📜

६. जच्चन्धवग्गो

१. आयुसङ्खारोस्सज्जनसुत्तवण्णना

५१. जच्चन्धवग्गस्स पठमे वेसालियन्तिआदि हेट्ठा वुत्तत्थमेव. वेसालिं पिण्डाय पाविसीति कदा पाविसि? उक्काचेलतो निक्खमित्वा वेसालिं गतकाले. भगवा हि वेळुवगामके वस्सं वसित्वा ततो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवने विहासि. तस्मिं काले धम्मसेनापति अत्तनो आयुसङ्खारं ओलोकेत्वा ‘‘सत्ताहमेव पवत्तिस्सती’’ति ञत्वा भगवन्तं अनुजानापेत्वा नाळकगामं गन्त्वा तत्थ मातरं सोतापत्तिफले पतिट्ठापेत्वा परिनिब्बायि. सत्था चुन्देन आभता तस्स धातुयो गहेत्वा धातुचेतियं कारापेत्वा महाभिक्खुसङ्घपरिवुतो राजगहं अगमासि. तत्थ गतकाले आयस्मा महामोग्गल्लानो परिनिब्बायि. भगवा तस्सपि धातुयो गहेत्वा चेतियं कारापेत्वा राजगहतो निक्खमित्वा अनुपुब्बेन उक्काचेलं अगमासि. तत्थ गङ्गातीरे भिक्खुसङ्घपरिवुतो निसीदित्वा अग्गसावकानं परिनिब्बानप्पटिसंयुत्तं धम्मं देसेत्वा उक्काचेलतो निक्खमित्वा वेसालिं अगमासि. एवं गतो भगवा ‘‘पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसी’’ति वुच्चति. तेन वुत्तं – ‘‘उक्काचेलतो निक्खमित्वा वेसालिं गतकाले’’ति.

निसीदनन्ति इध चम्मक्खण्डं अधिप्पेतं. चापालं चेतियन्ति पुब्बे चापालस्स नाम यक्खस्स वसितट्ठानं ‘‘चापालचेतिय’’न्ति पञ्ञायित्थ. तत्थ भगवतो कतविहारोपि ताय रुळ्हिया ‘‘चापालचेतिय’’न्ति वुच्चति. उदेनं चेतियन्ति एवमादीसुपि एसेव नयो. सत्तम्बन्ति किकिस्स किर कासिरञ्ञो धीतरो सत्त कुमारियो संवेगजाता राजगेहतो निक्खमित्वा यत्थ पधानं पदहिंसु, तं ठानं ‘‘सत्तम्बं चेतिय’’न्ति वदन्ति. बहुपुत्तन्ति बहुपारोहो एको निग्रोधरुक्खो, तस्मिं अधिवत्थं देवतं बहू मनुस्सा पुत्ते पत्थेन्ति, तदुपादाय तं ठानं ‘‘बहुपुत्तं चेतिय’’न्ति पञ्ञायित्थ. सारन्ददन्ति सारन्ददस्स नाम यक्खस्स वसितट्ठानं. इति सब्बानेव तानि बुद्धुप्पादतो पुब्बे देवतापरिग्गहितत्ता चेतियवोहारेन वोहरितानि , भगवतो विहारे कतेपि च तथेव पञ्ञायन्ति. रमणीयाति एत्थ वेसालिया ताव भूमिभागसम्पत्तिया पुग्गलसम्पत्तिया सुलभपच्चयताय च रमणीयभावो वेदितब्बो. विहारानं पन नगरतो नातिदूरताय नाच्चासन्नताय गमनागमनसम्पत्तिया अनाकिण्णविहारट्ठानताय छायूदकसम्पत्तिया पविवेकपतिरूपताय च रमणीयता दट्ठब्बा. चत्तारो इद्धिपादाति एत्थ इद्धिपादपदस्स अत्थो हेट्ठा वुत्तोयेव. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा, अतिविय सम्मा निप्फादिताति.

एवं अनियमेन कथेत्वा पुन नियमेत्वा दस्सेतुं, ‘‘तथागतस्स खो’’तिआदिमाह. एत्थ च कप्पन्ति आयुकप्पं. तिट्ठेय्याति तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं कत्वा तिट्ठेय्य धरेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो वा’’ति (दी. नि. २.७; अ. नि. ७.७४) वुत्तं वस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह – ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि. यथेव हि वेळुवगामके उप्पन्नं मारणन्तिकं वेदनं दस मासे विक्खम्भेसि, एवं पुनप्पुनं तं समापत्तिं समापज्जित्वा विक्खम्भेन्तो इमं भद्दकप्पमेव तिट्ठेय्या’’ति. कस्मा पन न ठितोति? उपादिन्नकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा च पन खण्डिच्चादिभावं अप्पत्वा पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु अग्गसावकमहासावकेसु परिनिब्बुतेसु अपरिवारेन एककेनेव ठातब्बं होति, दहरसामणेरपरिवारेन वा. ततो ‘‘अहो बुद्धानं परिसा’’ति हीळेतब्बतं आपज्जेय्य, तस्मा न ठितोति. एवं वुत्तेपि सो पन न रुच्चति, ‘‘आयुकप्पो’’ति इदमेव अट्ठकथाय नियमितं.

ओळारिकेनिमित्तेति थूले सञ्ञुप्पादने. थूलसञ्ञुप्पादनञ्हेतं, ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय यदिदं ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थताविभावनं. ओभासेति पाकटवचने. पाकटञ्चेतं वचनं परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं.

बहुजनहितायाति महाजनस्स हितत्थाय. बहुजनसुखायाति महाजनस्स सुखत्थाय. लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च. कतरस्स सत्तलोकस्स? यो भगवतो धम्मदेसनं सुत्वा पटिविज्झति, अमतपानं पिवति, तस्स. भगवतो हि धम्मचक्कप्पवत्तनसुत्तदेसनाय अञ्ञातकोण्डञ्ञप्पमुखा अट्ठारस ब्रह्मकोटियो धम्मं पटिविज्झिंसु. एवं याव सुभद्दपरिब्बाजकविनयना धम्मपटिविद्धसत्तानं गणना नत्थि, महासमयसुत्तं मङ्गलसुत्तं चूळराहुलोवादसुत्तं समचित्तसुत्तन्ति इमेसं चतुन्नं सुत्तानं देसनाकाले अभिसमयप्पत्तसत्तानं परिच्छेदो नत्थि, एतस्स अपरिमाणस्स सत्तलोकस्स अनुकम्पाय भगवतो ठानं जातं. एवं अनागतेपि भविस्सतीति अधिप्पायेन वदति. देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखाय भगवतो ठानं होति. सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बपुग्गले दस्सेतुं एवं वुत्तं, तस्मा अञ्ञेसम्पि अत्थत्थाय हितत्थाय सुखत्थाय भगवा तिट्ठतूति अत्थो. तत्थ अत्थायाति इधलोकसम्पत्तिअत्थाय . हितायाति परलोकसम्पत्तिहेतुभूतहितत्थाय. सुखायाति निब्बानधातुसुखत्थाय. पुरिमं पन हितसुखग्गहणं सब्बसाधारणवसेन वेदितब्बं.

यथा तं मारेन परियुट्ठितचित्तोति एत्थ न्ति निपातमत्तं, यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स केचि विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. यस्स पन सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स वत्तब्बमेव नत्थि, थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति, ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति. तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञिनो हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखेन हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेति. तं दिस्वा थेरो निमित्तोभासं न पटिविज्झि. जानन्तोयेव भगवा किमत्थं यावततियं आमन्तेसि? परतो ‘‘तिट्ठतु, भन्ते भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सोकतनुकरणत्थं. पस्सति हि भगवा ‘‘अयं मयि अतिविय सिनिद्धहदयो, सो परतो भूमिचालकारणञ्च आयुसङ्खारोस्सज्जनञ्च सुत्वा मम चिरट्ठानं याचिस्सति, अथाहं ‘किस्स त्वं पुरेतरं न याचसी’ति तस्सेव सीसे दोसं पातेस्सामि, सत्ता च अत्तनो अपराधेन न तथा विहञ्ञन्ति, तेनस्स सोको तनुको भविस्सती’’ति.

गच्छ त्वं, आनन्दाति यस्मा दिवाविहारत्थाय इधागतो, तस्मा, आनन्द, गच्छ त्वं यथारुचितं ठानं दिवाविहाराय. तेनेवाह – ‘‘यस्स दानि कालं मञ्ञसी’’ति.

मारोपापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मेन समन्नागतत्ता ‘पापिमा’ति वुच्चति. भासिता खो पनेसाति अयञ्हि भगवति बोधिमण्डे सत्त सत्ताहे अतिक्कमित्वा अजपालनिग्रोधे विहरन्ते अत्तनो धीतासु आगन्त्वा इच्छाविघातं पत्वा गतासु अयं ‘‘अत्थेसो उपायो’’ति चिन्तेन्तो आगन्त्वा ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं ते लोकविचरणेना’’ति वत्वा यथा अज्ज एवमेव ‘‘परिनिब्बातु दानि, भन्ते भगवा’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय इदानि ‘‘भासिता खो पनेसा’’तिआदिमाह.

तत्थ वियत्ताति अरियमग्गाधिगमवसेन ब्यत्ता. विनीताति तथेव किलेसविनयनेन विनीता. विसारदाति सारज्जकरानं दिट्ठिविचिकिच्छादीनं पहानेन विसारदभावं पत्ता. बहुस्सुताति तेपिटकवसेन बहु सुतमेतेसन्ति बहुस्सुता. तमेव धम्मं धारेन्तीति धम्मधरा. अथ वा बहुस्सुताति परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च. धम्मधराति परियत्तिधम्मानं चेव पटिवेधधम्मानञ्च धारणतो धम्मधराति एवम्पेत्थ अत्थो वेदितब्बो . धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति ञाणदस्सनविसुद्धिया अनुच्छविकं विसुद्धिपरम्परापटिपदं पटिपन्ना. अनुधम्मचारिनोति सल्लेखिकं तस्सा पटिपदाय अनुरूपं अप्पिच्छतादिधम्मं चरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो. देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा वाचेस्सन्तीति अत्थो. पञ्ञपेस्सन्तीति पजानापेस्सन्ति, पकासेस्सन्तीति अत्थो. पट्ठपेस्सन्तीति पकारेन ठपेस्सन्ति. विवरिस्सन्तीति विवटं करिस्सन्ति. विभजिस्सन्तीति विभत्तं करिस्सन्ति. उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति यावनिय्यानिकं कत्वा. धम्मं देसेस्सन्तीति नवविधलोकुत्तरधम्मं पबोधेस्सन्ति, पकासेस्सन्तीति अत्थो.

एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानीति. एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति. वुत्तञ्हेतं नेत्तियं ‘‘द्वादसपदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति (नेत्ति. सङ्गहवार).

ब्रह्मचरियन्ति सिक्खत्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानुप्पादवसेन. फीतन्ति वुद्धिप्पत्तं सब्बफालिफुल्लं अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठहनवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं बहुजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारवसेन पुथुलभावप्पत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितन्ति यत्तका विञ्ञुजातिका देवा मनुस्सा च अत्थि, तेहि सब्बेहि सुट्ठु पकासितन्ति अत्थो.

अप्पोस्सुक्कोति निरुस्सुक्को लीनवीरियो. ‘‘त्वञ्हि, पापिम, सत्तसत्ताहातिक्कमनतो पट्ठाय ‘परिनिब्बातु दानि, भन्ते भगवा, परिनिब्बातु सुगतो’ति विरवन्तो आहिण्डित्थ, अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थाय वायामं करोही’’ति वदति. सतो सम्पजानो आयुसङ्खारं ओस्सजीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सजि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन समापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं – ‘‘ओस्सजी’’ति, ‘‘वोस्सज्जी’’तिपि पाठो.

