📜
३. नन्दवग्गो
१. कम्मविपाकजसुत्तवण्णना
२१. नन्दवग्गस्स ¶ ¶ ¶ पठमे अञ्ञतरो भिक्खूति नामगोत्तेन अपाकटो एको खीणासवभिक्खु. सो किर राजगहवासी कुलपुत्तो मोग्गल्लानत्थेरेन संवेजितो संसारदोसं दिस्वा सत्थु सन्तिके पब्बजित्वा सीलानि सोधेत्वा चतुसच्चकम्मट्ठानं गहेत्वा न चिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तस्स अपरभागे खरो आबाधो उप्पज्जि, सो पच्चवेक्खणाय अधिवासेन्तो विहरति. खीणासवानञ्हि चेतसिकदुक्खं नाम नत्थि, कायिकदुक्खं पन होतियेव. सो एकदिवसं भगवतो धम्मं देसेन्तस्स नातिदूरे ठाने दुक्खं अधिवासेन्तो पल्लङ्केन निसीदि. तेन वुत्तं ‘‘भगवतो अविदूरे निसिन्नो होती’’तिआदि.
तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न नमन्ति, तस्मा सो तथा निसिन्नो होति. पुराणकम्मविपाकजन्ति पुब्बे कतस्स कम्मस्स विपाकभावेन जातं, पुराणकम्मविपाके वा सुखदुक्खप्पकारे विपाकवट्टसमुदाये तदेकदेसभावेन जातं. किं तं? दुक्खं. पुराणकम्मविपाकजन्ति च इमिना तस्स आबाधस्स कम्मसमुट्ठानतं दस्सेन्तो ओपक्कमिकउतुविपरिणामजादिभावं पटिक्खिपति. दुक्खन्ति पचुरजनेहि खमितुं असक्कुणेय्यं. तिब्बन्ति ¶ तिखिणं, अभिभवित्वा पवत्तिया बहलं वा. खरन्ति कक्खळं. कटुकन्ति असातं. अधिवासेन्तोति उपरि वासेन्तो सहन्तो खमन्तो.
सतो सम्पजानोति वेदनापरिग्गाहकानं सतिसम्पजञ्ञानं वसेन सतिमा सम्पजानन्तो च. इदं वुत्तं होति – ‘‘अयं वेदना नाम हुत्वा अभावट्ठेन अनिच्चा, अनिट्ठारम्मणादिपच्चये पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना, उप्पज्जित्वा एकन्तेन भिज्जनसभावत्ता खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति वेदनाय अनिच्चतासल्लक्खणवसेन सतोकारिताय ¶ सतो ¶ , अविपरीतसभावपटिविज्झनवसेन सम्पजानो च हुत्वा. अथ वा सतिवेपुल्लपत्तिया सब्बत्थेव कायवेदनाचित्तधम्मेसु सुट्ठु उपट्ठितसतिताय सतो, तथा पञ्ञावेपुल्लप्पत्तिया परिग्गहितसङ्खारताय सम्पजानो. अविहञ्ञमानोति ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जती’’ति वुत्तनयेन अन्धपुथुज्जनो विय न विहञ्ञमानो मग्गेनेव समुग्घातितत्ता चेतोदुक्खं अनुप्पादेन्तो केवलं कम्मविपाकजं सरीरदुक्खं अधिवासेन्तो समापत्तिं समापन्नो विय निसिन्नो होति. अद्दसाति तं आयस्मन्तं अधिवासनखन्तिया तथा निसिन्नं अद्दक्खि.
एतमत्थन्ति एतं तादिसस्सपि रोगस्स वेज्जादीहि तिकिच्छनत्थं अनुस्सुक्कापज्जनकारणं खीणासवानं लोकधम्मेहि अनुपलेपितसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं सङ्खतधम्मानं येहि केहिचि दुक्खधम्मेहि अविघातपत्तिविभावनं उदानं उदानेसि.
तत्थ सब्बकम्मजहस्साति पहीनसब्बकम्मस्स. अग्गमग्गस्स हि उप्पन्नकालतो पट्ठाय अरहतो सब्बानि कुसलाकुसलकम्मानि पहीनानि नाम होन्ति पटिसन्धिं दातुं असमत्थभावतो, यतो अरियमग्गञाणं कम्मक्खयकरन्ति वुच्चति. भिक्खुनोति भिन्नकिलेसताय भिक्खुनो. धुनमानस्स पुरे कतं रजन्ति अरहत्तप्पत्तितो पुब्बे कतं रागरजादिमिस्सताय रजन्ति लद्धनामं दुक्खवेदनीयं कम्मं विपाकपटिसंवेदनेन तं ¶ धुनन्तस्स विद्धंसेन्तस्स, अरहत्तप्पत्तिया परतो पन सावज्जकिरियाय सम्भवोयेव नत्थि, अनवज्जकिरिया च भवमूलस्स समुच्छिन्नत्ता समुच्छिन्नमूलताय पुप्फं विय फलदानसमत्थताय अभावतो किरियमत्ताव होति.
अममस्साति रूपादीसु कत्थचि ममन्ति गहणाभावतो अममस्स ममङ्काररहितस्स. यस्स हि ममङ्कारो अत्थि, सो अत्तसिनेहेन वेज्जादीहि सरीरं पटिजग्गापेति. अरहा पन अममो, तस्मा सो सरीरजग्गनेपि उदासीनधातुकोव. ठितस्साति चतुब्बिधम्पि ओघं तरित्वा निब्बानथले ठितस्स, पटिसन्धिग्गहणवसेन वा सन्धावनस्स अभावेन ठितस्स ¶ . सेक्खपुथुज्जना हि किलेसाभिसङ्खारानं अप्पहीनत्ता चुतिपटिसन्धिवसेन संसारे धावन्ति नाम, अरहा पन तदभावतो ठितोति वुच्चति. अथ वा दसविधे खीणासवसङ्खाते अरियधम्मे ठितस्स. तादिनोति ‘‘पटिकूले अप्पटिकूलसञ्ञी विहरती’’तिआदिना (पटि. म. ३.१७) नयेन ¶ वुत्ताय पञ्चविधाय अरियिद्धिया अट्ठहि लोकधम्मेहि अकम्पनियाय छळङ्गुपेक्खाय च समन्नागतेन इट्ठादीसु एकसदिसतासङ्खातेन तादीभावेन तादिनो. अत्थो नत्थि जनं लपेतवेति ‘‘मम भेसज्जादीनि करोथा’’ति जनं लपितुं कथेतुं पयोजनं नत्थि सरीरे निरपेक्खभावतो. पण्डुपलासो विय हि बन्धना पवुत्तो सयमेवायं कायो भिज्जित्वा पततूति खीणासवानं अज्झासयो. वुत्तञ्हेतं –
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६);
अथ वा यंकिञ्चि निमित्तं दस्सेत्वा ‘‘किं अय्यस्स इच्छितब्ब’’न्ति जनं लपेतवे पच्चयेहि निमन्तनवसेन लपापेतुं खीणासवस्स अत्थो नत्थि तादिसस्स मिच्छाजीवस्स मग्गेनेव समुग्घातितत्ताति अत्थो. इति भगवा ‘‘किस्सायं थेरो अत्तनो रोगं वेज्जेहि अतिकिच्छापेत्वा भगवतो अविदूरे निसीदती’’ति चिन्तेन्तानं तस्स अतिकिच्छापने कारणं पकासेसि.
पठमसुत्तवण्णना निट्ठिता.
२. नन्दसुत्तवण्णना
२२. दुतिये ¶ नन्दोति तस्स नामं. सो हि चक्कवत्तिलक्खणूपेतत्ता मातापितरो सपरिजनं सकलञ्च ञातिपरिवट्टं नन्दयन्तो जातोति ‘‘नन्दो’’ति नामं लभि. भगवतो भाताति भगवतो एकपितुपुत्तताय भाता. न हि भगवतो सहोदरा उप्पज्जन्ति, तेन वुत्तं ‘‘मातुच्छापुत्तो’’ति, चूळमातुपुत्तोति अत्थो. महापजापतिगोतमिया हि सो पुत्तो. अनभिरतोति न अभिरतो. ब्रह्मचरियन्ति ¶ ब्रह्मं सेट्ठं उत्तमं चरियं एकासनं एकसेय्यं मेथुनविरतिं. सन्धारेतुन्ति पठमचित्ततो यावचरिमकचित्तं सम्मा परिपुण्णं परिसुद्धं धारेतुं पवत्तेतुं. दुतियेन चेत्थ ब्रह्मचरियपदेन मग्गब्रह्मचरियस्सापि सङ्गहो वेदितब्बो. सिक्खं पच्चक्खायाति उपसम्पदकाले भिक्खुभावेन सद्धिं समादिन्नं निब्बत्तेतब्बभावेन अनुट्ठितं तिविधम्पि सिक्खं पटिक्खिपित्वा, विस्सज्जेत्वाति अत्थो. हीनायाति गिहिभावाय. आवत्तिस्सामीति निवत्तिस्सामि.
कस्मा ¶ पनायं एवमारोचेसीति? एत्थायं अनुपुब्बिकथा – भगवा पवत्तवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो ‘‘पुत्तं मे आनेत्वा दस्सेथा’’ति सुद्धोदनमहाराजेन पेसितेसु सहस्ससहस्सपरिवारेसु दससु दूतेसु सह परिवारेन अरहत्तं पत्तेसु सब्बपच्छा गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णनं वण्णेत्वा जातिभूमिगमनाय याचितो वीसतिसहस्सखीणासवपरिवुत्तो कपिलवत्थुनगरं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. २.२२.१६५५ आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘‘धम्मञ्चरे’’ति (ध. प. १६९) गाथाय महापजापतिं सोतापत्तिफले, राजानं सकदागामिफले पतिट्ठापेसि.
भत्तकिच्चावसाने ¶ पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. १.१४.१८ आदयो) कथेत्वा ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो कुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागते गारवेन ‘‘पत्तं ते, भन्ते, गण्हथा’’ति वत्तुं नासक्खि. एवं पन चिन्तेसि, ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति, सत्था तस्मिं ठाने न गण्हि. इतरो ‘‘सोपानमूले गण्हिस्सती’’ति चिन्तेसि, सत्था तत्थपि न गण्हि. इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि, सत्था तत्थपि न गण्हि. कुमारो निवत्तितुकामो अनिच्छाय गच्छन्तो गारवेन ‘‘पत्तं गण्हथा’’ति वत्तुं न सक्कोति, ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति.
तस्मिं ¶ खणे जनपदकल्याणिया आचिक्खिंसु, ‘‘अय्ये भगवा, नन्दराजानं गहेत्वा गच्छति, तुम्हेहि विना करिस्सती’’ति. सा उदकबिन्दूहि पग्घरन्तेहि अड्ढुल्लिखितेहि केसेहि वेगेन पासादं आरुय्ह सीहपञ्जरद्वारे ठत्वा ‘‘तुवटं खो, अय्यपुत्त, आगच्छेय्यासी’’ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गहेत्वाव तं विहारं नेत्वा ‘‘पब्बजिस्ससि नन्दा’’ति आह. सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा, ‘‘आम, पब्बजिस्सामी’’ति आह. सत्था तेन हि नन्दं पब्बाजेथाति कपिलवत्थुपुरं गन्त्वा ततियदिवसे तं पब्बाजेसि. सत्तमे दिवसे मातरा अलङ्करित्वा पेसितं ‘‘दायज्जं मे, समण, देही’’ति वत्वा अत्तना सद्धिं आरामागतं राहुलकुमारं पब्बाजेसि. पुनेकदिवसं महाधम्मपालजातकं (जा. १.१०.९२ आदयो) कथेत्वा राजानं अनागामिफले पतिट्ठापेसि.
इति ¶ भगवा महापजापतिं सोतापत्तिफले, पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवनमहाविहारे तत्थ गन्त्वा वासं कप्पेसि. एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो अत्तनो ¶ अनिच्छाय पब्बजितो कामेसु अनादीनवदस्सावी जनपदकल्याणिया वुत्तवचनमनुस्सरन्तो उक्कण्ठितो हुत्वा भिक्खूनं अत्तनो अनभिरतिं आरोचेसि. तेन वुत्तं ‘‘तेन खो पन समयेन आयस्मा नन्दो…पे… हीनायावत्तिस्सामी’’ति.
कस्मा पन नं भगवा एवं पब्बाजेसीति? ‘‘पुरेतरमेव आदीनवं दस्सेत्वा कामेहि नं विवेचेतुं न सक्का, पब्बाजेत्वा पन उपायेन ततो विवेचेत्वा उपरिविसेसं निब्बत्तेस्सामी’’ति वेनेय्यदमनकुसलो सत्था एवं नं पठमं पब्बाजेसि.
साकियानीति सक्यराजधीता. जनपदकल्याणीति जनपदम्हि कल्याणी रूपेन उत्तमा छसरीरदोसरहिता, पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नच्चोदाता अतिक्कन्ता मानुसकवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं मंसकल्याणं नखकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पञ्चहि कल्याणेहि समन्नागता.
तत्थ ¶ अत्तनो सरीरोभासेन दसद्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसमा वा सुवण्णसमा वा होति, अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलेन सदिसं होति, अयमस्सा मंसकल्याणता. वीसति नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपरिकितानि विय मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा नखकल्याणता. द्वत्तिंसदन्ता सुफुसिता परिसुद्धपवाळपन्तिसदिसा वजिरपन्ती विय खायन्ति, अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता. सुन्दरी च होति एवरूपगुणसमन्नागता, तेन वुत्तं ‘‘जनपदकल्याणी’’ति.
घरा निक्खमन्तस्साति अनादरे सामिवचनं, घरतो निक्खमतोति अत्थो. ‘‘घरा निक्खमन्त’’न्तिपि पठन्ति. उपड्ढुल्लिखितेहि ¶ केसेहीति इत्थम्भूतलक्खणे करणवचनं, विप्पकतुल्लिखितेहि केसेहि उपलक्खिताति अत्थो. ‘‘अड्ढुल्लिखितेही’’तिपि पठन्ति. उल्लिखनन्ति ¶ च फणकादीहि केससण्ठापनं, ‘‘अड्ढकारविधान’’न्तिपि वदन्ति. अपलोकेत्वाति सिनेहरसविप्फारसंसूचकेन अड्ढक्खिना आबन्धन्ती विय ओलोकेत्वा. मं, भन्तेति पुब्बेपि ‘‘म’’न्ति वत्वा उक्कण्ठाकुलचित्तताय पुन ‘‘मं एतदवोचा’’ति आह. तुवटन्ति सीघं. तमनुस्सरमानोति तं तस्सा वचनं, तं वा तस्सा आकारसहितं वचनं अनुस्सरन्तो.
भगवा तस्स वचनं सुत्वा ‘‘उपायेनस्स रागं वूपसमेस्सामी’’ति इद्धिबलेन नं तावतिंसभवनं नेन्तो अन्तरामग्गे एकस्मिं झामखेत्ते झामखाणुमत्थके निसिन्नं छिन्नकण्णनासानङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवनं नेसि. पाळियं पन एकक्खणेनेव सत्थारा तावतिंसभवनं गतं विय वुत्तं, तं गमनं अवत्वा तावतिंसभवनं सन्धाय वुत्तं. गच्छन्तोयेव हि भगवा आयस्मतो नन्दस्स अन्तरामग्गे तं पलुट्ठमक्कटिं दस्सेति. यदि एवं कथं समिञ्जनादिनिदस्सनं? तं अन्तरधाननिदस्सनन्ति गहेतब्बं. एवं सत्था तं तावतिंसभवनं नेत्वा सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि अत्तानं वन्दित्वा ठितानि ¶ दस्सेत्वा जनपदकल्याणिया तासं पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं पटिच्च विसेसं पुच्छि. तेन वुत्तं – ‘‘अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा…पे… ककुटपादानी’’ति.
तत्थ बाहायं गहेत्वाति बाहुम्हि गहेत्वा विय. भगवा हि तदा तादिसं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा आयस्मा नन्दो भुजे गहेत्वा भगवता नीयमानो विय अहोसि. तत्थ च भगवता सचे तस्स आयस्मतो तावतिंसदेवलोकस्स दस्सनं पवेसनमेव वा इच्छितं सिया, यथानिसिन्नस्सेव तस्स तं देवलोकं दस्सेय्य लोकविवरणिद्धिकाले ¶ विय, तमेव वा इद्धिया तत्थ पेसेय्य. यस्मा पनस्स दिब्बत्तभावतो मनुस्सत्तभावस्स यो निहीनजिगुच्छनीयभावो, तस्स सुखग्गहणत्थं अन्तरामग्गे तं मक्कटिं दस्सेतुकामो, देवलोकसिरिविभवसम्पत्तियो च ओगाहेत्वा दस्सेतुकामो अहोसि, तस्मा तं गहेत्वा तत्थ नेसि. एवञ्हिस्स तदत्थं ब्रह्मचरियवासे विसेसतो अभिरति भविस्सतीति.
ककुटपादानीति रत्तवण्णताय पारावतसदिसपादानि. ता किर सब्बापि कस्सपस्स भगवतो सावकानं पादमक्खनतेलदानेन तादिसा सुकुमारपादा अहेसुं. पस्ससि नोति पस्ससि नु. अभिरूपतराति विसिट्ठरूपतरा. दस्सनीयतराति दिवसम्पि पस्सन्तानं अतित्तिकरणट्ठेन पस्सितब्बतरा. पासादिकतराति सब्बावयवसोभाय समन्ततो पसादावहतरा.
