📜
४. चतुक्कनिपातो
१. ब्राह्मणधम्मयागसुत्तवण्णना
१००. चतुक्कनिपातस्स ¶ ¶ ¶ पठमे अहन्ति अत्तनिद्देसो. यो हि परो न होति, सो नियकज्झत्तसङ्खातो अत्ता ‘‘अह’’न्ति वुच्चति. अस्मीति पटिजानना. यो परमत्थब्राह्मणभावो ‘‘अह’’न्ति वुच्चमानो, तस्स अत्तनि अत्थिभावं पटिजानन्तो हि सत्था ‘‘अस्मी’’ति अवोच. ‘‘अहमस्मी’’ति च यथा ‘‘अहमस्मि ब्रह्मा महाब्रह्मा, सेय्योहमस्मी’’ति च अप्पहीनदिट्ठिमानानुसया पुथुज्जना अत्तनो दिट्ठिमानमञ्ञनाभिनिवेसवसेन अभिवदन्ति, न एवं वुत्तं. सब्बसो पन पहीनदिट्ठिमानानुसयो भगवा समञ्ञं अनतिधावन्तो लोकसमञ्ञानुरोधेन वेनेय्यसन्तानेसु धम्मं पतिट्ठपेन्तो केवलं तादिसस्स गुणस्स अत्तनि विज्जमानतं पटिजानन्तो ‘‘अहमस्मी’’ति आह. ब्राह्मणोति बाहितपापत्ता ब्रह्मस्स च अणनतो ब्राह्मणो. अयञ्हेत्थ अत्थो – भिक्खवे, अहं परमत्थतो ब्राह्मणोस्मीति. भगवा सब्बाकारपरिपुण्णस्स दानसंयमादिवतसमादानस्स निरवसेसाय तपचरियाय पारं गतो सम्मदेव वुसितब्रह्मचरियवासो सकलवेदन्तगू सुविसुद्धविज्जाचरणो सब्बथा निन्हातपापमलो अनुत्तरस्स अरियमग्गसङ्खातस्स ब्राह्मणस्स वत्ता पवत्ता, सुपरिसुद्धस्स च सासनब्रह्मचरियस्स पवेदेता, तस्मा सब्बसो बाहितपापत्ता ब्रह्मस्स च अणनतो कथनतो परमत्थेन ब्राह्मणोति वुच्चति.
इति भगवा सदेवके लोके अत्तनो अनुत्तरं ब्राह्मणभावं पवेदेत्वा यानि तानि ब्राह्मणदानादीनि छ कम्मानि ब्राह्मणस्स पञ्ञापेन्ति, तेसम्पि सुपरिसुद्धानं उक्कंसतो अत्तनि संविज्जमानतं दस्सेतुं ‘‘याचयोगो’’तिआदिमाह.
तत्थ याचयोगोति याचेहि युत्तो. याचन्तीति याचा, याचका ¶ , ते पनेत्थ वेनेय्या वेदितब्बा. ते हि ‘‘देसेतु, भन्ते भगवा ¶ , धम्मं; देसेतु, सुगतो, धम्म’’न्ति भगवन्तं उपसङ्कमित्वा धम्मदेसनं याचन्ति. भगवा च तेसं इच्छाविघातं अकरोन्तो यथारुचि धम्मं देसेन्तो ¶ धम्मदानं देतीति याचयोगो, सदा सब्बकालं तेहि अविरहितो. अथ वा याचयोगोति याचनयोग्गो, अधिप्पायपूरणतो याचितुं युत्तोति अत्थो ‘‘याजयोगो’’तिपि पाठो. तत्थ याजो वुच्चति महादानं, यिट्ठन्ति अत्थो. इध पन धम्मदानं वेदितब्बं, याजे नियुत्तोति याजयोगा. सदाति सब्बदा, अनवरतप्पवत्तसद्धम्ममहादानोति अत्थो. अथ वा याजेन योजेतीतिपि याजयोगो. तिविधदानसङ्खातेन याजेन सत्ते यथारहं योजेति, तत्थ दाने नियोजेतीति अत्थो. ‘‘याजयोगो सतत’’न्तिपि पठन्ति. पयतपाणीति परिसुद्धहत्थो. यो हि दानाधिमुत्तो आमिसदानं देन्तो सक्कच्चं सहत्थेन देय्यधम्मं दातुं सदा धोतहत्थोयेव होति, सो ‘‘पयतपाणी’’ति वुच्चति. भगवापि धम्मदानाधिमुत्तो सक्कच्चं सब्बकालं धम्मदाने युत्तप्पयुत्तोति कत्वा वुत्तं ‘‘पयतपाणी’’ति. ‘‘सदा’’ति च पदं इमिनापि सद्धिं योजेतब्बं ‘‘सदा पयतपाणी’’ति. अविभागेन हि सत्था वेनेय्यलोकस्स सद्धम्मदानं सदा सब्बकालं पवत्तेन्तो तत्थ युत्तप्पयुत्तो हुत्वा विहरति.
अपरो नयो – योगो वुच्चति भावना. यथाह ‘‘योगा वे जायते भूरी’’ति (ध. प. २८२). तस्मा याजयोगोति याजभावनं, परिच्चागभावनं अनुयुत्तोति अत्थो. भगवा हि अभिसम्बोधितो पुब्बे बोधिसत्तभूतोपि करुणासमुस्साहितो अनवसेसतो दानं परिब्रूहेन्तो तत्थ उक्कंसपारमिप्पत्तो हुत्वा अभिसम्बोधिं पापुणि, बुद्धो हुत्वापि तिविधं दानं परिब्रूहेसि विसेसतो धम्मदानं, परेपि तत्थ नियोजेसि. तथा हि सो वेनेय्ययाचकानं कस्सचि सरणानि अदासि, कस्सचि पञ्च सीलानि, कस्सचि दस सीलानि, कस्सचि चतुपारिसुद्धिसीलं, कस्सचि धुतधम्मे, कस्सचि चत्तारि झानानि, कस्सचि अट्ठ समापत्तियो, कस्सचि पञ्चाभिञ्ञायो, चत्तारो मग्गे, चत्तारि ¶ सामञ्ञफलानि, तिस्सो विज्जा, चतस्सो पटिसम्भिदाति एवमादिलोकियलोकुत्तरभेदं गुणधनं धम्मदानवसेन यथाधिप्पायं देन्तो परे च ‘‘देथा’’ति नियोजेन्तो परिच्चागभावनं परिब्रूहेसि. तेन वुत्तं ‘‘परिच्चागभावनं अनुयुत्तो’’ति.
पयतपाणीति ¶ वा आयतपाणी, हत्थगतं किञ्चि दातुं ‘‘एहि गण्हा’’ति पसारितहत्थो विय आचरियमुट्ठिं अकत्वा सद्धम्मदाने युत्तप्पयुत्तोति अत्थो. पयतपाणीति वा उस्साहितहत्थो, आमिसदानं दातुं उस्साहितहत्थो विय धम्मदाने कतुस्साहोति अत्थो. अन्तिमदेहधरोति ब्रह्मचरियवसेन ब्राह्मणकरणानं धम्मानं पारिपूरिया पच्छिमत्तभावधारी. अवुसितवतो हि वसलकरणानं धम्मानं अप्पहानेन वसलादिसमञ्ञा गति आयतिं गब्भसेय्या सिया. तेन भगवा अत्तनो अच्चन्तवुसितब्राह्मणभावं दस्सेति. अनुत्तरो भिसक्को ¶ सल्लकत्तोति दुत्तिकिच्छस्स वट्टदुक्खरोगस्स तिकिच्छनतो उत्तमो भिसक्को, अञ्ञेहि अनुद्धरणीयानं रागादिसल्लानं कन्तनतो समुच्छेदवसेन समुद्धरणतो उत्तमो सल्लकन्तनवेज्जो. इमिना निप्परियायतो ब्राह्मणकरणानं धम्मानं अत्तनि पतिट्ठितानं परसन्ततियं पतिट्ठापनेन परेसम्पि ब्राह्मणकरणमाह.
तस्स मे तुम्हे पुत्ताति तस्स एवरूपस्स मम तुम्हे, भिक्खवे, पुत्ता अत्रजा होथ. ओरसाति उरसि सम्बन्धा. यथा हि सत्तानं ओरसपुत्ता अत्रजा विसेसेन पितुसन्तकस्स दायज्जस्स भागिनो होन्ति, एवमेतेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जाता. तस्स सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकंसभागियताय ओरसा. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना ओक्कन्ता च अरियसावका सत्थु उरे वायामजनिताभिजातिताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति. तथा हि ते भगवता आसयानुसयचरियाधिमुत्तिआदिवोलोकनेन वज्जानुचिन्तनेन च हदये कत्वा वज्जतो निवारेत्वा अनवज्जे पतिट्ठपेन्तेन सीलादिधम्मसरीरपोसनेन संवड्ढिता. मुखतो जाताति मुखतो जाताय धम्मदेसनाय अरियाय जातिया ¶ जातत्ता मुखतो जाता. अथ वा अनञ्ञसाधारणतो सब्बस्स कुसलधम्मस्स मुखतो पातिमोक्खतो वुट्ठानगामिनिविपस्सनासङ्खाततो विमोक्खमुखतो वा अरियमग्गजातिया जातातिपि मुखतो जाता. सिक्खत्तयसङ्गहे सासनधम्मे अरियमग्गधम्मे वा जाताति धम्मजा. तेनेव धम्मेन निम्मिता मापिताति धम्मनिम्मिता. सतिधम्मविचयादि धम्मदायादा, न लाभसक्कारादि ¶ आमिसदायादा, धम्मदायादा नो आमिसदायादा होथाति अत्थो.
तत्थ धम्मो दुविधो – निप्परियायधम्मो, परियायधम्मोति. आमिसम्पि दुविधं – निप्परियायामिसं, परियायामिसन्ति. कथं? मग्गफलनिब्बानप्पभेदो हि नवविधो लोकुत्तरधम्मो निप्परियायधम्मो, निब्बत्तितधम्मोयेव, न केनचि परियायेन कारणेन वा लेसेन वा धम्मो. यं पनिदं विवट्टूपनिस्सितं कुसलं, सेय्यथिदं – इधेकच्चो विवट्टं पत्थेन्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, गन्धमालादीहि वत्थुपूजं करोति, धम्मं सुणाति, देसेति, झानसमापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन निप्परियायं अमतं निब्बानं पटिलभति, अयं परियायधम्मो. तथा चीवरादयो चत्तारो पच्चया निप्परियायामिसमेव, न अञ्ञेन परियायेन वा कारणेन वा लेसेन वा आमिसं. यं पनिदं वट्टगामिकुसलं, सेय्यथिदं – इधेकच्चो वट्टं पत्थेन्तो सम्पत्तिभवं इच्छमानो दानं देति…पे… समापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन देवमनुस्ससम्पत्तियो पटिलभति, इदं परियायामिसं नाम.
तत्थ ¶ निप्परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता भिक्खू मग्गफलनिब्बानानि अधिगच्छन्ति. वुत्तञ्हेतं –
‘‘सो, हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता…पे… मग्गानुगा च पनेतरहि सावका विहरन्ति पच्छा समन्नागता’’ति (म. नि. ३.७९; चूलनि. मोघराजमाणवपुच्छानिद्देस ८५).
‘‘सो, हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्नेता ¶ , अमतस्स दाता, धम्मस्सामी तथागतो’’ति (म. नि. १.२०३; ३.२८१) च.
परियायधम्मोपि भगवतोयेव सन्तको. भगवता हि कथितत्ता एव जानन्ति ‘‘विवट्टं पत्थेत्वा दानं देन्तो…पे… समापत्तियो निब्बत्तेन्तो अनुक्कमेन अमतं निब्बानं पटिलभती’’ति. निप्परियायामिसम्पि भगवतोयेव ¶ सन्तकं. भगवता हि अनुञ्ञातत्तायेव भिक्खूहि जीवकवत्थुं आदिं कत्वा पणीतचीवरं लद्धं. यथाह –
‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं. यो इच्छति, पंसुकूलिको होतु. यो इच्छति, गहपतिचीवरं सादियतु. इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिंयेव वण्णेमी’’ति (महाव. ३३७).
एवं इतरेपि पच्चया भगवता अनुञ्ञातत्ता एव भिक्खूहि परिभुञ्जितुं लद्धा. परियायामिसम्पि भगवतोयेव सन्तकं. भगवता हि कथितत्ता एव जानन्ति ‘‘सम्पत्तिभवं पत्थेन्तो दानं दत्वा सीलं…पे… समापत्तियो निब्बत्तेत्वा अनुक्कमेन परियायामिसं दिब्बसम्पत्तिं मनुस्ससम्पत्तिञ्च पटिलभती’’ति. यदेव यस्मा निप्परियायधम्मोपि परियायधम्मोपि निप्परियायामिसम्पि परियायामिसम्पि भगवतोयेव सन्तकं, तस्मा तत्थ अत्तनो सामिभावं दस्सेन्तो तत्थ च यं सेट्ठतरं अच्चन्तहितसुखावहं तत्थेव ने नियोजेन्तो एवमाह ‘‘तस्स मे तुम्हे पुत्ता ओरसा…पे… नो आमिसदायादा’’ति.
इति भगवा परिपुण्णवतसमादानं तपचरियं सम्मदेव वुसितब्रह्मचरियं सुविसुद्धविज्जाचरणसम्पन्नं अनवसेसवेदन्तपारगुं बाहितसब्बपापं सततं याचयोगं सदेवके लोके ¶ अनुत्तरदक्खिणेय्यभावप्पत्तं अत्तनो परमत्थब्राह्मणभावं अरियसावकानञ्च अत्तनो ओरसपुत्तादिभावं पवेदेसि. भगवा हि ‘‘सीहोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (अ. नि. ५.९९) एत्थ सीहसदिसं, ‘‘पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचन’’न्ति (सं. नि. ३.८४) एत्थ मग्गदेसकपुरिससदिसं, ‘‘राजाहमस्मि ¶ सेला’’ति (म. नि. २.३९९; सु. नि. ५५९) एत्थ राजसदिसं, ‘‘भिसक्को सल्लकत्तोति खो, सुनक्खत्त, तथागतस्सेतं अधिवचन’’न्ति (म. नि. ३.६५) एत्थ वेज्जसदिसं, ‘‘ब्राह्मणोति खो, भिक्खवे, तथागतस्सेतं अधिवचन’’न्ति (अ. नि. ८.८५) एत्थ ब्राह्मणसदिसं अत्तानं कथेसि. इधापि ब्राह्मण सदिसं कत्वा कथेसि.
इदानि येहि दानादीहि युत्तस्स इतो बाहिरकब्राह्मणस्स ब्राह्मणकिच्चं परिपुण्णं मञ्ञन्ति, तेहि अत्तनो दानादीनं अग्गसेट्ठभावं पकासेतुं ‘‘द्वेमानि, भिक्खवे, दानानी’’तिआदि आरद्धं. तत्थ यागाति महायञ्ञा ¶ , महादानानीति अत्थो, यानि ‘‘यिट्ठानी’’तिपि वुच्चन्ति. तत्थ वेलामदानवेस्सन्तरदानमहाविजितयञ्ञसदिसा आमिसयागा वेदितब्बा, महासमयसुत्तमङ्गलसुत्तचूळराहुलोवादसुत्तसमचित्तसुत्तदेसनादयो धम्मयागा. सेसं हेट्ठा वुत्तनयमेव.
गाथायं अयजीति अदासि. अमच्छरीति सब्बमच्छरियानं बोधिमूलेयेव सुप्पहीनत्ता मच्छेररहितो. सब्बभूतानुकम्पीति महाकरुणाय सब्बसत्ते पियपुत्तं विय अनुग्गण्हनसीलो. वुत्तञ्हेतं –
‘‘वधके देवदत्ते च, चोरे अङ्गुलिमालके;
धनपाले राहुले चेव, समचित्तो महामुनी’’ति. (मि. प. ६.६.५) –
सेसं सुविञ्ञेय्यमेव.
पठमसुत्तवण्णना निट्ठिता.
२. सुलभसुत्तवण्णना
१०१. दुतिये ¶ अप्पानीति परित्तानि. सुलभानीति सुखेन लद्धब्बानि, यत्थ कत्थचि वा सक्का होति लद्धुं. अनवज्जानीति वज्जरहितानि निद्दोसानि आगमनसुद्धितो कायमण्डनादिकिलेसवत्थुभावाभावतो च. तत्थ सुलभताय परियेसनदुक्खस्स अभावो दस्सितो, अप्पताय परिहरणदुक्खस्सपि ¶ अभावो दस्सितो, अनवज्जताय अगरहितब्बताय भिक्खुसारुप्पभावो दस्सितो होति. अप्पताय वा परित्तासस्स अवत्थुता, सुलभताय गेधाय अवत्थुता, अनवज्जताय आदीनववसेन निस्सरणपञ्ञाय वत्थुता दस्सिता होति. अप्पताय वा लाभेन न सोमनस्सं जनयन्ति, सुलभताय अलाभेन न दोमनस्सं जनयन्ति, अनवज्जताय विप्पटिसारनिमित्तं अञ्ञाणुपेक्खं न जनयन्ति अविप्पटिसारवत्थुभावतो.
