📜
३. महावग्गो
१. पब्बज्जासुत्तवण्णना
४०८. पब्बज्जं ¶ ¶ ¶ कित्तयिस्सामीति पब्बज्जासुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते आयस्मतो आनन्दस्स परिवितक्को उदपादि – ‘‘सारिपुत्तादीनं महासावकानं पब्बज्जा कित्तिता, तं भिक्खू च उपासका च जानन्ति. भगवतो पन अकित्तिता, यंनूनाहं कित्तेय्य’’न्ति. सो जेतवनविहारे आसने निसीदित्वा चित्तबीजनिं गहेत्वा भिक्खूनं भगवतो पब्बज्जं कित्तेन्तो इमं सुत्तमभासि.
तत्थ यस्मा पब्बज्जं कित्तेन्तेन यथा पब्बजि, तं कित्तेतब्बं. यथा च पब्बजि, तं कित्तेन्तेन यथा वीमंसमानो पब्बज्जं रोचेसि, तं कित्तेतब्बं. तस्मा ‘‘पब्बज्जं कित्तयिस्सामी’’ति वत्वा ‘‘यथा पब्बजी’’तिआदिमाह. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा चक्खुसम्पन्नोति अत्थो. सेसमादिगाथाय उत्तानमेव.
४०९. इदानि ‘‘यथा वीमंसमानो’’ति तमत्थं पकासेन्तो आह ‘‘सम्बाधोय’’न्ति. तत्थ सम्बाधोति पुत्तदारादिसम्पीळनेन किलेससम्पीळनेन च कुसलकिरियाय ओकासरहितो. रजस्सायतनन्ति कम्बोजादयो विय अस्सादीनं, रागादिरजस्स उप्पत्तिदेसो. अब्भोकासोति वुत्तसम्बाधपटिपक्खभावेन आकासो विय विवटा. इति दिस्वान पब्बजीति इति घरावासपब्बज्जासु ब्याधिजरामरणेहि सुट्ठुतरं चोदियमानहदयो आदीनवमानिसंसञ्च वीमंसित्वा, महाभिनिक्खमनं निक्खमित्वा ¶ , अनोमानदीतीरे खग्गेन केसे छिन्दित्वा, तावदेव च द्वङ्गुलमत्तसण्ठितसमणसारुप्पकेसमस्सु हुत्वा घटिकारेन ब्रह्मुना उपनीते अट्ठ परिक्खारे गहेत्वा ‘‘एवं निवासेतब्बं पारुपितब्ब’’न्ति केनचि अननुसिट्ठो अनेकजातिसहस्सपवत्तितेन अत्तनो पब्बज्जाचिण्णेनेव सिक्खापियमानो पब्बजि. एकं कासावं निवासेत्वा एकं उत्तरासङ्गं करित्वा एकं चीवरं खन्धे करित्वा मत्तिकापत्तं अंसे आलग्गेत्वा पब्बजितवेसं अधिट्ठासीति वुत्तं होति. सेसमेत्थ उत्तानमेव.
४१०. एवं ¶ भगवतो पब्बज्जं कित्तेत्वा ततो परं पब्बजितपटिपत्तिं अनोमानदीतीरं हित्वा पधानाय गमनञ्च पकासेतुं ‘‘पब्बजित्वान कायेना’’तिआदिं ¶ सब्बमभासि. तत्थ कायेन पापकम्मं विवज्जयीति तिविधं कायदुच्चरितं वज्जेसि. वचीदुच्चरितन्ति चतुब्बिधं वचीदुच्चरितं. आजीवं परिसोधयीति मिच्छाजीवं हित्वा सम्माजीवमेव पवत्तयि.
४११. एवं आजीवट्ठमकसीलं सोधेत्वा अनोमानदीतीरतो तिंसयोजनप्पमाणं सत्ताहेन अगमा राजगहं बुद्धो. तत्थ किञ्चापि यदा राजगहं अगमासि, तदा बुद्धो न होति, तथापि बुद्धस्स पुब्बचरियाति कत्वा एवं वत्तुं लब्भति – ‘‘इध राजा जातो, इध रज्जं अग्गहेसी’’तिआदि लोकियवोहारवचनं विय. मगधानन्ति मगधानं जनपदस्स नगरन्ति वुत्तं होति. गिरिब्बजन्ति इदम्पि तस्स नामं. तञ्हि पण्डवगिज्झकूटवेभारइसिगिलिवेपुल्लनामकानं पञ्चन्नं गिरीनं मज्झे वजो विय ठितं, तस्मा ‘‘गिरिब्बज’’न्ति वुच्चति. पिण्डाय अभिहारेसीति भिक्खत्थाय तस्मिं नगरे चरि. सो किर नगरद्वारे ठत्वा चिन्तेसि – ‘‘सचाहं रञ्ञो बिम्बिसारस्स अत्तनो आगमनं निवेदेय्यं, ‘सुद्धोदनस्स पुत्तो सिद्धत्थो नाम कुमारो आगतो’ति बहुम्पि मे पच्चयं अभिहरेय्य. न खो पन मे तं पतिरूपं पब्बजितस्स आरोचेत्वा पच्चयगहणं, हन्दाहं पिण्डाय चरामी’’ति देवदत्तियं पंसुकूलचीवरं पारुपित्वा मत्तिकापत्तं गहेत्वा पाचीनद्वारेन ¶ नगरं पविसित्वा अनुघरं पिण्डाय अचरि. तेनाह आयस्मा आनन्दो – ‘‘पिण्डाय अभिहारेसी’’ति. आकिण्णवरलक्खणोति सरीरे आकिरित्वा विय ठपितवरलक्खणो विपुलवरलक्खणो वा. विपुलम्पि हि ‘‘आकिण्ण’’न्ति वुच्चति. यथाह – ‘‘आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो’’ति (जा. १.६.११८; १.९.१०६). विपुललुद्दोति अत्थो.
४१२. तमद्दसाति ततो किर पुरिमानि सत्त दिवसानि नगरे नक्खत्तं घोसितं अहोसि. तं दिवसं पन ‘‘नक्खत्तं वीतिवत्तं, कम्मन्ता पयोजेतब्बा’’ति भेरि चरि. अथ महाजनो राजङ्गणे सन्निपति. राजापि ‘‘कम्मन्तं संविदहिस्सामी’’ति सीहपञ्जरं विवरित्वा बलकायं पस्सन्तो तं पिण्डाय अभिहारेन्तं महासत्तं अद्दस. तेनाह आयस्मा आनन्दो – ‘‘तमद्दसा बिम्बिसारो, पासादस्मिं पतिट्ठितो’’ति. इममत्थं अभासथाति इमं अत्थं अमच्चानं अभासि.
४१३. इदानि ¶ तं तेसं अमच्चानं भासितमत्थं दस्सेन्तो आह – ‘‘इमं भोन्तो’’ति. तत्थ इमन्ति सो राजा बोधिसत्तं दस्सेति, भोन्तोति अमच्चे आलपति. निसामेथाति पस्सथ. अभिरूपोति दस्सनीयङ्गपच्चङ्गो. ब्रह्माति आरोहपरिणाहसम्पन्नो. सुचीति परिसुद्धछविवण्णो. चरणेनाति गमनेन.
४१४-५. नीचकुलामिवाति ¶ नीचकुला इव पब्बजितो न होतीति अत्थो. मकारो पदसन्धिकरो. कुहिं भिक्खु गमिस्सतीति अयं भिक्खु कुहिं गमिस्सति, अज्ज कत्थ वसिस्सतीति जानितुं राजदूता सीघं गच्छन्तु. दस्सनकामा हि मयं अस्साति इमिना अधिप्पायेन आह. गुत्तद्वारो ओक्खित्तचक्खुताय, सुसंवुतो सतिया. गुत्तद्वारो वा सतिया, सुसंवुतो पासादिकेन सङ्घाटिचीवरधारणेन.
४१६. खिप्पं पत्तं अपूरेसीति सम्पजानत्ता पतिस्सतत्ता च अधिकं अगण्हन्तो ‘‘अलं एत्तावता’’ति अज्झासयपूरणेन खिप्पं पत्तं अपूरेसि. मुनीति मोनत्थाय पटिपन्नत्ता अप्पत्तमुनिभावोपि मुनिइच्चेव वुत्तो, लोकवोहारेन वा. लोकिया हि अमोनसम्पत्तम्पि पब्बजितं ‘‘मुनी’’ति भणन्ति. पण्डवं अभिहारेसीति तं पब्बतं अभिरुहि. सो किर मनुस्से पुच्छि ‘‘इमस्मिं नगरे पब्बजिता कत्थ वसन्ती’’ति. अथस्स ¶ ते ‘‘पण्डवस्स उपरि पुरत्थाभिमुखपब्भारे’’ति आरोचेसुं. तस्मा तमेव पण्डवं अभिहारेसि ‘‘एत्थ वासो भविस्सती’’ति एवं चिन्तेत्वा.
४१९-२३. ब्यग्घुसभोव सीहोव गिरिगब्भरेति गिरिगुहायं ब्यग्घो विय उसभो विय सीहो विय च निसिन्नोति अत्थो. एते हि तयो सेट्ठा विगतभयभेरवा गिरिगब्भरे निसीदन्ति, तस्मा एवं उपमं अकासि. भद्दयानेनाति हत्थिअस्सरथसिविकादिना उत्तमयानेन. सयानभूमिं यायित्वाति यावतिका भूमि हत्थिअस्सादिना यानेन सक्का गन्तुं, तं गन्त्वा. आसज्जाति पत्वा, समीपमस्स गन्त्वाति अत्थो. उपाविसीति निसीदि. युवाति योब्बनसम्पन्नो. दहरोति जातिया तरुणो. पठमुप्पत्तिको सुसूति तदुभयविसेसनमेव. युवा सुसूति अतियोब्बनो. पठमुप्पत्तिकोति पठमेनेव योब्बनवेसेन उट्ठितो. दहरो चासीति सति च दहरत्ते सुसु बालको विय खायसीति.
४२४-५. अनीकग्गन्ति ¶ बलकायं सेनामुखं. ददामि भोगे भुञ्जस्सूति एत्थ ‘‘अहं ते अङ्गमगधेसु याविच्छसि, ताव ददामि भोगे. तं त्वं सोभयन्तो अनीकग्गं नागसङ्घपुरक्खतो भुञ्जस्सू’’ति एवं सम्बन्धो वेदितब्बो. उजुं जनपदो राजाति ‘‘ददामि भोगे भुञ्जस्सु, जातिं अक्खाहि पुच्छितो’’ति एवं किर वुत्तो महापुरिसो चिन्तेसि – ‘‘सचे अहं रज्जेन अत्थिको अस्सं, चातुमहाराजिकादयोपि मं अत्तनो अत्तनो रज्जेन निमन्तेय्युं, गेहे ठितो एव वा चक्कवत्तिरज्जं कारेय्यं. अयं पन राजा अजानन्तो एवमाह – ‘हन्दाहं, तं जानापेमी’’’ति बाहं उच्चारेत्वा अत्तनो आगतदिसाभागं निद्दिसन्तो ‘‘उजुं जनपदो राजा’’तिआदिमाह. तत्थ हिमवन्तस्स ¶ पस्सतोति भणन्तो सस्ससम्पत्तिवेकल्लाभावं दस्सेति. हिमवन्तञ्हि निस्साय पासाणविवरसम्भवा महासालापि पञ्चहि वुद्धीहि वड्ढन्ति, किमङ्गं ¶ पन खेत्ते वुत्तानि सस्सानि. धनवीरियेन सम्पन्नोति भणन्तो सत्तहि रतनेहि अवेकल्लत्तं, परराजूहि अतक्कनीयं वीरपुरिसाधिट्ठितभावञ्चस्स दस्सेति. कोसलेसु निकेतिनोति भणन्तो नवकराजभावं पटिक्खिपति. नवकराजा हि निकेतीति न वुच्चति. यस्स पन आदिकालतो पभुति अन्वयवसेन सो एव जनपदो निवासो, सो निकेतीति वुच्चति. तथारूपो च राजा सुद्धोदनो, यं सन्धायाह ‘‘कोसलेसु निकेतिनो’’ति. तेन अन्वयागतम्पि भोगसम्पत्तिं दीपेति.
४२६. एत्तावता अत्तनो भोगसम्पत्तिं दीपेत्वा ‘‘आदिच्चा नाम गोत्तेन, साकिया नाम जातिया’’ति इमिना जातिसम्पत्तिञ्च आचिक्खित्वा यं वुत्तं रञ्ञा ‘‘ददामि भोगे भुञ्जस्सू’’ति, तं पटिक्खिपन्तो आह – ‘‘तम्हा कुला पब्बजितोम्हि, न कामे अभिपत्थय’’न्ति. यदि हि अहं कामे अभिपत्थयेय्यं, न ईदिसं धनवीरियसम्पन्नं द्वासीतिसहस्सवीरपुरिससमाकुलं कुलं छड्डेत्वा पब्बजेय्यन्ति अयं किरेत्थ अधिप्पायो.
४२७. एवं रञ्ञो वचनं पटिक्खिपित्वा ततो परं अत्तनो पब्बज्जाहेतुं दस्सेन्तो आह – ‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो’’ति. एतं ‘‘पब्बजितोम्ही’’ति इमिना सम्बन्धितब्बं. तत्थ दट्ठूति दिस्वा ¶ . सेसमेत्थ इतो पुरिमगाथासु च यं यं न विचारितं, तं तं सब्बं उत्तानत्थत्ता एव न विचारितन्ति वेदितब्बं. एवं अत्तनो पब्बज्जाहेतुं वत्वा पधानत्थाय गन्तुकामो राजानं आमन्तेन्तो आह – ‘‘पधानाय गमिस्सामि, एत्थ मे रञ्जती मनो’’ति. तस्सत्थो – यस्माहं, महाराज, नेक्खम्मं दट्ठु खेमतो पब्बजितो, तस्मा तं परमत्थनेक्खम्मं निब्बानामतं सब्बधम्मानं अग्गट्ठेन पधानं पत्थेन्तो पधानत्थाय गमिस्सामि, एत्थ मे पधाने रञ्जति मनो, न कामेसूति. एवं वुत्ते किर राजा बोधिसत्तं आह – ‘‘पुब्बेव मेतं, भन्ते, सुतं ‘सुद्धोदनरञ्ञो किर पुत्तो सिद्धत्थकुमारो ¶ चत्तारि पुब्बनिमित्तानि दिस्वा पब्बजित्वा बुद्धो भविस्सती’ति, सोहं, भन्ते, तुम्हाकं अधिमुत्तिं दिस्वा एवंपसन्नो ‘अद्धा बुद्धत्तं पापुणिस्सथा’ति. साधु, भन्ते, बुद्धत्तं पत्वा पठमं मम विजितं ओक्कमेय्याथा’’ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पब्बज्जासुत्तवण्णना निट्ठिता.
२. पधानसुत्तवण्णना
४२८. तं ¶ मं पधानपहितत्तन्ति पधानसुत्तं. का उप्पत्ति? ‘‘पधानाय गमिस्सामि, एत्थ मे रञ्जती मनो’’ति आयस्मा आनन्दो पब्बज्जासुत्तं निट्ठापेसि. भगवा गन्धकुटियं निसिन्नो चिन्तेसि – ‘‘मया छब्बस्सानि पधानं पत्थयमानेन दुक्करकारिका कता, तं अज्ज भिक्खूनं कथेस्सामी’’ति. अथ गन्धकुटितो निक्खमित्वा बुद्धासने निसिन्नो ‘‘तं मं पधानपहितत्त’’न्ति आरभित्वा इमं सुत्तमभासि.