कस्मा ¶ पन भगवा अवस्सुतचित्तं आयस्मन्तं नन्दं अच्छरायो ओलोकापेसि? सुखेनेवस्स किलेसे नीहरितुं. यथा हि कुसलो वेज्जो उस्सन्नदोसं पुग्गलं तिकिच्छन्तो सिनेहपानादिना पठमं दोसे उक्किलेदेत्वा पच्छा वमनविरेचनेहि सम्मदेव नीहरापेति, एवं विनेय्यदमनकुसलो भगवा उस्सन्नरागं आयस्मन्तं नन्दं देवच्छरायो दस्सेत्वा उक्किलेदेसि अरियमग्गभेसज्जेन अनवसेसतो नीहरितुकामोति वेदितब्बं.
पलुट्ठमक्कटीति झामङ्गपच्चङ्गमक्कटी. एवमेव खोति यथा सा, भन्ते, तुम्हेहि मय्हं दस्सिता छिन्नकण्णनासा पलुट्ठमक्कटी जनपदकल्याणिं उपादाय ¶ , एवमेव जनपदकल्याणी इमानि पञ्च अच्छरासतानि उपादायाति अत्थो. पञ्चन्नं अच्छरासतानन्ति उपयोगे सामिवचनं, पञ्च अच्छरासतानीति अत्थो. अवयवसम्बन्धे वा एतं सामिवचनं, तेन पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं उपनिधायाति अधिप्पायो. उपनिधायाति च समीपे ठपेत्वा, उपादायाति अत्थो. सङ्ख्यन्ति इत्थीति गणनं. कलभागन्ति कलायपि भागं, एकं सोळसकोट्ठासे कत्वा ततो एककोट्ठासं गहेत्वा सोळसधा गणिते तत्थ यो एकेको कोट्ठासो, सो कलभागोति ¶ अधिप्पेतो, तम्पि कलभागं न उपेतीति वदति. उपनिधिन्ति ‘‘इमाय अयं सदिसी’’ति उपमाभावेन गहेत्वा समीपे ठपनम्पि.
यत्थायं अनभिरतो, तं ब्रह्मचरियं पुब्बे वुत्तं पाकटञ्चाति तं अनामसित्वा तत्थ अभिरतियं आदरजननत्थं अभिरम, नन्द, अभिरम, नन्दा’’ति आमेडितवसेन वुत्तं. अहं ते पाटिभोगोति कस्मा भगवा तस्स ब्रह्मचरियवासं इच्छन्तो अब्रह्मचरियवासस्स पाटिभोगं उपगञ्छि? यत्थस्स आरम्मणे रागो दळ्हं निपति, तं आगन्तुकारम्मणे सङ्कामेत्वा सुखेन सक्का जहापेतुन्ति पाटिभोगं उपगञ्छि. अनुपुब्बिकथायं सग्गकथा इमस्स अत्थस्स निदस्सनं.
अस्सोसुन्ति कथमस्सोसुं? भगवा हि तदा आयस्मन्ते नन्दे वत्तं दस्सेत्वा अत्तनो दिवाट्ठानं गते उपट्ठानं आगतानं भिक्खूनं तं पवत्तिं कथेत्वा यथा नाम कुसलो पुरिसो अनिक्खन्तं आणिं अञ्ञाय आणिया नीहरित्वा पुन तं हत्थादीहि सञ्चालेत्वा अपनेति, एवमेव आचिण्णविसये तस्स रागं आगन्तुकविसयेन नीहरित्वा पुन तदपि ब्रह्मचरियमग्गहेतुं कत्वा अपनेतुकामो ‘‘एथ तुम्हे, भिक्खवे, नन्दं भिक्खुं भतकवादेन च उपक्कितकवादेन च समुदाचरथा’’ति आणापेसि, एवं भिक्खू अस्सोसुं. केचि पन ‘‘भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा ते भिक्खू तमत्थं जानिंसू’’ति वदन्ति.
भतकवादेनाति ¶ भतकोति वादेन. यो हि भतिया कम्मं करोति, सो भतकोति वुच्चति, अयम्पि आयस्मा अच्छरासम्भोगनिमित्तं ब्रह्मचरियं चरन्तो भतको विय होतीति वुत्तं ‘‘भतकवादेना’’ति ¶ . उपक्कितकवादेनाति यो कहापणादीहि किञ्चि किणाति, सो उपक्कितकोति वुच्चति, अयम्पि आयस्मा अच्छरानं हेतु अत्तनो ब्रह्मचरियं किणाति, तस्मा ‘‘उपक्कितको’’ति एवं वचनेन. अथ वा भगवतो आणाय अच्छरासम्भोगसङ्खाताय भतिया ब्रह्मचरियवाससङ्खातं जीवितं पवत्तेन्तो ताय भतिया यापने भगवता भरियमानो विय होतीति ‘‘भतको’’ति वुत्तो, तथा ¶ अच्छरासम्भोगसङ्खातं विक्कयं आदातब्बं कत्वा भगवतो आणत्तियं तिट्ठन्तो तेन विक्कयेन भगवता उपक्कितो विय होतीति वुत्तं ‘‘उपक्कितको’’ति.
अट्टीयमानोति पीळियमानो दुक्खापियमानो. हरायमानोति लज्जमानो. जिगुच्छमानोति पाटिकुल्यतो दहन्तो. एकोति असहायो. वूपकट्ठोति वत्थुकामेहि किलेसकामेहि च कायेन चेव चित्तेन च वूपकट्ठो. अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो. आतापीति कायिकचेतसिकवीरियातापेन आतापवा, आतापेति किलेसेति आतापो, वीरियं. पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो, निब्बाने वा पेसितचित्तो. न चिरस्सेवाति कम्मट्ठानारम्भतो न चिरेनेव. यस्सत्थायाति यस्स अत्थाय. कुलपुत्ताति दुविधा कुलपुत्ता जातिकुलपुत्ता च आचारकुलपुत्ता च, अयं पन उभयथापि कुलपुत्तो. सम्मदेवाति हेतुना च कारणेन च. अगारस्माति घरतो. अनगारियन्ति पब्बज्जं. कसिवणिज्जादिकम्मञ्हि अगारस्स हितन्ति अगारियं नाम, तं एत्थ नत्थीति पब्बज्जा अनगारियाति वुच्चति. पब्बजन्तीति उपगच्छन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं. तस्स हि अत्थाय कुलपुत्ता इध पब्बजन्ति. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयेन ञत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा वा विहासि. एवं विहरन्तोव खीणा जाति…पे… अब्भञ्ञासीति. इमिना अस्स पच्चवेक्खणभूमि दस्सिता.
तत्थ ¶ खीणा जातीति न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागतत्ता एव, न पच्चुप्पन्ना विज्जमानत्ता. मग्गस्स पन अभावितत्ता या एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा ¶ जाति उप्पज्जेय्य, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ¶ किलेसाभावेन विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकं होतीति जाननेन अब्भञ्ञासि. वुसितन्ति वुत्थं परिवुत्थं कतं चरितं, निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो ‘‘वुसितं ब्रह्मचरिय’’न्ति अब्भञ्ञासि. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्चं निट्ठापितं. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति नाम, खीणासवो कतकरणीयो, तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो ‘‘कतं करणीय’’न्ति अब्भञ्ञासि. नापरं इत्थत्तायाति ‘‘इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावनाय किच्चं मे नत्थी’’ति अब्भञ्ञासि. नापरं इत्थत्तायाति वा ‘‘इत्थभावतो इमस्मा एवंपकारा वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि, इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका विय रुक्खा, ते चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्ति, अपण्णत्तिकभावं गमिस्सन्ती’’ति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति भगवतो सावकानं अरहन्तानं अब्भन्तरो एको महासावको अहोसीति अत्थो.
अञ्ञतरा देवताति अधिगतमग्गा एका ब्रह्मदेवता. सा हि सयं असेक्खत्ता असेक्खविसयं अब्भञ्ञासि. सेक्खा हि तं तं सेक्खविसयं, पुथुज्जना च अत्तनो पुथुज्जनविसयमेव जानन्ति. अभिक्कन्ताय रत्तियाति परिक्खीणाय रत्तिया, मज्झिमयामेति अत्थो. अभिक्कन्तवण्णाति अतिउत्तमवण्णा. केवलकप्पन्ति अनवसेसेन समन्ततो. ओभासेत्वाति अत्तनो पभाय चन्दो विय सूरियो विय च जेतवनं एकोभासं कत्वा. तेनुपसङ्कमीति आयस्मतो नन्दस्स ¶ अरहत्तप्पत्तिं विदित्वा पीतिसोमनस्सजाता ¶ ‘‘तं भगवतो पटिवेदेस्सामी’’ति उपसङ्कमि.
आसवानं खयाति एत्थ आसवन्तीति आसवा, चक्खुद्वारादीहि पवत्तन्तीति अत्थो. अथ वा आगोत्रभुं आभवग्गं वा सवन्तीति आसवा, एते धम्मे एतञ्च ओकासं अन्तो करित्वा पवत्तन्तीति अत्थो. चिरपारिवासियट्ठेन मदिरादिआसवा वियाति आसवा. ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाया’’तिआदिवचनेहि (अ. नि. १०.६१) नेसं चिरपारिवासियता वेदितब्बा. अथ वा आयतं संसारदुक्खं सवन्ति पसवन्तीतिपि, आसवा. पुरिमो चेत्थ अत्थो किलेसेसु युज्जति, पच्छिमो कम्मेपि. न केवलञ्च कम्मकिलेसा एव आसवा, अथ खो नानप्पकारा उपद्दवापि. तथा हि ‘‘नाहं, चुन्द ¶ , दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति एत्थ (दी. नि. ३.१८२) विवादमूलभूता किलेसा आसवाति आगता.
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;
यक्खत्तं येन गच्छेय्य, मनुस्सत्तञ्च अब्बजे;
ते मय्हं आसवा खीणा, विद्धस्ता विनलीकता’’ति. (अ. नि. ४.३६) –
एत्थ तेभूमिकं कम्मं अवसेसा च अकुसला धम्मा आसवाति आगता. ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) परूपघातविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा.
ते पनेते आसवा विनये – ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा. ३९) द्विधा आगता. सळायतने ‘‘तयोमे, आवुसो, आसवा – कामासवो, भवासवो, अविज्जासवो’’ति (दी. नि. ३.३०५) तिधा आगता, तथा अञ्ञेसु च सुत्तन्तेसु. अभिधम्मे तेयेव दिट्ठासवेन सद्धिं चतुधा आगता. निब्बेधिकपरियाये ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया’’तिआदिना (अ. नि. ६.६३) पञ्चधा ¶ आगता. छक्कनिपाते ‘‘अत्थि, भिक्खवे, आसवा संवराय पहातब्बा’’तिआदिना (अ. नि. ६.५८) नयेन ¶ छधा आगता. सब्बासवपरियाये (म. नि. १.२२) तेयेव दस्सनपहातब्बेहि सद्धिं सत्तधा आगता. इध पन अभिधम्मनयेन चत्तारो आसवा वेदितब्बा.
खयाति एत्थ पन ‘‘यो आसवानं खयो भेदो परिभेदो’’तिआदीसु आसवानं सरसभेदो आसवक्खयोति वुत्तो. ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामी’’तिआदीसु (म. नि. १.१५) आसवानं आयतिं अनुप्पादो आसवक्खयोति वुत्तो.
‘‘सेक्खस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा’’ति. (इतिवु. ६२) –
आदीसु ¶ मग्गो आसवक्खयोति वुत्तो. ‘‘आसवानं खया समणो होती’’तिआदीसु (म. नि. १.४३८) फलं.
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. –
आदीसु (ध. प. २५३) निब्बानं. इध पन आसवानं अच्चन्तखयो अनुप्पादो वा मग्गो वा ‘‘आसवानं खयो’’ति वुत्तो.
अनासवन्ति पटिपस्सद्धिवसेन सब्बसो पहीनासवं. चेतोविमुत्तिन्ति अरहत्तफलसमाधिं. पञ्ञाविमुत्तिन्ति अरहत्तफलपञ्ञं. उभयवचनं मग्गे विय फलेपि समथविपस्सनानं युगनन्धभावदस्सनत्थं. ञाणन्ति सब्बञ्ञुतञ्ञाणं. देवताय वचनसमनन्तरमेव ‘‘कथं नु खो’’ति आवज्जेन्तस्स भगवतो ञाणं उप्पज्जि ‘‘नन्देन अरहत्तं सच्छिकत’’न्ति. सो हि आयस्मा सहायभिक्खूहि तथा उप्पण्डियमानो ‘‘भारियं वत मया कतं, योहं एवं स्वाक्खाते धम्मविनये पब्बजित्वा अच्छरानं पटिलाभाय सत्थारं पाटिभोगं अकासि’’न्ति उप्पन्नसंवेगो हिरोत्तप्पं पच्चुपट्ठपेत्वा घटेन्तो वायमन्तो अरहत्तं पत्वा चिन्तेसि – ‘‘यंनूनाहं भगवन्तं एतस्मा पटिस्सवा मोचेय्य’’न्ति. सो भगवन्तं उपसङ्कमित्वा अत्तनो अधिप्पायं सत्थु आरोचेसि. तेन ¶ वुत्तं – ‘‘अथ खो आयस्मा नन्दो…पे… एतस्मा पटिस्सवा’’ति. तत्थ पटिस्सवाति पाटिभोगप्पटिस्सवा, ‘‘अच्छरानं पटिलाभाय अहं पटिभूतो’’ति पटिञ्ञाय.
अथस्स ¶ भगवा ‘‘यस्मा तया अञ्ञा आराधिताति ञातमेतं मया, देवतापि मे आरोचेसि, तस्मा नाहं पटिस्सवा इदानि मोचेतब्बो अरहत्तप्पत्तियाव मोचितत्ता’’ति आह. तेन वुत्तं ‘‘यदेव खो ते नन्दा’’तिआदि. तत्थ यदेवाति यदा एव. तेति तव. मुत्तोति पमुत्तो. इदं वुत्तं होति – यस्मिंयेव काले आसवेहि तव चित्तं विमुत्तं, अथ अनन्तरमेवाहं ततो पाटिभोगतो मुत्तोति.
सोपि आयस्मा विपस्सनाकालेयेव ‘‘यदेवाहं इन्द्रियासंवरं निस्साय इमं विप्पकारं पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कट्ठपटिपदम्पि अगमासि. वुत्तञ्हेतं –
‘‘सचे ¶ , भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्यु’न्ति, इतिह तत्थ सम्पजानो होति.
‘‘सचे, भिक्खवे, नन्दस्स पच्छिमा…पे… उत्तरा… दक्खिणा… उद्धं… अधो… अनुदिसा आलोकेतब्बा होति, सब्बं चेतसो समन्नाहरित्वा नन्दो अनुदिसं आलोकेति ‘एवं मे…पे… सम्पजानो होती’’’ति (अ. नि. ८.९).
तेनेव तं आयस्मन्तं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२३०) एतदग्गे ठपेसि.
एतमत्थं विदित्वाति एतं आयस्मतो नन्दस्स सब्बासवे खेपेत्वा सुखादीसु तादिभावप्पत्तिसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ यस्स नित्तिण्णो पङ्कोति येन अरियपुग्गलेन अरियमग्गसेतुना सब्बो दिट्ठिपङ्को संसारपङ्को एव वा निब्बानपारगमनेन तिण्णो. मद्दितो कामकण्डकोति येन सत्तानं विज्झनतो. ‘‘कामकण्डको’’ति ¶ लद्धनामो सब्बो किलेसकामो सब्बो कामविसूको अग्गञाणदण्डेन मद्दितो भग्गो अनवसेसतो मथितो. मोहक्खयं अनुप्पत्तोति एवंभूतो च दुक्खादिविसयस्स सब्बस्स सम्मोहस्स ¶ खेपनेन मोहक्खयं पत्तो, अरहत्तफलं निब्बानञ्च अनुप्पत्तो. सुखदुक्खेसु न वेधती स भिक्खूति सो भिन्नकिलेसो भिक्खु इट्ठारम्मणसमायोगतो उप्पन्नेसु सुखेसु अनिट्ठारम्मणसमायोगतो उप्पन्नेसु दुक्खेसु च न वेधति न कम्पति, तं निमित्तं चित्तविकारं नापज्जति. ‘‘सुखदुक्खेसू’’ति च देसनामत्तं, सब्बेसुपि लोकधम्मेसु न वेधतीति वेदितब्बं.
दुतियसुत्तवण्णना निट्ठिता.
३. यसोजसुत्तवण्णना
२३. ततिये ¶ यसोजप्पमुखानीति एत्थ यसोजोति तस्स थेरस्स नामं, तं पुब्बङ्गमं कत्वा पब्बजितत्ता विचरणतो च तानि पञ्च भिक्खुसतानि ‘‘यसोजप्पमुखानी’’ति वुत्तानि.