कस्मा पन भगवा कप्पं वा कप्पावसेसं वा ठातुं समत्थो तत्तकं कालं अट्ठत्वा परिनिब्बायितुं मारस्स याचनाय आयुसङ्खारं ओस्सजि? न भगवा मारस्स याचनाय आयुसङ्खारं ओस्सजि, नापि थेरस्स आयाचनाय न ओस्सजिस्सति, तेमासतो पन परं बुद्धवेनेय्यानं अभावतो आयुसङ्खारं ओस्सजि . ठानञ्हि नाम बुद्धानं भगवन्तानं यावदेव वेनेय्यविनयनत्थं, ते असति विनेय्यजने केन नाम कारणेन ठस्सन्ति. यदि च मारस्स याचनाय परिनिब्बायेय्य, पुरेतरंयेव परिनिब्बायेय्य. बोधिमण्डेपि हि मारेन याचितं, निमित्तोभासकरणम्पि थेरस्स सोकतनुकरणत्थन्ति वुत्तोवायमत्थो. अपिच बुद्धबलदीपनत्थं निमित्तोभासकरणं. एवं महानुभावा बुद्धा भगवन्तोयेव तिट्ठन्तापि अत्तनो रुचियाव तिट्ठन्ति, परिनिब्बायन्तापि अत्तनो रुचियाव परिनिब्बायन्तीति.

महाभूमिचालोति महन्तो पथवीकम्पो. तदा किर दससहस्सिलोकधातु अकम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो नदिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.

एतमत्थं विदित्वाति एतं सङ्खारविसङ्खारानं विसेससङ्खातं अत्थं सब्बाकारतो विदित्वा. इमंउदानन्ति अनवसेससङ्खारे विस्सज्जेत्वा अत्तनो विसङ्खारगमनदीपकं उदानं उदानेसि. कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘मारेन पच्छतो पच्छतो अनुबन्धित्वा ‘परिनिब्बातु, भन्ते’ति उपद्दुतो भयेन भगवा आयुसङ्खारं ओस्सजी’’ति. ‘‘तस्सोकासो मा होतु, भीतस्स उदानं नाम नत्थी’’ति एतस्स दीपनत्थं पीतिवेगविस्सट्ठं उदानं उदानेसीति अट्ठकथासु वुत्तं. ततो तेमासमत्तेनेव च पन बुद्धकिच्चस्स निप्फज्जनतो एवं दीघरत्तं मया परिहटोयं दुक्खभारो न चिरस्सेव निक्खिपियतीति पस्सतो परिनिब्बानगुणपच्चवेक्खणे तस्स उळारं पीतिसोमनस्सं उप्पज्जि, तेन पीतिवेगेन उदानेसीति युत्तं विय. एकन्तेन हि विसङ्खारनिन्नो निब्बानज्झासयो सत्था महाकरुणाय बलक्कारेन विय सत्तहितत्थं लोके सुचिरं ठितो. तथा हि देवसिकं चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो वळञ्जेति, सोदानि महाकरुणाधिकारस्स निप्फन्नत्ता निब्बानाभिमुखो अनप्पकं पीतिसोमनस्सं पटिसंवेदेसि. तेनेव हि भगवतो किलेसपरिनिब्बानदिवसे विय खन्धपरिनिब्बानदिवसेपि सरीराभा विसेसतो विप्पसन्ना परिसुद्धा पभस्सरा अहोसीति.

गाथाय सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं, कामावचरकम्मं. न तुलं अतुलं, तुलं वा सदिसमस्स अञ्ञं लोकियकम्मं नत्थीति अतुलं, महग्गतकम्मं. कामावचरं रूपावचरं वा तुलं, अरूपावचरं अतुलं. अप्पविपाकं वा तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवस्स हेतुभूतं, उपपत्तिजनकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवसङ्खारणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति ‘‘सविपाकट्ठेन सम्भवं, भवाभवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो समाहितो हुत्वा अभिन्दी’’ति.

अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव भवञ्च. भवसङ्खारन्ति भवगामिकं कम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना नयेन तुलेन्तो बुद्धमुनि भवे आदीनवं, निब्बाने च आनिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारकम्मं ‘‘कम्मक्खयाय संवत्तती’’ति (म. नि. २.८१; अ. नि. ४.२३३) एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि . कथं अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचं विय अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बं किलेसजालं अभिन्दि, किलेसाभावेनेव कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं पजहि. इति बोधिमूलेयेव अवस्सट्ठभवसङ्खारो भगवा वेखमिस्सकेन विय जरसकटं समापत्तिवेखमिस्सकेन अत्तभावं यापेन्तोपि ‘‘इतो तेमासतो उद्धं समापत्तिवेखमस्स न दस्सामी’’ति चित्तुप्पादनेन आयुसङ्खारं ओस्सजीति.

पठमसुत्तवण्णना निट्ठिता.

२. सत्तजटिलसुत्तवण्णना

५२. दुतिये बहिद्वारकोट्ठकेति पासादद्वारकोट्ठकस्स बहि, न विहारद्वारकोट्ठकस्स. सो किर पासादो लोहपासादो विय समन्ता चतुद्वारकोट्ठकपरिवुतो पाकारपरिक्खित्तो. तेसु पाचीनद्वारकोट्ठकस्स बहि पासादच्छायायं पाचीनलोकधातुं ओलोकेन्तो पञ्ञत्तवरबुद्धासने निसिन्नो होति. जटिलाति जटावन्तो तापसवेसधारिनो. निगण्ठाति सेतपटनिगण्ठरूपधारिनो. एकसाटकाति एकसाटकनिगण्ठा विय एकं पिलोतिकखण्डं हत्थे बन्धित्वा तेनापि सरीरस्स पुरिमभागं पटिच्छादेत्वा विचरणका. परूळ्हकच्छनखलोमाति परूळ्हकच्छलोमा परूळ्हनखा परूळ्हअवसेसलोमा च, कच्छादीसु दीघलोमा दीघनखा चाति अत्थो. खारिविविधमादायाति विविधं खारादिनानप्पकारं पब्बजितपरिक्खारभण्डिकं गहेत्वा. अविदूरे अतिक्कमन्तीति विहारस्स अविदूरमग्गेन नगरं पविसन्ति.

राजाहं, भन्ते, पसेनदि कोसलोति अहं, भन्ते, राजा पसेनदि कोसलो, मय्हं नामं तुम्हे जानाथाति. कस्मा पन राजा लोके अग्गपुग्गलस्स सन्तिके निसिन्नो एवरूपानं नग्गनिस्सिरीकानं अञ्जलिं पग्गण्हातीति? सङ्गण्हनत्थाय. एवञ्हिस्स अहोसि ‘‘सचाहं एत्तकम्पि एतेसं न करिस्सामि, मयं पुत्तदारं पहाय एतस्सत्थाय दुब्भोजनदुक्खसेय्यादीनि अनुभोम, अयं अम्हाकं निपच्चकारमत्तम्पि न करोति . तस्मिञ्हि कते अम्हे ‘ओचरका’ति जनो अग्गहेत्वा ‘पब्बजिता’इच्चेव सञ्जानिस्सति, किं इमस्स भूतत्थकथनेनाति अत्तना दिट्ठं सुतं पटिच्छादेत्वा न कथेय्युं, एवं कते पन अनिगूहित्वा कथेस्सन्ती’’ति. अपिच सत्थु अज्झासयजाननत्थम्पि एवमकासीति. राजा किर भगवन्तं उपसङ्कमन्तोपि कतिपयकालं सम्मासम्बोधिं न सद्दहि. तेनस्स एवं अहोसि ‘‘यदि भगवा सब्बं जानाति, मया इमेसं निपच्चकारं कत्वा ‘इमे अरहन्तो’ति वुत्ते नानुजानेय्य, अथ मं अनुवत्तन्तो अनुजानेय्य, कुतो तस्स सब्बञ्ञुता’’ति. एवं सो सत्थु अज्झासयजाननत्थं तथा अकासि. भगवा पन ‘‘उजुकमेव ‘न इमे समणा ओचरका’ति वुत्ते यदिपि राजा सद्दहति, महाजनो पन तमत्थं अजानन्तो न सद्दहेय्य, समणो गोतमो ‘राजा अत्तनो कथं सुणाती’ति यं किञ्चि मुखारुळ्हं कथेती’ति वदेय्य, तदस्स दीघरत्तं अहिताय दुक्खाय संवत्तेय्य, अञ्ञो च गुळ्हकम्मं विवटं कतं भवेय्य, सयमेव राजा तेसं ओचरकभावं कथेस्सती’’ति ञत्वा ‘‘दुज्जानं खो एत’’न्तिआदिमाह.

तत्थ कामभोगिनाति इमिना पन रागाभिभवं, उभयेनापि विक्खित्तचित्ततं दस्सेति. पुत्तसम्बाधसयनन्ति पुत्तेहि सम्बाधसयनं . एत्थ च पुत्तसीसेन दारपरिग्गहं, पुत्तदारेसु उप्पिलावितेन तेसं घरावासादिहेतु सोकाभिभवेन चित्तस्स संकिलिट्ठतं दस्सेति. कासिकचन्दनन्ति सण्हचन्दनं, कासिकवत्थञ्च चन्दनञ्चाति वा अत्थो. मालागन्धविलेपनन्ति वण्णगन्धत्थाय माला, सुगन्धभावत्थाय गन्धं, छविरागकरणत्थाय विलेपनं धारेन्तेन. जातरूपरजतन्ति सुवण्णञ्चेव अवसिट्ठधनञ्च. सादियन्तेनाति पटिग्गण्हन्तेन. सब्बेनपि कामेसु अभिगिद्धभावमेव पकासेति.

संवासेनाति सहवासेन. सीलं वेदितब्बन्ति ‘‘अयं पेसलो वा दुस्सीलो वा’’ति संवसन्तेन एकस्मिं ठाने सह वसन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. कतिपयदिवसे हि सञ्ञताकारो संवुतिन्द्रियाकारो च हुत्वा सक्का दस्सेतुं. मनसि करोता नो अमनसि करोताति तम्पि ‘‘सीलमस्स परिग्गण्हिस्सामी’’ति मनसि करोन्तेन पच्चवेक्खन्तेन सक्का जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसि करोन्तोपि जानितुं न सक्कोति. संवोहारेनाति कथनेन.

‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;

एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (सु. नि. ६१९) –

एत्थ हि वाणिज्जं वोहारो नाम. ‘‘चत्तारो अरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथा वोहारो. इधापि सो एव अधिप्पेतो. एकच्चस्स हि सम्मुखाकथा परम्मुखाकथाय न समेति, परम्मुखाकथा सम्मुखाकथाय, तथा पुरिमकथा पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथेन्तोयेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं पच्छिमेन, पच्छिमञ्च पुरिमेन, सम्मुखा कथितञ्च परम्मुखा कथितेन, परम्मुखा कथितञ्च सम्मुखा कथितेन समेति, तस्मा कथेन्तेन सक्का सुचिभावो जानितुन्ति पकासेन्तो आह – ‘‘संवोहारेन सोचेय्यं वेदितब्ब’’न्ति.

थामोति ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बगहणं कत्तब्बकरणं अपस्सन्तो अद्वारिकं घरं पविट्ठो विय चरति. तेनाह – ‘‘आपदासु खो, महाराज,थामो वेदितब्बो’’ति. साकच्छायाति सहकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्लवति, पञ्ञवतो कथेन्तस्स पटिभानं अनन्तं होति. उदकविप्फन्दनेनेव हि मच्छो खुद्दको महन्तो वाति पञ्ञायति.

