपुब्बविहारसमापत्तिञाणानि दसबलञाणानि च तथभावे वेदितब्बानि.

तत्रायं विभावना – यञ्हि किञ्चि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं हीनादिभेदभिन्नासु अतीतासु खन्धायतनधातूसु सभावकिच्चादि अवत्थाविसेसादि खन्धप्पटिबद्धनामगोत्तादि च जानितब्बं. अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरदेसेसुपि रूपधम्मेसु यो तंतंपच्चयविसेसेहि सद्धिं पच्चयुप्पन्नानं वण्णसण्ठानगन्धरसफस्सादिविसेसो, तत्थ सब्बत्थेव हत्थतले ठपितआमलके विय पच्चक्खतो अप्पटिहतं भगवतो ञाणं पवत्तति, तथा अनागतासु पच्चुप्पन्नासु चाति इमानि तीसु कालेसु अप्पटिहतञाणानि नाम. यथाह –

‘‘अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं ञाण’’न्ति (पटि. म. ३.५).

तानि पनेतानि तत्थ तत्थ धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा सयम्भूञाणेन अधिगञ्छीति. एवम्पि तथानि आगतोति तथागतो.

तथा अत्थप्पटिसम्भिदा धम्मप्पटिसम्भिदा निरुत्तिप्पटिसम्भिदा पटिभानप्पटिसम्भिदाति चतस्सो पटिसम्भिदा. तत्थ अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थप्पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मप्पभेदगतं ञाणं धम्मप्पटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभानप्पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. वुत्तञ्हेतं –

‘‘अत्थे ञाणं अत्थप्पटिसम्भिदा, धम्मे ञाणं धम्मप्पटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिप्पटिसम्भिदा, ञाणेसु ञाणं पटिभानप्पटिसम्भिदा’’ति (विभ. ७१८-७२१).

एत्थ च हेतुअनुसारेन अरणीयतो अधिगन्तब्बतो च सङ्खेपतो हेतुफलं अत्थो नाम. पभेदतो पन यं किञ्चि पच्चयुप्पन्नं, निब्बानं , भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थो. तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं अत्थं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति, पभेदतो पन यो कोचि फलनिब्बत्तनको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मो, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मप्पटिसम्भिदा. वुत्तम्पि चेतं –

‘‘दुक्खे ञाणं अत्थप्पटिसम्भिदा, दुक्खसमुदये ञाणं धम्मप्पटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थप्पटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा’’ति (विभ. ७१९).

अथ वा हेतुम्हि ञाणं धम्मप्पटिसम्भिदा, हेतुफले ञाणं अत्थप्पटिसम्भिदा. ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थप्पटिसम्भिदा. यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा. जरामरणे ञाणं अत्थप्पटिसम्भिदा, जरामरणसमुदये ञाणं धम्मप्पटिसम्भिदा. जरामरणनिरोधे ञाणं अत्थप्पटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा. जातिया, भवे, उपादाने, तण्हाय, वेदनाय, फस्से, सळायतने, नामरूपे, विञ्ञाणे, सङ्खारेसु ञाणं अत्थप्पटिसम्भिदा, सङ्खारसमुदये ञाणं धम्मप्पटिसम्भिदा. सङ्खारनिरोधे ञाणं अत्थप्पटिसम्भिदा, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा.

‘‘इध भिक्खु धम्मं जानाति सुत्तं गेय्यं…पे… वेदल्लं, अयं वुच्चति धम्मप्पटिसम्भिदा. सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति, अयं वुच्चति अत्थप्पटिसम्भिदा.

‘‘कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति…पे… इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा, तेसं विपाके ञाणं अत्थप्पटिसम्भिदा’’तिआदि (विभ. ७२४-७२५) वित्थारो.

या पनेतस्मिं अत्थे च धम्मे च सभावनिरुत्ति अब्यभिचारवोहारो अभिलापो, तस्मिं सभावनिरुत्ताभिलापे मागधिकाय सब्बसत्तानं मूलभासाय ‘‘अयं सभावनिरुत्ति, अयं असभावनिरुत्ती’’ति पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. यथावुत्तेसु तेसु ञाणेसु गोचरकिच्चतो वित्थारतो पवत्तं सब्बम्पि तं ञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं ञाणे पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. इति इमानि चत्तारि पटिसम्भिदाञाणानि सयमेव भगवता अधिगतानि अत्थधम्मादिके तस्मिं तस्मिं अत्तनो विसये अविसंवादनवसेन अविपरीताकारप्पवत्तिया तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा यंकिञ्चि ञेय्यं नाम, सब्बं तं भगवता सब्बाकारेन ञातं दिट्ठं अधिगतं अभिसम्बुद्धं. तथा हिस्स अभिञ्ञेय्या धम्मा अभिञ्ञेय्यतो बुद्धा, परिञ्ञेय्या धम्मा परिञ्ञेय्यतो, पहातब्बा धम्मा पहातब्बतो, सच्छिकातब्बा धम्मा सच्छिकातब्बतो, भावेतब्बा धम्मा भावेतब्बतो, यतो नं कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा ‘‘इमे नाम ते धम्मा अनभिसम्बुद्धा’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.

यंकिञ्चि पहातब्बं नाम, सब्बं तं भगवतो अनवसेसतो बोधिमूलेयेव पहीनं अनुप्पत्तिधम्मं , न तस्स पहानाय उत्तरि करणीयं अत्थि. तथा हिस्स लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पथिनमिद्धकोधूपनाह- मक्खपलासइस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदप्पमादतिविधा- कुसलमूलदुच्चरितविसमविपरीतसञ्ञा- मलवितक्कपपञ्चएसनातण्हाचतुब्बिधविपरियेसआसवगन्थ- ओघयोगागतितण्हुपादानपञ्चाभिनन्दननीवरणचेतोखिलचेतसोविनिबन्ध- छविवादमूलसत्तानुसयअट्ठमिच्छत्तनवआघातवत्थुतण्हा- मूलकदसअकुसलकम्मपथएकवीसति अनेसनद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितादिप्पभेदं दियड्ढकिलेससहस्सं सह वासनाय पहीनं समुच्छिन्नं समूहतं, यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘इमे नाम ते किलेसा अप्पहीना’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.

ये चिमे भगवता कम्मविपाककिलेसूपवादआणावीतिक्कमप्पभेदा अन्तरायिका वुत्ता, अलमेव ते पटिसेवतो एकन्तेन अन्तरायाय. यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘नालं ते पटिसेवतो अन्तरायाया’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.

यो च भगवता निरवसेसवट्टदुक्खनिस्सरणाय सीलसमाधिपञ्ञाय सङ्गहो सत्तकोट्ठासिको सत्ततिंसप्पभेदो अरियमग्गपुब्बङ्गमो अनुत्तरो निय्यानिको धम्मो देसितो, सो एकन्तेनेव निय्याति, पटिपन्नस्स वट्टदुक्खतो मोक्खाय होति, यतो नं कोचि समणो वा…पे… ब्रह्मा वा ‘‘निय्यानिको धम्मोति तया देसितो न निय्याती’’ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थीति. वुत्तञ्हेतं – ‘‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’’ति (म. नि. १.१५०) वित्थारो. एवमेतानि अत्तनो ञाणप्पहानदेसनाविसेसानं अवितथभावावबोधनतो अविपरीताकारप्पवत्तितानि भगवतो चतुवेसारज्जञाणानि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा निरयगति, तिरच्छानगति, पेतगति, मनुस्सगति, देवगतीति पञ्च गतियो, तासु सञ्जीवादयो अट्ठ महानिरया, कुक्कुळादयो सोळस उस्सदनिरया, लोकन्तरिकनिरयोति सब्बेपिमे एकन्तदुक्खताय निरस्सादट्ठेन निरया, यथाकम्मुना गन्तब्बतो गति चाति निरयगति, तिब्बन्धकारसीतनरकापि एतेस्वेव अन्तोगधा. किमिकीटसरीसपपक्खिसोणसिङ्गालादयो तिरियं अञ्छितभावेन तिरच्छाना, ते एव गतीति तिरच्छानगति. खुप्पिपासितत्ता परदत्तूपजीविनिज्झामतण्हिकादयो दुक्खबहुलताय पाकटसुखतो इता विगताति पेता, ते एव गतीति पेतगति, कालकञ्चिकादिअसुरापि एतेस्वेवन्तोगधा. परित्तदीपवासीहि सद्धिं जम्बुदीपादिचतुमहादीपवासिनो मनसो उस्सन्नताय मनुस्सा, ते एव गतीति मनुस्सगति. चातुमहाराजिकतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनूपगाति इमे छब्बीसति देवनिकाया दिब्बन्ति अत्तनो इद्धानुभावेन कीळन्ति जोतन्ति चाति देवा, ते एव गतीति देवगति.

