📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

इतिवुत्तक-अट्ठकथा

गन्थारम्भकथा

महाकारुणिकं नाथं, ञेय्यसागरपारगुं;

वन्दे निपुणगम्भीर-विचित्रनयदेसनं.

विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो;

वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.

सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;

वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.

वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;

हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.

एककादिप्पभेदेन , देसितानि महेसिना;

लोभादीनं पहानानि, दीपनानि विसेसतो.

सुत्तानि एकतो कत्वा, इतिवुत्तपदक्खरं;

धम्मसङ्गाहका थेरा, सङ्गायिंसु महेसयो.

इतिवुत्तकमिच्चेव, नामेन वसिनो पुरे;

यं खुद्दकनिकायस्मिं, गम्भीरत्थपदक्कमं.

तस्स गम्भीरञाणेहि, ओगाहेतब्बभावतो;

किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.

सहसंवण्णनं यस्मा, धरते सत्थु सासनं;

पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.

तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि;

निकाये उपनिस्साय, पोराणट्ठकथानयं.

निस्सितं वाचनामग्गं, सुविसुद्धं अनाकुलं;

महाविहारवासीनं, निपुणत्थविनिच्छयं.

पुनप्पुनागतं अत्थं, वज्जयित्वान साधुकं;

यथाबलं करिस्सामि, इतिवुत्तकवण्णनं.

इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;

विभजन्तस्स तस्सत्थं, निसामयथ साधवोति.

तत्थ इतिवुत्तकं नाम एककनिपातो, दुकनिपातो, तिकनिपातो, चतुक्कनिपातोति चतुनिपातसङ्गहं. तम्पि विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं; दीघनिकायो मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं; सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु इतिवुत्तकङ्गभूतं.

‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;

चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –

एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. सुत्ततो एककनिपाते ताव सत्तवीसति सुत्तानि, दुकनिपाते द्वावीसति, तिकनिपाते पञ्ञास, चतुक्कनिपाते तेरसाति द्वादसाधिकसुत्तसतसङ्गहं. तस्स निपातेसु एककनिपातो आदि, वग्गेसु पाटिभोगवग्गो, सुत्तेसु लोभसुत्तं. तस्सापि ‘‘वुत्तञ्हेतं भगवता’’तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि. सा पनायं पठममहासङ्गीति विनयपिटके तन्तिमारुळ्हा एव. यो पनेत्थ निदानकोसल्लत्थं वत्तब्बो कथामग्गो , सोपि सुमङ्गलविलासिनिया दीघनिकाय-अट्ठकथाय वित्थारतो वुत्तोयेवाति तत्थ वुत्तनयेनेव वेदितब्बो.

निदानवण्णना

यं पनेतं वुत्तञ्हेतं भगवतातिआदिकं निदानं. एकधम्मं, भिक्खवे, पजहथातिआदिकं सुत्तं. तत्थ वुत्तं भगवतातिआदीनि नामपदानि. इतीति निपातपदं. पजहथाति एत्थ प-इति उपसग्गपदं, जहथा-ति आख्यातपदं. इमिना नयेन सब्बत्थ पदविभागो वेदितब्बो.

अत्थतो पन वुत्तसद्दो ताव सउपसग्गो अनुपसग्गो च वपने वापसमकरणे केसोहारणे जीवितवुत्तियं पवुत्तभावे पावचनभावेन पवत्तिते अज्झेसने कथनेति एवमादीसु दिस्सति. तथा हेस –

‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;

वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति. –

आदीसु (जा. २.२२.१९) वपने आगतो. ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा. २८९) अट्ठदन्तकादीहि वापसमकरणे. ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म. नि. २.४२६) केसोहारणे. ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरती’’तिआदीसु (चूळव. ३३२) जीवितवुत्तियं. ‘‘सेय्यथापि नाम पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्थाया’’तिआदीसु (पारा. ९२; पाचि. ६६६; महाव. १२९) बन्धनतो पवुत्तभावे. ‘‘येसमिदं एतरहि, ब्राह्मणा, पोराणं मन्तपदं गीतं पवुत्तं समिहित’’न्तिआदीसु पावचनभावेन पवत्तिते. लोके पन – ‘‘वुत्तो गणो वुत्तो पारायनो’’तिआदीसु अज्झेने. ‘‘वुत्तं खो पनेतं भगवता धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदीसु (म. नि. १.३०) कथने. इधापि कथने दट्ठब्बो. तस्मा वुत्तं कथितं भासितन्ति अत्थो.

दुतियो पन वुत्तसद्दो वचने चिण्णभावे च वेदितब्बो. हि-इति जातु विब्यत्तन्ति एतस्मिं अत्थे निपातो. सो इदानि वुच्चमानसुत्तस्स भगवतो विब्यत्तं भासितभावं जोतेति. वाचकसद्दसन्निधाने हि पयुत्ता निपाता. तेहि वत्तब्बमत्थं जोतेन्ति. एतन्ति अयं एतसद्दो –

‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.

‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

‘‘एतं खो सरणं खेमं, एतं सरणमुत्तमं;

एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति. (ध. प. १९०-१९२) –

आदीसु यथावुत्ते आसन्नपच्चक्खे आगतो. ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्या’’तिआदीसु (दी. नि. १.७) पन वक्खमाने आसन्नपच्चक्खे. इधापि वक्खमानेयेव दट्ठब्बो. सङ्गायनवसेन वक्खमानञ्हि सुत्तं धम्मभण्डागारिकेन बुद्धियं ठपेत्वा तदा ‘‘एत’’न्ति वुत्तं.

भगवताति एत्थ भगवाति गरुवचनं. गरुं हि लोके भगवाति वदन्ति. तथागतो च सब्बगुणविसिट्ठताय सत्तानं गरु, तस्मा भगवाति वेदितब्बो. पोराणेहिपि वुत्तं –

‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;

गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.

सेट्ठवाचकञ्हि वचनं सेट्ठगुणसहचरणतो सेट्ठन्ति वुत्तं. अथ वा वुच्चतीति वचनं, अत्थो. तस्मा भगवातिवचनं सेट्ठन्ति भगवाति इमिना वचनेन वचनीयो यो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो. एवं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनमेतं यदिदं भगवाति. अपिच –

‘‘भगी भजी भागी विभत्तवा इति,

अकासि भग्गन्ति गरूति भाग्यवा;

बहूहि ञायेहि सुभावितत्तनो,

भवन्तगो सो भगवाति वुच्चती’’ति. –

निद्देसे आगतनयेन –

‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;

भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.

इमिस्सा गाथाय च वसेन भगवाति पदस्स अत्थो वत्तब्बो. सो पनायं अत्थो सब्बाकारेन विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वुत्तोति. तत्थ वुत्तनयेनेव वेदितब्बो.

अपरो नयो – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा, भागे वमीति भगवा.

‘‘भागवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो’’.

तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति. तथा हिस्स सीलं, समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनं, हिरी, ओत्तप्पं, सद्धा, वीरियं, सति, सम्पजञ्ञं, सीलविसुद्धि, चित्तविसुद्धि, दिट्ठिविसुद्धि, समथो, विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि , चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकञाणानि, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्ञापटिलाभहेतुदेसना, अट्ठसम्मत्तानि, अट्ठ लोकधम्मातिक्कमो, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातप्पटिविनया, नव सञ्ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खा धम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि, तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति, एवमादयो अनन्ता अपरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा विज्जन्ति उपलब्भन्ति. तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति भागवाति वत्तब्बे. आकारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो. एवं ताव भागवाति भगवा.

‘‘यस्मा सीलादयो सब्बे, गुणभागा असेसतो;

विज्जन्ति सुगते तस्मा, भगवाति पवुच्चति’’.

कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरेतब्बा दानपारमी, सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमीति दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, चत्तारि अधिट्ठानानि, अत्तपरिच्चागो, नयनधनरज्जपुत्तदारपरिच्चागोति पञ्च महापरिच्चागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, लोकत्थचरिया, ञातत्थचरिया, बुद्धत्थचरियाति एवमादयो सङ्खेपतो वा पुञ्ञसम्भारञाणसम्भारा बुद्धकरधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि यथा हानभागिया, संकिलेसभागिया , ठितिभागिया, वा न होन्ति; अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति; एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति भतवाति भगवा; निरुत्तिनयेन तकारस्स गकारं कत्वा. अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरधम्मे वुत्तनयेन भरि सम्भरि परिपूरेसीति अत्थो. एवम्पि भतवाति भगवा.

‘‘यस्मा सम्बोधिया सब्बे, दानपारमिआदिके;

सम्भारे भतवा नाथो, तस्मापि भगवा मतो’’.

कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो दिट्ठधम्मसुखविहारत्थञ्च निच्चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा. अथ वा अभिञ्ञेय्येसु धम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्ञेय्यं …पे… जरामरणं परिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२१) अनेके परिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो सच्छिकातब्बो…पे… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुनिरोधगामिनीपटिपदा भावेतब्बा…पे… चत्तारो सतिपट्ठाना भावेतब्बा’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि. एवम्पि भागे वनीति भगवा. अथ वा ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणकोट्ठासा गुणभागा, किन्ति नु खो ते वेनेय्यसन्तानेसु पतिट्ठपेय्यन्ति महाकरुणाय वनि अभिपत्थयि. सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि. एवम्पि भागे वनीति भगवा.

‘‘यस्मा ञेय्यसमापत्ति-गुणभागे तथागतो;

भजि पत्थयि सत्तानं, हिताय भगवा ततो’’.

कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरा सम्पत्तियो. तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि. बुद्धभूतो पन ते निरवज्जसुखूपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि वनि भजि सेवि. वित्थारतो पन पदेसरज्जइस्सरियचक्कवत्तिसम्पत्तिदेवरज्जसम्पत्तिआदिवसेन झानविमोक्खसमाधिसमापत्तिञाणदस्सनमग्गभावनाफल- सच्छिकिरियादिउत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्ञसाधारणे भगे वनि भजि सेवि. एवं भगे वनीति भगवा.

‘‘या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथू;

सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतो’’.

कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भगवा. तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमितनिरुपमप्पभावगुणविसेससमङ्गिभावतो सब्बसत्तुत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तूपकारिताय द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभादि- अनञ्ञसाधारणगुणविसेसपटिमण्डितरूपकायताय, यथाभुच्चगुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठितादीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्जादिनिरतिसयगुणविसेससमङ्गिभावतो च रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं. ये च तस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं सम्भत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा. तथा हि ते अत्तनो जीवितपरिच्चागेपि तत्थ पसादं न परिच्चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो. तेनेवाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो;

कल्याणमित्तो दळ्हभत्ति च होती’’ति. (जा. २.१७.७८);

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (अ. नि. ८.२०; उदा. ४५; चूळव. ३८५) च.

एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स तकारस्स लोपं कत्वा इतरस्स गकारं कत्वा.

‘‘गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो;

सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चती’’ति.

कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयि. तथा हिस्स सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकाले, मूगपक्खपण्डितकाले, चूळसुतसोमकालेति एवमादीसु नेक्खम्मपारमिपूरणवसेन देवरज्जसदिसाय रज्जसिरिया परिच्चत्तत्तभावानं परिमाणं नत्थि. चरिमत्तभावेपि हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुद्दीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो. तस्मा इमे सिरिआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा , सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठितियभावतो. तेपि भगवा वमि तंनिवासिसत्तावाससमतिक्कमनतोतप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवा.

‘‘चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;

पहासि लोकचित्तञ्च, सुगतो भगवा ततो’’.

कथं भागे वमीति भगवा? भागा नाम कोट्ठासा. ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, अतीतादिवसेन च अनेकविधा. ते च भगवा सब्बं पपञ्चं, सब्बं योगं, सब्बं गन्थं, सब्बं संयोजनं, समुच्छिन्दित्वा अमतधातुं समधिगच्छन्तो वमि उग्गिरि अनपेक्खो छड्डयि, न पच्चागमि. तथा हेस सब्बत्थकमेव पथविं, आपं, तेजं, वायं, चक्खुं, सोतं, घानं, जीव्हं, कायं, मनं, रूपे, सद्दे, गन्धे, रसे, फोट्ठब्बे, धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं …पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे… मनोसम्फस्सजं सञ्ञं; चक्खुसम्फस्सजं चेतनं…पे… मनोसम्फस्सजं चेतनं; रूपतण्हं …पे… धम्मतण्हं; रूपवितक्कं…पे… धम्मवितक्कं; रूपविचारं…पे… धम्मविचारन्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि अनपेक्खपरिच्चागेन छड्डयि. वुत्तञ्हेतं –

‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चागमिस्सतीति नेतं ठानं विज्जती’’ति. (दी. नि. २.१८३) –

एवम्पि भागे वमीति भगवा. अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनप्पणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि. वुत्तम्पि चेतं –

‘‘धम्मापि वो, भिक्खवे, पहातब्बा पगेव अधम्मा, कुल्लूपमं, वो भिक्खवे, धम्मं देसेस्सामि, नित्थरणत्थाय नो गहणत्थाया’’तिआदि. (म. नि. १.२४०) –

एवम्पि भागे वमीति भगवा.

‘‘खन्धायतनधातादि-धम्मभेदा महेसिना;

कण्हसुक्का यतो वन्ता, ततोपि भगवा मतो’’.

तेन वुत्तं –

‘‘भागवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो’’ति.

तेन भगवता. अरहताति किलेसेहि आरकत्ता, अनवसेसानं वा किलेसारीनं हतत्ता, संसारचक्कस्स वा अरानं हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि कारणेहि अरहता. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे वुत्तनयेन वेदितब्बो.

एत्थ भगवताति इमिनास्स भाग्यवन्ततादीपनेन कप्पानं अनेकेसु असङ्ख्येय्येसु उपचितपुञ्ञसम्भारभावतो सतपुञ्ञलक्खणधरस्स द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जन- ब्यामप्पभाकेतुमालादिपटिमण्डिता अनञ्ञसाधारणा रूपकायसम्पत्तिदीपिता होति. अरहताति इमिनास्स अनवसेसकिलेसप्पहानदीपनेन आसवक्खयपदट्ठानसब्बञ्ञुतञ्ञाणाधिगमपरिदीपनतो दसबलचतुवेसारज्जछअसाधारणञाणअट्ठारसावेणिकबुद्धधम्मादि- अचिन्तेय्यापरिमेय्यधम्मकायसम्पत्ति दीपिता होति. तदुभयेनपि लोकियसरिक्खकानं बहुमतभावो, गहट्ठपब्बजितेहि अभिगमनीयता, तथा अभिगतानञ्च तेसं कायिकचेतसिकदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरेहि गुणेहि संयोजनसमत्थता च पकासिता होति.

तथा भगवताति इमिना चरणधम्मेसु मुद्धभूतदिब्बविहारादिविहारविसेससमायोगपरिदीपनेन चरणसम्पदा दीपिता होति. अरहताति इमिना सब्बविज्जासु सिखाप्पत्तआसवक्खयञाणाधिगमपरिदीपनेन विज्जासम्पदा दीपिता होति. पुरिमेन वा अन्तरायिकनिय्यानिकधम्मानं अविपरीतविभत्तभावदीपनेन पच्छिमवेसारज्जद्वयसमायोगो, पच्छिमेन सवासननिरवसेसकिलेसप्पहानदीपनेन पुरिमवेसारज्जद्वयसमायोगो विभावितो होति.

