📜
५. सोणवग्गो
१. पियतरसुत्तवण्णना
४१. महावग्गस्स ¶ ¶ ¶ पठमे मल्लिकाय देविया सद्धिन्ति मल्लिकाय नाम अत्तनो महेसिया सह. उपरिपासादवरगतोति पासादवरस्स उपरि गतो. कोचञ्ञो अत्तना पियतरोति कोचि अञ्ञो अत्तना पियायितब्बतरो. अत्थि नु खो तेति ‘‘किं ते अत्थी’’ति देविं पुच्छति.
कस्मा पुच्छति? अयञ्हि सावत्थियं दुग्गतमालाकारस्स धीता. एकदिवसं आपणतो पूवं गहेत्वा मालारामं गन्त्वा ‘‘खादिस्सामी’’ति गच्छन्ती पटिपथे भिक्खुसङ्घपरिवुतं भगवन्तं भिक्खाचारं पविसन्तं दिस्वा पसन्नचित्ता तं भगवतो अदासि. सत्था तथारूपे ठाने निसीदनाकारं दस्सेसि. आनन्दत्थेरो चीवरं पञ्ञापेत्वा अदासि. भगवा तत्थ निसीदित्वा तं पूवं परिभुञ्जित्वा मुखं विक्खालेत्वा सितं पात्वाकासि. थेरो ‘‘को इमिस्सा, भन्ते, दानस्स विपाको भविस्सती’’ति पुच्छि. ‘‘अज्जेसा, आनन्द, तथागतस्स पठमं भोजनं अदासि, अज्जेव कोसलरञ्ञो अग्गमहेसी भविस्सति पिया मनापा’’ति. तं दिवसमेव च राजा कासिगामे भागिनेय्येन सद्धिं युज्झित्वा पराजितो पलायित्वा आगतो नगरं पविसन्तो ‘‘बलकायस्स आगमनं आगमेस्सामी’’ति तं मालारामं पाविसि. सा राजानं आगतं पस्सित्वा तस्स वत्तमकासि. राजा तस्सा वत्ते पसीदित्वा पितरं पक्कोसापेत्वा महन्तं इस्सरियं दत्वा ¶ तं अन्तेपुरं पटिहरापेत्वा अग्गमहेसिट्ठाने ठपेसि. अथेकदिवसं राजा चिन्तेसि – ‘‘मया इमिस्सा महन्तं इस्सरियं दिन्नं, यंनूनाहं इमं पुच्छेय्यं ‘को ते पियो’ति? सा ‘त्वं मे, महाराज, पियो’ति वत्वा, पुन मं पुच्छिस्सति, अथस्साहं ‘मय्हम्पि त्वंयेव पिया’ति वक्खामी’’ति. इति सो अञ्ञमञ्ञं विस्सासजननत्थं सम्मोदनीयं करोन्तो पुच्छि.
देवी पन पण्डिता बुद्धुपट्ठायिका सङ्घुपट्ठायिका ‘‘नायं पञ्हो रञ्ञो मुखं उल्लोकेत्वा ¶ कथेतब्बो’’ति चिन्तेत्वा यथाभूतमेव वदन्ती ‘‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो’’ति ¶ आह. वत्वापि अत्तना ब्याकतमत्थं उपायेन रञ्ञो पच्चक्खं कातुकामा ‘‘तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’’ति तथेव राजानं पुच्छि यथा रञ्ञा सयं पुट्ठा. राजापि ताय सरसलक्खणेन कथितत्ता निवत्तितुं असक्कोन्तो सयम्पि सरसलक्खणेनेव कथेन्तो तथेव ब्याकासि यथा देविया ब्याकतं.
ब्याकरित्वा च मन्दधातुकताय एवं चिन्तेसि – ‘‘अहं राजा पथविस्सरो महन्तं पथविमण्डलं अभिविजिय अज्झावसामि, मय्हं ताव युत्तं ‘अत्तना पियतरं अञ्ञं न पस्सामी’ति, अयं पन वसली हीनजच्चा समाना मया उच्चे ठाने ठपिता सामिभूतं मं न तथा पियायति, ‘अत्ताव पियतरो’ति मम सम्मुखा वदति, याव कक्खळा वताय’’न्ति अनत्तमनो हुत्वा ‘‘ननु ते तीणि रतनानि पियतरानी’’ति चोदेसि. देवी ‘रतनत्तयंपाहं देव अत्तनो सग्गसुखं मोक्खसुखञ्च पत्थयन्ती सम्पियायामि, तस्मा अत्ताव मे पियतरो’’ति आह. सब्बो चायं लोको अत्तदत्थमेव परं पियायति, पुत्तं पत्थेन्तोपि ‘‘अयं मं जिण्णकाले पोसेस्सती’’ति पत्थेति, धीतरं ‘‘मम कुलं वड्ढिस्सती’’ति, भरियं ‘‘मय्हं पादे परिचरिस्सती’’ति, अञ्ञेपि ञातिमित्तबन्धवे तंतंकिच्चवसेन, इति अत्तदत्थमेव ¶ सम्पस्सन्तो लोको परं पियायतीति. अयञ्हि देविया अधिप्पायो.
अथ राजा चिन्तेसि – ‘‘अयं मल्लिका कुसला पण्डिता निपुणा ‘अत्ताव मे पियतरो’ति वदति, मय्हम्पि अत्ताव पियतरो हुत्वा उपट्ठाति, हन्दाहं इममत्थं सत्थु आरोचेस्सामि, यथा च मे सत्था ब्याकरिस्सति, तथा नं धारेस्सामी’’ति. एवं पन चिन्तेत्वा सत्थु सन्तिकं उपसङ्कमित्वा तमत्थं आरोचेसि. तेन वुत्तं – ‘‘अथ खो राजा पसेनदि कोसलो…पे… पियतरो’’ति.
एतमत्थं विदित्वाति एतं ‘‘लोके सब्बसत्तानं अत्ताव अत्तनो पियतरो’’ति रञ्ञा वुत्तमत्थं सब्बसो जानित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि.
तत्थ सब्बा दिसा अनुपरिगम्म चेतसाति सब्बा अनवसेसा दसपि दिसा परियेसनवसेन चित्तेन अनुगन्त्वा. नेवज्झगा पियतरमत्तना क्वचीति अत्तना अतिसयेन पियं अञ्ञं कोचि पुरिसो सब्बुस्साहेन परियेसन्तो ¶ क्वचि कत्थचि सब्बदिसासु नेव अधिगच्छेय्य न पस्सेय्य. एवं पियो पुथु अत्ता परेसन्ति एवं कस्सचि अत्तना पियतरस्स अनुपलब्भनवसेन ¶ पुथु विसुं विसुं तेसं तेसं सत्तानं अत्ताव पियो. तस्मा न हिंसे परमत्तकामोति यस्मा एवं सब्बोपि सत्तो अत्तानं पियायति अत्तनो सुखकामो दुक्खप्पटिकूलो, तस्मा अत्तकामो अत्तनो हितसुखं इच्छन्तो परं सत्तं अन्तमसो कुन्थकिपिल्लिकं उपादाय न हिंसे न हनेय्य न पाणिलेड्डुदण्डादीहिपि विहेठेय्य. परस्स हि अत्तना कते दुक्खे तं ततो सङ्कमन्तं विय कालन्तरे अत्तनि सन्दिस्सति. अयञ्हि कम्मानं धम्मताति.
पठमसुत्तवण्णना निट्ठिता.
२. अप्पायुकसुत्तवण्णना
४२. दुतिये ¶ अच्छरियं, भन्तेति इदम्पि मेघियसुत्ते विय गरहणच्छरियवसेन वेदितब्बं. याव अप्पायुकाति यत्तकं परित्तायुका, अतिइत्तरजीविताति अत्थो. सत्ताहजातेति सत्ताहेन जातो सत्ताहजातो. तस्मिं सत्ताहजाते, जातस्स सत्तमे अहनीति अत्थो. तुसितं कायं उपपज्जीति तुसितं देवनिकायं पटिसन्धिग्गहणवसेन उपपज्जि.
एकदिवसं किर थेरो पच्छाभत्तं दिवाट्ठाने निसिन्नो लक्खणानुब्यञ्जनप्पटिमण्डितं सोभग्गप्पत्तं दस्सनानुत्तरियभूतं भगवतो रूपकायसिरिं मनसि करित्वा, ‘‘अहो बुद्धानं रूपकायसम्पत्ति दस्सनीया समन्तपासादिका मनोहरा’’ति उळारं पीतिसोमनस्सं पटिसंवेदेन्तो एवं चिन्तेसि – ‘‘विजातमातुया नाम विरूपोपि पुत्तो सुरूपो विय मनापो होति, सचे पन बुद्धानं माता महामाया देवी धरेय्य, कीदिसं नु खो तस्सा भगवतो रूपदस्सने पीतिसोमनस्सं उप्पज्जेय्य, महाजानि खो मय्हं महामातु देविया, या सत्ताहजाते भगवति कालकता’’ति. एवं पन चिन्तेत्वा भगवन्तं उपसङ्कमित्वा अत्तनो परिवितक्कितं आरोचेन्तो तस्सा कालकिरियं गरहन्तो ‘‘अच्छरियं, भन्ते’’तिआदिमाह.
केचि ¶ पनाहु – ‘‘महापजापति गोतमी भगवन्तं महता आयासेन पब्बज्जं याचित्वापि पटिक्खित्ता, मया पन उपायेन याचितो भगवा अट्ठगरुधम्मप्पटिग्गहणवसेन तस्सा पब्बज्जं उपसम्पदञ्च अनुजानि, सा ते धम्मे पटिग्गहेत्वा लद्धपब्बज्जूपसम्पदा भगवतो दुतियं परिसं उप्पादेत्वा चतुत्थाय परिसाय पच्चयो अहोसि. सचे पन भगवतो जनेत्ति ¶ महामाया देवी धरेय्य, एवमेता चुभोपि खत्तियभगिनियो एकतो हुत्वा इमं सासनं सोभेय्युं, भगवा च मातरि बहुमानेन मातुगामस्स सासने पब्बज्जं उपसम्पदञ्च सुखेनेव अनुजानेय्य, अप्पायुकताय पनस्सा कसिरेन निप्फन्नमिदन्ति इमिना अधिप्पायेन थेरो भगवतो सन्तिके ‘अच्छरियं, भन्ते’तिआदिमाहा’’ति. तं अकारणं. भगवा हि मातुया वा अञ्ञस्स वा मातुगामस्स अत्तनो सासने ¶ पब्बज्जं अनुजानन्तो गरुकंयेव कत्वा अनुजानाति, न लहुकं चिरट्ठितिकामतायाति.
अपरे पनाहु – ‘‘दसबलचतुवेसारज्जादिके अनञ्ञसाधारणे अनन्तापरिमाणे बुद्धगुणे थेरो मनसि करित्वा या एवं महानुभावं नाम लोके अग्गपुग्गलं सत्थारं कुच्छिना दस मासे परिहरि, सा बुद्धमाता कस्सचि परिचारिका भविस्सतीति अयुत्तमिदं. कस्मा? सत्थु गुणानुच्छविकमेवेतं, यदिदं सत्ताहजाते भगवति जनेत्ति कालं करोति, कालकता च तुसितेसु उप्पज्जतीति अच्छरियब्भुतचित्तजातो हुत्वा तं अत्तनो वितक्कुप्पादनं भगवतो आरोचेन्तो ‘अच्छरियं, भन्ते’तिआदिवचनं अवोचा’’ति.
सत्था पन यस्मा सत्ताहजातेसु बोधिसत्तेसु बोधिसत्तमातु कालकिरिया धम्मता सिद्धा, तस्मा तं धम्मतं परिदीपेन्तो ‘‘एवमेतं, आनन्दा’’तिआदिमाह. सा पनायं धम्मता यस्मा यथा सब्बे बोधिसत्ता पारमियो पूरेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा आयुपरियोसाने दससहस्सचक्कवाळदेवताहि सन्निपतित्वा अभिसम्बोधिं पत्तुं मनुस्सलोके पटिसन्धिग्गहणाय अज्झेसिता कालदीपदेसकुलानि विय जनेत्तिया आयुपरिमाणम्पि ओलोकेत्वा पटिसन्धिं गण्हन्ति, अयम्पि भगवा बोधिसत्तभूतो तथेव तुसितपुरे ठितो पञ्च महाविलोकनानि विलोकेन्तो सत्तदिवसाधिकदसमासपरिमाणं ¶ मातुया आयुपरिमाणं परिच्छिन्दित्वा ‘‘अयं मम पटिसन्धिग्गहणस्स कालो, इदानि उप्पज्जितुं वट्टती’’ति ञत्वाव पटिसन्धिं अग्गहेसि, तस्मा सब्बबोधिसत्तानं आचिण्णसमाचिण्णवसेनेव वेदितब्बं. तेनाह भगवा – ‘‘अप्पायुका हि, आनन्द, बोधिसत्तमातरो होन्ती’’तिआदि.
तत्थ कालं करोन्तीति यथावुत्तआयुपरिक्खयेनेव कालं करोन्ति, न विजातपच्चया. चरिमत्तभावेहि बोधिसत्तेहि वसितट्ठानं चेतियघरसदिसं होति, न अञ्ञेसं परिभोगारहं, न च सक्का बोधिसत्तमातरं अपनेत्वा अञ्ञं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकं एव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालं करोन्ति. इममेव हि अत्थं सन्धाय महाबोधिसत्ता पञ्चमं महाविलोकनं करोन्ति.
कतरस्मिं ¶ पन वये कालं ¶ करोन्तीति? मज्झिमवये. पठमवयस्मिञ्हि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थियो येभुय्येन गब्भं अनुरक्खितुं न सक्कोन्ति. गण्हेय्युं चे, गब्भो बह्वाबाधो होति. मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कमित्वा ततियकोट्ठासे वत्थु विसदं होति, विसदे वत्थुम्हि निब्बत्तदारका अरोगा होन्ति, तस्मा बोधिसत्तमातरो पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततियकोट्ठासे विजायित्वा कालं करोन्तीति.
एतमत्थं विदित्वाति एतं बोधिसत्तमातु अञ्ञेसञ्च सब्बसत्तानं अत्तभावे आयुस्स मरणपरियोसानतं विदित्वा तदत्थविभावनमुखेन अनवज्जप्पटिपत्तियं उस्साहदीपकं इमं उदानं उदानेसि.
तत्थ ये केचीति अनियमनिद्देसो. भूताति निब्बत्ता. भविस्सन्तीति अनागते निब्बत्तिस्सन्ति. वासद्दो विकप्पत्थो, अपिसद्दो सम्पिण्डनत्थो. तेन निब्बत्तमानेपि सङ्गण्हाति. एत्तावता अतीतादिवसेन तियद्धपरियापन्ने सत्ते अनवसेसतो परियादियति. अपिच गब्भसेय्यकसत्ता गब्भतो निक्खन्तकालतो पट्ठाय भूता नाम, ततो पुब्बे भविस्सन्ति नाम. संसेदजूपपातिका पटिसन्धिचित्ततो परतो भूता ¶ नाम, ततो पुब्बे उप्पज्जितब्बभववसेन भविस्सन्ति नाम. सब्बेपि वा पच्चुप्पन्नभववसेन भूता नाम, आयतिं पुनब्भववसेन भविस्सन्ति नाम. खीणासवा भूता नाम. ते हि भूता एव, न पुन भविस्सन्तीति, तदञ्ञे भविस्सन्ति नाम.