ता पनेता गतियो यस्मा तंतंकम्मनिब्बत्तो उपपत्तिभवविसेसो, तस्मा अत्थतो विपाकक्खन्धा कटत्ता च रूपं. तत्थ ‘‘अयं नाम गति इमिना नाम कम्मुना जायति, तस्स च कम्मस्स पच्चयविसेसेहि एवं विभागभिन्नत्ता विसुं एते सत्तनिकाया एवं विभागभिन्ना’’ति यथासकं हेतुफलविभागपरिच्छिन्दनवसेन ठानसो हेतुसो भगवतो ञाणं पवत्तति. तेनाह भगवा –

‘‘पञ्च खो इमा, सारिपुत्त, गतियो. कतमा पञ्च? निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा. निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्गं निरयगामिनिञ्च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तञ्च पजानामी’’तिआदि (म. नि. १.१५३).

तानि पनेतानि भगवतो ञाणानि तस्मिं तस्मिं विसये अविपरीताकारप्पवत्तिया अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा यं सत्तानं सद्धादियोगविकलाविकलभावावबोधनेन अप्परजक्खमहारजक्खतादिविसेसविभावनं पञ्ञासाय आकारेहि पवत्तं भगवतो इन्द्रियपरोपरियत्तञाणं. वुत्तञ्हेतं – ‘‘सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो’’ति (पटि. म. १.१११) वित्थारो.

यञ्च ‘‘अयं पुग्गलो अप्परजक्खो, अयं सस्सतदिट्ठिको, अयं उच्छेददिट्ठिको, अयं अनुलोमिकायं खन्तियं ठितो, अयं यथाभूतञाणे ठितो, अयं कामासयो, न नेक्खम्मादिआसयो, अयं नेक्खम्मासयो, न कामादिआसयो’’तिआदिना ‘‘इमस्स कामरागो अतिविय थामगतो, न पटिघादिको, इमस्स पटिघो अतिविय थामगतो, न कामरागादिको’’तिआदिना ‘‘इमस्स पुञ्ञाभिसङ्खारो अधिको, न अपुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स अपुञ्ञाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स आनेञ्जाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न अपुञ्ञाभिसङ्खारो. इमस्स कायसुचरितं अधिकं, इमस्स वचीसुचरितं, इमस्स मनोसुचरितं, अयं हीनाधिमुत्तिको, अयं पणीताधिमुत्तिको, अयं कम्मावरणेन समन्नागतो, अयं किलेसावरणेन समन्नागतो, अयं विपाकावरणेन समन्नागतो, अयं न कम्मावरणेन समन्नागतो, न किलेसावरणेन समन्नागतो, न विपाकावरणेन समन्नागतो’’तिआदिना च सत्तानं आसयादीनं यथाभूतं विभावनाकारप्पवत्तं भगवतो आसयानुसयञाणं. यं सन्धाय वुत्तं –

‘‘इध तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते जानाती’’तिआदि (पटि. म. १.११३).

यञ्च उपरिमहेट्ठिमपुरिमपच्छिमकायेहि दक्खिणवामअक्खिकण्णसोतनासिकसोतअंसकूटहत्थपादेहि अङ्गुलिअङ्गुलन्तरेहि लोमकूपेहि च अग्गिक्खन्धूदकधारापवत्तनं अनञ्ञसाधारणं विविधविकुब्बनिद्धिनिम्मापनकं भगवतो यमकपाटिहारियञाणं. यं सन्धाय वुत्तं –

‘‘इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि, उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती’’तिआदि (पटि. म. १.११६).

यञ्च रागादीहि जातिआदीहि च अनेकेहि दुक्खधम्मेहि उपद्दुतं सत्तनिकायं ततो नीहरितुकामतावसेन नानानयेहि पवत्तस्स भगवतो महाकरुणोक्कमनस्स पच्चयभूतं महाकरुणासमापत्तिञाणं. यथाह (पटि. म. १.११७-११८) –

‘‘कतमं तथागतस्स महाकरुणासमापत्तिया ञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति, आदित्तो लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उय्युत्तो, पयातो, कुम्मग्गप्पटिपन्नो, उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो , अस्सको लोको, सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.

‘‘अतायनो लोकसन्निवासो, अलेणो, असरणो, असरणीभूतो. उद्धतो लोको अवूपसन्तो, ससल्लो लोकसन्निवासो विद्धो पुथुसल्लेहि, अविज्जन्धकारावरणो किलेसपञ्जरपक्खित्तो, अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो कुलगुण्डिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति, अविज्जाविसदोससंलित्तो, किलेसकललीभूतो, रागदोसमोहजटाजटितो.

‘‘तण्हासङ्घाटपटिमुक्को, तण्हाजालेन ओत्थटो, तण्हासोतेन वुय्हति, तण्हासञ्ञोजनेन संयुत्तो, तण्हानुसयेन अनुसटो, तण्हासन्तापेन सन्तप्पति, तण्हापरिळाहेन परिडय्हति.

‘‘दिट्ठिसङ्घाटपटिमुक्को, दिट्ठिजालेन ओत्थटो, दिट्ठिसोतेन वुय्हति, दिट्ठिसञ्ञोजनेन संयुत्तो, दिट्ठानुसयेन अनुसटो, दिट्ठिसन्तापेन सन्तप्पति, दिट्ठिपरिळाहेन परिडय्हति.

‘‘जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो, दुक्खे पतिट्ठितो.

‘‘तण्हाय उड्डितो, जरापाकारपरिक्खित्तो, मच्चुपासेन परिक्खित्तो, महाबन्धनबद्धो, रागबन्धनेन दोसमोहमानदिट्ठिकिलेसदुच्चरितबन्धनेन बद्धो, महासम्बाधप्पटिपन्नो, महापलिबोधेन पलिबुद्धो, महापपाते पतितो, महाकन्तारप्पटिपन्नो, महासंसारप्पटिपन्नो, महाविदुग्गे सम्परिवत्तति, महापलिपे पलिपन्नो.

‘‘अब्भाहतो लोकसन्निवासो, आदित्तो लोकसन्निवासो रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करो, वज्जबन्धनबद्धो आघातनपच्चुपट्ठितो, अनाथो लोकसन्निवासो परमकारुञ्ञप्पत्तो, दुक्खाभितुन्नो चिररत्तं पीळितो, गधितो निच्चं पिपासितो.

‘‘अन्धो अचक्खुको, हतनेत्तो अपरिणायको, विपथपक्खन्दो अञ्जसापरद्धो, महोघपक्खन्दो.

‘‘द्वीहि दिट्ठिगतेहि परियुट्ठितो, तीहि दुच्चरितेहि विप्पटिपन्नो, चतूहि योगेहि योजितो, चतूहि गन्थेहि गन्थितो, चतूहि उपादानेहि उपादियति, पञ्चगतिसमारुळ्हो, पञ्चहि कामगुणेहि रज्जति, पञ्चहि नीवरणेहि ओत्थटो, छहि विवादमूलेहि विवदति, छहि तण्हाकायेहि रज्जति, छहि दिट्ठिगतेहि परियुट्ठितो, सत्तहि अनुसयेहि अनुसटो, सत्तहि सञ्ञोजनेहि संयुत्तो, सत्तहि मानेहि उन्नतो, अट्ठहि लोकधम्मेहि सम्परिवत्तति, अट्ठहि मिच्छत्तेहि निय्यातो, अट्ठहि पुरिसदोसेहि दुस्सति, नवहि आघातवत्थूहि आघातितो, नवविधमानेहि उन्नतो, नवहि तण्हामूलकेहि धम्मेहि रज्जति, दसहि किलेसवत्थूहि किलिस्सति, दसहि आघातवत्थूहि आघातितो, दसहि अकुसलकम्मपथेहि समन्नागतो, दसहि संयोजनेहि संयुत्तो, दसहि मिच्छत्तेहि निय्यातो, दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो, दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो, अट्ठसततण्हापपञ्चेहि पपञ्चितो, द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो, लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.

