📜

२. दुकनिपातो

१. पठमवग्गो

१. दुक्खविहारसुत्तं

२८. (द्वे धम्मे अनुक्कटि) [( ) स्यामपोत्थके नत्थि] वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा. कतमेहि द्वीहि? इन्द्रियेसु अगुत्तद्वारताय [अगुत्तद्वारो (अट्ठ.)] च, भोजने अमत्तञ्ञुताय [अमत्तञ्ञू (अट्ठ.)] च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे दुक्खं विहरति सविधातं सउपायासं सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘चक्खु सोतञ्च घानञ्च, जिव्हा कायो तथा मनो;

एतानि यस्स द्वारानि, अगुत्तानिध [अगुत्तानि च (स्या.)] भिक्खुनो.

‘‘भोजनम्हि अमत्तञ्ञू, इन्द्रियेसु असंवुतो;

कायदुक्खं चेतोदुक्खं, दुक्खं सो अधिगच्छति.

‘‘डय्हमानेन कायेन, डय्हमानेन चेतसा;

दिवा वा यदि वा रत्तिं, दुक्खं विहरति तादिसो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पठमं.

२. सुखविहारसुत्तं

२९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति पाटिकङ्खा . कतमेहि द्वीहि? इन्द्रियेसु गुत्तद्वारताय च, भोजने मत्तञ्ञुताय च. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘चक्खु सोतञ्च घानञ्च, जिव्हा कायो तथा [अथो (सी. स्या. क.)] मनो;

एतानि यस्स द्वारानि, सुगुत्तानिध भिक्खुनो.

‘‘भोजनम्हि च मत्तञ्ञू, इन्द्रियेसु च संवुतो;

कायसुखं चेतोसुखं, सुखं सो अधिगच्छति.

‘‘अडय्हमानेन कायेन, अडय्हमानेन चेतसा;

दिवा वा यदि वा रत्तिं, सुखं विहरति तादिसो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दुतियं.

३. तपनीयसुत्तं

३०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वेमे, भिक्खवे, धम्मा तपनीया. कतमे द्वे? इध, भिक्खवे, एकच्चो अकतकल्याणो होति, अकतकुसलो, अकतभीरुत्ताणो, कतपापो, कतलुद्दो, कतकिब्बिसो. सो ‘अकतं मे कल्याण’न्तिपि तप्पति, ‘कतं मे पाप’न्तिपि तप्पति. इमे खो, भिक्खवे, द्वे धम्मा तपनीया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘कायदुच्चरितं कत्वा, वचीदुच्चरितानि च;

मनोदुच्चरितं कत्वा, यञ्चञ्ञं दोससञ्हितं.

‘‘अकत्वा कुसलं कम्मं, कत्वानाकुसलं बहुं;

कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति [निरयं सो उपपज्जतीति (सी. स्या. कं. पी.)].

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. ततियं.

४. अतपनीयसुत्तं

३१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वेमे, भिक्खवे, धम्मा अतपनीया. कतमे द्वे? इध, भिक्खवे, एकच्चो कतकल्याणो होति, कतकुसलो, कतभीरुत्ताणो, अकतपापो, अकतलुद्दो, अकतकिब्बिसो. सो ‘कतं मे कल्याण’न्तिपि न तप्पति, ‘अकतं मे पाप’न्तिपि न तप्पति. इमे खो, भिक्खवे, द्वे धम्मा अतपनीया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘कायदुच्चरितं हित्वा, वचीदुच्चरितानि च;

मनोदुच्चरितं हित्वा, यञ्चञ्ञं दोससञ्हितं.

‘‘अकत्वाकुसलं कम्मं, कत्वान कुसलं बहुं;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. चतुत्थं.

५. पठमसीलसुत्तं

३२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं निरये. कतमेहि द्वीहि? पापकेन च सीलेन, पापिकाय च दिट्ठिया. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं निरये’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘पापकेन च सीलेन, पापिकाय च दिट्ठिया;

एतेहि द्वीहि धम्मेहि, यो समन्नागतो नरो;

कायस्स भेदा दुप्पञ्ञो, निरयं सोपपज्जती’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पञ्चमं.

