📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
उदानपाळि
१. बोधिवग्गो
१. पठमबोधिसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी [विमुत्तिसुखं पटिसंवेदी (स्या. पी. क.)]. अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमं साधुकं मनसाकासि –
‘‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया ¶ भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा ¶ ¶ हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो पजानाति सहेतुधम्म’’न्ति. पठमं;
२. दुतियबोधिसुत्तं
२. एवं ¶ मे सुतं – एक समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी. अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया मज्झिमं यामं पटिच्चसमुप्पादं पटिलोमं साधुकं मनसाकासि –
‘‘इति इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा हवे पातुभवन्ति धम्मा,
आतापिनो ¶ झायतो ब्राह्मणस्स;
अथस्स कङ्खा वपयन्ति सब्बा,
यतो खयं पच्चयानं अवेदी’’ति. दुतियं;
३. ततियबोधिसुत्तं
३. एवं ¶ मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तेन खो पन समयेन ¶ भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी. अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पच्छिमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं साधुकं मनसाकासि –
‘‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति; यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो ¶ , तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो ¶ होती’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा हवे पातुभवन्ति धम्मा,
आतापिनो झायतो ब्राह्मणस्स;
विधूपयं तिट्ठति मारसेनं,
सूरियोव [सुरियोव (सी. स्या. कं. पी.)] ओभासयमन्तलिक्ख’’न्ति. ततियं;
४. हुंहुङ्कसुत्तं
४. एवं ¶ ¶ मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहं एकपल्लङ्केन निसिन्नो होति विमुत्तिसुखपटिसंवेदी. अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठासि.
अथ खो अञ्ञतरो हुंहुङ्कजातिको [हुहुङ्कजातिको (सी. स्या. कं. पी.)] ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भो गोतम, ब्राह्मणो होति, कतमे च पन ब्राह्मणकरणा [ब्राह्मणकारका (क.)] धम्मा’’ति?
अथ खो भगवा एतमत्थं विदित्वा ¶ तायं वेलायं इमं उदानं उदानेसि –
‘‘यो ब्राह्मणो बाहितपापधम्मो,
निहुंहुङ्को [निहुहुङ्को (सी. स्या. कं पी.)] निक्कसावो यतत्तो;
वेदन्तगू वूसितब्रह्मचरियो,
धम्मेन सो ब्रह्मवादं वदेय्य;
यस्सुस्सदा नत्थि कुहिञ्चि लोके’’ति. चतुत्थं;
५. ब्राह्मणसुत्तं
५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च महाकच्चानो [महाकच्चायनो (सी. पी. क.)] आयस्मा च महाकोट्ठिको आयस्मा च महाकप्पिनो आयस्मा च महाचुन्दो आयस्मा च अनुरुद्धो आयस्मा च रेवतो आयस्मा च नन्दो [आनन्दो (सी. पी.)] येन भगवा तेनुपसङ्कमिंसु ¶ .
अद्दसा ¶ खो भगवा ते आयस्मन्ते दूरतोव आगच्छन्ते; दिस्वान भिक्खू आमन्तेसि – ‘‘एते, भिक्खवे, ब्राह्मणा आगच्छन्ति; एते, भिक्खवे, ब्राह्मणा आगच्छन्ती’’ति. एवं वुत्ते ¶ , अञ्ञतरो ब्राह्मणजातिको भिक्खु भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, ब्राह्मणो होति, कतमे च पन ब्राह्मणकरणा धम्मा’’ति?
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘बाहित्वा पापके धम्मे, ये चरन्ति सदा सता;
खीणसंयोजना ¶ बुद्धा, ते वे [तेव (सी.)] लोकस्मि ब्राह्मणा’’ति. पञ्चमं;
६. महाकस्सपसुत्तं
६. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं [पिप्फलिगुहायं (स्या.), सिम्बलिगुहायं (क.)] विहरति आबाधिको [आबाधिको होति (स्या. पी.)] दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा महाकस्सपो अपरेन समयेन तम्हा आबाधा वुट्ठासि. अथ खो आयस्मतो महाकस्सपस्स तम्हा आबाधा वुट्ठितस्स एतदहोसि – ‘‘यंनूनाहं राजगहं पिण्डाय पविसेय्य’’न्ति.