‘‘अहञ्चम्हि तिण्णो, लोको च अतिण्णो. अहञ्चम्हि मुत्तो, लोको च अमुत्तो. अहञ्चम्हि दन्तो, लोको च अदन्तो. अहञ्चम्हि सन्तो, लोको च असन्तो. अहञ्चम्हि अस्सत्थो, लोको च अनस्सत्थो. अहञ्चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो. पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं, अस्सत्थो अस्सासेतुं, परिनिब्बुतो परिनिब्बापेतुन्ति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’ति (पटि. म. १.११७-११८).

एवं एकूननवुतिया आकारेहि विभजनं कतं.

यं पन यावता धम्मधातुया यत्तकं ञातब्बं सङ्खतासङ्खतादिकस्स सब्बस्स परोपदेसनिरपेक्खं सब्बाकारेन पटिविज्झनसमत्थं आकङ्खमत्तप्पटिबद्धवुत्तिअनञ्ञसाधारणं भगवतो ञाणं सब्बथा अनवसेससङ्खतासङ्खतसम्मुतिसच्चावबोधतो सब्बञ्ञुतञ्ञाणं तत्थावरणाभावतो निस्सङ्गप्पवत्तिमुपादाय अनावरणञाणन्ति वुच्चति. एकमेव हि तं ञाणं विसयप्पवत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं दुविधेन उद्दिट्ठं. अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता सब्बविसयता आपज्जेय्युं, न च तं युत्तं किञ्चापि इमाय युत्तिया. अयञ्हेत्थ पाळि –

‘‘सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अतीतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अनागतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. पच्चुप्पन्नं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्ति (पटि. म. १.११९-१२०) वित्थारो.

एवमेतानि भगवतो छअसाधारणञाणानि अविपरीताकारप्पवत्तिया यथासकविसयस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा –

‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा – सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो’’ति (पटि. म. २.१७; सं. नि. ५.१८५) एवं सरूपतो, ‘‘यायं लोकुत्तरमग्गक्खणे उप्पज्जमाना लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूता सतिआदिभेदा धम्मसामग्गी, याय अरियसावको बुज्झति किलेसनिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति, सा धम्मसामग्गी बोधीति वुच्चति. तस्सा ‘बोधिया अङ्गाति बोज्झङ्गा, अरियसावको वा यथावुत्ताय धम्मसामग्गिया बुज्झतीति कत्वा बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा’’ति एवं सामञ्ञलक्खणतो. ‘‘उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो’’ति एवं विसेसलक्खणतो.

‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खु , सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता’’तिआदिना (विभ. ४६७) सत्तन्नं बोज्झङ्गानं अञ्ञमञ्ञोपकारवसेन एकक्खणे पवत्तिदस्सनतो, ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? अत्थि अज्झत्तं, भिक्खवे, धम्मेसु सति, अत्थि बहिद्धा धम्मेसु सती’’तिआदिना तेसं विसयविभागेन पवत्तिदस्सनतो. ‘‘तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामि’’न्तिआदिना (विभ. ४७१) भावनाविधिदस्सनतो. ‘‘तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे… तस्मिं समये सत्त बोज्झङ्गा होन्ति सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. तत्थ कतमो सतिसम्बोज्झङ्गो? या सति…पे… अनुस्सती’’तिआदिना (विभ. ४७८-४७९) छन्नवुतिया नयसहस्सविभागेहीति एवं नानाकारतो पवत्तानि भगवतो सम्बोज्झङ्गविभावनञाणानि तस्स तस्स अत्थस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा –

‘‘तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधी’’ति (विभ. २०५) एवं सरूपतो. सब्बकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलप्पटिलाभकरत्ता च अरियो, अट्ठविधत्ता निब्बानाधिगमाय एकन्तकारणत्ता च अट्ठङ्गिको. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवं सामञ्ञलक्खणतो. ‘‘सम्मा दस्सनलक्खणा सम्मादिट्ठि, सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो, सम्मा परिग्गहणलक्खणा सम्मावाचा, सम्मा समुट्ठानलक्खणो सम्माकम्मन्तो, सम्मा वोदानलक्खणो सम्माआजीवो, सम्मा पग्गहलक्खणो सम्मावायामो, सम्मा उपट्ठानलक्खणा सम्मासति, सम्मा अविक्खेपलक्खणो सम्मासमाधी’’ति एवं विसेसलक्खणतो. सम्मादिट्ठि अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निब्बानं आरम्मणं करोति, तप्पटिच्छादकमोहविधमनेन असम्मोहतो सम्पयुत्तधम्मे च पस्सति. तथा सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनि पजहन्ति, निब्बानञ्च आरम्मणं करोन्ति, सहजातधम्मानं सम्माअभिनिरोपनपरिग्गहणसमुट्ठानवोदानपग्गहउपट्ठानसमादहनानि च करोन्तीति एवं किच्चविभागतो. सम्मादिट्ठि पुब्बभागे नानक्खणा विसुं विसुं दुक्खादिआरम्मणा हुत्वा मग्गकाले एकक्खणा निब्बानमेव आरम्मणं कत्वा किच्चतो ‘‘दुक्खे ञाण’’न्तिआदीनि चत्तारि नामानि लभति, सम्मासङ्कप्पादयोपि पुब्बभागे नानक्खणा नानारम्मणा मग्गकाले एकक्खणा एकारम्मणा.

तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोतिआदीनि तीणि नामानि लभति, सम्मावाचादयो तयो पुब्बभागे मुसावादावेरमणीतिआदिविभागा विरतियोपि चेतनायोपि हुत्वा मग्गक्खणे विरतियोव, सम्मावायामसतियो किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभन्ति. सम्मासमाधि पन मग्गक्खणेपि पठमज्झानादिवसेन नाना एवाति एवं पुब्बभागपरभागेसु पवत्तिविभागतो, ‘‘इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्तिआदिना (विभ. ४८९) भावनाविधितो, ‘‘तत्थ कतमो अट्ठङ्गिको मग्गो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति…पे… दुक्खापटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति सम्मादिट्ठि सम्मासङ्कप्पो’’तिआदिना (विभ. ४९९) चतुरासीतिया नयसहस्सविभागेहीति एवं अनेकाकारतो पवत्तानि भगवतो अरियमग्गविभावनञाणानि अत्थस्स अविसंवादनतो सब्बानिपि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.

तथा पठमज्झानसमापत्ति या च निरोधसमापत्तीति एतासु अनुपटिपाटिया विहरितब्बट्ठेन समापज्जितब्बट्ठेन च अनुपुब्बविहारसमापत्तीसु सम्पादनपच्चवेक्खणादिवसेन यथारहं सम्पयोगवसेन च पवत्तानि भगवतो ञाणानि तदत्थसिद्धिया तथानि अवितथानि अनञ्ञथानि . तथा ‘‘इदं इमस्स ठानं, इदं अट्ठान’’न्ति अविपरीतं तस्स तस्स फलस्स कारणाकारणजाननं, तेसं तेसं सत्तानं अतीतादिभेदभिन्नस्स कम्मसमादानस्स अनवसेसतो यथाभूतं विपाकन्तरजाननं, आयूहनक्खणेयेव तस्स तस्स सत्तस्स ‘‘अयं निरयगामिनी पटिपदा…पे… अयं निब्बानगामिनी पटिपदा’’ति याथावतो सासवानासवकम्मविभागजाननं, ०.खन्धायतनादीनं उपादिन्नानुपादिन्नादिअनेकसभावं नानासभावञ्च तस्स लोकस्स ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्मिं धम्मप्पबन्धे अयं विसेसो जायती’’तिआदिना नयेन यथाभूतं धातुनानत्तजाननं, अनवसेसतो सत्तानं हीनादिअज्झासयाधिमुत्तिजाननं, सद्धादिइन्द्रियानं तिक्खमुदुताजाननं, संकिलेसादीहि सद्धिं झानविमोक्खादिविसेसजाननं , सत्तानं अपरिमाणासु जातीसु तप्पटिबन्धेन सद्धिं अनवसेसतो पुब्बेनिवुत्थक्खन्धसन्ततिजाननं, हीनादिविभागेहि सद्धिं चुतिपटिसन्धिजाननं, ‘‘इदं दुक्ख’’न्तिआदिना हेट्ठा वुत्तनयेनेव चतुसच्चजाननन्ति इमानि भगवतो दसबलञाणानि अविरज्झित्वा यथासकं विसयावगाहनतो यथाधिप्पेतत्थसाधनतो च यथाभूतवुत्तिया तथानि अवितथानि अनञ्ञथानि. वुत्तञ्हेतं –

‘‘इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती’’तिआदि (विभ. ८०९; अ. नि. १०.२१).