पंसुकूलन्ति रथिकासुसानसङ्कारकूटादीसु यत्थ कत्थचि पंसूनं उपरि ठितत्ता अब्भुग्गतट्ठेन पंसुकूलं वियाति पंसुकूलं, पंसु विय कुच्छितभावं उलति गच्छतीति पंसुकूलन्ति एवं लद्धनामं रथिकादीसु पतितनन्तकानि उच्चिनित्वा कतचीवरं. पिण्डियालोपोति जङ्घपिण्डिया बलेन ¶ चरित्वा घरे घरे आलोपमत्तं कत्वा लद्धभोजनं. रुक्खमूलन्ति विवेकानुरूपं यंकिञ्चि रुक्खसमीपं. पूतिमुत्तन्ति यंकिञ्चि गोमुत्तं. यथा हि सुवण्णवण्णोपि कायो पूतिकायोव एवं अभिनवम्पि मुत्तं पूतिमुत्तमेव. तत्थ केचि गोमुत्तभावितं हरितकीखण्डं ‘‘पूतिमुत्त’’न्ति वदन्ति, पूतिभावेन आपणादितो विस्सट्ठं छड्डितं अपरिग्गहितं यंकिञ्चि भेसज्जं पूतिमुत्तन्ति अधिप्पेतन्ति अपरे.
यतो खोति पच्चत्ते निस्सक्कवचनं, यं खोति वुत्तं होति. तेन ‘‘तुट्ठो होती’’ति वुत्तकिरियं परामसति. तुट्ठोति सन्तुट्ठो. इदमस्साहन्ति य्वायं चतुब्बिधेन यथावुत्तेन पच्चयेन अप्पेन सुलभेन सन्तोसो, इदं इमस्स भिक्खुनो सीलसंवरादीसु अञ्ञतरं एकं सामञ्ञङ्गं समणभावकारणन्ति अहं वदामि. सन्तुट्ठस्स हि चतुपारिसुद्धिसीलं सुपरिपुण्णं होति, समथविपस्सना च भावनापारिपूरिं गच्छन्ति. अथ वा सामञ्ञं नाम अरियमग्गो. तस्स सङ्खेपतो द्वे अङ्गानि – बाहिरं, अज्झत्तिकन्ति. तत्थ बाहिरं सप्पुरिसूपनिस्सयो सद्धम्मस्सवनञ्च, अज्झत्तिकं पन योनिसो मनसिकारो धम्मानुधम्मपटिपत्ति ¶ च. तेसु यस्मा यथारहं धम्मानुधम्मपटिपत्तिभूता तस्सा मूलभूता चेते धम्मा, यदिदं अप्पिच्छता सन्तुट्ठिता पविवित्तता असंसट्ठता आरद्धवीरियताति एवमादयो, तस्मा वुत्तं ‘‘इदमस्साहं अञ्ञतरं सामञ्ञङ्गन्ति वदामी’’ति.
गाथासु ¶ सेनासनमारब्भाति विहारादिं मञ्चपीठादिञ्च सेनासनं निस्साय. चीवरं पानभोजनन्ति निवासनादिचीवरं, अम्बपानकादिपानं, खादनीयभोजनीयादिभुञ्जितब्बवत्थुञ्च आरब्भाति सम्बन्धो. विघातो विहतभावो चेतोदुक्खं न होतीति योजना. अयञ्हेत्थ सङ्खेपत्थो – ‘‘असुकस्मिं नाम आवासे पच्चया सुलभा’’ति लभितब्बट्ठानगमनेन वा ‘‘मय्हं पापुणाति न तुय्ह’’न्ति विवादापज्जनेन वा नवकम्मकरणादिवसेन वा सेनासनादीनि परियेसन्तानं असन्तुट्ठानं इच्छितलाभादिना यो विघातो चित्तस्स होति, सो तत्थ सन्तुट्ठस्स न होतीति. दिसा नप्पटिहञ्ञतीति सन्तुट्ठिया चातुद्दिसाभावेन दिसा नप्पटिहन्ति. वुत्तञ्हेतं –
‘‘चातुद्दिसो ¶ अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेना’’ति. (सु. नि. ४२; चूळनि. खग्गविसाणसुत्तनिद्देस १२८);
यस्स हि ‘‘असुकट्ठानं नाम गतो चीवरादीनि लभिस्सामी’’ति चित्तं उप्पज्जति, तस्स दिसा पटिहञ्ञति नाम. यस्स पन एवं न उप्पज्जति, तस्स दिसा न पटिहञ्ञति नाम. धम्माति पटिपत्तिधम्मा. सामञ्ञस्सानुलोमिकाति समणधम्मस्स समथविपस्सनाभावनाय अरियमग्गस्सेव वा अनुच्छविका अप्पिच्छतादयो. अधिग्गहिताति सब्बे ते तुट्ठचित्तस्स सन्तुट्ठचित्तेन भिक्खुना अधिग्गहिता पटिपक्खधम्मे अभिभवित्वा गहिता होन्ति अब्भन्तरगता, न बाहिरगताति.
दुतियसुत्तवण्णना निट्ठिता.
३. आसवक्खयसुत्तवण्णना
१०२. ततिये ¶ जानतोति जानन्तस्स. पस्सतोति पस्सन्तस्स. यदिपि इमानि द्वेपि पदानि एकत्थानि, ब्यञ्जनमेव नानं, एवं सन्तेपि ‘‘जानतो’’ति ञाणलक्खणं उपादाय पुग्गलं निद्दिसति. जाननलक्खणञ्हि ञाणं. ‘‘पस्सतो’’ति ञाणप्पभावं उपादाय. दस्सनप्पभावञ्हि उपादाय ञाणसमङ्गी पुग्गलो चक्खुमा विय पुग्गलो चक्खुना रूपानि, ञाणेन विवटे धम्मे पस्सति. अथ वा जानतोति अनुबोधञाणेन जानतो. पस्सतोति पटिवेधञाणेन पस्सतो. पटिलोमतो वा दस्सनमग्गेन पस्सतो, भावनामग्गेन जानतो. केचि ¶ पन ‘‘ञाततीरणपहानपरिञ्ञाहि जानतो, सिखाप्पत्तविपस्सनाय पस्सतो’’ति वदन्ति. अथ वा दुक्खं परिञ्ञाभिसमयेन जानतो, निरोधं सच्छिकिरियाभिसमयेन पस्सतो. तदुभये च सति पहानभावनाभिसमया सिद्धा एव होन्तीति चतुसच्चाभिसमयो वुत्तो होति. यदा चेत्थ विपस्सनाञाणं अधिप्पेतं, तदा ‘‘जानतो पस्सतो’’ति पदानं हेतुअत्थदीपनता दट्ठब्बा. यदा पन मग्गञाणं अधिप्पेतं, तदा मग्गकिच्चत्थदीपनता.
आसवानं ¶ खयन्ति ‘‘जानतो, अहं भिक्खवे, पस्सतो आसवानं खयं वदामी’’ति (म. नि. १.१५; सं. नि. ३.१०१; ५.१०९५) एवमागते सब्बासवसंवरपरियाये ‘‘आसवानं खया अनासवं चेतोविमुत्ति’’न्तिआदीसु (म. नि. १.४३८) च सुत्तपदेसु आसवानं पहानं अच्चन्तक्खयो असमुप्पादो खीणाकारो नत्थिभावो ‘‘आसवक्खयो’’ति वुत्तो. ‘‘आसवानं खया समणो होती’’तिआदीसु (म. नि. १.४३८) फलं.
‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. (ध. प. २५३); –
आदीसु निब्बानं.
‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा;
ततो अञ्ञाविमुत्तस्स, ञाणं वे होति तादिनो’’ति. (अ. नि. ३.८६; इतिवु. ६२) –
एवमागते इन्द्रियसुत्ते इध च मग्गो ‘‘आसवक्खयो’’ति वुत्तो. तस्मा यथावुत्तनयेन जानन्तस्स पस्सन्तस्स अहं अरियमग्गाधिगमं वदामीति वुत्तं होति. नो ¶ अजानतो नो अपस्सतोति यो पन न जानाति न पस्सति, तस्स नो वदामीति अत्थो. एतेन ये अजानतो अपस्सतोपि संसारसुद्धिं वदन्ति, ते पटिक्खिपति. पुरिमेन वा पदद्वयेन उपायो वुत्तो, इमिना अनुपायपटिसेधो. सङ्खेपेन चेत्थ ञाणं आसवक्खयकरं, सेसं तस्स परिक्खारोति दस्सेति.
इदानि ¶ यं जानतो यं पस्सतो आसवक्खयो होति, तं दस्सेतुं ‘‘किञ्च, भिक्खवे, जानतो’’ति पुच्छं आरभि. तत्थ जानना बहुविधा. दब्बजातिको एव हि कोचि भिक्खु छत्तं कातुं जानाति, कोचि चीवरादीनं अञ्ञतरं, तस्स ईदिसानि कम्मानि वत्तसीसे ठत्वा करोन्तस्स सा जानना ‘‘मग्गफलानं पदट्ठानं न होती’’ति न वत्तब्बा. यो पन सासने पब्बजित्वा वेज्जकम्मादीनि कातुं जानाति, तस्सेवं जानतो आसवा वड्ढन्तियेव. तस्मा यं जानतो यं पस्सतो आसवानं खयो होति, तदेव दस्सेन्तो आह ‘‘इदं दुक्ख’’न्तिआदि. तत्थ यं वत्तब्बं चतुसच्चकम्मट्ठानं, तं हेट्ठा योनिसोमनसिकारसुत्ते सङ्खेपतो वुत्तमेव.
तत्थ ¶ पन ‘‘योनिसो, भिक्खवे, भिक्खु मनसि करोन्तो अकुसलं पजहति, कुसलं भावेती’’ति (इतिवु. १६) आगतत्ता ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदिना अत्थविभावना कता. इध ‘‘इदं दुक्खन्ति, भिक्खवे, जानतो पस्सतो आसवानं खयो होती’’ति (म. नि. १.१५; सं. नि. ३.१०१; ५.१०९५) आगतत्ता ‘‘इदं दुक्खन्ति परिञ्ञापटिवेधवसेन परिञ्ञाभिसमयवसेन मग्गञाणेन जानतो पस्सतो आसवानं खयो होती’’तिआदिना नयेन योजेतब्बं. आसवेसु च पठममग्गेन दिट्ठासवो खीयति, ततियमग्गेन कामासवो, चतुत्थमग्गेन भवासवो अविज्जासवो च खीयतीति वेदितब्बो.
गाथासु विमुत्तिञाणन्ति विमुत्तियं निब्बाने फले च पच्चवेक्खणञाणं. उत्तमन्ति उत्तमधम्मारम्मणत्ता उत्तमं. खये ञाणन्ति आसवानं संयोजनानञ्च खये खयकरे अरियमग्गे ञाणं. ‘‘खीणा संयोजना इति ञाण’’न्ति इधापि आनेत्वा सम्बन्धितब्बं. तेन पहीनकिलेसपच्चवेक्खणं दस्सेति. एवमेत्थ चत्तारिपि पच्चवेक्खणञाणानि वुत्तानि होन्ति ¶ . अवसिट्ठकिलेसपच्चवेक्खणा हि इध नत्थि अरहत्तफलाधिगमस्स अधिप्पेतत्ता. यथा चेत्थ जानतो पस्सतोति निब्बानाधिगमेन सम्मादिट्ठिकिच्चं अधिकं कत्वा वुत्तं, एवं सम्मप्पधानकिच्चम्पि अधिकमेव इच्छितब्बन्ति दस्सेन्तो ‘‘न त्वेविदं कुसीतेना’’ति ओसानगाथमाह.
तत्थ न त्वेविदन्ति न तु एव इदं. तुसद्दो निपातमत्तं. बालेनमविजानताति मकारो पदसन्धिकरो. अयञ्हेत्थ सङ्खेपत्थो – इदं सेक्खमग्गेन असेक्खमग्गेन च पत्तब्बं अभिज्झाकायगन्थादिसब्बगन्थानं पमोचनं पमोचनस्स निमित्तभूतं निब्बानं ‘‘इदं दुक्ख’’न्तिआदिना चत्तारि सच्चानि यथाभूतं अविजानता ततो एव बालेन अविद्दसुना यथा अधिगन्तुं न सक्का, एवं कुसीतेन निब्बीरियेनापि, तस्मा तदधिगमाय आरद्धवीरियेन भवितब्बन्ति. तेनाह भगवा ‘‘आरद्धवीरियस्सायं धम्मो, नो कुसीतस्स’’ (दी. नि. ३.३५८).
‘‘आरम्भथ ¶ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो’’ति. (सं. नि. १.१८५; नेत्ति. २९; मि. प. ५.१.४);
ततियसुत्तवण्णना निट्ठिता.
४. समणब्राह्मणसुत्तवण्णना
१०३. चतुत्थे ¶ ये हि केचीति ये केचि. इदं दुक्खन्ति यथाभूतं नप्पजानन्तीति ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति अविपरीतं सभावसरसलक्खणतो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दुक्खसच्चं न जानन्ति न पटिविज्झन्ति. सेसेसुपि एसेव नयो. न मे ते, भिक्खवेतिआदीसु अयं सङ्खेपत्थो – भिक्खवे, चतुसच्चकम्मट्ठानं अननुयुत्ता पब्बज्जामत्तसमणा चेव जातिमत्तब्राह्मणा च न मया ते समितपापसमणेसु समणोति, बाहितपापब्राह्मणेसु ब्राह्मणोति च सम्मता अनुञ्ञाता. कस्मा? समणकरणानं ब्राह्मणकरणानञ्च धम्मानं अभावतोति. तेनेवाह ‘‘न च पन ते आयस्मन्तो’’तिआदि. तत्थ सामञ्ञत्थन्ति सामञ्ञसङ्खातं अत्थं, चत्तारि सामञ्ञफलानीति अत्थो. ब्रह्मञ्ञत्थन्ति तस्सेव वेवचनं. अपरे पन ‘‘सामञ्ञत्थन्ति ¶ चत्तारो अरियमग्गा, ब्रह्मञ्ञत्थन्ति चत्तारि अरियफलानी’’ति वदन्ति. सेसं वुत्तनयमेव. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो. गाथासु अपुब्बं नत्थि.
चतुत्थसुत्तवण्णना निट्ठिता.
५. सीलसम्पन्नसुत्तवण्णना
१०४. पञ्चमे सीलसम्पन्नाति एत्थ सीलं नाम खीणासवानं लोकियलोकुत्तरसीलं, तेन सम्पन्ना समन्नागताति सीलसम्पन्ना. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन फलविमुत्तियेव, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं. एवमेत्थ सीलादयो तयो लोकियलोकुत्तरा, विमुत्ति लोकुत्तराव, विमुत्तिञाणदस्सनं लोकियमेव. दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं परे ओवदन्ति अनुसासन्तीति ओवादका. विञ्ञापकाति कम्मानि कम्मफलानि च, विञ्ञापका, तत्थ च ‘‘इमे धम्मा कुसला, इमे धम्मा अकुसला. इमे ¶ धम्मा सावज्जा, इमे धम्मा अनवज्जा’’तिआदिना कुसलादिविभागतो खन्धादिविभागतो सलक्खणतो सामञ्ञलक्खणतोति विविधेहि नयेहि धम्मानं ञापका अवबोधका ¶ . सन्दस्सकाति तेयेव धम्मे हत्थेन गहेत्वा विय परस्स पच्चक्खतो दस्सेतारो. समादपकाति यं सीलादि येहि असमादिन्नं, तस्स समादापेतारो, तत्थ ते पतिट्ठापेतारो. समुत्तेजकाति एवं कुसलधम्मेसु पतिट्ठितानं उपरि अधिचित्तानुयोगे नियोजनवसेन चित्तस्स सम्मा उत्तेजका, यथा विसेसाधिगमो होति, एवं निसामनवसेन तेजका. सम्पहंसकाति तेसं यथालद्धेहि उपरिलद्धब्बेहि च गुणविसेसेहि चित्तस्स सम्मा पहंसका, लद्धस्सादवसेन सुट्ठु तोसका. अलंसमक्खातारोति अलं परियत्तं यथावुत्तं अपरिहापेत्वा सम्मदेव अनुग्गहाधिप्पायेन अक्खातारो.
अथ वा सन्दस्सकाति धम्मं देसेन्ता पवत्तिनिवत्तियो सभावसरसलक्खणतो सम्मदेव दस्सेतारो. समादपकाति चित्ते पतिट्ठापनवसेन तस्सेव अत्थस्स गाहापका. समुत्तेजकाति ¶ तदत्थग्गहणे उस्साहजननेन सम्मदेव वोदपका जोतका वा. सम्पहंसकाति तदत्थपटिपत्तियं आनिसंसदस्सनेन सम्मदेव पहंसका तोसका. अलंसमक्खातारोति समत्था हुत्वा वुत्तनयेन समक्खातारो. सद्धम्मस्साति पटिवेधसद्धम्मस्स, तिविधस्सापि वा सद्धम्मस्स देसेतारो.