इति भगवा रञ्ञो उजुकमेव ते ‘‘इमे नामा’’ति अवत्वा अरहन्तानं अनरहन्तानञ्च जाननूपायं पकासेसि. राजा तं सुत्वा भगवतो सब्बञ्ञुताय देसनाविलासेन च अभिप्पसन्नो ‘‘अच्छरियं, भन्ते’’तिआदिना अत्तनो पसादं पकासेत्वा इदानि ते याथावतो भगवतो आरोचेन्तो ‘‘एते, भन्ते, मम पुरिसा चरा’’तिआदिमाह. तत्थ चराति अपब्बजिता एव पब्बजितरूपेन रट्ठपिण्डं भुञ्जन्ता पटिच्छन्नकम्मन्तत्ता. ओचरकाति हेट्ठा चरका. चरा हि पब्बतमत्थकेन चरन्तापि हेट्ठा चरकाव निहीनकम्मत्ता. अथ वा ओचरकाति चरपुरिसा. ओचरित्वाति अवचरित्वा वीमंसित्वा, तस्मिं तस्मिं देसे तं तं पवत्तिं ञत्वाति अत्थो. ओसारिस्सामीति पटिपज्जिस्सामि, करिस्सामीति अत्थो. रजोजल्लन्ति रजञ्च मलञ्च. पवाहेत्वाति सुट्ठु विक्खालनवसेन अपनेत्वा. कप्पितकेसमस्सूति अलङ्कारसत्थे वुत्तविधिना कप्पकेहि छिन्नकेसमस्सू. कामगुणेहीति कामकोट्ठासेहि, कामबन्धनेहि वा समप्पिताति सुट्ठु अप्पिता अल्लीना. समङ्गिभूताति सहभूता . परिचारेस्सन्तीति इन्द्रियानि समन्ततो चारेस्सन्ति कीळापेस्सन्ति वा.

एतमत्थं विदित्वाति एतं तेसं राजपुरिसानं अत्तनो उदरस्स कारणा पब्बजितवेसेन लोकवञ्चनसङ्खातं अत्थं विदित्वा. इमं उदानन्ति इमं पराधीनतापरवञ्चनतापटिक्खेपविभावनं उदानं उदानेसि.

तत्थ न वायमेय्य सब्बत्थाति दूतेय्यओचरककम्मादिके सब्बस्मिं पापधम्मे इमे राजपुरिसा विय पब्बजितो न वायमेय्य, वायामं उस्साहं न करेय्य, सब्बत्थ यत्थ कत्थचि वायामं अकत्वा अप्पमत्तकेपि पुञ्ञस्मिंयेव वायमेय्याति अधिप्पायो. नाञ्ञस्स पुरिसो सियाति पब्बजितरूपेन अञ्ञस्स पुग्गलस्स सेवकपुरिसो न सिया. कस्मा? एवरूपस्सपि ओचरकादिपापकम्मस्स कत्तब्बत्ता. नाञ्ञं निस्साय जीवेय्याति अञ्ञं परं इस्सरादिं निस्साय ‘‘तप्पटिबद्धं मे सुखदुक्ख’’न्ति एवंचित्तो हुत्वा न जीविकं पवत्तेय्य, अत्तदीपो अत्तसरणो अनञ्ञसरणो एव भवेय्य. अथ वा अनत्थावहतो ‘‘ओचरण’’न्ति लद्धनामकत्ता अञ्ञं अकुसलकम्मं निस्साय न जीवेय्य. धम्मेन न वणिं चरेति धनादिअत्थाय धम्मं न कथेय्य. यो हि धनादिहेतु परेसं धम्मं देसेति, सो धम्मेन वाणिज्जं करोति नाम, एवं धम्मेन तं न चरेय्य. अथ वा धनादीनं अत्थाय कोसलरञ्ञो पुरिसो विय ओचरकादिकम्मं करोन्तो परेहि अनासङ्कनीयताय पब्बज्जालिङ्गसमादानादीनि अनुतिट्ठन्तो धम्मेन वाणिज्जं करोति नाम. योपि इध परिसुद्धं ब्रह्मचरियं चरन्तोपि अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति, सोपि धम्मेन वाणिज्जं करोति नाम, एवं धम्मेन वाणिज्जं न चरे, न करेय्याति अत्थो.

दुतियसुत्तवण्णना निट्ठिता.

३. पच्चवेक्खणसुत्तवण्णना

५३. ततिये अत्तनो अनेके पापके अकुसले धम्मे पहीनेति लोभदोसमोहविपरीतमनसिकारअहिरिकानोत्तप्पकोधूपनाहमक्खपलासइस्सामच्छरियमाया- साठेय्यथम्भसारम्भमानातिमानमदपमादतण्हाअविज्जातिविधाकुसलमूलदुच्चरितसंकिलेसविसम- सञ्ञावितक्कपपञ्चचतुब्बिधविपल्लासआसवओघयोगगन्थागतिगमनतण्हुपादानपञ्चविध- चेतोखिलपञ्चचेतोविनिबन्धनीवरणाभिनन्दनछविवाद- मूलतण्हाकायसत्तानुसयअट्ठमिच्छत्तनव- तण्हामूलकदसाकुसलकम्मपथद्वासट्ठिदिट्ठिगतअट्ठसततण्हाविचरितादिप्पभेदे अत्तनो सन्ताने अनादिकालपवत्ते दियड्ढसहस्सकिलेसे तंसहगते चापि अनेके पापके लामके अकोसल्लसम्भूतट्ठेन अकुसले धम्मे अनवसेसं सह वासनाय बोधिमूलेयेव पहीने अरियमग्गेन समुच्छिन्ने पच्चवेक्खमानो ‘‘अयम्पि मे किलेसो पहीनो, अयम्पि मे किलेसो पहीनो’’ति अनुपदपच्चवेक्खणाय पच्चवेक्खमानो भगवा निसिन्नो होति.

अनेके च कुसले धम्मेति सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनं चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि फलानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणं, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया पञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमा, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातप्पटिविनया, नव सञ्ञा, नव नानत्तानि, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खा धम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतङ्गगुणा, चुद्दस बुद्धञाणानि, पन्नरस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस महाविपस्सना, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपञ्ञास कुसला धम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादिके अनेके अत्तनो कुसले अनवज्जधम्मे अनन्तकालं पारमिपरिभावनाय मग्गभावनाय च पारिपूरिं वुद्धिं गते ‘‘इमेपि अनवज्जधम्मा मयि संविज्जन्ति, इमेपि अनवज्जधम्मा मयि संविज्जन्ती’’ति रुचिवसेन मनसिकाराभिमुखे बुद्धगुणे वग्गवग्गे पुञ्जपुञ्जे कत्वा पच्चवेक्खमानो निसिन्नो होति. ते च खो सपदेसतो एव, न निप्पदेसतो. सब्बे बुद्धगुणे भगवतापि अनुपदं अनवसेसतो मनसि कातुं न सक्का अनन्तापरिमेय्यभावतो.

वुत्तञ्हेतं –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्सा’’ति.

अपरम्पि वुत्तं –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नाम सहस्सतो’’ति.

तदा हि भगवा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो विहारं पविसित्वा गन्धकुटिप्पमुखे ठत्वा भिक्खूसु वत्तं दस्सेत्वा गतेसु महागन्धकुटिं पविसित्वा पञ्ञत्तवरबुद्धासने निसिन्नो अत्तनो अतीतजातिविसयं ञाणं पेसेसि. अथस्स तानि निरन्तरं पोङ्खानुपोङ्खं अनन्तापरिमाणप्पभेदा उपट्ठहिंसु. सो ‘‘एवं महन्तस्स नाम दुक्खक्खन्धस्स मूलभूता इमे किलेसा’’ति किलेसविसयं ञाणाचारं पेसेत्वा ते पहानमुखेन अनुपदं पच्चवेक्खित्वा ‘‘इमे वत किलेसा अनवसेसतो मय्हं सुट्ठु पहीना’’ति पुन तेसं पहानकरं साकारं सपरिवारं सउद्देसं अरियमग्गं पच्चवेक्खन्तो अनन्तापरिमाणभेदे अत्तनो सीलादिअनवज्जधम्मे मनसाकासि. तेन वुत्तं –

‘‘तेन खो पन समयेन भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने पच्चवेक्खमानो निसिन्नो होति, अनेके च कुसले धम्मे भावनापारिपूरिं गते’’ति.

एवं पच्चवेक्खित्वा उप्पन्नपीतिसोमनस्सुद्देसभूतं इमं उदानं उदानेसि.

तत्थ अहु पुब्बेति अरहत्तमग्गञाणुप्पत्तितो पुब्बे सब्बोपि चायं रागादिको किलेसगणो मय्हं सन्ताने अहु आसि, न इमस्मिं किलेसगणे कोचिपि किलेसो नाहोसि. तदा नाहूति तदा तस्मिं काले अरियमग्गक्खणे सो किलेसगणो न अहु न आसि, तत्थ अणुमत्तोपि किलेसो अग्गमग्गक्खणे अप्पहीनो नाम नत्थि. ‘‘ततो नाहू’’तिपि पठन्ति, ततो अरहत्तमग्गक्खणतो परं नासीति अत्थो. नाहु पुब्बेति यो चायं मम अपरिमाणो अनवज्जधम्मो एतरहि भावनापारिपूरिं गतो उपलब्भति, सोपि अरियमग्गक्खणतो पुब्बे न अहु न आसि. तदा अहूति यदा पन मे अग्गमग्गञाणं उप्पन्नं, तदा सब्बोपि मे अनवज्जधम्मो आसि. अग्गमग्गाधिगमेन हि सद्धिं सब्बेपि सब्बञ्ञुगुणा बुद्धानं हत्थगता एव होन्ति.

चाहु न च भविस्सति, न चेतरहि विज्जतीति यो पन सो अनवज्जधम्मो अरियमग्गो मय्हं बोधिमण्डे उप्पन्नो, येन सब्बो किलेसगणो अनवसेसं पहीनो, सो यथा मय्हं मग्गक्खणतो पुब्बे न चाहु न च अहोसि, एवं अत्तना पहातब्बकिलेसाभावतो ते किलेसा विय अयम्पि न च भविस्सति अनागते न उप्पज्जिस्सति, एतरहि पच्चुप्पन्नकालेपि न विज्जति न उपलब्भति अत्तना कत्तब्बकिच्चाभावतो. न हि अरियमग्गो अनेकवारं पवत्तति. तेनेवाह – ‘‘न पारं दिगुणं यन्ती’’ति.

इति भगवा अरियमग्गेन अत्तनो सन्ताने अनवसेसं पहीने अकुसले धम्मे भावनापारिपूरिं गते अपरिमाणे अनवज्जधम्मे च पच्चवेक्खमानो अत्तुपनायिकपीतिवेगविस्सट्ठं उदानं उदानेसि. पुरिमाय कथाय पुरिमवेसारज्जद्वयमेव कथितं, पच्छिमद्वयं सम्मासम्बोधिया पकासितत्ता पकासितमेव होतीति.

ततियसुत्तवण्णना निट्ठिता.

४. पठमनानातित्थियसुत्तवण्णना

५४. चतुत्थे नानातित्थियसमणब्राह्मणपरिब्बाजकाति एत्थ तरन्ति एतेन संसारोघन्ति तित्थं, निब्बानमग्गो. इध पन विपरीतविपल्लासवसेन दिट्ठिगतिकेहि तथा गहितदिट्ठिदस्सनं ‘‘तित्थ’’न्ति अधिप्पेतं. तस्मिं सस्सतादिनानाकारे तित्थे नियुत्ताति नानातित्थिया, नग्गनिगण्ठादिसमणा चेव कठकलापादिब्राह्मणा च पोक्खरसातादिपरिब्बाजका च समणब्राह्मणपरिब्बाजका. नानातित्थिया च ते समणब्राह्मणपरिब्बाजका चाति नानातित्थियसमणब्राह्मणपरिब्बाजका.

