📜
१. एककनिपातो
१. पठमवग्गो
१. लोभसुत्तवण्णना
१. इदानि ¶ ¶ ¶ एकधम्मं, भिक्खवे, पजहथातिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो. सा पनेसा अत्थवण्णना यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारेस्साम. चत्तारो हि सुत्तनिक्खेपा – अत्तज्झासयो, परज्झासयो, पुच्छावसिको, अट्ठुप्पत्तिकोति. यथा हि अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपट्ठाननयेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधतं नातिवत्तन्तीति. तत्थ यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छावसिकेहि सद्धिं संसग्गभेदो सम्भवति अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको चाति अज्झासयपुच्छानुसन्धिसम्भवतो; एवं यदिपि अट्ठुप्पत्तिया अत्तज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति निरवसेसो पट्ठाननयो न सम्भवति. तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारो सुत्तनिक्खेपा वुत्ताति वेदितब्बं.
तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो, अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसोति पुच्छावसो. सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनाय वत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति ¶ , अत्थुप्पत्ति एव अट्ठुप्पत्ति थ-कारस्स ठ-कारं कत्वा, सा एतस्स अत्थीति अट्ठुप्पत्तिको ¶ ¶ . अथ वा निक्खिपीयति सुत्तं एतेनाति निक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो, पुच्छावसेन पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसं, तदेव निक्खेपसद्दापेक्खाय पुच्छावसिकोति पुल्लिङ्गवसेन वुत्तं. तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवमेत्थ अत्थो वेदितब्बो.
अपिच परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो, केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता. परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथं अट्ठुप्पत्तियं अनवरोधो, पुच्छावसिकट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं (दी. न. १.१ आदयो) वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं अट्ठुप्पत्ति वुच्चति. परेसं पुच्छं विना अज्झासयमेव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति.
यानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेति, सेय्यथिदं – आकङ्खेय्यसुत्तं, तुवट्टकसुत्तन्तिएवमादीनि (सु. नि. ९२१ आदयो; म. नि. १.६४ आदयो), तेसं अत्तज्झासयो निक्खेपो.
यानि पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा, यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्य’’न्ति एवं परेसं अज्झासयं खन्तिं अभिनीहारं बुज्झनभावञ्च ओलोकेत्वा परज्झासयवसेन कथितानि, सेय्यथिदं – राहुलोवादसुत्तं, धम्मचक्कप्पवत्तनसुत्तन्तिएवमादीनि (म. नि. २.१०७ आदयो; ३.४१६ आदयो; सं. नि. ३.५९; महाव. १९-२०), तेसं परज्झासयो निक्खेपो.
भगवन्तं पन ¶ उपसङ्कमित्वा देवा मनुस्सा चतस्सो परिसा चत्तारो वण्णा च तथा तथा पञ्हं पुच्छन्ति ‘‘बोज्झङ्गा बोज्झङ्गाति, भन्ते, वुच्चन्ति, नीवरणा ¶ नीवरणाति वुच्चन्ती’’तिआदिना ¶ , एवं पुट्ठेन भगवता यानि कथितानि बोज्झङ्गसंयुत्तादीनि (सं. नि. ५.१८६) तेसं पुच्छावसिको निक्खेपो.
यानि पन तानि उप्पन्नं कारणं पटिच्च कथितानि, सेय्यथिदं – धम्मदायादं, पुत्तमंसूपमं, दारुक्खन्धूपमन्तिएवमादीनि (म. नि. १.२९; सं. नि. २.६३), तेसं अट्ठुप्पत्तिको निक्खेपो.
एवमिमेसु चतूसु सुत्तनिक्खेपेसु इमस्स सुत्तस्स परज्झासयो निक्खेपो. परज्झासयवसेन हेतं निक्खित्तं. केसं अज्झासयेन? लोभे आदीनवदस्सीनं पुग्गलानं. केचि पन ‘‘अत्तज्झासयो’’ति वदन्ति.
तत्थ एकधम्मं, भिक्खवेतिआदीसु एकसद्दो अत्थेव अञ्ञत्थे ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७). अत्थि सेट्ठे ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी. नि. १.२२८; पारा. ११). अत्थि असहाये ‘‘एको वूपकट्ठो’’तिआदीसु (दी. नि. १.४०५). अत्थि सङ्खायं ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९). इधापि सङ्खायमेव दट्ठब्बो.
धम्म-सद्दो परियत्तिसच्चसमाधिपञ्ञापकतिपुञ्ञापत्तिसुञ्ञताञेय्यसभावादीसु दिस्सति. तथा हिस्स ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु (अ. नि. ५.७३) परियत्ति अत्थो. ‘‘दिट्ठधम्मो’’तिआदीसु (दी. नि. १.२९९) सच्चानि. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; ३.१४२) समाधि. ‘‘सच्चं धम्मो धिति चागो, सवे पेच्च न सोचती’’तिआदीसु (जा. १.१.५७) पञ्ञा. ‘‘जातिधम्मानं, भिक्खवे, सत्तानं एवं इच्छा उप्पज्जती’’तिआदीसु (दी. नि. २.३९८) पकति. ‘‘धम्मो हवे रक्खति धम्मचारि’’न्तिआदीसु ¶ (जा. १.१०.१०२) पुञ्ञं. ‘‘तिण्णं धम्मानं अञ्ञतरेन वदेय्य पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा’’तिआदीसु (पारा. ४४४) आपत्ति. ‘‘तस्मिं खो पन समये धम्मा होन्ती’’तिआदीसु (ध. स. १२१) सुञ्ञता. ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) ञेय्यो. ‘‘कुसला धम्मा अकुसला धम्मा’’तिआदीसु (ध. स. तिकमातिका १) सभावो अत्थो ¶ . इधापि सभावो. तस्मा ¶ एकधम्मन्ति एकं संकिलेससभावन्ति अधिप्पायो. एको च सो धम्मो चाति एकधम्मो, तं एकधम्मं.
भिक्खवेति भिक्खू आलपति. किमत्थं पन भगवा धम्मं देसेन्तो भिक्खू आलपति, न धम्ममेव देसेतीति? सतिजननत्थं. भिक्खू हि अञ्ञं चिन्तेन्तापि धम्मं पच्चवेक्खन्तापि कम्मट्ठानं मनसि करोन्तापि निसिन्ना होन्ति. ते पठमं अनालपित्वा धम्मे देसियमाने ‘‘अयं देसना किंनिदाना, किंपच्चया’’ति सल्लक्खेतुं न सक्कोन्ति. आलपिते पन सतिं उपट्ठपेत्वा सल्लक्खेतुं सक्कोन्ति, तस्मा सतिजननत्थं ‘‘भिक्खवे’’ति आलपति. तेन च तेसं भिक्खनसीलतादिगुणयोगसिद्धेन वचनेन हीनाधिकजनसेवितं वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवे’’ति इमिना करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करोन्तो तेन च कथेतुकम्यतादीपकेन वचनेन नेसं सोतुकम्यतं जनेति. तेनेव च सम्बोधनत्थेन साधुकं सवनमनसिकारेपि नियोजेति. साधुकं सवनमनसिकारायत्ता हि सासनसम्पत्ति.
अञ्ञेसुपि देवमनुस्सेसु परिसपरियापन्नेसु विज्जमानेसु कस्मा भिक्खू एव आमन्तेसीति? जेट्ठसेट्ठासन्नसदासन्निहितभावतो. सब्बपरिससाधारणा हि भगवतो धम्मदेसना, परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च, आसन्ना तत्थ निसिन्नेसु समीपवुत्तिया, सदासन्निहिता सत्थुसन्तिकावचरत्ता. अपिच ते धम्मदेसनाय भाजनं ¶ यथानुसिट्ठं पटिपत्तिसब्भावतो, विसेसतो च एकच्चे भिक्खू सन्धाय अयं देसनाति ते एव आलपि.
पजहथाति एत्थ पहानं नाम तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिप्पस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधं. तत्थ यं दीपालोकेनेव तमस्स पटिपक्खभावतो अलोभादीहि लोभादिकस्स, नामरूपपरिच्छेदादिविपस्सनाञाणेहि तस्स तस्स अनत्थस्स पहानं. सेय्यथिदं – परिच्चागेन लोभादिमलस्स, सीलेन पाणातिपातादिदुस्सील्यस्स, सद्धादीहि अस्सद्धियादिकस्स, नामरूपववत्थानेन सक्कायदिट्ठिया, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीनं, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावस्स, कलापसम्मसनेन ‘‘अहं ¶ ममा’’ति गाहस्स, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभयेसु अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन ¶ अमुच्चितुकम्यताय उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितिया, निब्बानेन पटिलोमभावस्स, गोत्रभुना सङ्खारनिमित्तग्गाहस्स पहानं, एतं तदङ्गप्पहानं नाम.
यं पन उपचारप्पनाभेदेन समाधिना पवत्तिभावनिवारणतो घटप्पहारेनेव उदकपिट्ठे सेवालस्स तेसं तेसं नीवरणादिधम्मानं पहानं, एतं विक्खम्भनप्पहानं नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अत्तनो सन्ताने ‘‘दिट्ठिगतानं पहानाया’’तिआदिना (ध. स. २७७; विभ. ६२८) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स अच्चन्तं अप्पवत्तिभावेन समुच्छिन्दनं, इदं समुच्छेदप्पहानं नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, एतं पटिप्पस्सद्धिप्पहानं नाम. यं पन सब्बसङ्खतनिस्सटत्ता पहीनसब्बसङ्खतं निब्बानं, एतं निस्सरणप्पहानं नाम. एवं पञ्चविधे पहाने अनागामिकभावकरस्स पहानस्स अधिप्पेतत्ता इध समुच्छेदप्पहानन्ति वेदितब्बं. तस्मा पजहथाति परिच्चजथ, समुच्छिन्दथाति अत्थो.
अहन्ति भगवा अत्तानं निद्दिसति. वोति अयं वोसद्दो पच्चत्तउपयोगकरणसामिवचनपदपूरणसम्पदानेसु ¶ दिस्सति. तथा हि ‘‘कच्चि, पन वो अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदीसु (म. नि. १.३२६) पच्चत्ते आगतो. ‘‘गच्छथ, भिक्खवे, पणामेमि वो’’तिआदीसु (म. नि. २.१५७) उपयोगे. ‘‘न वो मम सन्तिके वत्थब्ब’’न्तिआदीसु (म. नि. २.१५७) करणे. ‘‘सब्बेसं वो, सारिपुत्त, सुभासित’’न्तिआदीसु (म. नि. १.३४५) सामिवचने. ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म. नि. १.३५) पदपूरणे. ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म. नि. १.१९०) सम्पदाने. इधापि सम्पदाने एव दट्ठब्बो.
पाटिभोगोति पटिभू. सो हि धारणकं पटिच्च धनिकस्स, धनिकं पटिच्च धारणकस्स पटिनिधिभूतो धनिकसन्तकस्स ततो हरणादिसङ्खातेन भुञ्जनेन ¶ भोगोति पटिभोगो, पटिभोगो एव पाटिभोगो. अनागामितायाति अनागामिभावत्थाय. पटिसन्धिग्गहणवसेन हि कामभवस्स अनागमनतो अनागामी. यो यस्स धम्मस्स अधिगमेन अनागामीति वुच्चति, सफलो सो ततियमग्गो अनागामिता नाम. इति भगवा वेनेय्यदमनकुसलो वेनेय्यज्झासयानुकूलं ततियमग्गाधिगमं लहुना उपायेन एकधम्मपूरणतामत्तेन थिरं कत्वा दस्सेसि ¶ यथा तं सम्मासम्बुद्धो. भिन्नभूमिकापि हि पटिघसंयोजनादयो ततियमग्गवज्झा किलेसा कामरागप्पहानं नातिवत्तन्तीति.
कस्मा पनेत्थ भगवा अत्तानं पाटिभोगभावे ठपेसि? तेसं भिक्खूनं अनागामिमग्गाधिगमाय उस्साहजननत्थं. पस्सति हि भगवा ‘‘मया ‘एकधम्मं, भिक्खवे, पजहथ, अहं वो पाटिभोगो अनागामिताया’ति वुत्ते इमे भिक्खू अद्धा तं एकधम्मं पहाय सक्का ततियभूमिं समधिगन्तुं, यतो धम्मस्सामि पठममाह ‘अहं पाटिभोगो’ति उस्साहजाता तदत्थाय पटिपज्जितब्बं मञ्ञिस्सन्ती’’ति. तस्मा उस्साहजननत्थं अनागामिताय तेसं भिक्खूनं अत्तानं पाटिभोगभावे ठपेसि.
कतमं एकधम्मन्ति एत्थ कतमन्ति पुच्छावचनं. पुच्छा च नामेसा पञ्चविधा – अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा ¶ , कथेतुकम्यतापुच्छाति. तत्थ पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति, अयं अदिट्ठजोतनापुच्छा. पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं. सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति, अयं दिट्ठसंसन्दनापुच्छा. पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो द्वेळ्हकजातो – ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति, सो विमतिच्छेदनत्थाय पञ्हं पुच्छति, अयं विमतिच्छेदनापुच्छा. भगवा हि अनुमतिग्गहणत्थं पञ्हं पुच्छति – ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’तिआदिना (सं. नि. ३.५९; महाव. २१), अयं अनुमतिपुच्छा. भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति – ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं ¶ वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो’’ति (सं. नि. २.११) अयं कथेतुकम्यतापुच्छा.
तत्थ पुरिमा तिस्सो पुच्छा बुद्धानं नत्थि. कस्मा? तीसु हि अद्धासु किञ्चि सङ्खतं अद्धाविमुत्तं वा असङ्खतं सम्मासम्बुद्धानं अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि. तेन नेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन तेहि अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि, तेन नेसं दिट्ठसंसन्दनापुच्छापि नत्थि. यस्मा पन बुद्धा भगवन्तो अकथंकथी ¶ तिण्णविचिकिच्छा सब्बधम्मेसु विगतसंसया, तेन नेसं विमतिच्छेदनापुच्छापि नत्थि. इतरा पन द्वे पुच्छा अत्थि, तासु अयं कथेतुकम्यतापुच्छाति वेदितब्बा.
इदानि ताय पुच्छाय पुट्ठमत्थं सरूपतो दस्सेन्तो ‘‘लोभं, भिक्खवे, एकधम्म’’न्तिआदिमाह. तत्थ लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. स्वायं आरम्मणग्गहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले पक्खित्तमंसपेसि ¶ विय, अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो, तण्हानदिभावेन वड्ढमानो यत्थ समुप्पन्नो, सीघसोता नदी विय महासमुद्दं अपायमेव तं सत्तं गहेत्वा गच्छतीति दट्ठब्बो. किञ्चापि अयं लोभसद्दो सब्बलोभसामञ्ञवचनो, इध पन कामरागवचनोति वेदितब्बो. सो हि अनागामिमग्गवज्झो.
पुन भिक्खवेति आलपनं धम्मस्स पटिग्गाहकभावेन अभिमुखीभूतानं तत्थ आदरजननत्थं. पजहथाति इमिना पहानाभिसमयो विहितो, सो च परिञ्ञासच्छिकिरियाभावनाभिसमयेहि सद्धिं एव पवत्तति, न विसुन्ति चतुसच्चाधिट्ठानानि चत्तारिपि सम्मादिट्ठिया किच्चानि विहितानेव होन्ति. यथा च ‘‘लोभं पजहथा’’ति वुत्ते पहानेकट्ठभावतो दोसादीनम्पि पहानं अत्थतो वुत्तमेव होति, एवं समुदयसच्चविसये सम्मादिट्ठिकिच्चे पहानाभिसमये वुत्ते तस्सा सहकारीकारणभूतानं सम्मासङ्कप्पादीनं सेसमग्गङ्गानम्पि समुदयसच्चविसयकिच्चं अत्थतो वुत्तमेव होतीति परिपुण्णो अरियमग्गब्यापारो इध ¶ कथितोति दट्ठब्बो. इमिना नयेन सतिपट्ठानादीनम्पि बोधिपक्खियधम्मानं ब्यापारस्स इध वुत्तभावो यथारहं वित्थारेतब्बो.
अपिचेत्थ लोभं पजहथाति एतेन पहानपरिञ्ञा वुत्ता. सा च तीरणपरिञ्ञाधिट्ठाना, तीरणपरिञ्ञा च ञातपरिञ्ञाधिट्ठानाति अविनाभावेन तिस्सोपि परिञ्ञा बोधिता होन्ति. एवमेत्थ सह फलेन चतुसच्चकम्मट्ठानं परिपुण्णं कत्वा पकासितन्ति दट्ठब्बं. अथ वा लोभं पजहथाति सह फलेन ञाणदस्सनविसुद्धि देसिता. सा च पटिपदाञाणदस्सनविसुद्धिसन्निस्सया…पे… चित्तविसुद्धिसीलविसुद्धिसन्निस्सया चाति नानन्तरिकभावेन सह फलेन सब्बापि सत्त विसुद्धियो विभाविताति वेदितब्बं.
एवमेताय विसुद्धिक्कमभावनाय परिञ्ञात्तयसम्पादनेन लोभं पजहितुकामेन –
‘‘अनत्थजननो ¶ लोभो, लोभो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झति.
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;
अन्धतमं तदा होति, यं लोभो सहते नरं’’. (इतिवु. ८८);
रत्तो ¶ खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, सन्धिम्पि छिन्दति, निल्लोपम्पि हरति, एकागारिकम्पि करोति, परिपन्थेपि तिट्ठति, परदारम्पि गच्छति, मुसापि भणति. तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं अवेदयतं तण्हानुगतानं परितस्सितं विप्फन्दितमेव (अ. नि. ३.५४).
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति’’. (इतिवु. १५, १०५);
‘‘नत्थि रागसमो अग्गि, नत्थि दोससमो कलि’’. (ध. प. २०२, २५१);
‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति’’. (सं. नि. १.२१२);
‘‘ये रागरत्तानुपतन्ति सोतं, सयंकतं मक्कटकोव जाल’’न्ति. (ध. प. ३४७) च –
एवमादिसुत्तपदानुसारेन ¶ नानानयेहि लोभस्स आदीनवं पच्चवेक्खित्वा तस्स पहानाय पटिपज्जितब्बं.
अपिच छ धम्मा कामरागस्स पहानाय संवत्तन्ति, असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामरागो पहीयति, कायगतासतिभावनावसेन सविञ्ञाणके उद्धुमातकादिवसेन अविञ्ञाणके असुभे असुभभावनानुयोगमनुयुत्तस्सापि, मनच्छट्ठेसु इन्द्रियेसु संवरणवसेन सतिकवाटेन पिहितद्वारस्सापि ¶ , चतुन्नं पञ्चन्नं वा आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेनेवाह –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);
असुभकम्मट्ठानभावनारते कल्याणमित्ते सेवन्तस्सापि, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेनेवाह –
‘‘अत्थि, भिक्खवे, असुभनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा कामच्छन्दस्स पहानाया’’ति.
एवं पुब्बभागे कामरागसङ्खातस्स ¶ लोभस्स पहानाय पटिपन्नो विपस्सनं उस्सुक्कापेत्वा ततियमग्गेन तं अनवसेसतो समुच्छिन्दति. तेन वुत्तं ‘‘लोभं, भिक्खवे, एकधम्मं पजहथ, अहं वो पाटिभोगो अनागामिताया’’ति.