तथा पुरिमेन तथागतस्स पटिञ्ञासच्चवचीसच्चञाणसच्चपरिदीपनेन, कामगुणलोकियाधिपच्चयसलाभसक्कारादिपरिच्चागपरिदीपनेन, अनवसेसकिलेसाभिसङ्खारपरिच्चागपरिदीपनेन, च सच्चाधिट्ठानचागाधिट्ठानपारिपूरि पकासिता होति; दुतियेन सब्बसङ्खारूपसमसमधिगमपरिदीपनेन, सम्मासम्बोधिपरिदीपनेन च, उपसमाधिट्ठानपञ्ञाधिट्ठानपारिपूरि पकासिता होति. तथा हि भगवतो बोधिसत्तभूतस्स लोकुत्तरगुणे कताभिनीहारस्स महाकरुणायोगेन यथापटिञ्ञं सब्बपारमितानुट्ठानेन सच्चाधिट्ठानं, पारमितापटिपक्खपरिच्चागेन चागाधिट्ठानं, पारमितागुणेहि चित्तवूपसमेन उपसमाधिट्ठानं, पारमिताहि एव परहितूपायकोसल्लतो पञ्ञाधिट्ठानं पारिपूरिगतं.

तथा ‘याचकजनं अविसंवादेत्वा दस्सामी’ति पटिजाननेन पटिञ्ञं अविसंवादेत्वा दानेन च सच्चाधिट्ठानं, देय्यपरिच्चागतो चागाधिट्ठानं, देय्यपटिग्गाहकदानदेय्यपरिक्खयेसु लोभदोसमोहभयवूपसमेन उपसमाधिट्ठानं, यथारहं यथाकालं यथाविधि च दानेन पञ्ञुत्तरताय च पञ्ञाधिट्ठानं पारिपूरिगतं. इमिना नयेन सेसपारमीसुपि चतुराधिट्ठानपारिपूरि वेदितब्बा. सब्बा हि पारमियो सच्चप्पभाविता चागाभिब्यञ्जिता उपसमानुब्रूहिता पञ्ञापरिसुद्धाति एवं चतुराधिट्ठानसमुदागतस्स तथागतस्स सच्चाधिट्ठानं सच्चाधिट्ठानसमुदागमेन सीलविसुद्धि, चागाधिट्ठानसमुदागमेन आजीवविसुद्धि, उपसमाधिट्ठानसमुदागमेन चित्तविसुद्धि, पञ्ञाधिट्ठानसमुदागमेन दिट्ठिविसुद्धि. तथा सच्चाधिट्ठानसमुदागमेनस्स संवासेन सीलं वेदितब्बं, चागाधिट्ठानसमुदागमेन संवोहारेन सोचेय्यं वेदितब्बं, उपसमाधिट्ठानसमुदागमेन आपदासु थामो वेदितब्बो, पञ्ञाधिट्ठानसमुदागमेन साकच्छाय पञ्ञा वेदितब्बा.

तथा सच्चाधिट्ठानसमुदागमेन अदुट्ठो अधिवासेति, चागाधिट्ठानसमुदागमेन अलुद्धो पटिसेवति, उपसमाधिट्ठानसमुदागमेन अभीतो परिवज्जेति, पञ्ञाधिट्ठानसमुदागमेन अमूळ्हो विनोदेति. तथा सच्चाधिट्ठानसमुदागमेन चस्स नेक्खम्मसुखप्पत्ति, चागाधिट्ठानसमुदागमेन पविवेकसुखप्पत्ति, उपसमाधिट्ठानसमुदागमेन उपसमसुखप्पत्ति, पञ्ञाधिट्ठानसमुदागमेन सम्बोधिसुखप्पत्ति दीपिता होति. सच्चाधिट्ठानसमुदागमेन वा विवेकजपीतिसुखप्पत्ति, चागाधिट्ठानसमुदागमेन समाधिजपीतिसुखप्पत्ति, उपसमाधिट्ठानसमुदागमेन अपीतिजकायसुखप्पत्ति, पञ्ञाधिट्ठानसमुदागमेन सतिपारिसुद्धिजउपेक्खासुखप्पत्ति. तथा सच्चाधिट्ठानसमुदागमेन परिवारसम्पत्तिलक्खणपच्चयसुखसमायोगो परिदीपितो होति अविसंवादनतो, चागाधिट्ठानसमुदागमेन सन्तुट्ठिलक्खणसभावसुखसमायोगो अलोभभावतो, उपसमाधिट्ठानसमुदागमेन कतपुञ्ञतालक्खणहेतुसुखसमायोगो किलेसेहि अनभिभूतभावतो, पञ्ञाधिट्ठानसमुदागमेन विमुत्तिसम्पत्तिलक्खणदुक्खूपसमसुखसमायोगो परिदीपितो होति, ञाणसम्पत्तिया निब्बानाधिगमनतो.

तथा सच्चाधिट्ठानसमुदागमेन अरियस्स सीलक्खन्धस्स अनुबोधप्पटिवेधसिद्धि, चागाधिट्ठानसमुदागमेन अरियस्स समाधिक्खन्धस्स, पञ्ञाधिट्ठानसमुदागमेन अरियस्स पञ्ञाक्खन्धस्स, उपसमाधिट्ठानसमुदागमेन अरियस्स विमुत्तिक्खन्धस्स अनुबोधप्पटिवेधसिद्धि दीपिता होति. सच्चाधिट्ठानपरिपूरणेन च तपसिद्धि, चागाधिट्ठानपरिपूरणेन सब्बनिस्सग्गसिद्धि, उपसमाधिट्ठानपरिपूरणेन इन्द्रियसंवरसिद्धि, पञ्ञाधिट्ठानपरिपूरणेन बुद्धिसिद्धि, तेन च निब्बानसिद्धि. तथा सच्चाधिट्ठानपरिपूरणेन चतुअरियसच्चाभिसमयप्पटिलाभो, चागाधिट्ठानपरिपूरणेन चतुअरियवंसप्पटिलाभो, ०.उपसमाधिट्ठानपरिपूरणेन चतुअरियविहारप्पटिलाभो, पञ्ञाधिट्ठानपरिपूरणेन चतुअरियवोहारप्पटिलाभो दीपितो होति.

अपरो नयो – भगवताति एतेन सत्तानं लोकियलोकुत्तरसम्पत्तिअभिकङ्खादीपनेन तथागतस्स महाकरुणा पकासिता होति. अरहताति एतेन पहानसम्पत्तिदीपनेन पहानपञ्ञा पकासिता होति. तत्थ पञ्ञायस्स धम्मरज्जपत्ति, करुणाय धम्मसंविभागो; पञ्ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनं; पञ्ञाय परदुक्खपरिजाननं, करुणाय परदुक्खप्पटिकारारम्भो. पञ्ञाय परिनिब्बानाभिमुखभावो , करुणाय तदधिगमो; पञ्ञाय सयं तरणं, करुणाय परेसं तारणं; पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्चसिद्धि. करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्ञाय तत्थ अनभिरति. तथा करुणाय परेसं अविहिंसनं, पञ्ञाय सयं परेहि अभायनं; करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्ञाय अत्तानं रक्खन्तो परं रक्खति. तथा करुणाय अपरन्तपो, पञ्ञाय अनत्तन्तपो. तेन अत्तहिताय पटिपन्नादीसु चतुत्थपुग्गलभावो सिद्धो होति .

तथा करुणाय लोकनाथता, पञ्ञाय अत्तनाथता; करुणाय चस्स निन्नताभावो, पञ्ञाय उन्नताभावो. तथा करुणाय सब्बसत्तेसु जनितानुग्गहो, पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो; पञ्ञाय सब्बधम्मेसु विरत्तचित्तो, करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो. यथा हि करुणा तथागतस्स सिनेहसोकविरहिता, एवं पञ्ञा अहंकारममंकारविनिमुत्ताति अञ्ञमञ्ञं विसोधिता परमविसुद्धाति दट्ठब्बा. तत्थ पञ्ञाखेत्तं बलानि, करुणाखेत्तं वेसारज्जानि. तेसु बलसमायोगेन परेहि न अभिभुय्यति, वेसारज्जसमायोगेन परे अभिभवति. बलेहि सत्थुसम्पदासिद्धि, वेसारज्जेहि सासनसम्पदासिद्धि. तथा बलेहि बुद्धरतनसिद्धि, वेसारज्जेहि धम्मरतनसिद्धीति अयमेत्थ ‘‘भगवता अरहता’’ति पदद्वयस्स अत्थयोजनाय मुखमत्तदस्सनं.