तेसं अयं पुब्बयोगो – अतीते किर कस्सपदसबलस्स सासने अञ्ञतरो भिक्खु आरञ्ञको अरञ्ञे पिट्ठिपासाणे कतपण्णकुटियं विहरति. तस्मिञ्च समये पञ्चसता चोरा गामघातकादीनि कत्वा चोरिकाय जीवन्ता चोरकम्मं कत्वा जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि गहणं वा पटिसरणं वा अपस्सन्ता अविदूरे तं भिक्खुं पासाणे निसिन्नं दिस्वा वन्दित्वा तं पवत्तिं आचिक्खित्वा ‘‘अम्हाकं, भन्ते, पटिसरणं होथा’’ति याचिंसु. थेरो ‘‘तुम्हाकं सीलसदिसं पटिसरणं नत्थि, सब्बे पञ्च सीलानि समादियथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा सीलानि समादियिंसु. थेरो ‘‘तुम्हे इदानि सीलेसु पतिट्ठिता, अत्तनो जीवितं विनासयन्तेसुपि मा मनं पदोसयित्था’’ति ककचूपमविधिं (म. नि. १.२२२ आदयो) आचिक्खि. ते ‘‘साधू’’ति सम्पटिच्छिंसु. अथ ते जानपदा तं सम्पत्ता इतो चितो च गवेसन्ता ते चोरे दिस्वा सब्बेव जीविता वोरोपेसुं. ते ¶ तेसु मनोपदोसमत्तम्पि अकत्वा अक्खण्डसीला कालं कत्वा कामावचरदेवेसु निब्बत्तिंसु. तेसु ¶ जेट्ठचोरो जेट्ठदेवपुत्तो अहोसि, इतरे तस्सेव परिवारा.
ते अपरापरं संसरन्ता एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवतो काले देवलोकतो चवित्वा जेट्ठदेवपुत्तो सावत्थिनगरद्वारे केवट्टगामे पञ्चसतकुलगामजेट्ठकस्स केवट्टस्स पुत्तो हुत्वा निब्बत्ति, यसोजोतिस्स नामं अकंसु. इतरेपि अवसेसकेवट्टानं पुत्ता हुत्वा निब्बत्तिंसु. ते पुब्बसन्निवासेन सब्बेपि सहायका हुत्वा सहपंसुकीळितं कीळन्ता अनुपुब्बेन वयप्पत्ता अहेसुं, यसोजो तेसं अग्गो अहोसि. ते सब्बेव एकतो हुत्वा जालानि गहेत्वा नदितळाकादीसु मच्छे बन्धन्ता विचरन्ति.
अथेकदिवसं अचिरवतिया नदिया जाले खित्ते सुवण्णवण्णो मच्छो अन्तोजाले पाविसि. तं दिस्वा सब्बेपि केवट्टा ‘‘अम्हाकं पुत्ता मच्छे बन्धन्ता सुवण्णवण्णं मच्छं बन्धिंसू’’ति हट्ठतुट्ठा अहेसुं. अथ ते पञ्चसतापि सहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो दस्सेसुं. राजा तं दिस्वा ‘‘भगवा एतस्स सुवण्णवण्णकारणं जानिस्सती’’ति मच्छं गाहापेत्वा भगवतो दस्सेसि. सत्था ‘‘अयं कस्सपसम्मासम्बुद्धस्स सासने ¶ ओसक्कमाने पब्बजित्वा मिच्छा पटिपज्जन्तो सासनं ओसक्कापेत्वा निरये निब्बत्तो एकं बुद्धन्तरं निरये पच्चित्वा ततो चुतो अचिरवतियं मच्छो हुत्वा निब्बत्तो’’ति वत्वा तस्स मातुभगिनीनञ्च निरये निब्बत्तभावं, तस्स भातिकत्थेरस्स परिनिब्बुतभावञ्च तेनेव कथापेत्वा इमिस्सा अट्ठुप्पत्तिया कपिलसुत्तं देसेसि.
सत्थु देसनं सुत्वा ते पञ्चसता केवट्टपुत्ता संवेगजाता हुत्वा भगवतो सन्तिके पब्बजित्वा, उपसम्पन्ना हुत्वा विवेकवासं वसन्ता भगवन्तं दस्सनाय आगमंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन यसोजप्पमुखानि पञ्चमत्तानि भिक्खुसतानी’’तिआदि.
तत्थ तेधाति ते इध. नेवासिकेहीति निबद्धवासं वसमानेहि. पटिसम्मोदमानाति नेवासिकभिक्खूहि ‘‘कच्चावुसो, खमनीय’’न्तिआदिना पटिसन्थारवसेन सम्मोदनाय कताय ‘‘आमावुसो, खमनीय’’न्तिआदिना ¶ , पुन सम्मोदमाना तेहि सद्धिं समप्पवत्तमोदा. सेनासनानि पञ्ञापयमानाति आचरियुपज्झायानं ¶ अत्तनो च पापुणकानि सेनासनानि पुच्छित्वा तेहि नेवासिकेहि तेसं ‘‘इदं तुम्हाकं आचरियानं, इदं तुम्हाकं उपज्झायानं, इदं तुम्हाकं पापुणाती’’ति सेनासनानि संविधापेत्वा अत्तना च तत्थ गन्त्वा, द्वारकवाटानि विवरित्वा, मञ्चपीठकटसारकादीनि नीहरित्वा पप्फोटेत्वा यथाठानं ठपनादिवसेन पञ्ञापेन्ता च.
पत्तचीवरानि पटिसामयमानाति, ‘‘भन्ते, इमं मे पत्तं ठपेथ, इदं चीवरं, इदं थालकं, इदं उदकतुम्बं, इदं मे कत्तरयट्ठि’’न्ति एवं समणपरिक्खारं संगोपयमाना. उच्चासद्दा महासद्दाति उद्धं गतट्ठेन उच्चो सद्दो येसन्ते उच्चासद्दा अकारस्स आकारं कत्वा. समन्ततो पत्थटट्ठेन महन्तो सद्दो येसन्ते महासद्दा. केवट्टा मञ्ञे मच्छविलोपेति केवट्टा विय मच्छविलुम्पने. यथा नाम केवट्टा उदके वट्टनतो मच्छग्गहणत्थं पवत्तनतो ‘‘केवट्टा’’ति लद्धनामा मच्छबन्धा मच्छग्गहणत्थं जले जालं पक्खिपित्वा ‘‘पविट्ठो न पविट्ठो, गहितो न गहितो’’तिआदिना उच्चासद्दमहासद्दा होन्ति. यथा च ते मच्छपच्छिआदीनि ठपितट्ठाने महाजने गन्त्वा ‘‘मय्हं एकं मच्छं देथ, मय्हं एकं मच्छफालं देथ, अमुकस्स दिन्नो महन्तो, मय्हं खुद्दको’’तिआदीनि वत्वा विलुम्पमाने तेसं पटिसेधनादिवसेन उच्चासद्दमहासद्दा च होन्ति, एवमेते भिक्खूति दस्सेति. तेतेति ते एते. किंनूति किस्स नु, किमत्थं नूति अत्थो. तेमेति ते इमे. पणामेमीति नीहरामि. वोति तुम्हे. न वो मम सन्तिके वत्थब्बन्ति तुम्हेहि मय्हं सन्तिके न वसितब्बं. ये तुम्हे मादिसस्स बुद्धस्स वसनट्ठानं ¶ आगन्त्वा एवं महासद्दं करोथ, अत्तनो धम्मताय वसन्ता किं नाम सारुप्पं करिस्सथ, तुम्हादिसानं मम सन्तिके वसनकिच्चं नत्थीति दीपेति. एवं पणामितेसु च भगवता तेसु एकभिक्खुपि ‘‘भगवा तुम्हे महासद्दमत्तकेन ¶ अम्हे पणामेथा’’ति वा अञ्ञं वा किञ्चि पटिवचनं अवत्वा बुद्धगारवेन सब्बे भगवतो वचनं सम्पटिच्छन्ता ‘‘एवं, भन्ते’’ति वत्वा निक्खमिंसु. एवं पन तेसं अहोसि ‘‘मयं सत्थारं पस्सिस्साम, धम्मं सोस्साम, सत्थु सन्तिके वसिस्सामाति आगता, एवरूपस्स पन गरुनो ¶ सत्थु सन्तिकं आगन्त्वा महासद्दं करिम्हा, अम्हाकमेव दोसोयं, पणामितम्हा ततो, न लद्धं सत्थु सन्तिके वत्थुं, समन्तपासादिकं सुवण्णवण्णं सरीरं ओलोकेतुं, मधुरस्सरेन देसितं धम्मं सोतु’’न्ति. ते बलवदोमनस्सजाता हुत्वा पक्कमिंसु.
संसामेत्वाति सुगुत्तं कत्वा. वज्जीति एवंनामको जनपदो, वज्जी नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘वज्जी’’त्वेव वुच्चति. तेन वुत्तं ‘‘वज्जीसू’’ति. वग्गुमुदाति एवंनाम लोकस्स पुञ्ञसम्मता एका नदी. ‘‘वग्गमुदा’’तिपि पाठो. अत्थकामेनाति किञ्चि पयोजनं अनपेक्खित्वा अत्थमेव इच्छन्तेन. हितेसिनाति अत्थं इच्छन्तेन, ‘‘किन्ति मे सावका वट्टदुक्खा परिमुच्चेय्यु’’न्ति तस्स अत्थसङ्खातस्स अत्थस्स वा हेतुभूतस्स हितस्स एसनसीलेन. ततो एव अत्तनो सरीरखेदं अगणेत्वा दूरेपि वेनेय्यसन्तिकं गन्त्वा अनुकम्पनतो अनुकम्पकेन. तमेव अनुकम्पं उपादाय मयं पणामिता, न अत्तनो वेय्यावच्चादिपच्चासीसाय. यस्मा धम्मगरुनो बुद्धा भगवन्तो सम्मापटिपत्तियाव पूजेतब्बा, ये उच्चासद्दकरणमत्तेपि पणामेन्ति, तस्मा हन्द मयं, आवुसो, तथा विहारं कप्पेम सब्बत्थ सतिसम्पजञ्ञयोगेन अपण्णकप्पटिपदं पूरेन्ता यथागहितकम्मट्ठानं मत्थकं पापेन्ता चतुइरियापथविहारं कप्पेम विहराम. यथा नो विहरतन्ति यथा अम्हेसु विहरन्तेसु, भगवा अत्तमनो अस्स, सम्मापटिपत्तिया पूजाय आराधितो भवेय्याति अत्थो.
तेनेवन्तरवस्सेनाति तस्मिंयेव अन्तरवस्से महापवारणं ¶ अनतिक्कमित्वाव. सब्बेव तिस्सो विज्जा सच्छाकंसूति सब्बेयेव ते पञ्चसता भिक्खू पुब्बेनिवासानुस्सतिञाणं दिब्बचक्खुञाणं आसवक्खयञाणन्ति इमा तिस्सो पुब्बेनिवुत्थक्खन्धप्पटिच्छादकमोहक्खन्धादीनं विनिविज्झनट्ठेन विज्जा अत्तपच्चक्खा अकंसु. लोकियाभिञ्ञासु इमायेव द्वे अभिञ्ञा आसवक्खयञाणस्स बहूपकारा, न तथा दिब्बसोतचेतोपरियइद्धिविधञाणानीति दस्सनत्थं विज्जत्तयमेवेत्थ तेसं भिक्खूनं अधिगमदस्सनवसेन उद्धटं. तथा हि वेरञ्जसुत्ते (अ. नि. ८.११) भगवा वेरञ्जब्राह्मणस्स अत्तनो अधिगमं दस्सेन्तो विज्जत्तयमेव देसेसि, न दिब्बसोतञाणादीनं ¶ अभावतो. एवं तेसम्पि भिक्खूनं विज्जमानानिपि दिब्बसोतञाणादीनि ¶ न उद्धटानि. छळभिञ्ञा हि ते भिक्खू. एवञ्च कत्वा ‘‘वग्गुमुदाय नदिया तीरे अन्तरहिता महावने कूटागारसालायं भगवतो सम्मुखे पातुरहेसु’’न्ति तेसं भिक्खूनं इद्धिवळञ्जनं वक्खति.
यथाभिरन्तन्ति यथाभिरतिं यथाज्झासयं. बुद्धानञ्हि एकस्मिं ठाने वसन्तानं छायूदकविपत्तिं वा अफासुकसेनासनं वा मनुस्सानं अस्सद्धादिभावं वा आगम्म अनभिरति नाम नत्थि, तेसं सम्पत्तिया ‘‘फासुं विहरामा’’ति चिरविहारोपि नत्थि. यत्थ पन भगवति विहरन्ते मनुस्सा सरणेसु वा पतिट्ठहन्ति, सीलानि वा समादियन्ति पब्बजन्ति, सोतापत्तिमग्गादीनि वा पापुणन्ति, सत्था तासु सम्पत्तीसु तेसं पतिट्ठापनत्थं वसति, तदभावे पक्कमति. तदा हि सावत्थियं कत्तब्बबुद्धकिच्चं नाहोसि. तेन वुत्तं – ‘‘अथ खो भगवा सावत्थियं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामी’’ति.
चारिकं चरमानोति अद्धानगमनं गच्छन्तो. चारिका च नामेसा भगवतो दुविधा तुरितचारिका अतुरितचारिकाति. तत्थ दूरेपि बोधनेय्यपुग्गलं दिस्वा तस्स बोधनत्थं सहसा गमनं तुरितचारिका नाम, सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. या पन गामनिगमराजधानीपटिपाटिया देवसिकं योजनद्धयोजनवसेन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तो गच्छति, अयं अतुरितचारिका नाम, अयमेव इधाधिप्पेता. तदवसरीति तेन अवसरि, तं वा अवसरि, तत्थ अवसरि ¶ , पाविसीति अत्थो.
तत्राति तस्सं. सुदन्ति निपातमत्तं. वेसालियन्ति तिक्खत्तुं विसालीभूतत्ता ‘‘वेसाली’’ति लद्धनामे लिच्छविराजूनं नगरे. महावनेति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति, सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसालायन्ति तस्मिं महावने भगवन्तं उद्दिस्स कते आरामे कूटागारं अन्तो कत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि कूटागारसाला नाम ¶ , तस्सं कूटागारसालायं. वग्गुमुदातीरियानन्ति वग्गुमुदातीरवासीनं. चेतसा चेतो परिच्च मनसि करित्वाति अत्तनो चित्तेन तेसं चित्तं परिच्छिज्ज मनसि करित्वा, चेतोपरियञाणेन वा सब्बञ्ञुतञ्ञाणेन वा तेहि अधिगतविसेसं जानित्वाति अत्थो.
आलोकजाता ¶ वियाति सञ्जातालोका विय. इतरं तस्सेव वेवचनं, चन्दसहस्ससूरियसहस्सेहि ओभासिता वियाति अत्थो. यस्मा ते यसोजप्पमुखा पञ्चसता भिक्खू सब्बसो अविज्जन्धकारविधमनेन आलोकभूता ओभासभूता हुत्वा विहरन्ति, तस्मा भगवा तेहि ठितदिसाय ‘‘आलोकजाता विय मे, आनन्द, एसा दिसा’’तिआदिना वण्णभणनापदेसेन ते भिक्खू पसंसति. तेन वुत्तं – ‘‘यस्सं दिसायं वग्गुमुदातीरिया भिक्खू विहरन्ती’’ति. अप्पटिकूलाति न पटिकूला, मनापा मनोहराति अत्थो. यस्मिञ्हि पदेसे सीलादिगुणसम्पन्ना महेसिनो विहरन्ति, तं किञ्चापि उक्कूलविकूलविसमदुग्गाकारं, अथ खो मनुञ्ञं रमणीयमेव. वुत्तञ्हेतं –
‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति. (ध. प. ९८);
पहिणेय्यासीति ¶ पेसेय्यासि. सत्था आयस्मन्तानं दस्सनकामोति तेसं भिक्खूनं सन्तिके पहेणाकारदस्सनं. इति भगवा यदत्थं ते भिक्खू पणामेसि, तमत्थं मत्थकप्पत्तं दिस्वा आरद्धचित्तो तेसं दस्सनकामतं थेरस्स आरोचेसि. एवं किरस्स अहोसि ‘‘अहं इमे उच्चासद्दमहासद्दकरणे पणामेस्सामि, अथ ते भद्रो अस्साजानीयो विय कसाभिघातेन, तेन चोदिता संवेगप्पत्ता ममाराधनत्थं अरञ्ञं पविसित्वा घटेन्ता वायमन्ता खिप्पमेव अरहत्तं सच्छिकरिस्सन्ती’’ति. इदानि ते अग्गफलप्पत्ते दिस्वा ताय अरहत्तप्पत्तिया आराधितचित्तो तेसं दस्सनकामो हुत्वा एवं धम्मभण्डागारिकं आणापेसि.
सो भिक्खूति आनन्दत्थेरेन तथा आणत्तो छळभिञ्ञो एको भिक्खु. पमुखेति सम्मुखे. आनेञ्जसमाधिनाति चतुत्थज्झानपादकेन अग्गफलसमाधिना, ‘‘अरूपज्झानपादकेना’’तिपि वदन्ति. ‘‘आनेञ्जेन समाधिना’’तिपि ¶ पाठो. कस्मा पन भगवा तेसं भिक्खूनं आगमनं जानन्तो पटिसन्थारं अकत्वा समापत्तिंयेव समापज्जि? तेसं अत्तना समापन्नसमापत्तिं जानित्वा समापज्जनत्थं, तेसं पुब्बे पणामितानं इदानि अत्तना समानसम्भोगदस्सनत्थं, आनुभावदीपनत्थं, विना वचीभेदेन अञ्ञब्याकरणदीपनत्थञ्च. अपरे पनाहु ‘‘पुब्बे पणामितानं इदानि अत्तनो सन्तिकं आगतानं अनुत्तरसुखुप्पादनेन अनञ्ञसाधारणपटिसन्थारकरणत्थ’’न्ति. तेपि आयस्मन्तो भगवतो अज्झासयं ञत्वा तंयेव समापत्तिं समापज्जिंसु. तेन वुत्तं – ‘‘कतमेन नु खो भगवा विहारेन एतरहि विहरती’’तिआदि.