तत्थ तं मन्ति द्वीहिपि वचनेहि अत्तानमेव निद्दिसति. पधानपहितत्तन्ति निब्बानत्थाय पेसितचित्तं परिच्चत्तअत्तभावं वा. नदिं नेरञ्जरं पतीति लक्खणं निद्दिसति. लक्खणञ्हि पधानपहितत्ताय नेरञ्जरा नदी. तेनेव चेत्थ उपयोगवचनं. अयं पनत्थो ‘‘नदिया नेरञ्जराया’’ति, नेरञ्जराय तीरेति वुत्तं होति. विपरक्कम्माति अतीव परक्कमित्वा. झायन्तन्ति अप्पाणकज्झानमनुयुञ्जन्तं ¶ . योगक्खेमस्स पत्तियाति चतूहि योगेहि खेमस्स निब्बानस्स अधिगमत्थं.
४२९. नमुचीति मारो. सो हि अत्तनो विसया निक्खमितुकामे देवमनुस्से न मुञ्चति, अन्तरायं नेसं करोति, तस्मा ‘‘नमुची’’ति वुच्चति. करुणं वाचन्ति अनुद्दयायुत्तं वाचं. भासमानो उपागमीति इदं उत्तानमेव. कस्मा पन उपागतो? महापुरिसो किर एकदिवसं चिन्तेसि – ‘‘सब्बदा आहारं परियेसमानो जीविते सापेक्खो होति, न च सक्का जीविते सापेक्खेन अमतं अधिगन्तु’’न्ति ¶ . ततो आहारुपच्छेदाय पटिपज्जि, तेन किसो दुब्बण्णो च अहोसि. अथ मारो ‘‘अयं सम्बोधाय मग्गो होति, न होतीति अजानन्तो अतिघोरं तपं करोति, कदाचि मम विसयं अतिक्कमेय्या’’ति भीतो ‘‘इदञ्चिदञ्च वत्वा वारेस्सामी’’ति आगतो. तेनेवाह – ‘‘किसो त्वमसि दुब्बण्णो, सन्तिके मरणं तवा’’ति.
४३०. एवञ्च पन वत्वा अथस्स मरणसन्तिकभावं सावेन्तो आह – ‘‘सहस्सभागो मरणस्स, एकंसो तव जीवित’’न्ति. तस्सत्थो – सहस्सं भागानं अस्साति सहस्सभागो. को सो ¶ ? मरणस्स पच्चयोति पाठसेसो. एको अंसोति एकंसो. इदं वुत्तं होति – अयं अप्पाणकज्झानादिसहस्सभागो तव मरणस्स पच्चयो, ततो पन ते एको एव भागो जीवितं, एवं सन्तिके मरणं तवाति. एवं मरणस्स सन्तिकभावं सावेत्वा अथ नं जीविते समुस्साहेन्तो आह ‘‘जीव भो जीवितं सेय्यो’’ति. कथं सेय्योति चे. जीवं पुञ्ञानि काहसीति.
४३१. अथ अत्तना सम्मतानि पुञ्ञानि दस्सेन्तो आह – ‘‘चरतो च ते ब्रह्मचरिय’’न्ति. तत्थ ब्रह्मचरियन्ति कालेन कालं मेथुनविरतिं सन्धायाह, यं तापसा करोन्ति. जूहतोति जुहन्तस्स. सेसमेत्थ पाकटमेव.
४३२. दुग्गो मग्गोति इमं पन अड्ढगाथं पधानविच्छन्दं जनेन्तो आह. तत्थ अप्पाणकज्झानादिगहनत्ता दुक्खेन गन्तब्बोति दुग्गो, दुक्खितकायचित्तेन ¶ कत्तब्बत्ता दुक्करो, सन्तिकमरणेन तादिसेनापि पापुणितुं असक्कुणेय्यतो दुरभिसम्भवोति एवमत्थो वेदितब्बो. इतो परं इमा गाथा भणं मारो, अट्ठा बुद्धस्स सन्तिकेति अयमुपड्ढगाथा सङ्गीतिकारेहि वुत्ता. सकलगाथापीति एके. भगवता एव पन परं विय अत्तानं निद्दिसन्तेन सब्बमेत्थ एवंजातिकं वुत्तन्ति अयमम्हाकं खन्ति. तत्थ अट्ठाति अट्ठासि. सेसं उत्तानमेव.
४३३. छट्ठगाथाय येनत्थेनाति एत्थ परेसं अन्तरायकरणेन अत्तनो अत्थेन त्वं, पापिम, आगतोसीति अयमधिप्पायो ¶ . सेसं उत्तानमेव.
४३४. ‘‘जीवं पुञ्ञानि काहसी’’ति इदं पन वचनं पटिक्खिपन्तो ‘‘अणुमत्तोपी’’ति इमं गाथमाह. तत्थ पुञ्ञेनाति वट्टगामिं मारेन वुत्तं पुञ्ञं सन्धाय भणति. सेसं उत्तानमेव.
४३५. इदानि ‘‘एकंसो तव जीवित’’न्ति इदं वचनं आरब्भ मारं सन्तज्जेन्तो ‘‘अत्थि सद्धा’’ति इमं गाथमाह. तत्रायमधिप्पायो – अरे, मार, यो अनुत्तरे सन्तिवरपदे अस्सद्धो भवेय्य, सद्धोपि वा कुसीतो, सद्धो आरद्धवीरियो समानोपि वा दुप्पञ्ञो, तं त्वं जीवितमनुपुच्छमानो सोभेय्यासि, मय्हं पन अनुत्तरे सन्तिवरपदे ओकप्पनसद्धा अत्थि, तथा कायिकचेतसिकमसिथिलपरक्कमतासङ्खातं वीरियं, वजिरूपमा पञ्ञा च मम विज्जति, सो त्वं एवं मं पहितत्तं उत्तमज्झासयं किं जीवमनुपुच्छसि, कस्मा जीवितं पुच्छसि. पञ्ञा ¶ च ममाति एत्थ च सद्देन सति समाधि च. एवं सन्ते येहि पञ्चहि इन्द्रियेहि समन्नागता निब्बानं पापुणन्ति, तेसु एकेनापि अविरहितं एवं मं पहितत्तं किं जीवमनुपुच्छसि? ननु – एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं (ध. प. ११२). पञ्ञवन्तस्स झायिनो, पस्सतो उदयब्बयन्ति (ध. प. १११, ११३).
४३६-८. एवं मारं सन्तज्जेत्वा अत्तनो देहचित्तप्पवत्तिं दस्सेन्तो ‘‘नदीनमपी’’पि गाथात्तयमाह. तमत्थतो पाकटमेव. अयं पन अधिप्पायवण्णना ¶ – य्वायं मम सरीरे अप्पाणकज्झानवीरियवेगसमुट्ठितो वातो वत्तति, लोके गङ्गायमुनादीनं नदीनम्पि सोतानि अयं विसोसये, किञ्च मे एवं पहितत्तस्स चतुनाळिमत्तं लोहितं न उपसोसेय्य. न केवलञ्च मे लोहितमेव सुस्सति, अपिच खो पन तम्हि लोहिते सुस्समानम्हि बद्धाबद्धभेदं सरीरानुगतं ¶ पित्तं, असितपीतादिपटिच्छादकं चतुनाळिमत्तमेव सेम्हञ्च, किञ्चापरं तत्तकमेव मुत्तञ्च ओजञ्च सुस्सति, तेसु च सुस्समानेसु मंसानिपि खीयन्ति, तस्स मे एवं अनुपुब्बेन मंसेसु खीयमानेसु भिय्यो चित्तं पसीदति, न त्वेव तप्पच्चया संसीदति. सो त्वं ईदिसं चित्तमजानन्तो सरीरमत्तमेव दिस्वा भणसि ‘‘किसो त्वमसि दुब्बण्णो, सन्तिके मरणं तवा’’ति. न केवलञ्च मे चित्तमेव पसीदति, अपिच खो पन भिय्यो सति च पञ्ञा च समाधि मम तिट्ठति, अणुमत्तोपि पमादो वा सम्मोहो वा चित्तविक्खेपो वा नत्थि, तस्स मय्हं एवं विहरतो ये केचि समणब्राह्मणा अतीतं वा अद्धानं अनागतं वा एतरहि वा ओपक्कमिका वेदना वेदयन्ति, तासं निदस्सनभूतं पत्तस्स उत्तमवेदनं. यथा अञ्ञेसं दुक्खेन फुट्ठानं सुखं, सीतेन उण्हं, उण्हेन सीतं, खुदाय भोजनं, पिपासाय फुट्ठानं उदकं अपेक्खते चित्तं, एवं पञ्चसु कामगुणेसु एककामम्पि नापेक्खके चित्तं. ‘‘अहो वताहं सुभोजनं भुञ्जित्वा सुखसेय्यं सयेय्य’’न्ति ईदिसेनाकारेन मम चित्तं न उप्पन्नं, पस्स, त्वं मार, सत्तस्स सुद्धतन्ति.
४३९-४१. एवं अत्तनो सुद्धतं दस्सेत्वा ‘‘निवारेस्सामि त’’न्ति आगतस्स मारस्स मनोरथभञ्जनत्थं मारसेनं कित्तेत्वा ताय अपराजितभावं दस्सेन्तो ‘‘कामा ते पठमा सेना’’तिआदिका छ गाथायो आह.
तत्थ यस्मा आदितोव अगारियभूते सत्ते वत्थुकामेसु किलेसकामा मोहयन्ति, ते अभिभुय्य अनगारियभावं उपगतानं पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति उप्पज्जति. वुत्तञ्चेतं ‘‘पब्बजितेन खो, आवुसो, अभिरति दुक्करा’’ति ¶ (सं. नि. ४.३३१). ततो ते परपटिबद्धजीविकत्ता खुप्पिपासा बाधेति, ताय बाधितानं ¶ परियेसनतण्हा चित्तं किलमयति, अथ नेसं ¶ किलन्तचित्तानं थिनमिद्धं ओक्कमति. ततो विसेसमनधिगच्छन्तानं दुरभिसम्भवेसु अरञ्ञवनपत्थेसु सेनासनेसु विहरतं उत्राससञ्ञिता भीरु जायति, तेसं उस्सङ्कितपरिसङ्कितानं दीघरत्तं विवेकरसमनस्सादयमानानं विहरतं ‘‘न सिया नु खो एस मग्गो’’ति पटिपत्तियं विचिकिच्छा उप्पज्जति, तं विनोदेत्वा विहरतं अप्पमत्तकेन विसेसाधिगमेन मानमक्खथम्भा जायन्ति, तेपि विनोदेत्वा विहरतं ततो अधिकतरं विसेसाधिगमं निस्साय लाभसक्कारसिलोका उप्पज्जन्ति, लाभादिमुच्छिता धम्मपतिरूपकानि पकासेन्ता मिच्छायसं अधिगन्त्वा तत्थ ठिता जातिआदीहि अत्तानं उक्कंसेन्ति, परं वम्भेन्ति, तस्मा कामादीनं पठमसेनादिभावो वेदितब्बो.
४४२-३. एवमेतं दसविधं सेनं उद्दिसित्वा यस्मा सा कण्हधम्मसमन्नागतत्ता कण्हस्स नमुचिनो उपकाराय संवत्तति, तस्मा नं तव सेनाति निद्दिसन्तो आह – ‘‘एसा नमुचि ते सेना, कण्हस्साभिप्पहारिनी’’ति. तत्थ अभिप्पहारिनीति समणब्राह्मणानं घातनी निप्पोथनी, अन्तरायकरीति अत्थो. न नं असूरो जिनाति, जेत्वा च लभते सुखन्ति एवं तव सेनं असूरो काये च जीविते च सापेक्खो पुरिसो न जिनाति, सूरो पन जिनाति, जेत्वा च मग्गसुखं फलसुखञ्च अधिगच्छति. यस्मा च लभते सुखं, तस्मा सुखं पत्थयमानो अहम्पि एस मुञ्जं परिहरेति. सङ्गामावचरा अनिवत्तिनो पुरिसा अत्तनो अनिवत्तनकभावविञ्ञापनत्थं सीसे वा धजे वा आवुधे वा मुञ्जतिणं बन्धन्ति, तं अयम्पि परिहरतिच्चेव मं धारेहि. तव सेनाय पराजितस्स धिरत्थु मम जीवितं, तस्मा एवं धारेहि – सङ्गामे मे मतं सेय्यो, यञ्चे जीवे पराजितो, येन जीवितेन पराजितो जीवे, तस्मा जीविता तया सम्मापटिपन्नानं अन्तरायकरेन सद्धिं सङ्गामे मतं मम सेय्योति अत्थो.
४४४. कस्मा मतं सेय्योति चे? यस्मा पगाळ्हेत्थ…पे… सुब्बता, एत्थ कामादिकाय अत्तुक्कंसनपरवम्भनपरियोसानाय तव सेनाय पगाळ्हा निमुग्गा अनुपविट्ठा एके समणब्राह्मणा न ¶ दिस्सन्ति, सीलादीहि गुणेहि नप्पकासन्ति, अन्धकारं पविट्ठा विय होन्ति. एते एवं पगाळ्हा समाना ¶ सचेपि कदाचि उम्मुज्जित्वा निमुज्जनपुरिसो विय ‘‘साहु सद्धा’’तिआदिना नयेन उम्मुज्जन्ति, तथापि ताय सेनाय अज्झोत्थटत्ता तञ्च मग्गं न जानन्ति खेमं निब्बानगामीनं, सब्बेपि बुद्धपच्चेकबुद्धादयो येन गच्छन्ति सुब्बताति. इमं पन गाथं सुत्वा मारो पुन किञ्चि अवत्वा एव पक्कामि.
४४५-६. पक्कन्ते ¶ पन तस्मिं महासत्तो ताय दुक्करकारिकाय किञ्चिपि विसेसं अनधिगच्छन्तो अनुक्कमेन ‘‘सिया नु खो अञ्ञो मग्गो बोधाया’’तिआदीनि चिन्तेत्वा ओळारिकाहारं आहारेत्वा, बलं गहेत्वा, विसाखपुण्णमदिवसे पगेव सुजाताय पायासं परिभुञ्जित्वा, भद्रवनसण्डे दिवाविहारं निसीदित्वा, तत्थ अट्ठ समापत्तियो निब्बत्तेन्तो दिवसं वीतिनामेत्वा सायन्हसमये महाबोधिमण्डाभिमुखो गन्त्वा सोत्थियेन दिन्ना अट्ठ तिणमुट्ठियो बोधिमूले विकिरित्वा दससहस्सलोकधातुदेवताहि कतसक्कारबहुमानो –
‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहित’’न्ति. –
चतुरङ्गवीरियं अधिट्ठहित्वा ‘‘न दानि बुद्धत्तं अपापुणित्वा पल्लङ्कं भिन्दिस्सामी’’ति पटिञ्ञं कत्वा अपराजितपल्लङ्के निसीदि. तं ञत्वा मारो पापिमा ‘‘अज्ज सिद्धत्थो पटिञ्ञं कत्वा निसिन्नो, अज्जेव दानिस्स सा पटिञ्ञा पटिबाहितब्बा’’ति बोधिमण्डतो याव चक्कवाळमायतं द्वादसयोजनवित्थारं उद्धं नवयोजनमुग्गतं मारसेनं समुट्ठापेत्वा दियड्ढयोजनसतप्पमाणं गिरिमेखलं हत्थिराजानं आरुय्ह बाहुसहस्सं मापेत्वा नानावुधानि गहेत्वा ‘‘गण्हथ, हनथ, पहरथा’’ति भणन्तो आळवकसुत्ते वुत्तप्पकारा वुट्ठियो मापेसि, ता महापुरिसं पत्वा तत्थ वुत्तप्पकारा एव सम्पज्जिंसु. ततो वजिरङ्कुसेन हत्थिं कुम्भे पहरित्वा महापुरिसस्स समीपं नेत्वा ‘‘उट्ठेहि, भो सिद्धत्थ, पल्लङ्का’’ति आह. महापुरिसो ‘‘न उट्ठहामि मारा’’ति ¶ वत्वा तं धजिनिं समन्ता विलोकेन्तो इमा गाथायो अभासि ‘‘समन्ता धजिनि’’न्ति.