दस्सनम्पहन्ति दस्सनम्पि अहं. तं पनेतं चक्खुदस्सनं ञाणदस्सनन्ति दुविधं. तत्थ पसन्नेहि चक्खूहि अरियानं ओलोकनं चक्खुदस्सनं नाम. अरियभावकरानं पन धम्मानं अरियभावस्स च विपस्सनामग्गफलेहि अधिगमो ञाणदस्सनं नाम. इमस्मिं पनत्थे चक्खुदस्सनं अधिप्पेतं. अरियानञ्हि पसन्नेहि चक्खूहि ओलोकनम्पि सत्तानं बहूपकारमेव. सवनन्ति ‘‘असुको नाम खीणासवो असुकस्मिं नाम रट्ठे वा जनपदे वा गामे वा निगमे वा विहारे वा लेणे वा वसती’’ति कथेन्तानं सोतेन सवनं, एतम्पि बहूपकारमेव. उपसङ्कमनन्ति ‘‘दानं वा दस्सामि, पञ्हं वा पुच्छिस्सामि, धम्मं वा सोस्सामि, सक्कारं वा करिस्सामी’’ति एवरूपेन चित्तेन अरियानं उपसङ्कमनं. पयिरुपासनन्ति पञ्हपयिरुपासनं, अरियानं गुणे सुत्वा ते उपसङ्कमित्वा निमन्तेत्वा दानं ¶ वा दत्वा वत्तं वा कत्वा ‘‘किं, भन्ते, कुसल’’न्तिआदिना नयेन पञ्हपुच्छनन्ति अत्थो. वेय्यावच्चादिकरणं पयिरुपासनंयेव. अनुस्सरणन्ति रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स ‘‘इदानि अरिया गुम्बलेणमण्डपादीसु झानविपस्सनामग्गफलसुखेहि वीतिनामेन्ती’’ति तेसं दिब्बविहारादिगुणविसेसारम्मणं अनुस्सरणं. यो वा तेसं सन्तिका ओवादो लद्धो होति, तं आवज्जित्वा ‘‘इमस्मिं ¶ ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फल’’न्ति एवं अनुस्सरणं.
अनुपब्बज्जन्ति अरियेसु चित्तं पसादेत्वा घरा निक्खम्म तेसं सन्तिके पब्बज्जं. अरियेसु ¶ हि चित्तं पसादेत्वा तेसंयेव सन्तिके पब्बजित्वा तेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम, अञ्ञेसं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम, अरियेसु पसादेन अञ्ञत्थ पब्बजित्वा अरियानं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जाव. अञ्ञेसु पन पसादेन अञ्ञेसंयेव सन्तिके पब्बजित्वा अञ्ञेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जा अनुपब्बज्जा नाम न होति. वुत्तनयेन पब्बजितेसु पन महाकस्सपत्थेरस्स ताव अनुपब्बज्जं पब्बजिता सतसहस्समत्ता अहेसुं, तथा थेरस्सेव सद्धिविहारिकस्स चन्दगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स सूरियगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स अस्सगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स योनकधम्मरक्खितत्थेरस्स. तस्स पन सद्धिविहारिको असोकरञ्ञो कनिट्ठभाता तिस्सत्थेरो नाम अहोसि. तस्स अनुपब्बज्जं पब्बजिता अड्ढतेय्यकोटिसङ्खा अहेसुं. दीपप्पसादकमहामहिन्दत्थेरस्स पन अनुपब्बजितानं गणनपरिच्छेदो नत्थि. यावज्जदिवसा लङ्कादीपे सत्थरि पसादेन पब्बजन्ता महामहिन्दत्थेरस्सेव अनुपब्बज्जन्ति नाम.
इदानि येन कारणेन तेसं अरियानं दस्सनादि बहूपकारन्ति वुत्तं, तं दस्सेतुं ‘‘तथारूपे’’तिआदिमाह. तत्थ तथारूपेति तादिसे सीलादिगुणसम्पन्ने अरिये. यस्मा दस्सनसवनानुस्सरणानि उपसङ्कमनपयिरुपासनट्ठानानि, तस्मा तानि अनामसित्वा उपसङ्कमनपयिरुपासनानियेव दस्सेतुं ‘‘सेवतो भजतो पयिरुपासतो’’ति वुत्तं ¶ . दस्सनसवनानुस्सरणतो हि अरियेसु उप्पन्नसद्धो ते उपसङ्कमित्वा पयिरुपासित्वा पञ्हं पुच्छित्वा लद्धसवनानुत्तरियो अपरिपूरे सीलादिगुणे परिपूरेस्सतीति. तथा हि वुत्तं ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती’’तिआदि (म. नि. २.१८३).
तत्थ सेवतोति वत्तपटिवत्तकरणवसेन कालेन कालं उपसङ्कमतो. भजतोति ¶ सम्पियायनभत्तिवसेन भजतो. पयिरुपासतोति पञ्हपुच्छनेन पटिपत्तिअनुकरणेन च पयिरुपासतोति तिण्णं पदानं अत्थविभागो दीपेतब्बो. विमुत्तिञाणदस्सनस्स पारिपूरि एकूनवीसतिमस्स पच्चवेक्खणञाणस्स उप्पत्तिया वेदितब्बा.
एवरूपा ¶ च ते, भिक्खवे, भिक्खूतिआदीसु ये यथावुत्तगुणसमन्नागमेन एवरूपा एदिसा भिन्नसब्बकिलेसा भिक्खू, ते दिट्ठधम्मिकादिहितेसु सत्तानं नियोजनवसेन अनुसासनतो सत्थारोतिपि वुच्चन्ति. जातिकन्तारादिनित्थरणतो सत्थवाहातिपि, रागादिरणानं जहनतो जहापनतो च रणञ्जहातिपि, अविज्जातमस्स विनोदनतो विनोदापनतो च तमोनुदातिपि, सपरसन्तानेसु पञ्ञाआलोकपञ्ञाओभासपञ्ञापज्जोतानं करणेन निब्बत्तनेन आलोकादिकरातिपि, तथा ञाणुक्काञाणप्पभाधम्मुक्काधम्मप्पभानं धारणेन करणेन च उक्काधारातिपि, पभङ्करातिपि, आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो परेसं तथाभावहेतुभावतो, सदेवकेन लोकेन अरणीयतो अरियातिपि, पञ्ञाचक्खुधम्मचक्खूनं सातिसयपटिलाभेन चक्खुमन्तोतिपि वुच्चन्ति.
गाथासु पामोज्जकरणं ठानन्ति निरामिसस्स पमोदस्स निब्बत्तकं ठानं कारणं. एतन्ति इदानि वत्तब्बनिदस्सनं सन्धाय वदति. विजानतन्ति संकिलेसवोदाने याथावतो जानन्तानं. भावितत्तानन्ति भावितसभावानं, कायभावनादीहि भावितसन्तानानन्ति अत्थो. धम्मजीविनन्ति मिच्छाजीवं पहाय धम्मेन ञायेन जीविककप्पनतो, धम्मेन वा ञायेन अत्तभावस्स पवत्तनतो, समापत्तिबहुलताय वा अग्गफलधम्मेन जीवनतो धम्मजीविनं. अयञ्हेत्थ सङ्खेपत्थो – यदिदं भावितत्तानं परिनिट्ठितसमाधिपञ्ञाभावनानं ततो एव धम्मजीविनं अरियानं दस्सनं ¶ . एतं अविप्पटिसारनिमित्तानं सीलादीनं पारिपूरिहेतुभावतो विजानतं सप्पञ्ञजातिकानं ¶ एकन्तेनेव पीतिपामोज्जकारणन्ति.
इदानि तं तस्स कारणभावं दस्सेतुं ‘‘ते जोतयन्ती’’ति ओसानगाथाद्वयमाह. तत्थ तेति ते भावितत्ता धम्मजीविनो अरिया. जोतयन्तीति पकासयन्ति. भासयन्तीति सद्धम्मोभासेन लोकं पभासयन्ति, धम्मं देसेन्तीति अत्थो. येसन्ति येसं अरियानं. सासनन्ति ओवादं. सम्मदञ्ञायाति पुब्बभागञाणेहि सम्मदेव जानित्वा. सेसं वुत्तनयमेव.
पञ्चमसुत्तवण्णना निट्ठिता.
६. तण्हुप्पादसुत्तवण्णना
१०५. छट्ठे तण्हुप्पादाति एत्थ उप्पज्जति एतेसूति उप्पादा. का उप्पज्जति? तण्हा. तण्हाय उप्पादा तण्हुप्पादा, तण्हावत्थूनि तण्हाकारणानीति अत्थो. यत्थाति येसु निमित्तभूतेसु ¶ . उप्पज्जमानाति उप्पज्जनसीला. चीवरहेतूति ‘‘कत्थ मनापं चीवरं लभिस्सामी’’ति चीवरकारणा उप्पज्जति. सेसपदेसुपि एसेव नयो. इतिभवाभवहेतूति एत्थ पन इतीति निदस्सनत्थे निपातो. यथा चीवरादिहेतु, एवं भवाभवहेतुपीति अत्थो. भवाभवाति चेत्थ पणीतप्पणीतानि सप्पिनवनीतादीनि अधिप्पेतानि भवति आरोग्यं एतेनाति कत्वा. ‘‘सम्पत्तिभवेसु पणीतप्पणीततरो भवाभवो’’तिपि वदन्ति. भवोति वा सम्पत्ति, अभवोति विपत्ति. भवोति वुड्ढि, अभवोति हानि. तं निमित्तञ्च तण्हा उप्पज्जतीति वुत्तं ‘‘भवाभवहेतु वा’’ति.
गाथा हेट्ठा वुत्तत्था एव. अपिच तण्हादुतियोति तण्हासहायो. अयञ्हि सत्तो अनमतग्गे संसारवट्टे संसरन्तो न एककोव संसरति, तण्हं पन दुतियिकं सहायिकं लभित्वाव संसरति. तथा हि तं पपातपातं अचिन्तेत्वा मधुगण्हनकलुद्दकं विय ¶ अनेकादीनवाकुलेसुपि भवेसु आनिसंसमेव दस्सेन्ती अनत्थजाले सा परिब्भमापेति. एतमादीनवं ञत्वाति एतं अतीतानागतपच्चुप्पन्नेसु खन्धेसु ¶ इत्थभावञ्ञथाभावसञ्ञितं आदीनवं जानित्वा. तण्हं दुक्खस्स सम्भवन्ति ‘‘तण्हा चायं वट्टदुक्खस्स सम्भवो पभवो कारण’’न्ति जानित्वा. एत्तावता च एकस्स भिक्खुनो विपस्सनं वड्ढेत्वा अरहत्तुप्पत्ति दस्सिता. इदानि तं खीणासवं थोमेन्तो ‘‘वीततण्हो’’तिआदिमाह. यं पनेत्थ अवुत्तं, तं हेट्ठा वुत्तनयमेव.
छट्ठसुत्तवण्णना निट्ठिता.
७. सब्रह्मकसुत्तवण्णना
१०६. सत्तमे सब्रह्मकानीति ससेट्ठकानि. येसन्ति येसं कुलानं. पुत्तानन्ति पुत्तेहि पूजितसद्दयोगेन हि इदं करणत्थे सामिवचनं. अज्झागारेति सके घरे. पूजिता होन्तीति यं घरे अत्थि, तेन पटिजग्गिता मनापेन चेव कायिकवाचसिकेन च पच्चुपट्ठिता होन्ति. इति मातापितुपूजकानि कुलानि ‘‘सब्रह्मकानी’’ति पसंसित्वा उपरिपि नेसं पसंसनीयतं दस्सेन्तो ‘‘सपुब्बदेवतानी’’तिआदिमाह.
तत्थ ब्रह्मातिआदीनि तेसं ब्रह्मादिभावसाधनत्थं वुत्तानि. तत्रायमत्थविभावना – ब्रह्माति सेट्ठाधिवचनं. यथा हि ब्रह्मुनो चतस्सो भावना अविजहिता होन्ति मेत्ता, करुणा, मुदिता, उपेक्खाति, एवं मातापितूनं पुत्तेसु चतस्सो भावना अविजहिता होन्ति. ता तस्मिं तस्मिं काले ¶ वेदितब्बा – कुच्छिगतस्मिञ्हि दारके ‘‘कदा न खो पुत्तकं अरोगं परिपुण्णङ्गपच्चङ्गं पस्सिस्सामा’’ति मातापितूनं मेत्तचित्तं उप्पज्जति. यदा पनेस मन्दो उत्तानसेय्यको ऊकाहि वा मङ्कुलेहि वा दट्ठो दुक्खसेय्याय वा पीळितो परोदति विरवति, तदास्स सद्दं सुत्वा मातापितूनं कारुञ्ञं उप्पज्जति. आधावित्वा विधावित्वा कीळनकाले पन लोभनीयवयस्मिं वा ठितकाले दारकं ¶ ओलोकेत्वा मातापितूनं चित्तं सप्पिमण्डे पक्खित्तसतविहतकप्पासपिचुपटलं विय मुदुकं आमोदितं पमोदितं, तदा नेसं मुदिता लब्भति. यदा पन तेसं पुत्तो दारभरणं पच्चुपट्ठपेत्वा पाटियेक्कं अगारं अज्झावसति, तदा मातापितूनं ‘‘सक्कोति दानि नो पुत्तको अत्तनो धम्मताय जीवितु’’न्ति मज्झत्तभावो ¶ उप्पज्जति. एवं तस्मिं काले उपेक्खा लब्भति. एवं मातापितूनं पुत्तेसु यथाकालं चतुब्बिधस्सपि ब्रह्मविहारस्स लब्भनतो ब्रह्मसदिसवुत्तिताय वुत्तं ‘‘ब्रह्माति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति.
पुब्बदेवताति एत्थ देवा नाम तिविधा – सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवाति. तेसु सम्मुतिदेवा नाम राजानो खत्तिया. ते हि ‘‘देवो, देवी’’ति लोके वोहरीयन्ति, देवा विय लोकस्स निग्गहानुग्गहसमत्था च होन्ति. उपपत्तिदेवा नाम चातुमहाराजिकतो पट्ठाय याव भवग्गा उप्पन्ना सत्ता. विसुद्धिदेवा नाम खीणासवा सब्बकिलेसविसुद्धितो. तत्रायं वचनत्थो – दिब्बन्ति, कीळन्ति, लळन्ति, जोतन्ति पटिपक्खं जयन्ति वाति देवा. तेसु सब्बसेट्ठा विसुद्धिदेवा. यथा ते बालजनेहि कतं अपराधं अगणेत्वा एकन्तेनेव तेसं अनत्थहानिं अत्थुप्पत्तिञ्च आकङ्खन्ताव यथावुत्तब्रह्मविहारयोगेन अत्थाय हिताय सुखाय पटिपज्जन्ति, दक्खिणेय्यताय च तेसं कारानं महप्फलतं महानिसंसतञ्च आवहन्ति; एवमेव मातापितरोपि पुत्तानं अपराधं अगणेत्वा एकन्तेनेव तेसं अनत्थहानिं अत्थुप्पत्तिञ्च आकङ्खन्ता वुत्तनयेनेव चतुब्बिधस्सपि ब्रह्मविहारस्स लब्भनतो अत्थाय हिताय सुखाय पटिपज्जन्ता परमदक्खिणेय्या हुत्वा अत्तनि कतानं कारानं महप्फलतं महानिसंसतञ्च आवहन्ति. सब्बदेवेहि च पठमं तेसं उपकारवन्तताय ते आदितोयेव देवा. तेसञ्हि वसेन ते पठमं अञ्ञे देवे ‘‘देवा’’ति जानन्ति आराधेन्ति पयिरुपासन्ति, आराधनविधिं ञत्वा तथा पटिपज्जन्ता तस्सा पटिपत्तिया फलं अधिगच्छन्ति, तस्मा ते ¶ पच्छादेवा नाम. तेन वुत्तं ‘‘पुब्बदेवताति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति.
पुब्बाचरियाति पठमआचरिया. मातापितरो हि पुत्ते सिक्खापेन्ता अतितरुणकालतो पट्ठाय ‘‘एवं निसीद, एवं गच्छ, एवं तिट्ठ, एवं सय, एवं खाद, एवं भुञ्ज, अयं ते ¶ ‘ताता’ति वत्तब्बो, अयं ‘भातिका’ति, अयं ‘भगिनी’ति, इदं नाम कातुं वट्टति, इदं न वट्टति, असुकं नाम उपसङ्कमितुं वट्टति, असुकं नाम न वट्टती’’ति गाहेन्ति सिक्खापेन्ति. अपरभागे अञ्ञे आचरियापि सिप्पं मुद्दं गणनन्ति एवमादिं सिक्खापेन्ति, अञ्ञे सरणानि देन्ति, सीलेसु पतिट्ठापेन्ति, पब्बाजेन्ति ¶ , धम्मं उग्गण्हापेन्ति, उपसम्पादेन्ति, सोतापत्तिमग्गादीनि पापेन्ति. इति सब्बेपि ते पच्छाआचरिया नाम. मातापितरो पन सब्बपठमं. तेनाह ‘‘पुब्बाचरियाति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति.