एत्थ ¶ च रूपावचरचतुत्थज्झानं कोसज्जादीनं पारिपन्तिकधम्मानं सुविदूरभावतो इद्धिया मूलभूतेहि अनोणमनादीहि सोळसहि वोदानधम्मेहि समन्नागमनतो आनेञ्जप्पत्तं सयं अनिञ्जनट्ठेन आनेञ्जन्ति वुच्चति. वुत्तञ्हेतं –
‘‘अनोणतं ¶ चित्तं कोसज्जे न इञ्जतीति आनेञ्जं. अनुण्णतं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं. अनभिरतं चित्तं रागे न इञ्जतीति आनेञ्जं. अनपनतं चित्तं ब्यापादे न इञ्जतीति आनेञ्जं. अनिस्सितं चित्तं दिट्ठिया न इञ्जतीति आनेञ्जं. अप्पटिबद्धं चित्तं छन्दरागे न इञ्जतीति आनेञ्जं. विप्पमुत्तं चित्तं कामरागे न इञ्जतीति आनेञ्जं. विसंयुत्तं चित्तं किलेसे न इञ्जतीति आनेञ्जं. विमरियादिकतं चित्तं किलेसमरियादाय न इञ्जतीति आनेञ्जं. एकत्तगतं चित्तं नानत्तकिलेसे न इञ्जतीति आनेञ्जं. सद्धाय परिग्गहितं चित्तं अस्सद्धिये न इञ्जतीति आनेञ्जं. वीरियेन परिग्गहितं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं. सतिया परिग्गहितं चित्तं पमादे न इञ्जतीति आनेञ्जं. समाधिना परिग्गहितं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं. पञ्ञाय परिग्गहितं चित्तं अविज्जाय न इञ्जतीति आनेञ्जं. ओभासगतं चित्तं अविज्जन्धकारे न इञ्जतीति आनेञ्ज’’न्ति.
रूपावचरचतुत्थज्झानमेव च रूपविरागभावनावसेन पवत्तितं, आरम्मणविभागेन चतुब्बिधं अरूपावचरज्झानन्ति एतेसं पञ्चन्नं झानानं आनेञ्जवोहारो. तेसं यं किञ्चि पादकं कत्वा समापन्ना अरहत्तफलसमापत्ति आनेञ्जसमाधीति पोराणा.
अभिक्कन्तायाति ¶ अतीताय. निक्खन्तेति निग्गते, अपगतेति अत्थो. तुण्ही अहोसीति भगवा अरियेन तुण्हीभावेन तुण्ही अहोसि. उद्धस्ते अरुणेति उग्गते अरुणे, अरुणो नाम पुरत्थिमदिसाय सूरियोदयतो पुरेतरमेव उट्ठितोभासो. नन्दिमुखियाति रत्तिया अरुणस्स उग्गतत्ता एव अरुणप्पभाय सूरियालोकूपजीविनो सत्ते नन्दापनमुखिया विय ¶ रत्तिया जाताय, विभायमानायाति अत्थो.
तम्हा समाधिम्हा वुट्ठहित्वाति यथापरिच्छेदं ततो आनेञ्जसमाधितो अरहत्तफलसमापत्तितो उट्ठाय. सचे खो त्वं, आनन्द, जानेय्यासीति भगवा ‘‘इमे च भिक्खू एत्तकं कालं इमिना नाम समापत्तिसुखेन वीतिनामेन्ती’’ति, आनन्द, यदि त्वं जानेय्यासि. एत्तकम्पि ते नप्पटिभासेय्याति लोकियपटिसम्मोदनं सन्धाय यदिदं ते ‘‘अभिक्कन्ता, भन्ते, रत्ती’’तिआदिना ¶ तिक्खत्तुं पटिभानं उपट्ठितं, तयिदं एत्तकम्पि ते न उपट्ठहेय्य. यस्मा च खो त्वं, आनन्द, सेक्खो असेक्खं समापत्तिविहारं न जानासि, तस्मा मं इमेसं भिक्खूनं लोकियपटिसम्मोदनं कारेतुं उस्सुक्कं आपज्जि. अहं पन इमेहि भिक्खूहि सद्धिं लोकुत्तरपटिसम्मोदनेनेव तियामरत्तिं वीतिनामेसिन्ति दस्सेन्तो भगवा आह – ‘‘अहञ्च, आनन्द, इमानि च पञ्च भिक्खुसतानि सब्बेव आनेञ्जसमाधिना निसीदिम्हा’’ति.
एतमत्थं विदित्वाति एतं तेसं भिक्खूनं अत्तना समं आनेञ्जसमाधिसमापज्जनसमत्थतासङ्खातं वसीभावत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तेसं भिक्खूनं अनवसेसरागादिप्पहानसंसिद्धितादिसभावदीपनं उदानं उदानेसि.
तत्थ यस्स जितो कामकण्डकोति कुसलपक्खविज्झनट्ठेन कण्डकभूतो किलेसकामो येन अरियपुग्गलेन अनवसेसं जितो पहीनो, एतेनस्स अनुनयाभावं दस्सेति. ‘‘गामकण्टको’’तिपि पाठो. तस्सत्थो – गामे कण्टको कण्टकट्ठानियो सकलो वत्थुकामो यस्स जितोति. जयो चस्स तप्पटिबद्धछन्दरागप्पहानेनेव वेदितब्बो, तेन तेसं अनागामिमग्गो वुत्तो होति ¶ . अक्कोसो च जितोति सम्बन्धो. वधो च बन्धनञ्चाति एत्थापि एसेव नयो. तेसु अक्कोसजयेन वचीदुच्चरिताभावो, इतरेन कायदुच्चरिताभावो दस्सितो. तेन तंनिमित्तकस्स ब्यापादस्स अनवसेसप्पहानेन ततियमग्गो वुत्तो होति. अथ वा अक्कोसादिजयवचनेन ततियमग्गो वुत्तो होति, अक्कोसादीनं अच्चन्तखमनं तत्थ पकासितं होति, उभयथापि नेसं विरोधाभावं दस्सेति. पब्बतो ¶ विय सो ठितो अनेजोति एजा वुच्चति चलनकिलेसपरिपन्थो, एजाहेतूनं अवसेसकिलेसानं अभावेन अनेजो, अनेजत्तायेव सब्बकिलेसेहि परवादवातेहि च अकम्पनीयत्ता ठितो एकग्घनपब्बतसदिसो. सुखदुक्खेसु न वेधति स भिक्खूति सो भिन्नकिलेसो भिक्खु सुखदुक्खनिमित्तं न कम्पतीति हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. इति भगवा तेसं पञ्चसतानं भिक्खूनं अरहत्ताधिगमेन तादिभावप्पत्तिं एकज्झं कत्वा एकपुग्गलाधिट्ठानं उदानं उदानेसीति.
ततियसुत्तवण्णना निट्ठिता.
४. सारिपुत्तसुत्तवण्णना
२४. चतुत्थे ¶ परिमुखं सतिं उपट्ठपेत्वाति आरम्मणाभिमुखं सतिं ठपयित्वा मुखसमीपे कत्वा. तथा हि विभङ्गे वुत्तं –
‘‘अयं सति उपट्ठिता होति सुपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७).
अथ वा ‘‘परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो, तेन वुच्चति ‘परिमुखं सति’’’न्ति. एवं पटिसम्भिदायं (पटि. म. १.१६४) वुत्तनयेनपेत्थ अत्थो वेदितब्बो. तत्रायं सङ्खेपत्थो – परिग्गहितनिय्यानसतिं कत्वाति. निय्यानन्ति च सतिया ओगाहितब्बं आरम्मणं दट्ठब्बं. एत्थ च पुरिमो पच्छिमो च अत्थो सब्बसङ्गाहकवसेन, इतरो समापत्तिया पुब्बभागसमन्नाहारवसेन दट्ठब्बो. सतीति वा सतिसीसेन झानं वुत्तं ¶ ‘‘ये कायगतासतिं परिभुञ्जन्ती’’तिआदीसु (अ. नि. १.६००) विय. कतमं पन तं झानन्ति? रूपावचरचतुत्थज्झानं पादकं कत्वा समापन्नं अरहत्तफलज्झानं. कथं पनेतं जानितब्बन्ति? आनेञ्जसमाधियोगेन थेरस्स सविसेसं निच्चलभावं केनचि अकम्पनीयतञ्च ¶ पब्बतोपमाय पकासेन्तो भगवा इमं उदानं अभासीति गाथाय एव अयमत्थो विञ्ञायति. न चायं निसज्जा थेरस्स सच्चप्पटिवेधाय, अथ खो दिट्ठधम्मसुखविहाराय. पुब्बेयेव हि सूकरखतलेणे (म. नि. २.२०१) अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स भगवति धम्मं देसेन्ते अयं महाथेरो सच्चप्पटिवेधकिच्चं मत्थकं पापेसीति.
एतमत्थन्ति एतं थेरस्स आनेञ्जसमाधियोगेन तादिभावप्पत्तिया च केनचि अकम्पनीयतासङ्खातं अत्थं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ यथापि पब्बतो सेलोति यथा सिलामयो एकग्घनसिलापब्बतो, न पंसुपब्बतो न मिस्सकपब्बतोति अत्थो. अचलो सुप्पतिट्ठितोति सुप्पतिट्ठितमूलो पकतिवातेहि अचलो अकम्पनीयो होति. एवं मोहक्खया भिक्खु, पब्बतोव न वेधतीति मोहस्स अनवसेसप्पहाना मोहमूलकत्ता च सब्बाकुसलानं पहीनसब्बाकुसलो भिक्खु, यथा सो पब्बतो पकतिवातेहि, एवं लोकधम्मेहि न वेधति न कम्पति. मोहक्खयोति वा यस्मा निब्बानं अरहत्तञ्च वुच्चति, तस्मा मोहक्खयस्स हेतु निब्बानस्स अरहत्तस्स वा अधिगतत्ता चतूसु अरियसच्चेसु ¶ सुप्पतिट्ठितो असमापन्नकालेपि यथावुत्तपब्बतो विय न केनचि वेधति, पगेव समापन्नकालेति अधिप्पायो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. महामोग्गल्लानसुत्तवण्णना
२५. पञ्चमे कायगताय सतियाति कायानुपस्सनावसेन काये गताय कायारम्मणाय सतिया, इत्थम्भूतलक्खणे इदं करणवचनं ¶ . अज्झत्तन्ति इध अज्झत्तं नाम नियकज्झत्तं, तस्मा अत्तनि अत्तसन्तानेति अत्थो. अथ वा यस्मा कम्मट्ठानभूतो केसादिको द्वत्तिंसकोट्ठाससमुदायो इध कायोति अधिप्पेतो, तस्मा अज्झत्तन्ति पदस्स गोचरज्झत्तन्ति ¶ अत्थो वेदितब्बो. सूपट्ठितायाति नियकज्झत्तभूते गोचरज्झत्तभूते वा काये सुट्ठु उपट्ठिताय. का पनायं सति, या ‘‘अज्झत्तं सूपट्ठिता’’ति वुत्ता? य्वायं भगवता ‘‘अत्थि इमस्मिं काये केसा लोमा’’तिआदिना (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३.द्वत्तिंसाकार) अज्झत्तकेसादिको द्वत्तिंसाकारो कायो वुत्तो, तत्थ या पटिकूलमनसिकारं पवत्तेन्तस्स उपचारप्पनावसेन काये उपट्ठिता सति, सा ‘‘कायगता सती’’ति वुच्चति. यथा चायं, एवं आनापानचतुइरियापथसतिसम्पजञ्ञानं वसेन उद्धुमातकविनीलकादिवसेन च मनसिकारं पवत्तेन्तस्स यथारहं उपचारप्पनावसेन काये उपट्ठिता सति ‘‘कायगता सती’’ति वुच्चति. इध पन अज्झत्तं कायगता सति पथवीआदिका चतस्सो धातुयो ससम्भारसङ्खेपादीसु चतूसु येन केनचि एकेनाकारेन ववत्थपेत्वा तेसं अनिच्चादिलक्खणसल्लक्खणवसेन उपट्ठिता विपस्सनासम्पयुत्ता सति ‘‘कायगता सती’’ति अधिप्पेता. थेरो पन तथा विपस्सित्वा अत्तनो फलसमापत्तिमेव समापज्जित्वा निसीदि. इधापि गाथाय एवं इमस्स अत्थस्स विञ्ञातब्बता ‘‘न चायं निसज्जा’’तिआदिना वुत्तनयानुसारेन योजेतब्बा.
एतमत्थन्ति एतं थेरस्स चतुधातुववत्थानमुखेन कायानुपस्सनासतिपट्ठानेन विपस्सनं ओगाहेत्वा फलसमापत्तिसमापज्जनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं सतिपट्ठानभावनाय निब्बानाधिगमदीपकं उदानं उदानेसि.
तत्थ ¶ सति कायगता उपट्ठिताति पुब्बे वुत्तलक्खणा सति सद्धापुब्बङ्गमानं समाधिवीरियपञ्ञानं यथासकं किच्चनिप्फादनेन सहायभावं आपन्नत्ता पहीनप्पटिपक्खा ततो एव तिक्खविसदभूता च यथावुत्तकायसंवरणवसेन एकत्थसमोसरणवसेन च अविपरीतसभावं सल्लक्खेन्ती उपगन्त्वा ठिता होति, एतेन कायसङ्खातानं चतुन्नं धातूनं तन्निस्सितानञ्च उपादारूपानं सल्लक्खणवसेन, पच्चये ववत्थपेत्वा ततो परं तेसं अनिच्चादिलक्खणसल्लक्खणवसेन ¶ च पवत्तं ञाणपरम्परागतं ¶ सतिं दस्सेति, सतिसीसेन वा तंसम्पयुत्तं परिञ्ञात्तयपरियापन्नञाणपरम्परमेव दस्सेति. छसु फस्सायतनेसु संवुतोति यथावुत्ताय काये उपट्ठिताय सतिया समन्नागतो चक्खादीसु फस्सस्स कारणभूतेसु छसु द्वारेसु कायानुपस्सनाय अभाविताय उप्पज्जनारहानं अभिज्झादीनं तस्सा भावितत्ता ञाणप्पवत्तिं पटिवेधेन्तो ते पिदहन्तो ‘‘तत्थ संवुतो’’ति वुच्चति, एतेन ञाणसंवरं दस्सेति.
सततं भिक्खु समाहितोति सो भिक्खु एवं उपट्ठितस्सति सब्बत्थ च संवुतो पुथुत्तारम्मणे चित्तं अविस्सज्जेत्वा अनिच्चादिवसेन सम्मसन्तो विपस्सनं उस्सुक्कापेत्वा ञाणे तिक्खे सूरे वहन्ते विपस्सनासमाधिना ताव सततं निरन्तरं समाहितो अनुलोमञाणानन्तरं गोत्रभुञाणोदयतो पट्ठाय. जञ्ञा निब्बानमत्तनोति अञ्ञेसं पुथुज्जनानं सुपिनन्तेपि अगोचरभावतो, अरियानं पन तस्स तस्सेव आवेणिकत्ता अत्तसदिसत्ता च ‘‘अत्ता’’ति लद्धवोहारस्स मग्गफलञाणस्स सातिसयविसयभावतो एकन्तसुखावहं निब्बानं असङ्खतधातु ‘‘अत्तनो’’ति वुत्तं, तं निब्बानं जञ्ञा जानेय्य, मग्गफलञाणेहि पटिविज्झेय्य, सच्छिकरेय्याति अत्थो. एतेन अरियानं निब्बाने अधिमुत्ततं दस्सेति. अरिया हि अधिचित्तप्पवत्तिकालेपि एकन्तेनेव निब्बाने निन्नपोणपब्भारभावेन विहरन्ति. एत्थ च यस्स सति कायगता उपट्ठिता, सो भिक्खु छसु फस्सायतनेसु संवुतो, ततो एव सततं समाहितो अत्तपच्चक्खकरणेन निब्बानं अत्तनो जानेय्याति एवं गाथापदानं सम्बन्धो वेदितब्बो. एवं कायानुपस्सनासतिपट्ठानमुखेन याव अरहत्ता एकस्स भिक्खुनो निय्यानमग्गं दस्सेति धम्मराजा.
अपरो नयो – सति कायगता उपट्ठिताति एतेन कायानुपस्सनासतिपट्ठानं दस्सेति. छसु फस्सायतनेसु संवुतोति फस्सो आयतनं कारणं एतेसन्ति फस्सायतनानि, तेसु फस्सायतनेसु. फस्सहेतुकेसु फस्सपच्चया निब्बत्तेसु ¶ छसु चक्खुसम्फस्सजादिवेदयितेसु तण्हादीनं अप्पवत्तिया संवुतो, एतेन वेदनानुपस्सनासतिपट्ठानं ¶ दस्सेति. सततं भिक्खु समाहितोति सततं निच्चकालं निरन्तरं विक्खेपाभावतो समाहितो भिक्खु. सो चायं अविक्खेपो ¶ सब्बसो सतिपट्ठानभावनाय मत्थकप्पत्ताय होति. सम्मसन्तो हि अतीतादिभेदभिन्नेसु पञ्चुपादानक्खन्धेसु अनवसेसतोव परिग्गहेत्वा सम्मसतीति. एतेन सेससतिपट्ठाने दस्सेति. जञ्ञा निब्बानमत्तनोति एवं चतुसतिपट्ठानभावनं मत्थकं पापेत्वा ठितो भिन्नकिलेसो भिक्खु अत्तनो किलेसनिब्बानं पच्चवेक्खणञाणेन सयमेव जानेय्याति अत्थो.