तत्थ ¶ धजिनिन्ति सेनं. युत्तन्ति उय्युत्तं. सवाहनन्ति गिरिमेखलनागराजसहितं. पच्चुग्गच्छामीति अभिमुखो उपरि गमिस्सामि, सो च खो तेजेनेव, न कायेन. कस्मा? मा मं ठाना अचावयि, मं एतस्मा ठाना अपराजितपल्लङ्का मारो मा चालेसीति वुत्तं होति. नप्पसहतीति सहितुं न सक्कोति, नाभिभवति वा. आमं पत्तन्ति काचजातं मत्तिकाभाजनं. अस्मनाति पासाणेन. सेसमेत्थ पाकटमेव.
४४७-८. इदानि ‘‘एतं ते मारसेनं भिन्दित्वा ततो परं विजितसङ्गामो सम्पत्तधम्मराजाभिसेको इदं करिस्सामी’’ति दस्सेन्तो आह ‘‘वसीकरित्वा’’ति. तत्थ वसीकरित्वा सङ्कप्पन्ति मग्गभावनाय सब्बं मिच्छासङ्कप्पं पहाय सम्मासङ्कप्पस्सेव पवत्तनेन वसीकरित्वा ¶ सङ्कप्पं. सतिञ्च सूपतिट्ठितन्ति कायादीसु चतूसु ठानेसु अत्तनो सतिञ्च सुट्ठु उपट्ठितं करित्वा एवं वसीकतसङ्कप्पो सुप्पतिट्ठितस्सति रट्ठा रट्ठं विचरिस्सामि देवमनुस्सभेदे पुथू सावके विनयन्तो. अथ मया विनीयमाना ते अप्पमत्ता…पे… न सोचरे, तं निब्बानामतमेवाति अधिप्पायो.
४४९-५१. अथ मारो इमा गाथायो सुत्वा आह – ‘‘एवरूपं पक्खं दिस्वा न भायसि भिक्खू’’ति? ‘‘आम, मार, न भायामी’’ति. ‘‘कस्मा न भायसी’’ति? ‘‘दानादीनं पारमिपुञ्ञानं कतत्ता’’ति. ‘‘को एतं जानाति दानादीनि त्वमकासी’’ति? ‘‘किं एत्थ पापिम सक्खिकिच्चेन, अपिच एकस्मिंयेव भवे वेस्सन्तरो हुत्वा यं दानमदासिं, तस्सानुभावेन सत्तक्खत्तुं छहि पकारेहि सञ्जातकम्पा अयं महापथवीयेव सक्खी’’ति. एवं वुत्ते उदकपरियन्तं कत्वा महापथवी कम्पि भेरवसद्दं मुञ्चमाना, यं सुत्वा मारो असनिहतो विय भीतो धजं पणामेत्वा पलायि सद्धिं परिसाय. अथ महापुरिसो तीहि यामेहि तिस्सो विज्जा सच्छिकत्वा अरुणुग्गमने ‘‘अनेकजातिसंसारं…पे… तण्हानं खयमज्झगा’’ति ¶ इमं उदानं उदानेसि. मारो उदानसद्देन आगन्त्वा ‘‘अयं‘बुद्धो अह’न्ति पटिजानाति, हन्द नं अनुबन्धामि आभिसमाचारिकं पस्सितुं. सचस्स किञ्चि कायेन वा वाचाय वा खलितं भविस्सति, विहेठेस्सामि न’’न्ति पुब्बे बोधिसत्तभूमियं ¶ छब्बस्सानि अनुबन्धित्वा बुद्धत्तं पत्तं एकं वस्सं अनुबन्धि. ततो भगवतो किञ्चि खलितं अपस्सन्तो ‘‘सत्त वस्सानी’’ति इमा निब्बेजनीयगाथायो अभासि.
तत्थ ओतारन्ति रन्धं विवरं. नाधिगच्छिस्सन्ति नाधिगमिं. मेदवण्णन्ति मेदपिण्डसदिसं. अनुपरियगाति परितो परितो अगमासि. मुदुन्ति मुदुकं. विन्देमाति अधिगच्छेय्याम. अस्सादनाति सादुभावो. वायसेत्तोति वायसो एत्तो. सेसमेत्थ पाकटमेव.
अयं पन योजना – सत्त वस्सानि भगवन्तं ओतारापेक्खो अनुबन्धिं कत्थचि अविजहन्तो पदापदं, एवं अनुबन्धित्वापि च ओतारं नाधिगमिं. सोहं यथा नाम मेदवण्णं पासाणं मेदसञ्ञी वायसो एकस्मिं पस्से मुखतुण्डकेन विज्झित्वा अस्सादं अविन्दमानो ‘‘अप्पेव नाम एत्थ मुदु विन्देम, अपि इतो अस्सादना सिया’’ति समन्ता तथेव विज्झन्तो अनुपरियायित्वा कत्थचि अस्सादं अलद्धा ‘‘पासाणोवाय’’न्ति निब्बिज्ज पक्कमेय्य, एवमेवाहं भगवन्तं कायकम्मादीसु अत्तनो परित्तपञ्ञामुखतुण्डकेन विज्झन्तो समन्ता अनुपरियगा ‘‘अप्पेव नाम कत्थचि अपरिसुद्धकायसमाचारादिमुदुभावं विन्देम, कुतोचि अस्सादना ¶ सिया’’ति, ते दानि मयं अस्सादं अलभमाना काकोव सेलमासज्ज निब्बिज्जापेम गोतमं आसज्ज ततो गोतमा निब्बिज्ज अपेमाति. एवं वदतो किर मारस्स सत्त वस्सानि निप्फलपरिस्समं निस्साय बलवसोको उदपादि. तेनस्स विसीदमानङ्गपच्चङ्गस्स बेलुवपण्डु नाम वीणा कच्छतो पतिता. या ¶ सकिं कुसलेहि वादिता चत्तारो मासे मधुरस्सरं मुञ्चति, यं गहेत्वा सक्को पञ्चसिखस्स अदासि. तं सो पतमानम्पि न बुज्झि. तेनाह भगवा –
‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ;
ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति.
सङ्गीतिकारका आहंसूति एके, अम्हाकं पनेतं नक्खमतीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पधानसुत्तवण्णना निट्ठिता.
३. सुभासितसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति सुभासितसुत्तं. अत्तज्झासयतो चस्स उप्पत्ति. भगवा हि सुभासितप्पियो, सो अत्तनो सुभासितसमुदाचारप्पकासनेन सत्तानं दुब्भासितसमुदाचारं पटिसेधेन्तो इमं सुत्तमभासि. तत्थ एवं मे सुतन्तिआदि सङ्गीतिकारवचनं. तत्थ तत्र खो भगवा…पे… भदन्तेति ते भिक्खूति एतं अपुब्बं, सेसं वुत्तनयमेव. तस्मा अपुब्बपदवण्णनत्थमिदं वुच्चति – तत्राति देसकालपरिदीपनं. तञ्हि यं समयं विहरति, तत्र समये, यस्मिञ्च आरामे विहरति, तत्र आरामेति दीपेति. भासितब्बयुत्ते वा देसकाले दीपेति. न हि भगवा अयुत्ते देसे काले वा धम्मं भासति. ‘‘अकालो खो, ताव, बाहिया’’तिआदि (उदा. १०) चेत्थ साधकं. खोति पदपूरणमत्ते अवधारणादिकालत्थे वा निपातो. भगवाति लोकगरुपरिदीपनं. भिक्खूति कथासवनयुत्तपुग्गलपरिदीपनं. आमन्तेसीति आलपि अभासि सम्बोधेसि.
भिक्खवोति आमन्तनाकारपरिदीपनं. तञ्च भिक्खनसीलतादिगुणयोगसिद्धत्ता वुत्तं. तेन नेसं हीनाधिकजनसेवितं ¶ वुत्तिं पकासेन्तो उद्धतदीनभावनिग्गहं करोति. ‘‘भिक्खवो’’ति इमिना च करुणाविप्फारसोम्महदयनयननिपातपुब्बङ्गमेन वचनेन ते अत्तनो मुखाभिमुखे करित्वा तेनेव कथेतुकम्यतादीपकेन वचनेन तेसं सोतुकम्यतं जनेति, तेनेव च सम्बोधनत्थेन वचनेन साधुकसवनमनसिकारेपि ते नियोजेति. साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ति. अपरेसुपि देवमनुस्सेसु विज्जमानेसु कस्मा भिक्खू एव आमन्तेसीति चे? जेट्ठसेट्ठासन्नसदासन्निहितभावतो. सब्बपरिससाधारणा हि अयं धम्मदेसना, न पाटिपुग्गलिका. परिसाय च जेट्ठा भिक्खू पठमुप्पन्नत्ता, सेट्ठा अनगारियभावं आदिं कत्वा सत्थु चरियानुविधायकत्ता सकलसासनपटिग्गाहकत्ता च. आसन्ना तत्थ निसिन्नेसु सत्थु सन्तिकत्ता, सदा सन्निहिता सत्थु सन्तिकावचरत्ता. तेन भगवा सब्बपरिससाधारणं धम्मं देसेन्तो भिक्खू एव आमन्तेसि. अपिच भाजनं ते इमाय कथाय यथानुसिट्ठं पटिपत्तिसब्भावतोतिपि ते एव ¶ आमन्तेसि. भदन्तेति गारवाधिवचनमेतं. ते भिक्खूति ये भगवा आमन्तेसि, ते एवं भगवन्तं आलपन्ता भगवतो पच्चस्सोसुन्ति.
चतूहि ¶ अङ्गेहीति चतूहि कारणेहि अवयवेहि वा. मुसावादावेरमणिआदीनि हि चत्तारि सुभासितवाचाय कारणानि. सच्चवचनादयो चत्तारो अवयवा, कारणत्थे च अङ्गसद्दो. चतूहीति निस्सक्कवचनं होति, अवयवत्थे करणवचनं. समन्नागताति समनुआगता पवत्ता युत्ता च. वाचाति समुल्लपनवाचा. या सा ‘‘वाचा गिरा ब्यप्पथो’’ति (ध. स. ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी. नि. १.९; म. नि. ३.१४) च एवमादीसु आगच्छति. या पन ‘‘वाचाय चे कतं कम्म’’न्ति (ध. स. अट्ठ. १ कायकम्मद्वार) एवं विञ्ञत्ति च, ‘‘या चतूहि वचीदुच्चरितेहि आरति विरति…पे… अयं वुच्चति सम्मावाचा’’ति ¶ (ध. स. २९९; विभ. २०६) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ. नि. ८.४०) एवं चेतना च वाचाति आगच्छति, सा इध न अधिप्पेता. कस्मा? अभासितब्बतो. सुभासिता होतीति सुट्ठु भासिता होति. तेनस्सा अत्थावहनतं दीपेति. न दुब्भासिताति न दुट्ठु भासिता. तेनस्सा अनत्थानावहनतं दीपेति. अनवज्जाति वज्जसङ्खातरागादिदोसविरहिता. तेनस्सा कारणसुद्धिं वुत्तदोसाभावञ्च दीपेति. अननुवज्जा चाति अनुवादविमुत्ता. तेनस्सा सब्बाकारसम्पत्तिं दीपेति. विञ्ञूनन्ति पण्डितानं. तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति.
कतमेहि चतूहीति कथेतुकम्यतापुच्छा. इधाति इमस्मिं सासने. भिक्खवेति येसं कथेतुकामो, तदालपनं. भिक्खूति वुत्तप्पकारवाचाभासनकपुग्गलनिदस्सनं. सुभासितंयेव भासतीति पुग्गलाधिट्ठानाय देसनाय चतूसु वाचङ्गेसु अञ्ञतरङ्गनिद्देसवचनं. नो दुब्भासितन्ति तस्सेव वाचङ्गस्स पटिपक्खभासननिवारणं. तेन ‘‘मुसावादादयोपि कदाचि वत्तब्बा’’ति दिट्ठिं निसेधेति. ‘‘नो दुब्भासित’’न्ति इमिना वा मिच्छावाचप्पहानं दीपेति, ‘‘सुभासित’’न्ति इमिना पहीनमिच्छावाचेन सता भासितब्बवचनलक्खणं. तथा पापस्स अकरणं, कुसलस्स उपसम्पदं ¶ . अङ्गपरिदीपनत्थं पन अभासितब्बं पुब्बे अवत्वा भासितब्बमेवाह. एस नयो धम्मंयेवातिआदीसुपि.
एत्थ च ‘‘सुभासितंयेव भासति नो दुब्भासित’’न्ति इमिना पिसुणदोसरहितं समग्गकरणवचनं वुत्तं, ‘‘धम्मंयेव भासति नो अधम्म’’न्ति इमिना सम्फदोसरहितं धम्मतो अनपेतं मन्तावचनं वुत्तं, इतरेहि द्वीहि फरुसालिकरहितानि पियसच्चवचनानि वुत्तानि. इमेहि खोतिआदिना पन तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति. विसेसतो चेत्थ ‘‘इमेहि खो, भिक्खवे ¶ , चतूहि अङ्गेहि समन्नागता वाचा सुभासिता होती’’ति भणन्तो ¶ यदञ्ञे पटिञ्ञादीहि अवयवेहि नामादीहि पदेहि लिङ्गवचनविभत्तिकालकारकादीहि सम्पत्तीहि च समन्नागतं वाचं ‘‘सुभासित’’न्ति मञ्ञन्ति, तं धम्मतो पटिसेधेति. अवयवादिसम्पन्नापि हि पेसुञ्ञादिसमन्नागता वाचा दुब्भासिताव होति अत्तनो परेसञ्च अनत्थावहत्ता. इमेहि पन चतूहि अङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्ना वा होति, तथापि सुभासिता एव लोकियलोकुत्तरहितसुखावहत्ता. सीहळदीपे मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणपटिसंयुत्तं गीतं गायन्तिया सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सकभिक्खू चेत्थ अरहत्तं पत्ता निदस्सनं. तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमसरसमीपेन गच्छन्तो पदुमसरे पदुमानि भञ्जित्वा भञ्जित्वा –
‘‘पातो फुल्लं कोकनदं, सूरियालोकेन भज्जियते;
एवं मनुस्सत्तगता सत्ता, जराभिवेगेन मद्दीयन्ती’’ति. –
इमं गीतं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो, बुद्धन्तरे च अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं वना आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –
‘‘जराय ¶ परिमद्दितं एतं, मिलातछविचम्मनिस्सितं;
मरणेन भिज्जति एतं, मच्चुस्स घसमामिसं.
‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितं;
असुचिस्स भाजनं एतं, कदलिक्खन्धसमं इद’’न्ति. –
इमं ¶ गीतिकं सुत्वा सह पुत्तेहि पच्चेकबोधिं पत्तो, अञ्ञे च ईदिसेहि उपायेहि अरियभूमिं पत्ता निदस्सनं. अनच्छरियं पनेतं, यं भगवता आसयानुसयकुसलेन ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन वुत्ता गाथायो सुत्वा पञ्चसता भिक्खू अरहत्तं पापुणिंसु, अञ्ञे च खन्धायतनादिपटिसंयुत्ता कथा सुत्वा अनेके देवमनुस्साति. एवं इमेहि चतूहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासापरियापन्ना, घटचेटिकागीतिकपरियापन्ना वा होति, तथापि ‘‘सुभासिता’’ति वेदितब्बा. सुभासितत्ता एव च अनवज्जा च अननुवज्जा च विञ्ञूनं अत्थत्थिकानं कुलपुत्तानं अत्थपटिसरणानं, नो ब्यञ्जनपटिसरणानन्ति.