एवम्पि भगवा तथानि आगतोति तथागतो.

यथा चेतेसं ञाणानं वसेन, एवं यथावुत्तानं सतिपट्ठानसम्मप्पधानविभावनञाणादीनं अनन्तापरिमेय्यभेदानं अनञ्ञसाधारणानं पञ्ञाविसेसानं वसेन भगवा तथानि ञाणानि आगतो अधिगतोति तथागतो. एवम्पि तथानि आगतोति तथागतो.

कथं तथा गतोति तथागतो? या सा भगवतो अभिजाति अभिसम्बोधि धम्मविनयपञ्ञापना अनुपादिसेसनिब्बानधातु, सा तथा. किं वुत्तं होति? यदत्थं लोकनाथेन अभिसम्बोधि पत्थिता पवत्तिता च, तदत्थस्स एकन्तसिद्धिया अविसंवादनतो अविपरीतत्थवुत्तिया तथा अवितथा अनञ्ञथा. तथा हि अयं भगवा बोधिसत्तभूतो समतिंसपारमिपरिपूरणादिकं वुत्तप्पभेदं सब्बं बुद्धत्तहेतुं सम्पादेत्वा तुसितपुरे ठितोव बुद्धकोलाहलं सुत्वा दससहस्सचक्कवाळदेवताहि एकतो सन्निपतिताहि उपसङ्कमित्वा –

‘‘कालो देव महावीर, उप्पज्ज मातुकुच्छियं;

सदेवकं तारयन्तो, बुज्झस्सु अमतं पद’’न्ति. (बु. वं. १.६७) –

आयाचितो उप्पन्नपुब्बनिमित्तो पञ्च महाविलोकनानि विलोकेत्वा ‘‘इदानाहं मनुस्सयोनियं उप्पज्जित्वा अभिसम्बुज्झिस्सामी’’ति आसाळ्हिपुण्णमाय सक्यराजकुले महामायाय देविया कुच्छिम्हि पटिसन्धिं गहेत्वा दस मासे देवमनुस्सेहि महता परिहारेन परिहरियमानो विसाखपुण्णमाय पच्चूससमये अभिजातिं पापुणि.

अभिजातिक्खणे पनस्स पटिसन्धिग्गहणक्खणे विय द्वत्तिंसपुब्बनिमित्तानि पातुरहेसुं. अयञ्हि दससहस्सी लोकधातु कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि, तस्स तं सिरिं दट्ठुकामा विय जच्चन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु. मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनिरयेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकं सकं निन्नादं मुञ्चिंसु, अघट्टितानि एव मनुस्सानं हत्थूपगादीनि आभरणानि मधुरेनाकारेन रविंसु, सब्बदिसा विप्पसन्ना अहेसुं, सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, उपक्किलेसविमुत्ते सूरिये दिस्समाने एव आकासगता सब्बा जोतियो जलिंसु , ठपेत्वा अरूपावचरे देवे अवसेसा सब्बे देवा सब्बेपि नेरयिका दिस्समानरूपा अहेसुं, तरुकुट्टकवाटसेलादयो अनावरणभूता अहेसुं, सत्तानं चुतूपपाता नाहेसुं, सब्बं अनिट्ठगन्धं अभिभवित्वा दिब्बगन्धो वायि, सब्बे फलूपगा रुक्खा फलधरा सम्पज्जिंसु, महासमुद्दो सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखपदुमानि, लतासु लतापदुमानि पुप्फिंसु, महीतले सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि निब्बत्तिंसु, समन्ततो पुप्फवस्सं वस्सि, आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळं विय उप्पीळेत्वा बद्धमालाकलापो विय अलङ्कतप्पटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूपगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि, तानि च पुब्बनिमित्तानि उपरि अधिगतानं अनेकेसं विसेसाधिगमानं निमित्तभूतानि एव अहेसुं. एवं अनेकच्छरियपातुभावप्पटिमण्डिता चायं अभिजाति यदत्थं अनेन अभिसम्बोधि पत्थिता, तस्सा अभिसम्बोधिया एकन्तसिद्धिया तथाव अहोसि अवितथा अनञ्ञथा.

तथा ये बुद्धवेनेय्या बोधनेय्यबन्धवा, ते सब्बेपि अनवसेसतो सयमेव भगवता विनीता. ये च सावकवेनेय्या धम्मवेनेय्या च, तेपि सावकादीहि विनीता विनयं गच्छन्ति गमिस्सन्ति चाति यदत्थं भगवता अभिसम्बोधि अभिपत्थिता, तदत्थस्स एकन्तसिद्धिया अभिसम्बोधि तथा अवितथा अनञ्ञथा.

अपिच यस्स यस्स ञेय्यधम्मस्स यो यो सभावो बुज्झितब्बो, सो सो हत्थतले ठपितआमलकं विय आवज्जनमत्तप्पटिबद्धेन अत्तनो ञाणेन अविपरीतं अनवसेसतो भगवता अभिसम्बुद्धोति एवम्पि अभिसम्बोधि तथा अवितथा अनञ्ञथा.

तथा तेसं तेसं धम्मानं तथा तथा देसेतब्बप्पकारं तेसं तेसञ्च सत्तानं आसयानुसयचरिताधिमुत्तिं सम्मदेव ओलोकेत्वा धम्मतं अविजहन्तेनेव पञ्ञत्तिनयवोहारमग्गं अनतिधावन्तेनेव च धम्मतं विभावन्तेन यथापराधं यथाज्झासयं यथाधम्मञ्च अनुसासन्तेन भगवता वेनेय्या विनीता अरियभूमिं सम्पापिताति धम्मविनयपञ्ञापनापिस्स तदत्थसिद्धिया यथाभूतवुत्तिया च तथा अवितथा अनञ्ञथा.

तथा या सा भगवता अनुप्पत्ता पथवियादिफस्सवेदनादिरूपारूपसभावविनिमुत्ता लुज्जनभावाभावतो लोकसभावातीता तमसा विसंसट्ठत्ता केनचि अनोभासनीया लोकसभावाभावतो एव गतिआदिभावरहिता अप्पतिट्ठा अनारम्मणा अमतमहानिब्बानधातु खन्धसङ्खातानं उपादीनं लेसमत्तस्सपि अभावतो अनुपादिसेसाति वुच्चति, यं सन्धाय वुत्तं –

‘‘अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विञ्ञाणञ्चायतनं न आकिञ्चञ्ञायतनं न नेवसञ्ञानासञ्ञायतनं नायं लोको न परो लोको न च उभो चन्दिमसूरिया, तत्रापाहं, भिक्खवे, नेव आगतिं वदामि न गतिं न ठितिं न चुतिं न उपपत्तिं, अप्पतिट्ठं अप्पवत्तं अनारम्मणमेवेतं, एसेवन्तो दुक्खस्सा’’ति (उदा. ७१).

सा सब्बेसम्पि उपादानक्खन्धानं अत्थङ्गमो, सब्बसङ्खारानं समथो, सब्बूपधीनं पटिनिस्सग्गो, सब्बदुक्खानं वूपसमो, सब्बालयानं समुग्घातो, सब्बवट्टानं उपच्छेदो, अच्चन्तसन्तिलक्खणोति यथावुत्तसभावस्स कदाचिपि अविसंवादनतो तथा अवितथा अनञ्ञथा. एवमेता अभिजातिआदिका तथा गतो उपगतो अधिगतो पटिपन्नो पत्तोति तथागतो. एवं भगवा तथा गतोति तथागतो.

कथं तथाविधोति तथागतो? यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. किं वुत्तं होति? यथाविधा ते भगवन्तो मग्गसीलेन फलसीलेन सब्बेनपि लोकियलोकुत्तरसीलेन, मग्गसमाधिना फलसमाधिना सब्बेनपि लोकियलोकुत्तरसमाधिना, मग्गपञ्ञाय फलपञ्ञाय सब्बायपि लोकियलोकुत्तरपञ्ञाय, देवसिकं वलञ्जितब्बेहि चतुवीसतिकोटिसतसहस्ससमापत्तिविहारेहि, तदङ्गविमुत्तिया, विक्खम्भनविमुत्तिया, समुच्छेदविमुत्तिया, पटिप्पस्सद्धिविमुत्तिया, निस्सरणविमुत्तियाति सङ्खेपतो. वित्थारतो पन अनन्तापरिमाणभेदेहि अचिन्तेय्यानुभावेहि सकलसब्बञ्ञुगुणेहि, अयम्पि अम्हाकं भगवा तथाविधो. सब्बेसञ्हि सम्मासम्बुद्धानं आयुवेमत्तं, सरीरप्पमाणवेमत्तं, कुलवेमत्तं, दुक्करचरियावेमत्तं, रस्मिवेमत्तन्ति, इमेहि पञ्चहि वेमत्तेहि सिया वेमत्तं, न पन सीलविसुद्धियादीसु विसुद्धीसु समथविपस्सनापटिपत्तियं अत्तना पटिलद्धगुणेसु च किञ्चि नानाकरणं अत्थि. अथ खो मज्झे भिन्नसुवण्णं विय अञ्ञमञ्ञं निब्बिसेसा ते बुद्धा भगवन्तो. तस्मा यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. एवं तथाविधोति तथागतो. विधत्थो चेत्थ गतसद्दो, तथा हि लोकिया विधयुत्तगतसद्दे पकारत्थे वदन्ति.