एत्थाह ‘‘को पनेत्थ लोभो पहीयति, किं अतीतो, अथ अनागतो, उदाहु पच्चुप्पन्नो’’ति? किञ्चेत्थ – न ताव अतीतो लोभो पहीयेय्य, न अनागतो वा तेसं अभावतो. न हि निरुद्धं अनुप्पन्नं वा अत्थीति वुच्चति, वायामो च अफलो आपज्जति. अथ पच्चुप्पन्नो, एवम्पि अफलो वायामो तस्स सरसभङ्गत्ता, संकिलिट्ठा च मग्गभावना ¶ आपज्जति, चित्तविप्पयुत्तो वा लोभो सिया, न चायं नयो इच्छितोति. वुच्चते – न वुत्तनयेन अतीतानागतपच्चुप्पन्नो लोभो पहीयति. सेय्यथापि इध तरुणरुक्खो असञ्जातफलो, तं पुरिसो कुठारिया मूले छिन्देय्य, तस्स रुक्खस्स छेदे असति यानि फलानि निब्बत्तेय्युं, तानि रुक्खस्स छिन्नत्ता अजातानि एव न जायेय्युं, एवमेव अरियमग्गाधिगमे असति उप्पज्जनारहो लोभो अरियमग्गाधिगमेन पच्चयघातस्स कतत्ता न उप्पज्जति. अयञ्हि अट्ठकथासु ‘‘भूमिलद्धुप्पन्नो’’ति वुच्चति. विपस्सनाय हि आरम्मणभूता पञ्चक्खन्धा तस्स उप्पज्जनट्ठानताय भूमि नाम. सा भूमि तेन लद्धाति कत्वा भूमिलद्धुप्पन्नो. आरम्मणाधिग्गहितुप्पन्नो अविक्खम्भितुप्पन्नो असमूहतुप्पन्नोति च अयमेव वुच्चति.
तत्थाति ¶ तस्मिं सुत्ते. एतन्ति एतं अत्थजातं. इदानि गाथाबन्धवसेन वुच्चमानं. इति वुच्चतीति केन पन वुच्चति? भगवता व. अञ्ञेसु हि तादिसेसु ठानेसु सङ्गीतिकारेहि उपनिबन्धगाथा होन्ति, इध पन भगवता व गाथारुचिकानं पुग्गलानं अज्झासयवसेन वुत्तमेवत्थं सङ्गहेत्वा गाथा भासिता.
तत्थ येन लोभेन लुद्धासे, सत्ता गच्छन्ति दुग्गतिन्ति येन आरम्मणग्गहणलक्खणेन ततो एव अभिसङ्गरसेन लोभेन लुद्धा अज्झत्तिकबाहिरेसु आयतनेसु गिद्धा गधिता. सेति हि निपातमत्तं. अक्खरचिन्तका पन ईदिसेसु ठानेसु से-कारागमं इच्छन्ति. तथा लुद्धत्ता एव कायसुचरितादीसु किञ्चि सुचरितं अकत्वा कायदुच्चरितादीनि च उपचिनित्वा ¶ रूपादीसु सत्तविसत्तताय सत्ताति लद्धनामा पाणिनो दुक्खस्स निब्बत्तिट्ठानताय दुग्गतीति सङ्खं गतं निरयं तिरच्छानयोनिं पेत्तिविसयञ्च पटिसन्धिग्गहणवसेन गच्छन्ति उपपज्जन्ति.
तं लोभं सम्मदञ्ञाय, पजहन्ति विपस्सिनोति तं यथावुत्तं लोभं सभावतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतोति इमेहि आकारेहि सम्मा अविपरीतं हेतुना ञायेन अञ्ञाय ञाततीरणपरिञ्ञासङ्खाताय पञ्ञाय जानित्वा रूपादिके पञ्चुपादानक्खन्धे अनिच्चादीहि विविधेहि आकारेहि पस्सनतो विपस्सिनो अवसिट्ठकिलेसे विपस्सनापञ्ञापुब्बङ्गमाय मग्गपञ्ञाय समुच्छेदप्पहानवसेन पजहन्ति, न पुन अत्तनो सन्ताने उप्पज्जितुं देन्ति. पहाय ¶ न पुनायन्ति, इमं लोकं कुदाचनन्ति एवं सहजेकट्ठपहानेकट्ठेहि अवसिट्ठकिलेसेहि सद्धिं तं लोभं अनागामिमग्गेन पजहित्वा पुन पच्छा इमं कामधातुसङ्खातं लोकं पटिसन्धिग्गहणवसेन कदाचिपि न आगच्छन्ति ओरम्भागियानं संयोजनानं सुप्पहीनत्ता. इति भगवा अनागामिफलेन देसनं निट्ठापेसि.
अयम्पि अत्थोति निदानावसानतो पभुति याव गाथापरियोसाना इमिना सुत्तेन पकासितो अत्थो. अपि-सद्दो इदानि वक्खमानसुत्तत्थसम्पिण्डनो. सेसं वुत्तनयमेव. इमस्मिं सुत्ते समुदयसच्चं सरूपेनेव आगतं, पहानापदेसेन मग्गसच्चं. इतरं सच्चद्वयञ्च तदुभयहेतुताय निद्धारेतब्बं. गाथाय पन दुक्खसमुदयमग्गसच्चानि यथारुतवसेनेव ञायन्ति, इतरं निद्धारेतब्बं. एसेव नयो इतो परेसुपि सुत्तेसु.
परमत्थदीपनिया खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकवण्णनाय पठमसुत्तवण्णना निट्ठिता.
२. दोससुत्तवण्णना
२. वुत्तञ्हेतं ¶ …पे… दोसन्ति दुतियसुत्तं. तत्रायं अपुब्बपदवण्णना. यथा एत्थ, एवं इतो परेसुपि सब्बत्थ अपुब्बपदवण्णनंयेव करिस्साम. यस्मा इदं सुत्तं दोसबहुलानं पुग्गलानं अज्झासयं ओलोकेत्वा ¶ दोसवूपसमनत्थं देसितं, तस्मा ‘‘दोसं, भिक्खवे, एकधम्मं पजहथा’’ति आगतं. तत्थ दोसन्ति ‘‘अनत्थं मे अचरीति आघातो जायती’’तिआदिना (विभ. ९६०) नयेन सुत्ते वुत्तानं नवन्नं, ‘‘अत्थं मे नाचरी’’तिआदीनञ्च तप्पटिपक्खतो सिद्धानं नवन्नमेवाति अट्ठारसन्नं खाणुकण्टकादिना अट्ठानेन सद्धिं एकूनवीसतिया अञ्ञतराघातवत्थुसम्भवं आघातं. सो हि दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसोति वुच्चति. सो चण्डिक्कलक्खणो पहटासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय, दुस्सनपच्चुपट्ठानो ¶ लद्धोकासो विय सपत्तो, यथावुत्तआघातवत्थुपदट्ठानो विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. पजहथाति समुच्छिन्दथ. तत्थ ये इमे –
‘‘पञ्चिमे, भिक्खवे, आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो. कतमे पञ्च? यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, मेत्ता तस्मिं पुग्गले भावेतब्बा…पे… करुणा…पे… उपेक्खा, असतिअमनसिकारो तस्मिं पुग्गले आपज्जितब्बो, एवं तस्मिं पुग्गले आघातो पटिविनेतब्बो. यस्मिं, भिक्खवे, पुग्गले आघातो जायेथ, कम्मस्सकता तस्मिं पुग्गले अधिट्ठातब्बा ‘कम्मस्सको अयमायस्मा कम्मदायादो…पे… भविस्सती’’ति (अ. नि. ५.१६१) –
एवं पञ्च आघातप्पटिविनया वुत्तायेव.
‘‘पञ्चिमे, आवुसो, आघातपटिविनया, यत्थ भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो. कतमे पञ्च? इधावुसो, एकच्चो पुग्गलो अपरिसुद्धकायसमाचारो होति परिसुद्धवचीसमाचारो; एवरूपेपि, आवुसो, पुग्गले आघातो पटिविनेतब्बो’’ति (अ. नि. ५.१६२) –
एवमादिनापि ¶ नयेन पञ्च आघातपटिविनया वुत्ता, तेसु येन केनचि आघातपटिविनयविधिना पच्चवेक्खित्वा. अपिच यो –
‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्युं, तत्रापि यो मनो पदूसेय्य, न मे सो तेन सासनकरो’’ति (म. नि. १.२३२) सत्थु ओवादो.
‘‘तस्सेव ¶ तेन पापियो, यो कुद्धं पटिकुज्झति;
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च;
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति. (सं. नि. १.१८८);
‘‘सत्तिमे ¶ , भिक्खवे, धम्मा सपत्तकन्ता सपत्तकरणा कोधनं आगच्छन्ति इत्थिं वा पुरिसं वा. कतमे सत्त? इध, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति, ‘अहो वतायं दुब्बण्णो अस्सा’ति. तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स वण्णवताय नन्दति. कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो किञ्चापि सो होति सुन्हातो सुविलित्तो कप्पितकेसमस्सु ओदातवत्थवसनो, अथ खो सो दुब्बण्णोव होति कोधाभिभूतो. अयं, भिक्खवे, पठमो धम्मो सपत्तकन्तो सपत्तकरणो कोधनं आगच्छति इत्थिं वा पुरिसं वा.
‘‘पुन चपरं, भिक्खवे, सपत्तो सपत्तस्स एवं इच्छति ‘अहो वतायं दुक्खं सयेय्या’ति…पे… न पचुरत्थो अस्साति…पे… न भोगवा अस्साति…पे… न यसवा अस्साति…पे… न मित्तवा अस्साति…पे… कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्याति. तं किस्स हेतु? न, भिक्खवे, सपत्तो सपत्तस्स सुगतिगमने नन्दति. कोधनोयं, भिक्खवे, पुरिसपुग्गलो कोधाभिभूतो कोधपरेतो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा…पे… निरयं उपपज्जति कोधाभिभूतो’’ति (अ. नि. ७.६४).
‘‘कुद्धो ¶ अत्थं न जानाति, कुद्धो धम्मं न पस्सति…पे…. (अ. नि. ७.६४);
‘‘कोधं जहे विप्पजहेय्य मानं, संयोजनं सब्बमतिक्कमेय्य. (ध. प. २२१);
‘‘अनत्थजननो कोधो, कोधो चित्तप्पकोपनो…पे…. (अ. नि. ७.६४);
‘‘कोधं ¶ छेत्वा सुखं सेति, कोधं छेत्वा न सोचति;
कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मणा’’ति. (सं. नि. १.१८७);
‘‘एकापराधं ¶ खम भूरिपञ्ञ,
न पण्डिता कोधबला भवन्ती’’ति. –
एवमादिना नयेन दोसे आदीनवे वुत्तप्पटिपक्खतो दोसप्पहाने आनिसंसे च पच्चवेक्खित्वा पुब्बभागे दोसं तदङ्गप्पहानादिवसेन पजहित्वा विपस्सनं उस्सुक्कापेत्वा ततियमग्गेन सब्बसो दोसं समुच्छिन्दथ, पजहथाति तेसं भिक्खूनं तत्थ नियोजनं. तेन वुत्तं ‘‘दोसं, भिक्खवे, एकधम्मं पजहथा’’ति. दुट्ठासेति आघातेन दूसितचित्तताय पदुट्ठा. सेसमेत्थ यं वत्तब्बं, तं पठमसुत्तवण्णनायं वुत्तनयमेव.
दुतियसुत्तवण्णना निट्ठिता.
३. मोहसुत्तवण्णना
३. ततिये मोहन्ति अञ्ञाणं. तञ्हि दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणन्तिआदिना नयेन विभागेन अनेकप्पभेदम्पि मुय्हन्ति. तेन सयं वा मुय्हति मुय्हनमत्तमेव वा तन्ति मोहोति वुच्चति. सो चित्तस्स अन्धभावलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो ¶ वा, असम्माप्पटिपत्तिपच्चुपट्ठानो, अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो, सब्बाकुसलानं मूलन्ति दट्ठब्बो. इधापि पजहथाति पदस्स –
‘‘मूळ्हो अत्थं न जानाति, मूळ्हो धम्मं न पस्सति;
अन्धतमं तदा होति, यं मोहो सहते नरं’’. (इतिवु. ८८);
‘‘अनत्थजननो मोहो…पे…. (इतिवु. ८८);
‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया’’ (इतिवु. ४०);
‘‘मोहसम्बन्धनो ¶ लोको, भब्बरूपोव दिस्सति’’; (उदा. ७०);
‘‘मोहो ¶ निदानं कम्मानं समुदयाय’’ (अ. नि. ३.३४);
‘‘मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवती’’ति च –
आदिना नयेन ‘‘यो कोचि धम्मो कामच्छन्दादिसंकिलेसधम्मेहि निब्बत्तेतब्बो, अत्थतो सब्बो सो मोहहेतुको’’ति च मोहे आदीनवं तप्पटिपक्खतो मोहप्पहाने आनिसंसञ्च पच्चवेक्खित्वा कामच्छन्दादिप्पहानक्कमेनेव पुब्बभागे तदङ्गादिवसेन मोहं पजहन्ता ततियमग्गेन यथावुत्तलोभदोसेकट्ठं मोहं समुच्छेदवसेन पजहथाति अत्थो दट्ठब्बो. अनागामिमग्गवज्झो एव हि मोहो इधाधिप्पेतोति. मूळ्हासेति कुसलाकुसलसावज्जानवज्जादिभेदे अत्तनो हिताहिते सम्मूळ्हा. सेसं वुत्तनयमेव.
ततियसुत्तवण्णना निट्ठिता.
४. कोधसुत्तवण्णना
४. चतुत्थे कोधन्ति दोसं. दोसो एव हि कोधपरियायेन बुज्झनकानं पुग्गलानं अज्झासयवसेन ¶ एवं वुत्तो. तस्मा दुतियसुत्ते वुत्तनयेनेवेत्थ अत्थो वेदितब्बो. अपिच कुज्झनलक्खणो कोधो, आघातकरणरसो, चित्तस्स ब्यापत्तिभावपच्चुपट्ठानो, चेतसो पूतिभावोति दट्ठब्बोति अयम्पि विसेसो वेदितब्बो.
चतुत्थसुत्तवण्णना निट्ठिता.
५. मक्खसुत्तवण्णना
५. पञ्चमे मक्खन्ति परगुणमक्खनं. यदिपि हि सो गूथं गहेत्वा परं पहरन्तो विय अत्तनो करं पठमतरं मक्खतियेव, तथापि परेसं गुणमक्खनाधिप्पायेन पवत्तेतब्बत्ता ‘‘परगुणमक्खनो’’ति वुच्चति. तथा हि ¶ सो उदकपुञ्छनमिव न्हातस्स सरीरगतं उदकं परेसं गुणे मक्खेति पुञ्छति विनासेति ¶ , परेहि वा कतानं महन्तानम्पि कारानं खेपनतो धंसनतो मक्खोति वुच्चति. सो परगुणमक्खनलक्खणो, तेसं विनासनरसो, तदवच्छादनपच्चुपट्ठानो. अत्थतो पन परेसं गुणमक्खनाकारेन पवत्तो दोमनस्ससहगतचित्तुप्पादोति दट्ठब्बं. पजहथाति तत्थ वुत्तप्पभेदं दोसं, दोसे च वुत्तनयं आदीनवं, पहाने चस्स आनिसंसं पच्चवेक्खित्वा पुब्बभागे तदङ्गादिवसेन पजहन्ता विपस्सनं उस्सुक्कापेत्वा ततियमग्गेन अनवसेसं समुच्छिन्दथाति अत्थो. मक्खासेति मक्खिता मक्खितपरगुणा, परेसं गुणानं मक्खितारो, ततो एव अत्तनोपि धंसितगुणाति अत्थो. सेसं वुत्तनयमेव.
पञ्चमसुत्तवण्णना निट्ठिता.
६. मानसुत्तवण्णना
६. छट्ठे मानन्ति जातिआदिवत्थुकं चेतसो उन्नमनं. सो हि ‘‘सेय्योहमस्मी’’तिआदिना नयेन मञ्ञन्ति तेन, सयं वा मञ्ञति, माननं सम्पग्गहोति वा मानोति वुच्चति. स्वायं सेय्योहमस्मीति मानो, सदिसोहमस्मीति मानो, हीनोहमस्मीति मानोति एवं तिविधो. पुन सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसो, सेय्यस्स हीनो; सदिसस्स सेय्यो, सदिसस्स सदिसो, सदिसस्स हीनो; हीनस्स सेय्यो, हीनस्स सदिसो, हीनस्स हीनोहमस्मीति मानोति एवं नवविधोपि उन्नतिलक्खणो, अहंकाररसो, सम्पग्गहरसो ¶ वा, उद्धुमातभावपच्चुपट्ठानो, केतुकम्यतापच्चुपट्ठानो वा, दिट्ठिविप्पयुत्तलोभपदट्ठानो उम्मादो वियाति दट्ठब्बो. पजहथाति तस्स सब्बस्सपि अत्तुक्कंसनपरवम्भननिमित्तता, गरुट्ठानियेसु अभिवादनपच्चुपट्ठानअञ्जलिकम्मसामीचिकम्मादीनं अकरणे कारणता, जातिमदपुरिसमदादिभावेन पमादापत्तिहेतुभावोति एवमादिभेदं आदीनवं तप्पटिपक्खतो निरतिमानताय आनिसंसञ्च पच्चवेक्खित्वा राजसभं अनुप्पत्तो चण्डालो विय सब्रह्मचारीसु नीचचित्ततं पच्चुपट्ठपेत्वा पुब्बभागे तदङ्गादिवसेन तं ¶ पजहन्ता विपस्सनं वड्ढेत्वा अनागामिमग्गेन समुच्छिन्दथाति ¶ अत्थो. अनागामिमग्गवज्झो एव हि मानो इधाधिप्पेतो. मत्तासेति जातिमदपुरिसमदादिवसेन मानेन पमादापत्तिहेतुभूतेन मत्ता अत्तानं पग्गहेत्वा चरन्ता. सेसं वुत्तनयमेव.
इमेसु पन पटिपाटिया छसु सुत्तेसु गाथासु वा अनागामिफलं पापेत्वा देसना निट्ठापिता. तत्थ ये इमे अविहा अतप्पा सुदस्सा सुदस्सी अकनिट्ठाति उपपत्तिभववसेन पञ्च अनागामिनो, तेसु अविहेसु उपपन्ना अविहा नाम. ते अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति पञ्चविधा, तथा अतप्पा, सुदस्सा, सुदस्सिनो. अकनिट्ठेसु पन उद्धंसोतो अकनिट्ठगामी परिहायति. तत्थ यो अविहादीसु उप्पज्जित्वा आयुवेमज्झं अनतिक्कमित्वा अरहत्तप्पत्तिया किलेसपरिनिब्बानेन परिनिब्बायति, अयं अन्तरापरिनिब्बायी नाम. यो पन अविहादीसु आदितो पञ्चकप्पसतादिभेदं आयुवेमज्झं अतिक्कमित्वा परिनिब्बायति, अयं उपहच्चपरिनिब्बायी नाम. यो असङ्खारेन अधिमत्तप्पयोगं अकत्वा अप्पदुक्खेन अकसिरेन परिनिब्बायति, अयं असङ्खारपरिनिब्बायी नाम. यो पन ससङ्खारेन अधिमत्तप्पयोगं कत्वा दुक्खेन किच्छेन कसिरेन परिनिब्बायति, अयं ससङ्खारपरिनिब्बायी नाम. इतरो पन अविहादीसु उद्धंवाहितभावेन उद्धमस्स तण्हासोतं, वट्टसोतं, मग्गसोतमेव वाति उद्धंसोतो. अविहादीसु उप्पज्जित्वा अरहत्तं पत्तुं असक्कोन्तो तत्थ तत्थ यावतायुकं ठत्वा पटिसन्धिग्गहणवसेन अकनिट्ठं गच्छतीति अकनिट्ठगामी.
एत्थ च उद्धंसोतो अकनिट्ठगामी, उद्धंसोतो न अकनिट्ठगामी, न उद्धंसोतो अकनिट्ठगामी, न उद्धंसोतो न अकनिट्ठगामीति चतुक्कं वेदितब्बं. कथं? यो अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा तयो देवलोके सोधेत्वा सुदस्सीदेवलोके ठत्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति ¶ ¶ , अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो, न अकनिट्ठगामी नामाति.