इदमवोच ¶ भगवाति इदं सुभासितलक्खणं भगवा अवोच. इदं वत्वान सुगतो, अथापरं एतदवोच सत्थाति इदञ्च लक्खणं वत्वा अथ अञ्ञम्पि एतं अवोच सत्था. इदानि वत्तब्बगाथं दस्सेत्वा सब्बमेतं सङ्गीतिकारका आहंसु. तत्थ अपरन्ति गाथाबन्धवचनं सन्धाय वुच्चति. तं दुविधं होति – पच्छा आगतपरिसं अस्सवनसुस्सवनआधारणदळ्हीकरणादीनि वा सन्धाय तदत्थदीपकमेव च. पुब्बे केनचि कारणेन परिहापितस्स अत्थस्स दीपनेन अत्थविसेसदीपकञ्च ‘‘पुरिसस्स हि जातस्स, कुठारी जायते मुखे’’तिआदीसु (सु. नि. ६६२) विय. इध पन तदत्थदीपकमेव.
४५३. तत्थ सन्तोति बुद्धादयो. ते हि सुभासितं ‘‘उत्तमं सेट्ठ’’न्ति वण्णयन्ति. दुतियं ततियं चतुत्थन्ति इदं पन पुब्बे निद्दिट्ठक्कमं उपादाय वुत्तं. गाथापरियोसाने पन वङ्गीसत्थेरो भगवतो सुभासिते पसीदि.
सो यं पसन्नाकारं अकासि, यञ्च वचनं भगवा अभासि, तं दस्सेन्ता सङ्गीतिकारका ‘‘अथ खो आयस्मा’’तिआदिमाहंसु. तत्थ ¶ पटिभाति मन्ति मम भागो पकासति ¶ . पटिभातु तन्ति तव भागो पकासतु. सारुप्पाहीति अनुच्छविकाहि. अभित्थवीति पसंसि.
४५४. न तापयेति विप्पटिसारेन न तापेय्य. न विहिंसेय्याति अञ्ञमञ्ञं भिन्दन्तो न बाधेय्य. सा वे वाचाति सा वाचा एकंसेनेव सुभासिता. एत्तावता अपिसुणवाचाय भगवन्तं थोमेति.
४५५. पटिनन्दिताति हट्ठेन हदयेन पटिमुखं गन्त्वा नन्दिता सम्पियायिता. यं अनादाय पापानि, परेसं भासते पियन्ति यं वाचं भासन्तो परेसं पापानि अप्पियानि पटिक्कूलानि फरुसवचनानि अनादाय अत्थब्यञ्जनमधुरं पियमेव वचनं भासति, तं पियवाचमेव भासेय्याति वुत्तं होति. इमाय गाथाय पियवचनेन भगवन्तं अभित्थवि.
४५६. अमताति अमतसदिसा सादुभावेन. वुत्तम्पि चेतं ‘‘सच्चं हवे सादुतरं रसान’’न्ति (सं. नि. १.७३; सु. नि. १८४). निब्बानामतपच्चयत्ता वा अमता. एस धम्मो सनन्तनोति यायं सच्चवाचा नाम, एस पोराणो धम्मो चरिया पवेणी, इदमेव हि पोराणानं आचिण्णं, न ते अलिकं भासिंसु. तेनेवाह – ‘‘सच्चे अत्थे च धम्मे च, अहु ¶ सन्तो पतिट्ठिता’’ति. तत्थ सच्चे पतिट्ठितत्ता एव अत्तनो च परेसञ्च अत्थे पतिट्ठिता. अत्थे पतिट्ठितत्ता एव च धम्मे पतिट्ठिता होन्तीति वेदितब्बा. परं वा द्वयं सच्चविसेसनमिच्चेव वेदितब्बं. सच्चे पतिट्ठिता. कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधं करोतीति वुत्तं होति. सतिपि च अनुपरोधकरत्ते धम्मतो अनपेतत्ता धम्मं, यं धम्मिकमेव अत्थं साधेतीति वुत्तं होति. इमाय गाथाय सच्चवचनेन भगवन्तं अभित्थवि.
४५७. खेमन्ति अभयं निरुपद्दवं. केन कारणेनाति चे? निब्बानप्पत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवत्ततीति अत्थो. अथ वा यं बुद्धो निब्बानप्पत्तिया दुक्खस्सन्तकिरियायाति द्विन्नं निब्बानधातूनमत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति, सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं ¶ सेट्ठाति ¶ एवमेत्थ अत्थो वेदितब्बो. इमाय गाथाय मन्तावचनेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन देसनं निट्ठापेसीति अयमेत्थ अपुब्बपदवण्णना. सेसं वुत्तनयेनेव वेदितब्बन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सुभासितसुत्तवण्णना निट्ठिता.
४. पूरळाससुत्त-(सुन्दरिकभारद्वाजसुत्त)-वण्णना
एवं ¶ मे सुतन्ति पूरळाससुत्तं. का उप्पत्ति? भगवा पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं वोलोकेन्तो सुन्दरिकभारद्वाजब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा ‘‘तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती’’ति च ञत्वा तत्थ गन्त्वा कथं समुट्ठापेत्वा इमं सुत्तमभासि.
तत्थ एवं मे सुतन्तिआदि सङ्गीतिकारकानं वचनं. किंजच्चो भवन्तिआदि तस्स ब्राह्मणस्स, न ब्राह्मणो नोम्हीतिआदि भगवतो. तं सब्बम्पि समोधानेत्वा ‘‘पूरळाससुत्त’’न्ति वुच्चति. तत्थ वुत्तसदिसं वुत्तनयेनेव वेदितब्बं, अवुत्तं वण्णयिस्साम, तञ्च खो उत्तानत्थानि पदानि अनामसन्ता. कोसलेसूति कोसला नाम जानपदिनो राजकुमारा. तेसं निवासो एकोपि जनपदो रुळ्हिसद्देन ‘‘कोसला’’ति वुच्चति. तस्मिं कोसलेसु जनपदे. केचि पन ‘‘यस्मा पुब्बे महापनादं राजकुमारं नानानाटकादीनि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आणापेसि ‘यो मम पुत्तं हसापेति, सब्बाभरणेहि नं अलङ्करोमी’ति. ततो नङ्गलानि छड्डेत्वा महाजनकायो सन्निपति. ते च मनुस्सा अतिरेकसत्तवस्सानि नानाकीळिकादयो दस्सेन्तापि तं नासक्खिंसु हसापेतुं. ततो सक्को देवनटं पेसेसि, सो दिब्बनाटकं ¶ दस्सेत्वा हसापेसि. अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु. ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारमकंसु ‘कच्चि भो कुसलं, कच्चि भो कुसल’न्ति ¶ . तस्मा तं ‘कुसल’न्ति सद्दं उपादाय सो पदेसो ‘कोसलो’ति वुच्चती’’ति वण्णयन्ति. सुन्दरिकाय नदिया तीरेति सुन्दरिकाति एवंनामिकाय नदिया तीरे.
तेन खो पनाति येन समयेन भगवा तं ब्राह्मणं विनेतुकामो गन्त्वा तस्सा नदिया तीरे ससीसं पारुपित्वा रुक्खमूले निसज्जासङ्खातेन इरियापथविहारेन विहरति. सुन्दरिकभारद्वाजोति सो ब्राह्मणो तस्सा नदिया तीरे वसति अग्गिञ्च जुहति, भारद्वाजोति चस्स गोत्तं, तस्मा एवं वुच्चति. अग्गिं जुहतीति आहुतिपक्खिपनेन जालेति. अग्गिहुत्तं परिचरतीति ¶ अग्यायतनं सम्मज्जनूपलेपनबलिकम्मादिना पयिरुपासति. को नु खो इमं हब्यसेसं भुञ्जेय्याति सो किर ब्राह्मणो अग्गिम्हि जुहित्वा अवसेसं पायासं दिस्वा चिन्तेसि – ‘‘अग्गिम्हि ताव पक्खित्तपायासो महाब्रह्मुना भुत्तो, अयं पन अवसेसो अत्थि. तं यदि ब्रह्मुनो मुखतो जातस्स ब्राह्मणस्सेव ददेय्यं, एवं मे पितरा सह पुत्तोपि सन्तप्पितो भवेय्य, सुविसोधितो च ब्रह्मलोकगामिमग्गो अस्स, हन्दाहं ब्राह्मणं गवेसामी’’ति. ततो ब्राह्मणदस्सनत्थं उट्ठायासना चतुद्दिसा अनुविलोकेसि – ‘‘को नु खो इमं हब्यसेसं भुञ्जेय्या’’ति.
अञ्ञतरस्मिं रुक्खमूलेति तस्मिं वनसण्डे सेट्ठरुक्खमूले. ससीसं पारुतन्ति सह सीसेन पारुतकायं. कस्मा पन भगवा एवमकासि, किं नारायनसङ्खातबलोपि हुत्वा नासक्खि हिमपातं सीतवातञ्च पटिबाहितुन्ति? अत्थेतं कारणं. न हि बुद्धा सब्बसो कायपटिजग्गनं करोन्ति एव, अपिच भगवा ‘‘आगते ब्राह्मणे सीसं विवरिस्सामि, मं दिस्वा ब्राह्मणो कथं पवत्तेस्सति, अथस्स कथानुसारेन धम्मं देसेस्सामी’’ति कथापवत्तनत्थं एवमकासि. दिस्वान वामेन…पे… तेनुपसङ्कमीति ¶ सो किर भगवन्तं दिस्वा ब्राह्मणो ‘‘अयं ससीसं पारुपित्वा सब्बरत्तिं पधानमनुयुत्तो, इमस्स दक्खिणोदकं दत्वा इमं हब्यसेसं दस्सामी’’ति ब्राह्मणसञ्ञी हुत्वा एव उपसङ्कमि. मुण्डो अयं भवं, मुण्डको अयं भवन्ति सीसे विवरितमत्तेव केसन्तं दिस्वा ‘‘मुण्डो’’ति आह. ततो सुट्ठुतरं ओलोकेन्तो परित्तम्पि सिखं अदिस्वा ¶ हीळेन्तो ‘‘मुण्डको’’ति आह. एवरूपा हि नेसं ब्राह्मणानं दिट्ठि. ततो वाति यत्थ ठितो अद्दस, तम्हा पदेसा मुण्डापीति केनचि कारणेन मुण्डितसीसापि होन्ति.
४५८. न ब्राह्मणो नोम्हीति एत्थ नकारो पटिसेधे, नोकारो अवधारणे ‘‘न नो सम’’न्तिआदीसु (खु. पा. ६.३; सु. नि. २२६) विय. तेन नेवम्हि ब्राह्मणोति दस्सेति. न राजपुत्तोति खत्तियो नम्हि. न वेस्सायनोति वेस्सोपि नम्हि. उदकोचि नोम्हीति अञ्ञोपि सुद्दो वा चण्डालो वा कोचि न होमीति एवं एकंसेनेव जातिवादसमुदाचारं पटिक्खिपति. कस्मा? महासमुद्दं पत्ता विय हि नदियो पब्बज्जूपगता कुलपुत्ता जहन्ति पुरिमानि नामगोत्तानि. पहारादसुत्तञ्चेत्थ (अ. नि. ८.१९) साधकं. एवं जातिवादं पटिक्खिपित्वा यथाभूतमत्तानं आविकरोन्तो आह – ‘‘गोत्तं परिञ्ञाय पुथुज्जनानं, अकिञ्चनो मन्त चरामि लोके’’ति. कथं गोत्तं परिञ्ञासीति चे? भगवा हि तीहि परिञ्ञाहि पञ्चक्खन्धे परिञ्ञासि, तेसु च परिञ्ञातेसु गोत्तं परिञ्ञातमेव होति. रागादिकिञ्चनानं पन अभावेन सो अकिञ्चनो मन्ता जानित्वा ञाणानुपरिवत्तीहि कायकम्मादीहि ¶ चरति. तेनाह – ‘‘गोत्तं…पे… लोके’’ति. मन्ता वुच्चति पञ्ञा, ताय चेस चरति. तेनेवाह – ‘‘मन्तं चरामि लोके’’ति छन्दवसेन रस्सं कत्वा.
४५९-६०. एवं अत्तानं आविकत्वा इदानि ‘‘एवं ओळारिकं लिङ्गम्पि दिस्वा पुच्छितब्बापुच्छितब्बं न जानासी’’ति ब्राह्मणस्स उपारम्भं आरोपेन्तो आह – ‘‘सङ्घाटिवासी…पे… गोत्तपञ्ह’’न्ति. एत्थ च छिन्नसङ्घटितट्ठेन तीणिपि चीवरानि ‘‘सङ्घाटी’’ति अधिप्पेतानि, तानि निवासेति परिदहतीति ¶ सङ्घाटिवासी. अगहोति अगेहो, नित्तण्होति अधिप्पायो. निवासागारं पन भगवतो जेतवने महागन्धकुटिकरेरिमण्डलमाळकोसम्बकुटिचन्दनमालादिअनेकप्पकारं, तं सन्धाय न युज्जति. निवुत्तकेसोति अपनीतकेसो, ओहारितकेसमस्सूति वुत्तं होति. अभिनिब्बुतत्तोति अतीव वूपसन्तपरिळाहचित्तो, गुत्तचित्तो वा. अलिप्पमानो इध माणवेहीति उपकरणसिनेहस्स पहीनत्ता मनुस्सेहि अलित्तो असंसट्ठो एकन्तविवित्तो. अकल्लं मं ब्राह्मणाति य्वाहं ¶ एवं सङ्घाटिवासी…पे… अलिप्पमानो इध माणवेहि, तं मं त्वं, ब्राह्मण, पाकतिकानि नामगोत्तानि अतीतं पब्बजितं समानं अप्पतिरूपं गोत्तपञ्हं पुच्छसीति.
एवं वुत्ते उपारम्भं मोचेन्तो ब्राह्मणो आह – पुच्छन्ति वे, भो ब्राह्मणा, ब्राह्मणेभि सह ‘‘ब्राह्मणो नो भव’’न्ति. तत्थ ब्राह्मणो नोति ब्राह्मणो नूति अत्थो. इदं वुत्तं होति – नाहं भो अकल्लं पुच्छामि. अम्हाकञ्हि ब्राह्मणसमये ब्राह्मणा ब्राह्मणेहि सह समागन्त्वा ‘‘ब्राह्मणो नु भवं, भारद्वाजो नु भव’’न्ति एवं जातिम्पि गोत्तम्पि पुच्छन्ति एवाति.