‘‘सस्सतो अत्ता च लोको चा’’तिआदिना पस्सन्ति एताय, सयं वा पस्सति, तथा दस्सनमत्तमेव वाति दिट्ठि, मिच्छाभिनिवेसस्सेतं अधिवचनं. सस्सतादिवसेन नाना अनेकविधा दिट्ठियो एतेसन्ति नानादिट्ठिका. सस्सतादिवसेनेव खमनं खन्ति, रोचनं रुचि, अत्थतो ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना (उदा. ५५) पवत्तो चित्तविपल्लासो सञ्ञाविपल्लासो च. तथा नाना खन्तियो एतेसन्ति नानाखन्तिका, नाना रुचियो एतेसन्ति नानारुचिका. दिट्ठिगतिका हि पुब्बभागे तथा तथा चित्तं रोचेत्वा खमापेत्वा च पच्छा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसन्ति. अथ वा ‘‘अनिच्चं निच्च’’न्तिआदिना तथा तथा दस्सनवसेन दिट्ठि, खमनवसेन खन्ति, रुच्चनवसेन रुचीति एवं तीहिपि पदेहि दिट्ठि एव वुत्ताति वेदितब्बा. नानादिट्ठिनिस्सयनिस्सिताति सस्सतादिपरिकप्पवसेन नानाविधं दिट्ठिया निस्सयं वत्थुं कारणं, दिट्ठिसङ्खातमेव वा निस्सयं निस्सिता अल्लीना उपगता, तं अनिस्सज्जित्वा ठिताति अत्थो. दिट्ठियोपि हि दिट्ठिगतिकानं अभिनिवेसाकारानं निस्सया होन्ति.

सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति. एकेति एकच्चे. समणब्राह्मणाति पब्बज्जूपगमेन समणा, जातिया ब्राह्मणा, लोकेन वा समणाति च ब्राह्मणाति च एवं गहिता. एवंवादिनोति एवं इदानि वत्तब्बाकारेन वदन्तीति एवंवादिनो. एवं इदानि वत्तब्बाकारेन पवत्ता दिट्ठि एतेसन्ति एवंदिट्ठिनो. तत्थ दुतियेन दिट्ठिगतिकानं मिच्छाभिनिवेसो दस्सितो, पठमेन तेसं यथाभिनिवेसं परेसं तत्थ पतिट्ठापनवसेन वोहारो.

सस्सतो लोको, इदमेव सच्चं मोघमञ्ञन्ति एत्थ लोकोति अत्ता. सो हि दिट्ठिगतिकेहि लोकियन्ति एत्थ पुञ्ञं पापं तब्बिपाका, सयं वा कारकादिभावेन अभियुत्तेहि लोकियतीति लोकोति अधिप्पेतो. स्वायं सस्सतो अमरो निच्चो धुवोति यदिदं अम्हाकं दस्सनं इदमेव सच्चं अविपरीतं, अञ्ञं पन असस्सतोतिआदि परेसं दस्सनं मोघं मिच्छाति अत्थो. एतेन चत्तारोपि सस्सतवादा दस्सिता होन्ति. असस्सतोति न सस्सतो, अनिच्चो अधुवो चवनधम्मोति अत्थो. ‘‘असस्सतो’’ति सस्सतभावप्पटिक्खेपेनेव उच्छेदो दीपितोति सत्तपि उच्छेदवादा दीपिता होन्ति.

अन्तवाति सपरियन्तो परिवटुमो परिच्छिन्नप्पमाणो, न सब्बगतोति अत्थो. एतेन सरीरपरिमाणो अङ्गुट्ठपरिमाणो अवयवपरिमाणो परमाणुपरिमाणो अत्ताति एवमादिवादा दस्सिता होन्ति. अनन्तवाति अपरियन्तो, सब्बगतोति अत्थो. एतेन कपिलकणादादिवादा दीपिता होन्ति.

तं जीवं तंसरीरन्ति यं सरीरं, तदेव जीवसङ्खातं वत्थु, यञ्च जीवसङ्खातं वत्थु, तदेव सरीरन्ति जीवञ्च सरीरञ्च अद्वयं समनुपस्सति. एतेन आजीवकानं विय ‘‘रूपी अत्ता’’ति अयं वादो दस्सितो होति. अञ्ञं जीवं अञ्ञं सरीरन्ति इमिना पन ‘‘अरूपी अत्ता’’ति अयं वादो दस्सितो.

होति तथागतो परं मरणाति एत्थ तथागतोति सत्तो. तञ्हि दिट्ठिगतिको कारकवेदकादिसङ्खातं, निच्चधुवादिसङ्खातं वा तथाभावं गतोति तथागतोति वोहरति, सो मरणतो इधकायस्स भेदतो परं उद्धं होति, अत्थि संविज्जतीति अत्थो. एतेन सस्सतग्गाहमुखेन सोळस सञ्ञीवादा अट्ठ असञ्ञीवादा अट्ठ च नेवसञ्ञीनासञ्ञीवादा दस्सिता होन्ति. न होतीति नत्थि न उपलब्भति. एतेन उच्छेदवादो दस्सितो. होति च न च होतीति अत्थि च नत्थि चाति. एतेन एकच्चसस्सतवादा सत्त सञ्ञीवादा च दस्सिता. नेव होति न न होतीति इमिना पन अमराविक्खेपवादो दस्सितोति वेदितब्बं.

इमे किर दिट्ठिगतिका नानादेसतो आगन्त्वा सावत्थियं पटिवसन्ता एकदा समयप्पवादके सन्निपतित्वा अत्तनो अत्तनो वादं पग्गय्ह अञ्ञवादे खुंसेन्ता विवादापन्ना अहेसुं. तेन वुत्तं ‘‘ते भण्डनजाता’’तिआदि.

तत्थ भण्डनं नाम कलहस्स पुब्बभागो. भण्डनजाताति जातभण्डना. कलहोति कलहो एव, कलस्स वा हननतो कलहो दट्ठब्बो. अञ्ञमञ्ञस्स विरुद्धवादं आपन्नाति विवादापन्ना. मम्मघट्टनतो मुखमेव सत्तीति मुखसत्ति, फरुसवाचा. फलूपचारेन विय हि कारणं कारणूपचारेन फलम्पि वोहरियति यथा तं ‘‘सुखो बुद्धुप्पादो, पापकम्मं पच्चनुभोती’’ति च. ताहि मुखसत्तीहि वितुदन्ता विज्झन्ता विहरन्ति. एदिसो धम्मोति धम्मो अविपरीतसभावो एदिसो एवरूपो, यथा मया वुत्तं ‘‘सस्सतो लोको’’ति. नेदिसो धम्मोति न एदिसो धम्मो , यथा तया वुत्तं ‘‘असस्सतो लोको’’ति, एवं सेसपदेहिपि योजेतब्बं. सो च तित्थियानं विवादो सकलनगरे पाकटो जातो. अथ भिक्खू सावत्थिं पिण्डाय पविट्ठा तं सुत्वा ‘‘अत्थि नो इदं कथापाभतं, यं नून मयं इमं पवत्तिं भगवतो आरोचेय्याम, अप्पेव नाम तं निस्साय सत्थु सण्हसुखुमं धम्मदेसनं लभेय्यामा’’ति ते पच्छाभत्तं धम्मदेसनाकाले भगवतो एतमत्थं आरोचेसुं. तेन वुत्तं – ‘‘अथ खो सम्बहुला भिक्खू’’तिआदि.

तं सुत्वा भगवा अञ्ञतित्थियानं धम्मस्स अयथाभूतपजाननं पकासेन्तो ‘‘अञ्ञतित्थिया, भिक्खवे’’तिआदिमाह. तत्थ अन्धाति पञ्ञाचक्खुविरहेन अन्धा. तेनाह ‘‘अचक्खुका’’ति. पञ्ञा हि इध ‘‘चक्खू’’ति अधिप्पेता. तथा हि वुत्तं ‘‘अत्थं न जानन्ती’’तिआदि. तत्थ अत्थं न जानन्तीति इधलोकत्थं परलोकत्थं न जानन्ति, इधलोकपरलोकेसु वुद्धिं अब्भुदयं नावबुज्झन्ति, परमत्थे पन निब्बाने कथावका. ये हि नाम पवत्तिमत्तेपि सम्मूळ्हा, ते कथं निवत्तिं जानिस्सन्तीति. अनत्थं न जानन्तीति यदग्गेन ते अत्थं न जानन्ति, तदग्गेन अनत्थम्पि न जानन्ति. यस्मा धम्मं न जानन्ति, तस्मा अधम्मम्पि न जानन्ति. ते हि विपरियेसग्गाहिताय धम्मं कुसलम्पि अकुसलं करोन्ति, अधम्मम्पि अकुसलं कुसलं करोन्ति. न केवलञ्च धम्माधम्मेसु एव, अथ खो तस्स विपाकेसुपि सम्मूळ्हा. तथा हि ते कम्मम्पि विपाकं कत्वा वोहरन्ति, विपाकम्पि कम्मं कत्वा. तथा धम्मं सभावधम्मम्पि न जानन्ति, अधम्मं असभावधम्मम्पि न जानन्ति. एवंभूता च सभावधम्मं असभावधम्मञ्च, असभावधम्मं सभावधम्मञ्च कत्वा पवेदेन्ति.

इति भगवा तित्थियानं मोहदिट्ठिपटिलाभभावेन पञ्ञाचक्खुवेकल्लतो अन्धभावं दस्सेत्वा इदानि तमत्थं जच्चन्धूपमाय पकासेतुं ‘‘भूतपुब्बं, भिक्खवे’’तिआदिमाह. तत्थ भूतपुब्बन्ति पुब्बे भूतं, अतीतकाले निब्बत्तं. अञ्ञतरो राजा अहोसीति पुरातनो नामगोत्तेहि लोके अपाकटो एको राजा अहोसि. सो राजा अञ्ञतरं पुरिसं आमन्तेसीति तस्स किर रञ्ञो सोभग्गप्पत्तं सब्बङ्गसम्पन्नं अत्तनो ओपवय्हं हत्थिं उपट्ठानं आगतं दिस्वा एतदहोसि – ‘‘भद्दकं वत, भो, हत्थियानं दस्सनीय’’न्ति. तेन च समयेन एको जच्चन्धो राजङ्गणेन गच्छति. तं दिस्वा राजा चिन्तेसि – ‘‘महाजानिया खो इमे अन्धा ये एवरूपं दस्सनीयं न लभन्ति दट्ठुं. यंनूनाहं इमिस्सा सावत्थिया यत्तका जच्चन्धा सब्बे ते सन्निपातापेत्वा एकदेसं एकदेसं हत्थेन फुसापेत्वा तेसं वचनं सुणेय्य’’न्ति. केळिसीलो राजा एकेन पुरिसेन सावत्थिया सब्बे जच्चन्धे सन्निपातापेत्वा तस्स पुरिसस्स सञ्ञं अदासि ‘‘यथा एकेको जच्चन्धो सीसादिकं एकेकंयेव हत्थिस्स अङ्गं फुसित्वा ‘हत्थी मया दिट्ठो’ति सञ्ञं उप्पादेसि, तथा करोही’’ति. सो पुरिसो तथा अकासि. अथ राजा ते जच्चन्धे पच्चेकं पुच्छि ‘‘कीदिसो, भणे, हत्थी’’ति. ते अत्तना दिट्ठदिट्ठावयवमेव हत्थिं कत्वा वदन्ता ‘‘एदिसो हत्थी, नेदिसो हत्थी’’ति अञ्ञमञ्ञं कलहं करोन्ता हत्थादीहि उपक्कमित्वा राजङ्गणे महन्तं कोलाहलं अकंसु. राजा सपरिजनो तेसं तं विप्पकारं दिस्वा फासुकेहि भिज्जमानेहि हदयेन उग्गतेन महाहसितं हसि. तेन वुत्तं – ‘‘अथ खो, भिक्खवे, सो राजा…पे… अत्तमनो अहोसी’’ति.

