📜
४. चतुक्कनिपातो
१. ब्राह्मणधम्मयागसुत्तं
१००. वुत्तञ्हेतं ¶ ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘अहमस्मि, भिक्खवे, ब्राह्मणो याचयोगो सदा पयतपाणि [पयतपाणी (सी. स्या.)] अन्तिमदेहधरो अनुत्तरो भिसक्को सल्लकत्तो. तस्स मे तुम्हे पुत्ता ओरसा मुखतो जाता धम्मजा धम्मनिम्मिता धम्मदायादा, नो आमिसदायादा.
‘‘द्वेमानि, भिक्खवे, दानानि – आमिसदानञ्च ¶ धम्मदानञ्च. एतदग्गं, भिक्खवे, इमेसं द्विन्नं दानानं यदिदं – धम्मदानं.
‘‘द्वेमे, भिक्खवे, संविभागा – आमिससंविभागो च धम्मसंविभागो च. एतदग्गं, भिक्खवे, इमेसं द्विन्नं संविभागानं यदिदं – धम्मसंविभागो.
‘‘द्वेमे, भिक्खवे, अनुग्गहा – आमिसानुग्गहो च धम्मानुग्गहो च. एतदग्गं, भिक्खवे, इमेसं द्विन्नं अनुग्गहानं यदिदं – धम्मानुग्गहो.
‘‘द्वेमे, भिक्खवे, यागा – आमिसयागो च धम्मयागो च. एतदग्गं, भिक्खवे, इमेसं द्विन्नं यागानं यदिदं – धम्मयागो’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘यो ¶ धम्मयागं अयजी अमच्छरी, तथागतो सब्बभूतानुकम्पी [सब्बसत्तानुकम्पी (स्या.) अट्ठकथायम्पि];
तं तादिसं देवमनुस्ससेट्ठं, सत्ता नमस्सन्ति भवस्स पारगु’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पठमं.
२. सुलभसुत्तं
१०१. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘चत्तारिमानि, भिक्खवे, अप्पानि चेव सुलभानि च, तानि च अनवज्जानि. कतमानि चत्तारि? पंसुकूलं, भिक्खवे, चीवरानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. पिण्डियालोपो ¶ , भिक्खवे, भोजनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. रुक्खमूलं, भिक्खवे ¶ , सेनासनानं अप्पञ्च सुलभञ्च, तञ्च अनवज्जं. पूतिमुत्तं, भिक्खवे, भेसज्जानं अप्पञ्च सुलभञ्च तञ्च अनवज्जं. इमानि खो, भिक्खवे, चत्तारि अप्पानि चेव सुलभानि च, तानि च अनवज्जानि. यतो खो, भिक्खवे, भिक्खु अप्पेन च तुट्ठो होति सुलभेन च (अनवज्जेन च) [(…) नत्थि सी. पी. क. पोत्थकेसु च अङ्गुत्तरे च], इमस्साहं अञ्ञतरं सामञ्ञङ्गन्ति वदामी’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘अनवज्जेन तुट्ठस्स, अप्पेन सुलभेन च;
न सेनासनमारब्भ, चीवरं पानभोजनं;
विघातो होति चित्तस्स, दिसा नप्पटिहञ्ञति.
‘‘ये चस्स [येपस्स (स्या.)] धम्मा अक्खाता, सामञ्ञस्सानुलोमिका;
अधिग्गहिता तुट्ठस्स, अप्पमत्तस्स भिक्खुनो’’ति [सिक्खतोति (सी. क.)].
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दुतियं.
३. आसवक्खयसुत्तं
१०२. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि ¶ , नो अजानतो नो अपस्सतो. किञ्च, भिक्खवे, जानतो, किं पस्सतो आसवानं खयो होति? इदं दुक्खन्ति, भिक्खवे, जानतो पस्सतो आसवानं खयो ¶ होति. अयं दुक्खसमुदयोति, भिक्खवे, जानतो पस्सतो आसवानं खयो होति. अयं दुक्खनिरोधोति, भिक्खवे, जानतो पस्सतो आसवानं खयो होति. अयं दुक्खनिरोधगामिनी पटिपदाति, भिक्खवे, जानतो पस्सतो आसवानं खयो होति. एवं खो ¶ , भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो;
खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा.