४६१-२. एवं वुत्ते भगवा ब्राह्मणस्स चित्तमुदुभावकरणत्थं मन्तेसु अत्तनो पकतञ्ञुतं पकासेन्तो आह – ‘‘ब्राह्मणो हि चे त्वं ब्रूसि…पे… चतुवीसतक्खर’’न्ति. तस्सत्थो – सचे त्वं ‘‘ब्राह्मणो अहं’’ति ब्रूसि, मञ्च अब्राह्मणं ब्रूसि, तस्मा भवन्तं सावित्तिं पुच्छामि तिपदं चतुवीसतक्खरं, तं मे ब्रूहीति. एत्थ च भगवा परमत्थवेदानं तिण्णं पिटकानं आदिभूतं परमत्थब्राह्मणेहि सब्बबुद्धेहि पकासितं अत्थसम्पन्नं ब्यञ्जनसम्पन्नञ्च ‘‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामी’’ति इमं अरियसावित्तिं सन्धाय पुच्छति. यदिपि हि ब्राह्मणो अञ्ञं वदेय्य, अद्धा नं भगवा ‘‘नायं, ब्राह्मण, अरियस्स विनये सावित्तीति वुच्चती’’ति तस्स असारकत्तं दस्सेत्वा इधेव पतिट्ठापेय्य. ब्राह्मणो पन ‘‘सावित्तिं पुच्छामि तिपदं ¶ चतुवीसतक्खर’’न्ति इदं अत्तनो समयसिद्धं सावित्तिलक्खणब्यञ्जनकं ब्रह्मस्सरेन निच्छारितवचनं सुत्वाव ‘‘अद्धायं समणो ब्राह्मणसमये ¶ निट्ठं गतो, अहं पन अञ्ञाणेन ‘अब्राह्मणो अय’न्ति परिभविं, साधुरूपो मन्तपारगू ब्राह्मणोव एसो’’ति निट्ठं गन्त्वा ‘‘हन्द नं यञ्ञविधिं दक्खिणेय्यविधिञ्च पुच्छामी’’ति तमत्थं पुच्छन्तो ‘‘किंनिस्सिता…पे… लोके’’ति इमं विसमगाथापदत्तयमाह. तस्सत्थो – किंनिस्सिता किमधिप्पाया किं पत्थेन्ता इसयो च खत्तिया च ब्राह्मणा च अञ्ञे च मनुजा देवतानं अत्थाय यञ्ञं अकप्पयिंसु. यञ्ञमकप्पयिंसूति मकारो पदसन्धिकरो. अकप्पयिंसूति संविदहिंसु अकंसु. पुथूति बहू अन्नपानदानादिना भेदेन अनेकप्पकारे पुथू वा इसयो मनुजा खत्तिया ब्राह्मणा च किंनिस्सिता ¶ यञ्ञमकप्पयिंसु. कथं नेसं तं कम्मं समिज्झतीति इमिनाधिप्पायेन पुच्छति.
४६३. अथस्स भगवा तमत्थं ब्याकरोन्तो ‘‘यदन्तगू वेदगू यञ्ञकाले. यस्साहुतिं लभे तस्सिज्झेति ब्रूमी’’ति इदं सेसपदद्वयमाह. तत्थ यदन्तगूति यो अन्तगू, ओकारस्स अकारो, दकारो च पदसन्धिकरो ‘‘असाधारणमञ्ञेस’’न्तिआदीसु (खु. पा. ८.९) मकारो विय. अयं पन अत्थो – यो वट्टदुक्खस्स तीहि परिञ्ञाहि अन्तगतत्ता अन्तगू, चतूहि च मग्गञाणवेदेहि किलेसे विज्झित्वा गतत्ता वेदगू, सो यस्स इसिमनुजखत्तियब्राह्मणानं अञ्ञतरस्स यञ्ञकाले यस्मिं किस्मिञ्चि आहारे पच्चुपट्ठिते अन्तमसो वनपण्णमूलफलादिम्हिपि आहुतिं लभे, ततो किञ्चि देय्यधम्मं लभेय्य, तस्स तं यञ्ञकम्मं इज्झे समिज्झेय्य, महप्फलं भवेय्याति ब्रूमीति.
४६४. अथ ब्राह्मणो तं भगवतो परमत्थयोगगम्भीरं अतिमधुरगिरनिब्बिकारसरसम्पन्नं देसनं सुत्वा ¶ सरीरसम्पत्तिसूचितञ्चस्स सब्बगुणसम्पत्तिं सम्भावयमानो पीतिसोमनस्सजातो ‘‘अद्धा हि तस्सा’’ति गाथमाह. तत्थ इति ब्राह्मणोति सङ्गीतिकारानं वचनं, सेसं ब्राह्मणस्स. तस्सत्थो – अद्धा हि तस्स मय्हं हुतमिज्झे, अयं अज्ज देय्यधम्मो इज्झिस्सति समिज्झिस्सति महप्फलो भविस्सति यं तादिसं वेदगुमद्दसाम, यस्मा तादिसं भवन्तरूपं वेदगुं अद्दसाम. त्वञ्ञेव हि सो वेदगू, न अञ्ञो. इतो पुब्बे पन तुम्हादिसानं वेदगूनं अन्तगूनञ्च अदस्सनेन अम्हादिसानं यञ्ञे पटियत्तं अञ्ञो जनो भुञ्जति पूरळासं चरुकञ्च पूवञ्चाति.
४६५. ततो भगवा अत्तनि पसन्नं वचनपटिग्गहणसज्जं ब्राह्मणं विदित्वा यथास्स सुट्ठु पाकटा होन्ति, एवं नानप्पकारेहि दक्खिणेय्ये पकासेतुकामो ‘‘तस्मातिह त्व’’न्ति गाथमाह. तस्सत्थो – यस्मा मयि पसन्नोसि, तस्मा पन इह त्वं, ब्राह्मण, उपसङ्कम्म पुच्छाति अत्तानं ¶ दस्सेन्तो आह. इदानि इतो पुब्बं अत्थेनअत्थिकपदं परपदेन सम्बन्धितब्बं – अत्थेन अत्थिको तस्स अत्थत्थिकभावस्स अनुरूपं किलेसग्गिवूपसमेन सन्तं, कोधधूमविगमेन विधूमं, दुक्खाभावेन ¶ अनीघं, अनेकविधआसाभावेन निरासं अप्पेविध एकंसेन इध ठितोव इध वा सासने अभिविन्दे लच्छसि अधिगच्छिस्ससि सुमेधं वरपञ्ञं खीणासवदक्खिणेय्यन्ति. अथ वा यस्मा मयि पसन्नोसि, तस्मातिह, त्वं ब्राह्मण, अत्थेन अत्थिको समानो उपसङ्कम्म पुच्छ सन्तं विधूमं अनीघं निरासन्ति अत्तानं दस्सेन्तो आह. एवं पुच्छन्तो अप्पेविध अभिविन्दे सुमेधं खीणासवदक्खिणेय्यन्ति एवम्पेत्थ योजना वेदितब्बा.
४६६. अथ ब्राह्मणो यथानुसिट्ठं पटिपज्जमानो भगवन्तं आह – ‘‘यञ्ञे रतोहं…पे… ब्रूहि मेत’’न्ति. तत्थ यञ्ञो यागो दानन्ति अत्थतो एकं. तस्मा ¶ दानरतो अहं, ताय एव दानारामताय दानं दातुकामो, न पन जानामि, एवं अजानन्तं अनुसासतु मं भवं. अनुसासन्तो च उत्तानेनेव नयेन यत्थ हुतं इज्झते ब्रूहि मेतन्ति एवमेत्थ अत्थयोजना वेदितब्बा. ‘‘यथाहुत’’न्तिपि पाठो.
४६७. अथस्स भगवा वत्तुकामो आह – ‘‘तेन हि…पे… देसेस्सामी’’ति. ओहितसोतस्स चस्स अनुसासनत्थं ताव ‘‘मा जातिं पुच्छी’’ति गाथमाह. तत्थ मा जातिं पुच्छीति यदि हुतसमिद्धिं दानमहप्फलतं पच्चासीससि, जातिं मा पुच्छ. अकारणञ्हि दक्खिणेय्यविचारणाय जाति. चरणञ्च पुच्छाति अपिच खो सीलादिगुणभेदं चरणं पुच्छ. एतञ्हि दक्खिणेय्यविचारणाय कारणं.
इदानिस्स तमत्थं विभावेन्तो निदस्सनमाह – ‘‘कट्ठा हवे जायति जातवेदो’’तिआदि. तत्रायमधिप्पायो – इध कट्ठा अग्गि जायति, न च सो सालादिकट्ठा जातो एव अग्गिकिच्चं करोति, सापानदोणिआदिकट्ठा जातो न करोति, अपिच खो अत्तनो अच्चिआदिगुणसम्पन्नत्ता एव करोति. एवं न ब्राह्मणकुलादीसु जातो एव दक्खिणेय्यो होति, चण्डालकुलादीसु जातो न होति, अपिच खो नीचाकुलीनोपि उच्चाकुलीनोपि खीणासवमुनि धितिमा हिरीनिसेधो आजानियो होति, इमाय धितिहिरिपमुखाय गुणसम्पत्तिया जातिमा उत्तमदक्खिणेय्यो होति. सो हि धितिया गुणे धारयति, हिरिया दोसे निसेधेति. वुत्तञ्चेतं ‘‘हिरिया हि सन्तो न करोन्ति पाप’’न्ति. तेन ते ब्रूमि –
‘‘मा ¶ ¶ जातिं पुच्छी चरणञ्च पुच्छ,
कट्ठा हवे जायति जातवेदो;
नीचाकुलीनोपि मुनी धितीमा,
आजानियो होति हिरीनिसेधो’’ति. –
एस सङ्खेपो, वित्थारो पन अस्सलायनसुत्तानुसारेन (म. नि. २.४०१ आदयो) वेदितब्बो.
४६८. एवमेतं ¶ भगवा चातुवण्णिसुद्धिया अनुसासित्वा इदानि यत्थ हुतं इज्झते, यथा च हुतं इज्झते, तमत्थं दस्सेतुं ‘‘सच्चेन दन्तो’’तिआदिगाथमाह. तत्थ सच्चेनाति परमत्थसच्चेन. तञ्हि पत्तो दन्तो होति. तेनाह – ‘‘सच्चेन दन्तो’’ति. दमसा उपेतोति इन्द्रियदमेन समन्नागतो. वेदन्तगूति वेदेहि वा किलेसानं अन्तं गतो, वेदानं वा अन्तं चतुत्थमग्गञाणं गतो. वूसितब्रह्मचरियोति पुन वसितब्बाभावतो वुत्थमग्गब्रह्मचरियो. कालेन तम्हि हब्यं पवेच्छेति अत्तनो देय्यधम्मट्ठितकालं तस्स सम्मुखीभावकालञ्च उपलक्खेत्वा तेन कालेन तादिसे दक्खिणेय्ये देय्यधम्मं पवेच्छेय्य, पवेसेय्य पटिपादेय्य.
४६९-७१. कामेति वत्थुकामे च किलेसकामे च. सुसमाहितिन्द्रियाति सुट्ठु समाहितइन्द्रिया, अविक्खित्तइन्द्रियाति वुत्तं होति. चन्दोव राहुग्गहणा पमुत्ताति यथा चन्दो राहुग्गहणा, एवं किलेसग्गहणा पमुत्ता ये अतीव भासन्ति चेव तपन्ति च. सताति सतिसम्पन्ना. ममायितानीति तण्हादिट्ठिममायितानि.
४७२. यो कामे हित्वाति इतो पभुति अत्तानं सन्धाय वदति. तत्थ कामे हित्वाति किलेसकामे पहाय. अभिभुय्यचारीति तेसं पहीनत्ता वत्थुकामे अभिभुय्यचारी. जातिमरणस्स अन्तं नाम निब्बानं वुच्चति, तञ्च यो वेदि अत्तनो पञ्ञाबलेन अञ्ञासि. उदकरहदो वाति ये इमे अनोतत्तदहो कण्णमुण्डदहो रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहप्पपातदहोति हिमवति सत्त महारहदा अग्गिसूरियसन्तापेहि असम्फुट्ठत्ता ¶ निच्चं सीतला, तेसं अञ्ञतरो उदकरहदोव सीतो परिनिब्बुतकिलेसपरिळाहत्ता.
४७३. समोति तुल्यो. समेहीति विपस्सिआदीहि बुद्धेहि. ते हि पटिवेधसमत्ता ‘‘समा’’ति वुच्चन्ति. नत्थि तेसं पटिवेधेनाधिगन्तब्बेसु गुणेसु, पहातब्बेसु वा दोसेसु वेमत्तता ¶ , अद्धानआयुकुलप्पमाणाभिनिक्खमनपधानबोधिरस्मीहि पन नेसं वेमत्तता होति. तथा हि ते हेट्ठिमपरिच्छेदेन ¶ चतूहि असङ्ख्येय्येहि कप्पसतसहस्सेन च पारमियो पूरेन्ति, उपरिमपरिच्छेदेन सोळसहि असङ्ख्येय्येहि कप्पसतसहस्सेन च. अयं नेसं अद्धानवेमत्तता. हेट्ठिमपरिच्छेदेन च वस्ससतायुककाले उप्पज्जन्ति, उपरिमपरिच्छेदेन वस्ससतसहस्सायुककाले. अयं नेसं आयुवेमत्तता. खत्तियकुले वा ब्राह्मणकुले वा उप्पज्जन्ति. अयं कुलवेमत्तता. उच्चा वा होन्ति अट्ठासीतिहत्थप्पमाणा, नीचा वा पन्नरसअट्ठारसहत्थप्पमाणा. अयं पमाणवेमत्तता. हत्थिअस्सरथसिविकादीहि निक्खमन्ति वेहासेन वा. तथा हि विपस्सिककुसन्धा अस्सरथेन निक्खमिंसु, सिखीकोणागमना हत्थिक्खन्धेन, वेस्सभू सिविकाय, कस्सपो वेहासेन, सक्यमुनि अस्सपिट्ठिया. अयं नेक्खम्मवेमत्तता. सत्ताहं वा पधानमनुयुञ्जन्ति, अड्ढमासं, मासं, द्वेमासं, तेमासं, चतुमासं, पञ्चमासं, छमासं, एकवस्सं द्वितिचतुपञ्चछवस्सानि वा. अयं पधानवेमत्तता. अस्सत्थो वा बोधिरुक्खो होति निग्रोधादीनं वा अञ्ञतरो. अयं बोधिवेमत्तता. ब्यामासीतिअनन्तपभायुत्ता होन्ति. तत्थ ब्यामप्पभा वा असीतिप्पभा वा सब्बेसं समाना, अनन्तप्पभा पन दूरम्पि गच्छति आसन्नम्पि, एकगावुतं द्विगावुतं योजनं अनेकयोजनं चक्कवाळपरियन्तम्पि, मङ्गलस्स बुद्धस्स सरीरप्पभा दससहस्सचक्कवाळं अगमासि. एवं सन्तेपि मनसा चिन्तायत्ताव सब्बबुद्धानं, यो यत्तकमिच्छति, तस्स तत्तकं गच्छति. अयं रस्मिवेमत्तता. इमा अट्ठ वेमत्तता ठपेत्वा अवसेसेसु पटिवेधेनाधिगन्तब्बेसु गुणेसु, पहातब्बेसु वा दोसेसु नत्थि नेसं विसेसो, तस्मा ‘‘समा’’ति वुच्चन्ति. एवमेतेहि समो समेहि.
विसमेहि ¶ दूरेति न समा विसमा, पच्चेकबुद्धादयो अवसेससब्बसत्ता. तेहि विसमेहि असदिसताय दूरे. सकलजम्बुदीपं पूरेत्वा पल्लङ्केन पल्लङ्कं सङ्घट्टेत्वा निसिन्ना पच्चेकबुद्धापि हि गुणेहि एकस्स सम्मासम्बुद्धस्स कलं नाग्घन्ति सोळसिं ¶ , को पन वादो सावकादीसु. तेनाह – ‘‘विसमेहि दूरे’’ति. तथागतो होतीति उभयपदेहि दूरेति योजेतब्बं. अनन्तपञ्ञोति अपरिमितपञ्ञो. लोकियमनुस्सानञ्हि पञ्ञं उपनिधाय अट्ठमकस्स पञ्ञा अधिका, तस्स पञ्ञं उपनिधाय सोतापन्नस्स. एवं याव अरहतो पञ्ञं उपनिधाय पच्चेकबुद्धस्स पञ्ञा अधिका, पच्चेकबुद्धस्स पञ्ञं पन उपनिधाय तथागतस्स पञ्ञा अधिकाति न वत्तब्बा, अनन्ता इच्चेव पन वत्तब्बा. तेनाह – ‘‘अनन्तपञ्ञो’’ति. अनूपलित्तोति तण्हादिट्ठिलेपेहि अलित्तो. इध वा हुरं वाति इधलोके वा परलोके वा. योजना पनेत्थ – समो समेहि विसमेहि दूरे तथागतो होति. कस्मा? यस्मा अनन्तपञ्ञो अनुपलित्तो इध वा हुरं वा, तेन तथागतो अरहति पूरळासन्ति.