तत्थ अम्भोति आलपनं. यावतकाति यत्तका. जच्चन्धाति जातिया अन्धा, जातितो पट्ठाय अचक्खुका. एकज्झन्ति एकतो. भणेति अबहुमानालापो. हत्थिं दस्सेहीति यथावुत्तं हत्थिं सयापेत्वा दस्सेहि. सो च सुसिक्खितत्ता अपरिप्फन्दन्तो निपज्जि. दिट्ठो नो हत्थीति हत्थेन परामसनं दस्सनं कत्वा आहंसु. तेन पुरिसेन सीसं परामसापेत्वा ‘‘एदिसो हत्थी’’ति सञ्ञापितत्ता तादिसंयेव नं हत्थिं सञ्जानन्ता जच्चन्धा ‘‘एदिसो देव हत्थी सेय्यथापि कुम्भो’’ति वदिंसु. कुम्भोति च घटोति अत्थो. खीलोति नागदन्तखीलो. सोण्डोति हत्थो. नङ्गलीसाति नङ्गलस्स सिरस्स ईसा. कायोति सरीरं. कोट्ठोति कुसूलो. पादोति जङ्घो. थूणोति थम्भो. नङ्गुट्ठन्ति वाळस्स उरिमप्पदेसो. वालधीति वालस्स अग्गप्पदेसो. मुट्ठीहि संसुम्भिंसूति मुट्ठियो बन्धित्वा पहरिंसु, मुट्ठिघातं अकंसु. अत्तमनो अहोसीति केळिसीलत्ता सो राजा तेन जच्चन्धानं कलहेन अत्तमनो पहासेन गहितमनो अहोसि.

एवमेव खोति उपमासंसन्दनं. तस्सत्थो – भिक्खवे, यथा ते जच्चन्धा अचक्खुका एकङ्गदस्सिनो अनवसेसतो हत्थिं अपस्सित्वा अत्तना दिट्ठावयवमत्तं हत्थिसञ्ञाय इतरेहि दिट्ठं अननुजानन्ता अञ्ञमञ्ञं विवादं आपन्ना कलहं अकंसु, एवमेव इमे अञ्ञतित्थिया सक्कायस्स एकदेसं रूपवेदनादिं अत्तनो दिट्ठिदस्सनेन यथादिट्ठं ‘‘अत्ता’’ति मञ्ञमाना तस्स सस्सतादिभावं आरोपेत्वा ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अभिनिविसित्वा अञ्ञमञ्ञं विवदन्ति, यथाभूतं पन अत्थानत्थं धम्माधम्मञ्च न जानन्ति. तस्मा अन्धा अचक्खुका जच्चन्धपटिभागाति.

एतमत्थं विदित्वाति एतं तित्थियानं धम्मसभावं यथाभूतं अजानन्तानं अपस्सन्तानं जच्चन्धानं विय हत्थिम्हि यथादस्सनं मिच्छाभिनिवेसं, तत्थ च विवादापत्तिं सब्बाकारतो विदित्वा तदत्थदीपकं इमं उदानं उदानेसि.

तत्थ इमेसु किर सज्जन्ति, एके समणब्राह्मणाति इधेकच्चे पब्बज्जूपगमनेन समणा, जातिमत्तेन ब्राह्मणा ‘‘सस्सतो लोको’’तिआदिनयप्पवत्तेसु इमेसु एव असारेसु दिट्ठिगतेसु दिट्ठाभिनन्दनवसेन, इमेसु वा रूपादीसु उपादानक्खन्धेसु एवं अनिच्चेसु दुक्खेसु विपरिणामधम्मेसु तण्हाभिनन्दनदिट्ठाभिनन्दनानं वसेन ‘‘एतं ममा’’तिआदिना सज्जन्ति किर. अहो नेसं सम्मोहोति दस्सेति. किरसद्दो चेत्थ अरुचिसूचनत्थो. तेन तत्थ सङ्गकारणाभावमेव दीपेति. न केवलं सज्जन्ति एव, अथ खो विग्गय्ह नं विवदन्ति ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामी’’तिआदिना विग्गाहिककथानुयोगवसेन विग्गय्ह विवदन्ति विवादं आपज्जन्ति. न्ति चेत्थ निपातमत्तं. अथ वा विग्गय्ह नन्ति नं दिट्ठिनिस्सयं सक्कायदिट्ठिमेव वा विपरीतदस्सनत्ता सस्सतादिवसेन अञ्ञमञ्ञं विरुद्धं गहेत्वा विवदन्ति विसेसतो वदन्ति, अत्तनो एव वादं विसिट्ठं अविपरीतं कत्वा अभिनिविस्स वोहरन्ति. यथा किं? जना एकङ्गदस्सिनो यथेव जच्चन्धजना हत्थिस्स एकेकङ्गदस्सिनो ‘‘यं यं अत्तना फुसित्वा ञातं, तं तदेव हत्थी’’ति गहेत्वा अञ्ञमञ्ञं विग्गय्ह विवदिंसु, एवंसम्पदमिदन्ति अत्थो. इवसद्दो चेत्थ लुत्तनिद्दिट्ठोति वेदितब्बो.

चतुत्थसुत्तवण्णना निट्ठिता.

५. दुतियनानातित्थियसुत्तवण्णना

५५. पञ्चमे सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा तं सस्सतं निच्चन्ति अञ्ञेपि च तथा गाहेन्ता वोहरन्ति. यथाह –

‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ति. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ता च लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ती’’ति.

अथ वा अत्ताति अहङ्कारवत्थु, लोकोति ममङ्कारवत्थु, यं ‘‘अत्तनिय’’न्ति वुच्चति. अत्ताति वा सयं, लोकोति परो. अत्ताति वा पञ्चसु उपादानक्खन्धेसु एको खन्धो, इतरो लोको. अत्ताति वा सविञ्ञाणको खन्धसन्तानो, अविञ्ञाणको लोको. एवं तं तं अत्ताति च लोकोति च यथादस्सनं द्विधा गहेत्वा तदुभयं ‘‘निच्चो धुवो सस्सतो’’ति अभिनिविस्स वोहरन्ति. एतेन चत्तारो सस्सतवादा दस्सिता. असस्सतोति सत्तपि उच्छेदवादा दस्सिता. सस्सतो च असस्सतो चाति एकच्चो अत्ता च लोको च सस्सतो, एकच्चो असस्सतोति एवं सस्सतो च असस्सतो चाति अत्थो. अथ वा स्वेव अत्ता च लोको च अत्तगतिदिट्ठिकानं विय सस्सतो च असस्सतो च, सिया सस्सतोति एवमेत्थ अत्थो वेदितब्बो. सब्बथापि इमिना एकच्चसस्सतवादो दस्सितो. नेव सस्सतो नासस्सतोति इमिना अमराविक्खेपवादो दस्सितो. ते हि सस्सतवादे असस्सतवादे च दोसं दिस्वा ‘‘नेव सस्सतो नासस्सतो अत्ता च लोको चा’’ति विक्खेपं करोन्ता विवदन्ति.

सयंकतोति अत्तना कतो. यथा हि तेसं तेसं सत्तानं अत्ता च अत्तनो धम्मानुधम्मं कत्वा सुखदुक्खानि पटिसंवेदेति, एवं अत्ताव अत्तानं तस्स च उपभोगभूतं किञ्चनं पलिबोधसङ्खातं लोकञ्च करोति, अभिनिम्मिनातीति अत्तलद्धि विय अयम्पि तेसं लद्धि. परंकतोति परेन कतो, अत्ततो परेन इस्सरेन वा पुरिसेन वा पजापतिना वा कालेन वा पकतिया वा अत्ता च लोको च कतो , निम्मितोति अत्थो. सयंकतो च परंकतो चाति यस्मा अत्तानञ्च लोकञ्च निम्मिनन्ता इस्सरादयो न केवलं सयमेव निम्मिनन्ति, अथ खो तेसं तेसं सत्तानं धम्माधम्मानं सहकारीकारणं लभित्वाव, तस्मा सयंकतो च परंकतो च अत्ता च लोको चाति एकच्चानं लद्धि. असयंकारो अपरंकारोति नत्थि एतस्स सयंकारोति असयंकारो, नत्थि एतस्स परकारोति अपरकारो. अनुनासिकागमं कत्वा वुत्तं ‘‘अपरंकारो’’ति. अयं उभयत्थ दोसं दिस्वा उभयं पटिक्खिपति. अथ कथं उप्पन्नोति आह – अधिच्चसमुप्पन्नोति यदिच्छाय समुप्पन्नो केनचि कारणेन विना उप्पन्नोति अधिच्चसमुप्पन्नवादो दस्सितो. तेन च अहेतुकवादोपि सङ्गहितो होति.

इदानि ये दिट्ठिगतिका अत्तानं विय सुखदुक्खम्पि तस्स गुणभूतं किञ्चनभूतं वा सस्सतादिवसेन अभिनिविस्स वोहरन्ति, तेसं तं वादं दस्सेतुं ‘‘सन्तेके समणब्राह्मणा’’तिआदि वुत्तं. तं वुत्तनयमेव.

एतमत्थं विदित्वाति एत्थ पन इध जच्चन्धूपमाय अनागतत्ता तं हित्वा हेट्ठा वुत्तनयेनेव अत्थो योजेतब्बो, तथा गाथाय.

तत्थ अन्तराव विसीदन्ति, अपत्वाव तमोगधन्ति अयं विसेसो. तस्सत्थो – एवं दिट्ठिगतेसु दिट्ठिनिस्सयेसु आसज्जमाना दिट्ठिगतिका कामोघादीनं चतुन्नं ओघानं, संसारमहोघस्सेव वा अन्तराव वेमज्झे एव यं तेसं पारभावेन पतिट्ठट्ठेन वा ओगधसङ्खातं निब्बानं तदधिगमूपायो वा अरियमग्गो तं अप्पत्वाव अनधिगन्त्वाव विसीदन्ति संसीदन्ति. ओगाधन्ति पतिट्ठहन्ति एतेन, एत्थ वाति ओगाधो, अरियमग्गो निब्बानञ्च. ओगाधमेवेत्थ रस्सत्तं कत्वा ओगधन्ति वुत्तं. तं ओगधं तमोगधन्ति पदविभागो.

पञ्चमसुत्तवण्णना निट्ठिता.

६. ततियनानातित्थियसुत्तवण्णना

५६. छट्ठे सब्बं हेट्ठा वुत्तनयमेव. इमं उदानन्ति एत्थ पन दिट्ठितण्हामानेसु दोसं दिस्वा ते दूरतो वज्जेत्वा सङ्खारे यथाभूतं पस्सतो च तत्थ अनादीनवदस्सिताय मिच्छाभिनिविट्ठस्स यथाभूतं अपस्सतो च यथाक्कमं संसारतो अतिवत्तनानतिवत्तनदीपकं इमं उदानं उदानेसीति अत्थो योजेतब्बो.

तत्थ अहङ्कारपसुतायं पजाति ‘‘सयंकतो अत्ता च लोको चा’’ति एवं वुत्तसयंकारसङ्खातं अहङ्कारं तथापवत्तं दिट्ठिं पसुता अनुयुत्ता अयं पजा मिच्छाभिनिविट्ठो सत्तकायो. परंकारूपसंहिताति परो अञ्ञो इस्सरादिको सब्बं करोतीति एवं पवत्तपरंकारदिट्ठिसन्निस्सिता ताय उपसंहिताति परंकारूपसंहिता. एतदेके नाब्भञ्ञंसूति एतं दिट्ठिद्वयं एके समणब्राह्मणा तत्थ दोसदस्सिनो हुत्वा नानुजानिंसु. कथं? सति हि सयंकारे कामकारतो सत्तानं इट्ठेनेव भवितब्बं, न अनिट्ठेन. न हि कोचि अत्तनो दुक्खं इच्छति, भवति च अनिट्ठं, तस्मा न सयंकारो. परंकारोपि यदि इस्सरहेतुको, स्वायं इस्सरो अत्तत्थं वा करेय्य परत्थं वा. तत्थ यदि अत्तत्थं, अत्तना अकतकिच्चो सिया असिद्धस्स साधनतो. अथ वा परत्थं सब्बेसं हितसुखमेव निप्फज्जेय्य, न अहितं दुक्खं निप्फज्जति, तस्मा इस्सरवसेन न परंकारो सिज्झति. यदि च इस्सरसङ्खातं अञ्ञनिरपेक्खं निच्चमेककारणं पवत्तिया सिया, कम्मेन उप्पत्ति न सिया, सब्बेहेव एकज्झं उप्पज्जितब्बं कारणस्स सन्निहितत्ता. अथस्स अञ्ञम्पि सहकारीकारणं इच्छितं, तञ्ञेव हेतु, किं इस्सरेन अपरिनिट्ठितसामत्थियेन परिकप्पितेन. यथा च इस्सरहेतुको परंकारो न सिज्झति, एवं पजापतिपुरिसपकतिब्रह्मकालादिहेतुतोपि न सिज्झतेव तेसम्पि असिद्धत्ता वुत्तदोसानतिवत्तनतो च. तेन वुत्तं ‘‘एतदेके नाब्भञ्ञंसू’’ति. ये पन यथावुत्ते सयंकारपरंकारे नानुजानन्तापि अधिच्चसमुप्पन्नं अत्तानञ्च लोकञ्च पञ्ञपेन्ति, तेपि न नं सल्लन्ति अद्दसुं अधिच्चसमुप्पन्नन्तिवादिनोपि मिच्छाभिनिवेसं अनतिक्कमनतो यथाभूतं अजानन्तानं दिट्ठिगतं तत्थ तत्थ दुक्खुप्पादनतो विज्झनट्ठेन ‘‘सल्ल’’न्ति न पस्सिंसु.