कस्मा पनेत्थ ‘‘वुत्तञ्हेतं भगवता’’ति वत्वा पुन ‘‘वुत्त’’न्ति वुत्तं? अनुस्सवपटिक्खेपेन नियमदस्सनत्थं. यथा हि केनचि परतो सुत्वा वुत्तं यदिपि च जानन्तेन वुत्तं, न तेनेव वुत्तं परेनपि वुत्तत्ता. न च तं तेन वुत्तमेव, अपिच खो सुतम्पि, न एवमिध. भगवता हि परतो असुत्वा सयम्भुञाणेन अत्तना अधिगतमेव वुत्तन्ति इमस्स विसेसस्स दस्सनत्थं द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. इदं वुत्तं होति – ‘‘वुत्तञ्हेतं भगवता’’ तञ्च खो भगवताव वुत्तं, न अञ्ञेन, वुत्तमेव च, न सुतन्ति. अधिकवचनञ्हि अञ्ञमत्थं बोधेतीति न पुनरुत्तिदोसो. एस नयो इतो परेसुपि.

तथा पुब्बरचनाभावदस्सनत्थं द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. भगवा हि सम्मासम्बुद्धताय ठानुप्पत्तिकप्पटिभानेन सम्पत्तपरिसाय अज्झासयानुरूपं धम्मं देसेति, न तस्स कारणा दानादीनं विय पुब्बरचनाकिच्चं अत्थि. तेनेतं दस्सेति – ‘‘वुत्तञ्हेतं भगवता, तञ्च खो न पुब्बरचनावसेन तक्कपरियाहतं वीमंसानुचरितं, अपिच खो वेनेय्यज्झासयानुरूपं ठानसो वुत्तमेवा’’ति.

अप्पटिवत्तियवचनभावदस्सनत्थं वा द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. यञ्हि भगवता वुत्तं, वुत्तमेव तं, न केनचि पटिक्खिपितुं सक्का अक्खरसम्पत्तिया अत्थसम्पत्तिया च. वुत्तं हेतं –

‘‘एतं भगवता बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं केनचि समणेन वा ब्राह्मणेन वा’’तिआदि (सं. नि. ५.१०८१; महाव. १७).

अपरम्पि वुत्तं –

‘‘इध, भिक्खवे, आगच्छेय्य समणो वा ब्राह्मणो वा ‘न यिदं दुक्खं अरियसच्चं, यं समणेन गोतमेन पञ्ञत्तं, अहमिदं दुक्खं अरियसच्चं ठपेत्वा अञ्ञं दुक्खं अरियसच्चं पञ्ञापेस्सामी’ति, नेतं ठानं विज्जती’’तिआदि. –

तस्मा अप्पटिवत्तियवचनभावदस्सनत्थम्पि द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं.

अथ वा सोतूनं अत्थनिप्फादकभावदस्सनत्थं द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. यञ्हि परेसं आसयादिं अजानन्तेन असब्बञ्ञुना अदेसे अकाले वा वुत्तं, तं सच्चम्पि समानं सोतूनं अत्थनिप्फादने असमत्थताय अवुत्तं नाम सिया, पगेव असच्चं. भगवता पन सम्मासम्बुद्धभावतो सम्मदेव परेसं आसयादिं देसकालं अत्थसिद्धिञ्च जानन्तेन वुत्तं एकन्तेन सोतूनं यथाधिप्पेतत्थनिप्फादनतो वुत्तमेव, नत्थि तस्स अवुत्ततापरियायो. तस्मा सोतूनं अत्थनिप्फादकभावदस्सनत्थम्पि द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. अपिच यथा न तं सुतं नाम, यं न विञ्ञातत्थं यञ्च न तथत्ताय पटिपन्नं, एवं न तं वुत्तं नाम, यं न सम्मा पटिग्गहितं. भगवतो पन वचनं चतस्सोपि परिसा सम्मदेव पटिग्गहेत्वा तथत्ताय पटिपज्जन्ति. तस्मा सम्मदेव पटिग्गहितभावदस्सनत्थम्पि द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं.

अथ वा अरियेहि अविरुद्धवचनभावदस्सनत्थं द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. यथा हि भगवा कुसलाकुसलसावज्जानवज्जभेदे धम्मे पवत्तिनिवत्तियो सम्मुतिपरमत्थे च अविसंवादेन्तो वदति, एवं धम्मसेनापतिप्पभुतयो अरियापि भगवति धरमाने परिनिब्बुते च तस्सेव देसनं अनुगन्त्वा वदन्ति, न तत्थ नानावादता. तस्मा वुत्तमरहता ततो परभागे अरहता अरियसङ्घेनापीति एवं अरियेहि अविरुद्धवचनभावदस्सनत्थम्पि एवं वुत्तं.

अथ वा पुरिमेहि सम्मासम्बुद्धेहि वुत्तनयभावदस्सनत्थं द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. सतिपि हि जातिगोत्तायुप्पमाणादिविसेसे दसबलादिगुणेहि विय धम्मदेसनाय बुद्धानं विसेसो नत्थि, अञ्ञमञ्ञं अत्तना च ते पुब्बेनापरं अविरुद्धमेव वदन्ति. तस्मा वुत्तञ्हेतं यथा बुद्धेहि अत्तना च पुब्बे, इदानिपि अम्हाकं भगवता तथेव वुत्तं अरहताति एवं पुरिमबुद्धेहि अत्तना च सुत्तन्तरेसु वुत्तनयभावदस्सनत्थम्पि द्विक्खत्तुं ‘‘वुत्त’’न्ति वुत्तं. तेन बुद्धानं देसनाय सब्बत्थ अविरोधो दीपितो होति.

अथ वा ‘‘वुत्त’’न्ति यदेतं दुतियं पदं, तं अरहन्तवुत्तभाववचनं दट्ठब्बं. इदं वुत्तं होति – वुत्तञ्हेतं भगवता अरहतापि वुत्तं – ‘‘एकधम्मं, भिक्खवे’’तिआदिकं इदानि वुच्चमानं वचनन्ति. अथ वा ‘‘वुत्त’’न्ति यदेतं दुतियं पदं, तं न वचनत्थं, अथ खो वपनत्थं दट्ठब्बं. तेनेतं दस्सेति – ‘‘वुत्तञ्हेतं भगवता, तञ्च खो न वुत्तमत्तं, न कथितमत्तं; अथ खो वेनेय्यानं कुसलमूलं वपित’’न्ति अत्थो. अथ वा यदेतं वुत्तन्ति दुतियं पदं, तं वत्तनत्थं. अयं हिस्स अत्थो – वुत्तञ्हेतं भगवता अरहता, तञ्च खो न वुत्तमत्तं, अपिच तदत्थजातं वुत्तं चरितन्ति. तेन ‘‘यथा वादी भगवा तथा कारी’’ति दस्सेति. अथ वा वुत्तं भगवता, वुत्तवचनं अरहता वत्तुं युत्तेनाति अत्थो.