६. दुतियसीलसुत्तं

३३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे. कतमेहि द्वीहि ? भद्दकेन च सीलेन, भद्दिकाय च दिट्ठिया. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘भद्दकेन च सीलेन, भद्दिकाय च दिट्ठिया;

एतेहि द्वीहि धम्मेहि, यो समन्नागतो नरो;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. छट्ठं.

७. आतापीसुत्तं

३४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘अनातापी, भिक्खवे, भिक्खु अनोत्तापी [अनोत्तप्पी (बहूसु) अट्ठकथा पस्सितब्बा] अभब्बो सम्बोधाय, अभब्बो निब्बानाय, अभब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय. आतापी च खो, भिक्खवे, भिक्खु ओत्तापी [ओत्तप्पी (बहूसु)] भब्बो सम्बोधाय, भब्बो निब्बानाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति. एतमत्थं भगवा अवोच . तत्थेतं इति वुच्चति –

‘‘अनातापी अनोत्तापी, कुसीतो हीनवीरियो;

यो थीनमिद्धबहुलो, अहिरीको अनादरो;

अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं.

‘‘यो च सतिमा निपको झायी, आतापी ओत्तापी च अप्पमत्तो;

संयोजनं जातिजराय छेत्वा, इधेव सम्बोधिमनुत्तरं फुसे’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. सत्तमं.

८. पठमनकुहनसुत्तं

३५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न ‘इति मं जनो जानातू’ति. अथ खो इदं, भिक्खवे , ब्रह्मचरियं वुस्सति संवरत्थञ्चेव पहानत्थञ्चा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘संवरत्थं पहानत्थं, ब्रह्मचरियं अनीतिहं;

अदेसयि सो भगवा, निब्बानोगधगामिनं.

‘‘एस मग्गो महत्तेहि [महन्तेहि (सी. क.), महत्थेहि (स्या.)], अनुयातो महेसिभि [महेसिनो (सी. क.)];

ये ये तं पटिपज्जन्ति, यथा बुद्धेन देसितं;

दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. अट्ठमं.

९. दुतियनकुहनसुत्तं

३६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘नयिदं, भिक्खवे, ब्रह्मचरियं वुस्सति जनकुहनत्थं, न जनलपनत्थं, न लाभसक्कारसिलोकानिसंसत्थं, न ‘इति मं जनो जानातू’ति. अथ खो इदं, भिक्खवे, ब्रह्मचरियं वुस्सति अभिञ्ञत्थञ्चेव परिञ्ञत्थञ्चा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘अभिञ्ञत्थं परिञ्ञत्थं, ब्रह्मचरियं अनीतिहं;

अदेसयि सो भगवा, निब्बानोगधगामिनं.

‘‘एस मग्गो महत्तेहि, अनुयातो महेसिभि;

ये ये तं पटिपज्जन्ति, यथा बुद्धेन देसितं;

दुक्खस्सन्तं करिस्सन्ति, सत्थुसासनकारिनो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. नवमं.

१०. सोमनस्ससुत्तं

३७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स [योनिसो (सी. स्या. पी.), योनिस्स (क.)] आरद्धा होति आसवानं खयाय. कतमेहि द्वीहि? संवेजनीयेसु ठानेसु संवेजनेन, संविग्गस्स च योनिसो पधानेन. इमेहि खो, भिक्खवे, द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठेव धम्मे सुखसोमनस्सबहुलो विहरति, योनि चस्स आरद्धा होति आसवानं खयाया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘संवेजनीयट्ठानेसु [संवेजनीयेसु ठानेसु (स्या. पी.)], संविज्जेथेव पण्डितो;

आतापी निपको भिक्खु, पञ्ञाय समवेक्खिय.