सब्बे गमिस्सन्ति पहाय देहन्ति सब्बे यथावुत्तभेदा सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासादिवसेन अनेकभेदभिन्ना सत्ता देहं अत्तनो सरीरं पहाय निक्खिपित्वा परलोकं गमिस्सन्ति, असेक्खा पन निब्बानं. एत्थ कोचि अचवनधम्मो नाम नत्थीति दस्सेति. तं सब्बजानिं कुसलो विदित्वाति तदेतं सब्बस्स सत्तस्स जानिं हानिं मरणं, सब्बस्स वा सत्तस्स जानिं विनासं पभङ्गुतं कुसलो पण्डितजातिको मरणानुस्सतिवसेन अनिच्चतामनसिकारवसेन वा जानित्वा. आतापियो ब्रह्मचरियं चरेय्याति विपस्सनाय कम्मं करोन्तो आतापियसङ्खातेन ¶ वीरियेन समन्नागतत्ता आतापियो चतुब्बिधसम्मप्पधानवसेन आरद्धवीरियो अनवसेसमरणसमतिक्कमनूपायं मग्गब्रह्मचरियं चरेय्य, पटिपज्जेय्याति अत्थो.
दुतियसुत्तवण्णना निट्ठिता.
३. सुप्पबुद्धकुट्ठिसुत्तवण्णना
४३. ततिये ¶ राजगहे सुप्पबुद्धो नाम कुट्ठी अहोसीति सुप्पबुद्धनामको एको पुरिसो राजगहे अहोसि. सो च कुट्ठी कुट्ठरोगेन बाळ्हविदूसितगत्तो. मनुस्सदलिद्दोति यत्तका राजगहे मनुस्सा तेसु सब्बदुग्गतो. सो हि सङ्कारकूटवतिआदीसु मनुस्सेहि छड्डितपिलोतिकखण्डानि सिब्बित्वा परिदहति, कपालं गहेत्वा घरा घरं गन्त्वा लद्धआचामउच्छिट्ठभत्तानि निस्साय जीवति, तम्पि पुब्बे कतकम्मपच्चया न यावदत्थं लभति. तेन वुत्तं ‘‘मनुस्सदलिद्दो’’ति. मनुस्सकपणोति मनुस्सेसु परमकपणतं पत्तो. मनुस्सवराकोति मनुस्सानं हीळितपरिभूतताय अतिविय दीनो. महतिया परिसायाति महतिया भिक्खुपरिसाय चेव उपासकपरिसाय च.
एकदिवसं ¶ किर भगवा महाभिक्खुसङ्घपरिवारो राजगहं पिण्डाय पविसित्वा भिक्खूनं सुलभपिण्डपातं कत्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो कतिपयभिक्खुपरिवारो निक्खन्तो येहि दानं दिन्नं, तेसं उपासकानं अवसेसभिक्खूनञ्च आगमनं आगमयमानो अन्तोनगरेयेव अञ्ञतरस्मिं रमणीये पदेसे अट्ठासि. तावदेव भिक्खू ततो ततो आगन्त्वा भगवन्तं परिवारेसुं, उपासकापि ‘‘अनुमोदनं सुत्वा वन्दित्वा निवत्तिस्सामा’’ति भगवन्तं उपसङ्कमिंसु, महासन्निपातो अहोसि. भगवा निसीदनाकारं दस्सेसि. तावदेव बुद्धारहं आसनं पञ्ञापेसुं. अथ भगवा असीतिअनुब्यञ्जनप्पटिमण्डितेहि ¶ द्वत्तिंसमहापुरिसलक्खणेहि विरोचमानाय ब्यामप्पभापरिक्खेपसमुज्जलाय नीलपीतलोहितोदातमञ्जेट्ठपभस्सरानं वसेन छब्बण्णबुद्धरंसियो विस्सज्जेन्तिया अनुपमाय रूपकायसिरिया सकलमेव तं पदेसं ओभासेन्तो तारागणपरिवुतो विय पुण्णचन्दो भिक्खुगणपरिवुतो पञ्ञत्तवरबुद्धासने निसीदित्वा मनोसिलातले केसरसीहो विय सीहनादं नदन्तो करवीकरुतमञ्जुना ब्रह्मस्सरेन धम्मं देसेति.
भिक्खूपि खो अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया पहितत्ता चोदका पापगरहिनो वत्तारो वचनक्खमा सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना मेघवण्णं पंसुकूलचीवरं पारुपित्वा सुवम्मिता विय गन्धहत्थिनो भगवन्तं परिवारेत्वा ओहितसोता धम्मं सुणन्ति. उपासकापि सुद्धवत्थनिवत्था सुद्धुत्तरासङ्गा पुब्बण्हसमयं महादानानि पवत्तेत्वा गन्धमालादीहि भगवन्तं पूजेत्वा वन्दित्वा भिक्खुसङ्घस्स निपच्चकारं दस्सेत्वा भगवन्तं भिक्खुसङ्घञ्च परिवारेत्वा संयतहत्थपादा ओहितसोता सक्कच्चं ¶ धम्मं सुणन्ति. तेन वुत्तं – ‘‘तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होती’’ति.
सुप्पबुद्धो पन जिघच्छादुब्बल्यपरेतो घासपरियेसनं चरमानो अन्तरवीथिं ओतिण्णो दूरतोव तं महाजनसन्निपातं दिस्वा, ‘‘किं नु खो अयं महाजनकायो सन्निपतितो, अद्धा एत्थ भोजनं दीयति मञ्ञे, अप्पेव नामेत्थ गतेन किञ्चि खादनीयं वा भोजनीयं वा लद्धुं सक्का’’ति सञ्जाताभिलासो तत्थ गन्त्वा अद्दस भगवन्तं पासादिकं दस्सनीयं ¶ पसादनीयं उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं सन्तिन्द्रियं सुसमाहितं ताय परिसाय परिवुतं धम्मं देसेन्तं, दिस्वान पुरिमजातिसम्भताय परिपक्काय उपनिस्सयसम्पत्तिया चोदियमानो ‘‘यंनूनाहम्पि धम्मं सुणेय्य’’न्ति परिसपरियन्ते निसीदि. तं सन्धाय वुत्तं – ‘‘अद्दसा खो सुप्पबुद्धो कुट्ठी…पे… तत्थेव एकमन्तं निसीदि ¶ ‘अहम्पि धम्मं सोस्सामी’’’ति.
सब्बावन्तन्ति सब्बावतिं हीनादिसब्बपुग्गलवतं, तत्थ किञ्चिपि अनवसेसेत्वाति अत्थो. ‘‘सब्बवन्त’’न्तिपि पठन्ति. चेतसाति बुद्धचक्खुसम्पयुत्तचित्तेन. चित्तसीसेन हि ञाणं निद्दिट्ठं, तस्मा आसयानुसयञाणेन इन्द्रियपरोपरियत्तञाणेन चाति अत्थो. चेतो परिच्च मनसाकासीति तस्सा परिसाय चित्तं पच्चेकं परिच्छिन्दित्वा मनसि अकासि ते वोलोकेसि. भब्बो धम्मं विञ्ञातुन्ति मग्गफलधम्मं अधिगन्तुं समत्थो, उपनिस्सयसम्पन्नोति अत्थो. एतदहोसीति अयं सुप्पबुद्धो किञ्चापि तगरसिखिम्हि पच्चेकबुद्धे अपरज्झित्वा ईदिसो जातो, मग्गफलूपनिस्सयो पनस्स पंसुपटिच्छन्नसुवण्णनिक्खं विय अन्तोहदयेयेव विज्जोतति, तस्मा सुविञ्ञापियोति इदं अहोसि. तेनाह – ‘‘अयं खो इध भब्बो धम्मं विञ्ञातु’’न्ति.
अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. भगवा हि पठमं हेतुना सद्धिं अस्सादं दस्सेत्वा ततो सत्ते विवेचेतुं नानानयेहि आदीनवं पकासेत्वा आदीनवसवनेन संविग्गहदयानं नेक्खम्मगुणविभावनमुखेन च विवट्टं दस्सेति.
दानकथन्ति इदं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं ¶ , आलम्बनट्ठेन आलम्बनरज्जुसदिसं, दुक्खनित्थरणट्ठेन नावासदिसं, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुपरिखापरिक्खित्तनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन जातवेदो, दुरासदट्ठेन आसीविसो, असन्तासट्ठेन सीहो, बलवन्तट्ठेन ¶ हत्थी, अभिमङ्गलसम्मतट्ठेन सेतउसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानञ्हि लोके रज्जसिरिं देति, चक्कवत्तिसम्पत्तिं सक्कसम्पत्तिं मारसम्पत्तिं ब्रह्मसम्पत्तिं सावकपारमीञाणं ¶ पच्चेकबोधिञाणं सम्मासम्बोधिञाणं देतीति एवमादिदानगुणप्पटिसंयुत्तकथं.
यस्मा पन दानं देन्तो सीलं समादातुं सक्कोति, तस्मा दानकथानन्तरं सीलकथं कथेसि. सीलकथन्ति सीलं नामेतं सत्तानं अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो पतिट्ठा आलम्बनं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो, सीलपुप्फसदिसं पुप्फं, सीलगन्धसदिसो गन्धो नत्थि, सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धितं सीलगन्धानुलित्तं सदेवको लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादीहि सीलगुणप्पटिसंयुत्तकथं.
इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा निच्चसम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं पटिलभन्ति, तावतिंसा तिस्सो वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिसग्गगुणप्पटिसंयुत्तकथं. सग्गसम्पत्तिं कथेन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि.
एवं हेतुना सद्धिं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय ‘‘अयम्पि सग्गो अनिच्चो अधुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म. नि. १.१७७; २.४२) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवन्ति दोसं. ओकारन्ति लामकसभावं, असेट्ठेहि सेवितब्बं सेट्ठेहि न सेवितब्बं निहीनसभावन्ति अत्थो. संकिलेसन्ति तेहि सत्तानं संसारे संकिलिस्सनं. तेनाह – ‘‘किलिस्सन्ति वत भो सत्ता’’ति (म. नि. २.३५१).
एवं ¶ ¶ कामादीनवेन तज्जेत्वा नेक्खम्मे आनिसंसं पकासेसि पब्बज्जाय झानादीसु च गुणं दीपेसि वण्णेसि. कल्लचित्तन्तिआदीसु कल्लचित्तन्ति कम्मनियचित्तं, हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं ¶ विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मनियचित्तं, कम्मक्खमचित्तन्ति अत्थो. दिट्ठिमानादिसंकिलेसविगमेन मुदुचित्तं. कामच्छन्दादिविगमेन विनीवरणचित्तं. सम्मापटिपत्तियं उळारपीतिपामोज्जयोगेन उदग्गचित्तं. तत्थ सद्धासम्पत्तिया पसन्नचित्तं, यदा भगवा अञ्ञासीति सम्बन्धो.
अथ वा कल्लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं. मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकथिनचित्तं. विनीवरणचित्तन्ति उद्धच्चकुक्कुच्चविगमेन अविक्खिपनतो न पिहितचित्तं. उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहवसेन अलीनचित्तं. पसन्नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तिया अधिमुत्तचित्तं.
अथाति पच्छा. सामुक्कंसिकाति सामं उक्कंसिका अत्तनाव उद्धरित्वा गहिता, सयम्भूञाणेन सामं दिट्ठा, अञ्ञेसं असाधारणाति अत्थो. का च पन साति? अरियसच्चदेसना. तेनेवाह – ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति. इदञ्हि सच्चानं सरूपदस्सनं, तस्मा इमस्मिं ठाने अरियसच्चानि कथेतब्बानि, तानि सब्बाकारतो वित्थारेन विसुद्धिमग्गे (विसुद्धि. २.५२९) वुत्तानीति तत्थ वुत्तनयेन वेदितब्बानि.
सेय्यथापीतिआदिना उपमावसेन सुप्पबुद्धस्स किलेसप्पहानं अरियमग्गुप्पादञ्च दस्सेति. अपगतकाळकन्ति विगतकाळकं. सम्मदेवाति सुट्ठुयेव. रजनन्ति नीलपीतलोहितमञ्जेट्ठादिरङ्गजातं. पटिग्गण्हेय्याति गण्हेय्य, पभस्सरं भवेय्य. तस्मिंयेव आसनेति तस्संयेव निसज्जायं. एतेनस्स लहुविपस्सनकता तिक्खपञ्ञता सुखापटिपदा खिप्पाभिञ्ञता च दस्सिता होन्ति. विरजं वीतमलन्ति अपायगमनीयरागरजादीनं अभावेन विरजं, अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं. पठममग्गवज्झकिलेसरजाभावेन वा विरजं, पञ्चविधदुस्सीलमलापगमेन वीतमलं. धम्मचक्खुन्ति सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यंकिञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति वुत्तं. तञ्हि निरोधं आरम्मणं ¶ कत्वा किच्चवसेन एव सङ्खतधम्मे पटिविज्झन्तं उप्पज्जति.
तत्रिदं ¶ उपमासंसन्दनं – वत्थं विय चित्तं दट्ठब्बं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनफलकं विय अनुपुब्बिकथा, उदकं ¶ विय सद्धा, उदकेन तेमेत्वा तेमेत्वा गोमयखारेहि काळके सम्मद्दित्वा वत्थस्स धोवनप्पयोगो विय सद्धासलिलेन तेमेत्वा सतिसमाधिपञ्ञाहि दोसे सिथिले कत्वा सद्धादिविधिना चित्तस्स सोधने वीरियारम्भो, तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदापनन्ति.
एवं पन सुप्पबुद्धो परिसपरियन्ते निसिन्नो धम्मदेसनं सुत्वा सोतापत्तिफलं पत्वा अत्तना पटिलद्धगुणं सत्थु आरोचेतुकामो परिसमज्झं ओगाहितुं अविसहन्तो महाजनस्स सत्थारं वन्दित्वा अनुगन्त्वा निवत्तकाले भगवति विहारं गते सयम्पि विहारं अगमासि. तस्मिं खणे सक्को देवराजा ‘‘अयं सुप्पबुद्धो कुट्ठी अत्तना सत्थु सासने पटिलद्धगुणं पाकटं कातुकामो’’ति ञत्वा ‘‘वीमंसिस्सामि न’’न्ति गन्त्वा आकासे ठितो एतदवोच – ‘‘सुप्पबुद्ध त्वं मनुस्सदलिद्दो मनुस्सकपणो मनुस्सवराको, अहं ते अपरिमितं धनं दस्सामि, ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो, अलं मे बुद्धेन, अलं मे धम्मेन, अलं मे सङ्घेना’ति वदेही’’ति. अथ नं सो आह ‘‘कोसि त्व’’न्ति? ‘‘अहं सक्को देवराजा’’ति. ‘‘अन्धबाल अहिरिक, त्वं मया सद्धिं कथेतुं न युत्तरूपो, यो त्वं एवं अवत्तब्बं वदेसि, अपिच मं त्वं ‘दुग्गतो दलिद्दो कपणो’ति कस्मा वदेसि, ननु अहं लोकनाथस्स ओरसपुत्तो, नेवाहं दुग्गतो न दलिद्दो न कपणो, अथ खो सुखप्पत्तो परमेन सुखेन अपाहमस्मि महद्धनो’’ति वत्वा आह –
‘‘सद्धाधनं ¶ सीलधनं, हिरिओत्तप्पियं धनं;
सुतधनञ्च चागो च, पञ्ञा वे सत्तमं धनं.