‘‘ततो ¶ अञ्ञा विमुत्तस्स, विमुत्तिञाणमुत्तमं;
उप्पज्जति खये ञाणं, खीणा संयोजना इति.
‘‘न त्वेविदं कुसीतेन, बालेनमविजानता;
निब्बानं अधिगन्तब्बं, सब्बगन्थप्पमोचन’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. ततियं.
४. समणब्राह्मणसुत्तं
१०३. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा ¶ वा ‘इदं दुक्ख’न्ति यथाभूतं नप्पजानन्ति; ‘अयं दुक्खसमुदयो’ति यथाभूतं नप्पजानन्ति; ‘अयं दुक्खनिरोधो’ति यथाभूतं नप्पजानन्ति; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं नप्पजानन्ति – न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पनेते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा ¶ उपसम्पज्ज विहरन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा ‘इदं दुक्ख’न्ति यथाभूतं पजानन्ति; ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानन्ति; ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानन्ति; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानन्ति – ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘ये ¶ ¶ दुक्खं नप्पजानन्ति, अथो दुक्खस्स सम्भवं;
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति;
तञ्च मग्गं न जानन्ति, दुक्खूपसमगामिनं.
‘‘चेतोविमुत्तिहीना ते, अथो पञ्ञाविमुत्तिया;
अभब्बा ते अन्तकिरियाय, ते वे जातिजरूपगा.
‘‘ये ¶ च दुक्खं पजानन्ति, अथो दुक्खस्स सम्भवं;
यत्थ च सब्बसो दुक्खं, असेसं उपरुज्झति;
तञ्च मग्गं पजानन्ति, दुक्खूपसमगामिनं.
‘‘चेतोविमुत्तिसम्पन्ना, अथो पञ्ञाविमुत्तिया;
भब्बा ते अन्तकिरियाय, न ते जातिजरूपगा’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. चतुत्थं.
५. सीलसम्पन्नसुत्तं
१०४. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘ये ते, भिक्खवे, भिक्खू सीलसम्पन्ना समाधिसम्पन्ना ¶ पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना ओवादका ¶ विञ्ञापका सन्दस्सका समादपका समुत्तेजका सम्पहंसका अलंसमक्खातारो सद्धम्मस्स दस्सनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि; सवनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि; उपसङ्कमनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि; पयिरुपासनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि; अनुस्सरणम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि; अनुपब्बज्जम्पहं [अनुस्सतिम्पहं (स्या.)], भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि. तं किस्स हेतु? तथारूपे, भिक्खवे, भिक्खू सेवतो भजतो पयिरुपासतो अपरिपूरोपि सीलक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरोपि समाधिक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरोपि ¶ पञ्ञाक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरोपि विमुत्तिक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरोपि विमुत्तिञाणदस्सनक्खन्धो भावनापारिपूरिं गच्छति. एवरूपा च ते, भिक्खवे, भिक्खू सत्थारोतिपि ¶ वुच्चन्ति, सत्थवाहातिपि वुच्चन्ति, रणञ्जहातिपि वुच्चन्ति, तमोनुदातिपि वुच्चन्ति, आलोककरातिपि वुच्चन्ति, ओभासकरातिपि वुच्चन्ति, पज्जोतकरातिपि वुच्चन्ति, उक्काधारातिपि वुच्चन्ति, पभङ्करातिपि वुच्चन्ति, अरियातिपि वुच्चन्ति, चक्खुमन्तोतिपि वुच्चन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘पामोज्जकरणं ¶ ठानं [… करणठानं (सी. स्या.)], एतं होति विजानतं;
यदिदं भावितत्तानं, अरियानं धम्मजीविनं.