‘‘एवं विहारी आतापी, सन्तवुत्ति अनुद्धतो;

चेतोसमथमनुयुत्तो, खयं दुक्खस्स पापुणे’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दसमं.

पठमो वग्गो निट्ठितो.

तस्सुद्दानं

द्वे च भिक्खू तपनीया, तपनीया परत्थेहि;

आतापी [द्वे पादा (क.), द्वे आतापी (सी.)] नकुहना द्वे [न कुहना च (सब्बत्थ)], सोमनस्सेन ते दसाति.

२. दुतियवग्गो

१. वितक्कसुत्तं

३८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति – खेमो च वितक्को, पविवेको च [विवेको च (स्या.)]. अब्यापज्झारामो [अब्यापज्जारामो (क.), अब्याबज्झारामो (?)], भिक्खवे, तथागतो अब्यापज्झरतो. तमेनं, भिक्खवे, तथागतं अब्यापज्झारामं अब्यापज्झरतं एसेव वितक्को बहुलं समुदाचरति – ‘इमायाहं इरियाय न किञ्चि ब्याबाधेमि तसं वा थावरं वा’ति.

‘‘पविवेकारामो , भिक्खवे, तथागतो पविवेकरतो. तमेनं, भिक्खवे, तथागतं पविवेकारामं पविवेकरतं एसेव वितक्को बहुलं समुदाचरति – ‘यं अकुसलं तं पहीन’न्ति.

‘‘तस्मातिह, भिक्खवे, तुम्हेपि अब्यापज्झारामा विहरथ अब्यापज्झरता. तेसं वो, भिक्खवे, तुम्हाकं अब्यापज्झारामानं विहरतं अब्यापज्झरतानं एसेव वितक्को बहुलं समुदाचरिस्सति – ‘इमाय मयं इरियाय न किञ्चि ब्याबाधेम तसं वा थावरं वा’ति.

‘‘पविवेकारामा, भिक्खवे, विहरथ पविवेकरता. तेसं वो, भिक्खवे, तुम्हाकं पविवेकारामानं विहरतं पविवेकरतानं एसेव वितक्को बहुलं समुदाचरिस्सति – ‘किं अकुसलं, किं अप्पहीनं, किं पजहामा’’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘तथागतं बुद्धमसय्हसाहिनं, दुवे वितक्का समुदाचरन्ति नं;

खेमो वितक्को पठमो उदीरितो, ततो विवेको दुतियो पकासितो.

‘‘तमोनुदं पारगतं महेसिं, तं पत्तिपत्तं वसिमं अनासवं;

विसन्तरं [वेसन्तरं (सी. क.), विस्सन्तरं (पी.)] तण्हक्खये विमुत्तं, तं वे मुनिं अन्तिमदेहधारिं;

मारञ्जहं [मारजहं (स्या.), मानजहं (सी. क.), मानं जहं (पी.)] ब्रूमि जराय पारगुं.

‘‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो;

तथूपमं धम्ममयं सुमेधो, पासादमारुय्ह समन्तचक्खु;

सोकावतिण्णं जनतमपेतसोको, अवेक्खति जातिजराभिभूत’’न्ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पठमं.

२. देसनासुत्तं

३९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स द्वे धम्मदेसना परियायेन भवन्ति. कतमा द्वे? ‘पापं पापकतो पस्सथा’ति – अयं पठमा धम्मदेसना; ‘पापं पापकतो दिस्वा तत्थ निब्बिन्दथ विरज्जथ विमुच्चथा’ति – अयं दुतिया धम्मदेसना. तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स इमा द्वे धम्मदेसना परियायेन भवन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘तथागतस्स बुद्धस्स, सब्बभूतानुकम्पिनो;

परियायवचनं पस्स, द्वे च धम्मा पकासिता.

‘‘पापकं पस्सथ चेतं [चेकं (सी. पी.), छेका (स्या.)], तत्थ चापि विरज्जथ;

ततो विरत्तचित्तासे, दुक्खस्सन्तं करिस्सथा’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दुतियं.