‘‘यस्स एते धना अत्थि, इत्थिया पुरिसस्स वा;
‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवित’’न्ति. (अ. नि. ७.५) –
तस्सिमानि ¶ मे सत्त अरियधनानि सन्ति. येसञ्हि इमानि धनानि सन्ति, न त्वेव ते बुद्धेहि वा पच्चेकबुद्धेहि वा ‘दलिद्दा’ति वुच्चन्ती’’ति.
सक्को तस्स कथं सुत्वा तं अन्तरामग्गे ओहाय सत्थु सन्तिकं गन्त्वा सब्बं तं वचनं पटिवचनञ्च आरोचेसि. अथ नं भगवा आह – ‘‘न खो सक्क सक्का तादिसानं सतेनपि ¶ सहस्सेनपि सुप्पबुद्धं कुट्ठिं ‘बुद्धो न बुद्धो, धम्मो न धम्मो, सङ्घो न सङ्घो’ति कथापेतु’’न्ति. सुप्पबुद्धोपि खो कुट्ठी सत्थु सन्तिकं गन्त्वा सत्थारा कतपटिसन्थारो अत्तना पटिलद्धगुणं आरोचेसि. तेन वुत्तं – ‘‘अथ खो सुप्पबुद्धो कुट्ठी दिट्ठधम्मो’’तिआदि.
तत्थ दिट्ठधम्मोति दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. सेसपदेसुपि एसेव नयो. तत्थ ‘‘दिट्ठधम्मो’’ति चेत्थ सामञ्ञवचनो धम्मसद्दो. दस्सनं नाम ञाणदस्सनतो अञ्ञम्पि अत्थीति तं निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं. पत्ति च ञाणसम्पत्तितो अञ्ञापि विज्जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं. सा पनायं विदितधम्मता धम्मेसु एकदेसेनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं. तेनस्स यथावुत्तं सच्चाभिसम्बोधंयेव दीपेति. मग्गञाणञ्हि एकाभिसमयवसेन परिञ्ञादिकिच्चं साधेन्तं निप्पदेसेनपि परिञ्ञेय्यधम्मं समन्ततो ओगाळ्हं नाम होति, न तदञ्ञञाणं. तेन वुत्तं – ‘‘दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो’’ति. तेनेवाह ‘‘तिण्णविचिकिच्छो’’तिआदि.
तत्थ पटिभयकन्तारसदिसा सोळसवत्थुका च अट्ठवत्थुका च तिण्णा विचिकिच्छा एतेनाति तिण्णविचिकिच्छो. ततो एव पवत्तिआदीसु ‘‘एवं नु खो, न नु खो’’ति एवं पवत्तिता विगता समुच्छिन्ना कथंकथा एतस्साति ¶ विगतकथंकथो. सारज्जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिट्ठितत्ता वेसारज्जं विसारदभावं वेय्यत्तियं पत्तोति वेसारज्जप्पत्तो. नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो. कत्थाति आह ‘‘सत्थुसासने’’ति.
अभिक्कन्तन्तिआदीसु ¶ किञ्चापि अयं अभिक्कन्तसद्दो खयसुन्दराभिरूपब्भनुमोदनादीसु अनेकेसु अत्थेसु दिस्सति, इध पन अब्भनुमोदने दट्ठब्बो. तेनेव सो पसादवसेन पसंसावसेन च द्विक्खत्तुं वुत्तो, साधु साधु, भन्तेति वुत्तं होति. अभिक्कन्तन्ति वा अतिकन्तं अतिइट्ठं अतिमनापं, अतिसुन्दरन्ति अत्थो. तत्थ एकेन अभिक्कन्तसद्देन भगवतो देसनं थोमेति, एकेन अत्तनो पसादं.
अयञ्हेत्थ अधिप्पायो – अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसना, अभिक्कन्तं, भन्ते, यदिदं भगवतो धम्मदेसनं आगम्म मम पसादोति. भगवतो एव वा वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो, तथा सद्धावड्ढनतो, पञ्ञाजननतो, सात्थतो ¶ , सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादिनयेहि थोमेन्तो पदद्वयं आह.
ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखट्ठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरि मुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिना छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति मग्गं उपदिसेय्य. अन्धकारेति चतुरङ्गसमन्नागते. अयं ताव पदत्थो.
अयं पन अधिप्पाययोजना ¶ – यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतिट्ठितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधानतो पट्ठाय मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसनदेसनापज्जोतधारणेन भगवता नानानयेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितो.
एवं ¶ देसनं थोमेत्वा ताय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो ‘‘एसाह’’न्तिआदिमाह. तत्थ एसाहन्ति एसो अहं. भगवन्तं सरणं गच्छामीति भगवा मे सरणं परायणं अघस्स घाता, हितस्स विधाताति इमिना अधिप्पायेन भगवन्तं गच्छामि भजामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थोति. धम्मन्ति अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने चतूसु अपायेसु अपतमाने धारेतीति धम्मो. सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्हेतं –
‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०).
‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (इतिवु. ९०) च –
न ¶ केवलं अरियमग्गो ¶ चेव निब्बानञ्च, अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं –
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);
एत्थ हि रागविरागन्ति मग्गो वुत्तो. अनेजमसोकन्ति फलं. असङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति परियत्तिधम्मो वुत्तोति.
भिक्खुसङ्घन्ति दिट्ठिसीलसामञ्ञेन संहतं अट्ठअरियपुग्गलसमूहं. एत्तावता सुप्पबुद्धो तीणि सरणगमनानि पटिवेदेसि. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति अज्जतग्गेति अज्जतं आदिं कत्वा. ‘‘अज्जदग्गे’’तिपि पाठो, तत्थ दकारो पदसन्धिकरो, अज्ज अग्गे अज्ज आदिं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं रतनत्तयस्स उपासनतो उपासकं कप्पियकारकं मं भगवा उपधारेतु जानातूति अत्थो. इमस्स च सरणगमनं अरियमग्गाधिगमेनेव निप्फन्नं, अज्झासयं पन आविकरोन्तो एवमाह.
भगवतो ¶ भासितं अभिनन्दित्वा अनुमोदित्वाति भगवतो वचनं चित्तेन अभिनन्दित्वा तमेव अभिनन्दितभावं पकासेन्तो वुत्तनयेन वाचाय अनुमोदित्वा. अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति तं भगवन्तं पञ्चपतिट्ठितेन वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा सत्थु गुणनिन्नचित्तो याव दस्सनविसयसमतिक्कमा भगवन्तंयेव पेक्खमानो पञ्जलिको नमस्समानो पक्कामि.
पक्कन्तो च कुट्ठरोगाभिभवेन छिन्नहत्थपादङ्गुलि उक्कारगत्तो समन्ततो विस्सन्दमानासवो कण्डूतिपतिपीळितो ¶ असुचि दुग्गन्धो जेगुच्छतमो परमकारुञ्ञतं पत्तो ‘‘नायं कायो इमस्स अच्चन्तसन्तस्स पणीततमस्स अरियधम्मस्स आधारो भवितुं युत्तो’’ति उप्पन्नाभिसन्धिना विय सग्गसंवत्तनियेन पुञ्ञकम्मेन ओकासे कते अप्पायुकसंवत्तनियेन उपच्छेदकेन पापकम्मेन कतूपचितेन चोदियमानो तरुणवच्छाय धेनुया आपतित्वा मारितो. तेन वुत्तं – ‘‘अथ खो अचिरपक्कन्तं सुप्पबुद्धं कुट्ठिं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसी’’ति.
सो ¶ किर अतीते एको सेट्ठिपुत्तो हुत्वा अत्तनो सहायेहि तीहि सेट्ठिपुत्तेहि सद्धिं कीळन्तो एकं नगरसोभिनिं गणिकं उय्यानं नेत्वा दिवसं सम्पत्तिं अनुभवित्वा अत्थङ्गते सूरिये सहाये एतदवोच – ‘‘इमिस्सा हत्थे कहापणसहस्सं बहुकञ्च सुवण्णं महग्घानि च पसाधनानि संविज्जन्ति, इमस्मिं वने अञ्ञो कोचि नत्थि, रत्ति च जाता, हन्द इमं मयं मारेत्वा सब्बं धनं गहेत्वा गच्छामा’’ति. ते चत्तारोपि जना एकज्झासया हुत्वा तं मारेतुं उपक्कमिंसु. सा तेहि मारियमाना ‘‘इमे निल्लज्जा निक्करुणा मया सद्धिं किलेससन्थवं कत्वा निरपराधं मं केवलं धनलोभेन मारेन्ति, एकवारं ताव मं इमे मारेन्तु, अहं पन यक्खिनी हुत्वा अनेकवारं इमे मारेतुं समत्था भवेय्य’’न्ति पत्थनं कत्वा कालमकासि. तेसु किर एको पक्कुसाति कुलपुत्तो अहोसि, एको बाहियो दारुचीरियो, एको तम्बदाठिको चोरघातको, एको सुप्पबुद्धो कुट्ठी, इति इमेसं चतुन्नं जनानं अनेकसते अत्तभावे सा यक्खयोनियं निब्बत्ता गावी हुत्वा जीविता वोरोपेसि. ते तस्स कम्मस्स निस्सन्देन तत्थ ¶ तत्थ अन्तरामरणं पापुणिंसु. एवं सुप्पबुद्धस्स कुट्ठिस्स सहसा मरणं जातं, तेन वुत्तं – ‘‘अथ खो अचिरपक्कन्तं…पे… वोरोपेसी’’ति.
अथ सम्बहुला भिक्खू तस्स कालकिरियं भगवतो आरोचेत्वा अभिसम्परायं पुच्छिंसु. भगवा ब्याकासि. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.
तत्थ तिण्णं संयोजनानं परिक्खयाति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासोति इमेसं तिण्णं भवबन्धनानं समुच्छेदवसेन ¶ पहाना. सोतापन्नोति सोतसङ्खातं अरियमग्गं आदितो पन्नो. वुत्तञ्हेतं –
‘‘सोतो सोतोति इदं, आवुसो सारिपुत्त, वुच्चति. कतमो नु खो, आवुसो, सोतोति? अयमेव अरियो अट्ठङ्गिको मग्गो’’तिआदि (सं. नि. ५.१००१).
अविनिपातधम्मोति विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, चतूसु अपायेसु उपपज्जनवसेन अपतनसभावोति अत्थो. नियतोति धम्मनियामेन सम्मत्तनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बन्ति सम्बोधिपरायणो. एतेन ‘‘तस्स का गति, को अभिसम्परायो’’ति पुच्छाय भद्दिका एव सुप्पबुद्धस्स गति, न पापिकाति अयमत्थो दस्सितो. न पन तेन सम्पत्ता गति, तं पन पुच्छानुसन्धिवसेन पकासेतुकामो धम्मराजा एत्तकमेव ¶ अभासि. पस्सति हि भगवा ‘‘मया एत्तके कथिते इमिस्संयेव परिसति अनुसन्धिकुसलो एको भिक्खु सुप्पबुद्धस्स कुट्ठिभावदालिद्दियकपणभावानं कारणं पुच्छिस्सति, अथाहं तस्स तं कारणं तेन पुच्छानुसन्धिना पकासेत्वा देसनं निट्ठापेस्सामी’’ति. तेनेवाह – ‘‘एवं वुत्ते अञ्ञतरो भिक्खू’’तिआदि. तत्थ हेतूति असाधारणकारणं, साधारणकारणं पन पच्चयोति, अयमेतेसं विसेसो. येनाति येन हेतुना येन पच्चयेन च.
भूतपुब्बन्ति जातपुब्बं. अतीते काले निब्बत्तं तं दस्सेतुं ‘‘सुप्पबुद्धो’’तिआदि वुत्तं. कदा पन भूतन्ति? अतीते किर अनुप्पन्ने तथागते ¶ बाराणसिया सामन्ता एकस्मिं गामे एका कुलधीता खेत्तं रक्खति. सा एकं पच्चेकबुद्धं दिस्वा पसन्नचित्ता तस्स पञ्चहि लाजासतेहि सद्धिं एकं पदुमपुप्फं दत्वा पञ्च पुत्तसतानि पत्थेसि. तस्मिंयेव खणे पञ्चसता मिगलुद्दका पच्चेकबुद्धस्स मधुरमंसं दत्वा ‘‘एतिस्सा पुत्ता भवेय्याम, तुम्हेहि पत्तविसेसं लभेय्यामा’’ति च पत्थयिंसु. सा यावतायुकं ठत्वा देवलोके निब्बत्ता. ततो चुता एकस्मिं जातस्सरे पदुमगब्भे निब्बत्ति. तमेको तापसो दिस्वा पटिजग्गि. तस्सा विचरन्तिया पादुद्धारे पादुद्धारे ¶ भूमितो पदुमानि उट्ठहन्ति. एको वनचरको दिस्वा बाराणसिरञ्ञो आरोचेसि. राजा तं आनेत्वा अग्गमहेसिं अकासि. तस्सा कुच्छियं गब्भो सण्ठासि. महापदुमकुमारो तस्सा कुच्छियं वसि, सेसा गब्भमलं निस्साय निब्बत्ता, ते वयप्पत्ता उय्याने पदुमसरे कीळन्ता एकेकस्मिं पदुमे निसीदित्वा परिपक्कञाणा सङ्खारेसु खयवयं पट्ठपेत्वा पच्चेकबोधिं पापुणिंसु. तेसं ब्याकरणगाथा अहोसि –
‘‘सरोरुहं पदुमपलासपत्रजं,
सुपुप्फितं भमरगणानुकिण्णं;
अनिच्चतं खयवयतं विदित्वा,
एको चरे खग्गविसाणकप्पो’’ति.
एवं पच्चेकबोधिं अभिसम्बुद्धेसु तेसु पञ्चसु पच्चेकबुद्धसतेसु अब्भन्तरो तगरसिखी नाम पच्चेकसम्बुद्धो गन्धमादनपब्बते नन्दमूलपब्भारे सत्ताहं निरोधसमापत्तिं समापज्जित्वा सत्ताहस्स अच्चयेन निरोधा वुट्ठितो आकासेन आगन्त्वा इसिगिलिपब्बते ओतरित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. तस्मिञ्च समये राजगहे एको सेट्ठिपुत्तो महता परिवारेन उय्यानकीळनत्थं नगरतो निक्खमन्तो तगरसिखिपच्चेकबुद्धं ¶ दिस्वा ‘‘को अयं भण्डुकासाववसनो, कुट्ठी भविस्सति, तथा हि कुट्ठिचीवरेन सरीरं पारुपित्वा गच्छती’’ति निट्ठुभित्वा अपसब्यं कत्वा पक्कामि. तं सन्धाय वुत्तं – ‘‘सुप्पबुद्धो कुट्ठी इमस्मिंयेव राजगहे…पे… पक्कामी’’ति.