‘‘ते जोतयन्ति सद्धम्मं, भासयन्ति पभङ्करा;
आलोककरणा ¶ धीरा, चक्खुमन्तो रणञ्जहा.
‘‘येसं वे सासनं सुत्वा, सम्मदञ्ञाय पण्डिता;
जातिक्खयमभिञ्ञाय ¶ , नागच्छन्ति पुनब्भव’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. पञ्चमं.
६. तण्हुप्पादसुत्तं
१०५. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘चत्तारोमे, भिक्खवे, तण्हुप्पादा, यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. कतमे चत्तारो? चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; पिण्डपातहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; सेनासनहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति; इतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति. इमे खो, भिक्खवे, चत्तारो तण्हुप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
‘‘एतमादीनवं ¶ ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. छट्ठं.
७. सब्रह्मकसुत्तं
१०६. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सब्रह्मकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बदेवतानि ¶ , भिक्खवे, तानि कुलानि येसं ¶ पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. सपुब्बाचरियकानि, भिक्खवे, तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति. साहुनेय्यकानि, भिक्खवे, तानि ¶ कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति.
‘‘‘ब्रह्मा’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. ‘पुब्बदेवता’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. ‘पुब्बाचरिया’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. ‘आहुनेय्या’ति, भिक्खवे, मातापितूनं एतं अधिवचनं. तं किस्स हेतु? बहुकारा, भिक्खवे, मातापितरो पुत्तानं आपादका पोसका इमस्स लोकस्स दस्सेतारो’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन ¶ अथ पानेन, वत्थेन सयनेन च;
उच्छादनेन न्हापनेन [नहापनेन (सी.)], पादानं धोवनेन च.
‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति.
अयम्पि ¶ अत्थो वुत्तो भगवता, इति मे सुतन्ति. सत्तमं.
८. बहुकारसुत्तं
१०७. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘बहुकारा [बहूपकारा (सी. पी.)], भिक्खवे, ब्राह्मणगहपतिका तुम्हाकं ये वो [ये ते (सब्बत्थ)] पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि. तुम्हेपि, भिक्खवे, बहुकारा ब्राह्मणगहपतिकानं यं [ये (?)] नेसं धम्मं देसेथ आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ. एवमिदं, भिक्खवे, अञ्ञमञ्ञं निस्साय ब्रह्मचरियं वुस्सति ओघस्स नित्थरणत्थाय सम्मा दुक्खस्स अन्तकिरियाया’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘सागारा ¶ ¶ अनगारा च, उभो अञ्ञोञ्ञनिस्सिता;
आराधयन्ति सद्धम्मं, योगक्खेमं अनुत्तरं.
‘‘सागारेसु ¶ च चीवरं, पच्चयं सयनासनं;
अनगारा पटिच्छन्ति, परिस्सयविनोदनं.
‘‘सुगतं [पुग्गलं (सी. क.)] पन निस्साय, गहट्ठा घरमेसिनो;
सद्दहाना अरहतं, अरियपञ्ञाय झायिनो.
‘‘इध धम्मं चरित्वान, मग्गं सुगतिगामिनं;
नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. अट्ठमं.
९. कुहसुत्तं
१०८. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘ये केचि, भिक्खवे, भिक्खू कुहा थद्धा लपा सिङ्गी उन्नळा असमाहिता, न मे ते ¶ , भिक्खवे, भिक्खू मामका. अपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया; न च ते [न च ते भिक्खवे भिक्खू (सी. पी. क.)] इमस्मिं धम्मविनये ¶ वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति. ये च खो, भिक्खवे, भिक्खू निक्कुहा निल्लपा धीरा अत्थद्धा सुसमाहिता, ते खो मे, भिक्खवे, भिक्खू मामका. अनपगता च ते, भिक्खवे, भिक्खू इमस्मा धम्मविनया; ते च इमस्मिं धम्मविनये [इमस्मिं च ते धम्मविनये (स्या.), ते भिक्खवे भिक्खू इमस्मिं धम्मविनये (क.)] वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘कुहा थद्धा लपा सिङ्गी, उन्नळा असमाहिता;
न ते धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते.