एतञ्च सल्लं पटिकच्च पस्सतोति यो पन आरद्धविपस्सको पञ्चपि उपादानक्खन्धे अनिच्चतो दुक्खतो अनत्ततो समनुपस्सति, सो एतञ्च तिविधं विपरीतदस्सनं अञ्ञञ्च सकलं मिच्छाभिनिवेसं तेसञ्च निस्सयभूते पञ्चुपादानक्खन्धेपि तुज्जनतो दुरुद्धारतो च ‘‘सल्ल’’न्ति पटिकच्च पुब्बेयेव विपस्सनापञ्ञाय पस्सति. एवं पस्सतो अरियमग्गक्खणे एकन्तेनेव अहं करोमीति न तस्स होति. यथा च अत्तनो कारकभावो तस्स न उपट्ठाति, एवं परो करोतीति न तस्स होति, केवलं पन अनिच्चसङ्खातं पटिच्चसमुप्पन्नधम्ममत्तमेव होति. एत्तावता सम्मापटिपन्नस्स सब्बथापि दिट्ठिमानाभावोव दस्सितो. तेन च अरहत्तप्पत्तिया संसारसमतिक्कमो पकासितो होति.

इदानि यो दिट्ठिगते अल्लीनो, न सो संसारतो सीसं उक्खिपितुं सक्कोति, तं दस्सेतुं ‘‘मानुपेता’’ति गाथमाह. तत्थ मानुपेता अयं पजाति अयं सब्बापि दिट्ठिगतिकसङ्खाता पजा सत्तकायो ‘‘मय्हं दिट्ठि सुन्दरा, मय्हं आदानो सुन्दरो’’ति अत्तनो गाहस्स संपग्गहलक्खणेन मानेन उपेता समन्नागता. मानगन्था मानविनिबद्धाति ततो एव तेन अपरापरं उप्पज्जमानेन यथा तं दिट्ठिं न पटिनिस्सज्जति, एवं अत्तनो सन्तानस्स गन्थितत्ता विनिबद्धत्ता च मानगन्था मानविनिबद्धा. दिट्ठीसु सारम्भकथा, संसारं नातिवत्ततीति ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अत्तुक्कंसनपरवम्भनवसेन अत्तनो दिट्ठाभिनिवेसेन परेसं दिट्ठीसु सारम्भकथा विरोधकथा संसारनायिकानं अविज्जातण्हानं अप्पहानतो संसारं नातिवत्तति, न अतिक्कमतीति अत्थो.

छट्ठसुत्तवण्णना निट्ठिता.

७. सुभूतिसुत्तवण्णना

५७. सत्तमे सुभूतीति तस्स थेरस्स नामं. सो हि आयस्मा पदुमुत्तरस्स भगवतो पादमूले कताभिनीहारो कप्पसतसहस्सं उपचितपुञ्ञसम्भारो इमस्मिं बुद्धुप्पादे उळारविभवे गहपतिकुले उप्पन्नो भगवतो धम्मदेसनं सुत्वा संवेगजातो घरा निक्खम्म पब्बजित्वा कताधिकारत्ता घटेन्तो वायमन्तो न चिरस्सेव छळभिञ्ञो जातो, ब्रह्मविहारभावनाय पन उक्कंसपारमिप्पत्तिया ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूती’’ति (अ. नि. १.२०१) अरणविहारे भगवता एतदग्गे ठपितो. सो एकदिवसं सायन्हसमयं दिवाट्ठानतो विहारङ्गणं ओतिण्णो चतुपरिसमज्झे भगवन्तं धम्मं देसेन्तं दिस्वा ‘‘देसनापरियोसाने वुट्ठहित्वा वन्दिस्सामी’’ति कालपरिच्छेदं कत्वा भगवतो अविदूरे अञ्ञतरस्मिं रुक्खमूले निसिन्नो फलसमापत्तिं समापज्जि. तेन वुत्तं – ‘‘तेन खो पन समयेन आयस्मा सुभूति…पे… समापज्जित्वा’’ति.

तत्थ दुतियज्झानतो पट्ठाय रूपावचरसमाधि सब्बोपि अरूपावचरसमाधि अवितक्कसमाधि एव. इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘‘अवितक्कसमाधी’’ति अधिप्पेतो. दुतियज्झानादीहि पहीना मिच्छावितक्का न ताव सुप्पहीना अच्चन्तपहानाभावतो, अरियमग्गेन पन पहीना एव पुन पहानकिच्चाभावतो. तस्मा अग्गमग्गपरियोसानभूतो अरहत्तफलसमाधि सब्बेसं मिच्छावितक्कानं पहानन्ते उप्पन्नत्ता विसेसतो ‘‘अवितक्कसमाधी’’ति वत्तब्बतं अरहति, पगेव चतुत्थज्झानपादको. तेन वुत्तं – ‘‘इध पन चतुत्थज्झानपादको अरहत्तफलसमाधि ‘अवितक्कसमाधी’ति अधिप्पेतो’’ति.

एतमत्थं विदित्वाति एतं आयस्मतो सुभूतिस्स सब्बमिच्छावितक्कसब्बसंकिलेसपहानसङ्खातं अत्थं सब्बाकारतो जानित्वा तदत्थदीपकं इमं उदानं उदानेसि.

तत्थ यस्स वितक्का विधूपिताति येन अरियपुग्गलेन, यस्स वा अरियपुग्गलस्स कामवितक्कादयो सब्बेपि मिच्छावितक्का विधूपिता अरियमग्गञाणेन सन्तापिता समुच्छिन्ना. अज्झत्तं सुविकप्पिता असेसाति नियकज्झत्तसङ्खाते अत्तनो सन्ताने उप्पज्जनारहा सुविकप्पिता सुट्ठु विकप्पिता असेसतो, किञ्चिपि असेसेत्वा सुसमुच्छिन्नाति अत्थो. तं सङ्गमतिच्च अरूपसञ्ञीति एत्थ न्ति निपातमत्तं. अथ वा हेतुअत्थो तंसद्दो. यस्मा अनवसेसेन मिच्छावितक्का समुच्छिन्ना, तस्मा रागसङ्गादिकं पञ्चविधं सङ्गं, सब्बम्पि वा किलेससङ्गं अतिच्च अतिक्कमित्वा अतिक्कमनहेतु रूपसभावाभावतो रुप्पनसङ्खातस्स च विकारस्स तत्थ अभावतो निब्बिकारहेतुभावतो वा ‘‘अरूप’’न्ति लद्धनामं निब्बानं आरम्मणं कत्वा पवत्ताहि मग्गफलसञ्ञाहि अरूपसञ्ञी. चतुयोगातिगतोति कामयोगो भवयोगो दिट्ठियोगो अविज्जायोगोति चत्तारो योगे यथारहं चतूहिपि मग्गेहि अतिक्कमित्वा गतो. न जातु मेतीति कारो पदसन्धिकरो, जातु एकंसेनेव पुनब्भवाय न एति, आयतिं पुनब्भवाभिनिब्बत्ति तस्स नत्थीति अत्थो. ‘‘न जाति मेती’’तिपि पठन्ति, सो एवत्थो. इति भगवा आयस्मतो सुभूतिस्स अरहत्तफलसमापत्तिविहारं अनुपादिसेसनिब्बानञ्च आरब्भ पीतिवेगविस्सट्ठं उदानं उदानेसि.

सत्तमसुत्तवण्णना निट्ठिता.

८. गणिकासुत्तवण्णना

५८. अट्ठमे द्वे पूगाति द्वे गणा. अञ्ञतरिस्सा गणिकायाति अञ्ञतराय नगरसोभिनिया. सारत्ताति सुट्ठु रत्ता. पटिबद्धचित्ताति किलेसवसेन बद्धचित्ता. राजगहे किर एकस्मिं छणदिवसे बहू धुत्तपुरिसा गणबन्धनेन विचरन्ता एकमेकस्स एकमेकं वेसिं आनेत्वा उय्यानं पविसित्वा छणकीळं कीळिंसु. ततो परम्पि द्वे तयो छणदिवसे तं तंयेव वेसिं आनेत्वा छणकीळं कीळिंसु. अथापरस्मिं छणदिवसे अञ्ञेपि धुत्ता तथेव छणकीळं कीळितुकामा वेसियो आनेन्ता पुरिमधुत्तेहि पुब्बे आनीतं एकं वेसिं आनेन्ति. इतरे तं दिस्वा ‘‘अयं अम्हाकं परिग्गहो’’ति आहंसु. तेपि तथेव आहंसु. ‘‘एवं अम्हाकं परिग्गहो, अम्हाकं परिग्गहो’’ति कलहं वड्ढेत्वा पाणिप्पहारादीनि अकंसु. तेन वुत्तं – ‘‘तेन खो पन समयेन राजगहे द्वे पूगा’’तिआदि. तत्थ उपक्कमन्तीति पहरन्ति. मरणम्पि निगच्छन्तीति बलवूपक्कमेहि मरणं उपगच्छन्ति, इतरेपि मरणमत्तं मरणप्पमाणदुक्खं पापुणन्ति.

एतमत्थं विदित्वाति एतं कामेसु गेधं विवादमूलं सब्बानत्थमूलन्ति सब्बाकारतो विदित्वा. इमं उदानन्ति अन्तद्वये च मज्झिमाय पटिपत्तिया आदीनवानिसंसविभावनं इमं उदानं उदानेसि.

तत्थ यञ्च पत्तन्ति यं रूपादिपञ्चकामगुणजातं पत्तं ‘‘नत्थि कामेसु दोसो’’ति दिट्ठिं पुरक्खत्वा वा अपुरक्खत्वा वा एतरहि लद्धं अनुभुय्यमानं. यञ्च पत्तब्बन्ति यञ्च कामगुणजातमेव ‘‘भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, पटिसेवितब्बा कामा, यो कामे परिभुञ्जति, सो लोकं वड्ढेति, यो लोकं वड्ढेति, सो बहुं पुञ्ञं पसवती’’ति दिट्ठिं उपनिस्साय तं अनिस्सज्जित्वा कतेन कम्मुना अनागते पत्तब्बं अनुभवितब्बञ्च. उभयमेतं रजानुकिण्णन्ति एतं उभयं पत्तं पत्तब्बञ्च रागरजादीहि अनुकिण्णं. सम्पत्ते हि वत्थुकामे अनुभवन्तो रागरजेन वोकिण्णो होति, तत्थ पन संकिलिट्ठचित्तस्स फले आयतिं आपन्ने दोमनस्सुप्पत्तिया दोसरजेन वोकिण्णो होति, उभयत्थापि मोहरजेन वोकिण्णो होति. कस्स पनेतं रजानुकिण्णन्ति आह – ‘‘आतुरस्सानुसिक्खतो’’ति कामपत्थनावसेन किलेसातुरस्स, तस्स च फलेन दुक्खातुरस्स च उभयत्थापि पटिकाराभिलासाय किलेसफले अनुसिक्खतो.