आहुनेय्याति आनेत्वा हुनितब्बन्ति आहुनं, दूरतोपि आनेत्वा फलविसेसं आकङ्खन्तेन गुणवन्तेसु दातब्बानं अन्नपानवत्थच्छादनादीनं एतं नामं, उपकारखेत्तताय तं आहुनं अरहन्तीति आहुनेय्या. तेन वुत्तं ‘‘आहुनेय्याति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति.
इदानि तेसं ब्रह्मादिभावे कारणं दस्सेतुं ‘‘तं किस्स हेतु? बहुकारा’’तिआदि वुत्तं. तं किस्स हेतूति तं मातापितूनं ब्रह्मादिअधिवचनं केन कारणेनाति चेति अत्थो. बहुकाराति बहूपकारा. आपादकाति जीवितस्स आपादका, पालका. पुत्तानञ्हि मातापितूहि जीवितं आपादितं पालितं घटितं अनुप्पबन्धेन पवत्तितं सम्पादितं. पोसकाति हत्थपादे वड्ढेत्वा हदयलोहितं पायेत्वा पोसेतारो. इमस्स लोकस्स दस्सेतारोति पुत्तानं इमस्मिं लोके इट्ठानिट्ठारम्मणदस्सनं नाम मातापितरो निस्साय जातन्ति ते नेसं इमस्स लोकस्स दस्सेतारो नाम. इति तेसं बहुकारत्तं ब्रह्मादिभावस्स कारणं दस्सितं, येन पुत्तो मातापितूनं ¶ लोकियेन उपकारेन केनचि परियायेन परियन्तं पटिकारं कातुं न समत्थोयेव. सचे हि पुत्तो ‘‘मातापितूनं उपकारस्स पच्चुपकारं करिस्सामी’’ति उट्ठाय समुट्ठाय वायमन्तो दक्खिणे अंसकूटे मातरं, इतरस्मिं पितरं ठपेत्वा वस्ससतायुको सकलं वस्ससतम्पि परिहरेय्य चतूहि पच्चयेहि उच्छादनपरिमद्दनन्हापनसम्बाहनादीहि च यथारुचि उपट्ठहन्तो तेसं मुत्तकरीसम्पि अजिगुच्छन्तो, न एत्तावता पुत्तेन मातापितूनं पटिकारो कतो होति अञ्ञत्र सद्धादिगुणविसेसे पतिट्ठापना. वुत्तञ्हेतं भगवता –
‘‘द्विन्नाहं, भिक्खवे, न सुप्पटिकारं वदामि. कतमेसं द्विन्नं? मातु च पितु च. एकेन, भिक्खवे, अंसेन मातरं परिहरेय्य, एकेन अंसेन पितरं परिहरेय्य वस्ससतायुको वस्ससतजीवी, सो च नेसं उच्छादनपरिमद्दनन्हापनसम्बाहनेन, ते च तत्थेव मुत्तकरीसं चजेय्युं, न त्वेव, भिक्खवे, मातापितूनं कतं ¶ वा होति पटिकतं वा ¶ . इमिस्सा च, भिक्खवे, महापथविया पहूतरत्तरतनाय मातापितरो इस्सरियाधिपच्चे रज्जे पतिट्ठापेय्य, न त्वेव, भिक्खवे, मातापितूनं कतं वा होति पटिकतं वा. तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारो.
‘‘यो च खो, भिक्खवे, मातापितरो अस्सद्धे सद्धासम्पदाय समादपेति निवेसेति पतिट्ठापेति. दुस्सीले सीलसम्पदाय, मच्छरिनो चागसम्पदाय, दुप्पञ्ञे पञ्ञासम्पदाय समादपेति निवेसेति पतिट्ठापेति. एत्तावता खो, भिक्खवे, मातापितूनं कतञ्च होति पटिकतञ्चा’’ति (अ. नि. २.३४).
तथा –
‘‘मातापितुउपट्ठानं, पुत्तदारस्स सङ्गहो’’ति; (खु. पा. ५.६);
‘‘मातापितुउपट्ठानं, भिक्खवे, पण्डितपञ्ञत्त’’न्ति च –
एवमादीनि मातापितूनं पुत्तस्स बहूपकारभावसाधकानि सुत्तानि दट्ठब्बानि.
गाथासु वुच्चरेति वुच्चन्ति कथीयन्ति. पजाय अनुकम्पकाति परेसं पाणं छिन्दित्वापि अत्तनो सन्तकं यंकिञ्चि चजित्वापि अत्तनो पजं पटिजग्गन्ति गोपयन्ति, तस्मा पजाय अत्तनो पुत्तानं अनुकम्पका अनुग्गाहका.
नमस्सेय्याति ¶ सायं पातं उपट्ठानं गन्त्वा ‘‘इदं मय्हं उत्तमं पुञ्ञक्खेत्त’’न्ति नमक्कारं करेय्य. सक्करेय्याति सक्कारेन पटिमानेय्य. इदानि तं सक्कारं दस्सेन्तो ‘‘अन्नेना’’तिआदिमाह. तत्थ अन्नेनाति यागुभत्तखादनीयेन. पानेनाति अट्ठविधपानेन. वत्थेनाति निवासनपारुपनेन. सयनेनाति मञ्चपीठभिसिबिम्बोहनादिना सयनेन. उच्छादनेनाति दुग्गन्धं पटिविनोदेत्वा सुगन्धकरणुच्छादनेन. न्हानेनाति सीतकाले उण्होदकेन, उण्हकाले सीतोदकेन गत्तानि परिसिञ्चित्वा न्हापनेन. पादानं धोवनेन चाति उण्होदकसीतोदकेहि पादधोवनेन चेव तेलमक्खनेन च.
ताय ¶ ¶ नं पारिचरियायाति एत्थ नन्ति निपातमत्तं, यथावुत्तपरिचरणेन. अथ वा पारिचरियायाति भरणकिच्चकरणकुलवंसपतिट्ठापनादिना पञ्चविधउपट्ठानेन. वुत्तञ्हेतं –
‘‘पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा ‘भतो ने भरिस्सामि, किच्चं नेसं करिस्सामि, कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जिस्सामि. अथ वा पन नेसं पेतानं कालकतानं दक्खिणमनुप्पदस्सामी’ति. इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति – पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती’’ति (दी. नि. ३.२६७).
अपिच यो मातापितरो तीसु वत्थूसु अभिप्पसन्ने कत्वा सीलेसु वा पतिट्ठापेत्वा पब्बज्जाय वा नियोजेत्वा उपट्ठहति, अयं मातापितुउपट्ठाकानं अग्गोति वेदितब्बो. सा पनायं पारिचरिया पुत्तस्स उभयलोकहितसुखावहाति दस्सेन्तो ‘‘इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति आह. तत्थ इधाति इमस्मिं लोके. मातापितुउपट्ठाकञ्हि पुग्गलं पण्डितमनुस्सा तत्थ पारिचरियाय पसंसन्ति वण्णेन्ति ¶ थोमेन्ति, तस्स च दिट्ठानुगतिं आपज्जन्ता सयम्पि अत्तनो मातापितूसु तथा पटिपज्जित्वा महन्तं पुञ्ञं पसवन्ति. पेच्चाति परलोकं गन्त्वा सग्गे ठितो मातापितुपट्ठाको दिब्बसम्पत्तीहि मोदति पमोदति अभिनन्दतीति.
सत्तमसुत्तवण्णना निट्ठिता.
८. बहुकारसुत्तवण्णना
१०७. अट्ठमे ब्राह्मणगहपतिकाति ब्राह्मणा चेव गहपतिका च. ठपेत्वा ब्राह्मणे ये केचि अगारं अज्झावसन्ता इध गहपतिकाति वेदितब्बा ¶ . येति अनियमतो निद्दिट्ठपरामसनं. वोति उपयोगबहुवचनं. अयञ्हेत्थ सङ्खेपत्थो – भिक्खवे, तुम्हाकं बहूपकारा ब्राह्मणगहपतिका, ये ब्राह्मणा चेव सेसअगारिका च ‘‘तुम्हे एव अम्हाकं पुञ्ञक्खेत्तं, यत्थ मयं उद्धग्गिकं दक्खिणं पतिट्ठापेम सोवग्गिकं सुखविपाकं सग्गसंवत्तनिक’’न्ति चीवरादीहि पच्चयेहि पतिउपट्ठिताति.
एवं ¶ ‘‘आमिसदानेन आमिससंविभागेन आमिसानुग्गहेन गहट्ठा भिक्खूनं उपकारवन्तो’’ति दस्सेत्वा इदानि धम्मदानेन धम्मसंविभागेन धम्मानुग्गहेन भिक्खूनम्पि तेसं उपकारवन्ततं दस्सेतुं ‘‘तुम्हेपि, भिक्खवे,’’तिआदि वुत्तं, तं वुत्तनयमेव.
इमिना किं कथितं? पिण्डापचायनं नाम कथितं. अयञ्हेत्थ अधिप्पायो – भिक्खवे, यस्मा इमे ब्राह्मणगहपतिका नेव तुम्हाकं ञातका, न मित्ता, न इणं वा धारेन्ति, अथ खो ‘‘इमे समणा सम्मग्गता सम्मा पटिपन्ना, एत्थ नो कारा महप्फला भविस्सन्ति महानिसंसा’’ति फलविसेसं आकङ्खन्ता तुम्हे चीवरादीहि उपट्ठहन्ति. तस्मा तं तेसं अधिप्पायं परिपूरेन्ता अप्पमादेन सम्पादेथ, धम्मदेसनापि वो कारकानंयेव सोभति, आदेय्या च होति, न इतरेसन्ति एवं सम्मापटिपत्तियं अप्पमादो करणीयोति.
एवमिदं, भिक्खवेतिआदीसु अयं सङ्खेपत्थो – भिक्खवे, एवं इमिना वुत्तप्पकारेन गहट्ठपब्बजितेहि आमिसदानधम्मदानवसेन अञ्ञमञ्ञं सन्निस्साय कामादिवसेन चतुब्बिधस्सपि ओघस्स नित्थरणत्थाय ¶ सकलस्सपि वट्टदुक्खस्स सम्मदेव परियोसानकरणाय उपोसथसीलनियमादिवसेन चतुपारिसुद्धिसीलादिवसेन वा इदं सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च वुस्सति चरीयतीति.
गाथासु सागाराति गहट्ठा. अनगाराति परिच्चत्तअगारा पब्बजिता. उभो अञ्ञोञ्ञनिस्सिताति ते उभोपि अञ्ञमञ्ञसन्निस्सिता. सागारा हि अनगारानं धम्मदानसन्निस्सिता, अनगारा च सागारानं पच्चयदानसन्निस्सिता. आराधयन्तीति साधेन्ति सम्पादेन्ति. सद्धम्मन्ति पटिपत्तिसद्धम्मं पटिवेधसद्धम्मञ्च. तत्थ यं उत्तमं, तं दस्सेन्तो आह ‘‘योगक्खेमं ¶ अनुत्तर’’न्ति अरहत्तं निब्बानञ्च. सागारेसूति सागारेहि, निस्सक्के इदं भुम्मवचनं, सागारानं वा सन्तिके. पच्चयन्ति वुत्तावसेसं दुविधं पच्चयं पिण्डपातं भेसज्जञ्च. परिस्सयविनोदनन्ति उतुपरिस्सयादिपरिस्सयहरणं विहारादिआवसथं. सुगतन्ति सम्मा पटिपन्नं कल्याणपुथुज्जनेन सद्धिं अट्ठविधं अरियपुग्गलं. सावको हि इध सुगतोति अधिप्पेतो. घरमेसिनोति घरं एसिनो, गेहे ठत्वा घरावासं वसन्ता भोगूपकरणानि चेव गहट्ठसीलादीनि च एसनसीलाति अत्थो. सद्दहानो अरहतन्ति अरहन्तानं अरियानं वचनं, तेसं वा सम्मापटिपत्तिं सद्दहन्ता. ‘‘अद्धा इमे सम्मा पटिपन्ना, यथा इमे कथेन्ति, तथा पटिपज्जन्तानं सा पटिपत्ति सग्गमोक्खसम्पत्तिया संवत्तती’’ति अभिसद्दहन्ताति अत्थो. ‘‘सद्दहन्ता’’तिपि ¶ पाठो. अरियपञ्ञायाति सुविसुद्धपञ्ञाय. झायिनोति आरम्मणलक्खणूपनिज्झानवसेन दुविधेनपि झानेन झायिनो.
इध धम्मं चरित्वानाति इमस्मिं अत्तभावे, इमस्मिं वा सासने लोकियलोकुत्तरसुखस्स मग्गभूतं सीलादिधम्मं ¶ पटिपज्जित्वा याव परिनिब्बानं न पापुणन्ति, तावदेव सुगतिगामिनो. नन्दिनोति पीतिसोमनस्सयोगेन नन्दनसीला. केचि पन ‘‘धम्मं चरित्वान मग्गन्ति सोतापत्तिमग्गं पापुणित्वा’’ति वदन्ति. देवलोकस्मिन्ति छब्बिधेपि कामावचरदेवलोके. मोदन्ति कामकामिनोति यथिच्छितवत्थुनिप्फत्तितो कामकामिनो कामवन्तो हुत्वा पमोदन्तीति.
अट्ठमसुत्तवण्णना निट्ठिता.
९. कुहसुत्तवण्णना
१०८. नवमे कुहाति सामन्तजप्पनादिना कुहनवत्थुना कुहका, असन्तगुणसम्भावनिच्छाय कोहञ्ञं कत्वा परेसं विम्हापकाति अत्थो. थद्धाति कोधेन च मानेन च थद्धमानसा. ‘‘कोधनो होति उपायासबहुलो, अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयती’’ति (अ. नि. ३.२५; पु. प. १०१) एवं वुत्तेन कोधेन च, ‘‘दुब्बचो होति दोवचस्सकरणेहि ¶ धम्मेहि समन्नागतो अक्खमो अप्पदक्खिणग्गाही अनुसासनि’’न्ति (म. नि. १.१८१) एवं वुत्तेन दोवचस्सेन च, ‘‘जातिमदो, गोत्तमदो, सिप्पमदो, आरोग्यमदो, योब्बनमदो, जीवितमदो’’ति (विभ. ८३२) एवं वुत्तेन जातिमदादिभेदेन मदेन च गरुकातब्बेसु गरूसु परमनिपच्चकारं अकत्वा अयोसलाकं गिलित्वा ठिता विय अनोनता हुत्वा विचरणका. लपाति उपलापका मिच्छाजीववसेन कुलसङ्गाहका पच्चयत्थं पयुत्तवाचावसेन निप्पेसिकतावसेन च लपकाति वा अत्थो.
सिङ्गीति ‘‘तत्थ कतमं सिङ्गं? यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खत्तता पारिक्खत्तिय’’न्ति (विभ. ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्नागता. उन्नळाति उग्गतनळा, नळसदिसं तुच्छमानं उक्खिपित्वा विचरणका. असमाहिताति ¶ चित्तेकग्गतामत्तस्सापि अलाभिनो. न मे ते, भिक्खवे, भिक्खू मामकाति ते मय्हं भिक्खू मम सन्तका न होन्ति. मेति इदं पदं अत्तानं उद्दिस्स पब्बजितत्ता भगवता वुत्तं. यस्मा पन ¶ ते कुहनादियोगतो न सम्मा पटिपन्ना, तस्मा ‘‘न मामका’’ति वुत्ता. अपगताति यदिपि ते मम सासने पब्बजिता, यथानुसिट्ठं पन अप्पटिपज्जनतो अपगता एव इमस्मा धम्मविनया, इतो ते सुविदूरविदूरे ठिताति दस्सेति. वुत्तञ्हेतं –
‘‘नभञ्च दूरे पथवी च दूरे,
पारं समुद्दस्स तदाहु दूरे;
ततो हवे दूरतरं वदन्ति,
सतञ्च धम्मं असतञ्च राजा’’ति. (अ. नि. ४.४७; जा. २.२१.४१४);
वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्तीति सीलादिगुणेहि वड्ढनवसेन वुद्धिं, तत्थ निच्चलभावेन विरूळ्हिं, सब्बत्थ पत्थटभावेन सीलादिधम्मक्खन्धपारिपूरिया वेपुल्लं. न च ते कुहादिसभावा भिक्खू आपज्जन्ति, न च पापुणन्तीति अत्थो. ते खो मे, भिक्खवे, भिक्खू मामकाति इधापि मेति अत्तानं उद्दिस्स पब्बजितत्ता वदति, सम्मा पटिपन्नत्ता पन ‘‘मामका’’ति आह. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. तत्थ याव ¶ अरहत्तमग्गा विरूहन्ति नाम, अरहत्तफले पन सम्पत्ते विरूळ्हिं वेपुल्लं आपन्ना नाम. गाथा सुविञ्ञेय्या एव.
नवमसुत्तवण्णना निट्ठिता.
