📜
२. दुकनिपातो
१. पठमवग्गो
१. दुक्खविहारसुत्तं
२८. (द्वे ¶ ¶ धम्मे अनुक्कटि) [( ) स्यामपोत्थके नत्थि] वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं ¶ सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा. कतमेहि द्वीहि? इन्द्रियेसु अगुत्तद्वारताय [अगुत्तद्वारो (अट्ठ.)] च, भोजने अमत्तञ्ञुताय [अमत्तञ्ञू (अट्ठ.)] च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविधातं सउपायासं सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘चक्खु सोतञ्च घानञ्च, जिव्हा कायो तथा मनो;
एतानि यस्स द्वारानि, अगुत्तानिध [अगुत्तानि च (स्या.)] भिक्खुनो.
‘‘भोजनम्हि अमत्तञ्ञू, इन्द्रियेसु असंवुतो;
कायदुक्खं चेतोदुक्खं, दुक्खं सो अधिगच्छति.
‘‘डय्हमानेन कायेन, डय्हमानेन चेतसा;
दिवा वा यदि वा रत्तिं, दुक्खं विहरति तादिसो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पठमं.
२. सुखविहारसुत्तं
२९. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति ¶ पाटिकङ्खा ¶ ¶ . कतमेहि द्वीहि? इन्द्रियेसु गुत्तद्वारताय च, भोजने मत्तञ्ञुताय च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘चक्खु सोतञ्च घानञ्च, जिव्हा कायो तथा [अथो (सी. स्या. क.)] मनो;
एतानि यस्स द्वारानि, सुगुत्तानिध भिक्खुनो.
‘‘भोजनम्हि च मत्तञ्ञू, इन्द्रियेसु च संवुतो;
कायसुखं चेतोसुखं, सुखं सो अधिगच्छति.
‘‘अडय्हमानेन कायेन, अडय्हमानेन चेतसा;
दिवा वा यदि वा रत्तिं, सुखं विहरति तादिसो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दुतियं.
३. तपनीयसुत्तं
३०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमे, भिक्खवे, धम्मा तपनीया. कतमे ¶ द्वे? इध, भिक्खवे, एकच्चो अकतकल्याणो होति, अकतकुसलो, अकतभीरुत्ताणो, कतपापो, कतलुद्दो, कतकिब्बिसो. सो ‘अकतं मे कल्याण’न्तिपि तप्पति, ‘कतं मे पाप’न्तिपि तप्पति. इमे खो, भिक्खवे, द्वे धम्मा तपनीया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘कायदुच्चरितं कत्वा, वचीदुच्चरितानि च;
मनोदुच्चरितं ¶ कत्वा, यञ्चञ्ञं दोससञ्हितं.
‘‘अकत्वा ¶ कुसलं कम्मं, कत्वानाकुसलं बहुं;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति [निरयं सो उपपज्जतीति (सी. स्या. कं. पी.)].
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. ततियं.
४. अतपनीयसुत्तं
३१. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमे, भिक्खवे, धम्मा अतपनीया. कतमे द्वे? इध, भिक्खवे, एकच्चो कतकल्याणो होति, कतकुसलो, कतभीरुत्ताणो, अकतपापो, अकतलुद्दो, अकतकिब्बिसो. सो ‘कतं मे कल्याण’न्तिपि न तप्पति, ‘अकतं मे पाप’न्तिपि न तप्पति. इमे खो, भिक्खवे, द्वे ¶ धम्मा अतपनीया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘कायदुच्चरितं हित्वा, वचीदुच्चरितानि च;
मनोदुच्चरितं हित्वा, यञ्चञ्ञं दोससञ्हितं.
‘‘अकत्वाकुसलं कम्मं, कत्वान कुसलं बहुं;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. चतुत्थं.
५. पठमसीलसुत्तं
३२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं निरये. कतमेहि द्वीहि? पापकेन च सीलेन, पापिकाय च दिट्ठिया. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं निरये’’ति. एतमत्थं भगवा अवोच. तत्थेतं ¶ इति वुच्चति –
‘‘पापकेन ¶ च सीलेन, पापिकाय च दिट्ठिया;
एतेहि द्वीहि धम्मेहि, यो समन्नागतो नरो;
कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पञ्चमं.
६. दुतियसीलसुत्तं
३३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि द्वीहि ¶ ? भद्दकेन च सीलेन, भद्दिकाय च दिट्ठिया. इमेहि ¶ खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘भद्दकेन च सीलेन, भद्दिकाय च दिट्ठिया;
एतेहि द्वीहि धम्मेहि, यो समन्नागतो नरो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. छट्ठं.