तेन खो पन समयेन पञ्चमत्तानि देवतासतानि उस्सुक्कं आपन्नानि होन्ति आयस्मतो महाकस्सपस्स पिण्डपातपटिलाभाय. अथ खो आयस्मा महाकस्सपो तानि पञ्चमत्तानि देवतासतानि पटिक्खिपित्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि – येन दलिद्दविसिखा कपणविसिखा पेसकारविसिखा. अद्दसा खो भगवा आयस्मन्तं महाकस्सपं राजगहे पिण्डाय चरन्तं येन दलिद्दविसिखा कपणविसिखा पेसकारविसिखा.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘अनञ्ञपोसिमञ्ञातं, दन्तं सारे पतिट्ठितं;
खीणासवं वन्तदोसं, तमहं ब्रूमि ब्राह्मण’’न्ति. छट्ठं;
७. अजकलापकसुत्तं
७. एवं ¶ ¶ मे सुतं – एकं समयं भगवा पावायं [पाटलियं (पी.)] विहरति अजकलापके ¶ चेतिये, अजकलापकस्स यक्खस्स भवने. तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं ¶ अब्भोकासे निसिन्नो होति; देवो च एकमेकं फुसायति. अथ खो अजकलापको यक्खो भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे तिक्खत्तुं ‘‘अक्कुलो पक्कुलो’’ति अक्कुलपक्कुलिकं अकासि – ‘‘एसो ते, समण, पिसाचो’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यदा सकेसु धम्मेसु, पारगू होति ब्राह्मणो;
अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्तती’’ति. सत्तमं;
८. सङ्गामजिसुत्तं
८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा सङ्गामजि सावत्थिं अनुप्पत्तो होति भगवन्तं दस्सनाय. अस्सोसि खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका – ‘‘अय्यो किर सङ्गामजि सावत्थिं अनुप्पत्तो’’ति. सा दारकं आदाय जेतवनं अगमासि.
तेन खो पन समयेन आयस्मा सङ्गामजि अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नो होति. अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका येनायस्मा सङ्गामजि तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि [खुद्दपुत्ताम्हि (सी.)], समण, पोस म’’न्ति. एवं वुत्ते, आयस्मा सङ्गामजि तुण्ही अहोसि.
दुतियम्पि खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका आयस्मन्तं ¶ सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि, समण, पोस म’’न्ति. दुतियम्पि खो आयस्मा सङ्गामजि तुण्ही अहोसि.
ततियम्पि ¶ ¶ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका आयस्मन्तं सङ्गामजिं एतदवोच – ‘‘खुद्दपुत्तञ्हि, समण, पोस म’’न्ति. ततियम्पि खो आयस्मा सङ्गामजि तुण्ही अहोसि.
अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका तं दारकं आयस्मतो सङ्गामजिस्स पुरतो निक्खिपित्वा पक्कामि [पक्कमि (क.) एवमुपरिपि] – ‘‘एसो [एस (सी. क.)] ते, समण, पुत्तो; पोस न’’न्ति.
अथ खो आयस्मा सङ्गामजि तं दारकं नेव ओलोकेसि नापि आलपि. अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका ¶ अविदूरं [अविदूरे (स्या. पी.)] गन्त्वा अपलोकेन्ती अद्दस आयस्मन्तं सङ्गामजिं तं दारकं नेव ओलोकेन्तं नापि आलपन्तं, दिस्वानस्सा एतदहोसि – ‘‘न चायं समणो पुत्तेनपि अत्थिको’’ति. ततो पटिनिवत्तित्वा दारकं आदाय पक्कामि. अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन आयस्मतो सङ्गामजिस्स पुराणदुतियिकाय एवरूपं विप्पकारं.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘आयन्तिं नाभिनन्दति, पक्कमन्तिं न सोचति;
सङ्गा सङ्गामजिं मुत्तं, तमहं ब्रूमि ब्राह्मण’’न्ति. अट्ठमं;
९. जटिलसुत्तं
९. एवं मे सुतं – एकं समयं भगवा गयायं विहरति गयासीसे. तेन खो पन समयेन सम्बहुला जटिला सीतासु हेमन्तिकासु ¶ रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्तिपि निमुज्जन्तिपि, उम्मुज्जनिमुज्जम्पि करोन्ति ओसिञ्चन्तिपि, अग्गिम्पि जुहन्ति – ‘‘इमिना सुद्धी’’ति.