अथ वा सति कायगता उपट्ठिताति अत्तनो परेसञ्च कायस्स यथासभावपरिञ्ञादीपनेन थेरस्स सतिवेपुल्लप्पत्ति दीपिता. छसु फस्सायतनेसु संवुतोति चक्खादीसु छसु द्वारेसु अच्चन्तसंवरदीपनेन सततविहारिवसेन थेरस्स सम्पजञ्ञप्पकासिनी पञ्ञावेपुल्लप्पत्ति दीपिता. सततं भिक्खु समाहितोति समापत्तिबहुलतादस्सनेन नवानुपुब्बविहारसमापत्तियो दस्सिता. एवंभूतो पन भिक्खु जञ्ञा निब्बानमत्तनोति कतकिच्चत्ता उत्तरि करणीयाभावतो केवलं अत्तनो अनुपादिसेसनिब्बानमेव जानेय्य चिन्तेय्य, अञ्ञम्पि तस्स चिन्तेतब्बं नत्थीति अधिप्पायो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. पिलिन्दवच्छसुत्तवण्णना
२६. छट्ठे पिलिन्दवच्छोति पिलिन्दातिस्स नामं, वच्छोति गोत्तवसेन थेरं सञ्जानन्ति. वसलवादेन समुदाचरतीति ‘‘एहि, वसल, अपेहि, वसला’’तिआदिना भिक्खू वसलवादेन वोहरति आलपति. सम्बहुला भिक्खूति बहू भिक्खू. ते थेरं तथा समुदाचरन्तं दिस्वा ‘‘अरहाव समानो अप्पहीनवासनत्ता ¶ एवं भणती’’ति अजानन्ता ‘‘दोसन्तरो मञ्ञे अयं थेरो एवं समुदाचरती’’ति चिन्तेत्वा उल्लपनाधिप्पाया तं ततो वुट्ठापेतुं भगवतो आरोचेसुं. तेन ¶ वुत्तं – ‘‘आयस्मा, भन्ते, पिलिन्दवच्छो भिक्खू वसलवादेन समुदाचरती’’ति. केचि पनाहु – ‘‘इमं थेरं भिक्खू ‘अरहा’ति सञ्जानन्ति, अयञ्च भिक्खू फरुसवचनेन एवं समुदाचरति, ‘अभूतो एव नु खो इमस्मिं उत्तरिमनुस्सधम्मो’ति वासनावसेन तस्स तथा समुदाचारं अजानन्ता अरियभावञ्चस्स असद्दहन्ता उज्झानसञ्ञिनो भगवतो तमत्थं आरोचेसु’’न्ति. भगवा थेरस्स दोसन्तराभावं पकासेतुकामो एकेन भिक्खुना तं पक्कोसापेत्वा सम्मुखा तस्स ‘‘पुब्बाचिण्णवसेनायं तथा समुदाचरति, न फरुसवचनाधिप्पायो’’ति ¶ आह. तेन वुत्तं – ‘‘अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसी’’तिआदि.
तत्थ पुब्बेनिवासं मनसि करित्वाति सत्था ‘‘सच्चं किर त्वं, वच्छ, भिक्खू वसलवादेन समुदाचरसी’’ति थेरं पुच्छित्वा तेन ‘‘एवं, भन्ते’’ति वुत्ते ‘‘अयं वच्छो किलेसवासनाय वसलवादं न परिच्चजति, किं नु खो अतीतेसुपि अत्तभावेसु ब्राह्मणजातिको अहोसी’’ति आवज्जेन्तो पुब्बेनिवासञाणेन सब्बञ्ञुतञ्ञाणेन वा तस्स पुब्बेनिवासं अतीतासु जातीसु निवुत्थक्खन्धसन्तानं मनसि करित्वा हत्थतले ठपितं आमलकं विय पच्चक्खकरणवसेन अत्तनो मनसि कत्वा. भिक्खू आमन्तेसीति ते भिक्खू सञ्ञापेतुं आलपि, अभासि. तेन वुत्तं ‘‘मा खो तुम्हे, भिक्खवे’’तिआदि.
तत्थ माति पटिसेधे निपातो, तस्स ‘‘उज्झायित्था’’ति इमिना सम्बन्धो. मा उज्झायित्थाति मा हेट्ठा कत्वा चिन्तयित्थ, ओलोकयित्थाति अत्थो. वच्छस्स भिक्खुनोति च उज्झायनस्स उसूयनत्थत्ता सम्पदानवचनं. इदानिस्स अनुज्झायितब्बे कारणं दस्सेन्तो ‘‘न, भिक्खवे, वच्छो दोसन्तरो भिक्खू वसलवादेन समुदाचरती’’ति आह. तस्सत्थो – भिक्खवे, अयं वच्छो दोसन्तरो दोसचित्तो दोसेन ब्यापादेन दूसितचित्तो हुत्वा भिक्खू वसलवादेन न समुदाचरति ¶ , मग्गेनेव चस्स ब्यापादो समुग्घातितो. एवं अदोसन्तरत्तेपि तस्स तथा समुदाचारस्स पुरिमजातिसिद्धं कारणं दस्सेन्तो ‘‘वच्छस्स, भिक्खवे’’तिआदिमाह.
तत्थ अब्बोकिण्णानीति खत्तियादिजातिअन्तरेहि अवोमिस्सानि अनन्तरितानि. पञ्च जातिसतानि ब्राह्मणकुले पच्चाजातानीति सब्बानि तानि वच्छस्स पञ्च जातिसतानि पटिपाटिया ब्राह्मणकुले एव जातानि, अहेसुन्ति ¶ अत्थो. सो तस्स वसलवादो दीघरत्तं समुदाचिण्णोति यो एतरहि खीणासवेनपि सता पवत्तियति, सो तस्स वच्छस्स भिक्खुनो वसलवादो दीघरत्तं इतो जातितो पट्ठाय उद्धं आरोहनवसेन पञ्चजातिसतमत्तं कालं ब्राह्मणजातिकत्ता समुदाचिण्णो समुदाचरितो अहोसि. ब्राह्मणा हि जातिसिद्धेन मानेन थद्धा अञ्ञं वसलवादेन समुदाचरन्ति. ‘‘अज्झाचिण्णो’’तिपि पठन्ति, सो एव अत्थो. तेनाति तेन दीघरत्तं तथा समुदाचिण्णभावेन, एतेनस्स तथा समुदाचारस्स कारणं वासनाति दस्सेति. का पनायं वासना नाम? यं किलेसरहितस्सापि सन्ताने अप्पहीनकिलेसानं समाचारसदिससमाचारहेतुभूतं, अनादिकालभावितेहि किलेसेहि आहितं सामत्थियमत्तं, तथारूपा अधिमुत्तीति वदन्ति. तं पनेतं अभिनीहारसम्पत्तिया ञेय्यावरणप्पहानवसेन यत्थ किलेसा ¶ पहीना, तत्थ भगवतो सन्ताने नत्थि. यत्थ पन तथा किलेसा न पहीना, तत्थ सावकानं पच्चेकबुद्धानञ्च सन्ताने अत्थि, ततो तथागतोव अनावरणञाणदस्सनो.
एतमत्थं विदित्वाति एतं आयस्मतो पिलिन्दवच्छस्स सतिपि वसलसमुदाचारे दोसन्तराभावसङ्खातं अत्थं विदित्वा. इमं उदानन्ति तस्स अग्गफलाधिगमविभावनं इमं उदानं उदानेसि.
तत्थ यम्हि न माया वसति न मानोति यस्मिं अरियपुग्गले सन्तदोसप्पटिच्छादनलक्खणा माया, ‘‘सेय्योहमस्मी’’तिआदिना सम्पग्गहवसेन पवत्तो उण्णतिलक्खणो मानो च न वसति, मग्गेन समुग्घातितत्ता न ¶ पवत्तति न उप्पज्जति. यो वीतलोभो अममो निरासोति यो च रागादिपरियायवसेन पवत्तस्स आरम्मणग्गहणलक्खणस्स लोभस्स सब्बथा विगतत्ता वीतलोभो, ततो एव रूपादीसु कत्थचि ममायनाभावतो अममो अपरिग्गहो, अनागतानम्पि भवादीनं अनासीसनतो निरासो. पनुण्णकोधोति कुज्झनलक्खणस्स कोधस्स अनागामिमग्गेन सब्बसो पहीनत्ता पनुण्णकोधो समुच्छिन्नाघातो. अभिनिब्बुतत्तोति यो एवं मायामानलोभकोधानं समुग्घातेन तदेकट्ठताय सब्बस्स संकिलेसपक्खस्स सुप्पहीनत्ता सब्बसो किलेसपरिनिब्बानेन अभिनिब्बुतचित्तो सीतिभूतो. सो ब्राह्मणो ¶ सो समणो स भिक्खूति सो एवरूपो खीणासवो सब्बसो बाहितपापत्ता ब्राह्मणो, सो एव समितपापत्ता समचरियाय च समणो, सो एव च सब्बसो भिन्नकिलेसत्ता भिक्खु नाम. एवंभूतो च, भिक्खवे, वच्छो सो कथं दोसन्तरो किञ्चि कायकम्मादिं पवत्तेय्य, केवलं पन वासनाय अप्पहीनत्ता वसलवादेन समुदाचरतीति.
छट्ठसुत्तवण्णना निट्ठिता.
७. सक्कुदानसुत्तवण्णना
२७. सत्तमे सत्ताहं एकपल्लङ्केन निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वाति एत्थ केचि ताव आहु ‘‘अरहत्तफलसमाधि इध ‘अञ्ञतरो समाधी’ति अधिप्पेतो’’ति. तञ्हि सो आयस्मा ¶ बहुलं समापज्जति दिट्ठधम्मसुखविहारत्थं, पहोति च सत्ताहम्पि फलसमापत्तिया वीतिनामेतुं. तथा हि भगवता –
‘‘अहं, भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि…पे… विहरामि. कस्सपोपि, भिक्खवे, यावदे आकङ्खति विविच्चेव कामेहि…पे… विहरती’’ति (सं. नि. २.१५२) –
आदिना नवानुपुब्बविहारछळभिञ्ञादिभेदे ¶ उत्तरिमनुस्सधम्मे अत्तना समसमट्ठाने ठपितो, न चेत्थ ‘‘यदि एवं थेरो यमकपाटिहारियम्पि करेय्या’’ति वत्तब्बं सावकसाधारणानंयेव झानादीनं अधिप्पेतत्ताति.
पोराणा पनाहु – अञ्ञतरं समाधिं समापज्जित्वाति निरोधसमापत्तिं समापज्जित्वा. कथं पन निरोधसमापत्ति समाधीति वुत्ता? समाधानट्ठेन. को पनायं समाधानट्ठो? सम्मदेव आधातब्बता. या हि एसा पच्चनीकधम्मेहि अकम्पनीया बलप्पत्तिया समथबलं विपस्सनाबलन्ति इमेहि द्वीहि बलेहि, अनिच्चदुक्खानत्तनिब्बिदाविरागनिरोधपटिनिस्सग्गविवट्टानुपस्सना चत्तारि मग्गञाणानि चत्तारि च फलञाणानीति इमेसं ¶ सोळसन्नं ञाणानं वसेन सोळसहि ञाणचरियाहि, पठमज्झानसमाधिआदयो अट्ठ समाधी एकज्झं कत्वा गहितो तेसं उपचारसमाधि चाति इमेसं नवन्नं समाधीनं वसेन नवहि समाधिचरियाहि कायसङ्खारो वचीसङ्खारो चित्तसङ्खारोति इमेसं तिण्णं सङ्खारानं तत्थ तत्थ पटिप्पस्सद्धिया तथा विहरितुकामेन यथावुत्तेसु ठानेसु वसीभावप्पत्तेन अरहता अनागामिना वा यथाधिप्पेतं कालं चित्तचेतसिकसन्तानस्स सम्मदेव अप्पवत्ति आधातब्बा, तस्सा तथा समाधातब्बता इध समाधानट्ठो, तेनायं विहारो समाधीति वुत्तो, न अविक्खेपट्ठेन. एतेनस्स समापत्तिअत्थोपि वुत्तोति वेदितब्बो. इमञ्हि निरोधसमापत्तिं सन्धाय पटिसम्भिदामग्गे –
‘‘कथं द्वीहि बलेहि समन्नागतत्ता तिण्णं सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावताय सञ्ञानिरोधसमापत्तिया ञाण’’न्ति (पटि. म. १.८३) –
पुच्छित्वा ‘‘द्वीहि बलेही’’ति द्वे बलानि समथबलं विपस्सनाबलन्ति वित्थारो. सायं निरोधसमापत्तिकथा विसुद्धिमग्गे (विसुद्धि. २.८६७ आदयो) संवण्णिताव. कस्मा पनायं थेरो ¶ फलसमापत्तिं असमापज्जित्वा निरोधं समापज्जि? सत्तेसु अनुकम्पाय. अयञ्हि महाथेरो सब्बापि समापत्तियो वळञ्जेति, सत्तानुग्गहेन पन ¶ येभुय्येन निरोधं समापज्जति. तञ्हि समापज्जित्वा वुट्ठितस्स कतो अप्पकोपि सक्कारो विसेसतो महप्फलो महानिसंसो होतीति.
वुट्ठासीति अरहत्तफलचित्तुप्पत्तिया वुट्ठासि. निरोधं समापन्नो हि अरहा चे अरहत्तफलस्स, अनागामी चे अनागामिफलस्स उप्पादेन वुट्ठितो नाम होति.
तेन खो पन समयेन सक्को देवानमिन्दो आयस्मतो महाकस्सपस्स पिण्डपातं दातुकामो होतीति कथं तस्स दातुकामता जाता? यानि ‘‘तानि पञ्चमत्तानि देवतासतानी’’ति वुत्तानि, ता सक्कस्स देवरञ्ञो परिचारिका ककुटपादिनियो पुब्बे ‘‘अय्यो महाकस्सपो राजगहं पिण्डाय पविसति, गच्छथ थेरस्स दानं देथा’’ति सक्केन पेसिता उपगन्त्वा दिब्बाहारं दातुकामा ठिता थेरेन ¶ पटिक्खित्ता देवलोकमेव गता. इदानि पुरिमप्पटिक्खेपं चिन्तेत्वा ‘‘कदाचि गण्हेय्या’’ति समापत्तितो वुट्ठितस्स थेरस्स दानं दातुकामा सक्कस्स अनारोचेत्वा सयमेव आगन्त्वा दिब्बभोजनानि उपनेन्तियो पुरिमनयेनेव थेरेन पटिक्खित्ता देवलोकं गन्त्वा सक्केन ‘‘कहं गतत्था’’ति पुट्ठा तमत्थं आरोचेत्वा ‘‘दिन्नो वो थेरस्स पिण्डपातो’’ति सक्केन वुत्ते ‘‘गण्हितुं न इच्छती’’ति. ‘‘किं कथेसी’’ति? ‘‘‘दुग्गतानं सङ्गहं करिस्सामी’ति आह, देवा’’ति. ‘‘तुम्हे केनाकारेन गता’’ति? ‘‘इमिनाव, देवा’’ति. सक्को ‘‘तुम्हादिसियो थेरस्स पिण्डपातं किं दस्सन्ती’’ति? सयं दातुकामो, जराजिण्णो खण्डदन्तो पलितकेसो ओभग्गसरीरो महल्लको तन्तवायो हुत्वा, सुजम्पि असुरधीतरं तथारूपिमेव महल्लिकं कत्वा, एकं पेसकारवीथिं मापेत्वा तन्तं पसारेन्तो अच्छि, सुजा तसरं पूरेति. तेन वुत्तं – ‘‘तेन खो पन समयेन सक्को देवानमिन्दो…पे… तसरं पूरेती’’ति.
तत्थ तन्तं विनातीति पसारिततन्तं विनन्तो विय होति. तसरं पूरेतीति तसरवट्टिं वड्ढेन्ती विय. येन सक्कस्स देवानमिन्दस्स निवेसनं तेनुपसङ्कमीति थेरो निवासेत्वा पत्तचीवरमादाय ‘‘दुग्गतजनसङ्गहं करिस्सामी’’ति नगराभिमुखो गच्छन्तो ¶ बहिनगरे सक्केन मापितं पेसकारवीथिं पटिपज्जित्वा ओलोकेन्तो अद्दस ओलुग्गविलुग्गजिण्णसालं तत्थ च ते जायम्पतिके यथावुत्तरूपे तन्तवायकम्मं करोन्ते दिस्वा चिन्तेसि – ‘‘इमे महल्लककालेपि कम्मं करोन्ति. इमस्मिं नगरे इमेहि दुग्गततरा नत्थि मञ्ञे. इमेहि दिन्नं साकमत्तम्पि ¶ गहेत्वा इमेसं सङ्गहं करिस्सामी’’ति. सो तेसं गेहाभिमुखो अगमासि. सक्को तं आगच्छन्तं दिस्वा सुजं आह – ‘‘भद्दे, मय्हं अय्यो इतो आगच्छति, तं त्वं अपस्सन्ती विय तुण्ही हुत्वा निसीद. खणेनेव वञ्चेत्वा पिण्डपातं दस्सामा’’ति थेरो गन्त्वा गेहद्वारे अट्ठासि. तेपि अपस्सन्ता विय अत्तनो कम्ममेव करोन्ता थोकं आगमयिंसु. अथ सक्को ‘‘गेहद्वारे ठितो एको थेरो विय खायति, उपधारेहि तावा’’ति आह. ‘‘तुम्हे गन्त्वा उपधारेथ, सामी’’ति. सो गेहा निक्खमित्वा थेरं पञ्चपतिट्ठितेन वन्दित्वा उभोहि हत्थेहि जण्णुकानि ओलुम्बित्वा नित्थुनन्तो उट्ठाय ‘‘कतरत्थेरो नु खो अय्यो’’ति थोकं ओसक्कित्वा ‘‘अक्खीनि ¶ मे धूमायन्ती’’ति वत्वा नलाटे हत्थं ठपेत्वा उद्धं उल्लोकेत्वा ‘‘अहो दुक्खं अय्यो नो महाकस्सपत्थेरोव चिरस्सं मे कुटिद्वारं आगतो. अत्थि नु खो किञ्चि गेहे’’ति आह. सुजा थोकं आकुला विय हुत्वा ‘‘अत्थि, सामी’’ति पटिवचनं अदासि. सक्को, ‘‘भन्ते, लूखं वा पणीतं वाति अचिन्तेत्वा सङ्गहं नो करोथा’’ति पत्तं गण्हि. थेरो पत्तं देन्तो ‘‘इमेसं एव दुग्गतानं जराजिण्णानं मया सङ्गहो कातब्बो’’ति चिन्तेसि. सो अन्तो पविसित्वा घटिओदनं नाम घटितो उद्धरित्वा, पत्तं पूरेत्वा, थेरस्स हत्थे ठपेसि. तेन वुत्तं – ‘‘अद्दसा खो सक्को देवानमिन्दो…पे… अदासी’’ति.