१०. नदीसोतसुत्तवण्णना
१०९. दसमे सेय्यथापीति ओपम्मदस्सनत्थे निपातो, यथा नामाति अत्थो. नदिया सोतेन ओवुय्हेय्याति सीघसोताय हारहारिनिया नदिया उदकवेगेन हेट्ठतो वुय्हेय्य अधो हरियेथ. पियरूपसातरूपेनाति पियसभावेन सातसभावेन च कारणभूतेन, तस्सं नदियं तस्सा वा परतीरे मणिसुवण्णादि अञ्ञं वा पियवत्थु वित्तूपकरणं अत्थि, तं गहेस्सामीति नदियं पतित्वा सोतेन अवकड्ढेय्य. किञ्चापीति ¶ अनुजाननअसम्भावनत्थे निपातो. किं अनुजानाति, किं न सम्भावेति? तेन पुरिसेन अधिप्पेतस्स पियवत्थुस्स तत्थ अत्थिभावं अनुजानाति, तथागमनं पन आदीनववन्तताय न सम्भावेति. इदं वुत्तं होति – अम्भो, पुरिस ¶ , यदिपि तया अधिप्पेतं पियवत्थु तत्थ उपलब्भति, एवं गमने पन अयमादीनवो, यं त्वं हेट्ठा रहदं पत्वा मरणं मरणमत्तं वा दुक्खं पापुणेय्यासीति.
अत्थि चेत्थ हेट्ठा रहदोति एतिस्सा नदिया हेट्ठा अनुसोतभागे अतिविय गम्भीरवित्थतो एको महासरो अत्थि. सो च समन्ततो वाताभिघातसमुट्ठिताहि मणिमयपब्बतकूटसन्निभाहि महतीहि ऊमीहि वीचीहि सऊमि, विसमेसु भूमिप्पदेसेसु सवेगं अनुपक्खन्दन्तेन इमिस्सा ताव नदिया महोघेन तहिं तहिं आवट्टमानविपुलजलताय बलवामुखसदिसेहि सह आवट्टेहीति सावट्टो. तं रहदं ओतिण्णसत्तेयेव अत्तनो निबद्धामिसगोचरे कत्वा अज्झावसन्तेन अतिविय भयानकदस्सनेन घोरचेतसा दकरक्खसेन सगहो सरक्खसो, चण्डमच्छमकरादिना वा सगहो, यथावुत्तरक्खसेन सरक्खसो.
यन्ति ¶ एवं सप्पटिभयं यं रहदं. अम्भो पुरिसाति आलपनं. मरणं वा निगच्छसीति ताहि वा ऊमीहि अज्झोत्थटो, तेसु वा आवट्टेसु निपतितो सीसं उक्खिपितुं असक्कोन्तो तेसं वा चण्डमच्छमकरादीनं मुखे निपतितो. तस्स वा दकरक्खसस्स हत्थं गतो मरणं वा गमिस्ससि, अथ वा पन आयुसेसे सति ततो मुच्चित्वा अपगच्छन्तो तेहि ऊमिआदीहि जनितघट्टितवसेन मरणमत्तं मरणप्पमाणं दुक्खं निगच्छसि. पटिसोतं वायमेय्याति सो पुब्बे अनुसोतं वुय्हमानो तस्स पुरिसस्स वचनं सुत्वा ‘‘अनत्थो किर मे उपट्ठितो, मच्चुमुखे किराहं परिवत्तामी’’ति उप्पन्नबलवभयो सम्भमन्तो दिगुणं कत्वा उस्साहं हत्थेहि च पादेहि च वायमेय्य तरेय्य, न चिरेनेव तीरं सम्पापुणेय्य.
अत्थस्स ¶ विञ्ञापनायाति चतुसच्चपटिवेधानुकूलस्स अत्थस्स सम्बोधनाय उपमा कता. अयञ्चेत्थ अत्थोति अयमेव इदानि वुच्चमानो इध मया अधिप्पेतो उपमेय्यत्थो, यस्स विञ्ञापनाय उपमा आहटा.
तण्हायेतं अधिवचनन्ति एत्थ चतूहि आकारेहि तण्हाय सोतसदिसता वेदितब्बा अनुक्कमपरिवुड्ढितो अनुप्पबन्धतो ओसीदापनतो दुरुत्तरणतो च. यथा हि उपरि महामेघे अभिप्पवुट्ठे उदकं पब्बतकन्दरपदरसाखायो पूरेत्वा ततो भस्सित्वा कुसुब्भे पूरेत्वा ततो भस्सित्वा कुन्नदियो पूरेत्वा ततो महानदियो पक्खन्दित्वा एकोघं हुत्वा पवत्तमानं ‘‘नदीसोतो’’ति वुच्चति, एवमेव अज्झत्तिकबाहिरादिवसेन अनेकभेदेसु रूपादीसु आरम्मणेसु लोभो उप्पज्जित्वा अनुक्कमेन परिवुड्ढिं गच्छन्तो ‘‘तण्हासोतो’’ति वुच्चति, यथा ¶ च नदीसोतो आगमनतो याव समुद्दप्पत्ति, ताव सति विच्छेदपच्चयाभावे अविच्छिज्जमानो अनुप्पबन्धेन पवत्तति, एवं तण्हासोतोपि आगमनतो पट्ठाय असति विच्छेदपच्चये अविच्छिज्जमानो अपायसमुद्दाभिमुखो अनुप्पबन्धेन पवत्तति. यथा पन नदीसोतो तदन्तोगधे सत्ते ओसीदापेति, सीसं उक्खिपितुं न देति, मरणं वा मरणमत्तं वा दुक्खं पापेति, एवं तण्हासोतोपि अत्तनो सोतन्तोगते सत्ते ओसीदापेति, पञ्ञासीसं ¶ उक्खिपितुं न देति, कुसलमूलच्छेदनेन संकिलेसधम्मसमापज्जनेन च मरणं वा मरणमत्तं वा दुक्खं पापेति.
यथा च नदिया सोतो महोघभावेन पवत्तमानो उळुम्पं वा नावं वा बन्धितुं नेतुञ्च छेकं पुरिसं निस्साय परतीरं गन्तुं अज्झासयं कत्वा तज्जं वायामं करोन्तेन तरितब्बो, न येन वा तेन वाति दुरुत्तरो, एवं तण्हासोतोपि कामोघभवोघभूतो सीलसंवरं पूरेतुं समथविपस्सनासु कम्मं कातुं ‘‘निपकेन अरहत्तं पापुणिस्सामी’’ति अज्झासयं समुट्ठापेत्वा कल्याणमित्ते निस्साय समथविपस्सनानावं अभिरुहित्वा सम्मावायामं करोन्तेन तरितब्बो, न येन वा तेन वाति दुरुत्तरो. एवं अनुक्कमपरिवुड्ढितो अनुप्पबन्धतो ओसीदापनतो दुरुत्तरणतोति चतूहि आकारेहि तण्हाय नदीसोतसदिसता वेदितब्बा.
पियरूपं ¶ सातरूपन्ति पियजातिकं पियसभावं पियरूपं, मधुरजातिकं मधुरसभावं सातरूपं, इट्ठसभावन्ति अत्थो. छन्नेतन्ति छन्नं एतं. अज्झत्तिकानन्ति एत्थ ‘‘एवं मयं अत्ताति गहणं गमिस्सामा’’ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्तानीति अज्झत्तिकानि. तत्थ गोचरज्झत्तं, नियकज्झत्तं, विसयज्झत्तं, अज्झत्तज्झत्तन्ति चतुब्बिधं अज्झत्तं. तेसु ‘‘अज्झत्तरतो समाहितो’’ति एवमादीसु (ध. प. ३६२) वुत्तं इदं गोचरज्झत्तं नाम. ‘‘अज्झत्तं सम्पसादन’’न्ति (दी. नि. १.२२८; ध. स. १६१) आगतं इदं नियकज्झत्तं नाम. ‘‘सब्बनिमित्तानं अमनसिकारा अज्झत्तं सुञ्ञतं उपसम्पज्ज विहरती’’ति (म. नि. ३.१८७) एवमागतं इदं विसयज्झत्तं नाम. ‘‘अज्झत्तिका धम्मा, बाहिरा धम्मा’’ति (ध. स. तिकमातिका २०) एत्थ वुत्तं अज्झत्तं अज्झत्तज्झत्तं नाम. इधापि एतदेव अधिप्पेतं, तस्मा अज्झत्तानियेव अज्झत्तिकानि. अथ वा यथावुत्तेनेव अत्थेन ‘‘अज्झत्ता धम्मा, बहिद्धा धम्मा’’तिआदीसु विय तेसु अज्झत्तेसु भवानि अज्झत्तिकानि, चक्खादीनि. तेसं अज्झत्तिकानं.
आयतनानन्ति एत्थ आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनानीति ¶ . चक्खादीसु हि तंतंद्वारवत्थुका चित्तचेतसिका धम्मा सकेन सकेन अनुभवनादिना किच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्ति, ते च आयभूते धम्मे एतानि तनोन्ति वित्थारेन्ति ¶ , यञ्च अनमतग्गे संसारे पवत्तं अतिविय आयतं वट्टदुक्खं, तं नयन्ति पवत्तेन्ति. इति सब्बथापिमे धम्मा आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनानीति वुच्चन्ति. अपिच निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जातिदेसट्ठेन, कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके ‘‘इस्सरायतनं देवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो. सासने पन ¶ ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु समोसरणट्ठानं. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु (म. नि. ३.१५८; अ. नि. ३.१०२) कारणं आयतनन्ति वुच्चति. चक्खादीसु च ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो तेसं निवासट्ठानं. तत्थ च ते आकिण्णा तन्निस्सितत्ताति ते नेसं आकरो, समोसरणट्ठानञ्च तत्थ वत्थुद्वारभावेन समोसरणतो, सञ्जातिदेसो च तन्निस्सयभावेन तेसं तत्थेव उप्पत्तितो, कारणञ्च तदभावे तेसं अभावतोति. इति निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जातिदेसट्ठेन, कारणट्ठेनाति इमेहि कारणेहि चक्खादीनि आयतनानीति वुच्चन्ति. तेन वुत्तं ‘‘छन्नेतं अज्झत्तिकानं आयतनान’’न्ति.
यदिपि रूपादयोपि धम्मा ‘‘रूपं लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जती’’ति तण्हावत्थुभावतो पियरूपसातरूपभावेन वुत्ता. चक्खादिके पन मुञ्चित्वा अत्तभावपञ्ञत्तिया अभावतो ‘‘मम चक्खु मम सोत’’न्तिआदिना अधिकसिनेहवत्थुभावेन चक्खादयो सातिसयं पियरूपं सातरूपन्ति निद्देसं अरहन्तीति दस्सेतुं ‘‘पियरूपं सातरूपन्ति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचन’’न्ति वुत्तं.
ओरम्भागियानन्ति एत्थ ओरं वुच्चति कामधातु, तप्परियापन्ना ओरम्भागा, पच्चयभावेन तेसं हिताति ओरम्भागिया. यस्स संविज्जन्ति, तं पुग्गलं वट्टस्मिं संयोजेन्ति बन्धन्तीति संयोजनानि. सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासकामरागब्यापादानं एतं अधिवचनं. ते ¶ हि कामभवूपगानं सङ्खारानं पच्चया हुत्वा रूपारूपधातुतो हेट्ठाभावेन निहीनभावेन ओरम्भागभूतेन कामभवेन सत्ते संयोजेन्ति. एतेनेव तेसं हेट्ठारहदसदिसता दीपिताति दट्ठब्बा. ऊमिभयन्ति ¶ खो, भिक्खवे, कोधुपायासस्सेतं अधिवचनन्ति भायति एतस्माति ¶ भयं, ऊमि एव भयन्ति ऊमिभयं. कुज्झनट्ठेन कोधो, स्वेव चित्तस्स सरीरस्स च अभिप्पमद्दनपवेधनुप्पादनेन दळ्हं आयासनट्ठेन उपायासो.
एत्थ च अनेकवारं पवत्तित्वा अत्तना समवेतं सत्तं अज्झोत्थरित्वा सीसं उक्खिपितुं अदत्वा अनयब्यसनापादनेन कोधुपायासस्स ऊमिसदिसता दट्ठब्बा. तथा कामगुणानं किलेसाभिभूते सत्ते इतो च एत्तो, एत्तो च इतोति एवं मनापियरूपादिविसयसङ्खाते अत्तनि संसारेत्वा यथा ततो बहिभूते नेक्खम्मे चित्तम्पि न उप्पज्जति एवं आवट्टेत्वा ब्यसनापादनेन आवट्टसदिसता दट्ठब्बा. यथा पन गहरक्खसोपि आरक्खरहितं अत्तनो गोचरभूमिगतं पुरिसं अभिभुय्य गहेत्वा अगोचरे ठितम्पि रक्खसमायाय गोचरं नेत्वा भेरवरूपदस्सनादिना अवसं अत्तनो उपकारं कातुं असमत्थं कत्वा अन्वाविसित्वा वण्णबलभोगयससुखेहिपि वियोजेन्तो महन्तं अनयब्यसनं आपादेति, एवं मातुगामोपि योनिसोमनसिकाररहितं अवीरपुरिसं इत्थिकुत्तभूतेहि अत्तनो हावभावविलासेहि अभिभुय्य गहेत्वा वीरजातियम्पि अत्तनो रूपादीहि पलोभनवसेन इत्थिमायाय अन्वाविसित्वा अवसं अत्तनो उपकारधम्मे सीलादयो सम्पादेतुं असमत्थं करोन्तो गुणवण्णादीहि वियोजेत्वा महन्तं अनयब्यसनं आपादेति, एवं मातुगामस्स गहरक्खससदिसता दट्ठब्बा. तेन वुत्तं ‘‘आवट्टन्ति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं, गहरक्खसोति खो, भिक्खवे, मातुगामस्सेतं अधिवचन’’न्ति.
पटिसोतोति खो भिक्खवे नेक्खम्मस्सेतं अधिवचनन्ति एत्थ पब्बज्जा सह उपचारेन पठमज्झानं विपस्सनापञ्ञा च निब्बानञ्च नेक्खम्मं नाम. सब्बेपि कुसला धम्मा नेक्खम्मं नाम. वुत्तञ्हेतं –
‘‘पब्बज्जा ¶ पठमं झानं, निब्बानञ्च विपस्सना;
सब्बेपि कुसला धम्मा, नेक्खम्मन्ति पवुच्चरे’’ति.
इमेसं ¶ पन पब्बज्जादीनं तण्हासोतस्स पटिलोमतो पटिसोतसदिसता वेदितब्बा. अविसेसेन हि धम्मविनयो नेक्खम्मं, तस्स अधिट्ठानं पब्बज्जा च, धम्मविनयो च तण्हासोतस्स पटिसोतं वुच्चति. वुत्तञ्हेतं –
‘‘पटिसोतगामिं ¶ निपुणं, गम्भीरं दुद्दसं अणुं;
रागरत्ता न दक्खन्ति, तमोखन्धेन आवुता’’ति. (दी. नि. २.६५; म. नि. १.२८१; सं. नि. १.१७२);
वीरियारम्भस्साति चतुब्बिधसम्मप्पधानवीरियस्स. तस्स कामोघादिभेदतण्हासोतसन्तरणस्स हत्थेहि पादेहि चतुरङ्गनदीसोतसन्तरणवायामस्स सदिसता पाकटायेव. तथा नदीसोतस्स तीरे ठितस्स चक्खुमतो पुरिसस्स कामादिं चतुब्बिधम्पि ओघं तरित्वा तस्स परतीरभूते निब्बानथले ठितस्स पञ्चहि चक्खूहि चक्खुमतो भगवतो सदिसभावो. तेन वुत्तं ‘‘चक्खुमा पुरिसो…पे… सम्मासम्बुद्धस्सा’’ति.
तत्रिदं ओपम्मसंसन्दनं – नदीसोतो विय अनुप्पबन्धवसेन पवत्तमानो तण्हासोतो, तेन वुय्हमानो पुरिसो विय अनमतग्गे संसारवट्टे परिब्भमनतो तण्हासोतेन वुय्हमानो सत्तो, तस्स तत्थ पियरूपसातरूपवत्थुस्मिं अभिनिवेसो विय इमस्स चक्खादीसु अभिनिवेसो, सऊमिसावट्टसगहरक्खसो हेट्ठारहदो विय कोधुपायासपञ्चकामगुणमातुगामसमाकुलो पञ्चोरम्भागियसंयोजनसमूहो, तमत्थं यथाभूतं विदित्वा तस्स नदीसोतस्स परतीरे ठितो चक्खुमा पुरिसो विय सकलं संसारादीनवं सब्बञ्च ञेय्यधम्मं यथाभूतं विदित्वा तण्हासोतस्स परतीरभूते निब्बानथले ठितो समन्तचक्खु भगवा, तस्स पुरिसस्स तस्मिं नदिया सोतेन वुय्हमाने पुरिसे अनुकम्पाय रहदस्स रहदादीनवस्स च आचिक्खनं विय तण्हासोतेन वुय्हमानस्स सत्तस्स महाकरुणाय भगवतो तण्हादीनं तदादीनवस्स च विभावना, तस्स वचनं असद्दहित्वा अनुसोतगामिनो ¶ तस्स पुरिसस्स तस्मिं रहदे मरणप्पत्तिमरणमत्तदुक्खप्पत्तियो विय भगवतो वचनं असम्पटिच्छन्तस्स अपायुप्पत्ति, सुगतियं दुक्खुप्पत्ति च, तस्स पन वचनं सद्दहित्वा हत्थेहि च पादेहि च वायामकरणं विय ¶ तेन च वायामेन परतीरं पत्वा सुखेन यथिच्छितट्ठानगमनं विय भगवतो वचनं सम्पटिच्छित्वा तण्हादीसु आदीनवं पस्सित्वा तण्हासोतस्स पटिसोतपब्बज्जादिनेक्खम्मवसेन वीरियारम्भो, आरद्धवीरियस्स च तेनेव वीरियारम्भेन तण्हासोतातिक्कमनं निब्बानतीरं पत्वा अरहत्तफलसमापत्तिवसेन यथारुचि सुखविहारोति.