तत्थ ¶ अविहेसु उप्पज्जित्वा कप्पसततो उद्धं परिनिब्बायिको, द्विन्नं कप्पसतानं मत्थके परिनिब्बायिको, पञ्चकप्पसते असम्पत्ते परिनिब्बायिकोति तयो अन्तरापरिनिब्बायिनो. वुत्तञ्हेतं ‘‘उपपन्नं वा समनन्तरा अप्पत्तं वा वेमज्झ’’न्ति (पु. प. ३६). वा-सद्देन हि पत्तमत्तोपि सङ्गहितोति. एवं तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी एको उद्धंसोतो. तेसु असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति. तथा अतप्पासुदस्सासुदस्सीसूति चत्तारो दसका चत्तारीसं अकनिट्ठे पन उद्धंसोतस्स अभावतो तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायीति असङ्खारपरिनिब्बायिनो चत्तारो, ससङ्खारपरिनिब्बायिनो चत्तारोति अट्ठ, एवमेते अट्ठचत्तारीसं अनागामिनो. ते सब्बेपि इमेसु सुत्तेसु अविसेसवचनेन गहिताति दट्ठब्बं.
छट्ठसुत्तवण्णना निट्ठिता.
७. सब्बपरिञ्ञासुत्तवण्णना
७. सत्तमे सब्बन्ति अनवसेसं. अनवसेसवाचको हि अयं सब्ब-सद्दो. सो येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेति; यथा ‘‘सब्बं रूपं, सब्बा वेदना, सब्बसक्कायपरियापन्नेसु धम्मेसू’’ति. सो पनायं सब्ब-सद्दो सप्पदेसनिप्पदेसविसयताय दुविधो. तथा हेस सब्बसब्बं, पदेससब्बं, आयतनसब्बं, सक्कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो. तत्थ ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (चूळनि. मोघराजमाणवपुच्छानिद्देस ८५) सब्बसब्बस्मिं आगतो. ‘‘सब्बेसं वो, सारिपुत्ता, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि, चक्खुञ्चेव रूपञ्च…पे…. मनञ्चेव धम्मे चा’’ति (सं. नि. ४.२३-२५) एत्थ ¶ आयतनसब्बस्मिं. ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’तिआदीसु (म. नि. १.१) सक्कायसब्बस्मिं. तत्थ सब्बसब्बस्मिं आगतो निप्पदेसविसयो, इतरेसु तीसुपि आगतो सप्पदेसविसयो ¶ . इध पन सक्कायसब्बस्मिं वेदितब्बो. विपस्सनाय आरम्मणभूता तेभूमकधम्मा हि इध ‘‘सब्ब’’न्ति अनवसेसतो गहिता.
अनभिजानन्ति ¶ ‘‘इमे धम्मा कुसला, इमे अकुसला, इमे सावज्जा, इमे अनवज्जा’’तिआदिना ‘‘इमे पञ्चक्खन्धा, इमानि द्वादसायतनानि, इमा अट्ठारस धातुयो, इदं दुक्खं अरियसच्चं, अयं दुक्खसमुदयो अरियसच्च’’न्ति च आदिना सब्बे अभिञ्ञेय्ये धम्मे अविपरीतसभावतो अनभिजानन्तो अभिविसिट्ठेन ञाणेन न जानन्तो. अपरिजानन्ति न परिजानन्तो. यो हि सब्बं तेभूमकधम्मजातं परिजानाति, सो तीहि परिञ्ञाहि परिजानाति – ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञाय. तत्थ कतमा ञातपरिञ्ञा? सब्बं तेभूमकं नामरूपं – ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो. इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति भूतप्पसादादिप्पभेदं रूपं, फस्सादिप्पभेदं नामञ्च, लक्खणरसपच्चुपट्ठानपदट्ठानतो ववत्थपेति. तस्स अविज्जादिकञ्च पच्चयं परिग्गण्हाति. अयं ञातपरिञ्ञा. कतमा तीरणपरिञ्ञा? एवं ञातं कत्वा तं सब्बं तीरेति अनिच्चतो दुक्खतो रोगतोति द्वाचत्तालीसाय आकारेहि. अयं तीरणपरिञ्ञा. कतमा पहानपरिञ्ञा? एवं तीरयित्वा अग्गमग्गेन सब्बस्मिं छन्दरागं पजहति. अयं पहानपरिञ्ञा.
दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियोपि ञातपरिञ्ञा. मग्गामग्गपटिपदाञाणदस्सनविसुद्धियो कलापसम्मसनादिअनुलोमपरियोसाना वा पञ्ञा तीरणपरिञ्ञा. अरियमग्गेन पजहनं पहानपरिञ्ञा. यो सब्बं परिजानाति, सो इमाहि तीहि परिञ्ञाहि परिजानाति. इध पन विरागप्पहानानं पटिक्खेपवसेन विसुं गहितत्ता ञातपरिञ्ञाय तीरणपरिञ्ञाय च वसेन परिजानना वेदितब्बा. यो पनेवं न परिजानाति, तं सन्धाय वुत्तं ‘‘अपरिजान’’न्ति.
तत्थ चित्तं अविराजयन्ति तस्मिं अभिञ्ञेय्यविसेसे परिञ्ञेय्ये ¶ अत्तनो चित्तसन्तानं न विराजयं, न विरज्जन्तो; यथा तत्थ रागो न होति, एवं विरागानुपस्सनं न उप्पादेन्तोति अत्थो. अप्पजहन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय तत्थ पहातब्बयुत्तकं किलेसवट्टं अनवसेसतो ¶ न पजहन्तो. यथा चेतं, एवं अभिजाननादयोपि मिस्सकमग्गवसेन वेदितब्बा. पुब्बभागे हि नानाचित्तवसेन ञाततीरणपहानपरिञ्ञाहि कमेन अभिजाननादीनि सम्पादेत्वा मग्गकाले एकक्खणेनेव किच्चवसेन तं सब्बं निप्फादेन्तं एकमेव ञाणं पवत्ततीति. अभब्बो दुक्खक्खयायाति निब्बानाय सकलस्स वट्टदुक्खस्स खेपनाय न भब्बो, नालं न समत्थोति अत्थो.
सब्बञ्च खोति एत्थ च-सद्दो ब्यतिरेके, खो-सद्दो अवधारणे. तदुभयेन अभिजाननादितो ¶ लद्धब्बं विसेसं दुक्खक्खयस्स च एकन्तकारणं दीपेति. अभिजाननादीसु यं वत्तब्बं, तं वुत्तमेव. तत्थ पन पटिक्खेपवसेन वुत्तं, इध विधानवसेन वेदितब्बं. अयमेव विसेसो. अपिच अभिजानन्ति उपादानक्खन्धपञ्चकसङ्खातं सक्कायसब्बं सरूपतो पच्चयतो च ञाणस्स अभिमुखीकरणवसेन अभिजानन्तो हुत्वा अभावाकारादिपरिग्गहेन तं अनिच्चादिलक्खणेहि परिच्छिज्जमानवसेन परिजानन्तो. विराजयन्ति सम्मदेवस्स अनिच्चतादिअवबोधेन उप्पन्नभयादीनवनिब्बिदादिञाणानुभावेन अत्तनो चित्तं विरत्तं करोन्तो तत्थ अणुमत्तम्पि रागं अनुप्पादेन्तो. पजहन्ति वुट्ठानगामिनिविपस्सनासहिताय मग्गपञ्ञाय समुदयपक्खियं किलेसवट्टं पजहन्तो समुच्छिन्दन्तो. भब्बो दुक्खक्खयायाति एवं किलेसमलप्पहानेनेव सब्बस्स कम्मवट्टस्स परिक्खीणत्ता अनवसेसविपाकवट्टखेपनाय सकलसंसारवट्टदुक्खपरिक्खयभूताय वा अनुपादिसेसाय निब्बानधातुया भब्बो एकन्तेनेतं पापुणितुन्ति एवमेत्थ अत्थो दट्ठब्बो.
यो सब्बं सब्बतो ञत्वाति यो युत्तयोगो आरद्धविपस्सको सब्बं तेभूमकधम्मजातं सब्बतो सब्बभागेन कुसलादिक्खन्धादिविभागतो दुक्खादिपीळनादिविभागतो च. अथ वा सब्बतोति सब्बस्मा कक्खळफुसनादिलक्खणादितो अनिच्चादितो चाति सब्बाकारतो जानित्वा विपस्सनापुब्बङ्गमेन ¶ मग्गञाणेन पटिविज्झित्वा, विपस्सनाञाणेनेव वा जाननहेतु. सब्बत्थेसु न रज्जतीति सब्बेसु अतीतादिवसेन अनेकभेदभिन्नेसु सक्कायधम्मेसु न रज्जति, अरियमग्गाधिगमेन रागं न जनेति. इमिनास्स तण्हागाहस्स अभावं दस्सेन्तो तं निमित्तत्ता दिट्ठमानग्गाहानं ‘‘एतं मम एसोहमस्मि, एसो मे अत्ता’’ति इमस्स मिच्छागाहत्तयस्सपि ¶ अभावं दस्सेति. स वेति एत्थ स-इति निपातमत्तं. वे-ति ब्यत्तं, एकंसेनाति वा एतस्मिं अत्थे निपातो. सब्बपरिञ्ञाति सब्बपरिजाननतो, यथावुत्तस्स सब्बस्स अभिसमयवसेन परिजाननतो. सोति यथावुत्तो योगावचरो, अरियो एव वा. सब्बदुक्खमुपच्चगाति सब्बं वट्टदुक्खं अच्चगा अतिक्कमि, समतिक्कमीति अत्थो.
सत्तमसुत्तवण्णना निट्ठिता.
८. मानपरिञ्ञासुत्तवण्णना
८. अट्ठमे अपुब्बं नत्थि, केवलं मानवसेन देसना पवत्ता. गाथासु पन मानुपेता अयं पजाति कम्मकिलेसेहि पजायतीति पजाति लद्धनामा इमे सत्ता मञ्ञनलक्खणेन मानेन ¶ उपेता उपगता. मानगन्था भवे रताति किमिकीटपटङ्गादिअत्तभावेपि मानेन गन्थिता मानसंयोजनेन संयुत्ता. ततो एव दीघरत्तं परिभाविताहंकारवसेन ‘‘एतं ममा’’ति सङ्खारेसु अज्झोसानबहुलत्ता तत्थ निच्चसुखअत्तादिविपल्लासवसेन च कामादिभवे रता. मानं अपरिजानन्ताति मानं तीहि परिञ्ञाहि न परिजानन्ता. अरहत्तमग्गञाणेन वा अनतिक्कमन्ता, ‘‘मानं अपरिञ्ञाया’’ति केचि पठन्ति. आगन्तारो पुनब्भवन्ति पुन आयातिं उपपत्तिभवं. पुनप्पुनं भवनतो वा पुनब्भवसङ्खातं संसारं अपरापरं परिवत्तनवसेन गन्तारो उपगन्तारो होन्ति, भवतो न परिमुच्चन्तीति अत्थो. ये च मानं पहन्त्वान, विमुत्ता मानसङ्खयेति ये पन अरहत्तमग्गेन सब्बसो मानं पजहित्वा मानस्स अच्चन्तसङ्खयभूते अरहत्तफले निब्बाने वा तदेकट्ठसब्बकिलेसविमुत्तिया विमुत्ता सुट्ठु मुत्ता. ते मानगन्थाभिभुनो, सब्बदुक्खमुपच्चगुन्ति ¶ ते परिक्खीणभवसंयोजना अरहन्तो सब्बसो मानगन्थं मानसंयोजनं समुच्छेदप्पहानेन अभिभवित्वा ठिता, अनवसेसं वट्टदुक्खं अतिक्कमिंसूति अत्थो. एवमेतस्मिं सत्तमसुत्ते च अरहत्तं कथितन्ति.
अट्ठमसुत्तवण्णना निट्ठिता.
९-१०. लोभदोसपरिञ्ञासुत्तद्वयवण्णना
९-१०. नवमदसमेसु ¶ अपुब्बं नत्थि. देसनाविलासवसेन तथा बुज्झनकानं वेनेय्यानं अज्झासयवसेन वा तथा देसितानीति दट्ठब्बं.
नवमदसमसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.
२. दुतियवग्गो
१-३. मोहपरिञ्ञादिसुत्तवण्णना
११-१३. दुतियवग्गेपि ¶ पठमादीनि तीणि सुत्तानि वुत्तनयानेव, तथा देसनाकारणम्पि वुत्तमेव.
४. अविज्जानीवरणसुत्तवण्णना
१४. चतुत्थे – ‘‘नाहं, भिक्खवे’’तिआदीसु न-कारो पटिसेधत्थो. अहन्ति भगवा अत्तानं निद्दिसति. अञ्ञन्ति इदानि वत्तब्बअविज्जानीवरणतो अञ्ञं. एकनीवरणम्पीति एकनीवरणधम्मम्पि. समनुपस्सामीति द्वे समनुपस्सना – दिट्ठिसमनुपस्सना च ञाणसमनुपस्सना च. तत्थ ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना (अ. नि. ४.२००; पटि. म. १.१३०) आगता अयं दिट्ठिसमनुपस्सना नाम. ‘‘अनिच्चतो समनुपस्सति, नो निच्चतो’’तिआदिना (पटि. म. ३.३५) पन आगता अयं ञाणसमनुपस्सना नाम. इधापि ञाणसमनुपस्सनाव अधिप्पेता. ‘‘समनुपस्सामी’’ति च पदस्स न-कारेन सम्बन्धो. इदं वुत्तं होति – ‘‘अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणसङ्खातेन समन्तचक्खुना सब्बधम्मे हत्थामलकं विय ओलोकेन्तोपि अञ्ञं एकनीवरणम्पि न समनुपस्सामी’’ति.
येन नीवरणेन निवुता पजा दीघरत्तं सन्धावन्ति संसरन्तीति येन नीवरणकसभावत्ता नीवरणेन धम्मसभावं जानितुं पस्सितुं पटिविज्झितुं अदत्वा ¶ छादेत्वा परियोनन्धित्वा ¶ ठानेन अन्धकारेन निवुता सत्ता अनादिमतसंसारे अपरिमाणे कप्पे महन्तेसु चेव खुद्दकेसु च भवादीसु अपरापरुप्पत्तिवसेन सब्बतो धावन्ति चेव संसरन्ति, च. आरम्मणन्तरसङ्कमनवसेन वा सन्धावनं, भवन्तरसङ्कमनवसेन संसरणं. किलेसानं बलवभावेन वा सन्धावनं, दुब्बलभावेन संसरणं. खणिकमरणवसेन वा एकजातियं सन्धावनं, वोहारमरणवसेन अनेकासु जातीसु संसरणं. चित्तवसेन वा सन्धावनं, ‘‘चित्तमस्स विधावती’’ति हि वुत्तं, कम्मवसेन संसरणं. एवं सन्धावनसंसरणानं विसेसो वेदितब्बो.
यथयिदन्ति ¶ यथा इदं. य-कारो पदसन्धिकरो, सन्धिवसेन रस्सत्तं. अविज्जानीवरणन्ति एत्थ पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. विपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, इन्द्रियानं आधिपतेय्यट्ठं, सच्चानं तथट्ठं दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे सत्ते जवापेतीति वा अविज्जा, परमत्थतो वा अविज्जमानेसु इत्थिपुरिसादीसु जवति पवत्तति, विज्जमानेसु खन्धादीसु न जवति, न पवत्ततीति अविज्जा. अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा. अविज्जाव नीवरणन्ति अविज्जानीवरणं.
अविज्जानीवरणेन हि, भिक्खवे, निवुता पजा दीघरत्तं सन्धावन्ति संसरन्तीति इदं पुरिमस्सेव दळ्हीकरणत्थं वुत्तं. पुरिमं वा – ‘‘यथयिदं, भिक्खवे, अविज्जानीवरण’’न्ति एवं ओपम्मदस्सनवसेन वुत्तं, इदं नीवरणानुभावदस्सनवसेन. कस्मा पनेत्थ अविज्जाव एवं वुत्ता, न अञ्ञे धम्माति? आदीनवपटिच्छादनेन कामच्छन्दादीनं विसेसप्पच्चयभावतो. तथा हि ताय पटिच्छादितादीनवे विसये कामच्छन्दादयो पवत्तन्ति.
नत्थञ्ञोति ¶ आदिका गाथा वुत्तस्स अवुत्तस्स च अत्थस्स सङ्गण्हनवसेन भासिता. तत्थ निवुताति निवारिता पलिगुण्ठिता, पटिच्छादिताति अत्थो. अहोरत्तन्ति दिवा चेव रत्तिञ्च, सब्बकालन्ति वुत्तं होति. यथा ¶ मोहेन आवुताति येन पकारेन अविज्जानीवरणसङ्खातेन मोहेन आवुता पटिच्छादिता सुविञ्ञेय्यम्पि अजानन्तियो पजा संसारे संसरन्ति, तथारूपो अञ्ञो एकधम्मोपि एकनीवरणम्पि नत्थीति योजेतब्बं. ये च मोहं पहन्त्वान, तमोखन्धं पदालयुन्ति ये पन अरियसावका पुब्बभागे तदङ्गादिप्पहानवसेन, हेट्ठिममग्गेहि वा तंतंमग्गवज्झं मोहं पजहित्वा अग्गमग्गेन वजिरूपमञाणेन मोहसङ्खातमेव तमोरासिं पदालयिंसु, अनवसेसतो समुच्छिन्दिंसु. न ते पुन संसरन्तीति ते अरहन्तो –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –
एवं वुत्ते इमस्मिं संसारे न संसरन्ति न परिब्भमन्ति. किं कारणा? हेतु तेसं न विज्जति ¶ , यस्मा संसारस्स हेतु मूलकारणं अविज्जा, सा तेसं न विज्जति, सब्बसो नत्थि समुच्छिन्नत्ताति.
चतुत्थसुत्तवण्णना निट्ठिता.
५. तण्हासंयोजनसुत्तवण्णना
१५. पञ्चमे यस्स विज्जति, तं पुग्गलं दुक्खेहि, कम्मं वा विपाकेहि, भवयोनिगतिविञ्ञाणट्ठितिसत्तावासे वा भवन्तरादीहि संयोजेतीति संयोजनं. तण्हायनट्ठेन तण्हा, तसति सयं परितसति, तसन्ति वा एतायाति तण्हा. सञ्ञुत्ताति चक्खादीसु अभिनिवेसवत्थूसु बद्धा. सेसं वुत्तनयमेव. कामञ्चेत्थ अविज्जायपि संयोजनभावो तण्हाय च नीवरणभावो अत्थियेव, तथापि अविज्जाय पटिच्छादितादीनवेहि भवेहि तण्हा सत्ते संयोजेतीति इमस्स विसेसस्स दस्सनत्थं पुरिमसुत्ते अविज्जा नीवरणभावेन, इध च तण्हा संयोजनभावेनेव वुत्ता. किञ्च नीवरणसंयोजनप्पधानस्स ¶ दस्सनत्थं. यथा हि नीवरणभावेन अविज्जा संकिलेसधम्मानं पधानभूता पुब्बङ्गमा च, एवं संयोजनभावेन नेसं तण्हाति तदधीनप्पधानभावं दस्सेतुं सुत्तद्वये एवमेते धम्मा वुत्ता. अपिच विसेसेन अविज्जा निब्बानसुखं निवारेतीति ¶ ‘‘नीवरण’’न्ति वुत्ता, तण्हा संसारदुक्खेन सत्ते संयोजेतीति ‘‘संयोजन’’न्ति.