कथं तथा पवत्तितोति तथागतो? अनञ्ञसाधारणेन इद्धानुभावेन समन्नागतत्ता अत्थप्पटिसम्भिदादीनं उक्कंसपारमिप्पत्तिया अनावरणञाणप्पटिलाभेन च भगवतो कायप्पवत्तियादीनं कत्थचि पटिघाताभावतो यथा रुचि तथा गतं गति गमनं कायवचीचित्तप्पवत्ति एतस्साति तथागतो. एवं तथा पवत्तितोति तथागतो.

कथं तथेहि अगतोति तथागतो? बोधिसम्भारसम्भरणे तप्पटिपक्खप्पवत्तिसङ्खातं नत्थि एतस्स गतन्ति अगतो. सो पनस्स अगतभावो मच्छेरदानपारमिआदीसु अविपरीतं आदीनवानिसंसपच्चवेक्खणादिनयप्पवत्तेहि ञाणेहीति तथेहि ञाणेहि अगतोति तथागतो.

अथ वा किलेसाभिसङ्खारप्पवत्तिसङ्खातं खन्धप्पवत्तिसङ्खातमेव वा पञ्चसुपि गतीसु गतं गमनं एतस्स नत्थीति अगतो. सउपादिसेसअनुपादिसेसनिब्बानप्पत्तिया स्वायमस्स अगतभावो तथेहि अरियमग्गञाणेहीति एवम्पि भगवा तथेहि अगतोति तथागतो.

कथं तथा गतभावेन तथागतो? तथा गतभावेनाति च तथागतस्स सब्भावेन अत्थितायाति अत्थो. को पनेस तथागतो, यस्स अत्थिताय भगवा तथागतोति वुच्चतीति? सद्धम्मो. सद्धम्मो हि अरियमग्गो ताव यथा युगनद्धसमथविपस्सनाबलेन अनवसेसतो किलेसपक्खं समूहनन्तेन समुच्छेदप्पहानवसेन गन्तब्बं , तथा गतो. फलधम्मो यथा अत्तनो मग्गानुरूपं पटिप्पस्सद्धिपहानवसेन गन्तब्बं, तथा गतो पवत्तो. निब्बानधम्मो पन यथा गतो पञ्ञाय पटिविद्धो सकलवट्टदुक्खवूपसमाय सम्पज्जति, बुद्धादीहि तथा गतो सच्छिकतोति तथागतो. परियत्तिधम्मोपि यथा पुरिमबुद्धेहि सुत्तगेय्यादिवसेन पवत्तिआदिप्पकासनवसेन च वेनेय्यानं आसयादिअनुरूपं पवत्तितो, अम्हाकम्पि भगवता तथा गतो गदितो पवत्तितोति वा तथागतो. यथा भगवता देसितो, तथा भगवतो सावकेहि गतो अवगतोति तथागतो. एवं सब्बोपि सद्धम्मो तथागतो. तेनाह सक्को देवानमिन्दो – ‘‘तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतू’’ति (खु. पा. ६.१७; सु. नि. २४०). स्वास्स अत्थीति भगवा तथागतो.

यथा च धम्मो, एवं अरियसङ्घोपि यथा अत्तहिताय परहिताय च पटिपन्नेहि सुविसुद्धं पुब्बभागसमथविपस्सनापटिपदं पुरक्खत्वा तेन तेन मग्गेन गन्तब्बं, तं तं तथा गतोति तथागतो. यथा वा भगवता सच्चपटिच्चसमुप्पादादयो देसिता, तथाव बुद्धत्ता तथा गदनतो च तथागतो. तेनाह सक्को देवराजा – ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’ति. स्वास्स सावकभूतो अत्थीति भगवा तथागतो. एवं तथागतभावेन तथागतोति.

इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तकमेव, सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य. इदञ्हि तथागतपदं महत्थं महागतिकं महाविसयं, तस्स अप्पमादपदस्स विय तेपिटकम्पि बुद्धवचनं युत्तितो अत्थभावेन आहरन्तो ‘‘अतित्थेन धम्मकथिको पक्खन्दो’’ति न वत्तब्बोति.

तत्थेतं वुच्चति –

‘‘यथेव लोके पुरिमा महेसिनो,

सब्बञ्ञुभावं मुनयो इधागता;

तथा अयं सक्यमुनीपि आगतो,

तथागतो वुच्चति तेन चक्खुमा.

‘‘पहाय कामादिमले असेसतो,

समाधिञाणेहि यथा गता जिना;

पुरातना सक्यमुनी जुतिन्धरो,

तथा गतो तेन तथागतो मतो.

‘‘तथञ्च धातायतनादिलक्खणं,

सभावसामञ्ञविभागभेदतो;

सयम्भुञाणेन जिनोयमागतो,

तथागतो वुच्चति सक्यपुङ्गवो.

‘‘तथानि सच्चानि समन्तचक्खुना,

तथा इदप्पच्चयता च सब्बसो;

अनञ्ञनेय्या नयतो विभाविता,

तथा गतो तेन जिनो तथागतो.

‘‘अनेकभेदासुपि लोकधातुसु,

जिनस्स रूपायतनादिगोचरे;

विचित्तभेदे तथमेव दस्सनं,

तथागतो तेन समन्तलोचनो.

‘‘यतो च धम्मं तथमेव भासति,

करोति वाचाय नुरूपमत्तनो;

गुणेहि लोकं अभिभुय्यिरीयति,

तथागतो तेनपि लोकनायको.

‘‘तथा परिञ्ञाय तथाय सब्बसो,

अवेदि लोकं पभवं अतिक्कमि;

गतो च पच्चक्खकिरियाय निब्बुतिं,

अरीयमग्गञ्च गतो तथागतो.

‘‘तथा पटिञ्ञाय तथाय सब्बसो,

हिताय लोकस्स यतोयमागतो;

तथाय नाथो करुणाय सब्बदा,

गतो च तेनापि जिनो तथागतो.

‘‘तथानि ञाणानि यतोयमागतो,

यथासभावं विसयावबोधतो;

तथाभिजातिप्पभुती तथागतो,

तदत्थसम्पादनतो तथागतो.

‘‘यथाविधा ते पुरिमा महेसिनो,

तथाविधोयम्पि तथा यथारुचि;

पवत्तवाचा तनुचित्तभावतो,

तथागतो वुच्चति अग्गपुग्गलो.

‘‘सम्बोधिसम्भारविपक्खतो पुरे,

गतं न संसारगतम्पि तस्स वा;

न चत्थि नाथस्स भवन्तदस्सिनो,

तथेहि तस्मा अगतो तथागतो.

‘‘तथागतो धम्मवरो महेसिना,

यथा पहातब्बमलं पहीयति;

तथागतो अरियगणोपि सत्थुनो,

तथागतो तेन समङ्गिभावतो’’ति.

महिद्धिकताति परमेन चित्तवसीभावेन च इद्धिविधयोगेन धम्मानुभावञ्ञथत्तनिप्फादनसमत्थतासङ्खाताय महतिया इद्धिया समन्नागमो महिद्धिकता. चिरकालसम्भूतेन सुविदूरप्पटिपक्खेन इच्छितत्थनिप्फत्तिहेतुभूतेन महाजुतिकेन पुञ्ञतेजेन समन्नागमो महानुभावता. यत्राति अच्छरियपसंसाकोतुहलहासपसादिको पच्चत्तत्थे निपातो. तेन युत्तत्ता विजायिस्सतीति अनागतकालवचनं, अत्थो पन अतीतकालोयेव. अयञ्हेत्थ अत्थो – या हि नाम अयं सुप्पवासा तथा दुक्खनिमुग्गा किच्छापन्ना भगवतो वचनसमकालमेव सुखिनी अरोगा अरोगं पुत्तं विजायीति. अत्तमनोति सकमनो, भगवति पसादेन किलेसरहितचित्तोति अत्थो. किलेसपरियुट्ठितञ्हि चित्तं वसे अवत्तनतो अत्तमनोति न सक्का वत्तुन्ति. अत्तमनोति वा पीतिसोमनस्सेहि गहितमनो. पमुदितोति पामोज्जेन युत्तो. पीतिसोमनस्सजातोति जातबलवपीतिसोमनस्सो. अथाति पच्छा, ततो कतिपाहस्स अच्चयेन. सत्तभत्तानीति सत्तसु दिवसेसु दातब्बभत्तानि. स्वातनायाति स्वातनपुञ्ञत्थं, यं स्वे बुद्धप्पमुखस्स सङ्घस्स दानवसेन पयिरुपासनवसेन च भविस्सति पुञ्ञं तदत्थं.

अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसीति कस्मा आमन्तेसि? सुप्पवासाय सामिकस्स पसादरक्खणत्थं. सुप्पवासा पन अचलप्पसादाव, उपासकस्स पन पसादरक्खणं महामोग्गल्लानत्थेरस्स भारो. तेनाह ‘‘तुय्हेसो उपट्ठाको’’ति. तत्थ तुय्हेसोति तुय्हं एसो. तिण्णं धम्मानं पाटिभोगोति मम भोगादीनं तिण्णं धम्मानं अहानिया अविनासाय अय्यो महामोग्गल्लानो यदि पाटिभोगो यदि पतिभू, इतो सत्त दिवसे अतिक्कमित्वा मम सक्का दानं दातुन्ति यदि अय्येन ञातन्ति दीपेति. थेरोपि तस्स तेसु दिवसेसु भोगानं जीवितस्स च अनुपद्दवं पस्सित्वा आह – ‘‘द्विन्नं खो नेसं, आवुसो, धम्मानं पाटिभोगो भोगानञ्च जीवितस्स चा’’ति. सद्धा पनस्स चित्तप्पटिबद्धाति तस्सेव भारं करोन्तो ‘‘सद्धाय पन त्वञ्ञेव पाटिभोगो’’ति आह. अपि च सो उपासको दिट्ठसच्चो, तस्स सद्धाय अञ्ञथाभावो नत्थीति तथा वुत्तं. तेनेव च कारणेन भगवता ‘‘पच्छापि त्वं करिस्ससीति सञ्ञापेही’’ति वुत्तं. उपासकोपि सत्थरि थेरे च गारवेन सुब्बचताय तस्सा च पुञ्ञेन वड्ढिं इच्छन्तो ‘‘करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छाहं करिस्सामी’’ति अनुजानि.

तञ्च दारकन्ति विजातदिवसतो पट्ठाय एकादसमं दिवसं अतिक्कमित्वा ततो परं सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भोजेत्वा सत्तमे दिवसे तं सत्तवस्सिकं दारकं भगवन्तं भिक्खुसङ्घञ्च वन्दापेसि. सत्त मे वस्सानीति सत्त मे संवच्छरानि, अच्चन्तसंयोगवसेन चेतं उपयोगवचनं. लोहितकुम्भियं वुत्थानीति मातुकुच्छियं अत्तनो गब्भवासदुक्खं सन्धाय वदति. अञ्ञानिपि एवरूपानि सत्त पुत्तानीति ‘‘अञ्ञेपि एवरूपे सत्त पुत्ते’’ति वत्तब्बे लिङ्गविपल्लासवसेन वुत्तं ‘‘एवरूपानी’’ति. एवं सत्त वस्सानि गब्भधारणवसेन सत्ताहं मूळ्हगब्भताय च महन्तं दुक्खं पापेत्वा उप्पज्जनकपुत्तेति अत्थो. एतेन मातुगामानं पुत्तलोलताय पुत्तलाभेन तित्ति नत्थीति दस्सेति.

एतमत्थं विदित्वाति एतं सत्तदिवसाधिकानि सत्त संवच्छरानि गब्भधारणादिवसेन पवत्तं महन्तं दुक्खं एकपदे विसरित्वा पुत्तलोलतावसेन ताय वुत्तमत्थं विदित्वा. इमं उदानन्ति इमं चित्तसुखप्पमत्तो विय पमत्तपुग्गले इट्ठाकारेन वञ्चेत्वा तण्हासिनेहस्स महानत्थकरभावदीपकं उदानं उदानेसि.

तत्थ असातन्ति अमधुरं असुन्दरं अनिट्ठं. सातरूपेनाति इट्ठसभावेन. पियरूपेनाति पियायितब्बभावेन. सुखस्स रूपेनाति सुखसभावेन. इदं वुत्तं होति – यस्मा असातं अप्पियं दुक्खमेव समानं सकलम्पि वट्टगतं सङ्खारजातं अप्पहीनविपल्लासत्ता अयोनिसोमनसिकारेन इट्ठं विय पियं विय सुखं विय च हुत्वा उपट्ठहमानं सतिविप्पवासेन पमत्तपुग्गलं अतिवत्तति अभिभवति अज्झोत्थरति, तस्मा इमम्पि सुप्पवासं पुनपि सत्तक्खत्तुं एवरूपं असातं अप्पियं दुक्खं सातादिपतिरूपकेन दुक्खेन पुत्तसङ्खातपेमवत्थुसुखेन अज्झोत्थरतीति.

अट्ठमसुत्तवण्णना निट्ठिता.

९. विसाखासुत्तवण्णना

१९. नवमे पुब्बारामेति सावत्थिया पाचीनदिसाभागे अनुराधपुरस्स उत्तमदेवीविहारसदिसे ठाने कारिते आरामे. मिगारमातुपासादेति मिगारमातुया पासादे.

तत्रायं अनुपुब्बिकथा – अतीते सतसहस्सकप्पमत्थके पदुमुत्तरदसबलं एका उपासिका अञ्ञतरं उपासिकं अत्तनो अग्गुपट्ठायिकट्ठाने ठपेन्तं दिस्वा भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसतसहस्सस्स दानं दत्वा भगवतो निपच्चकारं कत्वा ‘‘अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका भवेय्य’’न्ति पत्थनं अकासि. सा कप्पसतसहस्सं देवेसु च मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयसेट्ठिनो गेहे सुमनदेविया कुच्छिस्मिं पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनेनेव सोतापन्ना अहोसि.

अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं ससुरो मिगारसेट्ठि उपकारवसेन मातुट्ठाने ठपेसि. तस्मा मिगारमाताति वुच्चति. सा अत्तनो महल्लतापसाधनं विस्सज्जेत्वा नवकोटीहि भगवतो भिक्खुसङ्घस्स च वसनत्थाय करीसमत्ते भूमिभागे उपरिभूमियं पञ्चगब्भसतानि हेट्ठाभूमियं पञ्चगब्भसतानीति गब्भसहस्सेहि पटिमण्डितं पासादं कारेसि. तेन वुत्तं ‘‘मिगारमातुपासादे’’ति.

कोचिदेव अत्थोति किञ्चिदेव पयोजनं. रञ्ञेति राजिनि. पटिबद्धोति आयत्तो. विसाखाय ञातिकुलतो मणिमुत्तादिरचितं तादिसं भण्डजातं तस्सा पण्णाकारत्थाय पेसितं, तं नगरद्वारप्पत्तं सुङ्किका तत्थ सुङ्कं गण्हन्ता तदनुरूपं अग्गहेत्वा अतिरेकं गण्हिंसु. तं सुत्वा विसाखा रञ्ञो तमत्थं निवेदेतुकामा पतिरूपपरिवारेन राजनिवेसनं अगमासि, तस्मिं खणे राजा मल्लिकाय देविया सद्धिं अन्तेपुरं गतो होति. विसाखा ओकासं अलभमाना ‘‘इदानि लभिस्सामि, इदानि लभिस्सामी’’ति भोजनवेलं अतिक्कमित्वा छिन्नभत्ता हुत्वा पक्कामि. एवं द्वीहतीहं गन्त्वापि ओकासं न लभियेव. इति राजा अनिवेदितोपि तस्स अत्थविनिच्छयस्स ओकासाकरणेन ‘‘यथाधिप्पायं न तीरेती’’ति वुत्तो. तत्थ यथाधिप्पायन्ति अधिप्पायानुरूपं. न तीरेतीति न निट्ठापेति. महाउपासिकाय हि राजायत्तसुङ्कमेव रञ्ञो दत्वा इतरं विस्सज्जापेतुं अधिप्पायो, सो रञ्ञा न दिट्ठत्ता एव न तीरितो. हन्दाति वोस्सग्गत्थे निपातो. दिवा दिवस्साति दिवसस्स दिवा, मज्झन्हिके कालेति अत्थो. केनचिदेव करणीयेन द्वीहतीहं राजनिवेसनद्वारं गच्छन्ती तस्स अत्थस्स अनिट्ठितत्ता निरत्थकमेव उपसङ्कमिं , भगवति उपसङ्कमनमेव पन दस्सनानुत्तरियादिप्पटिलाभकारणत्ता सात्थकन्ति एवाहं, भन्ते, इमाय वेलाय इधागताति इममत्थं दस्सेन्ती महाउपासिका ‘‘इध मे, भन्ते’’तिआदिमाह.