तत्थ घटियाति भत्तघटितो. ‘‘घटिओदन’’न्तिपि पाठो, तस्स घटिओदनं नाम देवानं कोचि आहारविसेसोति अत्थं वदन्ति. उद्धरित्वाति कुतोचि भाजनतो उद्धरित्वा. अनेकसूपो ¶ सो एव आहारो पत्ते पक्खिपित्वा थेरस्स हत्थे ठपनकाले कपणानं उपकप्पनकलूखाहारो विय पञ्ञायित्थ, हत्थे ठपितमत्ते पन अत्तनो दिब्बसभावेनेव अट्ठासि. अनेकसूपोति मुग्गमासादिसूपेहि चेव खज्जविकतीहि च अनेकविधसूपो. अनेकब्यञ्जनोति नानाविधउत्तरिभङ्गो. अनेकरसब्यञ्जनोति अनेकेहि सूपेहि चेव ब्यञ्जनेहि च मधुरादिमूलरसानञ्चेव सम्भिन्नरसानञ्च अभिब्यञ्जको, नानग्गरससूपब्यञ्जनोति अत्थो.
सो किर पिण्डपातो थेरस्स हत्थे ठपितकाले राजगहनगरं अत्तनो दिब्बगन्धेन अज्झोत्थरि, ततो थेरो चिन्तेसि – ‘‘अयं पुरिसो अप्पेसक्खो, पिण्डपातो अतिविय पणीतो सक्कस्स भोजनसदिसो. को नु खो एसो’’ति? अथ नं ‘‘सक्को’’ति ञत्वा आह – ‘‘भारियं ते, कोसिय, कम्मं कतं दुग्गतानं सम्पत्तिं विलुम्पन्तेन, अज्ज मय्हं दानं दत्वा कोचिदेव दुग्गतो सेनापतिट्ठानं वा सेट्ठिट्ठानं वा लभेय्या’’ति. ‘‘को मया दुग्गततरो अत्थि, भन्ते’’ति? ‘‘कथं त्वं दुग्गतो देवरज्जसिरिं अनुभवन्तो’’ति? ‘‘भन्ते, एवं नामेतं, मया ¶ पन अनुप्पन्ने बुद्धे कल्याणकम्मं कतं, बुद्धुप्पादे पन वत्तमाने पुञ्ञकम्मं कत्वा चूळरथदेवपुत्तो महारथदेवपुत्तो अनेकवण्णदेवपुत्तोति इमे तयो देवपुत्ता ¶ ममासन्नट्ठाने निब्बत्ता महातेजवन्ततरा. अहं तेसु देवपुत्तेसु ‘नक्खत्तं कीळिस्सामा’ति परिचारिकायो गहेत्वा अन्तरवीथिं ओतिण्णेसु पलायित्वा गेहं पविसामि. तेसञ्हि सरीरतो तेजो मम सरीरं ओत्थरति, मम सरीरतो तेजो तेसं सरीरं न ओत्थरति. को मया दुग्गततरो, भन्ते’’ति? ‘‘एवं सन्तेपि इतो पट्ठाय मय्हं ¶ मा एवं वञ्चेत्वा दानमदासी’’ति. ‘‘वञ्चेत्वा तुम्हाकं दाने दिन्ने मय्हं कुसलं अत्थि नत्थी’’ति? ‘‘अत्थि, आवुसो’’ति. ‘‘एवं सन्ते कुसलकरणं नाम मय्हं भारो, भन्ते’’ति वत्वा थेरं वन्दित्वा सुजं आदाय थेरं पदक्खिणं कत्वा, वेहासं अब्भुग्गन्त्वा ‘‘अहो दानं परमदानं, कस्सपे सुप्पतिट्ठित’’न्ति तिक्खत्तुं उदानं उदानेसि. तेन वुत्तं ‘‘अथ खो आयस्मतो महाकस्सपस्स एतदहोसी’’तिआदि.
तत्थ कोसियाति सक्कं देवानमिन्दं गोत्तेन आलपति. पुञ्ञेन अत्थोति पुञ्ञेन पयोजनं. अत्थीति वचनसेसो. वेहासं अब्भुग्गन्त्वाति पथवितो वेहासं अभिउग्गन्त्वा. आकासे अन्तलिक्खेति आकासमेव परियायसद्देन अन्तलिक्खेति वदन्ति. अथ वा अन्तलिक्खसङ्खाते आकासे न कसिणुग्घाटिमादिआकासेति विसेसेन्तो वदति. अहो दानन्ति एत्थ अहोति अच्छरियत्थे निपातो. सक्को हि देवानमिन्दो, ‘‘यस्मा निरोधा वुट्ठितस्स अय्यस्स महाकस्सपत्थेरस्स सक्कच्चं सहत्थेन चित्तीकत्वा अनपविद्धं कालेन परेसं अनुपहच्च, सम्मादिट्ठिं पुरक्खत्वा इदमीदिसं मया दिब्बभोजनदानं दिन्नं, तस्मा खेत्तसम्पत्ति देय्यधम्मसम्पत्ति चित्तसम्पत्तीति, तिविधायपि सम्पत्तिया समन्नागतत्ता सब्बङ्गसम्पन्नं वत मया दानं पवत्तित’’न्ति अच्छरियब्भुतचित्तजातो तदा अत्तनो हदयब्भन्तरगतं पीतिसोमनस्सं समुग्गिरन्तो ‘‘अहो दान’’न्ति वत्वा तस्स दानस्स वुत्तनयेन उत्तमदानभावं खेत्तङ्गतभावञ्च पकासेन्तो ‘‘परमदानं कस्सपे सुप्पतिट्ठित’’न्ति उदानं उदानेसि.
एवं पन सक्कस्स उदानेन्तस्स भगवा विहारे ठितोयेव दिब्बसोतेन सद्दं सुत्वा ‘‘पस्सथ, भिक्खवे, सक्कं देवानमिन्दं उदानं उदानेत्वा आकासेन गच्छन्त’’न्ति भिक्खूनं वत्वा तेहि ‘‘किं पन, भन्ते, तेन कत’’न्ति पुट्ठो ‘‘मम पुत्तस्स कस्सपस्स वञ्चेत्वा दानं अदासि, तेन च अत्तमनो उदानेसी’’ति आह. तेन वुत्तं ‘‘अस्सोसि खो भगवा दिब्बाय सोतधातुया’’तिआदि.
तत्थ ¶ ¶ ¶ दिब्बाय सोतधातुयाति दिब्बसदिसत्ता दिब्बा. देवतानञ्हि सुचरितकम्मनिब्बत्ता पित्तसेम्हरुहिरादीहि अपलिबुद्धा उपक्किलेसविनिमुत्तताय दूरेपि आरम्मणं गहेतुं समत्था दिब्बपसादसोतधातु होति. अयञ्चापि भगवतो वीरियभावनाबलनिब्बत्ता ञाणमया सोतधातु तादिसा एवाति दिब्बसदिसत्ता दिब्बा. अपि च दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा. सवनट्ठेन च सभावधारणट्ठेन च सोतधातु, सोतधातुयापि किच्चकरणेन सोतधातु वियाति सोतधातु, ताय दिब्बाय सोतधातुया. विसुद्धायाति परिसुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दस्सवनेन मानुसिकमंससोतधातुं अतिक्कमित्वा ठिताय.
एतमत्थं विदित्वाति ‘‘सम्मापटिपत्तिया गुणविसेसे पतिट्ठितं पुरिसातिसयं देवापि मनुस्सापि आदरजाता अतिविय पिहयन्ती’’ति इममत्थं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्र पिण्डपातिकङ्गसङ्खातं धुतङ्गं समादाय तस्स परिपूरणेन पिण्डपातिकस्स. ननु चायं गाथा आयस्मन्तं महाकस्सपं निमित्तं कत्वा भासिता, थेरो च सब्बेसं धुतवादानं अग्गो तेरसधुतङ्गधरो, सो कस्मा एकेनेव धुतङ्गेन कित्तितोति? अट्ठुप्पत्तिवसेनायं निद्देसो. अथ वा देसनामत्तमेतं, इमिना देसनासीसेन सब्बेपिस्स धुतङ्गा वुत्ताति वेदितब्बा. अथ वा ‘‘यथापि भमरो पुप्फ’’न्ति (ध. प. ४९) गाथाय वुत्तनयेन परमप्पिच्छताय कुलानुद्दयताय चस्स सब्बं पिण्डपातिकवत्तं अक्खण्डेत्वा तत्थ सातिसयं पटिपत्तिया पकासनत्थं ‘‘पिण्डपातिकस्सा’’ति वुत्तं. पिण्डपातिकस्साति च पिहयन्तीति पदं अपेक्खित्वा सम्पदानवचनं, तं उपयोगत्थे दट्ठब्बं. अत्तभरस्साति ‘‘अप्पानि च तानि सुलभानि अनवज्जानी’’ति (अ. नि. ४.२७; इतिवु. १०१) एवं वुत्तेहि अप्पानवज्जसुलभरूपेहि चतूहि पच्चयेहि अत्तानमेव ¶ भरन्तस्स. अनञ्ञपोसिनोति आमिससङ्गण्हनेन अञ्ञे सिस्सादिके पोसेतुं अनुस्सुक्कताय अनञ्ञपोसिनो. पदद्वयेनस्स कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन विचरणतो सल्लहुकवुत्तितं सुभरतं परमञ्च सन्तुट्ठिं ¶ दस्सेति. अथ वा अत्तभरस्साति एकवचनिच्छाय अत्तभावसङ्खातं एकंयेव इमं अत्तानं भरति, न इतो परं अञ्ञन्ति अत्तभरो, ततो एव अत्तना अञ्ञस्स पोसेतब्बस्स अभावतो अनञ्ञपोसी, तस्स अत्तभरस्स अनञ्ञपोसिनो. पदद्वयेनपि खीणासवभावेन आयतिं अनादानतं दस्सेति.
देवा ¶ पिहयन्ति…पे… सतीमतोति तं अग्गफलाधिगमेन सब्बकिलेसदरथपरिळाहानं वूपसमेन पटिप्पस्सद्धिया उपसन्तं, सतिवेपुल्लप्पत्तिया निच्चकालं सतोकारिताय सतिमन्तं, ततो एव इट्ठानिट्ठादीसु तादिलक्खणप्पत्तं खीणासवं सक्कादयो देवा पिहयन्ति पत्थेन्ति, तस्स सीलादिगुणविसेसेसु बहुमानं उप्पादेन्ता आदरं जनेन्ति, पगेव मनुस्साति.
सत्तमसुत्तवण्णना निट्ठिता.
८. पिण्डपातिकसुत्तवण्णना
२८. अट्ठमे पच्छाभत्तन्ति एकासनिकखलुपच्छाभत्तिकानं पातोव भुत्तानं अन्तोमज्झन्हिकोपि पच्छाभत्तमेव, इध पन पकतिभत्तस्सेव पच्छतो पच्छाभत्तन्ति वेदितब्बं. पिण्डपातपटिक्कन्तानन्ति पिण्डपाततो पटिक्कन्तानं, पिण्डपातं परियेसित्वा भत्तकिच्चस्स निट्ठापनवसेन ततो निवत्तानं. करेरिमण्डलमाळेति एत्थ करेरीति वरुणरुक्खस्स नामं. सो किर गन्धकुटिया मण्डपस्स सालाय च अन्तरे होति, तेन गन्धकुटीपि ¶ ‘‘करेरिकुटिका’’ति वुच्चति, मण्डपोपि सालापि ‘‘करेरिमण्डलमाळो’’ति. तस्मा करेरिरुक्खस्स अविदूरे कते निसीदनसालसङ्खाते मण्डलमाळे. तिणपण्णच्छदनं अनोवस्सकं ‘‘मण्डलमाळो’’ति वदन्ति, अतिमुत्तकादिलतामण्डपो ‘‘मण्डलमाळो’’ति अपरे.
कालेन कालन्ति काले काले अन्तरन्तरा, तस्मिं तस्मिं समयेति अत्थो. मनापिकेति मनवड्ढके, पियरूपे इट्ठेति अत्थो. इट्ठानिट्ठभावो च पुग्गलवसेन च द्वारवसेन च गहेतब्बो. एकच्चस्स हि इट्ठाभिमतो एकच्चस्स अनिट्ठो होति, एकच्चस्स अनिट्ठाभिमतो एकच्चस्स इट्ठो ¶ . तथा एकस्स द्वारस्स इट्ठो अञ्ञस्स अनिट्ठो. विपाकवसेन पनेत्थ विनिच्छयो वेदितब्बो. कुसलविपाको हि एकन्तेन इट्ठो, अकुसलविपाको अनिट्ठो एवाति. चक्खुना रूपे पस्सितुन्ति गामं पिण्डाय पविट्ठो उपासकेहि गेहं पवेसेत्वा पूजासक्कारकरणत्थं उपनीतेसु आसनवितानादीसु नानाविरागसमुज्जलवण्णसङ्खाते रजनीये अञ्ञे च सविञ्ञाणकरूपे चक्खुद्वारिकविञ्ञाणेहि पस्सितुं. सद्देति तथेव इस्सरजनानं गेहं पविट्ठो तेसं पयुत्ते गीतवादितसद्दे सोतुं. गन्धेति तथा तेहि पूजासक्कारवसेन उपनीते पुप्फधूमादिगन्धे घायितुं. रसेति तेहि दिन्नाहारपरिभोगे नानग्गरसे सायितुं. फोट्ठब्बेति महग्घपच्चत्थरणेसु ¶ आसनेसु निसिन्नकाले सुखसम्फस्से फोट्ठब्बे फुसितुं. एवञ्च पञ्चद्वारिकइट्ठारम्मणप्पटिलाभं कित्तेत्वा इदानि मनोद्वारिकइट्ठारम्मणप्पटिलाभं दस्सेतुं ‘‘सक्कतो’’तिआदि वुत्तं. तं हेट्ठा वुत्तत्थमेव.
किं पन अपिण्डपातिकानं अयं नयो न लब्भतीति? लब्भति. तेसम्पि हि निमन्तनसलाकभत्तादिअत्थं गामं गतकाले उळारविभवा उपासका तथा सक्कारसम्मानं करोन्तियेव, तं पन अनियतं. पिण्डपातिकानं पन तदा निच्चमेव तत्थ पूजासक्कारं करियमानं दिस्वा, सक्कारगरुताय अनिस्सरणमग्गे ठत्वा, अयोनिसोमनसिकारवसेन ते भिक्खू एवमाहंसु. तेनेवाह – ‘‘हन्दावुसो, मयम्पि पिण्डपातिका होमा’’तिआदि.
तत्थ हन्दाति वोस्सग्गत्थे निपातो. लच्छामाति लभिस्साम. तेनुपसङ्कमीति तत्थ सुरभिगन्धकुटियं निसिन्नो तेसं तं कथासल्लापं सुत्वा ¶ ‘‘इमे भिक्खू मादिसस्स नाम बुद्धस्स सासने पब्बजित्वा मया सद्धिं एकविहारे वसन्तापि एवं अयोनिसोमनसिकारवसेन कथं पवत्तेन्ति, सल्लेखे न वत्तन्ति, हन्द ते ततो निवारेत्वा सल्लेखविहारे नियोजेस्सामी’’ति मण्डलमाळं उपसङ्कमि. सेसं हेट्ठा वुत्तनयमेव.
एतमत्थं विदित्वाति ‘‘अप्पिच्छतासन्तुट्ठितासल्लेखानं वसेन किलेसे धुनितुं तण्हं विसोसेतुं पटिपन्नोति पिण्डपातिकस्स सतो देवा पिहयन्ति, तस्स पटिपत्तिया आदरजाता पियायन्ति, न इतो अञ्ञथा’’ति इममत्थं विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.
तत्थ ¶ नो चे सद्दसिलोकनिस्सितोति ‘‘अहो अय्यो अप्पिच्छो सन्तुट्ठो परमसल्लेखवुत्ती’’तिआदिना परेहि कित्तितब्बसद्दसङ्खातं सिलोकं. तण्हाय निस्सितो न होति चेति अत्थो. सद्दो वा सम्मुखा वण्णभणनथुतिघोसो, सिलोको परम्मुखभूता पसंसा पत्थटयसता वा. सेसं अनन्तरसुत्ते वुत्तनयमेव.
अट्ठमसुत्तवण्णना निट्ठिता.