दस्सनगमनन्तरायकरणतो वा विज्जाचरणविपक्खतो द्वयं द्विधा वुत्तं. विज्जाय हि उजुविपच्चनीकभूता अविज्जा निब्बानदस्सनस्स अविपरीतदस्सनस्स च विसेसतो अन्तरायकरा, चरणधम्मानं उजुविपच्चनीकभूता तण्हा गमनस्स सम्मापटिपत्तिया अन्तरायकराति; एवमयं अविज्जाय निवुतो अन्धीकतो तण्हाय संवुतो बद्धो अस्सुतवा पुथुज्जनो अन्धो विय बद्धो महाकन्तारं, संसारकन्तारं नातिवत्तति. अनत्थुप्पत्तिहेतुद्वयदस्सनत्थम्पि द्वयं द्विधा वुत्तं. अविज्जागतो हि पुग्गलो बालभावेन अत्थं परिहापेति, अनत्थञ्च अत्तनो करोति, अकुसलो विय आतुरो असप्पायकिरियाय. जानन्तोपि बालो बालभावेन अत्थं परिहापेति, अनत्थञ्च करोति जानन्तो विय रोगी असप्पायसेवी. मक्कटालेपोपमसुत्तं चेतस्स अत्थस्स साधकं.
पटिच्चसमुप्पादस्स मूलकारणदस्सनत्थम्पेत्थ द्वयं द्विधा वुत्तं. विसेसेन हि सम्मोहस्स बलवभावतो ¶ अविज्जाखेत्तं अतीतो अद्धा, पत्थनाय बलवभावतो तण्हाखेत्तं अनागतो अद्धा. तथा हि बालजनो सम्मोहबहुलो अतीतमनुसोचति, तस्स अविज्जापच्चया सङ्खाराति सब्बं नेतब्बं. पत्थनाबहुलो अनागतं पजप्पति, तस्स तण्हापच्चया उपादानन्तिआदि सब्बं नेतब्बं. तेनेव तासं पुब्बन्ताहरणेन अपरन्तपटिसन्धानेन चस्स यथाक्कमं मूलकारणता दस्सिताति वेदितब्बन्ति.
गाथासु तण्हादुतियोति तण्हासहायो. तण्हा हि निरुदककन्तारे मरीचिकाय उदकसञ्ञा विय पिपासाभिभूतं अप्पटिकारदुक्खाभिभूतम्पि सत्तं अस्सादसन्दस्सनवसेन सहायकिच्चं करोन्ती भवादीसु अनिब्बिन्दं कत्वा परिब्भमापेति, तस्मा तण्हा पुरिसस्स ¶ ‘‘दुतिया’’ति वुत्ता. ननु च अञ्ञेपि किलेसादयो भवाभिनिब्बत्तिया पच्चयाव? सच्चमेतं, न पन तथा विसेसप्पच्चयो यथा तण्हा. तथा हि सा कुसलेहि विना ¶ अकुसलेहि, कामावचरादिकुसलेहि च विना रूपावचरादिकुसलेहि भवनिब्बत्तिया विसेसप्पच्चयो, यतो समुदयसच्चन्ति वुच्चतीति. इत्थभावञ्ञथाभावन्ति इत्थभावो च अञ्ञथाभावो च इत्थभावञ्ञथाभावो. सो एतस्स अत्थीति इत्थभावञ्ञथाभावो संसारो, तं तत्थ इत्थभावो मनुस्सत्तं, अञ्ञथाभावो ततो अवसिट्ठसत्तावासा. इत्थभावो वा तेसं तेसं सत्तानं पच्चुप्पन्नो अत्तभावो, अञ्ञथाभावो अनागतत्तभावो. एवरूपो वा अञ्ञोपि अत्तभावो इत्थभावो, न एवरूपो अञ्ञथाभावो. तं इत्थभावञ्ञथाभावं संसारं खन्धधातुआयतनपटिपाटिं नातिवत्तति, न अतिक्कमति.
एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवन्ति एतं सकलवट्टदुक्खस्स सम्भवं समुदयं तण्हं आदीनवं आदीनवतो ञत्वाति अत्थो. अथ वा एतमादीनवं ञत्वाति एतं यथावुत्तं संसारनातिवत्तनं आदीनवं दोसं ञत्वा. तण्हं दुक्खस्स सम्भवन्ति तण्हञ्च वुत्तनयेन वट्टदुक्खस्स पधानकारणन्ति ञत्वा. वीततण्हो अनादानो, सतो भिक्खु, परिब्बजेति एवं तीहि परिञ्ञाहि परिजानन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया तण्हं विगमेन्तो अग्गमग्गेन सब्बसो वीततण्हो विगततण्हो, ततो एव चतूसु उपादानेसु कस्सचिपि अभावेन आयतिं पटिसन्धिसङ्खातस्स वा आदानस्स अभावेन अनादानो, सतिवेपुल्लप्पत्तिया सब्बत्थ सतोकारिताय सतो भिन्नकिलेसो भिक्खु परिब्बजे चरेय्य, खन्धपरिनिब्बानेन वा सङ्खारप्पवत्तितो अपगच्छेय्याति अत्थो.
पञ्चमसुत्तवण्णना निट्ठिता.
६. पठमसेखसुत्तवण्णना
१६. छट्ठे ¶ सेखस्साति एत्थ केनट्ठेन सेखो? सेक्खधम्मपटिलाभतो सेखो. वुत्तञ्हेतं –
‘‘कित्तावता ¶ नु खो, भन्ते, सेखो होतीति? इध, भिक्खु, सेखाय सम्मादिट्ठिया समन्नागतो होति…पे… सेखेन सम्मासमाधिना ¶ समन्नागतो होति. एत्तावता खो, भिक्खु, सेखो होती’’ति (सं. नि. ५.१३).
अपिच सिक्खतीति सेखो. वुत्तम्पि चेतं –
‘‘सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खति, अधिचित्तम्पि सिक्खति, अधिपञ्ञम्पि सिक्खति. सिक्खतीति खो, भिक्खु, तस्मा सेखोति वुच्चती’’ति (अ. नि. ३.८६).
योपि कल्याणपुथुज्जनो अनुलोमप्पटिपदाय परिपूरकारी सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू जागरियानुयोगमनुयुत्तो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति – ‘‘अज्ज वा स्वे वा अञ्ञतरं सामञ्ञफलं अधिगमिस्सामी’’ति, सोपि वुच्चति सिक्खतीति सेखोति. इमस्मिं अत्थे न पटिविज्झन्तोव सेखो अधिप्पेतो, अथ खो कल्याणपुथुज्जनोपि. अप्पत्तं मानसं एतेनाति अप्पत्तमानसो. मानसन्ति ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (सं. नि. १.१५१; महाव. ३३) एत्थ रागो मानसन्ति वुत्तो. ‘‘चित्तं मनो मानस’’न्ति (ध. स. ६३, ६५) एत्थ चित्तं. ‘‘अप्पत्तमानसो सेखो, कालं कयिरा जने सुता’’ति (सं. नि. १.१५९) एत्थ अरहत्तं. इधापि अरहत्तमेव अधिप्पेतं. तेन अप्पत्तअरहत्तस्साति वुत्तं होति.
अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो. चतूहि योगेहि खेमं अनुपद्दुतन्ति योगक्खेमं, अरहत्तमेव अधिप्पेतं. पत्थयमानस्साति द्वे पत्थना तण्हापत्थना, कुसलच्छन्दपत्थना च. ‘‘पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसू’’ति (सु. नि. ९०८; महानि. १३७) एत्थ तण्हापत्थना.
‘‘छिन्नं ¶ ¶ पापिमतो सोतं, विद्धस्तं विनळीकतं;
पामोज्जबहुला होथ, खेमं पत्थेथ भिक्खवो’’ति. (म. नि. १.३५२);
एत्थ कत्तुकम्यताकुसलच्छन्दपत्थना, अयमेव इधाधिप्पेता. तेन पत्थयमानस्साति तं योगक्खेमं गन्तुकामस्स तन्निन्नस्स तप्पोणस्स तप्पब्भारस्साति अत्थो. विहरतोति एकं इरियापथदुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरतो. अथ वा ‘‘सब्बे ¶ सङ्खारा अनिच्चाति अधिमुच्चन्तो सद्धाय विहरती’’तिआदिना निद्देसनयेन चेत्थ अत्थो दट्ठब्बो. अज्झत्तिकन्ति नियकज्झत्तसङ्खाते अज्झत्ते भवं अज्झत्तिकं. अङ्गन्ति कारणं. इति करित्वाति एवं कत्वा. न अञ्ञं एकङ्गम्पि समनुपस्सामीति एत्थ अयं सङ्खेपत्थो – भिक्खवे, अज्झत्तं अत्तनो सन्ताने समुट्ठितं कारणन्ति कत्वा अञ्ञं एककारणम्पि न समनुपस्सामि यं एवं बहूपकारं, यथयिदं योनिसो मनसिकारोति उपायमनसिकारो, पथमनसिकारो, अनिच्चादीसु अनिच्चादिनयेनेव मनसिकारो, अनिच्चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो. अयं योनिसो मनसिकारो.
इदानि योनिसो मनसिकारस्स आनुभावं दस्सेतुं ‘‘योनिसो, भिक्खवे, भिक्खु मनसि करोन्तो अकुसलं पजहति, कुसलं भावेती’’ति वुत्तं. तत्थ योनिसो मनसि करोन्तोति ‘‘इदं दुक्खं अरियसच्चं, अयं दुक्खसमुदयो अरियसच्चं, अयं दुक्खनिरोधो अरियसच्चं, अयं दुक्खनिरोधगामिनी पटिपदा अरियसच्च’’न्ति चतूसु अरियसच्चेसु योनिसो मनसिकारं पवत्तेन्तो.
तत्रायं अत्थविभावना – यदिपि इदं सुत्तं अविसेसेन सेक्खपुग्गलवसेन आगतं, चतुमग्गसाधारणवसेन पन सङ्खेपेनेव कम्मट्ठानं कथयिस्साम. यो चतुसच्चकम्मट्ठानिको योगावचरो ‘‘तण्हावज्जा ¶ तेभूमका खन्धा दुक्खं, तण्हा समुदयो, उभिन्नं अप्पवत्ति निरोधो, निरोधसम्पापको मग्गो’’ति एवं पुब्बे एव आचरियसन्तिके उग्गहितचतुसच्चकम्मट्ठानो. सो अपरेन समयेन विपस्सनामग्गं समारुळ्हो समानो तेभूमके खन्धे ‘‘इदं दुक्ख’’न्ति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च. विपस्सना हि इध मनसिकारसीसेन वुत्ता. या पनायं तस्स दुक्खस्स समुट्ठापिका पुरिमभविका तण्हा, अयं दुक्खसमुदयोति योनिसो मनसि करोति. यस्मा पन इदं दुक्खं, अयञ्च समुदयो इदं ठानं पत्वा निरुज्झन्ति न पवत्तन्ति, तस्मा यदिदं निब्बानं नाम ¶ , अयं दुक्खनिरोधोति योनिसो मनसि करोति. निरोधसम्पापकं अट्ठङ्गिकं मग्गं, ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति योनिसो मनसि करोति, उपायेन पथेन समन्नाहरति चेव विपस्सति च.
तत्रायं ¶ उपायो – अभिनिवेसो नाम खन्धे होति, न विवट्टे, तस्मा अयमत्थो – ‘‘इमस्मिं काये पथवीधातु, आपोधातू’’तिआदिना (दी. नि. २.३७८) नयेन चत्तारि महाभूतानि तदनुसारेन उपादारूपानि च परिग्गहेत्वा ‘‘अयं रूपक्खन्धो’’ति ववत्थपेति. तं ववत्थापयतो उप्पन्ने तदारम्मणे चित्तचेतसिकधम्मे ‘‘इमे चत्तारो अरूपक्खन्धा’’ति ववत्थपेति. ततो ‘‘इमे पञ्चक्खन्धा दुक्ख’’न्ति ववत्थपेति. ते पन सङ्खेपतो नामञ्च रूपञ्चाति द्वे भागा होन्ति. इदञ्च नामरूपं सहेतु सप्पच्चयं उप्पज्जति, तस्स अयं अविज्जाभवतण्हादिको हेतु, अयं आहारादिको पच्चयोति हेतुप्पच्चये ववत्थपेति. सो तेसं पच्चयानञ्च पच्चयुप्पन्नानञ्च याथावसरसलक्खणं ववत्थपेत्वा ‘‘इमे धम्मा अहुत्वा भवन्ति, हुत्वा निरुज्झन्ति, तस्मा अनिच्चा’’ति अनिच्चलक्खणं आरोपेति, ‘‘उदयब्बयपटिपीळितत्ता दुक्खा’’ति दुक्खलक्खणं आरोपेति, ‘‘अवसवत्तनतो अनत्ता’’ति अनत्तलक्खणं आरोपेति.
एवं तिलक्खणानि आरोपेत्वा विपस्सन्तो उदयब्बयञाणुप्पत्तिया उप्पन्ने ओभासादिके विपस्सनुपक्किलेसे ‘अमग्गो’ति उदयब्बयञाणमेव ‘‘अरियमग्गस्स उपायभूतो पुब्बभागमग्गो’’ति मग्गामग्गं ववत्थपेत्वा ¶ पुन उदयब्बयञाणं पटिपाटिया भङ्गञाणादीनि च उप्पादेन्तो सोतापत्तिमग्गादयो पापुणाति. तस्मिं खणे चत्तारि सच्चानि एकप्पटिवेधेनेव पटिविज्झति, एकाभिसमयेन अभिसमेति. तत्थ दुक्खं परिञ्ञापटिवेधेन पटिविज्झन्तो, समुदयं पहानप्पटिवेधेन पटिविज्झन्तो सब्बं अकुसलं पजहति, निरोधं सच्छिकिरियापटिवेधेन पटिविज्झन्तो मग्गं भावनापटिवेधेन पटिविज्झन्तो सब्बं कुसलं भावेति. अरियमग्गो हि निप्परियायतो कुच्छितसलनादिअत्थेन कुसलो, तस्मिञ्च भाविते सब्बेपि कुसला अनवज्जबोधिपक्खियधम्मा भावनापारिपूरिं गच्छन्तीति. एवं योनिसो मनसि करोन्तो अकुसलं पजहति, कुसलं भावेति. तथा हि वुत्तं – ‘‘इदं दुक्खन्ति योनिसो मनसि करोति, अयं दुक्खसमुदयोति योनिसो मनसि करोती’’तिआदि (म. नि. १.२१). अपरम्पि वुत्तं ‘‘योनिसो मनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सती’’ति (सं. नि. ५.५५).
योनिसो ¶ ¶ मनसिकारोति गाथाय अयं सङ्खेपत्थो – सिक्खति, सिक्खापदानि तस्स अत्थि, सिक्खनसीलोति वा सेखो. संसारे भयं इक्खतीति भिक्खु. तस्स सेखस्स भिक्खुनो उत्तमत्थस्स अरहत्तस्स पत्तिया अधिगमाय यथा योनिसो मनसिकारो, एवं बहुकारो बहूपकारो अञ्ञो कोचि धम्मो नत्थि. कस्मा? यस्मा योनिसो उपायेन मनसिकारं पुरक्खत्वा पदहं चतुब्बिधसम्मप्पधानवसेन पदहन्तो, खयं दुक्खस्स पापुणे संकिलेसवट्टदुक्खस्स परिक्खयं परियोसानं निब्बानं पापुणे अधिगच्छेय्य, तस्मा योनिसो मनसिकारो बहुकारोति.
छट्ठसुत्तवण्णना निट्ठिता.
७. दुतियसेखसुत्तवण्णना
१७. सत्तमे बाहिरन्ति अज्झत्तसन्तानतो बहि भवं. कल्याणमित्तताति यस्स सीलादिगुणसम्पन्नो अघस्स घाता ¶ , हितस्स विधाता सब्बाकारेन उपकारको मित्तो होति, सो पुग्गलो कल्याणमित्तो, तस्स भावो कल्याणमित्तता. तत्रायं कल्याणमित्तो पकतिया सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो. तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं, तेन सम्मासम्बोधिहेतुभूतं सत्तेसु हितसुखेसितं न परिच्चजति, सीलसम्पत्तिया सब्रह्मचारीनं पियो होति गरु च भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया खन्धायतनसच्चपटिच्चसमुप्पादादिकानं गम्भीरानं कथानं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया अत्तनो परेसञ्च हितप्पटिपत्तियं आरद्धवीरियो होति, सतिसम्पत्तिया उपट्ठितस्सति होति परमेन सतिनेपक्केन समन्नागतो चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता, समाधिसम्पत्तिया अविक्खित्तो होति समाहितो एकग्गचित्तो, पञ्ञासम्पत्तिया अविपरीतं पजानाति. सो ¶ सतिया कुसलाकुसलानं धम्मानं गतियो समन्वेसन्तो पञ्ञाय सत्तानं हितसुखं यथाभूतं जानित्वा समाधिना तत्थ अब्यग्गचित्तो हुत्वा वीरियेन सत्ते अहिततो निसेधेत्वा एकन्तहिते नियोजेति. तेनेवाह –
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता, नो चाट्ठाने नियोजको’’ति. (नेत्ति. ११३);
कल्याणमित्तो ¶ , भिक्खवे, भिक्खु अकुसलं पजहति, कुसलं भावेतीति कल्याणमित्तो पुग्गलो कल्याणमित्तं निस्साय कम्मस्सकताञाणं उप्पादेति, उप्पन्नं सद्धं फातिं करोति, सद्धाजातो उपसङ्कमति उपसङ्कमित्वा धम्मं सुणाति. तं धम्मं सुत्वा तथागते सद्धं पटिलभति, तेन सद्धापटिलाभेन घरावासं पहाय पब्बज्जं अनुतिट्ठति, चतुपारिसुद्धिसीलं सम्पादेति, यथाबलं धुतधम्मे समादाय वत्तति, दसकथावत्थुलाभी होति, आरद्धवीरियो विहरति उपट्ठितस्सति सम्पजानो पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो, नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरियमग्गाधिगमेन ¶ सब्बं अकुसलं समुच्छिन्दति, सब्बञ्च कुसलं भावनापारिपूरिं गमेन्तो वड्ढेति. वुत्तञ्हेतं –
‘‘कल्याणमित्तस्सेतं, मेघिय, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स ‘यं सीलवा भविस्सति, पातिमोक्खसंवरसंवुतो विहरिस्सति आचारगोचरसम्पन्नो, अणुमत्तेसु वज्जेसु, भयदस्सावी समादाय सिक्खिस्सति, सिक्खापदेसु’.
‘‘कल्याणमित्तस्सेतं…पे… कल्याणसम्पवङ्कस्स ‘यं यायं कथा अभिसल्लेखिका चेतोविवरणसप्पाया एकन्तनिब्बिदाय…पे… निब्बानाय संवत्तति. सेय्यथिदं – अप्पिच्छकथा, सन्तुट्ठिकथा, पविवेककथा, असंसग्गकथा, वीरियारम्भकथा, सीलकथा, समाधिकथा…पे… विमुत्तिञाणदस्सनकथा. एवरूपाय कथाय निकामलाभी भविस्सति अकिच्छलाभी अकसिरलाभी’.
‘‘कल्याणमित्तस्सेतं ¶ …पे… कल्याणसम्पवङ्कस्स ‘यं आरद्धवीरियो विहरिस्सति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु’.
‘‘कल्याणमित्तस्सेतं…पे… कल्याणसम्पवङ्कस्स ‘यं पञ्ञवा भविस्सति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया’’’ति (उदा. ३१).
एवं सकलवट्टदुक्खपरिमुच्चननिमित्तं कल्याणमित्तताति वेदितब्बं. तेनेवाह –
‘‘ममञ्हि ¶ , आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति, जराधम्मा सत्ता जराय परिमुच्चन्ती’’तिआदि (सं. नि. १.१२९).
तेन वुत्तं – ‘‘कल्याणमित्तो, भिक्खवे, भिक्खु अकुसलं पजहति, कुसलं भावेती’’ति.