अथ वा ‘‘वुत्त’’न्ति सङ्खेपकथाउद्दिसनं सन्धायाह, पुन ‘‘वुत्त’’न्ति वित्थारकथानिदस्सनं. भगवा हि सङ्खेपतो वित्थारतो च धम्मं देसेति. अथ वा भगवतो दुरुत्तवचनाभावदस्सनत्थं ‘‘वुत्तञ्हेतं भगवता’’ति वत्वा पुन ‘‘वुत्त’’न्ति वुत्तं. सब्बदा ञाणानुगतवचीकम्मताय हि भगवतो सवासनपहीनसब्बदोसस्स अक्खलितब्यप्पथस्स कदाचिपि दुरुत्तं नाम नत्थि. यथा केचि लोके सतिसम्मोसेन वा दवा वा रवा वा किञ्चि वत्वा अथ पटिलद्धसञ्ञा पुब्बे वुत्तं अवुत्तं वा करोन्ति पटिसङ्खरोन्ति वा, न एवं भगवा. भगवा पन निच्चकालं समाहितो. असम्मोसधम्मो असम्मोहधम्मो च सब्बञ्ञुतञ्ञाणसमुपब्यूळ्हाय पटिभानपटिसम्भिदाय उपनीतमत्थं अपरिमितकालं सम्भतपुञ्ञसम्भारसमुदागतेहि अनञ्ञसाधारणेहि विसदविसुद्धेहि करणविसेसेहि सोतायतनरसायनभूतं सुणन्तानं अमतवस्सं वस्सन्तो विय सोतब्बसारं सवनानुत्तरियं चतुसच्चं पकासेन्तो करवीकरुतमञ्जुना सरेन सभावनिरुत्तिया वेनेय्यज्झासयानुरूपं वचनं वदति, नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, कुतो पन दुरुत्तावकासो. तस्मा ‘‘यं भगवता वुत्तं, तं वुत्तमेव, न अवुत्तं दुरुत्तं वा कदाचि होती’’ति दस्सनत्थं – ‘‘वुत्तञ्हेतं भगवता’’ति वत्वा पुन – ‘‘वुत्तमरहता’’ति वुत्तन्ति न एत्थ पुनरुत्तिदोसोति. एवमेत्थ पुनरुत्तसद्दस्स सात्थकता वेदितब्बा.

इति मे सुतन्ति एत्थ इतीति अयं इतिसद्दो हेतुपरिसमापनादिपदत्थविपरियायपकारनिदस्सनावधारणादिअनेकत्थप्पभेदो. तथा हेस – ‘‘रुप्पतीति खो, भिक्खवे, तस्मा रूपन्ति वुच्चती’’तिआदीसु (सं. नि. ३.७९) हेतुअत्थे दिस्सति. ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा – किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’तिआदीसु (म. नि. १.३०) परिसमापने. ‘‘इति वा इति एवरूपा विसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१०) आदिअत्थे. ‘‘मागण्डियोति वा तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो’’तिआदीसु (महानि. ७५) पदत्थविपरियाये. ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो; सउपद्दवो बालो, अनुपद्दवो पण्डितो; सउपसग्गो बालो , अनुपसग्गो पण्डितो’’तिआदीसु (अ. नि. ३.१) पकारे. ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५) निदस्सने . ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं. किंपच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु (दी. नि. २.९६) अवधारणे, सन्निट्ठानेति अत्थो. स्वायमिध पकारनिदस्सनावधारणेसु दट्ठब्बो.

तत्थ पकारत्थेन इतिसद्देन एतमत्थं दीपेति – नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि इति मे सुतं, मयापि एकेन पकारेन सुतन्ति.

एत्थ च एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता नन्दियावत्ततिपुक्खलसीहविक्कीळितदिसालोचनअङ्कुससङ्खाता च विसयादिभेदेन नानाविधा नया नानानया. नया वा पाळिगतियो, ता च पञ्ञत्तिअनुपञ्ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सतादिवसेन, कुसलादिवसेन, खन्धादिवसेन, सङ्गहादिवसेन, समयविमुत्तादिवसेन, ठपनादिवसेन, कुसलमूलादिवसेन, तिकपट्ठानादिवसेन च नानप्पकाराति नानानया. तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं.

आसयोव अज्झासयो, सो च सस्सतादिभेदेन अप्परजक्खतादिभेदेन च अनेकविधो. अत्तज्झासयादिको एव वा अनेको अज्झासयो अनेकज्झासयो. सो समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं.

कुसलादिअत्थसम्पत्तिया तब्बिभावनब्यञ्जनसम्पत्तिया सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतत्ता अत्थब्यञ्जनसम्पन्नं.

इद्धिआदेसनानुसासनीभेदेन तेसु च एकेकस्स विसयादिभेदेन विविधं बहुविधं वा पाटिहारियं एतस्साति विविधपाटिहारियं. तत्थ पटिपक्खहरणतो रागादिकिलेसापनयनतो पटिहारियन्ति अत्थे सति भगवतो पटिपक्खा रागादयो न सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति. तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुं. यस्मा पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तस्मा तेसं हरणतो पाटिहारियं. अथ वा भगवतो सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्ति. पटीति वा पच्छाति अत्थो. तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं. अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं. इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसन्ताने उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति. पटिहारियमेव पाटिहारियं, पटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं.

यस्मा पन तन्तिअत्थदेसनातब्बोहाराभिसमयसङ्खाता हेतुहेतुफलतदुभयपञ्ञत्तिपटिवेधसङ्खाता वा धम्मत्थदेसनापटिवेधा गम्भीरा, अनुपचितसम्भारेहि ससादीहि विय महासमुद्दो दुक्खोगाळ्हा अलब्भनेय्यप्पतिट्ठा च. तस्मा तेहि चतूहि गम्भीरभावेहि युत्तन्ति धम्मत्थदेसनापटिवेधगम्भीरं.

एको एव भगवतो धम्मदेसनाघोसो एकस्मिं खणे पवत्तमानो नानाभासानं सत्तानं अत्तनो अत्तनो भासावसेन अपुब्बं अचरिमं गहणूपगो हुत्वा अत्थाधिगमाय होति. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावोति सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छतीति वेदितब्बं.

निदस्सनत्थेन – ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो – ‘‘इति मे सुतं, मयापि एवं सुत’’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.

अवधारणत्थेन – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो’’ति (अ. नि. १.२१९-२२३) एवं भगवता, ‘‘आयस्मा आनन्दो अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो’’ति (अ. नि. ५.१६९) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति – ‘‘इति मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा, दट्ठब्ब’’न्ति. अञ्ञथाति भगवतो सम्मुखा सुताकारतो अञ्ञथा, न पन भगवता देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना, सा न सब्बाकारेन सक्का विञ्ञातुन्ति वुत्तोवायमत्थो. सुताकाराविरुज्झनमेव हि धारणबलं. न हेत्थ अत्थन्तरतापरिहारो द्विन्नम्पि अत्थानं एकविसयत्ता. इतरथा हि थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थोति वा आपज्जेय्याति.

मे-सद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स – ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सं. नि. १.१९४; सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.८८; ५.३८१; अ. नि. ४.२५७) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे, भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन ‘‘मया सुत’’न्ति च ‘‘मम सुत’’न्ति च अत्थद्वये युज्जति.

एत्थ च यो परो न होति, सो अत्ताति एवं वत्तब्बे नियकज्झत्तसङ्खाते सकसन्ताने वत्तनतो तिविधोपि मे-सद्दो यदिपि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानादिविसेससङ्खातो पनस्स विज्जतेवायं अत्थभेदोति आह – ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति.

सुतन्ति अयं सुत-सद्दो सउपसग्गो अनुपसग्गो च गमनविस्सुतकिलिन्नूपचितानुयोगसोतविञ्ञेय्यसोतद्वारानुसारविञ्ञातादिअनेकत्थप्पभेदो. किञ्चापि हि किरियाविसेसको उपसग्गो, जोतकभावतो पन सतिपि तस्मिं सुत-सद्दो एव तं तं अत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गोपि उदाहरीयति.

तत्थ ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलिन्ना किलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानप्पसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स ‘‘सोतद्वारानुसारेन उपधारित’’न्ति वा ‘‘उपधारण’’न्ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति ‘‘इति मे सुतं, मया सोतद्वारानुसारेन उपधारित’’न्ति अत्थो. ममाति अत्थे सति ‘‘इति मम सुतं सोतद्वारानुसारेन उपधारण’’न्ति अत्थो.