३. विज्जासुत्तं

४०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘अविज्जा , भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिकं अनोत्तप्पं; विज्जा च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया अन्वदेव हिरोत्तप्प’’न्ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘या काचिमा दुग्गतियो, अस्मिं लोके परम्हि च;

अविज्जामूलिका सब्बा, इच्छालोभसमुस्सया.

‘‘यतो च होति पापिच्छो, अहिरीको अनादरो;

ततो पापं पसवति, अपायं तेन गच्छति.

‘‘तस्मा छन्दञ्च लोभञ्च, अविज्जञ्च विराजयं;

विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. ततियं.

४. पञ्ञापरिहीनसुत्तं

४१. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘ते, भिक्खवे, सत्ता सुपरिहीना ये अरियाय पञ्ञाय परिहीना. ते दिट्ठेव धम्मे दुक्खं विहरन्ति सविघातं सउपायासं सपरिळाहं; कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा. ते [ते च खो (?)], भिक्खवे, सत्ता अपरिहीना ये अरियाय पञ्ञाय अपरिहीना. ते दिट्ठेव धम्मे सुखं विहरन्ति अविघातं अनुपायासं अपरिळाहं; कायस्स भेदा परं मरणा सुगति पाटिकङ्खा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘पञ्ञाय परिहानेन, पस्स लोकं सदेवकं;

निविट्ठं नामरूपस्मिं, इदं सच्चन्ति मञ्ञति.

‘‘पञ्ञा हि सेट्ठा लोकस्मिं, यायं निब्बेधगामिनी;

याय सम्मा पजानाति, जातिभवपरिक्खयं.

‘‘तेसं देवा मनुस्सा च, सम्बुद्धानं सतीमतं;

पिहयन्ति हासपञ्ञानं [हासुपञ्ञानं (सी. अट्ठ.)], सरीरन्तिमधारिन’’न्ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. चतुत्थं.

५. सुक्कधम्मसुत्तं

४२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी [हिरि (सी. स्या. कं. पी.)] च, ओत्तप्पञ्च. इमे चे, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा. सम्भेदं लोको अगमिस्स यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला [सोणसिगाला (सी. स्या. कं. पी.)]. यस्मा च खो, भिक्खवे, इमे द्वे सुक्का धम्मा लोकं पालेन्ति तस्मा पञ्ञायति माताति वा मातुच्छाति वा मातुलानीति वा आचरियभरियाति वा गरूनं दाराति वा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘येसं चे हिरिओत्तप्पं, सब्बदा च न विज्जति;

वोक्कन्ता सुक्कमूला ते, जातिमरणगामिनो.

‘‘येसञ्च हिरिओत्तप्पं, सदा सम्मा उपट्ठिता;

विरूळ्हब्रह्मचरिया ते, सन्तो खीणपुनब्भवा’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पञ्चमं.

६. अजातसुत्तं

४३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘अत्थि, भिक्खवे , अजातं अभूतं अकतं असङ्खतं. नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं, नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘जातं भूतं समुप्पन्नं, कतं सङ्खतमद्धुवं;

जरामरणसङ्घाटं, रोगनीळं [रोगनिड्ढं (सी.)] पभङ्गुरं [पभङ्गुनं (क. सी. क.), पभङ्गुणं (स्या.)].

‘‘आहारनेत्तिप्पभवं, नालं तदभिनन्दितुं;

तस्स निस्सरणं सन्तं, अतक्कावचरं धुवं.

‘‘अजातं असमुप्पन्नं, असोकं विरजं पदं;

निरोधो दुक्खधम्मानं, सङ्खारूपसमो सुखो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. छट्ठं.

७. निब्बानधातुसुत्तं

४४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वेमा, भिक्खवे, निब्बानधातुयो. कतमे द्वे? सउपादिसेसा च निब्बानधातु, अनुपादिसेसा च निब्बानधातु.