गाथाय सप्पतिस्सोति पतिस्सवसङ्खातेन सह पतिस्सेनाति सप्पतिस्सो, कल्याणमित्तस्स ओवादं सिरसा सम्पटिच्छको सुब्बचोति अत्थो. अथ वा हितसुखे पतिट्ठापनेन पति इसेतीति पतिस्सो, ओवाददायको. गरुआदरयोगेन तेन पतिस्सेन सह वत्ततीति सप्पतिस्सो, गरूसु गरुचित्तीकारबहुलो. सगारवोति छब्बिधेनपि गारवेन युत्तो. करं मित्तानं वचनन्ति कल्याणमित्तानं ओवादं करोन्तो यथोवादं पटिपज्जन्तो. सम्पजानोति सत्तट्ठानियेन सम्पजञ्ञेन समन्नागतो. पतिस्सतोति कम्मट्ठानं फातिं ¶ , गमेतुं समत्थाय सतिया पतिस्सतो सतोकारी. अनुपुब्बेनाति सीलादिविसुद्धिपटिपाटिया, तत्थ च विपस्सनापटिपाटिया चेव मग्गपटिपाटिया च. सब्बसंयोजनक्खयन्ति कामरागसंयोजनादीनं सब्बेसं संयोजनानं खेपनतो सब्बसंयोजनक्खयसङ्खातस्स अरियमग्गस्स परियोसानभूतं अरहत्तं, तस्स आरम्मणभूतं निब्बानमेव वा. पापुणे अधिगच्छेय्याति अत्थो. इति इमेसु द्वीसु सुत्तेसु अरियमग्गाधिगमस्स सत्थारा पधानङ्गं नाम गहितन्ति वेदितब्बं.
सत्तमसुत्तवण्णना निट्ठिता.
८. सङ्घभेदसुत्तवण्णना
१८. अट्ठमे ¶ एकधम्मोति कतरोयं सुत्तनिक्खेपो? अट्ठुप्पत्तिको. तत्रायं सङ्खेपकथा – देवदत्तो हि अजातसत्तुं दुग्गहणं गाहापेत्वा तस्स पितरं राजानं बिम्बिसारं तेन मारापेत्वापि अभिमारे पयोजेत्वापि सिलापविज्झनेन लोहितुप्पादकम्मं कत्वापि न तावता पाकटो जातो, नाळागिरिं विस्सज्जेत्वा पन पाकटो जातो. अथ महाजनो ‘‘एवरूपम्पि नाम पापं गहेत्वा राजा विचरती’’ति कोलाहलं अकासि, महाघोसो अहोसि. तं सुत्वा राजा अत्तना दीयमानानि पञ्च थालिपाकसतानि पच्छिन्दापेसि, उपट्ठानम्पिस्स नागमासि. नागरापि कुलं उपगतस्स कटच्छुभत्तम्पिस्स नादंसु. सो परिहीनलाभसक्कारो कोहञ्ञेन जीवितुकामो सत्थारं उपसङ्कमित्वा पञ्च वत्थूनि याचित्वा ‘‘अलं, देवदत्त, यो इच्छति, सो ¶ आरञ्ञिको होतू’’तिआदिना (पारा. ४०९; चूळव. ३४३) भगवता पटिक्खित्तो तेहि पञ्चहि वत्थूहि बालं लूखप्पसन्नं जनं सञ्ञापेन्तो पञ्चसते वज्जिपुत्तके सलाकं गाहापेत्वा सङ्घं भिन्दित्वाव ते आदाय गयासीसं अगमासि. अथ द्वे अग्गसावका सत्थु आणाय तत्थ गन्त्वा धम्मं देसेत्वा ते अरियफले पतिट्ठापेत्वा आनयिंसु. ये पनस्स सङ्घभेदाय परक्कमन्तस्स लद्धिं रोचेत्वा तथेव पग्गय्ह ठिता सङ्घे भिज्जन्ते भिन्ने च समनुञ्ञा अहेसुं, तेसं तं दीघरत्तं अहिताय दुक्खाय अहोसि ¶ .
देवदत्तोपि न चिरस्सेव रोगाभिभूतो बाळ्हगिलानो मरणकाले ‘‘सत्थारं वन्दिस्सामी’’ति मञ्चकसिविकाय नीयमानो जेतवनपोक्खरणितीरे ठपितो पथविया विवरे दिन्ने पतित्वा अवीचिम्हि निब्बत्ति, योजनसतिको चस्स अत्तभावो अहोसि कप्पट्ठियो तालक्खन्धपरिमाणेहि अयसूलेहि विनिविद्धो. देवदत्तपक्खिकानि च पञ्चमत्तानि कुलसतानि तस्स लद्धियं ठितानि सह बन्धवेहि निरये निब्बत्तानि. एकदिवसं भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, देवदत्तेन सङ्घं भिन्दन्तेन भारियं कम्मं कत’’न्ति. अथ सत्था धम्मसभं उपगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते सङ्घभेदे आदीनवं दस्सेन्तो ¶ इमं सुत्तं अभासि. केचि पन भणन्ति ‘‘देवदत्तस्स तप्पक्खिकानञ्च तथा निरये निब्बत्तभावं दिस्वा सङ्घभेदे आदीनवं दस्सेन्तो भगवा अत्तनो अज्झासयेनेव इमं सुत्तं देसेसी’’ति.
तत्थ एकधम्मोति एको अकुसलो महासावज्जधम्मो. लोकेति सत्तलोके. उप्पज्जमानो उप्पज्जतीति एत्थ भेदसंवत्तनिकेसु भण्डनादीसु सङ्घे उप्पन्नेसुपि ‘‘धम्मो अधम्मो’’तिआदीसु अट्ठारसभेदकरवत्थूसु यस्स कस्सचि दीपनवसेन वोहरन्तेसुपि तत्थ रुचिजननत्थं अनुस्सावेन्तेसुपि अनुस्सावेत्वा सलाकाय गाहितायपि सङ्घभेदो उप्पज्जमानो नाम होति, सलाकाय पन गाहिताय चत्तारो वा अतिरेका वा यदा आवेणिकं उद्देसं वा सङ्घकम्मं वा करोन्ति, तदा सङ्घभेदो उप्पज्जति नाम. कते पन तस्मिं सङ्घभेदो उप्पन्नो नाम? कम्मं, उद्देसो, वोहारो, अनुस्सावना, सलाकग्गाहोति इमेसु हि पञ्चसु सङ्घस्स भेदकारणेसु कम्मं वा उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागाति.
बहुजनाहितायातिआदीसु ०.महाजनस्स झानमग्गादिसम्पत्तिनिवारणेन अहिताय, सग्गसम्पत्तिनिवारणेन असुखाय, अपायूपपत्तिहेतुभावेन अनत्थाय. अकुसलधम्मवसेन वा अहिताय, हितमत्तस्सपि अभावा सुगतियम्पि निब्बत्तनककायिकचेतसिकदुक्खाय उप्पज्जतीति ¶ सम्बन्धो ¶ . देवमनुस्सानन्ति इदं ‘‘बहुनो जनस्सा’’ति वुत्तेसु उक्कट्ठपुग्गलनिद्देसो. अपरो नयो – बहुजनाहितायाति बहुजनस्स महतो सत्तकायस्स अहितत्थाय, दिट्ठधम्मिकसम्परायिकअनत्थायाति अत्थो. असुखायाति दिट्ठधम्मिकसम्परायिकअसुखत्थाय, दुविधदुक्खत्थायाति अत्थो. अनत्थायाति परमत्थपटिक्खेपाय. निब्बानञ्हि परमत्थो, ततो उत्तरिं अत्थो नत्थि. अहितायाति मग्गपटिक्खेपाय. निब्बानसम्पापकमग्गतो हि उत्तरिं हितं नाम नत्थि. दुक्खायाति अरियसुखविराधनेन वट्टदुक्खताय. ये हि अरियसुखतो विरद्धा तं अधिगन्तुं अभब्बा, ते वट्टदुक्खे परिब्भमन्ति, अरियसुखतो च उत्तरिं सुखं नाम नत्थि. वुत्तञ्हेतं ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ति (दी. नि. ३.३५५; अ. नि. ५.२७).
इदानि ¶ ‘‘सङ्घभेदो’’ति सरूपतो दस्सेत्वा तस्स अहितादीनं एकन्तहेतुभावं पकासेतुं ‘‘सङ्घे खो पन, भिक्खवे, भिन्ने’’तिआदिमाह. तत्थ भिन्नेति निमित्तत्थे भुम्मं यथा ‘‘अधनानं धने अननुप्पदीयमाने’’ति (दी. नि. ३.९१), भेदहेतूति अत्थो. अञ्ञमञ्ञं भण्डनानीति चतुन्नं परिसानं तप्पक्खिकानञ्च ‘‘एसो धम्मो, नेसो धम्मो’’ति अञ्ञमञ्ञं विवदनानि. भण्डनञ्हि कलहस्स पुब्बभागो. परिभासाति ‘‘इदञ्चिदञ्च वो अनत्थं करिस्सामा’’ति भयुप्पादनवसेन तज्जना. परिक्खेपाति जातिआदिवसेन परितो खेपा, दसहि अक्कोसवत्थूहि खुंसनवम्भना. परिच्चजनाति उक्खेपनियकम्मकरणादिवसेन निस्सारणा. तत्थाति तस्मिं सङ्घभेदे, तन्निमित्ते वा भण्डनादिके. अप्पसन्नाति रतनत्तयगुणानं अनभिञ्ञा. न पसीदन्तीति ‘‘धम्मचारिनो समचारिनो’’तिआदिना य्वायं भिक्खूसु पसादनाकारो, तथा न पसीदन्ति, तेसं वा सोतब्बं सद्धातब्बं न मञ्ञन्ति. तथा च धम्मे सत्थरि च अप्पसन्नाव होन्ति. एकच्चानं अञ्ञथत्तन्ति पुथुज्जनानं अविरुळ्हसद्धानं पसादञ्ञथत्तं.
गाथायं ¶ आपायिकोतिआदीसु अपाये निब्बत्तनारहताय आपायिको. तत्थपि अवीचिसङ्खाते महानिरये उप्पज्जतीति नेरयिको. एकं अन्तरकप्पं परिपुण्णमेव कत्वा तत्थ तिट्ठतीति कप्पट्ठो. सङ्घभेदसङ्खाते वग्गे रतोति वग्गरतो. अधम्मियताय अधम्मो. भेदकरवत्थूहि सङ्घभेदसङ्खाते एव च अधम्मे ठितोति अधम्मट्ठो. योगक्खेमा पधंसतीति योगक्खेमतो हिततो पधंसति परिहायति, चतूहि वा योगेहि अनुपद्दुतत्ता योगक्खेमं नाम अरहत्तं निब्बानञ्च, ततो पनस्स धंसने वत्तब्बमेव नत्थि. दिट्ठिसीलसामञ्ञतो संहतट्ठेन सङ्घं, ततो एव एककम्मादिविधानयोगेन समग्गं सहितं. भेत्वानाति पुब्बे वुत्तलक्खणेन सङ्घभेदेन ¶ भिन्दित्वा. कप्पन्ति आयुकप्पं. सो पनेत्थ अन्तरकप्पोव. निरयम्हीति अवीचिमहानिरयम्हि.
अट्ठमसुत्तवण्णना निट्ठिता.
९. सङ्घसामग्गीसुत्तवण्णना
१९. नवमे ¶ एकधम्मोति एको कुसलधम्मो अनवज्जधम्मो. ‘‘अयं धम्मो, नायं धम्मो’’तिआदिना सचे सङ्घे विवादो उप्पज्जेय्य, तत्थ धम्मकामेन विञ्ञुना इति पटिसञ्चिक्खितब्बं ‘‘ठानं खो, पनेतं विज्जति, यदिदं विवादो वड्ढमानो सङ्घराजिया वा सङ्घभेदाय वा संवत्तेय्या’’ति. सचे तं अधिकरणं अत्तना पग्गहेत्वा ठितो, अग्गिं अक्कन्तेन विय सहसा ततो ओरमितब्बं. अथ परेहि तं पग्गहितं सयञ्चेतं सक्कोति वूपसमेतुं, उस्साहजातो हुत्वा दूरम्पि गन्त्वा तथा पटिपज्जितब्बं, यथा तं वूपसम्मति. सचे पन सयं न सक्कोति, सो च विवादो उपरूपरि वड्ढतेव, न वूपसम्मति. ये तत्थ पतिरूपा सिक्खाकामा सब्रह्मचारिनो, ते उस्साहेत्वा येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं यथा वूपसम्मति, तथा वूपसमेतब्बं. एवं वूपसमेन्तस्स यो सङ्घसामग्गिकरो कुसलो धम्मो, अयमेत्थ एकधम्मोति अधिप्पेतो. सो हि उभतोपक्खियानं द्वेळ्हकजातानं भिक्खूनं, तेसं अनुवत्तनवसेन ठितानं भिक्खुनीनं उपासकानं उपासिकानं ¶ तेसं आरक्खदेवतानं यावदेव ब्रह्मानम्पि उप्पज्जनारहं अहितं दुक्खावहं संकिलेसधम्मं अपनेत्वा महतो पुञ्ञरासिस्स कुसलाभिसन्दस्स हेतुभावतो सदेवकस्स लोकस्स हितसुखावहो होति. तेन वुत्तं ‘‘एकधम्मो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताया’’तिआदि. तस्सत्थो अनन्तरसुत्ते वुत्तविपरियायेन वेदितब्बो. सङ्घसामग्गीति सङ्घस्स समग्गभावो भेदाभावो एककम्मता एकुद्देसता च.
गाथायं सुखा सङ्घस्स सामग्गीति सुखस्स पच्चयभावतो सामग्गी सुखाति वुत्ता. यथा ‘‘सुखो बुद्धानमुप्पादो’’ति (ध. प. १९४). समग्गानञ्चनुग्गहोति समग्गानं सामग्गिअनुमोदनेन अनुग्गण्हनं सामग्गिअनुरूपं, यथा ते सामग्गिं न विजहन्ति, तथा गहणं ठपनं अनुबलप्पदानन्ति अत्थो. सङ्घं समग्गं कत्वानाति भिन्नं सङ्घं राजिपत्तं वा समग्गं सहितं कत्वा. कप्पन्ति आयुकप्पमेव. सग्गम्हि मोदतीति कामावचरदेवलोके अञ्ञे ¶ देवे ¶ दसहि ठानेहि अभिभवित्वा दिब्बसुखं अनुभवन्तो इच्छितनिप्फत्तियाव मोदति पमोदति ललति कीळतीति.
नवमसुत्तवण्णना निट्ठिता.
१०. पदुट्ठचित्तसुत्तवण्णना
२०. दसमस्स का उप्पत्ति? अट्ठुप्पत्तियेव. एकदिवसं किर भिक्खू धम्मसभायं सन्निसिन्ना कथं समुट्ठापेसुं – ‘‘आवुसो, इधेकच्चो बहुं पुञ्ञकम्मं करोति, एकच्चो बहुं पापकम्मं, एकच्चो उभयवोमिस्सकं करोति. तत्थ वोमिस्सकारिनो कीदिसो अभिसम्परायो’’ति? अथ सत्था धम्मसभं उपगन्वा पञ्ञत्तवरबुद्धासने निसिन्नो तं कथं सुत्वा ‘‘भिक्खवे, मरणासन्नकाले संकिलिट्ठचित्तस्स दुग्गति पाटिकङ्खा’’ति दस्सेन्तो इमाय अट्ठुप्पत्तिया इदं सुत्तं देसेसि.
तत्थ इधाति देसापदेसे निपातो. स्वायं कत्थचि पदेसं उपादाय वुच्चति ‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो’’तिआदीसु (दी. नि. २.३६९). कत्थचि सासनं उपादाय ‘‘इधेव, भिक्खवे, समणो इध ¶ दुतियो समणो’’तिआदीसु (म. नि. १.१३९; अ. नि. ४.२४१). कत्थचि पदपूरणमत्ते ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’तिआदीसु (म. नि. १.३०). कत्थचि लोकं उपादाय वुच्चति ‘‘इध तथागतो लोके उप्पज्जती’’तिआदीसु (अ. नि. ३.६१). इधापि लोके एव दट्ठब्बो. एकच्चन्ति एकं, अञ्ञतरन्ति अत्थो. पुग्गलन्ति सत्तं. सो हि यथापच्चयं कुसलाकुसलानं तब्बिपाकानञ्च पूरणतो मरणवसेन गलनतो च पुग्गलोति वुच्चति. पदुट्ठचित्तन्ति पदोसेन आघातेन दुट्ठचित्तं. अथ वा पदुट्ठचित्तन्ति दोसेन रागादिना पदूसितचित्तं. एत्थ च एकच्चन्ति इदं पदुट्ठचित्तस्स पुग्गलस्स विसेसनं. यस्स हि पटिसन्धिदायककम्मं ओकासमकासि, सो तथा वुत्तो. यस्स च अकुसलप्पवत्तितो चित्तं निवत्तेत्वा कुसलवसेन ओतारेतुं न सक्का, एवं आसन्नमरणो. एवन्ति इदानि वत्तब्बाकारं दस्सेति. चेतसाति अत्तनो चित्तेन चेतोपरियञाणेन. चेतोति तस्स पुग्गलस्स चित्तं. परिच्चाति परिच्छिन्दित्वा पजानामि ¶ . ननु च यथाकम्मुपगञाणस्सायं विसयोति? सच्चमेतं, तदा पवत्तमानअकुसलचित्तवसेन पनेतं वुत्तं.
इमम्हि ¶ चायं समयेति इमस्मिं काले, इमायं वा पच्चयसामग्गियं, अयं पुग्गलो जवनवीथिया अपरभागे कालं करेय्य चेति अत्थो. न हि जवनक्खणे कालंकिरिया अत्थि. यथाभतं निक्खित्तो एवं निरयेति यथा आभतं किञ्चि आहरित्वा ठपितं, एवं अत्तनो कम्मुना निक्खित्तो निरये ठपितो एवाति अत्थो. कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परं मरणाति चुतितो उद्धं.
अपायन्तिआदि सब्बं निरयस्सेव वेवचनं. निरयो हि अयसङ्खाता सुखा अपेतोति अपायो; सग्गमोक्खहेतुभूता वा पुञ्ञसम्मता अया अपेतोतिपि अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति; दोसबहुलत्ता वा दुट्ठेन कम्मुना निब्बत्ता गतीतिपि दुग्गति. विवसा निपतन्ति एत्थ दुक्कटकम्मकारिनो, विनस्सन्ता वा एत्थ निपतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरस्सादट्ठेन निरयो. अथ वा अपायग्गहणेन ¶ तिरच्छानयोनि वुच्चति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयो. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न विनिपातो असुरसदिसं अविनिपातत्ता. विनिपातग्गहणेन असुरकायो. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च, सब्बसम्पत्तिसमुस्सयेहि विनिपतितत्ता विनिपातोति च वुच्चति. निरयग्गहणेन अवीचिआदिअनेकप्पकारो निरयोव वुच्चति. इध पन सब्बपदेहिपि निरयोव वुत्तो. उपपज्जन्तीति पटिसन्धिं गण्हन्ति.
गाथासु पठमगाथा सङ्गीतिकाले धम्मसङ्गाहकत्थेरेहि ठपिता. ञत्वानाति पुब्बकालकिरिया. ञाणपुब्बकञ्हि ब्याकरणं. हेतुअत्थो वा त्वा-सद्दो यथा ‘‘सीहं दिस्वा भयं होती’’ति, जाननहेतूति अत्थो ¶ . बुद्धो, भिक्खूनं सन्तिकेति बुद्धो भगवा अत्तनो सन्तिके भिक्खूनं एतं परतो द्वीहि गाथाहि वुच्चमानं अत्थं ब्याकासि. सेसं वुत्तनयमेव.
दसमसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.