तत्थ ¶ क्वायन्ति को अयं. खुंसनवसेन वदति. ‘‘कोवाय’’न्तिपि पाळि. कुट्ठीति अकुट्ठिंयेव तं सेट्ठि कुट्ठरोगं अक्कोसवत्थुं पापेन्तो वदति. कुट्ठिचीवरेनाति कुट्ठीनं चीवरेन. येभुय्येन हि कुट्ठिनो डंसमकससरीसपपटिबाहनत्थं रोगपटिच्छादनत्थञ्च ¶ यं वा तं वा पिलोतिकखण्डं गहेत्वा पारुपति, एवमयम्पीति दस्सेति. पंसुकूलचीवरधरत्ता वा अग्गळानं अनेकवण्णभावेन कुट्ठसरीरसदिसोति हीळेन्तो ‘‘कुट्ठिचीवरेना’’ति आह. निट्ठुभित्वाति खेळं पातेत्वा. अपसब्यतो करित्वाति पण्डिता तादिसं पच्चेकबुद्धं दिस्वा वन्दित्वा पदक्खिणं करोन्ति, अयं पन अविञ्ञुताय परिभवेन तं अपसब्यं कत्वा अत्तनो अपसब्यं अपदक्खिणं कत्वा गतो. ‘‘अपसब्यामतो’’तिपि पाठो. तस्स कम्मस्साति तगरसिखिम्हि पच्चेकबुद्धे ‘‘क्वायं कुट्ठी’’ति हीळेत्वा निट्ठुभनअपसब्यकरणवसेन पवत्तपापकम्मस्स. निरये पच्चित्थाति निरये निरयग्गिना दय्हित्थ. ‘‘पच्चित्वा निरयग्गिना’’तिपि पठन्ति. तस्सेव कम्मस्स विपाकावसेसेनाति येन कम्मेन सो निरये पटिसन्धिं गण्हि, न तं कम्मं मनुस्सलोके विपाकं देति. या पनस्स नानक्खणिका चेतना तदा पच्चेकबुद्धे विप्पटिपज्जनवसेन पवत्ता अपरापरियवेदनीयभूता, सा अपरापरियवेदनीयेनेव पुञ्ञकम्मेन मनुस्सेसु तिहेतुकपटिसन्धिया दिन्नाय पवत्तियं कुट्ठिभावं दालिद्दियं परमकारुञ्ञतं आपादेसि. तं सन्धाय कम्मसभागतावसेन ‘‘तस्सेव कम्मस्स विपाकवसेसेना’’ति वुत्तं. सदिसेपि हि लोके तब्बोहारो दिट्ठो यथा तं ‘‘सा एव तित्तिरी, तानियेव ओसधानी’’ति.
एत्तावता ‘‘को नु खो, भन्ते, हेतू’’ति तेन भिक्खुना पुट्ठपञ्हं विस्सज्जेत्वा इदानि यो ‘‘तस्स का गति, को अभिसम्परायो’’ति पुब्बे भिक्खूहि पुट्ठपञ्हो, तं विस्सज्जेतुं ‘‘सो तथागतप्पवेदित’’न्तिआदि वुत्तं. तत्थ तथागतप्पवेदितन्ति तथागतेन भगवता देसितं अक्खातं पकासितन्ति तथागतप्पवेदितं. आगम्माति अधिगन्त्वा, निस्साय ञत्वा वा. ‘‘तथागतप्पवेदिते धम्मविनये’’तिपि पाठो. सद्धं समादियीति सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्नो ¶ भगवतो सावकसङ्घोति रतनत्तयसन्निस्सयं पुब्बभागसद्धञ्चेव लोकुत्तरसद्धञ्चाति दुविधम्पि ¶ सद्धं सम्मा आदियि. यथा न पुन आदातब्बा होति, एवं याव भवक्खया गण्हि, अत्तनो चित्तसन्ताने उप्पादेसीति अत्थो. सीलं समादियीतिआदीसुपि एसेव नयो. सीलन्ति पुब्बभागसीलेन सद्धिं मग्गसीलं फलसीलञ्च ¶ . सुतन्ति परियत्तिबाहुसच्चं पटिवेधबाहुसच्चञ्चाति दुविधम्पि सुतं. परियत्तिधम्मापि हि तेन धम्मस्सवनकाले सच्चप्पटिवेधाय सावकेहि यथालद्धप्पकारं सुता परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा चाति. चागन्ति पठममग्गवज्झकिलेसाभिसङ्खारानं वोस्सग्गसङ्खातं चागं, येन अरियसावका देय्यधम्मेसु मुत्तचागा च होन्ति पयतपाणी वोस्सग्गरता. पञ्ञन्ति सद्धिं विपस्सनापञ्ञाय मग्गपञ्ञञ्चेव फलपञ्ञञ्च.
कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धगहणा. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं. सुगतिं सग्गं लोकन्ति पदत्तयेनापि देवलोकमेव वदति. सो हि सम्पत्तीनं सोभनत्ता सुन्दरा गतीति सुगति, रूपादीहि विसेसेहि सुट्ठु अग्गोति सग्गो, सब्बकालं सुखमेवेत्थ लोकियति, लुज्जतीति वा लोकोति वुच्चति. उपपन्नोति पटिसन्धिग्गहणवसेन उपगतो. सहब्यतन्ति सहभावं. वचनत्थो पन सह ब्यति पवत्तति, वसतीति वा सहब्यो, सहठायी सहवायी वा. तस्स भावो सहब्यता. अतिरोचतीति अतिक्कम्म अभिभवित्वा रोचति विरोचति. वण्णेनाति रूपसम्पत्तिया. यससाति परिवारेन. सो हि असुचिमक्खितं जज्जरं मत्तिकाभाजनं छड्डेत्वा अनेकरतनविचित्तं पभस्सररंसिजालविनद्धसुद्धजम्बुनदभाजनं गण्हन्तो विय वुत्तप्पकारं कळेवरं इध निक्खिपित्वा एकचित्तक्खणेन यथावुत्तं दिब्बत्तभावं महता परिवारेन सद्धिं पटिलभीति.
एतमत्थं विदित्वाति एतं पापानं अपरिवज्जने आदीनवं, परिवज्जने च आनिसंसं सब्बाकारतो विदित्वा तदत्थविभावनं इमं उदानं उदानेसि.
तस्सायं ¶ सङ्खेपत्थो – यथा चक्खुमा पुरिसो परक्कमे कायिकवीरिये विज्जमाने सरीरे वहन्ते विसमानि पपातादिट्ठानानि चण्डभावेन वा विसमानि हत्थिअस्सअहिकुक्कुरगोरूपादीनि परिवज्जये, एवं ¶ जीवलोकस्मिं इमस्मिं सत्तलोके पण्डितो सप्पञ्ञो पुरिसो ताय सप्पञ्ञताय अत्तनो हितं जानन्तो पापानि लामकानि दुच्चरितानि परिवज्जेय्य. एवञ्हि यथायं सुप्पबुद्धो तगरसिखिम्हि पच्चेकबुद्धे पापं अपरिवज्जेत्वा महन्तं अनयब्यसनं आपज्जि, एवं आपज्जेय्याति अधिप्पायो. यथा वा सुप्पबुद्धो कुट्ठी मम धम्मदेसनं आगम्म इदानि संवेगप्पत्तो पापानि परिवज्जेन्तो उळारं विसेसं अधिगञ्छि, एवं अञ्ञोपि उळारं विसेसाधिगमं इच्छन्तो पापानि परिवज्जेय्याति अधिप्पायो.
ततियसुत्तवण्णना निट्ठिता.
४. कुमारकसुत्तवण्णना
४४. चतुत्थे ¶ कुमारकाति तरुणपुग्गला. ये सुभासितदुब्भासितस्स अत्थं जानन्ति, ते इध कुमारकाति अधिप्पेता. इमे हि सत्ता जातदिवसतो पट्ठाय याव पञ्चदसवस्सका, ताव ‘‘कुमारका, बाला’’ति च वुच्चन्ति, ततो परं वीसतिवस्सानि ‘‘युवानो’’ति. मच्छके बाधेन्तीति मग्गसमीपे एकस्मिं तळाके निदाघकाले उदके परिक्खीणे निन्नट्ठाने ठितं उदकं उस्सिञ्चित्वा खुद्दकमच्छे गण्हन्ति चेव हनन्ति च ‘‘पचित्वा खादिस्सामा’’ति. तेनुपसङ्कमीति मग्गतो थोकं तळाकं अतिक्कमित्वा ठितो, तस्मा ‘‘उपसङ्कमी’’ति वदति. कस्मा पन उपसङ्कमि? ते कुमारके अत्तनि विस्सासं जनेतुं उपसङ्कमि. भायथ वोति एत्थ वोति निपातमत्तं. दुक्खस्साति निस्सक्के सामिवचनं, दुक्खस्माति अत्थो. अप्पियं वो दुक्खन्ति ‘‘किं तुम्हाकं सरीरे उप्पज्जनकदुक्खं अप्पियं अनिट्ठ’’न्ति पुच्छति.
एतमत्थं विदित्वाति इमे सत्ता ¶ अत्तनो दुक्खं अनिच्छन्ता एव हुत्वा दुक्खहेतुं पटिपज्जन्ता अत्तनो तं इच्छन्ता एव नाम होन्तीति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं पापकिरियाय निसेधनं आदीनवविभावनञ्च उदानं उदानेसि.
तस्सत्थो – यदि तुम्हाकं सकलमापायिकं, सुगतियञ्च अप्पायुकतामनुस्सदोभग्गियादिभेदं दुक्खं अप्पियं अनिट्ठं, यदि तुम्हे ततो भायथ, आवि वा परेसं पाकटभाववसेन अप्पटिच्छन्नं कत्वा कायेन ¶ वा वाचाय वा पाणातिपातादिप्पभेदं यदि वा रहो अपाकटभाववसेन पटिच्छन्नं कत्वा मनोद्वारे एव अभिज्झादिप्पभेदं अणुमत्तम्पि पापकं लामकधम्मं माकत्थ मा करित्थ, अथ पन तं पापकम्मं एतरहि करोथ, आयतिं वा करिस्सथ, निरयादीसु चतूसु अपायेसु मनुस्सेसु च तस्स फलभूतं दुक्खं इतो वा एत्तो वा पलायन्ते अम्हे नानुबन्धिस्सतीति अधिप्पायेन उपेच्च अपेच्च पलायतम्पि तुम्हाकं ततो मुत्ति मोक्खो नत्थि. गतिकालादिपच्चयन्तरसमवाये विपच्चिस्सतियेवाति दस्सेति. ‘‘पलायने’’तिपि पठन्ति, वुत्तनयेन यत्थ कत्थचि गमने पक्कमने सतीति अत्थो. अयञ्च अत्थो ‘‘न अन्तलिक्खे न समुद्दमज्झे…पे… पापकम्मा’’ति (ध. प. १२७; मि. प. ४.२.४) इमाय गाथाय दीपेतब्बो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. उपोसथसुत्तवण्णना
४५. पञ्चमे ¶ ¶ तदहूति तस्मिं अहनि तस्मिं दिवसे. उपोसथेति एत्थ उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयञ्हि उपोसथसद्दो ‘‘अट्ठङ्गसमन्नागतं उपोसथं उपवसामी’’तिआदीसु (अ. नि. ३.७१; १०.४६) सीले आगतो. ‘‘उपोसथो वा पवारणा वा’’तिआदीसु (महाव. १५५) पातिमोक्खुद्देसादिविनयकम्मे. ‘‘गोपालकूपोसथो निगण्ठूपोसथो’’तिआदीसु (अ. नि. ३.७१) उपवासे. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्तियं. ‘‘अज्जुपोसथो पन्नरसो’’तिआदीसु (महाव. १६८) दिवसे. इधापि दिवसेयेव दट्ठब्बो, तस्मा ‘‘तदहुपोसथे’’ति तस्मिं उपोसथदिवसभूते अहनीति अत्थो. निसिन्नो होतीति महाभिक्खुसङ्घपरिवुतो ओवादपातिमोक्खं उद्दिसितुं निसिन्नो होति. निसज्ज पन भिक्खूनं चित्तानि ओलोकेन्तो एकं दुस्सीलपुग्गलं दिस्वा, ‘‘सचाहं इमस्मिं पुग्गले इध निसिन्नेयेव पातिमोक्खं उद्दिसिस्सामि, सत्तधास्स मुद्धा फलिस्सती’’ति तस्मिं अनुकम्पाय तुण्हीयेव अहोसि.
एत्थ ¶ च उद्धस्तं अरुणन्ति अरुणुग्गमनं वत्वापि ‘‘उद्दिसतु, भन्ते भगवा, भिक्खूनं पातिमोक्ख’’न्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’तिसिक्खापदस्स (महाव. १८३) अपञ्ञत्तत्ता. अपरिसुद्धा, आनन्द, परिसाति तिक्खत्तुं थेरेन पातिमोक्खुद्देसस्स याचितत्ता अनुद्देसस्स कारणं कथेन्तो ‘‘असुकपुग्गलो अपरिसुद्धो’’ति अवत्वा ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति आह. कस्मा पन भगवा तियामरत्तिं तथा वीतिनामेसि? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं.
अद्दसाति कथं अद्दस. अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स मोघपुरिसस्स दुस्सील्यचित्तं पस्सि. यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सील’’न्तिआदि वुत्तं ¶ . यथेव हि अनागते सत्तसु दिवसेसु पवत्तमानं परेसं चित्तं चेतोपरियञाणलाभी जानाति, एवं अतीतेपीति. दुस्सीलन्ति निस्सीलं, सीलविरहितन्ति अत्थो. पापधम्मन्ति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावं. असुचिन्ति अपरिसुद्धेहि कायकम्मादीहि समन्नागतत्ता न सुचिं. सङ्कस्सरसमाचारन्ति किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं ¶ इमिना कतं भविस्सती’’ति एवं परेसं आसङ्कनीयताय सङ्काय सरितब्बसमाचारं, अथ वा केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारं.
लज्जितब्बताय पटिच्छादेतब्बकारणतो पटिच्छन्नं कम्मन्तं एतस्साति पटिच्छन्नकम्मन्तं. कुच्छितसमणवेसधारिताय न समणन्ति अस्समणं. सलाकग्गहणादीसु ‘‘कित्तका समणा’’ति च गणनाय ‘‘अहम्पि समणोम्ही’’ति मिच्छापटिञ्ञाय समणपटिञ्ञं. असेट्ठचारिताय अब्रह्मचारिं. अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुपत्तधरे गामनिगमादीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा अब्रह्मचारी समानो सयम्पि तादिसेन आकारेन पटिपज्जन्तो उपोसथादीसु सन्दिस्सन्तो ‘‘अहम्पि ¶ ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होतीति ब्रह्मचारिपटिञ्ञं. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिं. छहि द्वारेहि रागादिकिलेसवस्सनेन तिन्तत्ता अवस्सुतं. सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातं. मज्झे भिक्खुसङ्घस्स निसिन्नन्ति सङ्घपरियापन्नो विय भिक्खुसङ्घस्स अन्तो निसिन्नं. दिट्ठोसीति अयं पन न पकतत्तोति भगवता दिट्ठो असि. यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो. यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि, आवुसोति एवमेत्थ पदयोजना वेदितब्बा.
ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि थेरो ‘‘सयमेव निब्बिन्नो ओरमिस्सती’’ति वा, ‘‘इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि. बाहायं गहेत्वाति भगवता मया च याथावतो दिट्ठो, यावततियं उट्ठेहीति वुत्तो न उट्ठाति, ‘‘इदानिस्स निक्कड्ढनकालो ¶ मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति तं बाहायं अग्गहेसि, तथा गहेत्वा. बहिद्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठकसालतो बहि निक्खामेत्वा. बहीति पन निक्खामितट्ठानदस्सनं, अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो, एवं उभयथापि विहारतो बहि कत्वाति अत्थो. सूचिघटिकं दत्वाति अग्गळसूचिञ्च उपरिघटिकञ्च आदहित्वा, सुट्ठुतरं कवाटं थकेत्वाति अत्थो. याव बाहागहणापि नामाति इमिना ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्कमितब्बं सिया, एवं अपक्कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सतीति अच्छरियमिदन्ति दस्सेति. इदम्पि गरहणच्छरियमेवाति वेदितब्बं.
अथ ¶ भगवा चिन्तेसि – ‘‘इदानि भिक्खुसङ्घो अब्बुदजातो, अपरिसुद्धा पुग्गला उपोसथं आगच्छन्ति, न च तथागता अपरिसुद्धाय परिसाय उपोसथं करोन्ति, पातिमोक्खं उद्दिसन्ति, अनुद्दिसन्ते च भिक्खुसङ्घस्स उपोसथो पच्छिज्जति, यंनूनाहं इतो पट्ठाय भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानेय्य’’न्ति. एवं पन चिन्तेत्वा भिक्खूनंयेव पातिमोक्खुद्देसं अनुजानि. तेन वुत्तं – ‘‘अथ खो भगवा…पे… पातिमोक्खं उद्दिसेय्याथा’’ति.
तत्थ ¶ न दानाहन्ति इदानि अहं उपोसथं न करिस्सामि, पातिमोक्खं न उद्दिसिस्सामीति पच्चेकं न-कारेन सम्बन्धो. दुविधञ्हि पातिमोक्खं आणापातिमोक्खं ओवादपातिमोक्खन्ति. तेसु ‘‘सुणातु मे, भन्ते’’तिआदिकं (महाव. १३४) आणापातिमोक्खं, तं सावकाव उद्दिसन्ति, न बुद्धा, अयं अन्वद्धमासं उद्दिसियति. ‘‘खन्ती परमं…पे… सब्बपापस्स अकरणं…पे… अनूपवादो अनूपघातो…पे… एतं बुद्धान सासन’’न्ति (दी. नि. २.९०; ध. प. १८३-१८५) इमा पन तिस्सो गाथा ओवादपातिमोक्खं नाम, तं बुद्धाव उद्दिसन्ति, न सावका, छन्नम्पि वस्सानं अच्चयेन उद्दिसन्ति. दीघायुकबुद्धानञ्हि धरमानकाले अयमेव पातिमोक्खुद्देसो ¶ , अप्पायुकबुद्धानं पन पठमबोधियंयेव. ततो परं इतरो, तञ्च खो भिक्खू एव उद्दिसन्ति, न बुद्धा, तस्मा अम्हाकम्पि भगवा वीसतिवस्समत्तं ओवादपातिमोक्खं उद्दिसित्वा इमं अन्तरायं दिस्वा ततो परं न उद्दिसि. अट्ठानन्ति अकारणं. अनवकासोति तस्सेव वेवचनं. कारणञ्हि यथा तिट्ठति एत्थ फलं तदायत्तवुत्तितायाति ठानन्ति वुच्चति, एवं अनवकासोतिपि वुच्चतीति. यन्ति किरियापरामसनं, तं हेट्ठा वुत्तनयेन योजेतब्बं.
अट्ठिमे, भिक्खवे, महासमुद्देति को अनुसन्धि? य्वायं अपरिसुद्धाय परिसाय पातिमोक्खस्स अनुद्देसो वुत्तो, सो इमस्मिं धम्मविनये अच्छरियो अब्भुतो धम्मोति तं अपरेहि सत्तहि अच्छरियब्भुतधम्मेहि सद्धिं विभजित्वा दस्सेतुकामो पठमं ताव तेसं उपमाभावेन महासमुद्दे अट्ठ अच्छरियब्भुतधम्मे दस्सेन्तो सत्था ‘‘अट्ठिमे, भिक्खवे, महासमुद्दे’’तिआदिमाह.
पकतिदेवा विय न सुरन्ति न इसन्ति न विरोचन्तीति असुरा, सुरा नाम देवा, तेसं पटिपक्खाति वा असुरा, वेपचित्तिपहारादादयो. तेसं भवनं सिनेरुस्स हेट्ठाभागे, ते तत्थ पविसन्ता निक्खमन्ता सिनेरुपादे मण्डपादिं निम्मिनित्वा कीळन्ताव अभिरमन्ति. तत्थ तेसं ¶ अभिरति इमे गुणे दिस्वाति आह – ‘‘ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ती’’ति. तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्कण्ठमाना वसन्तीति अत्थो.
अनुपुब्बनिन्नोतिआदीनि सब्बानि अनुपटिपाटिया निन्नभावस्सेव वेवचनानि. न आयतकेनेव पपातोति न छिन्नतटो महासोब्भो विय ¶ आदितो एव पपातो. सो हि तीरदेसतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठिउसभअड्ढगावुतगावुतड्ढयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति.
ठितधम्मोति ठितसभावो अवट्ठितसभावो. न मतेन कुणपेन संवसतीति येन केनचि हत्थिअस्सादीनं कळेवरेन सद्धिं न संवसति. तीरं वाहेतीति तीरं अपनेति. थलं उस्सारेतीति ¶ हत्थेन गहेत्वा विय वीचिप्पहारेनेव थले खिपति. गङ्गा यमुनाति अनोतत्तदहस्स दक्खिणमुखतो निक्खन्तनदी पञ्च धारा हुत्वा पवत्तट्ठाने गङ्गातिआदिना पञ्चधा सङ्खं गता.
तत्रायं इमासं नदीनं आदितो पट्ठाय उप्पत्तिकथा – अयञ्हि जम्बुदीपो दससहस्सयोजनपरिमाणो, तत्थ चतुसहस्सयोजनप्पमाणो पदेसो उदकेन अज्झोत्थटो समुद्दोति सङ्खं गतो, तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामेन वित्थारेन गम्भीरताय च पण्णासयोजनप्पमाणो दियड्ढयोजनसतपरिमण्डलो अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहपपातदहोति सत्त महासरा पतिट्ठिता.
तेसु अनोतत्तदहो सुदस्सनकूटं चित्तकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतकूटेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सोवण्णमयं तियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा ठितं, चित्तकूटं सत्तरतनमयं. काळकूटं अञ्जनमयं. गन्धमादनकूटं मसारगल्लमयं अब्भन्तरे मुग्गवण्णं; मूलगन्धो, सारगन्धो, फेग्गुगन्धो, तचगन्धो, पपटिकागन्धो, खन्धगन्धो, रसगन्धो, पुप्फगन्धो, फलगन्धो, पत्तगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं, नानप्पकारओसधसञ्छन्नं, काळपक्खुपोसथदिवसे आदित्तं विय अङ्गारं पज्जलन्तं तिट्ठति. केलासकूटं रजतमयं. सब्बानि चेतानि सुदस्सनेन ¶ समानुब्बेधसण्ठानानि ¶ तमेव सरं पटिच्छादेत्वा ठितानि. तत्थ देवानुभावेन नागानुभावेन च देवो वस्सति, नदियो च सन्दन्ति, तं सब्बम्पि उदकं अनोतत्तमेव पविसति, चन्दिमसूरिया दक्खिणेन ¶ वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुकं गच्छन्ता न करोन्ति, तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि.
तत्थ रतनमयमनुञ्ञसोपानसिलातलानि निम्मच्छकच्छपानि फलिकसदिसानि निम्मलूदकानि तदुपभोगसत्तानं कम्मनिब्बत्तानेव नहानतित्थानि च होन्ति, यत्थ बुद्धपच्चेकबुद्धा इद्धिमन्तो सावका इसयो च नहानादीनि करोन्ति, देवयक्खादयो उदककीळं कीळन्ति.
तस्स चतूसु पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि उदकनिक्खमनमुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे केसरसीहा बहुतरा होन्ति, तथा हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति.
दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा उट्ठाय परिक्खेपेन तिगावुतप्पमाणउदकधारा हुत्वा आकासेन सट्ठियोजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम पोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि गन्त्वा ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठियोजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा ¶ पञ्चधारा हुत्वा पवत्तन्ति.
सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्चति, उजुकं पासाणपिट्ठेन सट्ठियोजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति, आकासेन ¶ सट्ठियोजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता ‘‘तियग्गळपोक्खरणी’’ति, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठियोजनानि ¶ गतट्ठाने ‘‘बहलगङ्गा’’ति, उमङ्गेन सट्ठियोजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्चति, विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने गङ्गा, यमुना, अचिरवती, सरभू, महीति पञ्चधा सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पवत्तन्तीति वेदितब्बा.
तत्थ नदी निन्नगातिआदिकं गोत्तं, गङ्गा यमुनातिआदिकं नामं. सवन्तियोति या काचि सवमाना सन्दमाना गच्छन्तियो महानदियो वा कुन्नदियो वा. अप्पेन्तीति अल्लीयन्ति ओसरन्ति. धाराति वुट्ठिधारा. पूरत्तन्ति पुण्णभावो. महासमुद्दस्स हि अयं धम्मता – ‘‘इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामा’’ति वा ‘‘इमस्मिं काले अतिमहन्ती वुट्ठि, न लभिस्साम नु खो पिट्ठिपसारणट्ठान’’न्ति वा तं न सक्का वत्तुं. पठमकप्पिककालतो पट्ठाय हि यं वस्सित्वा सिनेरुमेखलं आहच्च उदकं ठितं, तं ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओतरति, न उद्धं उत्तरति.
एकरसोति असम्भिन्नरसो. मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधा मुत्ता. मणीति रत्तनीलादिभेदो अनेकविधो मणि. वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिसण्ठानतो अनेकविधो. सङ्खोति दक्खिणावत्ततम्बकुच्छिकधमनसङ्खादिभेदो अनेकविधो. सिलाति सेतकाळमुग्गवण्णादिभेदा अनेकविधा. पवाळन्ति खुद्दकमहन्तमन्दरत्तघनरत्तादिभेदं अनेकविधं. लोहितङ्गोति पदुमरागादिभेदो अनेकविधो मसारगल्लन्ति कबरमणि. ‘‘चित्तफलिक’’न्तिपि वदन्ति.
महतं ¶ भूतानन्ति महन्तानं सत्तानं. तिमितिमिङ्गलादिका तिस्सो मच्छजातियो. तिमिं गिलनसमत्था तिमिङ्गला, तिमिञ्च तिमिङ्गलञ्च गिलनसमत्था ‘‘तिमितिमिङ्गला’’ति वदन्ति. नागाति ऊमिपिट्ठिवासिनोपि विमानट्ठकनागापि.
एवमेव ¶ खोति किञ्चापि सत्था इमस्मिं धम्मविनये सोळसपि बात्तिंसपि ततो भिय्योपि अच्छरियब्भुतधम्मे विभजित्वा दस्सेतुं सक्कोति, तदा उपमाभावेन पन गहितानं अट्ठन्नं अनुरूपवसेन अट्ठेव ते उपमेतब्बधम्मे विभजित्वा दस्सेन्तो ‘‘एवमेव खो, भिक्खवे, इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा’’तिआदिमाह.
तत्थ अनुपुब्बसिक्खाय तिस्सो भिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतङ्गधम्मा, अनुपुब्बपटिपदाय ¶ सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधिपक्खियधम्मा च गहिता. न आयतकेनेव अञ्ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादीनि अकत्वा अरहत्तपटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्ञायो पूरेत्वाव अरहत्तप्पत्तीति अत्थो.
मम सावकाति सोतापन्नादिके अरियपुग्गले सन्धाय वदति. न संवसतीति उपोसथकम्मादिवसेन संवासं न करोति. उक्खिपतीति अपनेति. आरकावाति दूरेयेव. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि महाकप्पे बुद्धेसु अनुप्पज्जन्तेसु एकसत्तोपि परिनिब्बातुं न सक्कोति, तदापि ‘‘तुच्छा निब्बानधातू’’ति न सक्का वत्तुं, बुद्धकाले पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्का वत्तुं ‘‘पूरा निब्बानधातू’’ति. विमुत्तिरसोति किलेसेहि विमुच्चनरसो. सब्बा हि सासनस्स सम्पत्ति यावदेव अनुपादाय आसवेहि चित्तस्स विमुत्तिया होति.
रतनानीति रतिजननट्ठेन रतनानि. सतिपट्ठानादयो हि भावियमाना पुब्बभागेपि अनप्पकं पीतिपामोज्जं निब्बत्तेन्ति, पगेव अपरभागे. वुत्तञ्हेतं –
‘‘यतो ¶ यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४) –
लोकियरतननिमित्तं पन पीतिपामोज्जं न तस्स कलभागम्पि अग्घतीति अयमत्थो हेट्ठा दस्सितो एव. अपिच –
‘‘चित्तीकतं ¶ महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, ‘रतन’न्ति पवुच्चती’’ति.
यदि च चित्तीकतादिभावेन रतनं नाम होति, सतिपट्ठानादीनंयेव भूततो रतनभावो. बोधिपक्खियधम्मानञ्हि सो आनुभावो, यं सावका सावकपारमीञाणं, पच्चेकबुद्धा पच्चेकबोधिञाणं, सम्मासम्बुद्धा सम्मासम्बोधिं अधिगच्छन्तीति आसन्नकारणत्ता. परम्परकारणञ्हि दानादिउपनिस्सयोति एवं रतिजननट्ठेन चित्तीकतादिअत्थेन च रतनभावो बोधिपक्खियधम्मानं ¶ सातिसयो. तेन वुत्तं – ‘‘तत्रिमानि रतनानि, सेय्यथिदं, चत्तारो सतिपट्ठाना’’तिआदि.
तत्थ आरम्मणे पक्खन्दित्वा उपट्ठानट्ठेन पट्ठानं, सतियेव पट्ठानं सतिपट्ठानं. आरम्मणस्स पन कायादिवसेन चतुब्बिधत्ता वुत्तं ‘‘चत्तारो सतिपट्ठाना’’ति. तथा हि कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तसञ्ञानं पहानतो असुभदुक्खानिच्चानत्ततागहणतो च नेसं कायानुपस्सनादिभावो विभत्तो.
सम्मा पदहन्ति एतेन, सयं वा सम्मा पदहति, पसत्थं, सुन्दरं वा पदहन्ति सम्मप्पधानं. पुग्गलस्स वा सम्मदेव पधानभावकरणतो सम्मप्पधानं. वीरियस्सेतं अधिवचनं. तम्पि अनुप्पन्नुप्पन्नानं अकुसलानं अनुप्पादनपहानवसेन अनुप्पन्नुप्पन्नानं कुसलानं धम्मानं उप्पादनभावनवसेन च चतुकिच्चं कत्वा वुत्तं ‘‘चत्तारो सम्मप्पधाना’’ति.
इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. इति पठमेन अत्थेन इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो ¶ . दुतियेन अत्थेन इद्धिया पादो पतिट्ठा अधिगमूपायोति इद्धिपादो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति, स्वायं इद्धिपादो यस्मा छन्दादिके चत्तारो अधिपतिधम्मे धुरे जेट्ठके कत्वा निब्बत्तियति, तस्मा वुत्तं ‘‘चत्तारो इद्धिपादा’’ति.
पञ्चिन्द्रियानीति सद्धादीनि पञ्च इन्द्रियानि. तत्थ अस्सद्धियं अभिभवित्वा अधिमोक्खलक्खणे इन्दट्ठं कारेतीति सद्धिन्द्रियं, कोसज्जं अभिभवित्वा पग्गहलक्खणे ¶ , पमादं अभिभवित्वा उपट्ठानलक्खणे, विक्खेपं अभिभवित्वा अविक्खेपलक्खणे, अञ्ञाणं अभिभवित्वा दस्सनलक्खणे इन्दट्ठं कारेतीति पञ्ञिन्द्रियं.
तानियेव अस्सद्धियादीहि अनभिभवनीयतो अकम्पियट्ठेन सम्पयुत्तधम्मेसु थिरभावेन ‘‘बलानी’’ति वेदितब्बानि.
सत्त बोज्झङ्गाति बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. या हि एसा धम्मसामग्गी याय लोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखत्तकिलमथानुयोग- उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय ¶ धम्मसामग्गिया अरियसावको बुज्झति, किलेसनिद्दाय वुट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति ‘‘बोधी’’ति वुच्चति, तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गातिपि बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस वुत्तप्पकाराय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु पोराणा – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति बोज्झङ्गा’’ति. ‘‘बोधिया संवत्तन्तीति बोज्झङ्गा’’तिआदिना नयेनपि बोज्झङ्गानं बोज्झङ्गत्थो वेदितब्बो.
अरियो अट्ठङ्गिको मग्गोति तंतंमग्गवज्झकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलपटिलाभकरत्ता च अरियो. सम्मादिट्ठिआदीनि अट्ठङ्गानि अस्स अत्थि, अट्ठ अङ्गानियेव वा अट्ठङ्गिको. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि ¶ मग्गियति, सयं वा निब्बानं मग्गतीति मग्गोति. एवमेतेसं सतिपट्ठानादीनं अत्थविभागो वेदितब्बो.
सोतापन्नोति मग्गसङ्खातं सोतं आपज्जित्वा पापुणित्वा ठितो, सोतापत्तिफलट्ठोति अत्थो. सोतापत्तिफलसच्छिकिरियाय पटिपन्नोति सोतापत्तिफलस्स अत्तपच्चक्खकरणाय पटिपज्जमानो पठममग्गट्ठो, यो अट्ठमकोतिपि वुच्चति. सकदागामीति सकिदेव इमं लोकं पटिसन्धिग्गहणवसेन आगमनसीलो दुतियफलट्ठो. अनागामीति पटिसन्धिग्गहणवसेन कामलोकं अनागमनसीलो ततियफलट्ठो ¶ . यो पन सद्धानुसारी धम्मानुसारी एकबीजीति एवमादिको अरियपुग्गलविभागो, सो एतेसंयेव पभेदोति. सेसं वुत्तनयमेव.
एतमत्थं विदित्वाति एतं अत्तनो धम्मविनये मतकुणपसदिसेन दुस्सीलपुग्गलेन सद्धिं संवासाभावसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं असंवासारहसंवासारहविभागकारणपरिदीपनं उदानं उदानेसि.
तत्थ छन्नमतिवस्सतीति आपत्तिं आपज्जित्वा पटिच्छादेन्तो अञ्ञं नवं आपत्तिं आपज्जति, ततो परं ततो परन्ति एवं आपत्तिवस्सं किलेसवस्सं अतिविय वस्सति. विवटं नातिवस्सतीति आपत्तिं आपन्नो तं अप्पटिच्छादेत्वा विवरन्तो सब्रह्मचारीनं पकासेन्तो यथाधम्मं यथाविनयं पटिकरोन्तो देसेन्तो वुट्ठहन्तो अञ्ञं नवं आपत्तिं न आपज्जति, तेनस्स विवटं पुन आपत्तिवस्सं किलेसवस्सं न वस्सति. यस्मा च एतदेवं, तस्मा छन्नं छादितं आपत्तिं विवरेथ पकासेथ. एवं तं नातिवस्सतीति एवं सन्ते तं आपत्तिआपज्जनकं आपन्नपुग्गलं ¶ अत्तभावं अतिविज्झित्वा किलेसवस्सं न वस्सति न तेमेति. एवं सो किलेसेहि अनवस्सुतो परिसुद्धसीलो समाहितो हुत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो अनुक्कमेन निब्बानं पापुणातीति अधिप्पायो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. सोणसुत्तवण्णना
४६. छट्ठे ¶ अवन्तीसूति अवन्तिरट्ठे. कुररघरेति एवंनामके नगरे. पवत्ते पब्बतेति पवत्तनामके पब्बते. ‘‘पपाते पब्बते’’तिपि पठन्ति. सोणो उपासको कुटिकण्णोति नामेन सोणो नाम, तीहि सरणगमनेहि उपासकभावप्पटिवेदनेन उपासको, कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे ‘‘कुटिकण्णो’’ति एवं अभिञ्ञातो, न सुखुमालसोणोति अधिप्पायो ¶ . अयञ्हि आयस्मतो महाकच्चायनस्स सन्तिके धम्मं सुत्वा सासने अभिप्पसन्नो, सरणेसु च सीलेसु च पतिट्ठितो पवत्ते पब्बते छायूदकसम्पन्ने ठाने विहारं कारेत्वा थेरं तत्थ वसापेत्वा चतूहि पच्चयेहि उपट्ठाति. तेन वुत्तं – ‘‘आयस्मतो महाकच्चानस्स उपट्ठाको होती’’ति.
सो कालेन कालं थेरस्स उपट्ठानं गच्छति. थेरो चस्स धम्मं देसेति. तेन संवेगबहुलो धम्मचरियाय उस्साहजातो विहरति. सो एकदा सत्थेन सद्धिं वाणिज्जत्थाय उज्जेनिं गच्छन्तो अन्तरामग्गे अटवियं सत्थे निविट्ठे रत्तियं जनसम्बाधभयेन एकमन्तं अपक्कम्म निद्दं उपगञ्छि. सत्थो पच्चूसवेलायं उट्ठाय गतो, न एकोपि सोणं पबोधेसि, सब्बेपि विसरित्वा अगमंसु. सो पभाताय रत्तिया पबुज्झित्वा उट्ठाय कञ्चि अपस्सन्तो सत्थेनेव गतमग्गं गहेत्वा सीघं सीघं गच्छन्तो एकं वटरुक्खं उपगञ्छि. तत्थ अद्दस एकं महाकायं विरूपदस्सनं गच्छन्तं पुरिसं अट्ठितो मुत्तानि अत्तनो मंसानि सयमेव खादन्तं, दिस्वान ‘‘कोसि त्व’’न्ति पुच्छि. ‘‘पेतोम्हि, भन्ते’’ति. ‘‘कस्मा एवं करोसी’’ति. ‘‘अत्तनो पुब्बकम्मेना’’ति. ‘‘किं पन तं कम्म’’न्ति. ‘‘अहं पुब्बे भारुकच्छनगरवासी कूटवाणिजो हुत्वा परेसं सन्तकं वञ्चेत्वा खादिं, समणे च भिक्खाय उपगते ‘तुम्हाकं मंसं ¶ खादथा’ति अक्कोसिं, तेन कम्मेन एतरहि इमं दुक्खं अनुभवामी’’ति. तं ¶ सुत्वा सोणो अतिविय संवेगं पटिलभि.
ततो परं गच्छन्तो मुखतो पग्घरितकाळलोहिते द्वे पेतदारके पस्सित्वा तथेव पुच्छि. तेपिस्स अत्तनो कम्मं कथेसुं. ते किर भारुकच्छनगरे दारककाले गन्धवाणिज्जाय जीविकं कप्पेन्ता अत्तनो मातरि खीणासवे निमन्तेत्वा भोजेन्तिया गेहं गन्त्वा ‘‘अम्हाकं सन्तकं कस्मा समणानं देसि, तया दिन्नं भोजनं भुञ्जनकसमणानं मुखतो काळलोहितं पग्घरतू’’ति अक्कोसिंसु. ते तेन कम्मेन निरये पच्चित्वा तस्स विपाकावसेसेन पेतयोनियं निब्बत्तित्वा तदा इमं दुक्खं अनुभवन्ति. तम्पि सुत्वा सोणो अतिविय संवेगजातो अहोसि.
सो ¶ उज्जेनिं गन्त्वा तं करणीयं तीरेत्वा कुलघरं पच्चागतो थेरं उपसङ्कमित्वा कतपटिसन्थारो थेरस्स तमत्थं आरोचेसि. थेरोपिस्स पवत्तिनिवत्तीसु आदीनवानिसंसे विभावेन्तो धम्मं देसेसि. सो थेरं वन्दित्वा गेहं गतो सायमासं भुञ्जित्वा सयनं उपगतो थोकंयेव निद्दायित्वा पबुज्झित्वा सयनतले निसज्ज यथासुतं धम्मं पच्चवेक्खितुं आरद्धो. तस्स तं धम्मं पच्चवेक्खतो, ते च पेतत्तभावे अनुस्सरतो संसारदुक्खं अतिविय भयानकं हुत्वा उपट्ठासि, पब्बज्जाय चित्तं नमि. सो विभाताय रत्तिया सरीरपटिजग्गनं कत्वा थेरं उपसङ्कमित्वा अत्तनो अज्झासयं आरोचेत्वा पब्बज्जं याचि. तेन वुत्तं – ‘‘अथ खो सोणस्स उपासकस्स कुटिकण्णस्स रहोगतस्स…पे… पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति.
तत्थ यथा यथातिआदीनं पदानं अयं सङ्खेपत्थो – येन येन आकारेन अय्यो महाकच्चानो धम्मं देसेति आचिक्खति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति पकासेति, तेन तेन मे उपपरिक्खतो एवं होति, यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अक्खण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं. सङ्खलिखितन्ति लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं. इदं न ¶ सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्त परिपुण्णं…पे… चरितुं यंनूनाहं केसे चेव मस्सूनि च ओहारेत्वा वोरोपेत्वा कासायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा निवासेत्वा चेव पारुपित्वा च अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यं ¶ . यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारिया नाम. तं अनगारियं पब्बज्जं पब्बजेय्यं उपगच्छेय्यं, पटिपज्जेय्यन्ति अत्थो.
एवं अत्तना रहोवितक्कितं सोणो उपासको थेरस्स आरोचेत्वा तं पटिपज्जितुकामो ‘‘पब्बाजेतु मं, भन्ते, अय्यो महाकच्चानो’’ति आह. थेरो पन ‘‘तावस्स ञाणपरिपाकं कथ’’न्ति उपधारेत्वा ¶ ञाणपरिपाकं आगमयमानो ‘‘दुक्करं खो’’तिआदिना पब्बज्जाछन्दं निवारेसि.
तत्थ एकभत्तन्ति ‘‘एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना’’ति (दी. नि. १.१९४; अ. नि. ३.७१) एवं वुत्तं विकालभोजनविरतिं सन्धाय वदति. एकसेय्यन्ति अदुतियसेय्यं. एत्थ च सेय्यासीसेन ‘‘एको तिट्ठति, एको गच्छति, एको निसीदती’’तिआदिना (महानि. ७; ४९) नयेन वुत्तेसु चतूसु इरियापथेसु कायविवेकं दीपेति, न एकाकिना हुत्वा सयनमत्तं. ब्रह्मचरियन्ति मेथुनविरतिब्रह्मचरियं, सिक्खत्तयानुयोगसङ्खातं सासनब्रह्मचरियं वा. इङ्घाति चोदनत्थे निपातो. तत्थेवाति गेहेयेव. बुद्धानं सासनं अनुयुञ्जाति निच्चसीलउपोसथसीलादिभेदं पञ्चङ्गअट्ठङ्गदसङ्गसीलं, तदनुरूपञ्च समाधिपञ्ञाभावनं अनुयुञ्ज. एतञ्हि उपासकेन पुब्बभागे अनुयुञ्जितब्बं बुद्धसासनं नाम. तेनाह – ‘‘कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मरिय’’न्ति.
तत्थ कालयुत्तन्ति चातुद्दसीपञ्चदसीअट्ठमीपाटिहारियपक्खसङ्खातेन कालेन युत्तं, यथावुत्तकाले वा तुय्हं अनुयुञ्जन्तस्स युत्तं पतिरूपं सक्कुणेय्यं, न सब्बकालं पब्बज्जाति अधिप्पायो. सब्बमेतं ञाणस्स अपरिपक्कत्ता तस्स कामानं ¶ दुप्पहानताय सम्मापटिपत्तियं योग्यं कारापेतुं वदति, न पब्बज्जाछन्दं निवारेतुं. पब्बज्जाभिसङ्खारोति पब्बजितुं आरम्भो उस्साहो. पटिपस्सम्भीति इन्द्रियानं अपरिपक्कत्ता, संवेगस्स च नातितिक्खभावतो वूपसमि. किञ्चापि पटिपस्सम्भि, थेरेन वुत्तविधिं पन अनुतिट्ठन्तो कालेन कालं थेरं उपसङ्कमित्वा पयिरुपासन्तो धम्मं सुणाति. तस्स वुत्तनयेनेव दुतियं पब्बज्जाय चित्तं उप्पज्जि, थेरस्स च आरोचेसि. दुतियम्पि थेरो पटिक्खिपि. ततियवारे पन ञाणस्स परिपक्कभावं ञत्वा ‘‘इदानि नं पब्बाजेतुं कालो’’ति थेरो पब्बाजेसि, पब्बजितञ्च तं तीणि संवच्छरानि अतिक्कमित्वा गणं परियेसित्वा उपसम्पादेसि. तं सन्धाय वुत्तं – ‘‘दुतियम्पि खो सोणो…पे… उपसम्पादेसी’’ति.
तत्थ ¶ अप्पभिक्खुकोति कतिपयभिक्खुको. तदा किर भिक्खू येभुय्येन मज्झिमदेसे एव वसिंसु. तस्मा तत्थ कतिपया एव अहेसुं ¶ , ते च एकस्मिं निगमे एको, एकस्मिं द्वेति एवं विसुं विसुं वसिंसु. किच्छेनाति दुक्खेन. कसिरेनाति आयासेन. ततो ततोति तस्मा तस्मा गामनिगमादितो. थेरेन हि कतिपये भिक्खू आनेत्वा अञ्ञेसु आनीयमानेसु पुब्बे आनीता केनचिदेव करणीयेन पक्कमिंसु, किञ्चि कालं आगमेत्वा पुन तेसु आनीयमानेसु इतरे पक्कमिंसु. एवं पुनप्पुनं आनयनेन सन्निपातो चिरेनेव अहोसि, थेरो च तदा एकविहारी अहोसि. दसवग्गं भिक्खुसङ्घं सन्निपातेत्वाति तदा भगवता पच्चन्तदेसेपि दसवग्गेनेव सङ्घेन उपसम्पदा अनुञ्ञाता. इतोनिदानञ्हि थेरेन याचितो पञ्चवग्गेन सङ्घेन पच्चन्तदेसे उपसम्पदं अनुजानि. तेन वुत्तं – ‘‘तिण्णं वस्सानं…पे… सन्निपातेत्वा’’ति.