एतमत्थन्ति एतं परायत्तताय अधिप्पायासमिज्झनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं पराधीनापराधीनवुत्तीसु आदीनवानिसंसपरिदीपकं उदानं उदानेसि.

तत्थ सब्बं परवसं दुक्खन्ति यं किञ्चि अत्थजातं पयोजनं परवसं परायत्तं अत्तनो इच्छाय निप्फादेतुं असक्कुणेय्यताय दुक्खं दुक्खावहं होतीति अत्थो. सब्बं इस्सरियं सुखन्ति दुविधं इस्सरियं लोकियं लोकुत्तरञ्च. तत्थ लोकियं राजिस्सरियादि चेव लोकियज्झानाभिञ्ञानिब्बत्तं चित्तिस्सरियञ्च, लोकुत्तरं मग्गफलाधिगमनिमित्तं निरोधिस्सरियं. तेसु यं चक्कवत्तिभावपरियोसानं मनुस्सेसु इस्सरियं, यञ्च सक्कादीनं तस्मिं तस्मिं देवनिकाये आधिपच्चभूतं इस्सरियं, तदुभयं यदिपि कम्मानुभावेन यथिच्छितनिप्फत्तिया सुखनिमित्तताय सुखं, विपरिणामदुक्खताय पन सब्बथा दुक्खमेव. तथा अनिच्चन्तिकताय लोकियज्झाननिब्बत्तं चित्तिस्सरियं, निरोधिस्सरियमेव पन लोकधम्मेहि अकम्पनीयतो अनिवत्तिसभावत्ता च एकन्तसुखं नाम. यं पनेत्थ सब्बत्थेव अपराधीनताय लभति चित्तसुखं, तं सन्धाय सत्था ‘‘सब्बं इस्सरियं सुख’’न्ति आह.

साधारणे विहञ्ञन्तीति इदं ‘‘सब्बं परवसं दुक्ख’’न्ति इमस्स पदस्स अत्थविवरणं. अयञ्हेत्थ अत्थो – साधारणे पयोजने साधेतब्बे सति तस्स पराधीनताय यथाधिप्पायं अनिप्फादनतो इमे सत्ता विहञ्ञन्ति विघातं आपज्जन्ति किलमन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा कामयोगभवयोगदिट्ठियोगअविज्जायोगा अनादिकालभाविता अनुपचितकुसलसम्भारेहि पजहितुं असक्कुणेय्यताय दुरतिक्कमा. एतेसु दिट्ठियोगो पठममग्गेन अतिक्कमितब्बो, कामयोगो ततियमग्गेन. इतरे अग्गमग्गेन. इति अरियमग्गानं दुरधिगमनीयत्ता इमे योगा दुरतिक्कमा. तस्मा कामयोगादिवसेन इच्छितालाभहेतु सत्ता विहञ्ञन्ति, असाधारणे पन चित्तिस्सरिये निरोधिस्सरिये च सति न कदाचिपि विघातस्स सम्भवोति अधिप्पायो.

अथ वा सब्बं परवसन्ति यं अत्तनो अञ्ञप्पटिबद्धवुत्तिसङ्खातं, तं सब्बं अनिच्चसभावताय दुक्खं. ‘‘यदनिच्चं तं दुक्ख’’न्ति हि वुत्तं. सब्बं इस्सरियन्ति यं सब्बसङ्खतनिस्सटं इस्सरियट्ठानताय इस्सरियन्ति लद्धनामं निब्बानं, तं उपादिसेसादिविभागं सब्बं सुखं. ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) हि वुत्तं. साधारणेति एवं दुक्खसुखे ववत्थिते इमे सत्ता बहुसाधारणे दुक्खकारणे निमुग्गा हुत्वा विहञ्ञन्ति. कस्मा? योगा हि दुरतिक्कमाति यस्मा ते सब्बत्थ निमुज्जनस्स हेतुभूता कामयोगादयो दुरतिक्कमा, तस्मा त्वम्पि विसाखे परायत्तमत्थं पत्थेत्वा अलभमाना विहञ्ञसीति अधिप्पायो.

नवमसुत्तवण्णना निट्ठिता.

१०. भद्दियसुत्तवण्णना

२०. दसमे अनुपियायन्ति एवं नामके नगरे. अम्बवनेति तस्स नगरस्स अविदूरे मल्लराजूनं एकं अम्बवनं अहोसि, तत्थ मल्लराजूहि भगवतो विहारो कारितो, सो ‘‘अम्बवन’’न्त्वेव वुच्चति. अनुपियं गोचरगामं कत्वा तत्थ भगवा विहरति, तेन वुत्तं ‘‘अनुपियायं विहरति अम्बवने’’ति. भद्दियोति तस्स थेरस्स नामं. काळीगोधाय पुत्तोति काळीगोधा नाम साकियानी सक्यराजदेवी अरियसाविका आगतफला विञ्ञातसासना, तस्सा अयं पुत्तो. तस्स पब्बज्जाविधि खन्धके (चूळव. ३३०-३३१) आगतोव. सो पब्बजित्वा विपस्सनं पट्ठपेत्वा न चिरस्सेव छळभिञ्ञो अहोसि, तेरसपि धुतङ्गानि समादाय वत्तति. भगवता च ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं उच्चकुलिकानं, यदिदं भद्दियो काळीगोधाय पुत्तो’’ति (अ. नि. १.१९३) उच्चकुलिकभावे एतदग्गे ठपितो असीतिया सावकानं अब्भन्तरो.

सुञ्ञागारगतोति ‘‘ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञ’’न्ति वुत्तं अरञ्ञं रुक्खमूलञ्च ठपेत्वा अञ्ञं पब्बतकन्दरादि पब्बजितसारुप्पं निवासट्ठानं जनसम्बाधाभावतो इध सुञ्ञागारन्ति अधिप्पेतं. अथ वा झानकण्टकानं सद्दानं अभावतो विवित्तं यं किञ्चि अगारम्पि सुञ्ञागारन्ति वेदितब्बं. तं सुञ्ञागारं उपगतो. अभिक्खणन्ति बहुलं. उदानं उदानेसीति सो हि आयस्मा अरञ्ञे दिवाविहारं उपगतोपि रत्तिवासूपगतोपि येभुय्येन फलसमापत्तिसुखेन निरोधसुखेन च वीतिनामेति, तस्मा तं सुखं सन्धाय पुब्बे अत्तना अनुभूतं सभयं सपरिळाहं रज्जसुखं जिगुच्छित्वा ‘‘अहो सुखं अहो सुख’’न्ति सोमनस्ससहितं ञाणसमुट्ठानं पीतिसमुट्ठानं समुग्गिरति.

सुत्वान नेसं एतदहोसीति नेसं सम्बहुलानं भिक्खूनं तस्स आयस्मतो ‘‘अहो सुखं, अहो सुख’’न्ति उदानेन्तस्स उदानं सुत्वा ‘‘निस्संसयं एस अनभिरतो ब्रह्मचरियं चरती’’ति एवं परिवितक्कितं अहोसि. ते भिक्खू पुथुज्जना तस्स आयस्मतो विवेकसुखं सन्धाय उदानं अजानन्ता एवं अमञ्ञिंसु, तेन वुत्तं ‘‘निस्संसय’’न्तिआदि. तत्थ निस्संसयन्ति असन्देहेन एकन्तेनाति अत्थो. ‘‘यं सो पुब्बे अगारियभूतो समानो’’ति पाळिं वत्वा ‘‘अनुभवी’’ति वचनसेसेन केचि अत्थं वण्णेन्ति, अपरे ‘‘यं सा’’ति पठन्ति, ‘‘यंस पुब्बे अगारियभूतस्सा’’ति पन पाळि. तत्थ यंसाति यं अस्स, सन्धिवसेन हि अकारसकारलोपो ‘‘एवंस ते (म. नि. १.२३; अ. नि. ६.५८), पुप्फंसा उप्पज्जी’’तिआदीसु (पारा. ३६) विय. तस्सत्थो – अस्स आयस्मतो भद्दियस्स पब्बजिततो पुब्बे अगारियभूतस्स गहट्ठस्स सतो यं रज्जसुखं अनुभूतं. सा तमनुस्सरमानोति सो तं सुखं एतरहि उक्कण्ठनवसेन अनुस्सरन्तो.