३. ततियवग्गो
१. पसन्नचित्तसुत्तवण्णना
२१. ततियवग्गस्स ¶ पठमे पसन्नचित्तन्ति रतनत्तयसद्धाय कम्मफलसद्धाय च पसन्नमानसं. सुगतिन्ति सुन्दरं गतिं, सुखस्स वा गतिन्ति सुगतिं. सग्गन्ति रूपादिसम्पत्तीहि सुट्ठु अग्गन्ति सग्गं. लोकन्ति लोकियन्ति एत्थ पुञ्ञपापफलानि, लुज्जनट्ठेनेव वा लोकं. एत्थ च सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव. सेसं हेट्ठा वुत्तनयमेव.
पठमसुत्तवण्णना निट्ठिता.
२. मेत्तसुत्तवण्णना
२२. दुतिये मा, भिक्खवे, पुञ्ञानन्ति एत्थ माति पटिसेधे निपातो. पुञ्ञसद्दो ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु ¶ (दी. नि. ३.३८०) पुञ्ञफले आगतो. ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं. नि. २.५१) कामरूपावचरसुचरिते. ‘‘पुञ्ञूपगं भवति विञ्ञाण’’न्तिआदीसु सुगतिविसेसभूते उपपत्तिभवे. ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि – दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थू’’तिआदीसु (इतिवु. ६०; अ. नि. ८.३६) कुसलचेतनायं. इध पन तेभूमककुसलधम्मे वेदितब्बो. भायित्थाति एत्थ दुविधं भयं ञाणभयं, सारज्जभयन्ति. तत्थ ‘‘येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका ¶ , तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’तिआदीसु (अ. नि. ४.३३) आगतं ञाणभयं. ‘‘अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो’’तिआदीसु (दी. नि. २.३१८) आगतं सारज्जभयं. इधापि सारज्जभयमेव. अयञ्हेत्थ ¶ अत्थो – भिक्खवे, दीघरत्तं कायवचीसंयमो वत्तपटिवत्तपूरणं एकासनं, एकसेय्यं, इन्द्रियदमो, धुतधम्मेहि चित्तस्स निग्गहो, सतिसम्पजञ्ञं, कम्मट्ठानानुयोगवसेन वीरियारम्भोति एवमादीनि यानि भिक्खुना, निरन्तरं पवत्तेतब्बानि पुञ्ञानि, तेहि मा भायित्थ, मा भयं सन्तासं आपज्जित्थ, एकच्चस्स दिट्ठधम्मसुखस्स उपरोधभयेन सम्परायिकनिब्बानसुखदायकेहि पुञ्ञेहि मा भायित्थाति. निस्सक्के हि इदं सामिवचनं.
इदानि ततो अभायितब्बभावे कारणं दस्सेन्तो ‘‘सुखस्सेत’’न्तिआदिमाह. तत्थ सुखसद्दो ‘‘सुखो बुद्धानं उप्पादो, सुखा विरागता लोके’’तिआदीसु (ध. प. १९४) सुखमूले आगतो. ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म. नि. ३.२५५) सुखपच्चयट्ठाने. ‘‘सुखो पुञ्ञस्स उच्चयो’’तिआदीसु (ध. प. ११८) सुखहेतुम्हि. ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु ¶ (म. नि. १.८२) अब्यापज्जे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (ध. प. २०४; म. नि. २.२१५) निब्बाने. ‘‘सुखस्स च पहाना’’तिआदीसु (चूळनि. खग्गविसाणसुत्तनिद्देस १२५) सुखवेदनायं. ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्तिआदीसु (सं. नि. ४.२५३; इतिवु. ५३) उपेक्खावेदनायं. ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना, दुक्खा वेदना’’तिआदीसु (म. नि. २.८९) इट्ठसुखे. ‘‘सुखो विपाको पुञ्ञान’’न्तिआदीसु (पेटको. २३) सुखविपाके. इधापि इट्ठविपाके एव दट्ठब्बो. इट्ठस्सातिआदीसु एसितब्बतो अनिट्ठपटिक्खेपतो च इट्ठस्स, कमनीयतो मनस्मिञ्च कमनतो पविसनतो कन्तस्स, पियायितब्बतो सन्तप्पनतो च पियस्स, माननीयतो मनस्स पवड्ढनतो च मनापस्साति अत्थो वेदितब्बो. यदिदं पुञ्ञानीति ‘‘पुञ्ञानी’’ति यदिदं वचनं, एतं सुखस्स इट्ठस्स विपाकस्स अधिवचनं नामं, सुखमेव तं ¶ यदिदं पुञ्ञन्ति फलेन कारणस्स अभेदूपचारं वदति. तेन कतूपचितानं पुञ्ञानं अवस्संभाविफलं सुत्वा अप्पमत्तेन सक्कच्चं पुञ्ञानि कातब्बानीति पुञ्ञकिरियायं नियोजेति, आदरञ्च नेसं तत्थ उप्पादेति.
इदानि अत्तना सुनेत्तकाले कतेन पुञ्ञकम्मेन दीघरत्तं पच्चनुभूतं भवन्तरपटिच्छन्नं उळारतमं पुञ्ञविपाकं उदाहरित्वा तमत्थं पाकटं करोन्तो ‘‘अभिजानामि खो पनाह’’न्तिआदिमाह. तत्थ अभिजानामीति अभिविसिट्ठेन ञाणेन जानामि, पच्चक्खतो बुज्झामि. दीघरत्तन्ति चिरकालं. पुञ्ञानन्ति दानादिकुसलधम्मानं. सत्त वस्सानीति सत्त संवच्छरानि ¶ . मेत्तचित्तन्ति मिज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता. लक्खणादितो पन हिताकारप्पवत्तिलक्खणा, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहासम्भवो विपत्ति. सा एतस्स अत्थीति मेत्तचित्तं. भावेत्वाति मेत्तासहगतं चित्तं, चित्तसीसेन समाधि वुत्तोति मेत्तासमाधिं ¶ मेत्ताब्रह्मविहारं उप्पादेत्वा चेव वड्ढेत्वा च. सत्त संवट्टविवट्टकप्पेति सत्त महाकप्पे. संवट्ट-विवट्टग्गहणेनेव हि संवट्टट्ठायि-विवट्टट्ठायिनोपि गहिता. इमं लोकन्ति कामलोकं. संवट्टमाने सुदन्ति संवट्टमाने. सुदन्ति निपातमत्तं विनस्समानेति अत्थो. ‘‘संवत्तमाने सुद’’न्ति च पठन्ति. कप्पेति काले. कप्पसीसेन हि कालो वुत्तो. काले खीयमाने कप्पोपि खीयतेव. यथाह –
‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति. (जा. १.२.१९०);
‘‘आभस्सरूपगो होमी’’ति वुत्तत्ता तेजोसंवट्टवसेनेत्थ कप्पवुट्ठानं वेदितब्बं. आभस्सरूपगोति तत्थ पटिसन्धिग्गहणवसेन आभस्सरब्रह्मलोकं उपगच्छामीति आभस्सरूपगो होमि. विवट्टमानेति सण्ठहमाने, जायमानेति अत्थो. सुञ्ञं ब्रह्मविमानं उपपज्जामीति कस्सचि सत्तस्स तत्थ निब्बत्तस्स अभावतो सुञ्ञं, यं पठमज्झानभूमिसङ्खातं ब्रह्मविमानं आदितो निब्बत्तं, तं पटिसन्धिग्गहणवसेन उपपज्जामि उपेमि. ब्रह्माति कामावचरसत्तेहि सेट्ठट्ठेन तथा तथा ब्रूहितगुणताय ब्रह्मविहारतो निब्बत्तट्ठेन च ब्रह्मा. ब्रह्मपारिसज्जब्रह्मपुरोहितेहि महन्तो ब्रह्माति महाब्रह्मा. ततो एव ते अभिभवित्वा ठितत्ता ¶ अभिभू. तेहि केनचि गुणेन न अभिभूतोति अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दसोति दस्सनसीलो, सो अतीतानागतपच्चुप्पन्नानं दस्सनसमत्थो, अभिञ्ञाणेन पस्सितब्बं पस्सामीति अत्थो. सेसब्रह्मानं इद्धिपादभावनाबलेन अत्तनो चित्तञ्च मम वसे वत्तेमीति वसवत्ती होमीति योजेतब्बं. तदा किर बोधिसत्तो अट्ठसमापत्तिलाभीपि समानो तथा सत्तहितं अत्तनो पारमिपरिपूरणञ्च ओलोकेन्तो तासु एव द्वीसु झानभूमीसु निकन्तिं उप्पादेत्वा मेत्ताब्रह्मविहारवसेन अपरापरं संसरि. तेन वुत्तं ‘‘सत्तवस्सानि…पे… वसवत्ती’’ति.
एवं भगवा रूपावचरपुञ्ञस्स विपाकमहन्ततं पकासेत्वा इदानि कामावचरपुञ्ञस्सापि तं दस्सेन्तो ‘‘छत्तिंसक्खत्तु’’न्तिआदिमाह. तत्थ सक्को अहोसिन्ति छत्तिंस वारे अञ्ञत्थ अनुपपज्जित्वा ¶ निरन्तरं सक्को देवानमिन्दो तावतिंसदेवराजा अहोसि. राजा अहोसिन्तिआदीसु ¶ चतूहि अच्छरियधम्मेहि चतूहि च सङ्गहवत्थूहि लोकं रञ्जेतीति राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. राजाति चेत्थ सामञ्ञं, चक्कवत्तीति विसेसं. धम्मेन चरतीति धम्मिको. ञायेन समेन वत्ततीति अत्थो. धम्मेनेव रज्जं लभित्वा राजा जातोति धम्मराजा. परहितधम्मचरणेन वा धम्मिको, अत्तहितधम्मचरणेन धम्मराजा, चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चतुब्बिधदीपविभूसिताय च पथविया इस्सरोति अत्थो. अज्झत्तं कोपादिपच्चत्थिके, बहिद्धा च सब्बराजानो अदण्डेन असत्थेन विजेसीति विजितावी. जनपदे थावरभावं धुवभावं पत्तो, न सक्का केनचि ततो चालेतुं जनपदो वा तम्हि थावरियप्पत्तो अनुयुत्तो सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो.
चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनन्ति इमेहि सत्तहि रतनेहि समुपेतोति सत्तरतनसमन्नागतो. तेसु हि राजा चक्कवत्ति चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते सुखेनेव अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो ¶ , पच्छिमेन मन्तसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभूसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलं. सो इत्थिमणिरतनेहि परिभोगसुखमनुभवति, सेसेहि उपभोगसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं पदेसरज्जस्साति ¶ खुद्दकरज्जस्स.
एतदहोसीति अत्तनो सम्पत्तियो पच्चवेक्खन्तस्स पच्छिमे चक्कवत्तिकाले एतं ‘‘किस्स नु खो मे इदं कम्मस्स फल’’न्तिआदिकं अहोसि. सब्बत्थकमेव तस्मिं तस्मिम्पि भवे एतदहोसियेव. तत्थायं चक्कवत्तिकालवसेन योजना. एवंमहिद्धिकोति मणिरतनहत्थिरतनादिप्पमुखाय कोसवाहनसम्पत्तिया जनपदत्थावरियप्पत्तिया च एवंमहिद्धिको. एवंमहानुभावोति चक्करतनादिसमन्नागमेन कस्सचिपि पीळं अकरोन्तोव सब्बराजूहि सिरसा सम्पटिच्छितसासनवेहासगमनादीहि एवं महानुभावो. दानस्साति अन्नादिदेय्यधम्मपरिच्चागस्स. दमस्साति चक्खादिइन्द्रियदमनस्स चेव समाधानवसेन रागादिकिलेसदमनस्स च. संयमस्साति कायवचीसंयमस्स. तत्थ यं समाधानवसेन किलेसदमनं, तं भावनामयं पुञ्ञं ¶ , तञ्च खो मेत्ताब्रह्मविहारभूतं इधाधिप्पेतं. तस्मिञ्च उपचारप्पनाभेदेन दुविधे यं अप्पनाप्पत्तं, तेनस्स यथावुत्तासु द्वीसु झानभूमीसु उपपत्ति अहोसि. इतरेन तिविधेनापि यथारहं पत्तचक्कवत्तिआदिभावोति वेदितब्बं.
इति भगवा अत्तानं कायसक्खि कत्वा पुञ्ञानं विपाकमहन्ततं पकासेत्वा इदानि तमेवत्थं गाथाबन्धेन दस्सेन्तो ‘‘पुञ्ञमेवा’’तिआदिमाह. तत्थ पुञ्ञमेव सो सिक्खेय्याति यो अत्थकामो कुलपुत्तो, सो पुञ्ञफलनिब्बत्तनतो, अत्तनो सन्तानं पुननतो च ‘‘पुञ्ञ’’न्ति लद्धनामं तिविधं कुसलमेव सिक्खेय्य निवेसेय्य उपचिनेय्य पसवेय्याति अत्थो. आयतग्गन्ति विपुलफलताय उळारफलताय आयतग्गं, पियमनापफलताय वा आयतिं उत्तमन्ति आयतग्गं, आयेन वा योनिसोमनसिकारादिप्पच्चयेन उळारतमेन अग्गन्ति आयतग्गं ¶ . तकारो पदसन्धिकरो. अथ वा आयेन पुञ्ञफलेन अग्गं पधानन्ति आयतग्गं. ततो एव सुखुद्रयं सुखविपाकन्ति अत्थो.
कतमं पन तं पुञ्ञं, कथञ्च नं सिक्खेय्याति आह ‘‘दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावये’’ति. तत्थ समचरियन्ति कायविसमादीनि वज्जेत्वा कायसमादिचरितं ¶ , सुविसुद्धं सीलन्ति अत्थो. भावयेति अत्तनो सन्ताने उप्पादेय्य वड्ढेय्य. एते धम्मेति एते दानादिके सुचरितधम्मे. सुखसमुद्दयेति सुखानिसंसे, आनिसंसफलम्पि नेसं सुखमेवाति दस्सेति. अब्यापज्जं सुखं लोकन्ति कामच्छन्दादिब्यापादविरहितत्ता अब्यापज्जं निद्दुक्खं, परपीळाभावे पन वत्तब्बं नत्थि. झानसमापत्तिवसेन सुखबहुलत्ता सुखं, एकन्तसुखञ्च ब्रह्मलोकं झानपुञ्ञानं, इतरपुञ्ञानं पन तदञ्ञं सम्पत्तिभवसङ्खातं सुखं लोकं पण्डितो सप्पञ्ञो उपपज्जति उपेति. इति इमस्मिं सुत्ते गाथासु च वट्टसम्पत्ति एव कथिता.
दुतियसुत्तवण्णना निट्ठिता.
३. उभयत्थसुत्तवण्णना
२३. ततिये भावितोति उप्पादितो च वड्ढितो च. बहुलीकतोति पुनप्पुनं कतो. अत्थोति हितं. तञ्हि अरणीयतो उपगन्तब्बतो अत्थोति वुच्चति. समधिगय्ह तिट्ठतीति सम्मा परिग्गहेत्वा अविजहित्वा वत्तति. दिट्ठधम्मिकन्ति दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, दिट्ठधम्मे भवं दिट्ठधम्मिकं, इधलोकपरियापन्नन्ति अत्थो. सम्परायिकन्ति धम्मवसेन सम्परेतब्बतो ¶ सम्परायो, परलोको, सम्पराये भवं सम्परायिकं, परलोकपरियापन्नन्ति वुत्तं होति.
को पनेस दिट्ठधम्मिको नाम अत्थो, को वा सम्परायिकोति? सङ्खेपेन ताव यं इधलोकसुखं, यञ्चेतरहि इधलोकसुखावहं, अयं दिट्ठधम्मिको अत्थो. सेय्यथिदं – गहट्ठानं ताव इध यं किञ्चि वित्तूपकरणं, अनाकुलकम्मन्तता, आरोग्यसंविधानं, वत्थुविसदकिरियायोगविहितानि सिप्पायतनविज्जाट्ठानानि सङ्गहितपरिजनताति एवमादि. पब्बजितानं पन ये इमे जीवितपरिक्खारा चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारा. तेसं अकिच्छलाभो, तत्थ च सङ्खाय पटिसेवना ¶ , सङ्खाय परिवज्जना, वत्थुविसदकिरिया, अप्पिच्छता, सन्तुट्ठि, पविवेको, असंसग्गोति एवमादि. पतिरूपदेसवाससप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारादयो ¶ पन उभयेसं साधारणा उभयानुरूपा चाति वेदितब्बा.
अप्पमादोति एत्थ अप्पमादो पमादप्पटिपक्खतो वेदितब्बो. को पनेस पमादो नाम? पमज्जनाकारो. वुत्तं हेतं –
‘‘तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पादनं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगोपमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं. अयं वुच्चति पमादो’’ति (विभ. ८४६).
तस्मा वुत्तप्पटिपक्खतो अप्पमादो वेदितब्बो. अत्थतो हि सो सतिया अविप्पवासो, निच्चं उपट्ठितस्सतिया एतं नामं. अपरे पन ‘‘सतिसम्पजञ्ञयोगेन पवत्ता चत्तारो अरूपिनो खन्धा अप्पमादो’’ति वदन्ति.
‘‘भावितो बहूलीकतो’’ति वुत्तं, कथं पनायं अप्पमादो भावेतब्बोति? न अप्पमादभावना नाम विसुं एकभावना अत्थि. या हि काचि पुञ्ञकिरिया कुसलकिरिया, सब्बा सा अप्पमादभावनात्वेव वेदितब्बा. विसेसतो पन विवट्टूपनिस्सयं सरणगमनं कायिकवाचसिकसंवरञ्च ¶ उपादाय सब्बा सीलभावना, सब्बा समाधिभावना, सब्बा पञ्ञाभावना, सब्बा कुसलभावना, अनवज्जभावना, अप्पमादभावनाति वेदितब्बा. ‘‘अप्पमादो’’ति हि इदं महन्तं अत्थं दीपेति, महन्तं अत्थं परिग्गहेत्वा तिट्ठति. सकलम्पि तेपिटकं बुद्धवचनं आहरित्वा अप्पमादपदस्स अत्थं कत्वा कथेन्तो धम्मकथिको ‘‘अतित्थेन पक्खन्दो’’ति न वत्तब्बो. कस्मा? अप्पमादपदस्स महन्तभावतो. तथा हि सम्मासम्बुद्धो कुसिनारायं यमकसालानमन्तरे परिनिब्बानसमये निपन्नो अभिसम्बोधितो पट्ठाय पञ्चचत्तालीसाय वस्सेसु अत्तना भासितं धम्मं ¶ एकेन पदेन सङ्गहेत्वा दस्सेन्तो – ‘‘अप्पमादेन सम्पादेथा’’ति भिक्खूनं ओवादमदासि. तथा च वुत्तं –
‘‘सेय्यथापि, भिक्खवे ¶ , यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति यदिदं महन्तट्ठेन; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बेते अप्पमादमूलका अप्पमादसमोसरणा, अप्पमादो तेसं धम्मानं अग्गमक्खायती’’ति (म. नि. १.३००).
गाथासु अप्पमादं पसंसन्तीति दानादिपुञ्ञकिरियासु अप्पमादं अप्पमज्जनं पण्डिता सप्पञ्ञा बुद्धादयो पसंसन्ति, वण्णेन्ति थोमेन्ति. कस्मा? यस्मा अप्पमत्तो उभो अत्थे अधिगण्हाति पण्डितो. के पन ते उभो अत्थाति आह – ‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको’’ति, एवमेत्थ पदयोजना वेदितब्बा. इधापि दिट्ठे धम्मे च यो अत्थोति गहट्ठस्स ताव ‘‘अनवज्जानि कम्मानि, अनाकुला च कम्मन्ता’’तिआदिना नयेन वुत्तो कसिगोरक्खादिविधिना लद्धब्बो अत्थो, पब्बजितस्स पन अविप्पटिसारादिअत्थो वेदितब्बो. यो चत्थो सम्परायिकोति पन उभयेसम्पि धम्मचरियाव वुत्ताति वेदितब्बा. अत्थाभिसमयाति दुविधस्सपि अत्थस्स हितस्स पटिलाभा, लद्धब्बेन समिति सङ्गति समोधानन्ति समयो, लाभो. समयो एव अभिसमयो, अभिमुखभावेन वा समयो अभिसमयोति एवमेत्थ अभिसमयो वेदितब्बो. धितिसम्पन्नत्ता धीरो. ततियेन चेत्थ अत्थ-सद्देन परमत्थस्स निब्बानस्सापि सङ्गहो वेदितब्बो. सेसं सुविञ्ञेय्यमेव. इति इमस्मिं सुत्ते वट्टसम्पत्ति एव कथिता. गाथायं पन विवट्टस्सपि सङ्गहो दट्ठब्बो. तथा हि वुत्तं –
‘‘अप्पमादो अमतपदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.