४७४. यम्हि ¶ न मायाति अयं पन गाथा अञ्ञा च ईदिसा मायादिदोसयुत्तेसु ब्राह्मणेसु दक्खिणेय्यसञ्ञापहानत्थं वुत्ताति वेदितब्बा. तत्थ अममोति सत्तसङ्खारेसु ‘‘इदं ममा’’ति पहीनममायितभावो.
४७५. निवेसनन्ति तण्हादिट्ठिनिवेसनं. तेन हि मनो तीसु भवेसु निविसति, तेन तं ‘‘निवेसनं मनसो’’ति वुच्चति. तत्थेव वा निविसति तं हित्वा गन्तुं असमत्थताय. तेनपि ‘‘निवेसन’’न्ति वुच्चति. परिग्गहाति तण्हादिट्ठियो एव, ताहि परिग्गहितधम्मा वा. केचीति अप्पमत्तकापि. अनुपादियानोति तेसं निवेसनपरिग्गहानं अभावा कञ्चि धम्मं अनुपादियमानो.
४७६. समाहितो मग्गसमाधिना. उदतारीति उत्तिण्णो. धम्मं चञ्ञासीति सब्बञ्च ञेय्यधम्मं अञ्ञासि. परमाय दिट्ठियाति सब्बञ्ञुतञ्ञाणेन.
४७७. भवासवाति ¶ भवतण्हाझाननिकन्तिसस्सतदिट्ठिसहगता रागा. वचीति वाचा. खराति कक्खळा फरुसा. विधूपिताति दड्ढा. अत्थगताति अत्थङ्गता. न सन्तीति विधूपितत्ता अत्थङ्गतत्ता च. उभयेहि पन उभयं योजेतब्बं सब्बधीति सब्बेसु खन्धायतनादीसु.
४७८. मानसत्तेसूति मानेन लग्गेसु. दुक्खं परिञ्ञायाति वट्टदुक्खं तीहि परिञ्ञाहि परिजानित्वा. सखेत्तवत्थुन्ति सहेतुपच्चयं, सद्धिं कम्मकिलेसेहीति वुत्तं होति.
४७९. आसं अनिस्सायाति तण्हं अनल्लीयित्वा. विवेकदस्सीति ¶ निब्बानदस्सी. परवेदियन्ति परेहि ञापेतब्बं. दिट्ठिमुपातिवत्तोति द्वासट्ठिभेदम्पि मिच्छादिट्ठिं अतिक्कन्तो. आरम्मणाति पच्चया, पुनब्भवकारणानीति वुत्तं होति.
४८०. परोपराति वरावरा सुन्दरासुन्दरा. परा वा बाहिरा, अपरा अज्झत्तिका. समेच्चाति ञाणेन पटिविज्झित्वा. धम्माति खन्धायतनादयो धम्मा. उपादानखये विमुत्तोति निब्बाने निब्बानारम्मणतो विमुत्तो, निब्बानारम्मणविमुत्तिलाभीति अत्थो.
४८१. संयोजनंजातिखयन्तदस्सीति संयोजनक्खयन्तदस्सी जातिक्खयन्तदस्सी च. संयोजनक्खयन्तेन चेत्थ सउपादिसेसा निब्बानधातु, जातिक्खयन्तेन अनुपादिसेसा वुत्ता. खयन्तोति हि अच्चन्तखयस्स समुच्छेदप्पहानस्सेतं अधिवचनं. अनुनासिकलोपो चेत्थ ‘‘विवेकजं ¶ पीतिसुख’’न्तिआदीसु विय न कतो. योपानुदीति यो अपनुदि. रागपथन्ति रागारम्मणं, रागमेव वा. रागोपि हि दुग्गतीनं पथत्ता ‘‘रागपथो’’ति वुच्चति कम्मपथो विय. सुद्धो निदोसो विमलो अकाचोति परिसुद्धकायसमाचारादिताय सुद्धो. येहि ‘‘रागदोसा अयं पजा, दोसदोसा, मोहदोसा’’ति वुच्चति. तेसं अभावा निदोसो. अट्ठपुरिसमलविगमा विमलो, उपक्किलेसाभावतो अकाचो. उपक्किलिट्ठो हि उपक्किलेसेन ‘‘सकाचो’’ति वुच्चति. सुद्धो वा यस्मा निद्दोसो, निद्दोसताय विमलो, बाहिरमलाभावेन विमलत्ता अकाचो. समलो हि ¶ ‘‘सकाचो’’ति वुच्चति. विमलत्ता वा आगुं न करोति, तेन अकाचो. आगुकिरिया हि उपघातकरणतो ‘‘काचो’’ति वुच्चति.
४८२. अत्तनो अत्तानं नानुपस्सतीति ञाणसम्पयुत्तेन चित्तेन विपस्सन्तो अत्तनो खन्धेसु अञ्ञं अत्तानं नाम न पस्सति, खन्धमत्तमेव पस्सति. या चायं ‘‘अत्तनाव अत्तानं सञ्जानामी’’ति तस्स सच्चतो थेततो दिट्ठि उप्पज्जति, तस्सा अभावा अत्तनो अत्तानं नानुपस्सति, अञ्ञदत्थु पञ्ञाय ¶ खन्धे पस्सति. मग्गसमाधिना समाहितो, कायवङ्कादीनं अभावा उज्जुगतो, लोकधम्मेहि अकम्पनीयतो ठितत्तो, तण्हासङ्खाताय एजाय पञ्चन्नं चेतोखिलानञ्च अट्ठट्ठानाय कङ्खाय च अभावा अनेजो अखिलो अकङ्खो.
४८३. मोहन्तराति मोहकारणा मोहपच्चया, सब्बकिलेसानमेतं अधिवचनं. सब्बेसु धम्मेसु च ञाणदस्सीति सच्छिकतसब्बञ्ञुतञ्ञाणो. तञ्हि सब्बेसु धम्मेसु ञाणं, तञ्च भगवा पस्सि, ‘‘अधिगतं मे’’ति सच्छिकत्वा विहासि. तेन वुच्चति ‘‘सब्बेसु धम्मेसु च ञाणदस्सी’’ति. सम्बोधिन्ति अरहत्तं. अनुत्तरन्ति पच्चेकबुद्धसावकेहि असाधारणं. सिवन्ति खेमं निरुपद्दवं सस्सिरिकं वा. यक्खस्साति पुरिसस्स. सुद्धीति वोदानता. एत्थ हि मोहन्तराभावेन सब्बदोसाभावो, तेन संसारकारणसमुच्छेदो अन्तिमसरीरधारिता, ञाणदस्सिताय सब्बगुणसम्भवो. तेन अनुत्तरा सम्बोधिपत्ति, इतो परञ्च पहातब्बमधिगन्तब्बं वा नत्थि. तेनाह – ‘‘एत्तावता यक्खस्स सुद्धी’’ति.
४८४. एवं वुत्ते ब्राह्मणो भिय्योसोमत्ताय भगवति पसन्नो पसन्नाकारं करोन्तो आह ‘‘हुतञ्च मय्ह’’न्ति. तस्सत्थो – यमहं इतो पुब्बे ब्रह्मानं आरब्भ अग्गिम्हि अजुहं, तं मे हुतं सच्चं वा होति, अलिकं वाति न जानामि. अज्ज पन इदं हुतञ्च मय्हं हुतमत्थु सच्चं, सच्चहुतमेव अत्थूति याचन्तो भणति. यं तादिसं वेदगुनं अलत्थं, यस्मा इधेव ठितो भवन्तरूपं ¶ वेदगुं अलत्थं. ब्रह्मा हि सक्खि, पच्चक्खमेव हि त्वं ब्रह्मा, यतो पटिग्गण्हातु मे भगवा, पटिग्गहेत्वा ¶ च भुञ्जतु मे भगवा पूरळासन्ति तं हब्यसेसं उपनामेन्तो आह.
४८७. अथ भगवा कसिभारद्वाजसुत्ते वुत्तनयेन गाथाद्वयमभासि. ततो ब्राह्मणो ‘‘अयं अत्तना न इच्छति, कम्पि चञ्ञं सन्धाय ‘केवलिनं महेसिं खीणासवं कुक्कुच्चवूपसन्तं अन्नेन पानेन उपट्ठहस्सू’ति भणती’’ति एवं गाथाय अत्थं असल्लक्खेत्वा तं ञातुकामो ¶ आह ‘‘साधाहं भगवा’’ति. तत्थ साधूति आयाचनत्थे निपातो. तथाति येन त्वमाह, तेन पकारेन. विजञ्ञन्ति जानेय्यं. यन्ति यं दक्खिणेय्यं यञ्ञकाले परियेसमानो उपट्ठहेय्यन्ति पाठसेसो. पप्पुय्याति पत्वा. तव सासनन्ति तव ओवादं. इदं वुत्तं होति. साधाहं भगवा तव ओवादं आगम्म तथा विजञ्ञं आरोचेहि मे तं केवलिनन्ति अधिप्पायो. यो दक्खिणं भुञ्जेय्य मादिसस्स, यं चाहं यञ्ञकाले परियेसमानो उपट्ठहेय्यं, तथारूपं मे दक्खिणेय्यं दस्सेहि, सचे त्वं न भुञ्जसीति.
४८८-९०. अथस्स भगवा पाकटेन नयेन तथारूपं दक्खिणेय्यं दस्सेन्तो ‘‘सारम्भा यस्सा’’ति गाथात्तयमाह. तत्थ सीमन्तानं विनेतारन्ति सीमाति मरियादा साधुजनवुत्ति, तस्सा अन्ता परियोसाना अपरभागाति कत्वा सीमन्ता वुच्चन्ति किलेसा, तेसं विनेतारन्ति अत्थो. सीमन्ताति बुद्धवेनेय्या सेक्खा च पुथुज्जना च, तेसं विनेतारन्तिपि एके. जातिमरणकोविदन्ति ‘‘एवं जाति एवं मरण’’न्ति एत्थ कुसलं. मोनेय्यसम्पन्नन्ति पञ्ञासम्पन्नं, कायमोनेय्यादिसम्पन्नं वा. भकुटिं विनयित्वानाति यं एकच्चे दुब्बुद्धिनो याचकं दिस्वा भकुटिं करोन्ति, तं विनयित्वा, पसन्नमुखा हुत्वाति अत्थो. पञ्जलिकाति पग्गहितअञ्जलिनो हुत्वा.
४९१. अथ ब्राह्मणो भगवन्तं थोमयमानो ‘‘बुद्धो भव’’न्ति गाथमाह. तत्थ आयागोति आयजितब्बो, ततो ततो आगम्म वा यजितब्बमेत्थातिपि आयागो, देय्यधम्मानं अधिट्ठानभूतोति वुत्तं होति ¶ . सेसमेत्थ इतो पुरिमगाथासु च यं न वण्णितं, तं सक्का अवण्णितम्पि जानितुन्ति उत्तानत्थत्तायेव न वण्णितं. इतो परं पन कसिभारद्वाजसुत्ते वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय पूरळाससुत्तवण्णना निट्ठिता.
५. माघसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति माघसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अयञ्हि माघो माणवो दायको अहोसि दानपति. तस्सेतदहोसि – ‘‘सम्पत्तकपणद्धिकादीनं दानं दिन्नं महप्फलं होति, उदाहु नोति समणं गोतमं एतमत्थं पुच्छिस्सामि, समणो किर गोतमो अतीतानागतपच्चुप्पन्नं जानाती’’ति. सो भगवन्तं उपसङ्कमित्वा पुच्छि. भगवा चस्स पुच्छानुरूपं ब्याकासि. तयिदं सङ्गीतिकारानं ब्राह्मणस्स भगवतोति तिण्णम्पि वचनं समोधानेत्वा ‘‘माघसुत्त’’न्ति वुच्चति.
तत्थ राजगहेति एवंनामके नगरे. तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता ‘‘राजगह’’न्ति वुच्चति. अञ्ञेपेत्थ पकारे वण्णयन्ति. किं तेहि, नाममेतं तस्स नगरस्स? तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसन्तवनं हुत्वा तिट्ठति. एवं गोचरगामं दस्सेत्वा निवासट्ठानमाह – ‘‘गिज्झकूटे पब्बते’’ति. सो च गिज्झा तस्स कूटेसु वसिंसु, गिज्झसदिसानि वास्स कूटानि, तस्मा ‘‘गिज्झकूटो’’ति वुच्चतीति वेदितब्बो.
अथ खो…पे… अवोचाति एत्थ माघोति तस्स ब्राह्मणस्स नामं. माणवोति अन्तेवासिवासं अनतीतभावेन वुच्चति, जातिया पन महल्लको. ‘‘पुब्बाचिण्णवसेना’’ति एके पिङ्गियो माणवो विय. सो हि वीसवस्ससतिकोपि पुब्बाचिण्णवसेन ‘‘पिङ्गियो माणवो’’ त्वेव सङ्खं अगमासि. सेसं वुत्तनयमेव.
अहञ्हि ¶ , भो गोतम…पे… पसवामीति एत्थ दायको दानपतीति दायको चेव दानपति च. यो हि अञ्ञस्स सन्तकं तेनाणत्तो देति, सोपि दायको होति, तस्मिं पन दाने इस्सरियाभावतो न दानपति. अयं पन अत्तनो सन्तकंयेव देति. तेनाह – ‘‘अहञ्हि, भो गोतम ¶ , दायको दानपती’’ति. अयमेव हि एत्थ अत्थो, अञ्ञत्र पन अन्तरन्तरा मच्छेरेन अभिभुय्यमानो दायको अनभिभूतो दानपतीतिआदिनापि नयेन वत्तुं वट्टति. वदञ्ञूति याचकानं वचनं जानामि वुत्तमत्तेयेव ‘‘अयमिदमरहति अयमिद’’न्ति पुरिसविसेसावधारणेन ¶ बहूपकारभावगहणेन वा. याचयोगोति याचितुं युत्तो. यो हि याचके दिस्वाव भकुटिं कत्वा फरुसवचनादीनि भणति, सो न याचयोगो होति. अहं पन न तादिसोति दीपेति. धम्मेनाति अदिन्नादाननिकतिवञ्चनादीनि वज्जेत्वा भिक्खाचरियाय, याचनायाति अत्थो. याचना हि ब्राह्मणानं भोगपरियेसने धम्मो, याचमानानञ्च नेसं परेहि अनुग्गहकामेहि दिन्ना भोगा धम्मलद्धा नाम धम्माधिगता च होन्ति, सो च तथा परियेसित्वा लभि. तेनाह – ‘‘धम्मेन भोगे परियेसामि…पे… धम्माधिगतेही’’ति. भिय्योपि ददामीति ततो उत्तरिपि ददामि, पमाणं नत्थि, एत्थ लद्धभोगप्पमाणेन ददामीति दस्सेति.