गाथासु सहापि दुक्खेन जहेय्य कामेति झानमग्गाधिगमत्थं समथविपस्सनानुयोगं करोन्तो भिक्खु यदिपि तेसं पुब्बभागपटिपदा किच्छेन कसिरेन सम्पज्जति, न सुखेन वीथिं ओतरति पुब्बभागभावनाय किलेसानं बलवभावतो, इन्द्रियानं वा अतिक्खभावतो. तथा ¶ सति सहापि दुक्खेन जहेय्य कामे, पठमज्झानेन विक्खम्भेन्तो ततियमग्गेन समुच्छिन्दन्तो किलेसकामे पजहेय्य. एतेन दुक्खपटिपदे झानमग्गे दस्सेति.
योगक्खेमं आयतिं पत्थयानोति अनागामितं अरहत्तं इच्छन्तो आकङ्खमानो. अयञ्हेत्थ अधिप्पायो – यदिपि एतरहि किच्छेन कसिरेन झानपुरिममग्गे अधिगच्छामि, इमे पन निस्साय उपरि अरहत्तं अधिगन्त्वा कतकिच्चो पहीनसब्बदुक्खो भविस्सामीति सहापि दुक्खेन झानादीहि कामे पजहेय्याति. अथ वा यो कामवितक्कबहुलो पुग्गलो कल्याणमित्तस्स वसेन पब्बज्जं सीलविसोधनं झानादीनं पुब्बभागपटिपत्तिं वा पटिपज्जन्तो किच्छेन कसिरेन अस्सुमुखो रोदमानो तं वितक्कं विक्खम्भेति, तं सन्धाय वुत्तं ‘‘सहापि दुक्खेन जहेय्य कामे’’ति. सो हि किच्छेनपि कामे पजहन्तो झानं निब्बत्तेत्वा तं झानं पादकं कत्वा विपस्सन्तो अनुक्कमेन अरहत्ते पतिट्ठहेय्य. तेन वुत्तं ‘‘योगक्खेमं आयतिं पत्थयानो’’ति.
सम्मप्पजानोति विपस्सनासहिताय मग्गपञ्ञाय सम्मदेव पजानन्तो. सुविमुत्तचित्तोति तस्स अरियमग्गाधिगमस्स अनन्तरं फलविमुत्तिया सुट्ठु विमुत्तचित्तो. विमुत्तिया फस्सये तत्थ तत्थाति तस्मिं तस्मिं मग्गफलाधिगमनकाले ¶ विमुत्तिं निब्बानं फस्सये फुसेय्य पापुणेय्य अधिगच्छेय्य सच्छिकरेय्य. उपयोगत्थे हि ‘‘विमुत्तिया’’ति इदं सामिवचनं. विमुत्तिया ¶ वा आरम्मणभूताय तत्थ तत्थ तंतंफलसमापत्तिकाले अत्तनो फलचित्तं फस्सये फुसेय्य पापुणेय्य, निब्बानोगधाय फलसमापत्तिया विहरेय्याति अत्थो. स वेदगूति सो वेदसङ्खातेन मग्गञाणेन चतुन्नं सच्चानं गतत्ता पटिविद्धत्ता वेदगू. लोकन्तगूति खन्धलोकस्स परियन्तं गतो. सेसं सुविञ्ञेय्यमेव.
दसमसुत्तवण्णना निट्ठिता.
११. चरसुत्तवण्णना
११०. एकादसमे चरतोति गच्छन्तस्स, चङ्कमन्तस्स वा. उप्पज्जति कामवितक्को वाति वत्थुकामेसु अवीतरागताय तादिसे पच्चये कामपटिसंयुत्तो वा वितक्को उप्पज्जति चे, यदि उप्पज्जति. ब्यापादवितक्को वा विहिंसावितक्को वाति आघातनिमित्तब्यापादपटिसंयुत्तो वा वितक्को, लेड्डुदण्डादीहि परविहेठनवसेन विहिंसापटिसंयुत्तो वा वितक्को उप्पज्जति ¶ चेति सम्बन्धो. अधिवासेतीति तं यथावुत्तं कामवितक्कादिं यथापच्चयं अत्तनो चित्ते उप्पन्नं ‘‘इतिपायं वितक्को पापको, इतिपि अकुसलो, इतिपि सावज्जो, सो च खो अत्तब्याबाधायपि संवत्तती’’तिआदिना नयेन पच्चवेक्खणाय अभावतो अधिवासेति अत्तनो चित्तं आरोपेत्वा वासेति चे. अधिवासेन्तोयेव च नप्पजहति तदङ्गादिप्पहानवसेन न पटिनिस्सज्जति, ततो एव न विनोदेति अत्तनो चित्तसन्तानतो न नुदति न नीहरति, तथा अविनोदनतो न ब्यन्तीकरोति न विगतन्तं करोति. आतापी पहितत्तो यथा तेसं अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि एवं करोति, अयं पन तथा न करोतीति अत्थो. तथाभूतोव न अनभावं गमेति अनु अनु अभावं न गमेति. न पजहति चे, न विनोदेति चेतिआदिना चे-सद्दं योजेत्वा अत्थो वेदितब्बो.
चरन्ति चरन्तो. एवंभूतोति एवं कामवितक्कादिपापवितक्केहि समङ्गीभूतो. अनातापी ¶ अनोत्तापीति किलेसानं आतापनस्स वीरियस्स ¶ अभावेन अनातापी, पापुत्रासआतापनपरितापनलक्खणस्स ओत्तप्पस्स अभावेन अनोत्तापी. सततं समितन्ति सब्बकालं निरन्तरं. कुसीतो हीनवीरियोति कुसलेहि धम्मेहि परिहायित्वा अकुसलपक्खे कुच्छितं सीदनतो कोसज्जसमन्नागमेन च कुसीतो, सम्मप्पधानवीरियाभावेन हीनवीरियो वीरियविरहितोति वुच्चति कथीयति. ठितस्साति गमनं उपच्छिन्दित्वा तिट्ठतो. सयनइरियापथस्स विसेसतो कोसज्जपक्खिकत्ता यथा तंसमङ्गिनो वितक्का सम्भवन्ति, तं दस्सेतुं ‘‘जागरस्सा’’ति वुत्तं.
सुक्कपक्खे तञ्चे, भिक्खवे, भिक्खु नाधिवासेतीति आरद्धवीरियस्सापि विहरतो अनादिमति संसारे चिरकालभावितेन तथारूपप्पच्चयसमायोगेन सतिसम्मोसेन वा कामवितक्कादि उप्पज्जति चे, तं भिक्खु अत्तनो चित्तं आरोपेत्वा न वासेति चे, अब्भन्तरे न वासेति चेति अत्थो. अनधिवासेन्तो किं करोतीति? पजहति छड्डेति. किं कचवरं विय पिटकेन? न हि, अपिच खो तं विनोदेति नुदति नीहरति. किं बलीबद्दं विय पतोदेन? न हि, अथ खो नं ब्यन्तीकरोति विगतन्तं करोति. यथा तेसं अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, तथा ते करोति. कथं पन ते तथा करोति? अनभावं गमेति अनु अनु अभावं गमेति, विक्खम्भनप्पहानेन यथा सुविक्खम्भिता होन्ति तथा ने करोतीति वुत्तं होति.
एवंभूतोतिआदीसु एवं कामवितक्कादीनं अनधिवासनेन सुविसुद्धासयो समानो ताय च ¶ आसयसम्पत्तिया तन्निमित्ताय च पयोगसम्पत्तिया परिसुद्धसीलो इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञू सतिसम्पजञ्ञेन समन्नागतो जागरियं अनुयुत्तो तदङ्गादिवसेन किलेसानं आतापनलक्खणेन वीरियेन समन्नागतत्ता आतापी, सब्बसो पापुत्रासेन समन्नागतत्ता. ओत्तापी सततं रत्तिन्दिवं, समितं निरन्तरं समथविपस्सनाभावनानुयोगवसेन चतुब्बिधसम्मप्पधानसिद्धिया, आरद्धवीरियो पहितत्तो निब्बानं पटिपेसितचित्तोति वुच्चति कथीयतीति अत्थो. सेसं वुत्तनयमेव.
गाथासु ¶ गेहनिस्सितन्ति एत्थ गेहवासीहि अपरिच्चत्तत्ता गेहवासीनं सभावत्ता गेहधम्मत्ता वा गेहं वुच्चति वत्थुकामो. अथ वा गेहपटिबद्धभावतो किलेसकामानं ¶ निवासट्ठानभावतो तंवत्थुकत्ता वा कामवितक्कादि गेहनिस्सितं नाम. कुम्मग्गं पटिपन्नोति यस्मा अरियमग्गस्स उप्पथभावतो अभिज्झादयो तदेकट्ठधम्मा च कुम्मग्गो, तस्मा कामवितक्कादिबहुलो पुग्गलो कुम्मग्गं पटिपन्नो नाम. मोहनेय्येसु मुच्छितोति मोहसंवत्तनियेसु रूपादीसु मुच्छितो सम्मत्तो अज्झोपन्नो. सम्बोधिन्ति अरियमग्गञाणं. फुट्ठुन्ति फुसितुं पत्तुं, सो तादिसो मिच्छासङ्कप्पगोचरो अभब्बो, न कदाचि तं पापुणातीति अत्थो.
वितक्कं समयित्वानाति यथावुत्तं मिच्छावितक्कं पटिसङ्खानभावनाबलेहि वूपसमेत्वा. वितक्कूपसमे रतोति नवन्नम्पि महावितक्कानं अच्चन्तवूपसमभूते अरहत्ते निब्बाने एव वा अज्झासयेन रतो अभिरतो. भब्बो सो तादिसोति सो यथावुत्तो सम्मा पटिपज्जमानो पुग्गलो पुब्बभागे समथविपस्सनाबलेन सब्बवितक्के यथारहं तदङ्गादिवसेन वूपसमेत्वा ठितो, विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तमग्गञाणसङ्खातं निब्बानसङ्खातञ्च अनुत्तरं सम्बोधिं फुट्ठुं अधिगन्तुं भब्बो समत्थोति.
एकादसमसुत्तवण्णना निट्ठिता.
१२. सम्पन्नसीलसुत्तवण्णना
१११. द्वादसमे सम्पन्नसीलाति एत्थ तिविधं सम्पन्नं परिपुण्णसमङ्गीमधुरवसेन. तेसु –
‘‘सम्पन्नं ¶ सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे’’ति. (जा. १.१४.१) –
एत्थ परिपुण्णत्थो सम्पन्नसद्दो. ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति समुपेतो उपगतो समुपगतो सम्पन्नो समन्नागतो’’ति (विभ. ५११) एत्थ समङ्गिभावत्थो सम्पन्नसद्दो ¶ . ‘‘इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं ¶ सम्पन्नं – सेय्यथापि खुद्दमधुं अनीलकं, एवमस्साद’’न्ति (पारा. १७) एत्थ मधुरत्थो सम्पन्नसद्दो. इध पन परिपुण्णत्थेपि समङ्गिभावेपि वट्टति, तस्मा सम्पन्नसीलाति परिपुण्णसीला हुत्वातिपि, सीलसमङ्गिनो हुत्वातिपि एवमेत्थ अत्थो वेदितब्बो.
तत्थ ‘‘परिपुण्णसीला’’ति इमिना अत्थेन खेत्तदोसविगमेन खेत्तपारिपूरि विय परिपुण्णं नाम होति. तेन वुत्तं ‘‘खेत्तदोसविगमेन खेत्तपारिपूरि विय सीलदोसविगमेन सीलपारिपूरि वुत्ता’’ति. ‘‘सीलसमङ्गिनो’’ति इमिना पन अत्थेन सीलेन समङ्गीभूता समोधानगता समन्नागता हुत्वा विहरथाति वुत्तं होति. तत्थ द्वीहि कारणेहि सम्पन्नसीलता होति सीलविपत्तिया आदीनवदस्सनेन, सीलसम्पत्तिया आनिसंसदस्सनेन च. तदुभयम्पि विसुद्धिमग्गे (विसुद्धि. १.२०-२१) वुत्तनयेन वेदितब्बं. तत्थ ‘‘सम्पन्नसीला’’ति एत्तावता किर भगवा चतुपारिसुद्धिसीलं उद्दिसित्वा ‘‘पातिमोक्खसंवरसंवुता’’ति इमिना जेट्ठकसीलं दस्सेतीतिआदिना एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. किमस्स उत्तरि करणीयन्ति एवं सम्पन्नसीलानं विहरतं तुम्हाकं किन्ति सिया उत्तरि कातब्बं, पटिपज्जितब्बन्ति चेति अत्थो.
एवं ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना सम्पादनूपायेन सद्धिं सीलसम्पदाय भिक्खू नियोजेन्तो अनेकपुग्गलाधिट्ठानं कत्वा देसनं आरभित्वा इदानि यस्मा एकपुग्गलाधिट्ठानवसेन पवत्तितापि भगवतो देसना अनेकपुग्गलाधिट्ठानाव होति सब्बसाधारणत्ता, तस्मा तं एकपुग्गलाधिट्ठानवसेन दस्सेन्तो ‘‘चरतो चेपि, भिक्खवे, भिक्खुनो’’तिआदिमाह.
तत्थ अभिज्झायति एतायाति अभिज्झा, परभण्डाभिज्झायनलक्खणस्स लोभस्सेतं अधिवचनं. ब्यापज्जति पूतिभवति चित्तं एतेनाति ब्यापादो, ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तस्स एकूनवीसतिआघातवत्थुविसयस्स दोसस्सेतं अधिवचनं. उभिन्नम्पि ‘‘तत्थ कतमो ¶ कामच्छन्दो? यो कामेसु कामच्छन्दो कामस्नेहो कामपिपासा कामपरिळाहो काममुच्छा कामज्झोसान’’न्ति ¶ (ध. स. ११५९), तथा ‘‘लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्तं अभिज्झा लोभो अकुसलमूल’’न्तिआदिना (ध. स. ३९१), ‘‘दोसो दुस्सना दुस्सितत्तं ¶ ब्यापत्ति ब्यापज्जना ब्यापज्जितत्तं विरोधो पटिविरोधो चण्डिक्कं असुरोपो अनत्तमनता चित्तस्सा’’तिआदिना (ध. स. ४१८, १२३७) च वित्थारो वेदितब्बो. विगतो होतीति अयञ्च अभिज्झा, अयञ्च ब्यापादो विगतो होति अपगतो, पहीनो होतीति अत्थो. एत्तावता कामच्छन्दनीवरणस्स च ब्यापादनीवरणस्स च पहानं दस्सितं होति.
थिनमिद्धन्ति थिनञ्चेव मिद्धञ्च. तेसु चित्तस्स अकम्मञ्ञता थिनं, आलसियस्सेतं अधिवचनं, वेदनादीनं तिण्णं खन्धानं अकम्मञ्ञता मिद्धं, पचलायिकभावस्सेतं अधिवचनं. उभिन्नम्पि ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्लता अकम्मञ्ञता ओलीयना सल्लीयना. तत्थ कतमं मिद्धं? या कायस्स अकल्लता अकम्मञ्ञता ओनाहो परियोनाहो’’तिआदिना (ध. स. ११६२-११६३) नयेन वित्थारो वेदितब्बो.
उद्धच्चकुक्कुच्चन्ति उद्धच्चञ्चेव कुक्कुच्चञ्च. तत्थ उद्धच्चं नाम चित्तस्स उद्धताकारो, कुक्कुच्चं नाम अकतकल्याणस्स कतपापस्स तप्पच्चया विप्पटिसारो. उभिन्नम्पि ‘‘तत्थ कतमं उद्धच्चं? यं चित्तस्स उद्धच्चं अवूपसमो चेतसो विक्खेपो भन्तत्तं चित्तस्सा’’तिआदिना (ध. स. ११६५) वित्थारो. ‘‘अकतं वत मे कल्याणं, अकतं कुसलं, अकतं भीरुत्तानं; कतं पापं, कतं लुद्दं, कतं किब्बिस’’न्तिआदिना (म. नि. ३.२४८; नेत्ति. १२०) पवत्तिआकारो वेदितब्बो.
विचिकिच्छाति बुद्धादीसु संसयो. तस्सा ‘‘सत्थरि कङ्खति विचिकिच्छति, नाधिमुच्चति न सम्पसीदती’’तिआदिना (विभ. ९१५), ‘‘तत्थ कतमा विचिकिच्छा? या कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना छम्भितत्तं चित्तस्स मनोविलेखो’’तिआदिना (ध. स. १००८) च नयेन वित्थारो वेदितब्बो.