‘‘एवं ¶ विसेसतो ञत्वा, अप्पमादम्हि पण्डिता;
अप्पमादे पमोदन्ति, अरियानं गोचरे रता.
‘‘ते ¶ झायिनो साततिका, निच्चं दळ्हपरक्कमा;
फुसन्ति धीरा निब्बानं, योगक्खेमं अनुत्तर’’न्ति. (ध. प. २१-२३);
तस्मा ¶ ‘‘अत्थाभिसमया’’ति एत्थ लोकुत्तरत्थवसेनपि अत्थो वेदितब्बो.
ततियसुत्तवण्णना निट्ठिता.
४. अट्ठिपुञ्जसुत्तवण्णना
२४. चतुत्थे एकपुग्गलस्साति एत्थ पुग्गलोति अयं वोहारकथा. बुद्धस्स हि भगवतो दुविधा देसना सम्मुतिदेसना च परमत्थदेसना चाति. तत्थ ‘‘पुग्गलो, सत्तो, इत्थी, पुरिसो, खत्तियो, ब्राह्मणो, देवो, मारो’’ति एवरूपा सम्मुतिदेसना. ‘‘अनिच्चं, दुक्खं, अनत्ता, खन्धा, धातु, आयतना, सतिपट्ठाना’’ति एवरूपा परमत्थदेसना. तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा विसेसमधिगन्तुं समत्था, नेसं सम्मुतिदेसनं देसेति. ये पन परमत्थवसेन देसनं सुत्वा विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति.
तत्थायं उपमा – यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णनको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति. ये अन्धकभासादीसु अञ्ञतराय, तेसं ताय ताय भासाय. एवं ते माणवका छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति. तत्थ आचरियो विय बुद्धो भगवा, तयो वेदा विय कथेतब्बभावे ठितानि तीणि पिटकानि, देसभासाकोसल्लमिव सम्मुतिपरमत्थकोसल्लं, नानादेसभासा माणवका विय सम्मुतिपरमत्थवसेन पटिविज्झनसमत्था वेनेय्या, आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेन देसना वेदितब्बा. आह चेत्थ –
‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;
सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति.
‘‘सङ्केतवचनं ¶ ¶ सच्चं, लोकसम्मुतिकारणा;
परमत्थवचनं सच्चं, धम्मानं भूतकारणा.
‘‘तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;
सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति.
अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, ¶ , आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थं, चाति. ‘‘खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति – ‘‘किमिदं खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ति नामा’’ति? ‘‘इत्थी हिरियति ओत्तप्पति, पुरिसो, खत्तियो, ब्राह्मणो, देवो, मारो’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु वा होति. तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति.
‘‘खन्धा कम्मस्सका, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा कम्मस्सकतादीपनत्थम्पि पुग्गलकथं कथेति.
‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता, धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो. तथा ‘‘खन्धा मातरं जीविता वोरोपेन्ति, पितरं, अरहन्तं, रुहिरुप्पादकम्मं, सङ्घभेदकम्मं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. ‘‘खन्धा मेत्तायन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. ‘‘खन्धा पुब्बेनिवासं अनुस्सरन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पच्चत्तपुरिसकारदीपनत्थं आनन्तरियदीपनत्थं ब्रह्मविहारदीपनत्थं पुब्बेनिवासदीपनत्थञ्च पुग्गलकथं कथेति.
‘‘खन्धा दानं पटिग्गण्हन्ति, धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु वा होति ‘‘किमिदं खन्धा धातुयो आयतनानि पटिग्गण्हन्ति नामा’’ति? ‘‘पुग्गला पटिग्गण्हन्ती’’ति पन वुत्ते जानाति, न सम्मोहं आपज्जति, न पटिसत्तु वा होति. तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति.
लोकसम्मुतिञ्च ¶ ¶ बुद्धा भगवन्तो न पजहन्ति, लोकसमञ्ञाय लोकनिरुत्तिया लोकाभिलापे ठितायेव धम्मं देसेन्ति. तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति. सो इधापि लोकवोहारवसेन देसेतब्बमत्थं दस्सेन्तो ‘‘एकपुग्गलस्सा’’तिआदिमाह.
तत्थ एकपुग्गलस्साति एकसत्तस्स. कप्पन्ति महाकप्पं. यदिपि अच्चन्तसंयोगे इदं उपयोगवचनं, यत्थ पन सत्तानं सन्धावनं संसरणं सम्भवति, तस्स वसेन गहेतब्बं. अट्ठिकङ्कलोति अट्ठिभागो. ‘‘अट्ठिखलो’’तिपि ¶ पठन्ति, अट्ठिसञ्चयोति अत्थो. अट्ठिपुञ्जोति अट्ठिसमूहो. अट्ठिरासीति तस्सेव वेवचनं. केचि पन ‘‘कटिप्पमाणतो हेट्ठा समूहो कङ्कलो नाम, ततो उपरि याव तालप्पमाणं पुञ्जो, ततो उपरि रासी’’ति वदन्ति. तं तेसं मतिमत्तं. सब्बमेतं समूहस्सेव परियायवचनं वेपुल्लस्सेव उपमाभावेन आहटत्ता.
सचे संहारको अस्साति अविप्पकिरणवसेन संहरित्वा ठपेता कोचि यदि सियाति परिकप्पनवसेन वदति. सम्भतञ्च न विनस्सेय्याति तथा केनचि सम्भतञ्च तं अट्ठिकङ्कलं अन्तरधानाभावेन पूतिभूतं चुण्णविचुण्णञ्च अहुत्वा सचे न विनस्सेय्याति परिकप्पनवसेनेव वदति. अयञ्हेत्थ अत्थो – भिक्खवे, एकस्स सत्तस्स कम्मकिलेसेहि अपरापरुप्पत्तिवसेन एकं महाकप्पं सन्धावन्तस्स संसरन्तस्स एवं महाअट्ठिसञ्चयो भवेय्य, आरोहपरिणाहेहि यत्तकोयं वेपुल्लपब्बतो. सचे पनस्स कोचि संहरित्वा ठपेता भवेय्य, सम्भतञ्च तं सचे अविनस्सन्तं तिट्ठेय्याति. अयञ्च नयो निब्बुतप्पदीपे विय भिज्जनसभावे कळेवरनिक्खेपरहिते ओपपातिकत्तभावे सब्बेन सब्बं अनट्ठिके च खुद्दकत्तभावे वज्जेत्वा वुत्तो. केचि पन ‘‘परिकप्पनवसेन इमस्स नयस्स आहटत्ता तेसम्पि यदि सिया अट्ठिकङ्कलो, तेनापि सहेव अयं अट्ठिपुञ्जपरिमाणो वुत्तो’’ति वदन्ति. अपरे पन ‘‘नयिदमेवं लब्भमानस्सेव अट्ठिपुञ्जस्स वसेन सब्बञ्ञुतञ्ञाणेन परिच्छिन्दित्वा इमस्स परिमाणस्स वुत्तता. तस्मा वुत्तनयेनेव अत्थो गहेतब्बो’’ति.
गाथासु ¶ महेसिनाति महन्ते सीलक्खन्धादयो एसति गवेसतीति महेसी, सम्मासम्बुद्धो. ‘‘इति वुत्तं महेसिना’’ति च भगवा ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो’’तिआदीसु विय अत्तानं अञ्ञं विय कत्वा दस्सेति. वेपुल्लोति राजगहं परिवारेत्वा ठितेसु पञ्चसु पब्बतेसु विपुलभावतो वेपुल्लोति लद्धनामो. ततो एव महा, ठितदिसाभागवसेन उत्तरो गिज्झकूटस्स. गिरिब्बजेति गिरिब्बजपुरनामकस्स राजगहस्स समीपे.
एत्तावता ¶ ¶ भगवा ‘‘एत्तकेनापि कालेन अनुपच्छिन्नभवमूलस्स अपरिञ्ञातवत्थुकस्स पुथुज्जनस्स अयमीदिसी कटसिवड्ढना’’ति वट्टे आदीनवं दस्सेत्वा इदानि येसं अरियसच्चानं अननुबोधा अप्पटिवेधा अन्धपुथुज्जनस्स एवं कटसिवड्ढना, तानि अरियसच्चानि दिट्ठवतो अरियपुग्गलस्स अयं नत्थीति दस्सेन्तो ‘‘यतो च अरियसच्चानी’’तिआदिमाह.
तत्थ यतोति यदा. अरियसच्चानीति अरणीयतो अरियानि, अवितथभावेन सच्चानि चाति अरियसच्चानि, अरियभावकरानि वा सच्चानि अरियसच्चानि, अरियेहि वा बुद्धादीहि पटिविज्झितब्बानि सच्चानि अरियसच्चानि. अथ वा अरियस्स सच्चानि अरियसच्चानि. सदेवकेन हि लोकेन सरणन्ति अरणीयतो अरियो भगवा, तेन सयम्भुञाणेन दिट्ठत्ता तस्स सच्चानीति अरियसच्चानि. सम्मप्पञ्ञाय पस्सतीति सम्मा हेतुना ञायेन विपस्सनापञ्ञासहिताय मग्गपञ्ञाय परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन पस्सति. दुक्खन्तिआदि अरियसच्चानं सरूपदस्सनं. तत्थ अनेकूपद्दवाधिट्ठानताय कुच्छितभावतो बालजनपरिकप्पितधुवसुभसुखत्तविरहेन तुच्छभावतो च दुक्खं. दुक्खं समुप्पज्जति एतेनाति दुक्खसमुप्पादो, दुक्खसमुदयो. दुक्खं अतिक्कमति एतेन आरम्मणप्पच्चयभूतेन, एत्थ वाति दुक्खस्स अतिक्कमो, निब्बानं. आरकत्ता किलेसेहि अरणीयतो च अरियो. सम्मादिट्ठिआदीनं अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिको. मारेन्तो किलेसे गच्छति, निब्बानत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गो. ततो एव दुक्खस्स उपसमं निरोधं गच्छतीति दुक्खूपसमगामी. यतो सम्मप्पञ्ञाय पस्सतीति सम्बन्धो.
स ¶ सत्तक्खत्तुं परमं, सन्धावित्वान पुग्गलोति सो एवं चतुसच्चदस्सावी अरियपुग्गलो सोतापन्नो सब्बमुदिन्द्रियो समानो सत्तवारपरमंयेव भवादीसु अपरापरुप्पत्तिवसेन सन्धावित्वा संसरित्वा. एकबीजी, कोलंकोलो, सत्तक्खत्तुपरमोति इन्द्रियानं तिक्खमज्झिममुदुभावेन तयो हि सोतापन्ना. तेसु सब्बमुदिन्द्रियस्स वसेनिदं वुत्तं ‘‘स सत्तक्खत्तुं परमं, सन्धावित्वाना’’ति ¶ . दुक्खस्सन्तकरो होतीति वट्टदुक्खस्स अन्तकरो परियोसानकरो होति. कथं? सब्बसंयोजनक्खया अनुपुब्बेन अग्गमग्गं अधिगन्त्वा निरवसेसानं संयोजनानं खेपनाति अरहत्तफलेनेव देसनाय कूटं गण्हि.
चतुत्थसुत्तवण्णना निट्ठिता.
५. मुसावादसुत्तवण्णना
२५. पञ्चमे ¶ एकधम्मं अतीतस्साति का उप्पत्ति? भगवतो भिक्खुसङ्घस्स च महालाभसक्कारो उप्पज्जि, तित्थियानं परिहायि. ते हतलाभसक्कारा निप्पभा नित्तेजा इस्सापकता चिञ्चमाणविकं नाम परिब्बाजिकं उय्योजेसुं – ‘‘एहि, त्वं भगिनि, समणं गोतमं अभूतेन अब्भाचिक्खस्सू’’ति. सा भगवन्तं चतुपरिसमज्झे धम्मं देसेन्तं उपगन्त्वा अभूतेन अब्भाचिक्खित्वा सक्केनस्सा अभूतभावे पकासिते महाजनेन ‘‘धी काळकण्णी’’ति विहारतो निक्कड्ढापिता पथविया विवरे दिन्ने अवीचिजालानं इन्धनं हुत्वाव अवीचिनिरये निब्बत्ति, भिय्योसोमत्ताय तित्थियानं लाभसक्कारो परिहायि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, चिञ्चमाणविका एवं उळारगुणं अग्गदक्खिणेय्यं सम्मासम्बुद्धं अभूतेन अक्कोसित्वा महाविनासं पत्ता’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि सा मं अभूतेन अक्कोसित्वा महाविनासं पत्तायेवा’’ति महापदुमजातकम्पि वित्थारेत्वा उपरि धम्मं देसेन्तो इमिस्सा अट्ठुप्पत्तिया ‘‘एकधम्मं अतीतस्सा’’ति इदं सुत्तं देसेसि.
तत्थ एकधम्मन्ति एकं वचीसच्चसङ्खातं धम्मं. अतीतस्साति या सा अट्ठ अनरियवोहारे वज्जेत्वा अट्ठसु अरियवोहारेसु पतिट्ठापनत्थं ‘‘सच्चं ¶ , भणे, नालिक’’न्ति अरियेहि ठपिता मरियादा, तं अतिक्कमित्वा ठितस्स. पुरिसो एव पुग्गलोति पुरिसपुग्गलो, तस्स. अकरणीयन्ति कातुं असक्कुणेय्यं. सम्पजानमुसावादी हि पुग्गलो किञ्चि पापकम्मं कत्वा ‘‘इदं नाम तया कत’’न्ति वुत्ते ‘‘न मया कत’’न्ति ¶ मुसावादेनेव परिहरिस्सति. एवञ्च पटिपज्जन्तो किञ्चि पापकम्मं करोतियेव, न तत्थ लज्जति सच्चमरियादाय समतिक्कन्तत्ता. तेन वुत्तं ‘‘कतमं एकधम्मं, यदिदं, भिक्खवे, सम्पजानमुसावादो’’ति.
गाथायं मुसावादिस्साति मुसा अभूतं अतच्छं परेसं विञ्ञापनवसेन वदनसीलस्स. यस्स दससु वचनेसु एकम्पि सच्चं नत्थि, एवरूपे वत्तब्बमेव नत्थि. जन्तुनोति सत्तस्स. सत्तो हि जायनट्ठेन ‘‘जन्तू’’ति वुच्चति. वितिण्णपरलोकस्साति विस्सट्ठपरलोकस्स. ईदिसो हि मनुस्ससम्पत्ति देवलोकसम्पत्ति अवसाने निब्बानसम्पत्तीति इमा तिस्सोपि सम्पत्तियो न पस्सति. नत्थि पापन्ति तस्स तादिसस्स इदं नाम पापं न कत्तब्बन्ति नत्थीति.
पञ्चमसुत्तवण्णना निट्ठिता.
६. दानसुत्तवण्णना
२६. छट्ठे ¶ एवञ्चेति एत्थ एवन्ति उपमाकारे निपातो, चेति परिकप्पने. सत्ताति रूपादीसु सत्ता विसत्ता. जानेय्युन्ति बुज्झेय्युं. दानसंविभागस्साति याय हि चेतनाय अन्नादिदेय्यधम्मं संहरित्वा अनुकम्पापूजासु अञ्ञतरवसेन परेसं दीयति, तं दानं. याय पन अत्तना परिभुञ्जितब्बभावेन गहितवत्थुस्स एकदेसो संविभजित्वा दीयति, अयं संविभागो. विपाकन्ति फलं. यथाहं जानामीति यथा अहं जानामि. इदं वुत्तं होति – तिरच्छानगतस्सपि दानं दत्वा अत्तभावसते पवत्तसुखविपच्चनवसेन सतगुणा दक्खिणा होतीति एवमादिना, भिक्खवे, येन पकारेन अहं दानस्स संविभागस्स च विपाकं कम्मविपाकं ञाणबलेन पच्चक्खतो जानामि, एवं इमे सत्ता यदि जानेय्युन्ति. न अदत्वा भुञ्जेय्युन्ति यं भुञ्जितब्बयुत्तकं अत्तनो अत्थि, ¶ ततो परेसं न अदत्वा मच्छरियचित्तेन च तण्हालोभवसेन च भुञ्जेय्युं, दत्वाव भुञ्जेय्युं. न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठेय्याति अत्तनो सम्पत्तीनं परेहि साधारणभावासहनलक्खणं चित्तस्स पभस्सरभावदूसकानं उपक्किलेसभूतानं कण्हधम्मानं अञ्ञतरं मच्छेरमलं. अथ वा यथावुत्तमच्छेरञ्चेव अञ्ञम्पि दानन्तरायकरं इस्सालोभदोसादिमलञ्च नेसं सत्तानं चित्तं यथा दानचेतना ¶ न पवत्तति, न वा सुपरिसुद्धा होति, एवं परियादाय परितो गहेत्वा अभिभवित्वा न तिट्ठेय्य. को हि सम्मदेव दानफलं जानन्तो अत्तनो चित्ते मच्छेरमलस्स ओकासं ददेय्य.
योपि नेसं अस्स चरिमो आलोपोति नेसं सत्तानं यो सब्बपच्छिमको आलोपो सिया. चरिमं कबळन्ति तस्सेव वेवचनं. इदं वुत्तं होति – इमे सत्ता पकतिया यत्तकेहि आलोपेहि सयं यापेय्युं, तेसु एकमेव आलोपं अत्तनो अत्थाय ठपेत्वा तदञ्ञे सब्बे आलोपे आगतागतानं अत्थिकानं दत्वा यो ठपितो आलोपो अस्स, सो इध चरिमो आलोपो नाम. ततोपि न असंविभजित्वा भुञ्जेय्युं, सचे नेसं पटिग्गाहका अस्सूति नेसं सत्तानं पटिग्गाहका यदि सियुं, ततोपि यथावुत्तचरिमालोपतोपि संविभजित्वाव एकदेसं दत्वाव भुञ्जेय्युं, यथाहं दानसंविभागस्स विपाकं पच्चक्खतो जानामि, एवं यदि जानेय्युन्ति. यस्मा च खोतिआदिना कम्मफलस्स अप्पच्चक्खभावतो एवमेते सत्ता दानसंविभागेसु न पवत्तन्तीति यथाधिप्पेतमत्थं कारणेन सम्पटिपादेति. एतेनेव तेसं तदञ्ञपुञ्ञेसु च अप्पटिपत्तिया अपुञ्ञेसु च पटिपत्तिया कारणं दस्सितन्ति दट्ठब्बं.
गाथासु यथावुत्तं महेसिनाति महेसिना भगवता ‘‘तिरच्छानगते दानं दत्वा सतगुणा दक्खिणा ¶ पाटिकङ्खितब्बा’ तिआदिना, इधेव वा ‘‘एवं चे सत्ता जानेय्यु’’न्तिआदिना यथावुत्तं, ञाणचारेन तं यथावुत्तं चित्तं ञातन्ति अत्थो. विपाकं संविभागस्साति संविभागस्सपि विपाकं, को पन वादो दानस्स. यथा होति महप्फलन्ति यथा सो विपाको महन्तं फलं होति, एवं इमे सत्ता यदि जानेय्युन्ति सम्बन्धो. विनेय्य मच्छेरमलन्ति मच्छरियमलं अपनेत्वा कम्मफलसद्धाय रतनत्तयसद्धाय ¶ च विसेसतो पसन्नेन चित्तेन येसु किलेसेहि आरकत्ता अरियेसु सीलादिगुणसम्पन्नेसु दिन्नं अप्पकम्पि दानं महप्फलं होति, तेसु युत्तकालेन दज्जुं ददेय्युं.