अद्दसा खो भगवा ते सम्बहुले जटिले सीतासु हेमन्तिकासु रत्तीसु अन्तरट्ठके हिमपातसमये गयायं उम्मुज्जन्तेपि निमुज्जन्तेपि उम्मुज्जनिमुज्जम्पि करोन्ते [उम्मुज्जनिमुज्जं करोन्तेपि (सी. पी. क.)] ओसिञ्चन्तेपि अग्गिम्पि जुहन्ते – ‘‘इमिना सुद्धी’’ति.
अथ ¶ ¶ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘न उदकेन सुची होती, बह्वेत्थ न्हायती [नहायती (सी.)] जनो;
यम्हि सच्चञ्च धम्मो च, सो सुची सो च ब्राह्मणो’’ति. नवमं;
१०. बाहियसुत्तं
१०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन बाहियो दारुचीरियो सुप्पारके पटिवसति समुद्दतीरे सक्कतो गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. अथ खो बाहियस्स दारुचीरियस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरो’’ति.
अथ खो ¶ बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता अनुकम्पिका अत्थकामा बाहियस्स दारुचीरियस्स चेतसा चेतोपरिवितक्कमञ्ञाय येन बाहियो दारुचीरियो तेनुपसङ्कमि; उपसङ्कमित्वा बाहियं दारुचीरियं एतदवोच – ‘‘नेव खो त्वं ¶ , बाहिय, अरहा, नापि अरहत्तमग्गं वा समापन्नो. सापि ते पटिपदा नत्थि याय त्वं अरहा वा अस्स [अस्ससि (स्या. क.)] अरहत्तमग्गं वा समापन्नो’’ति.
‘‘अथ के चरहि सदेवके लोके अरहन्तो वा अरहत्तमग्गं वा समापन्नो’’ति? ‘‘अत्थि, बाहिय, उत्तरेसु जनपदेसु [जनपदे (सी.)] सावत्थि नाम नगरं. तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो. सो हि, बाहिय, भगवा अरहा चेव अरहत्ताय च धम्मं देसेती’’ति.
अथ खो बाहियो दारुचीरियो ताय देवताय संवेजितो तावदेव सुप्पारकम्हा पक्कामि. सब्बत्थ एकरत्तिपरिवासेन येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो तेनुपसङ्कमि. तेन खो पन समयेन ¶ सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो बाहियो दारुचीरियो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कहं नु खो, भन्ते, एतरहि भगवा विहरति अरहं सम्मासम्बुद्धो? दस्सनकामम्हा मयं तं ¶ भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति. ‘‘अन्तरघरं पविट्ठो खो, बाहिय, भगवा पिण्डाया’’ति.
अथ खो बाहियो दारुचीरियो तरमानरूपो जेतवना निक्खमित्वा सावत्थिं पविसित्वा अद्दस भगवन्तं सावत्थियं पिण्डाय चरन्तं पासादिकं पसादनीयं सन्तिन्द्रियं सन्तमानसं ¶ उत्तमदमथसमथमनुप्पत्तं दन्तं गुत्तं यतिन्द्रियं नागं. दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो पादे सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘देसेतु मे, भन्ते भगवा, धम्मं; देसेतु, सुगतो, धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. एवं वुत्ते, भगवा बाहियं दारुचीरियं एतदवोच – ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति.