७. आतापीसुत्तं
३४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘अनातापी, भिक्खवे, भिक्खु अनोत्तापी [अनोत्तप्पी (बहूसु) अट्ठकथा पस्सितब्बा] अभब्बो सम्बोधाय, अभब्बो निब्बानाय, अभब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय. आतापी च खो, भिक्खवे, भिक्खु ओत्तापी [ओत्तप्पी (बहूसु)] भब्बो सम्बोधाय, भब्बो निब्बानाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति. एतमत्थं भगवा अवोच ¶ . तत्थेतं इति वुच्चति –
‘‘अनातापी ¶ अनोत्तापी, कुसीतो हीनवीरियो;
यो थीनमिद्धबहुलो, अहिरीको अनादरो;
अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं.
‘‘यो ¶ च सतिमा निपको झायी, आतापी ओत्तापी च अप्पमत्तो;
संयोजनं जातिजराय छेत्वा, इधेव सम्बोधिमनुत्तरं फुसे’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. सत्तमं.
८. पठमनकुहनसुत्तं
३५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न ‘इति मं जनो जानातू’ति. अथ खो इदं, भिक्खवे ¶ , ब्रह्मचरियं वुस्सति संवरत्थञ्चेव पहानत्थञ्चा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘संवरत्थं पहानत्थं, ब्रह्मचरियं अनीतिहं;
अदेसयि सो भगवा, निब्बानोगधगामिनं.
‘‘एस मग्गो महत्तेहि [महन्तेहि (सी. क.), महत्थेहि (स्या.)], अनुयातो ¶ महेसिभि [महेसिनो (सी. क.)];
ये ये तं पटिपज्जन्ति, यथा बुद्धेन देसितं;
दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति.
अयम्पि ¶ अत्थो वुत्तो भगवता, इति मे सुतन्ति. अट्ठमं.
९. दुतियनकुहनसुत्तं
३६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न ‘इति मं जनो जानातू’ति. अथ खो इदं, भिक्खवे, ब्रह्मचरियं ¶ वुस्सति अभिञ्ञत्थञ्चेव परिञ्ञत्थञ्चा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘अभिञ्ञत्थं परिञ्ञत्थं, ब्रह्मचरियं अनीतिहं;
अदेसयि सो भगवा, निब्बानोगधगामिनं.
‘‘एस मग्गो महत्तेहि, अनुयातो महेसिभि;
ये ये तं पटिपज्जन्ति, यथा बुद्धेन देसितं;
दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. नवमं.
१०. सोमनस्ससुत्तं
३७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु ¶ दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स [योनिसो (सी. स्या. पी.), योनिस्स (क.)] आरद्धा होति आसवानं खयाय. कतमेहि ¶ द्वीहि? संवेजनीयेसु ठानेसु संवेजनेन, संविग्गस्स च योनिसो पधानेन. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘संवेजनीयट्ठानेसु [संवेजनीयेसु ठानेसु (स्या. पी.)], संविज्जेथेव पण्डितो;
आतापी ¶ निपको भिक्खु, पञ्ञाय समवेक्खिय.
‘‘एवं विहारी आतापी, सन्तवुत्ति अनुद्धतो;
चेतोसमथमनुयुत्तो, खयं दुक्खस्स पापुणे’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दसमं.
पठमो वग्गो निट्ठितो.
द्वे च भिक्खू तपनीया, तपनीया परत्थेहि;
आतापी [द्वे पादा (क.), द्वे आतापी (सी.)] नकुहना द्वे [न कुहना च (सब्बत्थ)], सोमनस्सेन ते दसाति.
२. दुतियवग्गो
१. वितक्कसुत्तं
३८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति – खेमो च वितक्को, पविवेको च [विवेको च (स्या.)]. अब्यापज्झारामो [अब्यापज्जारामो (क.), अब्याबज्झारामो (?)], भिक्खवे, तथागतो अब्यापज्झरतो. तमेनं, भिक्खवे, तथागतं अब्यापज्झारामं अब्यापज्झरतं एसेव वितक्को बहुलं समुदाचरति – ‘इमायाहं इरियाय न किञ्चि ब्याबाधेमि तसं वा थावरं वा’ति.
‘‘पविवेकारामो ¶ , भिक्खवे, तथागतो पविवेकरतो. तमेनं, भिक्खवे, तथागतं पविवेकारामं पविवेकरतं एसेव वितक्को बहुलं समुदाचरति – ‘यं अकुसलं तं पहीन’न्ति.