एवमेतेसु तीसु पदेसु यस्मा सुतसद्दसन्निधाने पयुत्तेन इतिसद्देन सवनकिरियाजोतकेन भवितब्बं. तस्मा इतीति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सब्बानिपि वाक्यानि एवकारत्थसहितानियेव अवधारणफलत्ता. तेन सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनाविपरीतग्गहणनिदस्सनं. यथा हि सुतं सुतमेवाति वत्तब्बतं अरहति, तं सम्मा सुतं अनूनग्गहणं अविपरीतग्गहणञ्च होतीति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति, यस्मा सुतन्ति एतस्स असुतं न होतीति अयमत्थो, तस्मा सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनाविपरीतग्गहणनिदस्सनं. इदं वुत्तं होति – इति मे सुतं, न दिट्ठं, न सयम्भुञाणेन सच्छिकतं, न अञ्ञथा वा उपलद्धं, अपिच सुतंव, तञ्च खो सम्मदेवाति. अवधारणत्थे वा इतिसद्दे अयमत्थयोजनाति तदपेक्खस्स सुत-सद्दस्स नियमत्थो सम्भवतीति अस्सवनभावप्पटिक्खेपो, अनूनाविपरीतग्गहणनिदस्सनता च वेदितब्बा. एवं सवनहेतुसवनविसेसवसेन पदत्तयस्स अत्थयोजना कताति दट्ठब्बं.

तथा इतीति सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानत्थब्यञ्जनग्गहणतो नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं आकारत्थो इतिसद्दोति कत्वा. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं यथावुत्ताय विञ्ञाणवीथिया परियत्तिधम्मारम्मणत्ता. अयञ्हेत्थ सङ्खेपो – नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया कारणभूताय मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतोति.

तथा इतीति निदस्सितब्बप्पकासनं निदस्सनत्थो इति-सद्दोति कत्वा निदस्सेतब्बस्स निदस्सितब्बत्ताभावाभावतो. तस्मा इतिसद्देन सकलम्पि सुतं पच्चामट्ठन्ति वेदितब्बं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. सुत-सद्देन हि लब्भमाना सवनकिरिया सवनविञ्ञाणप्पबन्धप्पटिबद्धा, तत्थ च पुग्गलवोहारो. न हि पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भति. तस्सायं सङ्खेपत्थो – यं सुत्तं निद्दिसिस्सामि, तं मया इति सुतन्ति.

तथा इतीति यस्स चित्तसन्तानस्स नानारम्मणप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो आकारत्थो इतिसद्दोति कत्वा. इतीति हि अयं आकारपञ्ञत्ति धम्मानं तं तं पवत्तिआकारं उपादाय पञ्ञापेतब्बसभावत्ता. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो. सोतब्बो हि धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानं होति. एत्तावता नानप्पकारप्पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तु विसये गहणसन्निट्ठानं दस्सितं होति.

अथ वा इतीति पुग्गलकिच्चनिद्देसो. सुतानञ्हि धम्मानं गहिताकारस्स निदस्सनस्स अवधारणस्स वा पकासनभावेन इतिसद्देन तदाकारादिधारणस्स पुग्गलवोहारूपादानधम्मब्यापारभावतो पुग्गलकिच्चं नाम निद्दिट्ठं होतीति. सुतन्ति विञ्ञाणकिच्चनिद्देसो. पुग्गलवादिनोपि हि सवनकिरिया विञ्ञाणनिरपेक्खा न होतीति. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो . मेति हि सद्दप्पवत्ति एकन्तेनेव सत्तविसेसविसया, विञ्ञाणकिच्चञ्च तत्थेव समोदहितब्बन्ति. अयं पनेत्थ सङ्खेपो – मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धस्सवनकिच्चवोहारेन सुतन्ति.

तथा इतीति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. सब्बस्स हि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादीसु छस्वेव पञ्ञत्तीसु अवरोधो, तस्मा यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति. सो रूपसद्दादिको रुप्पनानुभवनादिको च परमत्थसभावो सच्चिकट्ठपरमत्थवसेन विज्जति. यो पन इतीति च मेति च वुच्चमानो आकारादिअपरमत्थसभावो सच्चिकट्ठपरमत्थवसेन अनुपलब्भमानो अविज्जमानपञ्ञत्ति नाम, किमेत्थ तं परमत्थतो अत्थि, यं इतीति वा मेति वा निद्देसं लभेथ. सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तं सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति.

तथा इतीति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादीनं पच्चामसनवसेन. मेति ससन्ततिपरियापन्ने खन्धे करणादिविसेसविसिट्ठे उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो दुतियं, ततियन्ति आदिको विय पठमादिं निस्साय ‘‘यं न दिट्ठमुतविञ्ञातनिरपेक्खं, तं सुत’’न्ति विञ्ञेय्यत्ता दिट्ठादीनि उपनिधाय वत्तब्बो होति. असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति.

एत्थ इतीति वचनेन असम्मोहं दीपेति. पटिविद्धा हि अत्थस्स पकारविसेसा इतीति इध आयस्मता आनन्देन पच्चामट्ठा, तेनस्स असम्मोहो दीपितो. न हि सम्मूळ्हो नानप्पकारप्पटिवेधसमत्थो होति, लोभप्पहानादिवसेन नानप्पकारा दुप्पटिविद्धा च सुत्तत्था निद्दिसीयन्ति . सुतन्ति वचनेन असम्मोसं दीपेति सुताकारस्स याथावतो दस्सियमानत्ता यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरे मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन सम्मोहाभावेन पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरिकालपञ्ञासिद्धि, तथा असम्मोसेन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता. ब्यञ्जनानञ्हि पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूता होति पञ्ञाय पुब्बङ्गमाति कत्वा. सतिपुब्बङ्गमाय पञ्ञाय अत्थप्पटिवेधसमत्थता. अत्थस्स हि पटिविज्झितब्बो आकारो गम्भीरोति पञ्ञाय ब्यापारो अधिको, सति तत्थ गुणीभूता होति सतिया पुब्बङ्गमाति कत्वा. तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थताय धम्मभण्डागारिकत्तसिद्धि.

अपरो नयो – इतीति वचनेन योनिसोमनसिकारं दीपेति. तेन वुच्चमानानं आकारनिदस्सनावधारणत्थानं उपरि वक्खमानानं नानप्पकारप्पटिवेधजोतकानं अविपरीतसद्धम्मविसयत्ता. न हि अयोनिसो मनसिकरोतो नानप्पकारप्पटिवेधो सम्भवति. सुतन्ति वचनेन अविक्खेपं दीपेति, निदानपुच्छावसेन पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं न समाधानमन्तरेन सम्भवति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ‘‘न मया सुतं, पुन भणथा’’ति वदति. योनिसोमनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बेकतपुञ्ञतञ्च साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति, अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो. न हि विक्खित्तचित्तो सद्धम्मं सोतुं सक्कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अत्थि.

अपरो नयो – ‘‘यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो’’ति वुत्तं. यस्मा च सो भगवतो वचनस्स अत्थब्यञ्जनप्पभेदपरिच्छेदवसेन सकलसासनसम्पतिओगाहनेन निरवसेसपरहितपारिपूरिकारणभूतो एवंभद्दको आकारो न सम्मा अप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा इतीति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति, सम्मा पणिहितत्तो पुब्बे च कतपुञ्ञो विसुद्धासयो होति, तदविसुद्धिहेतूनं किलेसानं दूरीभावतो. तथा हि वुत्तं – ‘‘सम्मा पणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३) ‘‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि. पतिरूपदेसवासेन हि सप्पुरिसूपनिस्सयेन च साधूनं दिट्ठानुगतिआपज्जनेनपि विसुद्धप्पयोगो होति. ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पुब्बे एव तण्हादिट्ठिसंकिलेसानं विसोधितत्ता पयोगसुद्धिया आगमब्यत्तिसिद्धि. सुपरिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होति. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गमनं विय सूरियस्स उदयतो, योनिसोमनसिकारो विय च कुसलधम्मस्स, अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो इति मे सुतन्तिआदिमाह.