तग्घाति एकंसवचने निपातो. एकंसेनेव हि सब्बबुद्धपच्चेकबुद्धसावकेहि पसत्थं दानं अन्तमसो तिरच्छानगतानम्पि दीयमानं. वुत्तञ्चेतं ‘‘सब्बत्थ वण्णितं दानं, न दानं गरहितं क्वची’’ति. तस्मा भगवापि एकंसेनेव तं पसंसन्तो आह – ‘‘तग्घ त्वं माणव…पे… पसवसी’’ति. सेसं उत्तानत्थमेव. एवं भगवता ‘‘बहुं सो पुञ्ञं पसवती’’ति वुत्तेपि दक्खिणेय्यतो दक्खिणाविसुद्धिं सोतुकामो ब्राह्मणो उत्तरि भगवन्तं पुच्छि. तेनाहु सङ्गीतिकारा – ‘‘अथ खो माघो माणवो भगवन्तं गाथाय अज्झभासी’’ति. तं अत्थतो वुत्तनयमेव.
४९२. पुच्छामहन्तिआदिगाथासु ¶ पन वदञ्ञुन्ति वचनविदुं, सब्बाकारेन सत्तानं वुत्तवचनाधिप्पायञ्ञुन्ति वुत्तं होति. सुज्झेति दक्खिणेय्यवसेन सुद्धं महप्फलं भवेय्य. योजना पनेत्थ – यो याचयोगो दानपति ¶ गहट्ठो पुञ्ञत्थिको हुत्वा परेसं अन्नपानं ददं यजति, न अग्गिम्हि आहुतिमत्तं पक्खिपन्तो, तञ्च खो पुञ्ञपेक्खोव न पच्चुपकारकल्याणकित्तिसद्दादिअपेक्खो, तस्स एवरूपस्स यजमानस्स हुतं कथं सुज्झेय्याति?
४९३. आराधये दक्खिणेय्येभि तादीति तादिसो याचयोगो दक्खिणेय्येहि आराधये सम्पादये सोधये, महप्फलं तं हुतं करेय्य, न अञ्ञथाति अत्थो. इमिनास्स ‘‘कथं हुतं यजमानस्स सुज्झे’’ इच्चेतं ब्याकतं होति.
४९४. अक्खाहि मे भगवा दक्खिणेय्येति एत्थ यो याचयोगो ददं परेसं यजति, तस्स मे भगवा दक्खिणेय्ये अक्खाहीति एवं योजना वेदितब्बा.
४९५. अथस्स ¶ भगवा नानप्पकारेहि नयेहि दक्खिणेय्ये पकासेन्तो ‘‘ये वे असत्ता’’तिआदिका गाथायो अभासि. तत्थ असत्ताति रागादिसङ्गवसेन अलग्गा. केवलिनोति परिनिट्ठितकिच्चा. यतत्ताति गुत्तचित्ता.
४९६-७. दन्ता अनुत्तरेन दमथेन, विमुत्ता पञ्ञाचेतोविमुत्तीहि, अनीघा आयतिं वट्टदुक्खाभावेन, निरासा सम्पति किलेसाभावेन. इमिस्सा पन गाथाय दुतियगाथा भावनानुभावप्पकासननयेन वुत्ताति वेदितब्बा. ‘‘भावनानुयोगमनुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति (अ. नि. ७.७१), अथ ख्वास्स अनुपादाय आसवेहि चित्तं विमुच्चती’’ति इदं चेत्थ सुत्तं साधकं.
४९८-५०२. रागञ्च…पे… येसु न माया…पे… न तण्हासु उपातिपन्नाति कामतण्हादीसु नाधिमुत्ता. वितरेय्याति वितरित्वा. तण्हाति रूपतण्हादिछब्बिधा ¶ . भवाभवायाति सस्सताय वा उच्छेदाय वा. अथ वा भवस्स अभवाय भवाभवाय, पुनब्भवाभिनिब्बत्तियाति वुत्तं होति. इध वा हुरं वाति इदं पन ‘‘कुहिञ्चि लोके’’ति इमस्स वित्थारवचनं.
५०४. ये ¶ वीतरागा…पे… समिताविनोति समितवन्तो, किलेसवूपसमकारिनोति अत्थो. समितावितत्ता च वीतरागा अकोपा. इध विप्पहायाति इधलोके वत्तमाने खन्धे विहाय, ततो परं येसं गमनं नत्थीति वुत्तं होति. इतो परं ‘‘ये कामे हित्वा अगहा चरन्ति, सुसञ्ञतत्ता तसरंव उज्जु’’न्ति इमम्पि गाथं केचि पठन्ति.
५०६-८. जहित्वाति हित्वा. ‘‘जहित्वाना’’तिपि पाठो, अयमेवत्थो. अत्तदीपाति अत्तनो गुणे एव अत्तनो दीपं कत्वा विचरन्ता खीणासवा वुच्चन्ति. ये हेत्थाति हकारो निपातो पदपूरणमत्ते. अयं पनत्थो – ये एत्थ खन्धायतनादिसन्ताने यथा इदं खन्धायतनादि तथा जानन्ति, यंसभावं तंसभावंयेव सञ्जानन्ति अनिच्चादिवसेन जानन्ता. अयमन्तिमा नत्थि पुनब्भवोति अयं नो अन्तिमा जाति, इदानि नत्थि पुनब्भवोति एवञ्च ये जानन्तीति.
५०९. यो वेदगूति इदानि अत्तानं सन्धाय भगवा इमं गाथमाह. तत्थ सतिमाति छसततविहारसतिया ¶ समन्नागतो. सम्बोधिपत्तोति सब्बञ्ञुतं पत्तो. सरणं बहूनन्ति बहूनं देवमनुस्सानं भयविहिंसनेन सरणभूतो.
५१०. एवं दक्खिणेय्ये सुत्वा अत्तमनो ब्राह्मणो आह – ‘‘अद्धा अमोघा’’ति. तत्थ त्वञ्हेत्थ जानासि यथा तथा इदन्ति त्वञ्हि एत्थ लोके इदं सब्बम्पि ञेय्यं यथा तथा जानासि याथावतो जानासि, यादिसं तं तादिसमेव जानासीति ¶ वुत्तं होति. तथा हि ते विदितो एस धम्मोति तथा हि ते एसा धम्मधातु सुप्पटिविद्धा, यस्सा सुप्पटिविद्धता यं यं इच्छसि, तं तं जानासीति अधिप्पायो.
५११. एवं सो ब्राह्मणो भगवन्तं पसंसित्वा दक्खिणेय्यसम्पदाय यञ्ञसम्पदं ञत्वा दायकसम्पदायपि तं छळङ्गपरिपूरं यञ्ञसम्पदं सोतुकामो ‘‘यो याचयोगो’’ति उत्तरिपञ्हं पुच्छि. तत्रायं योजना – यो याचयोगो ददं परेसं यजति, तस्स अक्खाहि मे भगवा यञ्ञसम्पदन्ति.
५१२. अथस्स ¶ भगवा द्वीहि गाथाहि अक्खासि. तत्थायं अत्थयोजना – यजस्सु माघ, यजमानो च सब्बत्थ विप्पसादेहि चित्तं, तीसुपि कालेसु चित्तं पसादेहि. एवं ते यायं –
‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;
दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा’’ति. (अ. नि. ६.३७; पे. व. ३०५) –
यञ्ञसम्पदा वुत्ता, ताय सम्पन्नो यञ्ञो भविस्सति. तत्थ सिया ‘‘कथं चित्तं पसादेतब्ब’’न्ति? दोसप्पहानेन. कथं दोसप्पहानं होति? यञ्ञारम्मणताय. अयञ्हि आरम्मणं यजमानस्स यञ्ञो एत्थ पतिट्ठाय जहाति दोसं, अयञ्हि सत्तेसु मेत्तापुब्बङ्गमेन सम्मादिट्ठिपदीपविहतमोहन्धकारेन चित्तेन यजमानस्स देय्यधम्मसङ्खातो यञ्ञो आरम्मणं होति, सो एत्थ यञ्ञे आरम्मणवसेन पवत्तिया पतिट्ठाय देय्यधम्मपच्चयं लोभं, पटिग्गाहकपच्चयं कोधं, तदुभयनिदानं मोहन्ति एवं तिविधम्पि जहाति दोसं. सो एवं भोगेसु वीतरागो, सत्तेसु च पविनेय्य दोसं तप्पहानेनेव पहीनपञ्चनीवरणो अनुक्कमेन उपचारप्पनाभेदं अपरिमाणसत्तफरणेन एकसत्ते वा अनवसेसफरणेन अप्पमाणं मेत्तं चित्तं भावेन्तो ¶ पुन भावनावेपुल्लत्थं, रत्तिन्दिवं सततं सब्बइरियापथेसु अप्पमत्तो हुत्वा तमेव मेत्तज्झानसङ्खातं सब्बा दिसा फरते अप्पमञ्ञन्ति.
५१४. अथ ब्राह्मणो तं मेत्तं ‘‘ब्रह्मलोकमग्गो अय’’न्ति अजानन्तो केवलं अत्तनो विसयातीतं मेत्ताभावनं सुत्वा ¶ सुट्ठुतरं सञ्जातसब्बञ्ञुसम्भावनो भगवति अत्तना ब्रह्मलोकाधिमुत्तत्ता ब्रह्मलोकूपपत्तिमेव च सुद्धिं मुत्तिञ्च मञ्ञमानो ब्रह्मलोकमग्गं पुच्छन्तो ‘‘को सुज्झती’’ति गाथमाह. तत्र च ब्रह्मलोकगामिं पुञ्ञं करोन्तं सन्धायाह – ‘‘को सुज्झति मुच्चती’’ति, अकरोन्तं सन्धाय ‘‘बज्झती चा’’ति. केनत्तनाति केन कारणेन. सक्खि ब्रह्मज्जदिट्ठोति ब्रह्मा अज्ज सक्खि दिट्ठो. सच्चन्ति भगवतो ब्रह्मसमत्तं आरब्भ अच्चादरेन सपथं करोति. कथं उपपज्जतीति अच्चादरेनेव पुनपि पुच्छति. जुतिमाति भगवन्तं आलपति.
तत्थ ¶ यस्मा यो भिक्खु मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा तमेव पादकं कत्वा विपस्सन्तो अरहत्तं पापुणाति, सो सुज्झति मुच्चति च, तथारूपो च ब्रह्मलोकं न गच्छति. यो पन मेत्ताय तिकचतुक्कज्झानं उप्पादेत्वा ‘‘सन्ता एसा समापत्ती’’तिआदिना नयेन तं अस्सादेति, सो बज्झति. अपरिहीनज्झानो च तेनेव झानेन ब्रह्मलोकं गच्छति, तस्मा भगवा यो सुज्झति मुच्चति च, तस्स ब्रह्मलोकगमनं अननुजानन्तो अनामसित्वाव तं पुग्गलं यो बज्झति. तस्स तेन झानेन ब्रह्मलोकगमनं दस्सेन्तो ब्राह्मणस्स सप्पायेन नयेन ‘‘यो यजती’’ति इमं गाथमाह.
५१५. तत्थ तिविधन्ति तिकालप्पसादं सन्धायाह. तेन दायकतो अङ्गत्तयं दस्सेति. आराधये दक्खिणेय्येभि तादीति तञ्च सो तादिसो तिविधसम्पत्तिसाधको पुग्गलो तिविधं यञ्ञसम्पदं दक्खिणेय्येहि खीणासवेहि साधेय्य सम्पादेय्य. इमिना पटिग्गाहकतो अङ्गत्तयं दस्सेति. एवं यजित्वा सम्मा याचयोगोति एवं मेत्तज्झानपदट्ठानभावेन छळङ्गसमन्नागतं यञ्ञं सम्मा यजित्वा सो याचयोगो तेन छळङ्गयञ्ञूपनिस्सयेन मेत्तज्झानेन उपपज्जति ब्रह्मलोकन्ति ¶ ब्रूमीति ब्राह्मणं समुस्साहेन्तो देसनं समापेसि. सेसं सब्बगाथासु उत्तानत्थमेव. इतो परञ्च पुब्बे वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय माघसुत्तवण्णना निट्ठिता.
६. सभियसुत्तवण्णना
एवं ¶ मे सुतन्ति सभियसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अत्थवण्णनाक्कमेपि चस्स पुब्बसदिसं पुब्बे वुत्तनयेनेव वेदितब्बं. यं पन अपुब्बं, तं उत्तानत्थानि पदानि परिहरन्ता वण्णयिस्साम. वेळुवने कलन्दकनिवापेति वेळुवनन्ति तस्स उय्यानस्स नामं. तं किर वेळूहि च परिक्खित्तं अहोसि अट्ठारसहत्थेन च पाकारेन, गोपुरद्वारट्टालकयुत्तं ¶ नीलोभासं मनोरमं, तेन ‘‘वेळुवन’’न्ति वुच्चति. कलन्दकानञ्चेत्थ निवापं अदंसु, तेन ‘‘कलन्दकनिवापो’’ति वुच्चति. कलन्दका नाम काळका वुच्चन्ति. पुब्बे किर अञ्ञतरो राजा तत्थ उय्यानकीळनत्थं आगतो सुरामदेन मत्तो दिवासेय्यं सुपि. परिजनोपिस्स ‘‘सुत्तो राजा’’ति पुप्फफलादीहि पलोभियमानो इतो चितो च पक्कामि. अथ सुरागन्धेन अञ्ञतरस्मा सुसिररुक्खा कण्हसप्पो निक्खमित्वा रञ्ञो अभिमुखो आगच्छति. तं दिस्वा रुक्खदेवता ‘‘रञ्ञो जीवितं दस्सामी’’ति काळकवेसेन आगन्त्वा कण्णमूले सद्दमकासि. राजा पटिबुज्झि, कण्हसप्पो निवत्तो. सो तं दिस्वा ‘‘इमाय मम काळकाय जीवितं दिन्न’’न्ति काळकानं तत्थ निवापं पट्ठपेसि, अभयघोसनञ्च ¶ घोसापेसि. तस्मा तं ततो पभुति ‘‘कलन्दकनिवापो’’ति सङ्खं गतं.
सभियस्स परिब्बाजकस्साति सभियोति तस्स नामं, परिब्बाजकोति बाहिर पब्बज्जं उपादाय वुच्चति. पुराणसालोहिताय देवतायाति न माता न पिता, अपिच खो पनस्स माता विय पिता विय च हितज्झासयत्ता सो देवपुत्तो ‘‘पुराणसालोहिता देवता’’ति वुत्तो. परिनिब्बुते किर कस्सपे भगवति पतिट्ठिते सुवण्णचेतिये तयो कुलपुत्ता सम्मुखसावकानं सन्तिके पब्बजित्वा चरियानुरूपानि कम्मट्ठानानि गहेत्वा पच्चन्तजनपदं गन्त्वा अरञ्ञायतने समणधम्मं करोन्ति, अन्तरन्तरा च चेतियवन्दनत्थाय धम्मस्सवनत्थाय च नगरं गच्छन्ति. अपरेन च समयेन तावतकम्पि अरञ्ञे विप्पवासं अरोचयमाना तत्थेव अप्पमत्ता विहरिंसु, एवं विहरन्तापि न च किञ्चि विसेसं अधिगमिंसु. ततो नेसं अहोसि – ‘‘मयं पिण्डाय गच्छन्ता जीविते सापेक्खा होम, जीविते सापेक्खेन च न सक्का लोकुत्तरधम्मो अधिगन्तुं, पुथुज्जनकालकिरियापि दुक्खा, हन्द मयं निस्सेणिं बन्धित्वा पब्बतं ¶ अभिरुय्ह काये च जीविते च अनपेक्खा समणधम्मं करोमा’’ति. ते तथा अकंसु.