‘‘तस्मातिह, भिक्खवे, तुम्हेपि अब्यापज्झारामा ¶ विहरथ ¶ अब्यापज्झरता. तेसं वो, भिक्खवे, तुम्हाकं अब्यापज्झारामानं विहरतं अब्यापज्झरतानं एसेव वितक्को बहुलं समुदाचरिस्सति – ‘इमाय मयं इरियाय न किञ्चि ब्याबाधेम तसं वा थावरं वा’ति.
‘‘पविवेकारामा, भिक्खवे, विहरथ पविवेकरता. तेसं वो, भिक्खवे, तुम्हाकं पविवेकारामानं विहरतं पविवेकरतानं एसेव वितक्को बहुलं समुदाचरिस्सति – ‘किं अकुसलं, किं अप्पहीनं, किं पजहामा’’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘तथागतं बुद्धमसय्हसाहिनं, दुवे वितक्का समुदाचरन्ति नं;
खेमो वितक्को पठमो उदीरितो, ततो विवेको दुतियो पकासितो.
‘‘तमोनुदं ¶ पारगतं महेसिं, तं पत्तिपत्तं वसिमं अनासवं;
विसन्तरं [वेसन्तरं (सी. क.), विस्सन्तरं (पी.)] तण्हक्खये विमुत्तं, तं वे मुनिं अन्तिमदेहधारिं;
मारञ्जहं ¶ [मारजहं (स्या.), मानजहं (सी. क.), मानं जहं (पी.)] ब्रूमि जराय पारगुं.
‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;
तथूपमं धम्ममयं सुमेधो, पासादमारुय्ह ¶ समन्तचक्खु;
सोकावतिण्णं जनतमपेतसोको, अवेक्खति जातिजराभिभूत’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पठमं.
२. देसनासुत्तं
३९. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स द्वे धम्मदेसना परियायेन भवन्ति. कतमा द्वे? ‘पापं पापकतो पस्सथा’ति – अयं पठमा धम्मदेसना; ‘पापं पापकतो दिस्वा तत्थ निब्बिन्दथ विरज्जथ विमुच्चथा’ति – अयं दुतिया धम्मदेसना. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स इमा द्वे धम्मदेसना परियायेन भवन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘तथागतस्स बुद्धस्स, सब्बभूतानुकम्पिनो;
परियायवचनं पस्स, द्वे च धम्मा पकासिता.
‘‘पापकं ¶ पस्सथ चेतं [चेकं (सी. पी.), छेका (स्या.)], तत्थ चापि विरज्जथ;
ततो विरत्तचित्तासे, दुक्खस्सन्तं करिस्सथा’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दुतियं.
३. विज्जासुत्तं
४०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘अविज्जा ¶ , भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिकं अनोत्तप्पं; विज्जा च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं ¶ समापत्तिया अन्वदेव हिरोत्तप्प’’न्ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘या काचिमा दुग्गतियो, अस्मिं लोके परम्हि च;
अविज्जामूलिका सब्बा, इच्छालोभसमुस्सया.
‘‘यतो च होति पापिच्छो, अहिरीको अनादरो;
ततो पापं पसवति, अपायं तेन गच्छति.
‘‘तस्मा छन्दञ्च लोभञ्च, अविज्जञ्च विराजयं;
विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे’’ति.
अयम्पि ¶ अत्थो वुत्तो भगवता, इति मे सुतन्ति. ततियं.
४. पञ्ञापरिहीनसुत्तं
४१. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘ते, भिक्खवे, सत्ता सुपरिहीना ये अरियाय पञ्ञाय परिहीना. ते दिट्ठेव धम्मे दुक्खं विहरन्ति सविघातं सउपायासं सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा. ते [ते च खो (?)], भिक्खवे, सत्ता अपरिहीना ये अरियाय पञ्ञाय अपरिहीना. ते दिट्ठेव धम्मे सुखं विहरन्ति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘पञ्ञाय परिहानेन, पस्स लोकं सदेवकं;
निविट्ठं नामरूपस्मिं, इदं सच्चन्ति मञ्ञति.
‘‘पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी;
याय ¶ सम्मा पजानाति, जातिभवपरिक्खयं.
‘‘तेसं ¶ देवा मनुस्सा च, सम्बुद्धानं सतीमतं;
पिहयन्ति ¶ हासपञ्ञानं [हासुपञ्ञानं (सी. अट्ठ.)], सरीरन्तिमधारिन’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. चतुत्थं.