एत्थ च अभिज्झाब्यापादादीनं विगमवसेन च पहानवसेन च तेसं विक्खम्भनमेव वेदितब्बं. यं सन्धाय वुत्तं –
‘‘सो ¶ अभिज्झं लोके पहाय विगताभिज्झेन ¶ चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति. ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, ब्यापादपदोसा चित्तं परिसोधेति. थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो ¶ सम्पजानो, थिनमिद्धा चित्तं परिसोधेति. उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं उपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति. विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेती’’ति (विभ. ५०८).
तत्थ यथा नीवरणानं पहानं होति, तं वेदितब्बं. कथञ्च नेसं पहानं होति? कामच्छन्दस्स ताव असुभनिमित्ते योनिसोमनसिकारेन पहानं होति, सुभनिमित्ते अयोनिसोमनसिकारेनस्स उप्पत्ति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, सुभनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
एवं सुभनिमित्ते अयोनिसोमनसिकारेन उप्पज्जन्तस्स कामच्छन्दस्स तप्पटिपक्खतो असुभनिमित्ते योनिसोमनसिकारेन पहानं होति. तत्थ असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि, योनिसोमनसिकारो नाम उपायमनसिकारो, पथमनसिकारो, अनिच्चे अनिच्चन्ति वा, दुक्खे दुक्खन्ति वा, अनत्तनि अनत्ताति वा, असुभे असुभन्ति वा मनसिकारो. तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, असुभनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स पहानाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति. दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सपि कामच्छन्दो पहीयति, भावेन्तस्सपि ¶ , इन्द्रियेसु पिहितद्वारस्सपि ¶ चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेन वुत्तं –
‘‘चत्तारो ¶ पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);
असुभकम्मिकतिस्सत्थेरसदिसे कल्याणमित्ते सेवन्तस्सपि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति.
पटिघनिमित्ते आयोनिसोमनसिकारेन ब्यापादस्स उप्पादो होति. तत्थ पटिघम्पि पटिघनिमित्तं, पटिघारम्मणम्पि पटिघनिमित्तं. अयोनिसोमनसिकारो सब्बत्थ एकलक्खणो एव. तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, पटिघनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति. तत्थ ‘‘मेत्ता’’ति वुत्ते अप्पनापि उपचारोपि वट्टति, ‘‘चेतोविमुत्ती’’ति पन अप्पनाव. योनिसोमनसिकारो वुत्तलक्खणोव. तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, मेत्ताचेतोविमुत्ति. तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स अनुप्पादाय उप्पन्नस्स वा ब्यापादस्स पहानाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावना, कम्मस्सकतापच्चवेक्खणा, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति. ओधिसकानोधिसकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सपि ब्यापादो पहीयति, ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सपि ब्यापादो पहीयति, ‘‘त्वं एतस्स कुद्धो ¶ किं करिस्ससि, किमस्स सीलादीनि ¶ विनासेतुं सक्खिस्ससि ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि, परस्स कुज्झनं नाम वीतच्चिकङ्गारतत्तअयसलाकगूथादीनि गहेत्वा परं ¶ पहरितुकामता विय होति. एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि विनासेतुं सक्खिस्सति एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति, अप्पटिच्छितपहेणकं विय, पटिवातं खित्तरजोमुट्ठि विय च एतस्सेव एस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स चाति उभयेसं कम्मस्सकतं पच्चवेक्खतोपि, पच्चवेक्खित्वा पटिसङ्खाने ठितस्सपि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति, ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति.
अरतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति. अरति नाम उक्कण्ठितता, तन्दी नाम कायालसियं, विजम्भिता नाम कायविनमना, भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो, चेतसो लीनत्तं नाम चित्तस्स लीनाकारो. इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्जति. तेनाह भगवा –
‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिता भत्तसम्मदो चेतसो लीनत्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
आरम्भधातुआदीसु पन योनिसोमनसिकारेन थिनमिद्धस्स पहानं होति. आरम्भधातु नाम पठमारम्भवीरियं, निक्कमधातु नाम कोसज्जतो निक्खन्तताय ततो बलवतरं, परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति. तेनाह –
‘‘अत्थि, भिक्खवे, आरम्भधातु, निक्कमधातु, परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स ¶ वा थिनमिद्धस्स अनुप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स पहानाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति, अतिभोजने निमित्तग्गाहो – इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो ¶ , अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति ¶ . आहरहत्थकभुत्तवमितकतत्थवट्टकअलंसाटककाकमासकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होति. एवं अतिभोजने निमित्तं गण्हन्तस्सपि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सपि, रत्तिं चन्दालोकं दीपालोकं उक्कालोकं दिवा सूरियालोकं मनसिकरोन्तस्सपि, अब्भोकासे वसन्तस्सपि महाकस्सपत्थेरसदिसे विगतथिनमिद्धे कल्याणमित्ते सेवन्तस्सपि थिनमिद्धं पहीयति, ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति.
चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्चकुक्कुच्चस्स उप्पादो होति. अवूपसमो नाम अवूपसन्ताकारो, अत्थतो तं उद्धच्चकुक्कुच्चमेव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्चकुक्कुच्चं उप्पज्जति. तेनाह –
‘‘अत्थि, भिक्खवे, चेतसो अवूपसमो. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति. तेनाह –
‘‘अत्थि, भिक्खवे, चेतसो वूपसमो. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स अनुप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स पहानाया’’ति (सं. नि. ५.२३२).
अपिच ¶ छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुड्ढसेविता, कल्याणमित्तता, सप्पायकथाति. बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सपि उद्धच्चकुक्कुच्चं पहीयति, कप्पियाकप्पियपरिपुच्छाबहुलस्सपि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि ¶ , वुड्ढे महल्लकत्थेरे उपसङ्कमन्तस्सपि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सपि उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु ¶ कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति.
विचिकिच्छाट्ठानियेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति. विचिकिच्छाट्ठानिया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव. तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्जति. तेनाह –
‘‘अत्थि, भिक्खवे, विचिकिच्छाट्ठानिया धम्मा. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाया’’ति (सं. नि. ५.२३२).
कुसलादिधम्मेसु पन योनिसोमनसिकारेन विचिकिच्छाय पहानं होति. तेनाह –
‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा, सावज्जानवज्जा धम्मा, सेवितब्बासेवितब्बा धम्मा, हीनपणीता धम्मा, कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय अनुप्पादाय, उप्पन्नाय वा विचिकिच्छाय पहानाया’’ति (सं. नि. ५.२३२).
अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति ¶ . बाहुसच्चवसेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सपि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ कुसलादिभेदेसु धम्मेसु परिपुच्छाबहुलस्सपि, विनये चिण्णवसीभावस्सपि, तीसु रतनेसु ओकप्पनीय, सद्धासङ्खात, अधिमोक्खबहुलस्सपि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सपि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति.
एत्थ च यथावुत्तेहि तेहि तेहि धम्मेहि विक्खम्भनवसेन पहीनानं इमेसं नीवरणानं कामच्छन्दनीवरणस्स ताव अरहत्तमग्गेन अच्चन्तप्पहानं होति, तथा थिनमिद्धनीवरणस्स उद्धच्चनीवरणस्स च ¶ . ब्यापादनीवरणस्स ¶ पन कुक्कुच्चनीवरणस्स च अनागामिमग्गेन, विचिकिच्छानीवरणस्स सोतापत्तिमग्गेन अच्चन्तप्पहानं होति. तस्मा तेसं तथा पहानाय उपकारधम्मे दस्सेतुं ‘‘आरद्धं होति वीरिय’’न्तिआदि आरद्धं. इदमेव वा यथावुत्तं अभिज्झादीनं नीवरणानं पहानं, यस्मा हीनवीरियताय कुसीतेन, अनुपट्ठितस्सतिताय मुट्ठस्सतिना, अपटिप्पस्सद्धदरथताय सारद्धकायेन, असमाहितताय विक्खित्तचित्तेन न कदाचिपि ते सक्का निब्बत्तेतुं, पगेव इतरं, तस्मा यथा पटिपन्नस्स सो अभिज्झादीनं विगमो पहानं सम्भवति, तं दस्सेतुं ‘‘आरद्धं होति वीरिय’’न्तिआदि आरद्धं. तस्सत्थो – तेसं नीवरणानं पहानाय सब्बेसम्पि वा संकिलेसधम्मानं समुच्छिन्दनत्थाय वीरियं आरद्धं होति, पग्गहितं असिथिलप्पवत्तन्ति वुत्तं होति. आरद्धत्ता एव च अन्तरा सङ्कोचस्स अनापज्जनतो असल्लीनं.
उपट्ठिता सति असम्मुट्ठाति न केवलञ्च वीरियमेव, सतिपि आरम्मणाभिमुखभावेन उपट्ठिता होति, तथा उपट्ठितत्ता एव च चिरकतचिरभासितानं सरणसमत्थताय असम्मुट्ठा. पस्सद्धोति कायचित्तदरथप्पस्सम्भनेन कायोपिस्स पस्सद्धो होति. तत्थ यस्मा नामकाये पस्सद्धे रूपकायोपिस्स पस्सद्धो एव होति, तस्मा ‘‘नामकायो रूपकायो’’ति अविसेसेत्वा ‘‘पस्सद्धो कायो’’ति वुत्तं. असारद्धोति सो च पस्सद्धत्ता एव असारद्धो, विगतदरथोति वुत्तं होति. समाहितं चित्तं एकग्गन्ति चित्तम्पिस्स सम्मा आहितं सुट्ठु ठपितं अप्पितं विय होति, समाहितत्ता एव च एकग्गं अचलं निप्फन्दनं निरिञ्जनन्ति.
एत्तावता ¶ झानमग्गानं पुब्बभागपटिपदा कथिता. तेनेवाह –
‘‘चरम्पि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चती’’ति (इतिवु. ११०).
तस्सत्थो हेट्ठा वुत्तो एव.
गाथासु यतं चरेति यतमानो चरेय्य, चङ्कमनादिवसेन गमनं कप्पेन्तोपि ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमती’’तिआदिना ¶ (सं. नि. ५.६५१-६६२; विभ. ३९०) नयेन वुत्तसम्मप्पधानवीरियवसेन यतन्तो घटेन्तो वायमन्तो यथा अकुसला धम्मा पहीयन्ति, कुसला धम्मा भावनापारिपूरिं गच्छन्ति, एवं गमनं ¶ कप्पेय्याति अत्थो. एस नयो सेसेसुपि. केचि पन ‘‘यत’’न्ति एतस्स संयतोति अत्थं वदन्ति. तिट्ठेति तिट्ठेय्य ठानं कप्पेय्य. अच्छेति निसीदेय्य. सयेति निपज्जेय्य. यतमेनं पसारयेति एतं पसारेतब्बं हत्थपादादिं यतं यतमानो यथावुत्तवीरियसमङ्गीयेव हुत्वा पसारेय्य, सब्बत्थ पमादं विजहेय्याति अधिप्पायो.
इदानि यथा पटिपज्जन्तो यतं यतमानो नाम होति, तं पटिपदं दस्सेतुं ‘‘उद्ध’’न्तिआदि वुत्तं. तत्थ उद्धन्ति उपरि. तिरियन्ति तिरियतो, पुरत्थिमदिसादिवसेन समन्ततो दिसाभागेसूति अत्थो. अपाचीनन्ति हेट्ठा. यावता जगतो गतीति यत्तका सत्तसङ्खारभेदस्स लोकस्स पवत्ति, तत्थ सब्बत्थाति अत्थो. एत्तावता अनवसेसतो सम्मसनञाणस्स विसयं सङ्गहेत्वा दस्सेति. समवेक्खिताति सम्मा हेतुना ञायेन अवेक्खिता, अनिच्चादिवसेन विपस्सकोति वुत्तं होति. धम्मानन्ति सत्तसुञ्ञानं. खन्धानन्ति रूपादीनं पञ्चन्नं खन्धानं. उदयब्बयन्ति उदयञ्च वयञ्च. इदं वुत्तं होति – उपरि तिरियं अधोति तिसङ्गहे सब्बस्मिं लोके अतीतादिभेदभिन्नानं पञ्चुपादानक्खन्धसङ्खातानं सब्बेसं रूपारूपधम्मानं अनिच्चतादिसम्मसनाधिगतेन उदयब्बयञाणेन पञ्चवीसतिया आकारेहि उदयं, पञ्चवीसतिया आकारेहि वयञ्च समवेक्खिता समनुपस्सिता भवेय्याति.
चेतोसमथसामीचिन्ति ¶ चित्तसंकिलेसानं अच्चन्तवूपसमनतो ¶ चेतोसमथसङ्खातस्स अरियमग्गस्स अनुच्छविकपटिपदं ञाणदस्सनविसुद्धिं. सिक्खमानन्ति पटिपज्जमानं भावेन्तं ञाणपरम्परं निब्बत्तेन्तं. सदाति सब्बकालं, रत्तिञ्चेव दिवा च. सतन्ति चतुसम्पजञ्ञेन समन्नागताय सतिया सतोकारिं. सततं पहितत्तोति सब्बकालं पहितत्तो निब्बानं पटिपेसितत्तोति तथाविधं भिक्खुं बुद्धादयो अरिया आहु आचिक्खन्ति कथेन्ति. सेसं वुत्तनयमेव.
द्वादसमसुत्तवण्णना निट्ठिता.
१३. लोकसुत्तवण्णना
११२. तेरसमे लोकोति लुज्जनपलुज्जनट्ठेन लोको, अत्थतो पुरिमं अरियसच्चद्वयं इध पन दुक्खं अरियसच्चं वेदितब्बं. स्वायं सत्तलोको, सङ्खारलोको, ओकासलोकोति विभागतो ¶ सरूपतो च हेट्ठा वुत्तोयेव. अपिच खन्धलोकादिवसेन च अनेकविधो लोको. यथाह –
‘‘लोकोति खन्धलोको, धातुलोको, आयतनलोको, विपत्तिभवलोको, विपत्तिसम्भवलोको, सम्पत्तिभवलोको, सम्पत्तिसम्भवलोको, एको लोको सब्बे सत्ता अहारट्ठितिका, द्वे लोका नामञ्च रूपञ्च, तयो लोका तिस्सो वेदना, चत्तारो लोका चत्तारो आहारा, पञ्च लोका पञ्चुपादानक्खन्धा, छ लोका छ अज्झत्तिकानि आयतनानि, सत्त लोका सत्त विञ्ञाणट्ठितियो, अट्ठ लोका अट्ठ लोकधम्मा, नव लोका नव सत्तावासा, दस लोका दसायतनानि, द्वादस लोका द्वादसायतनानि, अट्ठारस लोका अट्ठारस धातुयो’’ति (महानि. ३; चूळनि. अजितमाणवपुच्छानिद्देस २).
एवमनेकधा विभत्तोपि लोको पञ्चसु उपादानक्खन्धेसु एव सङ्गहं समोसरणं गच्छति, उपादानक्खन्धा च दुक्खं अरियसच्चं जातिपि दुक्खा ¶ …पे… संखित्तेन पञ्चुपादानक्खन्धापि दुक्खाति. तेन वुत्तं ‘‘अत्थतो पुरिमं अरियसच्चद्वयं, इध पन दुक्खं अरियसच्चं वेदितब्ब’’न्ति. ननु च लुज्जनपलुज्जनट्ठो अविसेसेन पञ्चसु खन्धेसु सम्भवतीति? सच्चं सम्भवति. यं पन न लुज्जतीति गहितं, तं तथा न होति, एकंसेनेव लुज्जति पलुज्जतीति ¶ सो लोकोति उपादानक्खन्धेस्वेव लोकसद्दो निरूळ्होति वेदितब्बो. तस्मा लोकोति दुक्खं अरियसच्चं एव.
यदिपि तथागत-सद्दस्स हेट्ठा तथागतसुत्ते नानानयेहि वित्थारतो अत्थो विभत्तो, तथापि पाळिया अत्थसंवण्णनामुखेन अयमत्थविभावना – अभिसम्बुद्धोति ‘‘अभिञ्ञेय्यतो परिञ्ञेय्यतो’’ति पुब्बे वुत्तविभागेन वा अविसेसतो ताव आसयानुसयचरियाधिमुत्तिआदिभेदतो कुसलाकुसलादिविभागतो वट्टप्पमाणसण्ठानादिभेदतो, विसेसतो वा पन ‘‘अयं सस्सतासयो, अयं उच्छेदासयो’’तिआदिना ‘‘कक्खळलक्खणा पथवीधातु, पग्घरणलक्खणा आपोधातू’’तिआदिना च अभिविसिट्ठेन सयम्भुञाणेन सम्मा अविपरीतं यो यो अत्थो यथा यथा बुज्झितब्बो, तथा तथा बुद्धो ञातो अत्तपच्चक्खो कतोति अभिसम्बुद्धो.