‘‘निक्कुहा निल्लपा धीरा, अत्थद्धा सुसमाहिता;
ते वे धम्मे विरूहन्ति, सम्मासम्बुद्धदेसिते’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. नवमं.
१०. नदीसोतसुत्तं
१०९. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘सेय्यथापि ¶ , भिक्खवे, पुरिसो नदिया सोतेन ¶ ओवुय्हेय्य पियरूपसातरूपेन. तमेनं चक्खुमा पुरिसो तीरे ठितो दिस्वा एवं वदेय्य – ‘किञ्चापि खो त्वं, अम्भो पुरिस, नदिया सोतेन ओवुय्हसि पियरूपसातरूपेन, अत्थि चेत्थ हेट्ठा रहदो सऊमि सावट्टो सगहो सरक्खसो यं त्वं, अम्भो पुरिस, रहदं पापुणित्वा मरणं वा निगच्छसि मरणमत्तं वा दुक्ख’न्ति. अथ खो सो, भिक्खवे, पुरिसो तस्स पुरिसस्स सद्दं सुत्वा हत्थेहि च पादेहि च पटिसोतं वायमेय्य.
‘‘उपमा खो मे अयं, भिक्खवे, कता अत्थस्स विञ्ञापनाय. अयं चेत्थ [अयं चेवेत्थ (स्या.)] अत्थो – ‘नदिया सोतो’ति खो, भिक्खवे, तण्हायेतं अधिवचनं.
‘‘‘पियरूपं सातरूप’न्ति खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं.
‘‘‘हेट्ठा ¶ रहदो’ति खो, भिक्खवे, पञ्चन्नं ओरम्भागियानं संयोजनानं अधिवचनं;
‘‘‘ऊमिभय’न्ति खो [सञीमीति खो (बहूसु)], भिक्खवे, कोधुपायासस्सेतं अधिवचनं;
‘‘‘आवट्ट’न्ति खो [सावट्टोति खो (बहूसु)], भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं;
‘‘‘गहरक्खसो’ति खो [सगहो सरक्खसोति खो (बहूसु)], भिक्खवे, मातुगामस्सेतं अधिवचनं;
‘‘‘पटिसोतो’ति ¶ खो, भिक्खवे, नेक्खम्मस्सेतं अधिवचनं;
‘‘‘हत्थेहि च पादेहि च वायामो’ति खो, भिक्खवे, वीरियारम्भस्सेतं अधिवचनं;
‘‘‘चक्खुमा पुरिसो तीरे ठितोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘सहापि ¶ दुक्खेन जहेय्य कामे, योगक्खेमं आयतिं पत्थयानो;
सम्मप्पजानो ¶ सुविमुत्तचित्तो, विमुत्तिया फस्सये तत्थ तत्थ;
स वेदगू वूसितब्रह्मचरियो, लोकन्तगू पारगतोति वुच्चती’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. दसमं.
११. चरसुत्तं
११०. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘चरतो चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति [ब्यन्तिकरोति (सी. पी.), ब्यन्तं करोति (क.)] अनभावं गमेति. चरम्पि, भिक्खवे, भिक्खु एवंभूतो अनातापी अनोत्तापी ¶ [अनोत्तप्पी (सब्बत्थ) दुकनिपाते, अङ्गुत्तरे १.४.११ पस्सितब्बं] सततं समितं कुसीतो हीनवीरियोति वुच्चति.
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति. ठितोपि, भिक्खवे, भिक्खु एवंभूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियोति वुच्चति.
‘‘निसिन्नस्स ¶ चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु अधिवासेति नप्पजहति न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति. निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियोति वुच्चति.
‘‘सयानस्स चेपि, भिक्खवे, भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु अधिवासेति ¶ नप्पजहति ¶ न विनोदेति न ब्यन्तीकरोति न अनभावं गमेति. सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो अनातापी अनोत्तापी सततं समितं कुसीतो हीनवीरियोति वुच्चति.