९. सिप्पसुत्तवण्णना
२९. नवमे ¶ को नु खो, आवुसो, सिप्पं जानातीति, आवुसो, अम्हेसु इध सन्निपतितेसु को नु जीवितनिमित्तं सिक्खितब्बट्ठेन ‘‘सिप्प’’न्ति लद्धनामं यंकिञ्चि आजीवं विजानाति? को किं सिप्पं सिक्खीति को दीघरत्तं सिप्पाचरियकुलं पयिरुपासित्वा आगमतो पयोगतो च हत्थिसिप्पादीसु किं सिप्पं सिक्खि? कतरं सिप्पं सिप्पानं अग्गन्ति सब्बसिप्पानं अगारय्हताय महप्फलताय अकिच्छसिद्धिया च कतरं सिप्पं अग्गं उत्तमं? यं निस्साय सुखेन सक्का जीवितुन्ति अधिप्पायो. तत्थेकच्चेति तेसु भिक्खूसु एकच्चे भिक्खू. ये हत्थाचरियकुला पब्बजिता ते. एवमाहंसूति ते एवं भणिंसु. इतो परम्पि ‘‘एकच्चे’’ति वुत्तट्ठाने एसेव नयो. हत्थिसिप्पन्ति ¶ यं हत्थीनं परिग्गण्हनदमनसारणरोगतिकिच्छादिभेदं कत्तब्बं, तं उद्दिस्स पवत्तं सब्बम्पि सिप्पं इध ‘‘हत्थिसिप्प’’न्ति अधिप्पेतं. अस्ससिप्पन्ति एत्थापि एसेव नयो. रथसिप्पं पन रथयोग्गानं दमनसारणादिविधानवसेन चेव रथस्स करणवसेन च वेदितब्बं. धनुसिप्पन्ति इस्साससिप्पं, यो धनुब्बेधोति वुच्चति. थरुसिप्पन्ति सेसआवुधसिप्पं. मुद्दासिप्पन्ति हत्थमुद्दाय गणनसिप्पं. गणनसिप्पन्ति अच्छिद्दकगणनसिप्पं. सङ्खानसिप्पन्ति सङ्कलनपटुप्पादनादिवसेन पिण्डगणनसिप्पं. तं यस्स पगुणं होति, सो रुक्खम्पि दिस्वा ‘‘एत्तकानि एत्थ पण्णानी’’ति गणितुं जानाति. लेखासिप्पन्ति नानाकारेहि अक्खरलिखनसिप्पं, लिपिञाणं वा. कावेय्यसिप्पन्ति अत्तनो चिन्तावसेन वा परतो पटिलद्धसुतवसेन वा, ‘‘इमस्स अयमत्थो, एवं नं योजेस्सामी’’ति एवं अत्थवसेन वा, किञ्चिदेव कब्बं दिस्वा, ‘‘तप्पटिभागं कब्बं करिस्सामी’’ति ¶ ठानुप्पत्तिकपटिभानवसेन वा चिन्ताकविआदीनं चतुन्नं कवीनं कब्बकरणसिप्पं. वुत्तञ्हेतं भगवता –
‘‘चत्तारोमे, भिक्खवे, कवी – चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवी’’ति (अ. नि. ४.२३१).
लोकायतसिप्पन्ति ‘‘काको सेतो अट्ठीनं सेतत्ता, बलाका रत्ता लोहितस्स रत्तत्ता’’ति एवमादिनयप्पवत्तं परलोकनिब्बानानं पटिसेधकं वितण्डसत्थसिप्पं. खत्तविज्जासिप्पन्ति अब्भेय्यमासुरक्खादिनीतिसत्थसिप्पं. इमानि किर द्वादस महासिप्पानि नाम. तेनेवाह तत्थ तत्थ ‘‘सिप्पानं अग्ग’’न्ति.
एतमत्थं ¶ विदित्वाति एतं सब्बसिप्पायतनानं जीविकत्थताय वट्टदुक्खतो अनिस्सरणभावं ¶ , सीलादीनंयेव पन सुपरिसुद्धानं निस्सरणभावं, तं समङ्गिनोयेव च भिक्खुभावं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तत्थ असिप्पजीवीति चतुन्नं तण्हुप्पादानं समुच्छेदविक्खम्भनेन पच्चयासाय विसोसितत्ता यंकिञ्चि सिप्पं उपनिस्साय जीविकं न कप्पेतीति असिप्पजीवी, एतेन आजीवपारिसुद्धिसीलं दस्सेति. लहूति अप्पकिच्चताय सल्लहुकवुत्तिताय च लहु अबहुलसम्भारो, एतेन चतुपच्चयसन्तोससिद्धं सुभरतं दस्सेति. अत्थकामोति सदेवकस्स लोकस्स अत्थमेव कामेतीति अत्थकामो, एतेन सत्तानं अनत्थपरिवज्जनस्स पकासितत्ता पातिमोक्खसंवरसीलं दस्सेति पाणातिपातादिअनत्थविरमणपरिदीपनतो. यतिन्द्रियोति चक्खादीनं छन्नं इन्द्रियानं अभिज्झाद्यप्पवत्तितो संयमेन यतिन्द्रियो, एतेन इन्द्रियसंवरसीलं वुत्तं. सब्बधि विप्पमुत्तोति एवं सुपरिसुद्धसीलो चतुपच्चयसन्तोसे अवट्ठितो सप्पच्चयं नामरूपं परिग्गहेत्वा अनिच्चादिवसेन सङ्खारे सम्मसन्तो विपस्सनं उस्सुक्कापेत्वा ततो परं पटिपाटिया पवत्तितेहि चतूहि अरियमग्गेहि संयोजनानं पहीनत्ता सब्बधि सब्बत्थ भवादीसु विप्पमुत्तो.
अनोकसारी ¶ अममो निरासोति तथा सब्बधि विप्पमुत्तत्ता एव ओकसङ्खातेसु छसुपि आयतनेसु तण्हाभिसरणस्स अभावेन अनोकसारी, रूपादीसु कत्थचि ममङ्काराभावतो अममो, सब्बेन सब्बं अनासीसनतो निरासो. हित्वा मानं एकचरो स भिक्खूति एवंभूतो च सो अरहत्तमग्गप्पत्तिसमकालमेव अनवसेसं मानं हित्वा पजहित्वा इमे भिक्खू विय गणसङ्गणिकं अकत्वा पविवेककामताय तण्हासहायविरहेन च सब्बिरियापथेसु एकचरो, सो सब्बसो भिन्नकिलेसत्ता परमत्थतो भिक्खु नाम. एत्थ च ‘‘असिप्पजीवी’’तिआदिना लोकियगुणा कथिता, ‘‘सब्बधि विप्पमुत्तो’’तिआदिना लोकुत्तरगुणा कथिता. तत्थ असिप्पजीवीतिआदि ‘‘विभवे ठितस्सेव अयं धम्मो, न सिप्पं निस्साय मिच्छाजीवेन जीविकं कप्पेन्तस्स, तस्मा सिप्पेसु सारग्गहणं विस्सज्जेत्वा अधिसीलादीसुयेव तुम्हेहि सिक्खितब्ब’’न्ति दस्सेति.
नवमसुत्तवण्णना निट्ठिता.
१०. लोकसुत्तवण्णना
३०. दसमे ¶ ¶ बुद्धचक्खुनाति एत्थ आसयानुसयञाणं इन्द्रियपरोपरियत्तञाणञ्च बुद्धचक्खु नाम. यथाह –
‘‘अद्दसा खो भगवा बुद्धचक्खुना लोकं वोलोकेन्तो सत्ते अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये’’तिआदि (म. नि. १.२८३; २.३३९).
लोकन्ति तयो लोका – ओकासलोको, सङ्खारलोको, सत्तलोकोति. तत्थ –
‘‘यावता चन्दिमसूरिया परिहरन्ति,
दिसा भन्ति विरोचना;
ताव सहस्सधा लोको,
एत्थ ते वत्तती वसो’’ति. –
आदीसु (म. नि. १.५०३) ओकासलोको. ‘‘एको लोको – सब्बे सत्ता आहारट्ठितिका, द्वे लोका – नामञ्च रूपञ्च, तयो लोका – तिस्सो वेदना ¶ , चत्तारो लोका – चत्तारो आहारा, पञ्च लोका – पञ्चुपादानक्खन्धा, छ लोका – छ अज्झत्तिकानि आयतनानि, सत्त लोका – सत्त विञ्ञाणट्ठितियो, अट्ठ लोका – अट्ठ लोकधम्मा, नव लोका – नव सत्तावासा, दस लोका – दसायतनानि, द्वादस लोका – द्वादसायतनानि, अट्ठारस लोका – अट्ठारस धातुयो’’तिआदीसु (पटि. म. १.११२) सङ्खारलोको. ‘‘सस्सतो लोको, असस्सतो लोको’’तिआदीसु सत्तलोको वुत्तो. इधापि सत्तलोको वेदितब्बो.
तत्थ लोकीयति विचित्ताकारतो दिस्सतीति चक्कवाळसङ्खातो लोको ओकासलोको, सङ्खारो लुज्जति पलुज्जतीति लोको, लोकीयति एत्थ पुञ्ञपापं तब्बिपाको चाति सत्तलोको. तेसु भगवा महाकरुणाय अनुकम्पमानो संसारदुक्खतो मोचेतुकामो सत्तलोकं ओलोकेसि. कतमस्स पन सत्ताहस्स अच्चयेन ओलोकेसि? पठमस्स सत्ताहस्स. भगवा हि पल्लङ्कसत्ताहस्स परियोसाने पच्छिमयामावसाने ‘‘यदा हवे पातुभवन्ति धम्मा…पे… सूरियोव ओभासयमन्तलिक्ख’’न्ति (उदा. १-३; कथा. ३२१; महाव. १-३) इमं अरियमग्गानुभावदीपकं ¶ उदानं उदानेत्वा, ‘‘अहं ताव एवं सुदुत्तरं संसारमहोघं इमाय धम्मनावाय समुत्तरित्वा निब्बानपारे ठितो, हन्द दानि लोकम्पि तारेस्सामि, कीदिसो नु खो लोको’’ति लोकं वोलोकेसि. तं सन्धाय वुत्तं – ‘‘अथ खो भगवा ¶ तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा बुद्धचक्खुना लोकं वोलोकेसी’’ति.
तत्थ वोलोकेसीति विविधेहि आकारेहि पस्सि, हत्थतले ठपितआमलकं विय अत्तनो ञाणेन पच्चक्खं अकासि. अनेकेहि सन्तापेहीतिआदि वोलोकिताकारदस्सनं. अनेकेहि सन्तापेहीति अनेकेहि दुक्खेहि. दुक्खञ्हि सन्तापनपीळनट्ठेन सन्तापोति वुच्चति. यथाह – ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो’’ति (पटि. म. १.१७). तञ्च दुक्खदुक्खादिवसेन चेव जातिआदिवसेन च अनेकप्पकारं. तेन वुत्तं ‘‘अनेकेहि सन्तापेही’’ति. अनेकेहि दुक्खेहि सन्तप्पमाने पीळियमाने बाधियमाने. परिळाहेहीति परिदाहेहि. परिडय्हमानेति इन्धनं विय अग्गिना समन्ततो डय्हमाने. रागजेहीति रागसम्भूतेहि ¶ . एस नयो सेसेसुपि. रागादयो हि यस्मिं सन्ताने उप्पज्जन्ति, तं निद्दहन्ता विय विबाधेन्ति, तेन वुत्तं – ‘‘तयोमे, भिक्खवे, अग्गी – रागग्गि, दोसग्गि, मोहग्गी’’ति (इतिवु. ९३). यतो ते चित्तं कायञ्च किलेसेन्तीति किलेसाति वुच्चन्ति. एत्थ च परिडय्हमानेति एतेन भगवा रागादिकिलेसानं पवत्तिदुक्खतं, तेन च सत्तानं अभिभूततं दस्सेति. सन्तप्पमानेति इमिना पन तेसं कालन्तरदुक्खतं, तेन निरन्तरोपद्दवतञ्च दस्सेति.
भगवा हि बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा किलेसमूलकं वट्टदुक्खं अभिञ्ञाय सङ्खारे परिग्गहेत्वा सम्मसन्तो अनुक्कमेन विपस्सनं वड्ढेत्वा अरियमग्गाधिगमेन सयं विगतविद्धस्तकिलेसो अभिसम्बुद्धो हुत्वा पच्चवेक्खणानन्तरं अनवसेसानं किलेसानं पहीनत्ता अत्तनो वट्टदुक्खस्स परिक्खीणभावदीपकं सब्बबुद्धानं अविजहितं ‘‘अनेकजातिसंसार’’न्ति (ध. प. १५३) उदानं उदानेत्वा तेनेव पल्लङ्केन सत्ताहं विमुत्तिसुखपटिसंवेदी निसिन्नो सत्तमाय रत्तिया तीसु यामेसु वुत्तनयेन तीणि उदानानि उदानेत्वा ततियउदानानन्तरं बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘सकलमिदं सत्तानं वट्टदुक्खं किलेसमूलकं, किलेसा नामेते पवत्तिदुक्खा आयतिम्पि दुक्खहेतुभूता, तेहि ¶ इमे सत्ता सन्तप्पन्ति परिडय्हन्ति चा’’ति पस्सि. तेन वुत्तं ‘‘अद्दसा खो भगवा…पे… मोहजेहिपी’’ति.
एतमत्थं ¶ विदित्वाति एतं लोकस्स यथावुत्तसन्तापपरिळाहेहि अभिभुय्यमानतं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं सब्बसन्तापपरिळाहतो परिनिब्बानविभावनं महाउदानं उदानेसि.
तत्थ अयं लोको सन्तापजातोति अयं सब्बोपि लोको जरारोगमरणेहि चेव नानाविधब्यसनेहि च किलेसपरियुट्ठानेहि च जातसन्तापो, उप्पन्नकायिकचेतसिकदुक्खाभिभवोति अत्थो. फस्सपरेतोति ततो एव अनेकेहि दुक्खसम्फस्सेहि परिहतो उपद्दुतो. अथ वा फस्सपरेतोति सुखादिसङ्खातानं तिस्सन्नं दुक्खतानं पच्चयभूतेहि छहि फस्सेहि अभिभूतो, ततो ततो द्वारतो तस्मिं ¶ तस्मिं आरम्मणे पवत्तिवसेन उपस्सट्ठो. रोगं वदति अत्ततोति फस्सपच्चया उप्पज्जमानं वेदनासङ्खातं रोगं दुक्खं, खन्धपञ्चकमेव वा यथाभूतं अजानन्तो ‘‘अह’’न्ति सञ्ञाय दिट्ठिगाहवसेन ‘‘अहं सुखितो दुक्खितो’’ति अत्ततो वदति. ‘‘अत्तनो’’तिपि पठन्ति. तस्सत्थो – य्वायं लोको केनचि दुक्खधम्मेन फुट्ठो अभावितत्तताय अधिवासेतुं असक्कोन्तो ‘‘अहो दुक्खं, ईदिसं दुक्खं मय्हं अत्तनोपि मा होतू’’तिआदिना विप्पलपन्तो केवलं अत्तनो रोगं वदति, तस्स पन पहानाय न पटिपज्जतीति अधिप्पायो. अथ वा तं यथावुत्तं दुक्खं यथाभूतं अजानन्तो तण्हागाहवसेन ‘‘मम’’न्ति सञ्ञाय अत्ततो वदति, ‘‘मम इद’’न्ति वाचं निच्छारेति.
येन येन हि मञ्ञतीति एवमिमं रोगभूतं खन्धपञ्चकं अत्ततो अत्तनो वा वदन्तो लोको येन येन रूपवेदनादिना कारणभूतेन, येन वा सस्सतादिना पकारेन दिट्ठिमानतण्हामञ्ञनाहि मञ्ञति. ततो तं होति अञ्ञथाति ¶ ततो अत्तना परिकप्पिताकारतो तं मञ्ञनाय वत्थुभूतं खन्धपञ्चकं अञ्ञथा अनत्तानत्तनियमेव होति. वसे वत्तेतुं असक्कुणेय्यताय अहङ्कारममङ्कारत्तं न निप्फादेतीति अत्थो. अथ वा ततोति तस्मा मञ्ञनामत्तभावतो तं खन्धपञ्चकं निच्चादिवसेन मञ्ञितं अञ्ञथा अनिच्चादिसभावमेव होति. न हि मञ्ञना भावञ्ञथत्तं वा लक्खणञ्ञथत्तं वा कातुं सक्कोति.
अञ्ञथाभावी भवसत्तोति असम्भवे वड्ढियं हितसुखे सत्तो लग्गो सत्तलोको मञ्ञनाय यथारुचि चिन्तियमानोपि विपरीतप्पटिपत्तिया ततो अञ्ञथाभावी अहितदुक्खभावी विघातंयेव पापुणाति. भवमेवाभिनन्दतीति एवं सन्तेपि तं मञ्ञनापरिकप्पितं अविज्जमानं भवं वड्ढिं अभिनन्दति एव अभिकङ्खति एव. अथ वा अञ्ञथाभावीति ‘‘निच्चो मे अत्ता’’तिआदिना मञ्ञनाय परिकप्पिताकारतो सयं अञ्ञथाभावी समानो अनिच्चो अधुवोति ¶ अत्थो. भवसत्तोति कामादिभवेसु भवतण्हाय सत्तो लग्गो गधितो. भवमेवाभिनन्दतीति अनिच्चादिसभावं भवमेव निच्चादिवसेन परामसित्वा, तत्थ वा अधिमुत्तिसञ्ञं तण्हादिट्ठाभिनन्दनाहि अभिनन्दति, न तत्थ निब्बिन्दति ¶ . यदभिनन्दति तं भयन्ति यं वड्ढिसङ्खातं भवं कामादिभवं वा अभिनन्दति, तं अनिच्चादिविपरिणामसभावत्ता अनेकब्यसनानुबन्धत्ता च भवहेतुभावतो अतिविय भयानकट्ठेन भयं. यस्स भायतीति यतो जरामरणादितो भायति, तं जरामरणादि दुक्खाधिट्ठानभावतो दुक्खदुक्खभावतो च दुक्खं. अथ वा यस्स भायतीति भवाभिनन्दनेन यस्स विभवस्स भायति ¶ , सो उच्छेदसङ्खातो विभवो, ततो भायनञ्च दुक्खवत्थुभावतो जातिआदिदुक्खस्स अनतिवत्तनतो च दुक्खं दुक्खसभावमेवाति अत्थो. अथ वा यस्स भायति तं दुक्खन्ति यस्स अनिच्चादिकस्स भायति तं निस्सरणं अजानन्तो, तं भयं तस्स दुक्खं होति, दुक्खं आवहतीति अत्थो.