ते भिक्खू भगवन्तं एतदवोचुन्ति ते सम्बहुला भिक्खू उल्लपनसभावसण्ठिता तस्स अनुग्गहणाधिप्पायेन भगवन्तं एतदवोचुं, न उज्झानवसेन. अञ्ञतरन्ति नामगोत्तेन अपाकटं एकं भिक्खुं. आमन्तेसीति आणापेसि ते भिक्खू सञ्ञापेतुकामो. एवन्ति वचनसम्पटिग्गहे, साधूति अत्थो. पुन एवन्ति पटिञ्ञाय. अभिक्खणं ‘‘अहो सुखं, अहो सुख’’न्ति इमं उदानं उदानेसीति यथा ते भिक्खू वदन्ति, तं एवं तथेवाति अत्तनो उदानं पटिजानाति. किं पन त्वं भद्दियाति कस्मा भगवा पुच्छति, किं तस्स चित्तं न जानातीति ? नो न जानाति, तेनेव पन तमत्थं वदापेत्वा ते भिक्खू सञ्ञापेतुं पुच्छति. वुत्तञ्हेतं – ‘‘जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती’’तिआदि. अत्थवसन्ति कारणं.

अन्तेपुरेति इत्थागारस्स सञ्चरणट्ठानभूते राजगेहस्स अब्भन्तरे, यत्थ राजा न्हानभोजनसयनादिं कप्पेति. रक्खा सुसंविहिताति आरक्खादिकतपुरिसेहि गुत्ति सुट्ठु समन्ततो विहिता. बहिपि अन्तेपुरेति अड्डकरणट्ठानादिके अन्तेपुरतो बहिभूते राजगेहे. एवं रक्खितो गोपितो सन्तोति एवं राजगेहराजधानिरज्जदेसेसु अन्तो च बहि च अनेकेसु ठानेसु अनेकसतेहि सुसंविहितरक्खावरणगुत्तिया ममेव निब्भयत्थं फासुविहारत्थं रक्खितो गोपितो समानो. भीतोतिआदीनि पदानि अञ्ञमञ्ञवेवचनानि. अथ वा भीतोति परराजूहि भायमानो. उब्बिग्गोति सकरज्जेपि पकतितो उप्पज्जनकभयुब्बेगेन उब्बिग्गो चलितो. उस्सङ्कीति ‘‘रञ्ञा नाम सब्बकालं अविस्सत्थेन भवितब्ब’’न्ति वचनेन सब्बत्थ अविस्सासवसेन तेसं तेसं किच्चकरणीयानं पच्चयपरिसङ्काय च उद्धमुखं सङ्कमानो. उत्रासीति ‘‘सन्तिकावचरेहिपि अजानन्तस्सेव मे कदाचि अनत्थो भवेय्या’’ति उप्पन्नेन सरीरकम्पं उप्पादनसमत्थेन तासेन उत्रासी. ‘‘उत्रस्तो’’तिपि पठन्ति. विहासिन्ति एवंभूतो हुत्वा विहरिं.

एतरहीति इदानि पब्बजितकालतो पट्ठाय. एकोति असहायो, तेन वूपकट्ठकायतं दस्सेति. अभीतोतिआदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो. भयादिनिमित्तस्स परिग्गहस्स तं निमित्तस्स च किलेसस्स अभावेनेवस्स अभीतादिताति. एतेन चित्तविवेकं दस्सेति . अप्पोस्सुक्कोति सरीरगुत्तियं निरुस्सुक्को. पन्नलोमोति लोमहंसुप्पादकस्स छम्भितत्तस्स अभावेन अनुग्गतलोमो. पदद्वयेनपि सेरिविहारं दस्सेति. परदत्तवुत्तोति परेहि दिन्नेन चीवरादिना वत्तमानो, एतेन सब्बसो सङ्गाभावदीपनमुखेन अनवसेसभयहेतुविरहं दस्सेति. मिगभूतेन चेतसाति विस्सत्थविहारिताय मिगस्स विय जातेन चित्तेन. मिगो हि अमनुस्सपथे अरञ्ञे वसमानो विस्सत्थो तिट्ठति, निसीदति, निपज्जति, येनकामञ्च पक्कमति अप्पटिहतचारो, एवं अहम्पि विहरामीति दस्सेति. वुत्तञ्हेतं पच्चेकबुद्धेन –

‘‘मिगो अरञ्ञम्हि यथा अबद्धो,

येनिच्छकं गच्छति गोचराय;

विञ्ञू नरो सेरितं पेक्खमानो,

एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ३९; अप. थेर १.१.९५);

इमं खो अहं, भन्ते, अत्थवसन्ति, भन्ते, भगवा यदिदं मम एतरहि परमं विवेकसुखं फलसमापत्तिसुखं, इदमेव कारणं सम्पस्समानो ‘‘अहो सुखं, अहो सुख’’न्ति उदानं उदानेसिन्ति.

एतमत्थन्ति एतं भद्दियत्थेरस्स पुथुज्जनविसयातीतं विवेकसुखसङ्खातमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इदं सहेतुकभयसोकविगमानुभावदीपकं उदानं उदानेसि.

तत्थ यस्सन्तरतो न सन्ति कोपाति यस्स अरियपुग्गलस्स अन्तरतो अब्भन्तरे अत्तनो चित्ते चित्तकालुस्सियकरणतो चित्तप्पकोपा रागादयो आघातवत्थुआदिकारणभेदतो अनेकभेदा दोसकोपा एव कोपा न सन्ति मग्गेन पहीनत्ता न विज्जन्ति. अयञ्हि अन्तरसद्दो किञ्चापि ‘‘मञ्च त्वञ्च किमन्तर’’न्तिआदीसु (सं. नि. १.२२८) कारणे दिस्सति, ‘‘अन्तरट्ठके हिमपातसमये’’तिआदीसु (महाव. ३४६) वेमज्झे, ‘‘अन्तरा च जेतवनं अन्तरा च सावत्थि’’न्तिआदीसु (उदा. १३, ४४) विवरे, ‘‘भयमन्तरतो जात’’न्तिआदीसु (इतिवु. ८८; महानि. ५) चित्ते, इधापि चित्ते एव दट्ठब्बो. तेन वुत्तं ‘‘अन्तरतो अत्तनो चित्ते’’ति.

इतिभवाभवतञ्च वीतिवत्तोति यस्मा भवोति सम्पत्ति, अभवोति विपत्ति. तथा भवोति वुद्धि, अभवोति हानि. भवोति वा सस्सतं, अभवोति उच्छेदो. भवोति वा पुञ्ञं, अभवोति पापं. भवोति वा सुगति, अभवोति दुग्गति. भवोति वा खुद्दको, अभवोति महन्तो. तस्मा या सा सम्पत्तिविपत्तिवुड्ढिहानिसस्सतुच्छेदपुञ्ञपापसुगतिदुग्गति- खुद्दकमहन्तउपपत्तिभवानं वसेन इति अनेकप्पकारा भवाभवता वुच्चति. चतूहिपि अरियमग्गेहि यथासम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तो अतिक्कन्तो होति. अत्थवसेन विभत्ति विपरिणामेतब्बा. तं विगतभयन्ति तं एवरूपं यथावुत्तगुणसमन्नागतं खीणासवं चित्तकोपाभावतो इतिभवाभवसमतिक्कमतो च भयहेतुविगमेन विगतभयं, विवेकसुखेन अग्गफलसुखेन च सुखिं, विगतभयत्ता एव असोकं. देवा नानुभवन्ति दस्सनायाति अधिगतमग्गे ठपेत्वा सब्बेपि उपपत्तिदेवा वायमन्तापि चित्तचारदस्सनवसेन दस्सनाय दट्ठुं नानुभवन्ति न अभिसम्भुणन्ति न सक्कोन्ति, पगेव मनुस्सा. सेक्खापि हि पुथुज्जना विय अरहतो चित्तप्पवत्तिं न जानन्ति.

दसमसुत्तवण्णना निट्ठिता.

निट्ठिता च मुचलिन्दवग्गवण्णना.