‘‘चरतो चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. चरम्पि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी [ओत्तप्पी (सब्बत्थ)] सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. ठितोपि, भिक्खवे, भिक्खु एवंभूतो आतापी ¶ ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘निसिन्नस्स चेपि, भिक्खवे, भिक्खुनो उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘सयानस्स चेपि, भिक्खवे, भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा ब्यापादवितक्को वा विहिंसावितक्को वा. तञ्चे, भिक्खवे, भिक्खु नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति. सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो आतापी ओत्तापी सततं समितं ¶ आरद्धवीरियो पहितत्तोति वुच्चती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘चरं ¶ वा यदि वा तिट्ठं, निसिन्नो उद वा सयं;
यो वितक्कं वितक्केति, पापकं गेहनिस्सितं.
‘‘कुम्मग्गं पटिपन्नो [कुम्मग्गप्पटिपन्नो (अ. नि. ४.११)] सो, मोहनेय्येसु मुच्छितो;
अभब्बो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तमं.
‘‘यो ¶ च चरं वा तिट्ठं वा [यो चरं वा यदि वा तिट्ठं (स्या.), यो चरं वाथ तिट्ठं वा (सी. क.)], निसिन्नो उद वा सयं;
वितक्कं समयित्वान, वितक्कूपसमे ¶ रतो;
भब्बो सो तादिसो भिक्खु, फुट्ठुं सम्बोधिमुत्तम’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. एकादसमं.
१२. सम्पन्नसीलसुत्तं
१११. वुत्तञ्हेतं भगवता, वुत्तमरहताति मे सुतं –
‘‘सम्पन्नसीला, भिक्खवे, विहरथ [होथ (स्या.)] सम्पन्नपातिमोक्खा; पातिमोक्खसंवरसंवुता विहरथ आचारगोचरसम्पन्ना अणुमत्तेसु वज्जेसु भयदस्साविनो; समादाय सिक्खथ सिक्खापदेसु.
‘‘सम्पन्नसीलानं वो, भिक्खवे, विहरतं [भवतं (स्या.)] सम्पन्नपातिमोक्खानं पातिमोक्खसंवरसंवुतानं विहरतं आचारगोचरसम्पन्नानं अणुमत्तेसु वज्जेसु भयदस्सावीनं समादाय सिक्खतं सिक्खापदेसु किमस्स उत्तरि करणीयं [किमस्स भिक्खवे उत्तरि करणीयं (सब्बत्थ)]?
‘‘चरतो चेपि, भिक्खवे, भिक्खुनो [अभिज्झा ब्यापादो विगतो (अ. नि. ४.१२) अट्ठकथाय समेति] भिज्झा विगता [अभिज्झा ब्यापादो विगतो (अ. नि. ४.१२) अटकथाय समेति] होति, ब्यापादो विगतो होति [थिनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्छा (अ. नि. ४.१२)], थिनमिद्धं विगतं होति, उद्धच्चकुक्कुच्चं ¶ विगतं होति, विचिकिच्छा [थिनमिद्धं उद्धच्चकुक्कुच्चं विचिकिच्चा (अ. नि. ४.१२)] पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा [अप्पमुट्ठा (स्या.)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं ¶ . चरम्पि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘ठितस्स चेपि, भिक्खवे, भिक्खुनो अभिज्झा विगता होति ब्यापादो…पे… थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति ¶ वीरियं असल्लीनं ¶ , उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. ठितोपि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘निसिन्नस्स चेपि, भिक्खवे, भिक्खुनो अभिज्झा विगता होति, ब्यापादो…पे… थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. निसिन्नोपि, भिक्खवे, भिक्खु एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चति.