५. सुक्कधम्मसुत्तं
४२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी [हिरि (सी. स्या. कं. पी.)] च, ओत्तप्पञ्च. इमे चे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा. सम्भेदं लोको अगमिस्स यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला [सोणसिगाला (सी. स्या. कं. पी.)]. यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति तस्मा पञ्ञायति माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘येसं ¶ चे हिरिओत्तप्पं, सब्बदा च न विज्जति;
वोक्कन्ता सुक्कमूला ते, जातिमरणगामिनो.
‘‘येसञ्च हिरिओत्तप्पं, सदा सम्मा उपट्ठिता;
विरूळ्हब्रह्मचरिया ¶ ते, सन्तो खीणपुनब्भवा’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पञ्चमं.
६. अजातसुत्तं
४३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘अत्थि, भिक्खवे ¶ , अजातं अभूतं अकतं असङ्खतं. नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं, नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स ¶ कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘जातं भूतं समुप्पन्नं, कतं सङ्खतमद्धुवं;
जरामरणसङ्घाटं, रोगनीळं [रोगनिड्ढं (सी.)] पभङ्गुरं [पभङ्गुनं (क. सी. क.), पभङ्गुणं (स्या.)].
‘‘आहारनेत्तिप्पभवं, नालं तदभिनन्दितुं;
तस्स निस्सरणं सन्तं, अतक्कावचरं धुवं.
‘‘अजातं असमुप्पन्नं, असोकं विरजं पदं;
निरोधो ¶ दुक्खधम्मानं, सङ्खारूपसमो सुखो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. छट्ठं.
७. निब्बानधातुसुत्तं
४४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमा, भिक्खवे, निब्बानधातुयो. कतमे द्वे? सउपादिसेसा च निब्बानधातु, अनुपादिसेसा च निब्बानधातु.
‘‘कतमा ¶ च, भिक्खवे, सउपादिसेसा निब्बानधातु? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो. तस्स तिट्ठन्तेव पञ्चिन्द्रियानि येसं अविघातत्ता [अविगतत्ता (सी. अट्ठ.)] मनापामनापं पच्चनुभोति, सुखदुक्खं पटिसंवेदेति ¶ . तस्स यो रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति, भिक्खवे, सउपादिसेसा निब्बानधातु.
‘‘कतमा च, भिक्खवे, अनुपादिसेसा निब्बानधातु? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो. तस्स इधेव, भिक्खवे, सब्बवेदयितानि अनभिनन्दितानि सीति भविस्सन्ति [सीतीभविस्सन्ति (?)]. अयं वुच्चति, भिक्खवे, अनुपादिसेसा निब्बानधातु. इमा खो, भिक्खवे, द्वे निब्बानधातुयो’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘दुवे ¶ इमा चक्खुमता पकासिता, निब्बानधातू अनिस्सितेन तादिना;
एका हि धातु इध दिट्ठधम्मिका, सउपादिसेसा भवनेत्तिसङ्खया;
अनुपादिसेसा ¶ पन सम्परायिका, यम्हि निरुज्झन्ति भवानि सब्बसो.
‘‘ये एतदञ्ञाय पदं असङ्खतं, विमुत्तचित्ता भवनेत्तिसङ्खया;
ते धम्मसाराधिगमा खये रता, पहंसु ते सब्बभवानि तादिनो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. सत्तमं.
८. पटिसल्लानसुत्तं
४५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘पटिसल्लानारामा ¶ [पटिसल्लानारामा (क.)], भिक्खवे, विहरथ पटिसल्लानरता, अज्झत्तं चेतोसमथमनुयुत्ता, अनिराकतज्झाना, विपस्सनाय समन्नागता, ब्रूहेता सुञ्ञागारानं ¶ . पटिसल्लानारामानं, भिक्खवे, विहरतं पटिसल्लानरतानं अज्झत्तं चेतोसमथमनुयुत्तानं अनिराकतमज्झानानं विपस्सनाय समन्नागतानं ब्रूहेतानं सुञ्ञागारानं द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘ये सन्तचित्ता निपका, सतिमन्तो च [सतिमन्तोव (सी. क.)] झायिनो;
सम्मा ¶ धम्मं विपस्सन्ति, कामेसु अनपेक्खिनो.
‘‘अप्पमादरता सन्ता, पमादे भयदस्सिनो;
अभब्बा परिहानाय, निब्बानस्सेव सन्तिके’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. अट्ठमं.