दुतियम्पि खो बाहियो दारुचीरियो भगवन्तं एतदवोच – ‘‘दुज्जानं खो पनेतं, भन्ते, भगवतो वा जीवितन्तरायानं, मय्हं वा जीवितन्तरायानं ¶ . देसेतु मे, भन्ते भगवा, धम्मं; देसेतु, सुगतो, धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति. दुतियम्पि खो भगवा बाहियं दारुचीरियं एतदवोच – ‘‘अकालो खो ताव, बाहिय, अन्तरघरं पविट्ठम्हा पिण्डाया’’ति.
ततियम्पि खो बाहियो दारुचीरियो भगवन्तं एतदवोच – ‘‘दुज्जानं खो पनेतं, भन्ते, भगवतो वा जीवितन्तरायानं, मय्हं वा जीवितन्तरायानं. देसेतु मे भन्ते भगवा, धम्मं; देसेतु, सुगतो, धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया’’ति.
‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं – ‘दिट्ठे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं भविस्सति, मुते मुतमत्तं भविस्सति, विञ्ञाते विञ्ञातमत्तं भविस्सती’ति. एवञ्हि ते, बाहिय, सिक्खितब्बं. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं भविस्सति, मुते ¶ मुतमत्तं भविस्सति, विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन; यतो त्वं, बाहिय, न तेन ततो त्वं, बाहिय, न तत्थ ¶ ; यतो त्वं, बाहिय, न तत्थ, ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन. एसेवन्तो दुक्खस्सा’’ति.
अथ खो बाहियस्स दारुचीरियस्स भगवतो इमाय संखित्ताय धम्मदेसनाय तावदेव अनुपादाय आसवेहि चित्तं विमुच्चि.
अथ ¶ खो भगवा बाहियं दारुचीरियं इमिना संखित्तेन ओवादेन ओवदित्वा पक्कामि. अथ खो अचिरपक्कन्तस्स भगवतो बाहियं दारुचीरियं गावी तरुणवच्छा अधिपतित्वा [अधिपातेत्वा (सी. स्या. पी.), अधिपातित्वा (क.)] जीविता वोरोपेसि.
अथ खो भगवा सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सम्बहुलेहि भिक्खूहि सद्धिं नगरम्हा निक्खमित्वा अद्दस बाहियं दारुचीरियं कालङ्कतं [कालकतं (सी. स्या. कं.)]; दिस्वान भिक्खू आमन्तेसि – ‘‘गण्हथ, भिक्खवे, बाहियस्स दारुचीरियस्स सरीरकं; मञ्चकं आरोपेत्वा नीहरित्वा झापेथ; थूपञ्चस्स करोथ. सब्रह्मचारी वो, भिक्खवे, कालङ्कतो’’ति.
‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा बाहियस्स दारुचीरियस्स सरीरकं मञ्चकं आरोपेत्वा नीहरित्वा झापेत्वा थूपञ्चस्स कत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘दड्ढं, भन्ते, बाहियस्स दारुचीरियस्स सरीरं, थूपो चस्स ¶ कतो. तस्स का गति, को अभिसम्परायो’’ति? ‘‘पण्डितो, भिक्खवे, बाहियो दारुचीरियो पच्चपादि धम्मस्सानुधम्मं; न च मं धम्माधिकरणं ¶ विहेसेसि. परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियो’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति;
न तत्थ सुक्का जोतन्ति, आदिच्चो नप्पकासति;
न तत्थ चन्दिमा भाति, तमो तत्थ न विज्जति.
‘‘यदा ¶ च अत्तनावेदि [वेधी (क.)], मुनि मोनेन ब्राह्मणो;
अथ रूपा अरूपा च, सुखदुक्खा पमुच्चती’’ति. दसमं;
(अयम्पि उदानो वुत्तो भगवता इति मे सुतन्ति.) [( ) स्यामपोत्थके नत्थि]
बोधिवग्गो पठमो निट्ठितो.
तस्सुद्दानं ¶ –
तयो बोधि च हुंहुङ्को [तयो च बोधि निग्रोधो (सब्बत्थ)], ब्राह्मणो [ते थेरा (सी. स्या. पी.), थेरो (क.)] कस्सपेन च;
अज [पावाय (सी. स्या.), पाटलियं (पी.), पावा (क.)] सङ्गाम जटिला, बाहियेनाति ते दसाति.