एत्तकेन वट्टं दस्सेत्वा इदानि विवट्टं दस्सेतुं, ‘‘भवविप्पहानाय खो पनिदं ब्रह्मचरियं वुस्सती’’ति आह. तत्थ भवविप्पहानायाति कामादिभवस्स पजहनत्थाय. खोति अवधारणे, पनाति पदपूरणे निपातो. इदन्ति आसन्नपच्चक्खवचनं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. वुस्सतीति पूरेस्सति. इदं वुत्तं होति – एकन्तेनेव कामादिभवस्स समुदयप्पहानेन अनवसेसपजहनत्थाय इदं मया सतसहस्सकप्पाधिकानि चत्तारि असङ्ख्येय्यानि अतिदुक्करानि आचरित्वा पारमियो पूरेत्वा बोधिमण्डे तिण्णं मारानं मत्थकं मद्दित्वा अधिगतं सीलादिक्खन्धत्तयसङ्गहं अट्ठङ्गिकमग्गब्रह्मचरियं चरियति भावियतीति.
एवं अरियमग्गस्स एकंसेनेव निय्यानिकभावं दस्सेत्वा इदानि अञ्ञमग्गस्स तदभावं दस्सेन्तो ‘‘ये हि केची’’तिआदिमाह. तत्थ येति अनियमनिद्देसो. हीति निपातमत्तं. केचीति एकच्चे. पदद्वयेनापि तथावादिनो दिट्ठिगतिके अनियमतो परियादियति. समणाति पब्बज्जूपगमनमत्तेन समणा, न समितपापा. ब्राह्मणाति जातिमत्तेन ब्राह्मणा, न बाहितपापा. वासद्दो विकप्पत्थो. भवेन भवस्स विप्पमोक्खमाहंसूति एकच्चे कामभवेन रूपभवेन वा सब्बभवतो विमुत्तिं संसारसुद्धिं कथयिंसु.
के पनेवं वदन्तीति? दिट्ठधम्मनिब्बानवादिनो तेसु हि केचि ‘‘उळारेहि पञ्चहि कामगुणेहि समप्पितो अत्ता दिट्ठेव धम्मे परमं निब्बुतिं पत्तो ¶ होती’’ति वदन्ति. केचि ‘‘रूपावचरज्झानेसु पठमज्झानसमङ्गी…पे… केचि ‘‘दुतियततियचतुत्थज्झानसमङ्गी अत्ता दिट्ठेव धम्मे परमं निब्बुतिं पत्तो होती’’ति वदन्ति. यथाह –
‘‘इध ¶ , भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि ‘यतो खो भो अयं अत्ता पञ्चहि कामगुणेहि समप्पितो’’’ति ¶ (दी. नि. १.९४) वित्थारो.
ते पन यस्मा यावदत्थं पीतत्ता सुहिताय जलूकाय विय रुहिरपिपासा कामादिसुखेहि समप्पितस्स तस्स अत्तनो कामेसनादयो न भविस्सन्ति, तदभावे च भवस्स अभावोयेव, यस्मिं यस्मिञ्च भवे ठितस्स अयं नयो लब्भति, तेन तेन भवेन सब्बभवतो विमुत्ति होतीति वदन्ति, तस्मा ‘‘भवेन भवस्स विप्पमोक्खमाहंसू’’ति वुत्ता. येसञ्च ‘‘एत्तकं नाम कालं संसरित्वा बाला च पण्डिता च परियोसानभवे ठत्वा संसारतो विमुच्चन्ती’’ति लद्धि, तेपि भवेन भवस्स विप्पमोक्खं वदन्ति नाम. वुत्तञ्हेतं –
‘‘चुल्लासीति महाकप्पिनो सतसहस्सानि यानि बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’’ति (दी. नि. १.१६८).
अथ वा भवेनाति भवदिट्ठिया. भवति सस्सतं तिट्ठतीति पवत्तनतो सस्सतदिट्ठि भवदिट्ठीति वुच्चति, भवदिट्ठि एवेत्थ उत्तरपदलोपेन भवतण्हातिआदीसु विय भवोति वुत्तो. भवदिट्ठिवसेन च एकच्चे भवविसेसंयेव किलेसानं वूपसन्तवुत्तिया आयुनो च दीघावासताय निच्चादिसभावं भवविमोक्खं मञ्ञन्ति, सेय्यथापि बको ब्रह्मा ‘‘इदं निच्चं, इदं धुवं, इदं सस्सतं, इदं अविपरिणामधम्म’’न्ति (म. नि. १.५०१) अवोच. तेसमेवं विपरीतगाहीनं अनिस्सरणे निस्सरणदिट्ठीनं कुतो भवविमोक्खो. तेनाह भगवा – ‘‘सब्बे ते ‘अविप्पमुत्ता भवस्मा’ति वदामी’’ति.
विभवेनाति उच्छेदेन. भवस्स निस्सरणमाहंसूति सब्बभवतो निग्गमनं निक्खन्तिं संसारसुद्धिं वदिंसु. ते हि ‘‘भवेन भवस्स विप्पमोक्खो’’ति वदन्तानं वादं अननुजानन्ता भवूपच्छेदेन निस्सरणं पटिजानिंसु. विभवेनाति वा उच्छेददिट्ठिया. विभवति विनस्सति उच्छिज्जति अत्ता च लोको ¶ चाति पवत्तनतो उच्छेददिट्ठि वुत्तनयेन ‘‘विभवो’’ति ¶ वुच्चति. उच्छेददिट्ठिवसेन हि सत्ता अधिमुच्चित्वा तत्थ तत्थ उप्पन्ना उच्छिज्जन्ति, सा एव संसारसुद्धीति उच्छेदवादिनो. वुत्तञ्हेतं –
‘‘यतो खो भो अयं अत्ता रूपी चातुमहाभूतिको…पे… नेवसञ्ञानासञ्ञायतनं ¶ उपसम्पज्ज विहरति, एत्तावता खो भो अयं अत्ता सम्मा समुच्छिन्नो होती’’ति (दी. नि. १.८५).
तथा –
‘‘नत्थि, महाराज, दिन्नं, नत्थि यिट्ठं नत्थि हुतं…पे… बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’ति च (दी. नि. १.१७१).
तेसम्पि एवं विपरीतगाहीनं कुतो भवनिस्सरणं. तेनाह भगवा – ‘‘सब्बे ते ‘अनिस्सटा भवस्मा’ति वदामी’’ति. न हि अरियमग्गभावनाय अनवसेसकिलेसं असमुग्घातेत्वा कदाचिपि भवतो निस्सरणविमुत्ति सम्भवति. तथा हि तेसं समणब्राह्मणानं यथाभूतावबोधाभावतो ‘‘अत्थि नत्थी’’ति अन्तद्वयनिपतितानं तण्हादिट्ठिवसेन सम्परितसितविप्फन्दितमत्तं, यतो ते दिट्ठिगतिका पवत्तिहेतूसुपि सम्मूळ्हा सक्कायभूमियं सुनिखाते विपरीतदस्सनथम्भे तण्हाबन्धनेन बद्धा गद्दूलबन्धना विय सा न विजहन्ति बन्धनट्ठानं, कुतो नेसं विमोक्खो?
ये पन चतुसच्चविभावनेन पवत्तिआदीसु असम्मोहतो तं अन्तद्वयं अनुपगम्म मज्झिमं पटिपदं समारुळ्हा, तेसंयेव भवविप्पमोक्खो निस्सरणञ्चाति दस्सेन्तो सत्था ‘‘उपधिं ही’’तिआदिमाह. तत्थ उपधिन्ति खन्धादिउपधिं. हीति निपातमत्तं. पटिच्चाति निस्साय, पच्चयं कत्वा. दुक्खन्ति जातिआदि दुक्खं. किं वुत्तं होति? यत्थिमे दिट्ठिगतिका विमोक्खसञ्ञिनो, तत्थ खन्धकिलेसाभिसङ्खारूपधयो अधिगता, कुतो तत्थ दुक्खनिस्सरणं? यत्र हि किलेसा, तत्राभिसङ्खारसम्भवतो भवपबन्धस्स अविच्छेदोयेवाति वट्टदुक्खस्स अनिवत्ति. तेन वुत्तं – ‘‘उपधिञ्हि पटिच्च दुक्खमिदं सम्भोती’’ति.
इदानि ¶ यं परमत्थतो दुक्खस्स निस्सरणं, तं दस्सेतुं, ‘‘सब्बुपादानक्खया नत्थि दुक्खस्स सम्भवो’’ति वुत्तं. तत्थ सब्बुपादानक्खयाति कामुपादानं दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति सब्बेसं इमेसं चतुन्नम्पि उपादानानं अरियमग्गाधिगमेन ¶ अनवसेसप्पहानतो. तत्थ दिट्ठुपादानं सीलब्बतुपादानं अत्तवादुपादानन्ति इमानि तीणि उपादानानि सोतापत्तिमग्गेन खीयन्ति, अनुप्पत्तिधम्मतं आपज्जन्ति. कामुपादानं अपायगमनीयं ¶ पठमेन, कामरागभूतं बहलं दुतियेन, सुखुमं ततियेन, रूपरागारूपरागप्पहानं चतुत्थेनाति चतूहिपि मग्गेहि खीयति, अनुप्पत्तिधम्मतं आपज्जतीति वेदितब्बं. नत्थि दुक्खस्स सम्भवोति एवं सब्बसो उपादानक्खया तदेकट्ठताय सब्बस्सपि किलेसगणस्स अनुप्पादनतो अप्पमत्तकस्सपि वट्टदुक्खस्स सम्भवो पातुभावो नत्थि.
एवं भगवा हेतुना सद्धिं पवत्तिं निवत्तिञ्च दस्सेत्वा ‘‘इमं नयं अजानन्तो अयं सत्तलोको वट्टतोपि सीसं न उक्खिपती’’ति दस्सेन्तो ‘‘लोकमिमं पस्सा’’तिआदिमाह. तत्थ लोकमिमं पस्साति अत्तनो बुद्धचक्खुना पच्चक्खतो विसयभावस्स उपगतत्ता ‘‘लोकमिमं पस्सा’’ति भगवादस्सनकिरियाय नियोजेन्तो अत्तानमेवालपति. पुथूति बहू, विसुं विसुं वा. अविज्जाय परेताति ‘‘दुक्खे अञ्ञाण’’न्तिआदिना (ध. स. ११०६; विभ. २२६) नयेन वुत्ताय चतुसच्चपटिच्छादिकाय अविज्जाय अभिभूता. भूताति कम्मकिलेसेहि जाता निब्बत्ता. भूतरताति भूतेसु मातापितुपुत्तदारादिसञ्ञाय अञ्ञसत्तेसु तण्हाय रता, भूते वा खन्धपञ्चके अनिच्चासुभदुक्खानत्तसभावे तंसभावानवबोधतो इत्थिपुरिसादिपरिकप्पवसेन निच्चादिवसेन अत्तत्तनियगाहवसेन च अभिरता. भवा अपरिमुत्ताति यथावुत्तेन तण्हादिट्ठिगाहेन भवतो संसारतो न परिमुत्ता.
एत्थ च ‘‘लोकमिम’’न्ति पठमं ताव सकलम्पि सत्तनिकायं सामञ्ञतो एकत्तं उपनेन्तो एकवचनेन अनोधिसो गहणं दीपेत्वा ‘‘स्वायं लोको भवयोनिगतिठितिसत्तावासादिवसेन चेव तत्थापि तंतंसत्तनिकायादिवसेन च अनेकभेदभिन्नो पच्चेकं मया वोलोकितो’’ति अत्तनो बुद्धचक्खुञाणानुभावं पकासेन्तो सत्था पुन वचनभेदं कत्वा बहुवचनेन ओधिसो गहणं दीपेति ‘‘पुथू ¶ अविज्जाय परेता भूता’’तिआदिना. एवञ्च कत्वा ‘‘लोकमिम’’न्ति उपयोगवचनं कत्वा ‘‘अविज्जाय परेता’’तिआदिना पच्चत्तबहुवचननिद्देसोपि ¶ अविरुद्धो होति भिन्नवाक्यत्ता. केचि पन एकवाक्यताधिप्पायेन ‘‘अविज्जाय परेतं भूतं भूतरतं भवा अपरिमुत्त’’न्ति पठन्ति, विभत्तिभेदवसेनेव पन पुराणपाठो.
इदानि येन उपायेन भवविप्पमोक्खो होति, तं सब्बं तित्थियानं अविसयभूतं बुद्धगोचरं विपस्सनावीथिं दस्सेन्तो ‘‘ये हि केची’’तिआदिमाह. तत्थ ये हि केचि भवाति कामभवादि सञ्ञीभवादि एकवोकारभवादिविभागेन नानाभेदभिन्ना सातवन्तो वा असातवन्तो वा दीघायुका वा इत्तरक्खणा वा ये हि केचि भवा. सब्बधीति उद्धं अधो तिरियन्ति आदिविभागेन सब्बत्थ. सब्बत्थतायाति सग्गापायमनुस्सादिविभागेन. सब्बे तेतिआदीसु ¶ सब्बेपि ते भवा रूपवेदनादिधम्मा हुत्वा अभावट्ठेन अनिच्चा, उदयब्बयपटिपीळितत्ता दुक्खा, जराय मरणेन चाति द्विधा विपरिणामेतब्बताय विपरिणामधम्मा. इतिसद्दो आदिअत्थो पकारत्थो वा, तेन अनत्तलक्खणम्पि सङ्गहेत्वा अवसवत्तनट्ठेन अनत्ता, विपरिणामधम्मताय वा अवसवत्तनट्ठेन अनत्ताति वुत्ता.
एवं लक्खणत्तयपटिविज्झनाकारेन एतं भवसङ्खातं खन्धपञ्चकं यथाभूतं अविपरीतं सम्मप्पञ्ञाय सम्मा ञायेन विपस्सनासहिताय मग्गपञ्ञाय पस्सतो परिञ्ञाभिसमयादिवसेन पटिविज्झतो ‘‘भवो निच्चो’’ति आदिनयप्पवत्ता भवेसु तण्हा पहीयति, अग्गमग्गप्पत्तिसमकालमेव अनवसेसं निरुज्झति, उच्छेददिट्ठिया सब्बसो पहीनत्ता विभवं विच्छेदं नाभिनन्दति न पत्थेति. एवंभूतस्स तस्स या कामतण्हादिवसेन अट्ठसतभेदा अवत्थादिविभागेन अनन्तभेदा च, तासं सब्बसो सब्बप्पकारेन तण्हानं खया पहाना, तदेकट्ठताय सब्बस्सपि संकिलेसपक्खस्स ¶ असेसं निस्सेसं विरागेन अरियमग्गेन यो अनुप्पादनिरोधो, तं निब्बानन्ति.
एवं तण्हाय पहानमुखेन सउपादिसेसनिब्बानं दस्सेत्वा इदानि अनुपादिसेसनिब्बानं दस्सेन्तो ‘‘तस्स निब्बुतस्सा’’तिआदिमाह. तस्सत्थो ¶ – यो सो सब्बसो तण्हानं खया किलेसपरिनिब्बानेन निब्बुतो वुत्तनयेन भिन्नकिलेसो खीणासवभिक्खु, तस्स निब्बुतस्स भिक्खुनो अनुपादा उपादानाभावतो किलेसाभिसङ्खारमारानं वा अग्गहणतो पुनब्भवो न होति, आयतिं पटिसन्धिवसेन उपपत्तिभवो नत्थि. एवंभूतेन च तेन अभिभूतो मारो, अरियमग्गक्खणे किलेसमारो अभिसङ्खारमारो देवपुत्तमारो च चरिमकचित्तक्खणे खन्धमारो मच्चुमारो चाति पञ्चविधो मारो अभिभूतो पराजितो, पुन सीसं उक्खिपितुं अप्पदानेन निब्बिसेवनो कतो, यतो तेन विजितो सङ्गामो मारेहि तत्थ तत्थ पवत्तितो. एवं विजितसङ्गामो पन इट्ठादीसु सब्बेसु विकाराभावेन तादिलक्खणप्पत्तिया तादी अरहा सब्बभवानि यथावुत्तभेदे सब्बेपि भवे उपच्चगा समतिक्कन्तो, न यत्थ कत्थचि सङ्खं उपेति, अञ्ञदत्थु अनुपादानो विय जातवेदो परिनिब्बानतो उद्धं अपञ्ञत्तिकोव होतीति. इति भगवा इमं महाउदानं अनुपादिसेसाय निब्बानधातुया कूटं गहेत्वा निट्ठपेसि.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च नन्दवग्गवण्णना.