तथा यञ्च पत्तन्ति यं अचेलकवतादिवसेन पत्तं अत्तपरितापनं . यञ्च पत्तब्बन्ति यं मिच्छादिट्ठिकम्मसमादानहेतु अपायेसु पत्तब्बं फलं. उभयमेतं रजानुकिण्णन्ति तदुभयं दुक्खरजानुकिण्णं. आतुरस्साति कायकिलमथेन दुक्खातुरस्स. अनुसिक्खतोति मिच्छादिट्ठिं, तस्सा समादायके पुग्गले च अनुसिक्खतो.

ये च सिक्खासाराति येहि यथासमादिन्नं सीलब्बतादिसङ्खातं सिक्खं सारतो गहेत्वा ‘‘इमिना संसारसुद्धी’’ति कथिता. तेनाह – सीलब्बतं जीवितं ब्रह्मचरियं उपट्ठानसाराति. तत्थ यं ‘‘न करोमी’’ति ओरमति, तं सीलं, विसभोजनकिच्छाचरणादिकं वतं, साकभक्खतादिजीविका जीवितं, मेथुनविरति ब्रह्मचरियं, एतेसं अनुतिट्ठनं उपट्ठानं, भूतपिण्डकपरिभण्डादिवसेन खन्धदेवसिवादिपरिचरणं वा उपट्ठानं, एवमेतेहि यथावुत्तेहि सीलादीहि संसारसुद्धि होतीति तानि सारतो गहेत्वा ठिता समणब्राह्मणा सिक्खासारा सीलब्बतं जीवितं ब्रह्मचरियं ‘‘उपट्ठानसारा’’ति वेदितब्बा. अयमेको अन्तोति अयं सीलब्बतपरामासवसेन अत्तकिलमथानुयोगसङ्खातो मज्झिमाय पटिपत्तिया उप्पथभूतो लामकट्ठेन च एको अन्तो. अयं दुतियो अन्तोति अयं कामसुखल्लिकानुयोगो कामेसु पातब्यतापत्तिसङ्खातो दुतियो वुत्तनयेन अन्तो.

इच्चेते उभो अन्ताति कामसुखल्लिकानुयोगो अत्तकिलमथानुयोगो च इति एते उभो अन्ता. ते च खो एतरहि पत्ते, आयतिं पत्तब्बे च किलेसदुक्खरजानुकिण्णे कामगुणे अत्तपरितापने च अल्लीनेहि किलेसदुक्खातुरानं अनुसिक्खन्तेहि, सयञ्च किलेसदुक्खातुरेहि पटिपज्जितब्बत्ता लामका उप्पथभूता चाति अन्ता. कटसिवड्ढनाति अन्धपुथुज्जनेहि अभिकङ्खितब्बट्ठेन कटसिसङ्खातानं तण्हाअविज्जानं अभिवड्ढना. कटसियो दिट्ठिं वड्ढेन्तीति ता पन कटसियो नानप्पकारदिट्ठिं वड्ढेन्ति. वत्थुकामेसु अस्सादानुपस्सिनो हि ते पजहितुं असक्कोन्तस्स तण्हाअविज्जासहकारीकारणं लभित्वा ‘‘नत्थि दिन्न’’न्तिआदिना (ध. स. १२२१; विभ. ९३८) नत्थिकदिट्ठिं अकिरियदिट्ठिं अहेतुकदिट्ठिञ्च गण्हापेन्ति, अत्तपरितापनं अनुयुत्तस्स पन अविज्जातण्हासहकारीकारणं लभित्वा ‘‘सीलेन सुद्धि वतेन सुद्धी’’तिआदिना अत्तसुद्धिअभिलासेन सीलब्बतपरामासदिट्ठिं गण्हापेन्ति. सक्कायदिट्ठिया पन तेसं पच्चयभावो पाकटोयेव. एवं अन्तद्वयूपनिस्सयेन तण्हाअविज्जानं दिट्ठिवड्ढकता वेदितब्बा. केचि पन ‘‘कटसीति पञ्चन्नं खन्धानं अधिवचन’’न्ति वदन्ति. तेसं यदग्गेन ततो अन्तद्वयतो संसारसुद्धि न होति, तदग्गेन ते उपादानक्खन्धे अभिवड्ढेतीति अधिप्पायो. अपरे पन ‘‘कटसिवड्ढना’’ति पदस्स ‘‘अपरापरं जरामरणेहि सिवथिकवड्ढना’’ति अत्थं वदन्ति. तेहिपि अन्तद्वयस्स संसारसुद्धिहेतुभावाभावोयेव वुत्तो, कटसिया पन दिट्ठिवड्ढनकारणभावो वत्तब्बो.

एते ते उभो अन्ते अनभिञ्ञायाति ते एते यथावुत्ते उभोपि अन्ते अजानित्वा ‘‘इमे अन्ता ते च एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति एवं अजाननहेतु अजाननकारणा. ‘‘पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा’’तिआदीसु (पु. प. २०८; अ. नि. ९.४३) वियस्स हेतुअत्थता दट्ठब्बा. ओलीयन्ति एकेति एके कामसुखानुयोगवसेन सङ्कोचं आपज्जन्ति. अतिधावन्ति एकेति एके अत्तकिलमथानुयोगवसेन अतिक्कमन्ति. कामसुखमनुयुत्ता हि वीरियस्स अकरणतो कोसज्जवसेन सम्मापटिपत्तितो सङ्कोचमापन्नता ओलीयन्ति नाम, अत्तपरितापनमनुयुत्ता पन कोसज्जं पहाय अनुपायेन वीरियारम्भं करोन्ता सम्मापटिपत्तिया अतिक्कमनतो अतिधावन्ति नाम, तदुभयं पन तत्थ आदीनवादस्सनतो. तेन वुत्तं – ‘‘उभो अन्ते अनभिञ्ञाय ओलीयन्ति एके अतिधावन्ति एके’’ति. तत्थ तण्हाभिनन्दनवसेन ओलीयन्ति, दिट्ठाभिनन्दनवसेन अतिधावन्तीति वेदितब्बं.

अथ वा सस्सताभिनिवेसवसेन ओलीयन्ति एके, उच्छेदाभिनिवेसवसेन अतिधावन्ति एके. गोसीलादिवसेन हि अत्तपरितापनमनुयुत्ता एकच्चे ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा, तत्थ निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति सस्सतदस्सनं अभिनिविसन्ता संसारे ओलीयन्ति नाम, कामसुखमनुयुत्ता पन एकच्चे यंकिञ्चि कत्वा इन्द्रियानि सन्तप्पेतुकामा लोकायतिका विय तदनुगुणं उच्छेददस्सनं अभिनिविसन्ता अनुपायेन वट्टुपच्छेदस्स परियेसनतो अतिधावन्ति नाम. एवं सस्सतुच्छेदवसेनपि ओलीयनातिधावनानि वेदितब्बानि.

ये च खो ते अभिञ्ञायाति ये च खो पन अरियपुग्गला ते यथावुत्ते उभो अन्ते ‘‘इमे अन्ता एवंगहिता एवंअनुट्ठिता एवंगतिका एवंअभिसम्पराया’’ति अभिविसिट्ठेन ञाणेन विपस्सनासहिताय मग्गपञ्ञाय जानित्वा मज्झिमपटिपदं सम्मापटिपन्ना, ताय सम्मापटिपत्तिया. तत्र च नाहेसुन्ति तत्र तस्मिं अन्तद्वये पतिता न अहेसुं, तं अन्तद्वयं पजहिंसूति अत्थो. तेन च नामञ्ञिंसूति तेन अन्तद्वयपहानेन ‘‘मम इदं अन्तद्वयपहानं, अहं अन्तद्वयं पहासिं, इमिना अन्तद्वयपहानेन सेय्यो’’तिआदिना तण्हादिट्ठिमानमञ्ञनावसेन न अमञ्ञिंसु सब्बमञ्ञनानं सम्मदेव पहीनत्ता. एत्थ च अग्गफले ठिते अरियपुग्गले सन्धाय ‘‘तत्र च नाहेसुं, तेन च नामञ्ञिंसू’’ति अतीतकालवसेन अयं देसना पवत्ता, मग्गक्खणे पन अधिप्पेते वत्तमानकालवसेनेव वत्तब्बं सिया. वट्टं तेसं नत्थि पञ्ञापनायाति ये एवं पहीनसब्बमञ्ञना उत्तमपुरिसा, तेसं अनुपादापरिनिब्बुतानं कम्मविपाककिलेसवसेन तिविधम्पि वट्टं नत्थि पञ्ञापनाय, वत्तमानक्खन्धभेदतो उद्धं अनुपादानो विय जातवेदो अपञ्ञत्तिकभावमेव गच्छतीति अत्थो.

अट्ठमसुत्तवण्णना निट्ठिता.

९. उपातिधावन्तिसुत्तवण्णना

५९. नवमे रत्तन्धकारतिमिसायन्ति रत्तियं अन्धकारे महातिमिसायं. रत्तीपि हि अन्धकारविरहिता होति, या पुण्णमाय रत्ति जुण्होभासिता. अन्धकारोपि ‘‘तिमिसा’’ति न वत्तब्बो होति अब्भमहिकादिउपक्किलेसविरहिते देवे. महन्धकारो हि ‘‘तिमिसा’’ति वुच्चति. अयं पन अमावसी रत्ति देवो च मेघपटलसञ्छन्नो. तेन वुत्तं – ‘‘रत्तन्धकारतिमिसायन्ति रत्तिया अन्धकारे महातिमिसाय’’न्ति. अब्भोकासेति अप्पटिच्छन्ने ओकासे विहारङ्गणे. तेलप्पदीपेसु झायमानेसूति तेलपज्जोतेसु जलमानेसु.

ननु च भगवतो ब्यामप्पभा पकतिया ब्याममत्तप्पदेसं अभिब्यापेत्वा चन्दिमसूरियालोकं अभिभवित्वा घनबहलं बुद्धालोकं विस्सज्जेन्ती अन्धकारं विधमित्वा तिट्ठति, कायप्पभापि नीलपीतादिवसेन छब्बण्णघनबुद्धरस्मियो विस्सज्जेत्वा पकतियाव समन्ततो असीतिहत्थप्पदेसं ओभासेन्ती तिट्ठति, एवं बुद्धालोकेनेव एकोभासभूते भगवतो निसिन्नोकासे पदीपकरणे किच्चं नत्थीति? सच्चं नत्थि, तथापि पुञ्ञत्थिका उपासका भगवतो भिक्खुसङ्घस्स च पूजाकरणत्थं देवसिकं तेलप्पदीपं उपट्ठपेन्ति. तथा हि वुत्तं – सामञ्ञफलेपि ‘‘एते मण्डलमाले दीपा झायन्ती’’ति (दी. नि. १.१५९). ‘‘रत्तन्धकारतिमिसाय’’न्ति इदम्पि तस्सा रत्तिया सभावकित्तनत्थं वुत्तं, न पन भगवतो निसिन्नोकासस्स अन्धकारभावतो. पूजाकरणत्थमेव हि तदापि उपासकेहि पदीपा कारिता.