‘‘कतमा च, भिक्खवे, सउपादिसेसा निब्बानधातु? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो. तस्स तिट्ठन्तेव पञ्चिन्द्रियानि येसं अविघातत्ता [अविगतत्ता (सी. अट्ठ.)] मनापामनापं पच्चनुभोति, सुखदुक्खं पटिसंवेदेति . तस्स यो रागक्खयो, दोसक्खयो, मोहक्खयो – अयं वुच्चति, भिक्खवे, सउपादिसेसा निब्बानधातु.

‘‘कतमा च, भिक्खवे, अनुपादिसेसा निब्बानधातु? इध, भिक्खवे, भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञा विमुत्तो. तस्स इधेव, भिक्खवे, सब्बवेदयितानि अनभिनन्दितानि सीति भविस्सन्ति [सीतीभविस्सन्ति (?)]. अयं वुच्चति, भिक्खवे, अनुपादिसेसा निब्बानधातु. इमा खो, भिक्खवे, द्वे निब्बानधातुयो’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘दुवे इमा चक्खुमता पकासिता, निब्बानधातू अनिस्सितेन तादिना;

एका हि धातु इध दिट्ठधम्मिका, सउपादिसेसा भवनेत्तिसङ्खया;

अनुपादिसेसा पन सम्परायिका, यम्हि निरुज्झन्ति भवानि सब्बसो.

‘‘ये एतदञ्ञाय पदं असङ्खतं, विमुत्तचित्ता भवनेत्तिसङ्खया;

ते धम्मसाराधिगमा खये रता, पहंसु ते सब्बभवानि तादिनो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. सत्तमं.

८. पटिसल्लानसुत्तं

४५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘पटिसल्लानारामा [पटिसल्लानारामा (क.)], भिक्खवे, विहरथ पटिसल्लानरता, अज्झत्तं चेतोसमथमनुयुत्ता, अनिराकतज्झाना, विपस्सनाय समन्नागता, ब्रूहेता सुञ्ञागारानं . पटिसल्लानारामानं, भिक्खवे, विहरतं पटिसल्लानरतानं अज्झत्तं चेतोसमथमनुयुत्तानं अनिराकतमज्झानानं विपस्सनाय समन्नागतानं ब्रूहेतानं सुञ्ञागारानं द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘ये सन्तचित्ता निपका, सतिमन्तो च [सतिमन्तोव (सी. क.)] झायिनो;

सम्मा धम्मं विपस्सन्ति, कामेसु अनपेक्खिनो.

‘‘अप्पमादरता सन्ता, पमादे भयदस्सिनो;

अभब्बा परिहानाय, निब्बानस्सेव सन्तिके’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. अट्ठमं.

९. सिक्खानिसंससुत्तं

४६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘सिक्खानिसंसा , भिक्खवे, विहरथ पञ्ञुत्तरा विमुत्तिसारा सताधिपतेय्या. सिक्खानिसंसानं, भिक्खवे, विहरतं पञ्ञुत्तरानं विमुत्तिसारानं सताधिपतेय्यानं द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘परिपुण्णसिक्खं [परिपुण्णसेखं (सी.), परिपुण्णसेक्खं (स्या.)] अपहानधम्मं, पञ्ञुत्तरं जातिखयन्तदस्सिं;

तं वे मुनिं अन्तिमदेहधारिं, मारञ्जहं ब्रूमि जराय पारगुं.

‘‘तस्मा सदा झानरता समाहिता, आतापिनो जातिखयन्तदस्सिनो;

मारं ससेनं अभिभुय्य भिक्खवो, भवथ जातिमरणस्स पारगा’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. नवमं.

१०. जागरियसुत्तं

४७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘जागरो चस्स, भिक्खवे, भिक्खु विहरेय्य सतो सम्पजानो समाहितो पमुदितो विप्पसन्नो च तत्थ कालविपस्सी च कुसलेसु धम्मेसु. जागरस्स, भिक्खवे, भिक्खुनो विहरतो सतस्स सम्पजानस्स समाहितस्स पमुदितस्स विप्पसन्नस्स तत्थ कालविपस्सिनो कुसलेसु धम्मेसु द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘जागरन्ता सुणाथेतं, ये सुत्ता ते पबुज्झथ;

सुत्ता जागरितं सेय्यो, नत्थि जागरतो भयं.