अपरो नयो – इतीति इमिना पुब्बे वुत्तनयेन नानप्पकारप्पटिवेधदीपकेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना इतिसद्दसन्निधानतो वक्खमानापेक्खाय वा सोतब्बभेदप्पटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं दीपेति. इतीति च इदं वुत्तनयेनेव योनिसोमनसिकारदीपकं वचनं भासमानो ‘‘एते मया धम्मा मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. परियत्तिधम्मा हि ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनुपेक्खिता अनुस्सवाकारपरिवितक्कसहिताय धम्मनिज्झानक्खन्तिभूताय ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना नयेन सुट्ठु ववत्थपेत्वा पटिविद्धा अत्तनो परेसञ्च हितसुखावहा होन्तीति. सुत्तन्ति इदं सवनयोगपरिदीपकवचनं भासमानो ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. सोतावधानप्पटिबद्धा हि परियत्तिधम्मस्स सवनधारणपरिचया. तदुभयेनपि धम्मस्स स्वाक्खातभावेन अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बो.

इति मे सुतन्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मविनयं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.

अपिच इति मे सुतन्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमस्सवनं विवरन्तो सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स. न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बाति सब्बदेवमनुस्सानं इमस्मिं धम्मविनये अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति. तेनेतं वुच्चति –

‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;

इति मे सुतमिच्चेवं, वदं गोतमसावको’’ति.

एत्थाह – ‘‘कस्मा पनेत्थ यथा अञ्ञेसु सुत्तेसु ‘एवं मे सुतं, एकं समयं भगवा’तिआदिना कालदेसे अपदिसित्वाव निदानं भासितं, एवं न भासित’’न्ति? अपरे ताव आहु – न पन थेरेन भासितत्ता. इदञ्हि निदानं न आयस्मता आनन्देन पठमं भासितं खुज्जुत्तराय पन भगवता उपासिकासु बहुस्सुतभावेन एतदग्गे ठपिताय सेक्खप्पटिसम्भिदाप्पत्ताय अरियसाविकाय सामावतिप्पमुखानं पञ्चन्नं इत्थिसतानं पठमं भासितं.

तत्रायं अनुपुब्बीकथा – इतो किर कप्पसतसहस्समत्थके पदुमुत्तरो नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को हंसवतियं विहरति. अथेकदिवसं हंसवतियं एका कुलधीता सत्थु धम्मदेसनं सोतुं गच्छन्तीहि उपासिकाहि सद्धिं आरामं गता. सत्थारं एकं उपासिकं बहुस्सुतानं एतदग्गे ठपेन्तं दिस्वा अधिकारं कत्वा तं ठानन्तरं पत्थेसि. सत्थापि नं ब्याकासि ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स साविकानं उपासिकानं बहुस्सुतानं अग्गा भविस्सती’’ति. तस्सा यावजीवं कुसलं कत्वा देवलोके निब्बत्तित्वा पुन मनुस्सेसूति एवं देवमनुस्सेसु संसरन्तिया कप्पसतसहस्सं अतिक्कन्तं. अथ इमस्मिं भद्दकप्पे अम्हाकं भगवतो काले सा देवलोकतो चवित्वा घोसकसेट्ठिस्स गेहे दासिया कुच्छिस्मिं पटिसन्धिं गण्हि, उत्तरातिस्सा नामं अकंसु. सा जातकाले खुज्जा अहोसीति खुज्जुत्तरात्वेव पञ्ञायित्थ. सा अपरभागे घोसकसेट्ठिना रञ्ञो उतेनस्स सामावतिया दिन्नकाले तस्सा परिचारिकभावेन दिन्ना रञ्ञो उतेनस्स अन्तेपुरे वसति.

तेन च समयेन कोसम्बियं घोसकसेट्ठिकुक्कुटसेट्ठिपावारिकसेट्ठिनो भगवन्तं उद्दिस्स तयो विहारे कारेत्वा जनपदचारिकं चरन्ते तथागते कोसम्बिनगरं सम्पत्ते बुद्धप्पमुखस्स भिक्खुसङ्घस्स विहारे निय्यादेत्वा महादानानि पवत्तेसुं, मासमत्तं अतिक्कमि. अथ नेसं एतदहोसि – ‘‘बुद्धा नाम सब्बलोकानुकम्पका, अञ्ञेसम्पि ओकासं दस्सामा’’ति कोसम्बिनगरवासिनोपि जनस्स ओकासं अकंसु. ततो पट्ठाय नागरा वीथिसभागेन गणसभागेन महादानं देन्ति. अथेकदिवसं सत्था भिक्खुसङ्घपरिवुतो मालाकारजेट्ठकस्स गेहे निसीदि. तस्मिं खणे खुज्जुत्तरा सामावतिया पुप्फानि गहेतुं अट्ठ कहापणे आदाय तं गेहं अगमासि. मालाकारजेट्ठको तं दिस्वा ‘‘अम्म उत्तरे, अज्ज तुय्हं पुप्फानि दातुं खणो नत्थि, अहं बुद्धप्पमुखं भिक्खुसङ्घं परिविसामि, त्वम्पि परिवेसनाय सहायिका होहि, एवं इतो परेसं वेय्यावच्चकरणतो मुच्चिस्ससी’’ति आह. ततो खुज्जुत्तरा बुद्धानं भत्तग्गे वेय्यावच्चं अकासि. सा सत्थारा उपनिसिन्नकथावसेन कथितं सब्बमेव धम्मं उग्गण्हि, अनुमोदनं पन सुत्वा सोतापत्तिफले पतिट्ठासि.

सा अञ्ञेसु दिवसेसु चत्तारोव कहापणे दत्वा पुप्फानि गहेत्वा गच्छति, तस्मिं पन दिवसे दिट्ठसच्चभावेन परसन्तके चित्तं अनुप्पादेत्वा अट्ठपि कहापणे दत्वा पच्छिं पूरेत्वा पुप्फानि गहेत्वा सामावतिया सन्तिकं अगमासि. अथ नं सा पुच्छि ‘‘अम्म उत्तरे, त्वं अञ्ञेसु दिवसेसु न बहूनि पुप्फानि आहरसि, अज्ज पन बहुकानि, किं नो राजा उत्तरितरं पसन्नो’’ति? सा मुसा वत्तुं अभब्बताय अतीते अत्तना कतं अनिगूहित्वा सब्बं कथेसि. अथ ‘‘कस्मा अज्ज बहूनि आहरसी’’ति च वुत्ता ‘‘अज्जाहं सम्मासम्बुद्धस्स धम्मं सुत्वा अमतं सच्छाकासिं, तस्मा तुम्हे न वञ्चेमी’’ति आह. तं सुत्वा ‘‘अरे दुट्ठदासि, एत्तकं कालं तया गहिते कहापणे देही’’ति अतज्जेत्वा पुब्बहेतुना चोदियमाना ‘‘अम्म, तया पीतं अमतं, अम्हेपि पायेही’’ति वत्वा ‘‘तेन हि मं न्हापेही’’ति वुत्ते सोळसहि गन्धोदकघटेहि न्हापेत्वा द्वे मट्ठसाटके दापेसि. सा एकं निवासेत्वा एकं पारुपित्वा आसनं पञ्ञापेत्वा आसने निसीदित्वा विचित्रबीजनिं आदाय नीचासनेसु निसिन्नानि पञ्च मातुगामसतानि आमन्तेत्वा सेखप्पटिसम्भिदासु ठत्वा सत्थारा देसितनियामेनेव तासं धम्मं देसेसि. देसनावसाने ता सब्बा सोतापत्तिफले पतिट्ठहिंसु. ता सब्बापि खुज्जुत्तरं वन्दित्वा ‘‘अम्म, अज्ज पट्ठाय त्वं किलिट्ठकम्मं मा करि, अम्हाकं मातुट्ठाने आचरियट्ठाने च पतिट्ठाही’’ति गरुट्ठाने ठपयिंसु.