‘‘सयानस्स चेपि ¶ , भिक्खवे, भिक्खुनो जागरस्स अभिज्झा विगता होति ब्यापादो…पे… थिनमिद्धं… उद्धच्चकुक्कुच्चं… विचिकिच्छा पहीना होति, आरद्धं होति वीरियं असल्लीनं, उपट्ठिता सति असम्मुट्ठा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं. सयानोपि, भिक्खवे, भिक्खु जागरो एवंभूतो आतापी ओत्तापी सततं समितं आरद्धवीरियो पहितत्तोति वुच्चती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘यतं ¶ चरे यतं तिट्ठे, यतं अच्छे यतं सये;
यतं समिञ्जये [सम्मिञ्जये (सी. स्या.)] भिक्खु, यतमेनं पसारये.
‘‘उद्धं तिरियं अपाचीनं, यावता जगतो गति;
समवेक्खिता च धम्मानं, खन्धानं उदयब्बयं.
‘‘एवं ¶ विहारिमातापिं, सन्तवुत्तिमनुद्धतं;
चेतोसमथसामीचिं, सिक्खमानं सदा सतं;
सततं पहितत्तोति, आहु भिक्खुं तथाविध’’न्ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. द्वादसमं.
१३. लोकसुत्तं
११२. वुत्तञ्हेतं ¶ भगवता, वुत्तमरहताति मे सुतं –
‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धोः लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो ¶ ः लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धोः लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धाः लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता.
‘‘यं, भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा यस्मा तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतोति वुच्चति.
‘‘यञ्च, भिक्खवे, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति ¶ निद्दिसति, सब्बं तं तथेव होति नो अञ्ञथा, तस्मा तथागतोति ¶ वुच्चति.
‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी, इति यथावादी तथाकारी यथाकारी तथावादी, तस्मा तथागतोति वुच्चति.
‘‘सदेवके, भिक्खवे, लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा तथागतोति वुच्चती’’ति. एतमत्थं भगवा अवोच. तत्थेतं इति वुच्चति –
‘‘सब्बलोकं [सब्बं लोकं (अ. नि. ४.२३)] अभिञ्ञाय, सब्बलोके यथातथं;
सब्बलोकविसंयुत्तो, सब्बलोके अनूपयो [अनुसयो (सी.), अनुपयो (स्या.)].
‘‘स वे [सब्बे (सब्बत्थ) अ. नि. ४.२३ पस्सितब्बं] सब्बाभिभू धीरो, सब्बगन्थप्पमोचनो;
फुट्ठास्स परमा सन्ति, निब्बानं अकुतोभयं.
‘‘एस ¶ ¶ खीणासवो बुद्धो, अनीघो छिन्नसंसयो;
सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिसङ्खये.
‘‘एस ¶ सो भगवा बुद्धो, एस सीहो अनुत्तरो;
सदेवकस्स लोकस्स, ब्रह्मचक्कं पवत्तयि.
‘‘इति देवा मनुस्सा च, ये बुद्धं सरणं गता;
सङ्गम्म तं नमस्सन्ति, महन्तं वीतसारदं.
‘‘दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि;
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो.
‘‘इति हेतं नमस्सन्ति, महन्तं वीतसारदं;
सदेवकस्मिं ¶ लोकस्मिं, नत्थि ते पटिपुग्गलो’’ति.
अयम्पि अत्थो वुत्तो भगवता, इति मे सुतन्ति. तेरसमं.
चतुक्कनिपातो निट्ठितो.
तस्सुद्दानं ¶ –
ब्राह्मणसुलभा [ब्राह्मणचत्तारि (सब्बत्थ)] जानं, समणसीला तण्हा ब्रह्मा;
बहुकारा कुहपुरिसा [कुहना (स्या.)], चर सम्पन्न लोकेन तेरसाति.
सुत्तसङ्गहो –
सत्तविसेकनिपातं, दुक्कं बावीससुत्तसङ्गहितं;
समपञ्ञासमथतिकं, तेरस चतुक्कञ्च इति यमिदं.
द्विदसुत्तरसुत्तसते, सङ्गायित्वा समादहिंसु पुरा;
अरहन्तो चिरट्ठितिया, तमाहु नामेन इतिवुत्तन्ति.
इतिवुत्तकपाळि निट्ठिता.