‘‘यो जागरो च सतिमा सम्पजानो, समाहितो मुदितो विप्पसन्नो च;

कालेन सो सम्मा धम्मं परिवीमंसमानो, एकोदिभूतो विहने तमं सो.

‘‘तस्मा हवे जागरियं भजेथ, आतापी भिक्खु निपको झानलाभी;

संयोजनं जातिजराय छेत्वा, इधेव सम्बोधिमनुत्तरं फुसे’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दसमं.

११. आपायिकसुत्तं

४८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वेमे, भिक्खवे, आपायिका नेरयिका इदमप्पहाय. कतमे द्वे? यो च अब्रह्मचारी ब्रह्मचारिपटिञ्ञो, यो च परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति. इमे खो, भिक्खवे, द्वे आपायिका नेरयिका इदमप्पहाया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘अभूतवादी निरयं उपेति, यो वापि कत्वा न करोमि चाह;

उभोपि ते पेच्च समा भवन्ति, निहीनकम्मा मनुजा परत्थ.

‘‘कासावकण्ठा बहवो, पापधम्मा असञ्ञता;

पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे.

‘‘सेय्यो अयोगुळो भुत्तो, तत्तो अग्गिसिखूपमो;

यञ्चे भुञ्जेय्य दुस्सीलो, रट्ठपिण्डमसञ्ञतो’’ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. एकादसमं.

१२. दिट्ठिगतसुत्तं

४९. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –

‘‘द्वीहि, भिक्खवे, दिट्ठिगतेहि परियुट्ठिता देवमनुस्सा ओलीयन्ति एके, अतिधावन्ति एके; चक्खुमन्तो च पस्सन्ति.

‘‘कथञ्च, भिक्खवे, ओलीयन्ति एके? भवारामा, भिक्खवे, देवमनुस्सा भवरता भवसम्मुदिता तेसं भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दति न पसीदति न सन्तिट्ठति नाधिमुच्चति. एवं खो, भिक्खवे, ओलीयन्ति एके.

‘‘कथञ्च , भिक्खवे, अतिधावन्ति एके? भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ति – यतो किर, भो, अयं अत्ता [सत्तो (सी. क.)] कायस्स भेदा परं मरणा उच्छिज्जति विनस्सति न होति परं मरणा; एतं सन्तं एतं पणीतं एतं याथावन्ति. एवं खो, भिक्खवे, अतिधावन्ति एके.

‘‘कथञ्च, भिक्खवे, चक्खुमन्तो पस्सन्ति? इध भिक्खु भूतं भूततो पस्सति; भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भिक्खवे, चक्खुमन्तो पस्सन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –

‘‘ये [यो (स्या. क.)] भूतं भूततो दिस्वा, भूतस्स च अतिक्कमं;

यथाभूते विमुच्चन्ति, भवतण्हा परिक्खया.

‘‘स वे [सचे (क. सी. स्या. पी.)] भूतपरिञ्ञो, सो वीततण्हो भवाभवे;

भूतस्स विभवा भिक्खु, नागच्छति पुनब्भव’’न्ति.

अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. द्वादसमं.

दुतियो वग्गो निट्ठितो.

तस्सुद्दानं –

द्वे इन्द्रिया द्वे तपनीया, सीलेन अपरे दुवे;

अनोत्तापी कुहना द्वे च, संवेजनीयेन ते दस.

वितक्का देसना विज्जा, पञ्ञा धम्मेन पञ्चमं;

अजातं धातुसल्लानं, सिक्खा जागरियेन च;

अपायदिट्ठिया चेव [येव (सी. स्या.)], बावीसति पकासिताति.

दुकनिपातो निट्ठितो.