वस्संवुट्ठस्साति उपसम्पज्जित्वा पठमवस्सं उपगन्त्वा वुसितवतो. ईदिसो च ईदिसो चाति एवरूपो च एवरूपो च, एवरूपाय नामकायरूपकायसम्पत्तिया समन्नागतो, एवरूपाय धम्मकायसम्पत्तिया समन्नागतोति सुतोयेव मे सो भगवा. न खो मे सो भगवा सम्मुखा दिट्ठोति एतेन पुथुज्जनसद्धाय एवं आयस्मा सोणो भगवन्तं दट्ठुकामो अहोसि. अपरभागे पन सत्थारा सद्धिं एकगन्धकुटियं वसित्वा पच्चूससमयं अज्झिट्ठो सोळस अट्ठकवग्गिकानि सत्थु ¶ सम्मुखा अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा अत्थधम्मप्पटिसंवेदी हुत्वा भणन्तो धम्मूपसञ्हितपामोज्जादिमुखेन समाहितो सरभञ्ञपरियोसाने विपस्सनं पट्ठपेत्वा सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्तं पापुणि. एतदत्थमेव हिस्स भगवता अत्तना सद्धिं एकगन्धकुटियं वासो आणत्तोति वदन्ति.
केचि पनाहु – ‘‘न खो मे सो भगवा सम्मुखा दिट्ठो’’ति इदं रूपकायदस्सनमेव सन्धाय वुत्तन्ति. आयस्मा हि सोणो पब्बजित्वाव थेरस्स सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो अनुपसम्पन्नोव सोतापन्नो हुत्वा उपसम्पज्जित्वा ‘‘उपासकापि सोतापन्ना होन्ति, अहम्पि सोतापन्नो, किमेत्थ चित्त’’न्ति उपरिमग्गत्थाय विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्ञो हुत्वा विसुद्धिपवारणाय पवारेसि ¶ . अरियसच्चदस्सनेन हि भगवतो धम्मकायो दिट्ठो नाम होति. वुत्तञ्हेतं –
‘‘यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सती’’ति (सं. नि. ३.८७).
तस्मास्स ¶ धम्मकायदस्सनं पगेव सिद्धं, पवारेत्वा पन रूपकायं दट्ठुकामो अहोसीति.
‘‘सचे मं उपज्झायो अनुजानाती’’तिपि पाठो. ‘‘भन्ते’’ति पन लिखन्ति. तथा ‘‘साधु साधु, आवुसो सोण, गच्छ त्वं, आवुसो सोणा’’तिपि पाठो. ‘‘आवुसो’’ति पन केसुचि पोत्थकेसु नत्थि. तथा ‘‘एवमावुसोति खो आयस्मा सोणो’’तिपि पाठो. आवुसोवादोयेव हि अञ्ञमञ्ञं भिक्खूनं भगवतो धरमानकाले आचिण्णो. भगवन्तं पासादिकन्तिआदीनं पदानं अत्थो हेट्ठा वुत्तोयेव.
कच्चि भिक्खु खमनीयन्ति भिक्खु इदं तुय्हं चतुचक्कं नवद्वारं सरीरयन्तं कच्चि खमनीयं, किं सक्का खमितुं सहितुं परिहरितुं, किं दुक्खभारो नाभिभवति. कच्चि यापनीयन्ति किं तंतंकिच्चेसु यापेतुं गमेतुं सक्का, न कञ्चि अन्तरायन्ति दस्सेति. कच्चिसि अप्पकिलमथेनाति अनायासेन इमं एत्तकं अद्धानं कच्चि आगतोसि.
एतदहोसीति बुद्धाचिण्णं अनुस्सरन्तस्स आयस्मतो आनन्दस्स ¶ एतं ‘‘यस्स खो मं भगवा’’तिआदिना इदानि वुच्चमानं चित्ते आचिण्णं अहोसि. एकविहारेति एकगन्धकुटियं. गन्धकुटि हि इध विहारोति अधिप्पेता. वत्थुन्ति वसितुं.
निसज्जाय वीतिनामेत्वाति एत्थ यस्मा भगवा आयस्मतो सोणस्स समापत्तिसमापज्जने पटिसन्थारं करोन्तो सावकसाधारणा सब्बा समापत्तियो अनुलोमपटिलोमं समापज्जन्तो बहुदेव रत्तिं…पे… विहारं पाविसि, तस्मा आयस्मापि सोणो भगवतो अधिप्पायं ञत्वा तदनुरूपं सब्बा ता समापत्तियो समापज्जन्तो ‘‘बहुदेव रत्तिं…पे… विहारं पाविसी’’ति केचि वदन्ति. पविसित्वा च भगवता ¶ अनुञ्ञातो चीवरं तिरोकरणीयं कत्वापि भगवतो पादपस्से निसज्जाय वीतिनामेसि. अज्झेसीति आणापेसि. पटिभातु तं भिक्खु धम्मो भासितुन्ति भिक्खु तुय्हं धम्मो भासितुं उपट्ठातु ञाणमुखे आगच्छतु, यथासुतं यथापरियत्तं धम्मं भणाहीति अत्थो.
सोळस अट्ठकवग्गिकानीति अट्ठकवग्गभूतानि कामसुत्तादीनि सोळस सुत्तानि. सरेन अभणीति सुत्तुस्सारणसरेन अभासि, सरभञ्ञवसेन कथेसीति अत्थो. सरभञ्ञपरियोसानेति उस्सारणावसाने. सुग्गहितानीति सम्मा उग्गहितानि. सुमनसिकतानीति सुट्ठु मनसि कतानि. एकच्चो उग्गहणकाले सम्मा उग्गहेत्वापि पच्छा सज्झायादिवसेन मनसि करणकाले ¶ ब्यञ्जनानि वा मिच्छा रोपेति, पदपच्छाभट्ठं वा करोति, न एवमयं. इमिना पन सम्मदेव यथुग्गहितं मनसि कतानि. तेन वुत्तं – ‘‘सुमनसिकतानीति सुट्ठु मनसि कतानी’’ति. सूपधारितानीति अत्थतोपि सुट्ठु उपधारितानि. अत्थे हि सुट्टु उपधारिते सक्का पाळिं सम्मा उस्सारेतुं. कल्याणियासि वाचाय समन्नागतोति सिथिलधनितादीनं यथाविधानवचनेन परिमण्डलपदब्यञ्जनपरिपुण्णाय पोरिया वाचाय समन्नागतो आसि. विस्सट्ठायाति विमुत्ताय. एतेनस्स विमुत्तवादितं ¶ दस्सेति. अनेलगळायाति एला वुच्चति दोसो, तं न पग्घरतीति अनेलगळा, ताय निद्दोसायाति अत्थो. अथ वा अनेलगळायाति अनेलाय च अगळाय च निद्दोसाय अगळितपदब्यञ्जनाय, अपरिहीनपदब्यञ्जनायाति अत्थो. तथा हि नं भगवा ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं कल्याणवाक्करणानं यदिदं सोणो कुटिकण्णो’’ति (अ. नि. १.२०६) एतदग्गे ठपेसि. अत्थस्स विञ्ञापनियाति यथाधिप्पेतं अत्थं विञ्ञापेतुं समत्थाय.
कतिवस्सोति सो किर मज्झिमवयस्स ततियकोट्ठासे ठितो आकप्पसम्पन्नो च परेसं चिरतरपब्बजितो विय खायति. तं सन्धाय भगवा पुच्छतीति केचि, तं अकारणं. एवं सन्ते समाधिसुखं अनुभवितुं युत्तो, एत्तकं कालं कस्मा पमादमापन्नोति पुन अनुयुञ्जितुं सत्था ‘‘कतिवस्सोसी’’ति तं पुच्छति. तेनेवाह – ‘‘किस्स पन त्वं भिक्खु एवं चिरं अकासी’’ति.
तत्थ ¶ किस्साति किं कारणा. एवं चिरं अकासीति एवं चिरायि, केन कारणेन एवं चिरकालं पब्बज्जं अनुपगन्त्वा अगारमज्झे वसीति अत्थो. चिरं दिट्ठो मेति चिरेन चिरकालेन मया दिट्ठो. कामेसूति किलेसकामेसु च वत्थुकामेसु च. आदीनवोति दोसो. अपि चाति कामेसु आदीनवे केनचि पकारेन दिट्ठेपि न तावाहं घरावासतो निक्खमितुं असक्खिं. कस्मा? सम्बाधो घरावासो उच्चावचेहि किच्चकरणीयेहि समुपब्यूळ्हो अगारियभावो. तेनेवाह – ‘‘बहुकिच्चो बहुकरणीयो’’ति.
एतमत्थं विदित्वाति कामेसु यथाभूतं आदीनवदस्सिनो चित्तं चिरायित्वापि न पतिट्ठाति, अञ्ञदत्थु पदुमपलासे उदकबिन्दु विय विनिवत्ततियेवाति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति पवत्तिं निवत्तिञ्च सम्मदेव जानन्तो पवत्तियं तन्निमित्ते च न कदाचिपि रमतीति इदमत्थदीपकं इमं उदानं उदानेसि.
तत्थ ¶ दिस्वा आदीनवं लोकेति सब्बस्मिं सङ्खारलोके ‘‘अनिच्चो दुक्खो विपरिणामधम्मो’’तिआदिना आदीनवं दोसं पञ्ञाय पस्सित्वा. एतेन विपस्सनावारो कथितो ¶ . ञत्वा धम्मं निरुपधिन्ति सब्बूपधिपटिनिस्सग्गत्ता निरुपधिं निब्बानधम्मं यथाभूतं ञत्वा निस्सरणविवेकासङ्खतामतसभावतो मग्गञाणेन पटिविज्झित्वा. ‘‘दिस्वा ञत्वा’’ति इमेसं पदानं ‘‘सप्पिं पिवित्वा बलं होति, सीहं दिस्वा भयं होति, पञ्ञाय दिस्वा आसवा परिक्खीणा होन्ती’’तिआदीसु (पु. प. २०८; अ. नि. ९.४२-४३) विय हेतुअत्थता दट्ठब्बा. अरियो न रमती पापेति किलेसेहि आरकत्ता अरियो सप्पुरिसो अणुमत्तेपि पापे न रमति. कस्मा? पापे न रमती सुचीति सुविसुद्धकायसमाचारादिताय विसुद्धपुग्गलो राजहंसो विय उक्कारट्ठाने पापे संकिलिट्ठधम्मे न रमति नाभिनन्दति. ‘‘पापो न रमती सुचि’’न्तिपि पाठो. तस्सत्थो – पापो पापपुग्गलो सुचिं अनवज्जं वोदानधम्मं न रमति, अञ्ञदत्थु गामसूकरादयो विय उक्कारट्ठानं असुचिं संकिलेसधम्मंयेव रमतीति पटिपक्खतो देसनं परिवत्तेति.
एवं भगवता उदाने उदानिते आयस्मा सोणो उट्ठायासना भगवन्तं वन्दित्वा अत्तनो उपज्झायस्स वचनेन पच्चन्तदेसे पञ्चवग्गेन ¶ उपसम्पदादिपञ्चवत्थूनि याचि. भगवापि तानि अनुजानीति तं सब्बं खन्धके (महाव. २४२ आदयो) आगतनयेन वेदितब्बं.
छट्ठसुत्तवण्णना निट्ठिता.
७. कङ्खारेवतसुत्तवण्णना
४७. सत्तमे कङ्खारेवतोति तस्स थेरस्स नामं. सो हि सासने पब्बजित्वा लद्धूपसम्पदो सीलवा कल्याणधम्मो विहरति, ‘‘अकप्पिया मुग्गा, न कप्पन्ति मुग्गा परिभुञ्जितुं, अकप्पियो गुळो’’ति (महाव. २७२) च आदिना विनयकुक्कुच्चसङ्खातकङ्खाबहुलो पन होति. तेन कङ्खारेवतोति पञ्ञायित्थ. सो अपरभागे सत्थु सन्तिके कम्मट्ठानं गहेत्वा घटेन्तो वायमन्तो छळभिञ्ञा सच्छिकत्वा झानसुखेन ¶ फलसुखेन वीतिनामेति, येभुय्येन पन अत्तना अधिगतं अरियमग्गं गरुं कत्वा पच्चवेक्खति. तेन वुत्तं – ‘‘अत्तनो कङ्खावितरणविसुद्धिं पच्चवेक्खमानो’’ति. मग्गपञ्ञा हि ‘‘अहोसिं ¶ नु खो अहं अतीतमद्धान’’न्तिआदिनयपवत्ताय (म. नि. १.१८; सं. नि. २.२०) सोळसवत्थुकाय, ‘‘बुद्धे कङ्खति…पे… पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खती’’ति (ध. स. १००८) एवं वुत्ताय अट्ठवत्थुकाय, पगेव इतरासन्ति अनवसेसतो सब्बकङ्खानं वितरणतो समतिक्कमनतो, अञ्ञेहि च अत्तना पहातब्बकिलेसेहि अच्चन्तविसुज्झनतो ‘‘कङ्खावितरणविसुद्धी’’ति इधाधिप्पेता. तञ्हि अयमायस्मा दीघरत्तं कङ्खापकतत्ता ‘‘इमं मग्गधम्मं अधिगम्म इमा मे कङ्खा अनवसेसा पहीना’’ति गरुं कत्वा पच्चवेक्खमानो निसीदि, न सप्पच्चयनामरूपदस्सनं अनिच्चन्तिकत्ता तस्स कङ्खावितरणस्स.
एतमत्थं विदित्वाति एतं अरियमग्गस्स अनवसेसकङ्खावितरणसङ्खातं अत्थं विदित्वा तदत्थदीपकं इमं उदानं उदानेसि.
तत्थ या काचि कङ्खा इध वा हुरं वाति इध इमस्मिं पच्चुप्पन्ने अत्तभावे ‘‘अहं नु खोस्मि नो नु खोस्मी’’तिआदिना हुरं वा, अतीतानागतेसु अत्तभावेसु ‘‘अहोसिं नु खो अहं अतीतमद्धान’’न्तिआदिना उप्पज्जनका कङ्खा. सकवेदिया वा परवेदिया वाति ता एवं वुत्तनयेनेव ¶ सकअत्तभावे आरम्मणवसेन पटिलभितब्बाय पवत्तिया सकवेदिया वा परस्स अत्तभावे पटिलभितब्बाय ‘‘बुद्धो नु खो, नो नु खो’’तिआदिना वा परस्मिं पधाने उत्तमे पटिलभितब्बाय पवत्तिया परवेदिया वा या काचि कङ्खा विचिकिच्छा. ये झायिनो ता पजहन्ति सब्बा, आतापिनो ब्रह्मचरियं चरन्ताति ये आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन झायिनो विपस्सनं उस्सुक्कापेत्वा चतुब्बिधसम्मप्पधानपारिपूरिया आतापिनो मग्गब्रह्मचरियं चरन्ता अधिगच्छन्ता सद्धानुसारीआदिप्पभेदा पठममग्गट्ठा पुग्गला, ता सब्बा कङ्खा पजहन्ति समुच्छिन्दन्ति मग्गक्खणे. ततो परं पन ता पहीना नाम होन्ति, तस्मा इतो अञ्ञं तासं अच्चन्तप्पहानं नाम नत्थीति अधिप्पायो.