९. सिक्खानिसंससुत्तं
४६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सिक्खानिसंसा ¶ , भिक्खवे, विहरथ पञ्ञुत्तरा विमुत्तिसारा सताधिपतेय्या. सिक्खानिसंसानं, भिक्खवे, विहरतं पञ्ञुत्तरानं विमुत्तिसारानं सताधिपतेय्यानं द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘परिपुण्णसिक्खं [परिपुण्णसेखं (सी.), परिपुण्णसेक्खं (स्या.)] अपहानधम्मं, पञ्ञुत्तरं ¶ जातिखयन्तदस्सिं;
तं वे मुनिं अन्तिमदेहधारिं, मारञ्जहं ब्रूमि जराय पारगुं.
‘‘तस्मा सदा झानरता समाहिता, आतापिनो ¶ जातिखयन्तदस्सिनो;
मारं ससेनं अभिभुय्य भिक्खवो, भवथ जातिमरणस्स पारगा’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. नवमं.
१०. जागरियसुत्तं
४७. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘जागरो चस्स, भिक्खवे, भिक्खु विहरेय्य सतो सम्पजानो समाहितो पमुदितो विप्पसन्नो च तत्थ कालविपस्सी च कुसलेसु धम्मेसु. जागरस्स, भिक्खवे, भिक्खुनो विहरतो सतस्स सम्पजानस्स समाहितस्स पमुदितस्स विप्पसन्नस्स तत्थ कालविपस्सिनो कुसलेसु धम्मेसु द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘जागरन्ता सुणाथेतं, ये सुत्ता ते पबुज्झथ;
सुत्ता जागरितं सेय्यो, नत्थि जागरतो भयं.
‘‘यो ¶ जागरो च सतिमा सम्पजानो, समाहितो मुदितो विप्पसन्नो च;
कालेन ¶ सो सम्मा धम्मं परिवीमंसमानो, एकोदिभूतो विहने तमं सो.
‘‘तस्मा हवे जागरियं भजेथ, आतापी भिक्खु निपको झानलाभी;
संयोजनं जातिजराय छेत्वा, इधेव सम्बोधिमनुत्तरं फुसे’’ति.
अयम्पि ¶ अत्थो वुत्तो भगवता, इति मे सुतन्ति. दसमं.
११. आपायिकसुत्तं
४८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वेमे, भिक्खवे, आपायिका नेरयिका इदमप्पहाय. कतमे द्वे? यो च अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, यो च परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति. इमे खो, भिक्खवे, द्वे आपायिका नेरयिका इदमप्पहाया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘अभूतवादी ¶ निरयं उपेति, यो वापि कत्वा न करोमि चाह;
उभोपि ¶ ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ.
‘‘कासावकण्ठा बहवो, पापधम्मा असञ्ञता;
पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे.
‘‘सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;
यञ्चे ¶ भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. एकादसमं.
१२. दिट्ठिगतसुत्तं
४९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति एके, अतिधावन्ति एके; चक्खुमन्तो च पस्सन्ति.
‘‘कथञ्च, भिक्खवे, ओलीयन्ति एके? भवारामा, भिक्खवे, देवमनुस्सा भवरता भवसम्मुदिता तेसं भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति. एवं खो, भिक्खवे, ओलीयन्ति एके.
‘‘कथञ्च ¶ , भिक्खवे, अतिधावन्ति एके? भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ति ¶ – यतो किर, भो, अयं अत्ता [सत्तो (सी. क.)] कायस्स भेदा परं मरणा उच्छिज्जति विनस्सति न होति परं मरणा; एतं सन्तं एतं पणीतं एतं याथावन्ति. एवं खो, भिक्खवे, अतिधावन्ति एके.
‘‘कथञ्च, भिक्खवे, चक्खुमन्तो पस्सन्ति? इध भिक्खु भूतं भूततो पस्सति; भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भिक्खवे, चक्खुमन्तो पस्सन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘ये ¶ [यो (स्या. क.)] भूतं भूततो दिस्वा, भूतस्स च अतिक्कमं;
यथाभूते विमुच्चन्ति, भवतण्हा परिक्खया.
‘‘स वे [सचे (क. सी. स्या. पी.)] भूतपरिञ्ञो, सो वीततण्हो भवाभवे;
भूतस्स ¶ विभवा भिक्खु, नागच्छति पुनब्भव’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. द्वादसमं.
दुतियो वग्गो निट्ठितो.
तस्सुद्दानं –
द्वे इन्द्रिया द्वे तपनीया, सीलेन अपरे दुवे;
अनोत्तापी कुहना द्वे च, संवेजनीयेन ¶ ते दस.
वितक्का देसना विज्जा, पञ्ञा धम्मेन पञ्चमं;
अजातं धातुसल्लानं, सिक्खा जागरियेन च;
अपायदिट्ठिया चेव [येव (सी. स्या.)], बावीसति पकासिताति.
दुकनिपातो निट्ठितो.