तस्मिञ्हि दिवसे सावत्थिवासिनो बहू उपासका पातोव सरीरपटिजग्गनं कत्वा विहारं गन्त्वा उपोसथङ्गानि समादियित्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा नगरं पविसित्वा महादानानि पवत्तेत्वा भगवन्तं भिक्खुसङ्घञ्च अनुगन्त्वा निवत्तित्वा अत्तनो अत्तनो गेहानि गन्त्वा सयम्पि परिभुञ्जित्वा सुद्धवत्थनिवत्था सुद्धुत्तरासङ्गा गन्धमालादिहत्था विहारं गन्त्वा भगवन्तं पूजेत्वा केचि मनोभावनीये भिक्खू पयिरुपासन्ता केचि योनिसोमनसिकरोन्ता दिवसभागं वीतिनामेसुं. ते सायन्हसमये भगवतो सन्तिके धम्मं सुत्वा सत्थरि धम्मसभामण्डपतो पट्ठाय गन्धकुटिसमीपे अज्झोकासे पञ्ञत्तवरबुद्धासने निसिन्ने, भिक्खुसङ्घे च भगवन्तं उपसङ्कमित्वा पयिरुपासन्ते उपोसथविसोधनत्थञ्चेव योनिसोमनसिकारपरिब्रूहनत्थञ्च नगरं अगन्त्वा विहारेयेव वसितुकामा ओहीयिंसु. अथ ते भगवतो भिक्खुसङ्घस्स च पूजाकरणत्थं बहू तेलप्पदीपे आरोपेत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा भिक्खुसङ्घस्स च अञ्जलिं कत्वा भिक्खूनं परियन्ते निसिन्ना कथं समुट्ठापेसुं, ‘‘भन्ते, इमे तित्थिया नानाविधानि दिट्ठिगतानि अभिनिविस्स वोहरन्ति, तथा वोहरन्ता च कदाचि सस्सतं, कदाचि असस्सतं, उच्छेदादीसु अञ्ञतरन्ति एकस्मिंयेव अट्ठत्वा नवनवानि दिट्ठिगतानि ‘इदमेव सच्चं मोघमञ्ञ’न्ति पग्गय्ह तिट्ठन्ति उम्मत्तकसदिसा, तेसं तथा अभिनिविट्ठानं का गति, को अभिसम्परायो’’ति. तेन च समयेन बहू पटङ्गपाणका पतन्ता पतन्ता तेसु तेलप्पदीपेसु निपतन्ति. तेन वुत्तं – ‘‘तेन खो पन समयेन सम्बहुला अधिपातका’’तिआदि.

तत्थ अधिपातकाति पटङ्गपाणका, ये ‘‘सलभा’’तिपि वुच्चन्ति. ते हि दीपसिखं अधिपतनतो ‘‘अधिपातका’’ति अधिप्पेता. आपातपरिपातन्ति आपातं परिपातं, आपतित्वा आपतित्वा परिपतित्वा परिपतित्वा, अभिमुखपातञ्चेव परिब्भमित्वा पातञ्च कत्वाति अत्थो. ‘‘आपाथे परिपात’’न्ति केचि पठन्ति, आपाथे पदीपस्स अत्तनो आपाथगमने सति परिपतित्वा परिपतित्वाति अत्थो. अनयन्ति अवड्ढिं दुक्खं. ब्यसनन्ति विनासं. पुरिमपदेन हि मरणमत्तं दुक्खं, पच्छिमपदेन मरणं तेसं दीपेति. तत्थ केचि पाणका सह पतनेन मरिंसु, केचि मरणमत्तं दुक्खं आपज्जिंसु.

एतमत्थं विदित्वाति एतं अधिपातकपाणकानं अत्तहितं अजानन्तानं अत्तुपक्कमवसेन निरत्थकब्यसनापत्तिं विदित्वा तेसं विय दिट्ठिगतिकानं दिट्ठाभिनिवेसेन अनयब्यसनापत्तिदीपकं इमं उदानं उदानेसि.

तत्थ उपातिधावन्ति न सारमेन्तीति सीलसमाधिपञ्ञाविमुत्तिआदिभेदं सारं न एन्ति, चतुसच्चाभिसमयवसेन न अधिगच्छन्ति. तस्मिं पन सउपाये सारे तिट्ठन्तेयेव विमुत्ताभिलासाय तं उपेन्ता विय हुत्वापि दिट्ठिविपल्लासेन अतिधावन्ति अतिक्कमित्वा गच्छन्ति, पञ्चुपादानक्खन्धे ‘‘निच्चं सुभं सुखं अत्ता’’ति अभिनिविसित्वा गण्हन्ताति अत्थो. नवं नवं बन्धनं ब्रूहयन्तीति तथा गण्हन्ता च तण्हादिट्ठिसङ्खातं नवं नवं बन्धनं ब्रूहयन्ति वड्ढयन्ति. पतन्ति पज्जोतमिवाधिपातका, दिट्ठे सुते इतिहेके निविट्ठाति एवं तण्हादिट्ठिबन्धनेहि बद्धत्ता एके समणब्राह्मणा दिट्ठे अत्तना चक्खुविञ्ञाणेन दिट्ठिदस्सनेनेव वा दिट्ठे अनुस्सवूपलब्भमत्तेनेव च सुते ‘‘इतिह एकन्ततो एवमेत’’न्ति निविट्ठा दिट्ठाभिनिवेसेन ‘‘सस्सत’’न्तिआदिना अभिनिविट्ठा, एकन्तहितं वा निस्सरणं अजानन्ता रागादीहि एकादसहि अग्गीहि आदित्तं भवत्तयसङ्खातं अङ्गारकासुंयेव इमे विय अधिपातका इमं पज्जोतं पतन्ति, न ततो सीसं उक्खिपितुं सक्कोन्तीति अत्थो.

नवमसुत्तवण्णना निट्ठिता.

१०. उप्पज्जन्तिसुत्तवण्णना

६०. दसमे यावकीवन्ति यत्तकं कालं. यतोति यदा, यतो पट्ठाय, यस्मिं कालेति वा अत्थो. एवमेतं, आनन्दाति, आनन्द, तथागते उप्पन्ने तथागतस्स तथागतसावकानंयेव च लाभसक्कारो अभिवड्ढति, तित्थिया पन नित्तेजा विहतप्पभा पहीनलाभसक्कारा होन्तीति यं तया वुत्तं, एतं एवं, न एतस्स अञ्ञथाभावो. चक्कवत्तिनो हि चक्करतनस्स पातुभावेन लोको चक्करतनं मुञ्चित्वा अञ्ञत्थ पूजासक्कारसम्मानं न पवत्तेति, चक्करतनमेव पन सब्बो लोको सब्बभावेहि सक्करोति गरुं करोति मानेति पूजेति. इति वट्टानुसारिपुञ्ञमत्तनिस्सन्दस्सपि ताव महन्तो आनुभावो, किमङ्गं पन विवट्टानुसारिपुञ्ञफलूपत्थम्भस्स अनन्तापरिमेय्यगुणगणाधारस्स बुद्धरतनस्स धम्मरतनस्स सङ्घरतनस्स चाति दस्सेति.

भगवा हि सम्मासम्बोधिं पत्वा पवत्तवरधम्मचक्को अनुक्कमेन लोके एकसट्ठिया अरहन्तेसु जातेसु सट्ठि अरहन्ते जनपदचारिकाय विस्सज्जेत्वा उरुवेलं पत्वा उरुवेलकस्सपप्पमुखे सहस्सजटिले अरहत्ते पतिट्ठापेत्वा तेहि परिवुतो लट्ठिवनुय्याने निसीदित्वा बिम्बिसारप्पमुखानं अङ्गमगधवासीनं द्वादस नहुतानि सासने ओतारेत्वा यदा राजगहे विहासि, ततो पट्ठाय भगवतो भिक्खुसङ्घस्स च यथा यथा उपरूपरि उळारलाभसक्कारो अभिवड्ढति, तथा तथा सब्बतित्थियानं लाभसक्कारो परिहायि एव.

अथेकदिवसं आयस्मा आनन्दो दिवाट्ठाने निसिन्नो भगवतो च अरियसङ्घस्स च सम्मापटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो ‘‘कथं नु खो तित्थियान’’न्ति तेसं पटिपत्तिं आवज्जेसि. अथस्स नेसं सब्बथापि दुप्पटिपत्तियेव उपट्ठासि. सो ‘‘एवंमहानुभावे नाम पुञ्ञूपनिस्सयस्स धम्मानुधम्मप्पटिपत्तिया च उक्कंसपारमिप्पत्ते भगवति, अरियसङ्घे च धरन्ते कथं इमे अञ्ञतित्थिया एवं दुप्पटिपन्ना अकतपुञ्ञा वराका लाभिनो सक्कता भविस्सन्ती’’ति तित्थियानं लाभसक्कारहानिं निस्साय कारुञ्ञं उप्पादेत्वा अथ अत्तनो परिवितक्कं ‘‘यावकीवञ्च, भन्ते’’तिआदिना भगवतो आरोचेसि. भगवा च तं, ‘‘आनन्द, तया मिच्छा परिवितक्कित’’न्ति अवत्वा सुवण्णालिङ्गसदिसं गीवं उन्नामेत्वा सुपुप्फितसतपत्तसस्सिरिकं महामुखं अभिप्पसन्नतरं कत्वा ‘‘एवमेतं, आनन्दा’’ति सम्पहंसित्वा ‘‘यावकीवञ्चा’’तिआदिना तस्स वचनं पच्चनुमोदि. तेन वुत्तं – ‘‘अथ खो आयस्मा आनन्दो…पे… भिक्खुसङ्घो चा’’ति. अथ भगवा तस्सं अट्ठुप्पत्तियं अतीतेपि मयि अनुप्पन्ने एकच्चे नीचजना सम्मानं लभित्वा मम उप्पादतो पट्ठाय हतलाभसक्कारा अहेसुन्ति बावेरुजातकं (जा. १.४.१५३ आदयो) कथेसि.

एतमत्थंविदित्वाति दिट्ठिगतिकानं ताव सक्कारसम्मानो याव न सम्मासम्बुद्धा लोके उप्पज्जन्ति, तेसं पन उप्पादतो पट्ठाय ते हतलाभसक्कारा निप्पभा नित्तेजाव होन्ति, दुप्पटिपत्तिया दुक्खतो च न मुच्चन्तीति एतमत्थं सब्बाकारतो विदित्वा तदत्थदीपनं इमं उदानं उदानेसि.

तत्थ ओभासति ताव सो किमीति सो खज्जूपनककिमि तावदेव ओभासति जोतति दिब्बति. याव न उन्नमते पभङ्करोति तीसुपि महादीपेसु एकक्खणे आलोककरणेन ‘‘पभङ्करो’’ति लद्धनामो सूरियो याव न उग्गमति न उदेति. अनुग्गते हि सूरिये लद्धोकासा खज्जूपनका विपरिवत्तमानापि कण्टकफलसदिसा तमसि विज्जोतन्ति. स वेरोचनम्हि उग्गते, हतप्पभो होति न चापि भासतीति समन्ततो अन्धकारं विधमित्वा किरणसहस्सेन विरोचनसभावताय वेरोचननामके आदिच्चे उट्ठिते सो खज्जूपनको हतप्पभो नित्तेजो काळको होति, रत्तन्धकारे विय न भासति न दिब्बति.

एवं ओभासितमेव तक्किकानन्ति यथा तेन खज्जूपनकेन सूरियुग्गमनतो पुरेयेव ओभासितं होति, एवं तक्केत्वा वितक्केत्वा परिकप्पनमत्तेन दिट्ठीनं गहणतो ‘‘तक्किका’’ति लद्धनामेहि तित्थियेहि ओभासितं अत्तनो समयतेजेन दीपेत्वा अधिट्ठितं ताव, याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति. न तक्किका सुज्झन्ति न चापि सावकाति यदा पन सम्मासम्बुद्धा लोके उप्पज्जन्ति, तदा दिट्ठिगतिका न सुज्झन्ति न सोभन्ति, न चापि तेसं सावका सोभन्ति, अञ्ञदत्थु विहतसोभा रत्तिखित्ता विय सरा न पञ्ञायन्तेव. अथ वा याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति, तावदेव तक्किकानं ओभासितं अत्तनो समयेन जोतनं बाललापनं, न ततो परं. कस्मा? यस्मा न तक्किका सुज्झन्ति, न चापि सावका. ते हि दुरक्खातधम्मविनया सम्मापटिपत्तिरहिता न संसारतो सुज्झन्ति अनिय्यानिकसासनत्ता. तेनाह ‘‘दुद्दिट्ठी न दुक्खा पमुच्चरे’’ति. तक्किका हि अयाथावलद्धिकताय दुद्दिट्ठिनो मिच्छाभिनिविट्ठदिट्ठिका विपरीतदस्सना तं दिट्ठिं अनिस्सज्जित्वा संसारदुक्खतो न कदाचिपि मुच्चन्तीति.

दसमसुत्तवण्णना निट्ठिता.

निट्ठिता च जच्चन्धवग्गवण्णना.