इति ¶ भगवा झानमुखेन आयस्मतो कङ्खारेवतस्स झानसीसेन अरियमग्गाधिगमं थोमेन्तो थोमनावसेन उदानं उदानेसि. तेनेव च नं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.२०४) झायीभावेन एतदग्गे ठपेसीति.
सत्तमसुत्तवण्णना निट्ठिता.
८. सङ्घभेदसुत्तवण्णना
४८. अट्ठमे ¶ आयस्मन्तं आनन्दं एतदवोचाति अभिमारे पयोजेत्वा नाळागिरिं विस्सज्जापेत्वा सिलं पवट्टेत्वा भगवतो अनत्थं कातुं असक्कोन्तो ‘‘सङ्घं भिन्दित्वा चक्कभेदं करिस्सामी’’ति अधिप्पायेन एतं ‘‘अज्जतग्गे’’तिआदिवचनं अवोच. अञ्ञत्रेव भगवताति विना एव भगवन्तं, सत्थारं अकत्वाति अत्थो. अञ्ञत्र भिक्खुसङ्घाति विना एव भिक्खुसङ्घं. उपोसथं करिस्सामि सङ्घकम्मानि चाति भगवतो ओवादकारकं भिक्खुसङ्घं विसुं कत्वा मं अनुवत्तन्तेहि भिक्खूहि सद्धिं आवेणिकं उपोसथं सङ्घकम्मानि च करिस्सामीति अत्थो. देवदत्तो सङ्घं भिन्दिस्सतीति भेदकरानं सब्बेसं देवदत्तेन सज्जितत्ता एकंसेनेव देवदत्तो अज्ज ¶ सङ्घं भिन्दिस्सति द्विधा करिस्सति. ‘‘अधम्मं धम्मो’’तिआदीसु हि अट्ठारससु भेदकरवत्थूसु यंकिञ्चि एकम्पि वत्थुं दीपेत्वा तेन तेन कारणेन ‘‘इमं गण्हथ, इमं रोचेथा’’ति सञ्ञापेत्वा सलाकं गाहेत्वा विसुं सङ्घकम्मे कते सङ्घो भिन्नो होति. वुत्तञ्हेतं –
‘‘पञ्चहि, उपालि, आकारेहि सङ्घो भिज्जति कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८).
तत्थ कम्मेनाति अपलोकनकम्मादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति ¶ पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति ताहि ताहि उप्पत्तीहि ‘‘अधम्मं धम्मो’’तिआदीनि (अ. नि. १०.३७; चूळव. ३५२) अट्ठारसभेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं गाहेय्याति किं तुम्हाकं चित्तम्पि उप्पादेतुं युत्तं, किमहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनावत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.
एत्थ च कम्ममेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गाहितायपि अभिन्नोव होति सङ्घो. यदा पनेवं चत्तारो वा अतिरेका वा सलाकं गाहेत्वा आवेणिकं उद्देसं वा कम्मं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. देवदत्तो च सब्बं सङ्घभेदस्स पुब्बभागं ¶ निप्फादेत्वा ‘‘एकंसेनेव अज्ज आवेणिकं उपोसथं सङ्घकम्मञ्च करिस्सामी’’ति चिन्तेत्वा ‘‘अज्जतग्गे’’तिआदिवचनं अवोच. तेनाह – ‘‘अज्ज, भन्ते, देवदत्तो सङ्घं भिन्दिस्सती’’ति. यतो अवोचुम्हा ‘‘भेदकरानं सब्बेसं देवदत्तेन सज्जितत्ता’’ति.
एतमत्थं विदित्वाति एतं अवीचिमहानिरयुप्पत्तिसंवत्तनियं कप्पट्ठियं अतेकिच्छं देवदत्तेन निब्बत्तियमानं सङ्घभेदकम्मं सब्बाकारतो विदित्वा ¶ . इमं उदानन्ति कुसलाकुसलेसु यथाक्कमं सप्पुरिसासप्पुरिससभागविसभागपटिपत्तिवसेन पन सुकुसलाति इदमत्थविभावनं इमं उदानं उदानेसि.
तत्थ सुकरं साधुना साधूति अत्तनो परेसञ्च हितं साधेतीति ¶ साधु, सम्मापटिपन्नो. तेन साधुना सारिपुत्तादिना सावकेन पच्चेकबुद्धेन सम्मासम्बुद्धेन अञ्ञेन वा लोकियसाधुना साधु सुन्दरं भद्दकं अत्तनो परेसञ्च हितसुखावहं सुकरं सुखेन कातुं सक्का. साधु पापेन दुक्करन्ति तदेव पन वुत्तलक्खणं साधु पापेन देवदत्तादिना पापपुग्गलेन दुक्करं कातुं न सक्का, न सो तं कातुं सक्कोतीति अत्थो. पापं पापेन सुकरन्ति पापं असुन्दरं अत्तनो परेसञ्च अनत्थावहं पापेन यथावुत्तपापपुग्गलेन सुकरं सुखेन कातुं सक्कुणेय्य. पापमरियेहि दुक्करन्ति अरियेहि पन बुद्धादीहि तं तं पापं दुक्करं दुरभिसम्भवं. सेतुघातोयेव हि तेसन्ति सत्था दीपेति.
अट्ठमसुत्तवण्णना निट्ठिता.
९. सधायमानसुत्तवण्णना
४९. नवमे माणवकाति तरुणा. पठमे योब्बने ठिता ब्राह्मणकुमारका इधाधिप्पेता.
सधायमानरूपाति उप्पण्डनजातिकं वचनं सन्धाय वुत्तं. अञ्ञेसं उप्पण्डेन्ता सधन्ति, तदत्थवचनसीलाति अत्थो. तस्सायं वचनत्थो – सधनं सधो, तं आचिक्खन्तीति सधयमानाति वत्तब्बे दीघं कत्वा ‘‘सधायमाना’’ति वुत्तं. अथ वा विसेसतो ससेधे विय अत्तानं आवदन्तीति सधायमाना. ते एवं सभावताय ‘‘सधायमानरूपा’’ति वुत्तं. ‘‘सद्दायमानरूपा’’तिपि ¶ पाठो, उच्चासद्दमहासद्दं करोन्ताति अत्थो. भगवतो अविदूरे अतिक्कमन्तीति भगवतो सवनविसये तं तं मुखारुळ्हं वदन्ता अतियन्ति.
एतमत्थं ¶ विदित्वाति एतं तेसं वाचाय असञ्ञतभावं ¶ जानित्वा तदत्थदीपकं धम्मसंवेगवसेन इमं उदानं उदानेसि.
तत्थ परिमुट्ठाति दन्धा मुट्ठस्सतिनो. पण्डिताभासाति पण्डितपतिरूपका ‘‘के अञ्ञे जानन्ति, मयमेवेत्थ जानामा’’ति तस्मिं तस्मिं अत्थे अत्तानमेव जानन्तं कत्वा समुदाचरणतो. वाचागोचरभाणिनोति येसं वाचा एव गोचरो विसयो, ते वाचागोचरभाणिनो, वाचावत्थुमत्तस्सेव भाणिनो अत्थस्स अपरिञ्ञातत्ता. अथ वा वाचाय अगोचरं अरियानं कथाय अविसयं मुसावादं भणन्तीति वाचागोचरभाणिनो. अथ वा ‘‘गोचरभाणिनो’’ति एत्थ आकारस्स रस्सभावो कतो. वाचागोचरा, न सतिपट्ठानादिगोचरा भाणिनोव. कथं भाणिनो? याविच्छन्ति मुखायामं अत्तनो याव मुखायामं याव मुखप्पसारणं इच्छन्ति, ताव पसारेत्वा भाणिनो, परेसु गारवेन, अत्तनो अविसयताय च मुखसङ्कोचं न करोन्तीति अत्थो. अथ वा वाचागोचरा एव हुत्वा भाणिनो, सयं अजानित्वा परपत्तिका एव हुत्वा वत्तारोति अत्थो. ततो एव याविच्छन्ति मुखायामं येन वचनेन सावेतब्बा, तं अचिन्तेत्वा यावदेव अत्तनो मुखप्पसारणमत्तं इच्छन्तीति अत्थो. येन नीता न तं विदूति येन मुट्ठस्सच्चादिना निल्लज्जभावं पण्डितमानीभावञ्च नीता ‘‘मयमेवं भणामा’’ति, तं तथा अत्तनो भणन्तस्स कारणं न विदू, अविद्दसुनो असूरा न जानन्तीति अत्थो.
नवमसुत्तवण्णना निट्ठिता.
१०. चूळपन्थकसुत्तवण्णना
५०. दसमे चूळपन्थकोति महापन्थकत्थेरस्स कनिट्ठभातिकत्ता पन्थे जातत्ता च दहरकाले लद्धवोहारेन अपरभागेपि अयमायस्मा ‘‘चूळपन्थको’’त्वेव पञ्ञायित्थ. गुणविसेसेहि पन छळभिञ्ञो पभिन्नपटिसम्भिदो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं ¶ ¶ मनोमयं कायं अभिनिम्मिनन्तानं यदिदं चूळपन्थको, चेतोविवट्टकुसलानं ¶ यदिदं चूळपन्थको’’ति द्वीसु (अ. नि. १.१९९) ठानेसु भगवता एतदग्गे ठपितो असीतिया महासावकेसु अब्भन्तरो.
सो एकदिवसं पच्छाभत्तं पिण्डपातप्पटिक्कन्तो अत्तनो दिवाट्ठाने दिवाविहारं निसिन्नो समापत्तीहि दिवसभागं वीतिनामेत्वा सायन्हसमयं उपासकेसु धम्मस्सवनत्थं अनागतेसु एव विहारमज्झं पविसित्वा भगवति गन्धकुटियं निसिन्ने ‘‘अकालो ताव भगवतो उपट्ठानं उपसङ्कमितु’’न्ति गन्धकुटिपमुखे एकमन्तं निसीदि पल्लङ्कं आभुजित्वा. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा चूळपन्थको भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा’’ति. सो हि तदा कालपरिच्छेदं कत्वा समापत्तिं समापज्जित्वा निसीदि.
एतमत्थं विदित्वाति एतं आयस्मतो चूळपन्थकस्स कायचित्तानं सम्मापणिहितभावसङ्खातं अत्थं जानित्वा. इमं उदानन्ति अञ्ञोपि यो पस्सद्धकायो सब्बिरियापथेसु उपट्ठितस्सति समाहितो, तस्स भिक्खुनो अनुपादा परिनिब्बानपरियोसानस्स विसेसाधिगमस्स तत्थ पातुभावविभावनं इमं उदानं उदानेसि.
तत्थ ठितेन कायेनाति कायद्वारिकस्स असंवरस्स पहानेन अकरणेन सम्मा ठपितेन चोपनकायेन, तथा चक्खादीनं इन्द्रियानं निब्बिसेवनभावकरणेन सुट्ठु ठपितेन पञ्चद्वारिककायेन, संयतहत्थपादताय हत्थकुक्कुच्चादीनं अभावतो अपरिफन्दनेन ठितेन करजकायेन चाति सङ्खेपतो सब्बेनपि कायेन निब्बिकारतासङ्खातेन निच्चलभावेन ठितेन. एतेनस्स सीलपारिसुद्धि दस्सिता. इत्थम्भूतलक्खणे च इदं करणवचनं. ठितेन चेतसाति चित्तस्स ठितिपरिदीपनेन समाधिसम्पदं दस्सेति. समाधि हि चित्तस्स ‘ठिती’ति वुच्चति. तस्मा समथवसेन विपस्सनावसेनेव वा एकग्गताय सति चित्तं आरम्मणे एकोदिभावूपगमनेन ठितं नाम होति, न अञ्ञथा. इदञ्च यथावुत्तकायचित्तानं ठपनं समादहनं सब्बस्मिं काले सब्बेसु च इरियापथेसु इच्छितब्बन्ति दस्सेन्तो आह – ‘‘तिट्ठं निसिन्नो उद वा सयानो’’ति ¶ . तत्थ ¶ वा-सद्दो अनियमत्थो. तेन तिट्ठन्तो वा निसिन्नो वा सयानो वा तदञ्ञिरियापथो वाति अयमत्थो दीपितो होतीति चङ्कमनस्सापि इध सङ्गहो वेदितब्बो.
एतं ¶ सतिं भिक्खु अधिट्ठहानोति याय पगेव परिसुद्धसमाचारो कायचित्तदुट्ठुल्लभावूपसमनेन कायं चित्तञ्च असारद्धं कत्वा पटिलद्धाय अनवज्जसुखाधिट्ठाय कायचित्तपस्सद्धिवसेन चित्तं लहुं मुदुं कम्मञ्ञञ्च कत्वा सम्मा ठपेन्तो समादहन्तो कम्मट्ठानं परिब्रूहेति मत्थकञ्च पापेति, तं एव कम्मट्ठानानुयोगस्स आदिमज्झपरियोसानेसु बहूपकारं सतिं भिक्खु अधिट्ठहानो सीलविसोधनं आदिं कत्वा याव विसेसाधिगमा तत्थ तत्थ अधिट्ठहन्तोति अत्थो. लभेथ पुब्बापरियं विसेसन्ति सो एवं सतिआरक्खेन चेतसा कम्मट्ठानं उपरूपरि वड्ढेन्तो ब्रूहेन्तो फातिं करोन्तो पुब्बापरियं पुब्बापरियवन्तं पुब्बापरभागेन पवत्तं उळारुळारतरादिभेदविसेसं लभेय्य.
तत्थ दुविधो पुब्बापरियविसेसो समथवसेन विपस्सनावसेन चाति. तेसु समथवसेन ताव निमित्तुप्पत्तितो पट्ठाय याव नेवसञ्ञानासञ्ञायतनवसीभावो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. विपस्सनावसेन पन रूपमुखेन अभिनिविसन्तस्स रूपधम्मपरिग्गहतो, इतरस्स नामधम्मपरिग्गहतो पट्ठाय याव अरहत्ताधिगमो, ताव पवत्तो भावनाविसेसो पुब्बापरियविसेसो. अयमेव च इधाधिप्पेतो.
लद्धान पुब्बापरियं विसेसन्ति पुब्बापरियविसेसं उक्कंसपारमिप्पत्तं अरहत्तं लभित्वा. अदस्सनं मच्चुराजस्स गच्छेति जीवितुपच्छेदवसेन सब्बेसं सत्तानं अभिभवनतो मच्चुराजसङ्खातस्स मरणस्स विसयभूतं भवत्तयं समतिक्कन्तत्ता अदस्सनं अगोचरं गच्छेय्य. इमस्मिं वग्गे यं अवुत्तं, तं हेट्ठा वुत्तनयमेवाति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च महावग्गवण्णना.