महप्फलभावकरणतो दक्खिणं अरहन्तीति दक्खिणेय्या, सम्मापटिपन्ना, तेसु दक्खिणेय्येसु. दक्खिणं परलोकं सद्दहित्वा दातब्बं देय्यधम्मं यथा ¶ तं दानं होति महादानं, एवं दत्वा. अथ वा बहुनो अन्नं दत्वा, कथं पन अन्नं दातब्बन्ति आह ‘‘दक्खिणेय्येसु दक्खिण’’न्ति. इतो मनुस्सत्ता मनुस्सत्तभावतो चुता पटिसन्धिवसेन सग्गं गच्छन्ति दायका. कामकामिनोति कामेतब्बानं उळारानं देवभोगानं पटिलद्धरूपविभवेन कम्मुना उपगमने साधुकारिताय कामकामिनो सब्बकामसमङ्गिनो. मोदन्ति यथारुचि परिचारेन्तीति अत्थो.
छट्ठसुत्तवण्णना निट्ठिता.
७. मेत्ताभावनासुत्तवण्णना
२७. सत्तमे यानि कानिचीति अनवसेसपरियादानं. ओपधिकानि पुञ्ञकिरियवत्थूनीति
तेसं नियमनं. तत्थ उपधि वुच्चन्ति खन्धा, उपधिस्स करणं सीलं एतेसं, उपधिप्पयोजनानि वा ओपधिकानि. सम्पत्तिभवे अत्तभावजनकानि पटिसन्धिपवत्तिविपाकदायकानि. पुञ्ञकिरियवत्थूनीति पुञ्ञकिरिया च ता तेसं तेसं फलानिसंसानं वत्थूनि चाति पुञ्ञकिरियवत्थूनि. तानि पन सङ्खेपतो दानमयं, सीलमयं, भावनामयन्ति तिविधानि होन्ति. तत्थ यं वत्तब्बं, तं परतो तिकनिपातवण्णनायं आवि भविस्सति. मेत्ताय चेतोविमुत्तियाति मेत्ताभावनावसेन पटिलद्धतिकचतुक्कज्झानसमापत्तिया. ‘‘मेत्ता’’ति हि वुत्ते उपचारोपि लब्भति अप्पनापि, ‘‘चेतोविमुत्ती’’ति पन वुत्ते अप्पनाझानमेव लब्भति. तञ्हि नीवरणादिपच्चनीकधम्मतो चित्तस्स सुट्ठु विमुत्तिभावेन चेतोविमुत्तीति वुच्चति. कलं नाग्घन्ति सोळसिन्ति मेत्ताब्रह्मविहारस्स सोळसभागं ओपधिकानि पुञ्ञकिरियवत्थूनि न अग्घन्ति. इदं वुत्तं होति – मेत्ताय चेतोविमुत्तिया यो विपाको, तं सोळस कोट्ठासे कत्वा ¶ ततो ¶ एकं पुन सोळस कोट्ठासे कत्वा तत्थ यो एककोट्ठासो, न तं अञ्ञानि ओपधिकानि पुञ्ञकिरियवत्थूनि अग्घन्तीति. अधिग्गहेत्वाति अभिभवित्वा. भासतेति उपक्किलेसविसुद्धिया दिप्पति. तपतेति ततो एव अनवसेसे पटिपक्खधम्मे सन्तपति. विरोचतीति उभयसम्पत्तिया विरोचति. मेत्ता हि चेतोविमुत्ति चन्दालोकसङ्खाता विगतूपक्किलेसा जुण्हा विय दिप्पति, आतपो विय अन्धकारं पच्चनीकधम्मे विधमन्ती ¶ तपति, ओसधितारका विय विज्जोतमाना विरोचति च.
सेय्यथापीति ओपम्मदस्सनत्थे निपातो. तारकरूपानन्ति जोतीनं. चन्दियाति चन्दस्स अयन्ति चन्दी, तस्सा चन्दिया, पभाय जुण्हायाति अत्थो. वस्सानन्ति वस्सानं बहुवसेन लद्धवोहारस्स उतुनो. पच्छिमे मासेति कत्तिकमासे. सरदसमयेति सरदकाले. अस्सयुजकत्तिकमासा हि लोके ‘‘सरदउतू’’ति वुच्चन्ति. विद्धेति उब्बिद्धे, मेघविगमेन दूरीभूतेति अत्थो. तेनेवाह ‘‘विगतवलाहके’’ति. देवेति आकासे. नभं अब्भुस्सक्कमानोति उदयट्ठानतो आकासं उल्लङ्घन्तो. तमगतन्ति तमं. अभिविहच्चाति अभिहन्त्वा विधमित्वा. ओसधितारकाति उस्सन्ना पभा एताय धीयति, ओसधीनं वा अनुबलप्पदायिकत्ता ओसधीति लद्धनामा तारका.
एत्थाह – कस्मा पन भगवता समानेपि ओपधिकभावे मेत्ता इतरेहि ओपधिकपुञ्ञेहि विसेसेत्वा वुत्ताति? वुच्चते – सेट्ठट्ठेन निद्दोसभावेन च सत्तेसु सुप्पटिपत्तिभावतो. सेट्ठा हि एते विहारा, सब्बसत्तेसु सम्मापटिपत्तिभूतानि यदिदं मेत्ताझानानि. यथा च ब्रह्मानो निद्दोसचित्ता विहरन्ति, एवं एतेहि समन्नागता योगिनो ब्रह्मसमाव हुत्वा विहरन्ति. तथा हिमे ‘‘ब्रह्मविहारा’’ति वुच्चन्ति. इति सेट्ठट्ठेन निद्दोसभावेन च सत्तेसु सुप्पटिपत्तिभावतो मेत्ताव इतरेहि ओपधिकपुञ्ञेहि विसेसेत्वा वुत्ता.
एवम्पि कस्मा मेत्ताव एवं विसेसेत्वा वुत्ता? इतरेसं ब्रह्मविहारानं अधिट्ठानभावतो दानादीनं सब्बेसं कल्याणधम्मानं परिपूरिकत्ता च. अयञ्हि ¶ सत्तेसु हिताकारप्पवत्तिलक्खणा मेत्ता, हितूपसंहारसा, आघातविनयपच्चुपट्ठाना. यदि अनोधिसो भाविता बहुलीकता, अथ सुखेनेव करुणादिभावना सम्पज्जन्तीति मेत्ता इतरेसं ब्रह्मविहारानं अधिट्ठानं. तथा हि सत्तेसु हितज्झासयताय सति नेसं दुक्खासहनता, सम्पत्तिविसेसानं चिरट्ठितिकामता, पक्खपाताभावेन सब्बत्थ समप्पवत्तचित्तता च सुखेनेव इज्झन्ति. एवञ्च सकललोकहितसुखविधानाधिमुत्ता ¶ महाबोधिसत्ता ‘‘इमस्स दातब्बं, इमस्स न दातब्ब’’न्ति उत्तमविचयवसेन ¶ विभागं अकत्वा सब्बसत्तानं निरवसेससुखनिदानं दानं देन्ति, हितसुखत्थमेव नेसं सीलं समादियन्ति, सीलपरिपूरणत्थं नेक्खम्मं भजन्ति, तेसं हितसुखेसु असम्मोहत्थाय पञ्ञं परियोदपेन्ति, हितसुखाभिवड्ढनत्थमेव दळ्हं वीरियमारभन्ति, उत्तमवीरियवसेन वीरभावं पत्तापि सत्तानं नानप्पकारं हितज्झासयेनेव अपराधं खमन्ति, ‘‘इदं वो दस्साम, करिस्सामा’’तिआदिना कतं पटिञ्ञातं न विसंवादेन्ति, तेसं हितसुखायेव अचलाधिट्ठाना होन्ति. तेसु अचलाय मेत्ताय पुब्बकारिनो हितज्झासयेनेव नेसं विप्पकारे उदासीना होन्ति, पुब्बकारितायपि न पच्चुपकारमासिसन्तीति. एवं ते पारमियो पूरेत्वा याव दसबलचतु-वेसारज्ज-छअसाधारणञाण-अट्ठारसावेणिकबुद्धधम्मप्पभेदे सब्बेपि कल्याणधम्मे परिपूरेन्ति. एवं दानादीनं सब्बेसं कल्याणधम्मानं पारिपूरिका मेत्ताति च इमस्स विसेसस्स दस्सनत्थं सा इतरेहि विसेसेत्वा वुत्ता.
अपिच मेत्ताय इतरेहि ओपधिकपुञ्ञेहि महानुभावता वेलामसुत्तेन दीपेतब्बा. तत्थ हि यथा नाम महता वेलामस्स दानतो एकस्स सोतापन्नस्स दानं महप्फलतरं वुत्तं, एवं सोतापन्नसततो एकस्स सकदागामिस्स दानं…पे… पच्चेकबुद्धसततो भगवतो, ततोपि बुद्धप्पमुखस्स सङ्घस्स दानं, ततोपि चातुद्दिसस्स सङ्घस्स विहारदानं, ततोपि सरणगमनं, ततोपि सीलसमादानं, ततोपि गद्दूहनमत्तं कालं मेत्ताभावना महप्फलतरा वुत्ता. यथाह –
‘‘यं ¶ गहपति वेलामो ब्राह्मणो दानं अदासि महादानं. यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतरं. यो च सतं दिट्ठिसम्पन्नं भोजेय्य…पे… सुरामेरयमज्जप्पमादट्ठाना वेरमणिं. यो च अन्तमसो गद्दूहनमत्तम्पि मेत्तचित्तं भावेय्य, इदं ततो महप्फलतर’’न्ति (अ. नि. ९.२०).
महग्गतपुञ्ञभावेन पनस्सा परित्तपुञ्ञतो ¶ सातिसयताय वत्तब्बमेव नत्थि. वुत्तञ्हेतं ‘‘यं पमाणकतं कम्मं, न तं तत्रावसिस्सति, न तं तत्रावतिट्ठती’’ति (दी. नि. १.५५६; सं. नि. ४.३६०). कामावचरकम्मञ्हि पमाणकतं नाम, महग्गतकम्मं पन पमाणं अतिक्कमित्वा ओधिसकानोधिसकफरणवसेन वड्ढित्वा कतत्ता अप्पमाणकतं नाम. कामावचरकम्मं तस्स महग्गतकम्मस्स अन्तरा लग्गितुं वा तं कम्मं अभिभवित्वा अत्तनो विपाकस्स ओकासं गहेत्वा ठातुं वा न सक्कोति, अथ खो महग्गतकम्ममेव तं परित्तकम्मं महोघो विय परित्तं उदकं अभिभवित्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति अयञ्हि तस्स अत्थोति.
गाथासु ¶ योति यो कोचि गहट्ठो वा पब्बजितो वा. मेत्तन्ति मेत्ताझानं. अप्पमाणन्ति भावनावसेन आरम्मणवसेन च अप्पमाणं. असुभभावनादयो विय हि आरम्मणे एकदेसग्गहणं अकत्वा अनवसेसफरणवसेन अनोधिसोफरणवसेन च अप्पमाणारम्मणताय पगुणभावनावसेन अप्पमाणं. तनू संयोजना होन्तीति मेत्ताझानं पादकं कत्वा सम्मसित्वा हेट्ठिमे अरियमग्गे अधिगच्छन्तस्स सुखेनेव पटिघसंयोजनादयो पहीयमाना तनू होन्ति. तेनाह ‘‘पस्सतो उपधिक्खय’’न्ति. ‘‘उपधिक्खयो’’ति हि निब्बानं वुच्चति. तञ्चस्स सच्छिकिरियाभिसमयवसेन मग्गञाणेन पस्सति. अथ वा तनू संयोजना होन्तीति मेत्ताझानपदट्ठानाय विपस्सनाय अनुक्कमेन उपधिक्खयसङ्खातं अरहत्तं पत्वा तं पस्सतो पगेव दसपि संयोजना तनू होन्ति, पहीयन्तीति अत्थो. अथ वा तनू संयोजना होन्तीति पटिघो चेव पटिघसम्पयुत्तसंयोजना च तनुका होन्ति. पस्सतो उपधिक्खयन्ति तेसंयेव किलेसूपधीनं खयसङ्खातं ¶ मेत्तं अधिगमवसेन पस्सन्त स्साति एवमेत्थ अत्थो दट्ठब्बो.
एवं किलेसप्पहानं निब्बानाधिगमञ्च मेत्ताभावनाय सिखाप्पत्तमानिसंसं दस्सेत्वा इदानि अञ्ञे आनिसंसे दस्सेतुं ‘‘एकम्पि चे’’तिआदिमाह. तत्थ ¶ अदुट्ठचित्तोति मेत्ताबलेन सुट्ठु विक्खम्भितब्यापादताय ब्यापादेन अदूसितचित्तो. मेत्तायतीति हितफरणवसेन मेत्तं करोति. कुसलोति अतिसयेन कुसलवा महापुञ्ञो, पटिघादिअनत्थविगमेन वो. खेमी तेनाति तेन मेत्तायितेन. सब्बे च पाणेति चसद्दो ब्यतिरेके. मनसानुकम्पन्ति चित्तेन अनुकम्पन्तो. इदं वुत्तं होति – एकसत्तविसयापि ताव मेत्ता महाकुसलरासि, सब्बे पन पाणे अत्तनो पियपुत्तं विय हितफरणेन मनसा अनुकम्पन्तो पहूतं बहुं अनप्पकं अपरियन्तं चतुसट्ठिमहाकप्पेपि अत्तनो विपाकप्पबन्धं पवत्तेतुं समत्थं उळारपुञ्ञं अरियो परिसुद्धचित्तो पुग्गलो पकरोति निप्फादेति.
सत्तसण्डन्ति सत्तसङ्खातेन सण्डेन समन्नागतं भरितं, सत्तेहि अविरळं आकिण्णमनुस्सन्ति अत्थो. विजित्वाति अदण्डेन असत्थेन धम्मेनेव विजिनित्वा. राजिसयोति इसिसदिसा धम्मिकराजानो. यजमानाति दानानि ददमाना. अनुपरियगाति विचरिंसु.
अस्समेधन्तिआदीसु पोराणकराजकाले किर सस्समेधं, पुरिसमेधं, सम्मापासं, वाचापेय्यन्ति चत्तारि सङ्गहवत्थूनि अहेसुं, येहि राजानो लोकं सङ्गण्हिंसु. तत्थ निप्फन्नसस्सतो दसमभागग्गहणं सस्समेधं नाम, सस्ससम्पादने, मेधाविताति अत्थो. महायोधानं छमासिकं भत्तवेतनानुप्पदानं पुरिसमेधं नाम, पुरिससङ्गण्हने मेधाविताति अत्थो. दलिद्दमनुस्सानं ¶ पोत्थके लेखं गहेत्वा तीणि वस्सानि विना वड्ढिया सहस्सद्विसहस्समत्तधनानुप्पदानं सम्मापासं नाम. तञ्हि सम्मा मनुस्से पासेति हदये बन्धित्वा विय ठपेति, तस्मा ‘‘सम्मापास’’न्ति वुच्चति. ‘‘तात मातुला’’तिआदिना पन सण्हवाचाय सङ्गहणं वाचापेय्यं नाम, पेय्यवज्जं पियवाचताति अत्थो. एवं चतूहि सङ्गहवत्थूहि सङ्गहितं रट्ठं इद्धञ्चेव होति फीतञ्च पहूतअन्नपानं खेमं ¶ निरब्बुदं. मनुस्सा मुदा मोदमाना उरे पुत्ते नच्चेन्ता अपारुतघरा विहरन्ति ¶ . इदं घरद्वारेसु अग्गळानं अभावतो ‘‘निरग्गळ’’न्ति वुच्चति. अयं पोराणिका पवेणि, अयं पोराणिका पकति.
अपरभागे पन ओक्काकराजकाले ब्राह्मणा इमानि चत्तारि सङ्गहवत्थूनि इमञ्च रट्ठसम्पत्तिं परिवत्तेन्ता उद्धम्मूलं कत्वा अस्समेधं पुरिसमेधन्तिआदिके पञ्च यञ्ञे नाम अकंसु. वुत्तञ्हेतं भगवता ब्राह्मणधम्मियसुत्ते –
‘‘तेसं आसि विपल्लासो, दिस्वान अणुतो अणुं…पे….
‘‘ते तत्थ मन्ते गन्थेत्वा, ओक्काकं तदुपागमु’’न्ति. (सु. नि. ३०१-३०४);
तत्थ अस्समेत्थ मेधन्ति बाधेन्तीति अस्समेधो. द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स एकस्मिं पच्छिमदिवसे एव सत्तनवुतिपञ्चपसुसतघातभीसनस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्ति बाधेन्तीति पुरिसमेधो. चतूहि परियञ्ञेहि यजितब्बस्स सद्धिंभूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासन्ति खिपन्तीति सम्मापासो. युगच्छिग्गळे पवेसनदण्डकसङ्खातं सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेळुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळोति निरग्गळो. नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनं.
चन्दप्पभाति चन्दप्पभाय. तारगणाव सब्बेति यथा सब्बेपि तारागणा चन्दिमसोभाय सोळसिम्पि ¶ कलं नाग्घन्ति, एवं ते अस्समेधादयो ¶ यञ्ञा मेत्तचित्तस्स वुत्तलक्खणेन सुभावितस्स सोळसिम्पि कलं नानुभवन्ति, न पापुणन्ति, नाग्घन्तीति अत्थो.
इदानि ¶ अपरेपि दिट्ठधम्मिकसम्परायिके मेत्ताभावनाय आनिसंसे दस्सेतुं ‘‘यो न हन्ती’’तिआदि वुत्तं. तत्थ योति मेत्ताब्रह्मविहारभावनानुयुत्तो पुग्गलो. न हन्तीति तेनेव मेत्ताभावनानुभावेन दूरविक्खम्भितब्यापादताय न कञ्चि सत्तं हिंसति, लेड्डुदण्डादीहि न विबाधति वा. न घातेतीति परं समादपेत्वा न सत्ते हनापेति न विबाधापेति च. न जिनातीति सारम्भविग्गाहिककथादिवसेन न कञ्चि जिनाति सारम्भस्सेव अभावतो, जानिकरणवसेन वा अड्डकरणादिना न कञ्चि जिनाति. न जापयेति परेपि पयोजेत्वा परेसं धनजानिं न कारापेय्य. मेत्तंसोति मेत्तामयचित्तकोट्ठासो, मेत्ताय वा अंसो अविजहनट्ठेन अवयवभूतोति मेत्तंसो. सब्बभूतेसूति सब्बसत्तेसु. ततो एव वेरं तस्स न केनचीति अकुसलवेरं तस्स केनचिपि कारणेन नत्थि, पुग्गलवेरसङ्खातो विरोधो केनचि पुरिसेन सद्धिं तस्स मेत्ताविहारिस्स नत्थीति.
एवमेतस्मिं एककनिपाते पटिपाटिया तेरससु सुत्तेसु सिक्खासुत्तद्वये चाति पन्नरससु सुत्तेसु विवट्टं कथितं, नीवरणसुत्तं संयोजनसुत्तं अप्पमादसुत्तं अट्ठिसञ्चयसुत्तन्ति एतेसु चतूसु सुत्तेसु वट्टविवट्टं कथितं. इतरेसु पन वट्टमेव कथितन्ति.
सत्तमसुत्तवण्णना निट्ठिता.
परमत्थदीपनिया
खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकस्स एककनिपातवण्णना निट्ठिता.