लोकस्माति यथावुत्तलोकतो. विसंयुत्तोति विसंसट्ठो, तप्पटिबद्धानं सब्बेसं संयोजनानं सम्मदेव समुच्छिन्नत्ता ततो विप्पमुत्तोति अत्थो. लोकसमुदयोति सुत्तन्तनयेन तण्हा, अभिधम्मनयेन ¶ पन अभिसङ्खारेहि सद्धिं दियड्ढकिलेससहस्सं. पहीनोति बोधिमण्डे अरहत्तमग्गञाणेन समुच्छेदप्पहानवसेन सवासनं पहीनो. लोकनिरोधोति निब्बानं. सच्छिकतोति अत्तपच्चक्खो कतो. लोकनिरोधगामिनी पटिपदाति सीलादिक्खन्धत्तयसङ्गहो अरियो अट्ठङ्गिको मग्गो. सो हि लोकनिरोधं निब्बानं गच्छति अधिगच्छति, तदत्थं अरियेहि पटिपज्जीयति चाति लोकनिरोधगामिनी पटिपदाति वुच्चति.
एत्तावता तथानि अभिसम्बुद्धो याथावतो गतोति तथागतोति अयमत्थो दस्सितो होति. चत्तारि हि अरियसच्चानि तथानि नाम. यथाह –
‘‘चत्तारिमानि ¶ , भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं, अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो.
अपिच तथाय गतोति तथागतो, तथं गतोति तथागतो ¶ , गतोति च अवगतो अतीतो पत्तो पटिपन्नोति अत्थो. इदं वुत्तं होति – यस्मा भगवा सकललोकं तीरणपरिञ्ञाय तथाय अविपरीताय गतो अवगतो, तस्मा लोको तथागतेन अभिसम्बुद्धोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं अविपरीतं गतो पटिपन्नोति तथागतोति. एवं इमिस्सा पाळिया भगवतो तथागतभावदीपनवसेन अत्थो वेदितब्बो.
इति भगवा चतुसच्चाभिसम्बोधनवसेन अत्तनो तथागतभावं पकासेत्वा इदानि तत्थ दिट्ठादिअभिसम्बोधिवसेनपि तं दस्सेतुं ‘‘यं, भिक्खवे’’तिआदिमाह. अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. २.४.२३) पन ‘‘चतूहि सच्चेहि अत्तनो बुद्धभावं कथेत्वा’’तिआदि वुत्तं. तं तथागतसद्द-बुद्धसद्दानं अत्थतो निन्नानाकरणतं दस्सेतुं वुत्तं. तथा चेव हि पाळि पवत्ताति. तत्थ दिट्ठन्ति रूपायतनं. सुतन्ति सद्दायतनं. मुतन्ति पत्वा गहेतब्बतो गन्धायतनं, रसायतनं, फोट्ठब्बायतनञ्च. विञ्ञातन्ति सुखदुक्खादिधम्मारम्मणं. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अप्पत्तं वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. कस्स पन अनुविचरितं मनसाति? सदेवकस्स…पे… सदेवमनुस्सायाति सम्बन्धनीयं. तत्थ सह देवेहीति सदेवको, तस्स सदेवकस्स. सेसपदेसुपि एसेव नयो.
सदेवकवचनेन ¶ चेत्थ पञ्चकामावचरदेवग्गहणं वेदितब्बं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं, सस्समणब्राह्मणिवचनेन सासनस्स पच्चत्थिकसमणब्राह्मणग्गहणञ्चेव समितपापबाहितपापसमणब्राह्मणग्गहणञ्च, पजावचनेन सत्तलोकग्गहणं ¶ , सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि देवमारब्रह्मेहि सद्धिं सत्तलोको, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो.
अपरो ¶ नयो – सदेवकग्गहणेन अरूपावचरदेवलोको गहितो, समारकवचनेन छकामावचरदेवलोको, सब्रह्मकवचनेन रूपीब्रह्मलोको, सस्समणब्राह्मणादिवचनेन सम्मुतिदेवेहि सह अवसेससत्तलोको गहितो. अपिचेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बलोकविसयस्स भगवतो अभिसम्बुद्धभावे पकासिते येसमेवं सिया ‘‘मारो नाम महानुभावो छकामावचरिस्सरो वसवत्ती, ब्रह्मा पन ततोपि महानुभावतरो दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति, उत्तमज्झानसमापत्तिसुखं पटिसंवेदेति. पुथू च समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो महानुभावा संविज्जन्ति. अयञ्च सत्तकायो अनन्तो अपरिमाणो, किमेतेसं सब्बेसंयेव विसयो अनवसेसतो भगवता अभिसम्बुद्धो’’ति? तेसं विमतिं विधमेन्तो भगवा ‘‘सदेवकस्स लोकस्सा’’तिआदिमाह.
पोराणा पनाहु – ‘‘सदेवकस्सा’’ति देवताहि सद्धिं अवसेसलोकं परियादियति, ‘‘समारकस्सा’’ति मारेन सद्धिं अवसेसलोकं, ‘‘सब्रह्मकस्सा’’ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादियन्तो ‘‘सस्समणब्राह्मणिया पजाय सदेवमनुस्साया’’ति आह. एवं पञ्चहिपि पदेहि खन्धत्तयपरिच्छिन्ने सब्बसत्ते परियादियति.
यस्मा तं तथागतेन अभिसम्बुद्धन्ति इमिना इदं दस्सेति – यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स ‘‘नीलं पीतक’’न्तिआदि रूपारम्मणं चक्खुद्वारे आपाथं आगच्छति, तं सब्बं ‘‘अयं सत्तो इमस्मिं खणे इमं नाम रूपारम्मणं दिस्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति तथागतस्स एवं अभिसम्बुद्धं. तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स ‘‘भेरिसद्दो मुदिङ्गसद्दो’’तिआदि सद्दारम्मणं सोतद्वारे आपाथं आगच्छति, ‘‘मूलगन्धो तचगन्धो’’तिआदि गन्धारम्मणं घानद्वारे आपाथमागच्छति, ‘‘मूलरसो खन्धरसो’’तिआदि रसारम्मणं जिव्हाद्वारे आपाथमागच्छति ¶ , ‘‘कक्खळं मुदुक’’न्तिआदि पथवीधातुतेजोधातुवायोधातुभेदं फोट्ठब्बारम्मणं कायद्वारे आपाथमागच्छति ¶ , ‘‘अयं सत्तो इमस्मिं खणे इमं नाम फोट्ठब्बं ¶ फुसित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धं.
तथा यं अपरिमाणासु लोकधातूसु इमस्स सदेवकस्स लोकस्स सुखादिभेदं धम्मारम्मणं मनोद्वारे आपाथमागच्छति, ‘‘अयं सत्तो इमस्मिं खणे इमं नाम धम्मारम्मणं जानित्वा सुमनो वा दुम्मनो वा मज्झत्तो वा जातो’’ति सब्बं तं तथागतस्स एवं अभिसम्बुद्धं. एवं यं इमस्स सदेवकस्स लोकस्स दिट्ठं सुतं मुतं विञ्ञातं, तं तथागतेन अदिट्ठं वा असुतं वा अमुतं वा अविञ्ञातं वा नत्थि. इमस्स पन महाजनस्स परियेसित्वा अप्पत्तम्पि अत्थि, अपरियेसित्वा अप्पत्तम्पि अत्थि, परियेसित्वा पत्तम्पि अत्थि, अपरियेसित्वा पत्तम्पि अत्थि. सब्बम्पि तथागतस्स अप्पत्तं नाम नत्थि ञाणेन असच्छिकतं. ततो एव यं अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं भगवा सब्बं सब्बाकारेन जानाति पस्सति. एवं जानता पस्सता चानेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१७) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्ञासाय नयेहि विभज्जमानं तथेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु सद्दादीसु.
तस्मा तथागतोति वुच्चतीति यं यथा लोकेन गतं, तस्स तथेव गतत्ता तथागतोति वुच्चति. पाळियं पन ‘‘अभिसम्बुद्ध’’न्ति वुत्तं, तं तथागतसद्देन समानत्थं. इमिना तथादस्सिभावतो तथागतोति अयमत्थो दस्सितो होति. वुत्तञ्हेतं धम्मसेनापतिना –
‘‘न तस्स अद्दिट्ठमिधत्थि किञ्चि,
अथो अविञ्ञातमजानितब्बं;
सब्बं अभिञ्ञासि यदत्थि नेय्यं,
तथागतो तेन समन्तचक्खू’’ति. (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. १.१२१);
सुत्तन्तेपि ¶ वुत्तं भगवता –
‘‘यं ¶ , भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय पजाय दिट्ठं सुतं मुतं ¶ विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४).
यञ्च, भिक्खवे, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झतीति यस्सञ्च विसाखपुण्णमरत्तियं तथा आगतादिअत्थेन तथागतो भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा उत्तरितराभावतो अनुत्तरं सम्मासम्बोधिं आसवक्खयञाणेन सद्धिं सब्बञ्ञुतञ्ञाणं अधिगच्छति. यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायतीति यस्सञ्च विसाखपुण्णमरत्तियंयेव कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायति. यं एतस्मिं अन्तरेति इमासं द्विन्नं सउपादिसेसअनुपादिसेसनिब्बानधातूनं वेमज्झे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियम्पि, मज्झिमबोधियम्पि, पच्छिमबोधियम्पि यं सुत्तगेय्यादिप्पभेदं धम्मं भासति निद्दिसनवसेन, लपति उद्धिसनवसेन, निद्दिसति पटिनिद्दिसनवसेन. सब्बं तं तथेव होतीति तं एत्थन्तरे देसितं सब्बं सुत्तगेय्यादिनवङ्गं बुद्धवचनं अत्थतो ब्यञ्जनतो च अनुपवज्जं अनूनं अनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं…पे… मोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, एकमुद्दिकाय लञ्छितं विय एकनाळिया मितं विय एकतुलाय तुलितं विय च तं तथेव होति यस्सत्थाय भासितं, एकन्तेनेव तस्स साधनतो, नो अञ्ञथा. तस्मा तथं, अवितथं, अनञ्ञथं. एतेन तथावादिताय तथागतोति दस्सेति. गदअत्थो अयं गतसद्दो दकारस्स तकारं कत्वा, तस्मा तथं गदतीति तथागतोति अत्थो. अथ वा आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो यस्साति दकारस्स तकारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा.
यथावादी तथाकारीति ये धम्मे भगवा ‘‘इमे धम्मा अकुसला सावज्जा विञ्ञुगरहिता समत्ता समादिन्ना ¶ अहिताय दुक्खाय संवत्तन्ती’’ति ¶ परेसं धम्मं देसेन्तो वदति, ते धम्मे एकन्तेनेव सयं पहासि. ये पन धम्मे भगवा ‘‘इमे धम्मा कुसला अनवज्जा विञ्ञुप्पसत्था समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’’ति वदति, ते धम्मे एकन्तेनेव सयं उपसम्पज्ज विहासि. तस्मा यथावादी भगवा, तथाकारीति वेदितब्बो. यथाकारी तथावादीति सम्मदेव सीलादिपरिपूरणवसेन सम्मा पटिपन्नो सयं यथाकारी भगवा, तथेव धम्मदेसनाय परेसं तत्थ पतिट्ठापनवसेन ¶ तथावादी. भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा. तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथा वाचा, कायोपि तथा गतो पवत्तो. यथा च कायो, वाचापि तथा गता पवत्ताति अत्थो.
अभिभू अनभिभूतोति उपरि भवग्गं हेट्ठा अवीचिनिरयं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु भगवा सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि, न तस्स तुला वा पमाणं वा अत्थि, असमो असमसमो अप्पटिमो अप्पटिभागो अप्पटिपुग्गलो अतुलो अप्पमेय्यो अनुत्तरो धम्मराजा देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा. ततो एव सयं न केनचि अभिभूतोति अनभिभूतो. अञ्ञदत्थूति एकंसत्थे निपातो. यञ्हि किञ्चि नेय्यं नाम, सब्बं तं हत्थतले आमलकं विय पस्सतीति दसो. अविपरीतं आसयादिअवबोधेन हितूपसंहारादिना च सत्ते, भावञ्ञथत्तूपनयवसेन सङ्खारे सब्बाकारेन सुचिण्णवसिताय समापत्तियो चित्तञ्च वसे वत्तेतीति वसवत्ती. एत्तावता अभिभवनट्ठेन भगवा अत्तनो तथागतभावं दस्सेति.
तत्रेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेनेव हेस महानुभावो भिसक्को विय दिब्बागदेन सप्पे, सब्बे परप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासो चेव पुञ्ञुस्सयो च अगदो अस्साति दकारस्स तकारं कत्वा ¶ तथागतोति वेदितब्बो. तेन वुत्तं ‘‘सदेवके, भिक्खवे, लोके…पे… वसवत्ती, तस्मा तथागतोति वुच्चती’’ति.
गाथासु ¶ सब्बलोकं अभिञ्ञायाति तेधातुकलोकसन्निवासं जानित्वा. सब्बलोके यथातथन्ति तस्मिं तेधातुकलोकसन्निवासे यंकिञ्चि नेय्यं, तं सब्बं यथातथं अविपरीतं जानित्वा. सब्बलोकविसंयुत्तोति चतुन्नं योगानं अनवसेसप्पहानेन सब्बेनपि लोकेन विसंयुत्तो विप्पमुत्तो. अनूपयोति सब्बस्मिम्पि लोके तण्हादिट्ठिउपयेहि अनूपयो तेहि उपयेहि विरहितो.
सब्बाभिभूति रूपादीनि सब्बारम्मणानि, सब्बं सङ्खारगतं, सब्बेपि मारे अभिभवित्वा ठितो. धीरोति धितिसम्पन्नो. सब्बगन्थप्पमोचनोति सब्बे अभिज्झाकायगन्थादिके मोचेत्वा ठितो ¶ वेनेय्यसन्तानेपि अत्तनो देसनाविलासेन तेसं पमोचनतो सब्बगन्थप्पमोचनो. फुट्ठास्साति फुट्ठा अस्स. करणत्थे इदं सामिवचनं, फुट्ठा अनेनाति अत्थो. परमा सन्तीति निब्बानं. तञ्हि तेन ञाणफुसनेन फुट्ठं. तेनेवाह ‘‘निब्बानं अकुतोभय’’न्ति. अथ वा परमा सन्तीति उत्तमा सन्ति. कतरा साति? निब्बानं. यस्मा पन निब्बाने कुतोचि भयं नत्थि, तस्मा तं अकुतोभयन्ति वुच्चति.
अनीघोति निद्दुक्खो. सब्बकम्मक्खयं पत्तोति सब्बेसं कम्मानं खयं परियोसानं अच्चन्ताभावं पत्तो. विमुत्तो उपधिसङ्खयेति उपधिसङ्खयसङ्खाते निब्बाने तदारम्मणाय फलविमुत्तिया विमुत्तो. एस सोति एसो सो. सीहो अनुत्तरोति परिस्सयानं सहनट्ठेन, किलेसानं हननट्ठेन च, तथागतो अनुत्तरो सीहो नाम. ब्रह्मन्ति सेट्ठं. चक्कन्ति धम्मचक्कं. पवत्तयीति तिपरिवट्टं द्वादसाकारं पवत्तेसि.
इतीति ¶ एवं तथागतस्स गुणे जानित्वा. सङ्गम्माति ¶ समागन्त्वा. तंनमस्सन्तीति तं तथागतं ते सरणं गता देवमनुस्सा नमस्सन्ति. महन्तेहि सीलादिगुणेहि समन्नागतत्ता महन्तं, चतुवेसारज्जयोगेन वीतसारदं. इदानि यं वदन्ता ते नमस्सन्ति, तं दस्सेतुं दन्तोतिआदि वुत्तं. तं उत्तानत्थमेव.
इति इमस्मिं चतुक्कनिपाते छट्ठे सत्तमे च सुत्ते वट्टं कथितं, पठमदुतियततियद्वादसमतेरसमेसु विवट्टं कथितं, सेसेसु वट्टविवट्टं कथितन्ति वेदितब्बं.
तेरसमसुत्तवण्णना निट्ठिता.
इति परमत्थदीपनिया
खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकस्स चतुक्कनिपातवण्णना निट्ठिता.
निगमनकथा
धम्मिस्सरेन जगतो, धम्मालोकविधायिना;
धम्मानं बोधनेय्यानं, जानता देसनाविधिं.
तं तं निदानमागम्म, सब्बलोकहितेसिना;
एककादिप्पभेदेन, देसितानि महेसिना.
दसुत्तरसतं द्वे च, सुत्तानि इतिवुत्तकं;
इतिवुत्तप्पभेदेन, सङ्गायिंसु महेसयो.
छळभिञ्ञा वसिप्पत्ता, पभिन्नपटिसम्भिदा;
यं तं सासनधोरय्हा, धम्मसङ्गाहका पुरे.
तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं;
निस्साय या समारद्धा, अत्थसंवण्णना मया.
सा तत्थ परमत्थानं, सुत्तन्तेसु यथारहं;
पकासना परमत्थ-दीपनी नाम नामतो.
सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;
अट्ठत्तिंसप्पमाणाय, पाळिया भाणवारतो.
इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;
पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.
ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया;
सब्बेपि पाणिनो होन्तु, विमुत्तिरसभागिनो.
चिरं ¶ ¶ ¶ तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;
तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.
सम्मा वस्सतु कालेन, देवोपि जगतिप्पति;
सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.
इति बदरतित्थविहारवासिना आचरियधम्मपालेन कता
इतिवुत्तकस्स अट्ठकथा निट्ठिता.