कस्मा पनेसा दासी हुत्वा निब्बत्ताति? सा किर कस्सपसम्मासम्बुद्धकाले बाराणसियं सेट्ठिधीता हुत्वा निब्बत्ता. एकाय खीणासवत्थेरिया उपट्ठाककुलं गताय ‘‘एतं मे अय्ये, पसाधनपेळिकं देथा’’ति वेय्यावच्चं कारेसि. थेरीपि ‘‘अदेन्तिया मयि आघातं उप्पादेत्वा निरये निब्बत्तिस्सति, देन्तिया परेसं दासी हुत्वा निब्बत्तिस्सति, निरयसन्तापतो दासिभावो सेय्यो’’ति अनुद्दयं पटिच्च तस्सा वचनं अकासि. सा तेन कम्मेन पञ्च जातिसतानि परेसं दासीयेव हुत्वा निब्बत्ति.

कस्मा पन खुज्जा अहोसि? अनुप्पन्ने किर बुद्धे अयं बाराणसिरञ्ञो गेहे वसन्ती एकं राजकुलूपकं पच्चेकबुद्धं थोकं खुज्जधातुकं दिस्वा अत्तना सहवासीनं मातुगामानं पुरतो परिहासं करोन्ती यथावज्जं केळिवसेन खुज्जाकारं दस्सेसि, तस्मा खुज्जा हुत्वा निब्बत्ति.

किं पन कत्वा पञ्ञवन्ती जाताति? अनुप्पन्ने किर बुद्धे अयं बाराणसिरञ्ञो गेहे वसन्ती अट्ठ पच्चेकबुद्धे राजगेहतो उण्हपायासस्स पूरिते पत्ते परिवत्तित्वा परिवत्तित्वा गण्हन्ते दिस्वा अत्तनो सन्तकानि अट्ठ दन्तवलयानि ‘‘इध ठपेत्वा गण्हथा’’ति अदासि. ते तथा कत्वा ओलोकेसुं. ‘‘तुम्हाकञ्ञेव तानि परिच्चत्तानि, गहेत्वा गच्छथा’’ति आह. ते नन्दमूलकपब्भारं अगमंसु. अज्जापि तानि वलयानि अरोगानेव. सा तस्स निस्सन्देन पञ्ञवन्ती जाता.

अथ नं सामावतिप्पमुखानि पञ्च इत्थिसतानि ‘‘अम्म, त्वं दिवसे दिवसे सत्थु सन्तिकं गन्त्वा भगवता देसितं धम्मं सुत्वा अम्हाकं देसेही’’ति वदिंसु. सा तथा करोन्ती अपरभागे तिपिटकधरा जाता. तस्मा नं सत्था – ‘‘एतदग्गं, भिक्खवे, मम साविकानं बहुस्सुतानं उपासिकानं यदिदं खुज्जुत्तरा’’ति एतदग्गे ठपेसि. इति उपासिकासु बहुस्सुतभावेन सत्थारा एतदग्गे ठपिता पटिसम्भिदाप्पत्ता खुज्जुत्तरा अरियसाविका सत्थरि कोसम्बियं विहरन्ते कालेन कालं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा अन्तेपुरं गन्त्वा सामावतिप्पमुखानं पञ्चन्नं इत्थिसतानं अरियसाविकानं सत्थारा देसितनियामेन यथासुतं धम्मं कथेन्ती अत्तानं परिमोचेत्वा सत्थु सन्तिके सुतभावं पकासेन्ती ‘‘वुत्तञ्हेतं भगवता वुत्तमरहताति मे सुत’’न्ति निदानं आरोपेसि.

यस्मा पन तस्मिंयेव नगरे भगवतो सम्मुखा सुत्वा तदहेव ताय तासं भासितं, तस्मा ‘‘एकं समयं भगवा कोसम्बियं विहरती’’ति कालदेसं अपदिसितुं पयोजनसम्भवोव नत्थि सुपाकटभावतो. भिक्खुनियो चस्सा सन्तिके इमानि सुत्तानि गण्हिंसु. एवं परम्पराय भिक्खूसुपि ताय आरोपितं निदानं पाकटं अहोसि. अथ आयस्मा आनन्दो तथागतस्स परिनिब्बानतो अपरभागे सत्तपण्णिगुहायं अजातसत्तुना कारापिते सद्धम्ममण्डपे महाकस्सपप्पमुखस्स वसीगणस्स मज्झे निसीदित्वा धम्मं सङ्गायन्तो इमेसं सुत्तानं निदानस्स द्वेळ्हकं परिहरन्तो ताय आरोपितनियामेनेव निदानं आरोपेसीति.

केचि पनेत्थ बहुप्पकारे पपञ्चेन्ति. किं तेहि? अपिच नानानयेहि सङ्गीतिकारा धम्मविनयं सङ्गायिंसु. अनुबुद्धा हि धम्मसङ्गाहकमहाथेरा, ते सम्मदेव धम्मविनयस्स सङ्गायनाकारं जानन्ता कत्थचि ‘‘एवं मे सुत’’न्तिआदिना, कत्थचि ‘‘तेन समयेना’’तिआदिना, कत्थचि गाथाबन्धवसेन निदानं ठपेन्ता, कत्थचि सब्बेन सब्बं निदानं अट्ठपेन्ता वग्गसङ्गहादिवसेन धम्मविनयं सङ्गायिंसु. तत्थ इध वुत्तञ्हेतन्तिआदिना निदानं ठपेत्वा सङ्गायिंसु, किञ्चि सुत्तगेय्यादिवसेन नवङ्गमिदं बुद्धवचनं. यथा चेतं, एवं सब्बेसम्पि सम्मासम्बुद्धानं. वुत्तञ्हेतं ‘‘अप्पकञ्च नेसं अहोसि सुत्तं गेय्य’’न्तिआदि. तत्थ इतिवुत्तकङ्गस्स अञ्ञं किञ्चि न पञ्ञायति तब्भावनिमित्तं ठपेत्वा ‘‘वुत्तञ्हेतं…पे… मे सुत’’न्ति इदं वचनं. तेनाहु अट्ठकथाचरिया ‘‘वुत्तञ्हेतं भगवताति आदिनयप्पवत्ता द्वादसुत्तरसतसुत्तन्ता इतिवुत्तक’’न्ति. तस्मा सत्थु अधिप्पायं जानन्तेहि धम्मसङ्गाहकेहि अरियसाविकाय वा इमेसं सुत्तानं इतिवुत्तकङ्गभावञापनत्थं इमिनाव नयेन निदानं ठपितन्ति वेदितब्बं.

किमत्थं पन धम्मविनयसङ्गहे कयिरमाने निदानवचनं? ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्चते – देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च देसकालकत्तुहेतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ब्रह्मजालमूलपरियायसुत्तादीनं देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना निदानं भासितं. इध पन देसकालस्स अग्गहणे कारणं वुत्तमेव.

अपिच सत्थु सम्पत्तिप्पकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्मासम्बुद्धभावसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणाचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरागाभावतो खीणासवभावसिद्धि. न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धस्स परानुग्गहपवत्ति. एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्जातण्हानं अच्चन्ताभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो च अन्तरायिकनिय्यानिकधम्मेसु असम्मोहभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितपटिपत्ति च निदानवचनेन पकासिता होति, तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो. इध पन अनवसेसतो कामदोसप्पहानं विधाय देसनादीपनतो चाति योजेतब्बं. तेन वुत्तं ‘‘सत्थु सम्पत्तिप्पकासनत्थं निदानवचन’’न्ति. एत्थ च ‘‘भगवता अरहता’’ति इमेहि पदेहि यथावुत्तअत्थविभावनता हेट्ठा दस्सिता एव.

तथा सासनसम्पत्तिप्पकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति अत्तहिता वा. तस्मा परेसंयेवत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनत्थेन सासनं, न कब्बरचना. तयिदं सत्थु चरितं कालदेसदेसकपरिसापदेसेहि तत्थ तत्थ निदानवचनेहि यथारहं पकासियति. इध पन देसकपरिसापदेसेहीति योजेतब्बं. तेन वुत्तं ‘‘सासनसम्पत्तिप्पकासनत्थं निदानवचन’’न्ति.

अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं. तञ्चस्स पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवता अरहता’’ति इमेहि पदेहि विभावितन्ति वेदितब्बं. इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तनिदस्सनन्ति.

निदानवण्णना निट्ठिता.