अथ नेसं महाथेरो उपनिस्सयसम्पन्नत्ता तदहेव छळभिञ्ञापरिवारं अरहत्तं सच्छाकासि. सो इद्धिया हिमवन्तं गन्त्वा अनोतत्ते मुखं धोवित्वा उत्तरकुरूसु पिण्डाय चरित्वा कतभत्तकिच्चो पुन अञ्ञम्पि पदेसं गन्त्वा पत्तं पूरेत्वा अनोतत्तउदकञ्च नागलतादन्तपोणञ्च गहेत्वा ¶ तेसं सन्तिकं आगन्त्वा आह – ‘‘पस्सथावुसो ममानुभावं, अयं उत्तरकुरुतो पिण्डपातो, इदं हिमवन्ततो उदकदन्तपोणं आभतं, इमं भुञ्जित्वा समणधम्मं करोथ, एवाहं तुम्हे सदा उपट्ठहिस्सामी’’ति. ते तं सुत्वा आहंसु – ‘‘तुम्हे, भन्ते, कतकिच्चा, तुम्हेहि सह सल्लापमत्तम्पि अम्हाकं पपञ्चो, मा दानि तुम्हे पुन अम्हाकं ¶ सन्तिकं आगमित्था’’ति. सो केनचि परियायेन ते सम्पटिच्छापेतुं असक्कोन्तो पक्कामि.
ततो तेसं एको द्वीहतीहच्चयेन पञ्चाभिञ्ञो अनागामी अहोसि. सोपि तथेव अकासि, इतरेन च पटिक्खित्तो तथेव अगमासि. सो तं पटिक्खिपित्वा वायमन्तो पब्बतं आरुहनदिवसतो सत्तमे दिवसे किञ्चि विसेसं अनधिगन्त्वाव कालकतो देवलोके निब्बत्ति. खीणासवत्थेरोपि तं दिवसमेव परिनिब्बायि, अनागामी सुद्धावासेसु उप्पज्जि. देवपुत्तो छसु कामावचरदेवलोकेसु अनुलोमपटिलोमेन दिब्बसम्पत्तिं अनुभवित्वा अम्हाकं भगवतो काले देवलोका चवित्वा अञ्ञतरिस्सा परिब्बाजिकाय कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा किर अञ्ञतरस्स खत्तियस्स धीता, तं मातापितरो ‘‘अम्हाकं धीता समयन्तरं जानातू’’ति एकस्स परिब्बाजकस्स निय्यातेसुं. तस्सेको अन्तेवासिको परिब्बाजको ताय सद्धिं विप्पटिपज्जि. सा तेन गब्भं गण्हि. तं गब्भिनिं दिस्वा परिब्बाजिका निक्कड्ढिंसु. सा अञ्ञत्थ गच्छन्ती अन्तरामग्गे सभायं विजायि, तेनस्स ‘‘सभियो’’त्वेव नामं अकासि. सोपि सभियो वड्ढित्वा परिब्बाजकपब्बज्जं पब्बजित्वा नानासत्थानि उग्गहेत्वा महावादी हुत्वा वादक्खित्तताय सकलजम्बुदीपे विचरन्तो अत्तनो सदिसं वादिं अदिस्वा नगरद्वारे अस्समं कारापेत्वा खत्तियकुमारादयो सिप्पं सिक्खापेन्तो तत्थ वसति.
अथ भगवा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं आगन्त्वा वेळुवने विहरति कलन्दकनिवापे. सभियो पन बुद्धुप्पादं न जानाति. अथ सो सुद्धावासब्रह्मा समापत्तितो वुट्ठाय ‘‘इमाहं विसेसं कस्सानुभावेन पत्तो’’ति आवज्जेन्तो कस्सपस्स भगवतो सासने समणधम्मकिरियं ते च सहाये अनुस्सरित्वा ‘‘तेसु एको ¶ परिनिब्बुतो, एको इदानि कत्था’’ति ¶ आवज्जेन्तो ‘‘देवलोका चवित्वा जम्बुदीपे उप्पन्नो बुद्धुप्पादम्पि न जानाती’’ति ञत्वा ‘‘हन्द नं बुद्धुपसेवनाय नियोजेमी’’ति वीसति पञ्हे अभिसङ्खरित्वा रत्तिभागे तस्स अस्सममागम्म ¶ आकासे ठत्वा ‘‘सभिय, सभिया’’ति पक्कोसि. सो निद्दायमानो तिक्खत्तुं तं सद्दं सुत्वा निक्खम्म ओभासं दिस्वा पञ्जलिको अट्ठासि. ततो तं ब्रह्मा आह – ‘‘अहं सभिय तवत्थाय वीसति पञ्हे आहरिं, ते त्वं उग्गण्ह. यो च ते समणो वा ब्राह्मणो वा इमे पञ्हे पुट्ठो ब्याकरोति, तस्स सन्तिके ब्रह्मचरियं चरेय्यासी’’ति. इमं देवपुत्तं सन्धायेतं वुत्तं ‘‘पुराणसालोहिताय देवताय पञ्हा उद्दिट्ठा होन्ती’’ति. उद्दिट्ठाति उद्देसमत्तेनेव वुत्ता, न विभङ्गेन.
एवं वुत्ते च ने सभियो एकवचनेनेव पदपटिपाटिया उग्गहेसि. अथ सो ब्रह्मा जानन्तोपि तस्स बुद्धुप्पादं नाचिक्खि. ‘‘अत्थं गवेसमानो परिब्बाजको सयमेव सत्थारं ञस्सति. इतो बहिद्धा च समणब्राह्मणानं तुच्छभाव’’न्ति इमिना पनाधिप्पायेन एवमाह – ‘‘यो ते सभिय…पे… चरेय्यासी’’ति. थेरगाथासु पन चतुक्कनिपाते सभियत्थेरापदानं वण्णेन्ता भणन्ति ‘‘सा चस्स माता अत्तनो विप्पटिपत्तिं चिन्तेत्वा तं जिगुच्छमाना झानं उप्पादेत्वा ब्रह्मलोके उप्पन्ना, ताय ब्रह्मदेवताय ते पञ्हा उद्दिट्ठा’’ति.
ये तेति इदानि वत्तब्बानं उद्देसपच्चुद्देसो. समणब्राह्मणाति पब्बज्जूपगमनेन लोकसम्मुतिया च समणा चेव ब्राह्मणा च. सङ्घिनोति गणवन्तो. गणिनोति सत्थारो, ‘‘सब्बञ्ञुनो मय’’न्ति एवं पटिञ्ञातारो. गणाचरियाति उद्देसपरिपुच्छादिवसेन पब्बजितगहट्ठगणस्स आचरिया. ञाताति अभिञ्ञाता, विस्सुता पाकटाति वुत्तं होति. यसस्सिनोति लाभपरिवारसम्पन्ना. तित्थकराति तेसं दिट्ठानुगतिं आपज्जन्तेहि ओतरितब्बानं ओगाहितब्बानं दिट्ठितित्थानं कत्तारो. साधुसम्मता बहुजनस्साति ‘‘साधवो एते सन्तो सप्पुरिसा’’ति एवं बहुजनस्स सम्मता.
सेय्यथिदन्ति ¶ कतमे तेति चे-इच्चेतस्मिं अत्थे निपातो. पूरणोति नामं, कस्सपोति गोत्तं. सो किर जातिया दासो, दाससतं ¶ पूरेन्तो जातो. तेनस्स ‘‘पूरणो’’ति नाममकंसु. पलायित्वा पन नग्गेसु पब्बजित्वा ‘‘कस्सपो अह’’न्ति गोत्तं उद्दिसि, सब्बञ्ञुतञ्च पच्चञ्ञासि. मक्खलीति नामं, गोसालाय जातत्ता गोसालोतिपि वुच्चति. सोपि किर जातिया दासो एव, पलायित्वा पब्बजि, सब्बञ्ञुतञ्च पच्चञ्ञासि. अजितोति नामं, अप्पिच्छताय केसकम्बलं धारेति, तेन केसकम्बलोतिपि वुच्चति, सोपि सब्बञ्ञुतं पच्चञ्ञासि ¶ . पकुधोति नामं, कच्चायनोति गोत्तं. अप्पिच्छवसेन उदके जीवसञ्ञाय च न्हानमुखधोवनादि पटिक्खित्तो, सोपि सब्बञ्ञुतं पच्चञ्ञासि. सञ्चयोति नामं, बेलट्ठो पनस्स पिता, तस्मा बेलट्ठपुत्तोति वुच्चति, सोपि सब्बञ्ञुतं पच्चञ्ञासि. निगण्ठोति पब्बज्जानामेन, नाटपुत्तोति पितुनामेन वुच्चति. नाटोति किर नामस्स पिता, तस्स पुत्तोति नाटपुत्तो, सोपि सब्बञ्ञुतं पच्चञ्ञासि. सब्बेपि पञ्चसतपञ्चसतसिस्सपरिवारा अहेसुं. तेति ते छ सत्थारो. ते पञ्हेति ते वीसति पञ्हे. तेति ते छ सत्थारो. न सम्पायन्तीति न सम्पादेन्ति. कोपन्ति चित्तचेतसिकानं आविलभावं. दोसन्ति पदुट्ठचित्ततं, तदुभयम्पेतं मन्दतिक्खभेदस्स कोधस्सेवाधिवचनं. अप्पच्चयन्ति अप्पतीतता, दोमनस्सन्ति वुत्तं होति. पातुकरोन्तीति कायवचीविकारेन पकासेन्ति, पाकटं करोन्ति.
हीनायाति गहट्ठभावाय. गहट्ठभावो हि पब्बज्जं उपनिधाय सीलादिगुणहीनतो हीनकामसुखपटिसेवनतो वा ‘‘हीनो’’ति वुच्चति. उच्चा पब्बज्जा. आवत्तित्वाति ओसक्कित्वा. कामे परिभुञ्जेय्यन्ति कामे पटिसेवेय्यं. इति किरस्स सब्बञ्ञुपटिञ्ञानम्पि पब्बजितानं तुच्छकत्तं दिस्वा अहोसि. उप्पन्नपरिवितक्कवसेनेव च आगन्त्वा पुनप्पुनं वीमंसमानस्स अथ खो सभियस्स परिब्बाजकस्स एतदहोसि – ‘‘अयम्पि खो समणो’’ति च ‘‘येपि खो ते भोन्तो’’ति च ‘‘समणो खो दहरोति न उञ्ञातब्बो’’ति चाति एवमादि. तत्थ जिण्णातिआदीनि पदानि वुत्तनयानेव. थेराति अत्तनो समणधम्मे थिरभावप्पत्ता. रत्तञ्ञूति ¶ रतनञ्ञू, ‘‘निब्बानरतनं जानाम मय’’न्ति एवं सकाय पटिञ्ञाय लोकेनापि सम्मता, बहुरत्तिविदू वा. चिरं पब्बजितानं एतेसन्ति चिरपब्बजिता. न उञ्ञातब्बोति न अवजानितब्बो, न नीचं कत्वा जानितब्बोति वुत्तं ¶ होति. न परिभोतब्बोति न परिभवितब्बो, ‘‘किमेस ञस्सती’’ति एवं न गहेतब्बोति वुत्तं होति.
५१६. कङ्खी वेचिकिच्छीति सभियो भगवता सद्धिं सम्मोदमानो एवं भगवतो रूपसम्पत्तिदमूपसमसूचितं सब्बञ्ञुतं सम्भावयमानो विगतुद्धच्चो हुत्वा आह – ‘‘कङ्खी वेचिकिच्छी’’ति. तत्थ ‘‘लभेय्यं नु खो इमेसं ब्याकरण’’न्ति एवं पञ्हानं ब्याकरणकङ्खाय कङ्खी. ‘‘को नु खो इमस्सिमस्स च पञ्हस्स अत्थो’’ति एवं विचिकिच्छाय वेचिकिच्छी. दुब्बलविचिकिच्छाय वा तेसं पञ्हानं अत्थे कङ्खनतो कङ्खी, बलवतिया विचिनन्तो किच्छतियेव, न सक्कोति सन्निट्ठातुन्ति वेचिकिच्छी. अभिकङ्खमानोति अतिविय पत्थयमानो. तेसन्तकरोति तेसं पञ्हानं अन्तकरो. भवन्तोव एवं भवाहीति दस्सेन्तो आह ‘‘पञ्हे मे पुट्ठो…पे… ब्याकरोहि मे’’ति. तत्थ पञ्हे मेति पञ्हे मया. पुट्ठोति पुच्छितो. अनुपुब्बन्ति ¶ पञ्हपटिपाटिया अनुधम्मन्ति अत्थानुरूपं पाळिं आरोपेन्तो. ब्याकरोहि मेति मय्हं ब्याकरोहि.
५१७. दूरतोति सो किर इतो चितो चाहिण्डन्तो सत्तयोजनसतमग्गतो आगतो. तेनाह – भगवा ‘‘दूरतो आगतोसी’’ति, कस्सपस्स भगवतो वा सासनतो आगतत्ता ‘‘दूरतो आगतोसी’’ति नं आह.
५१८. पुच्छ मन्ति इमाय पनस्स गाथाय सब्बञ्ञुपवारणं पवारेति. तत्थ मनसिच्छसीति मनसा इच्छसि.
यं वताहन्ति यं वत अहं. अत्तमनोति पीतिपामोज्जसोमनस्सेहि फुटचित्तो. उदग्गोति कायेन चित्तेन च अब्भुन्नतो ¶ . इदं पन पदं न सब्बपाठेसु अत्थि. इदानि येहि धम्मेहि अत्तमनो, ते दस्सेन्तो आह – ‘‘पमुदितो पीतिसोमनस्सजातो’’ति.
५१९. किं पत्तिनन्ति किं पत्तं किमधिगतं. सोरतन्ति सुवूपसन्तं. ‘‘सुरत’’न्तिपि पाठो, सुट्ठु उपरतन्ति अत्थो. दन्तन्ति दमितं. बुद्धोति विबुद्धो, बुद्धबोद्धब्बो वा. एवं सभियो एकेकाय गाथाय चत्तारो चत्तारो कत्वा पञ्चहि गाथाहि वीसति पञ्हे पुच्छि. भगवा पनस्स एकमेकं ¶ पञ्हं एकमेकाय गाथाय कत्वा अरहत्तनिकूटेनेव वीसतिया गाथाहि ब्याकासि.
५२०. तत्थ यस्मा भिन्नकिलेसो परमत्थभिक्खु, सो च निब्बानप्पत्तो होति, तस्मा अस्स ‘‘किं पत्तिनमाहु भिक्खुन’’न्ति इमं पञ्हं ब्याकरोन्तो ‘‘पज्जेना’’तिआदिमाह. तस्सत्थो – यो अत्तना भावितेन मग्गेन परिनिब्बानगतो किलेसपरिनिब्बानं पत्तो, परिनिब्बानगतत्ता एव च वितिण्णकङ्खो विपत्तिसम्पत्तिहानिबुद्धिउच्छेदसस्सतअपुञ्ञपुञ्ञभेदं विभवञ्च भवञ्च विप्पहाय, मग्गवासं वुसितवा खीणपुनब्भवोति च एतेसं थुतिवचनानं अरहो, सो भिक्खूति.
५२१. यस्मा पन विप्पटिपत्तितो सुट्ठु उपरतभावेन नानप्पकारकिलेसवूपसमेन च सोरतो होति, तस्मा तमत्थं दस्सेन्तो ‘‘सब्बत्थ उपेक्खको’’तिआदिना नयेन दुतियपञ्हब्याकरणमाह. तस्सत्थो – यो सब्बत्थ रूपादीसु आरम्मणेसु ‘‘चक्खुना रूपं दिस्वा नेव सुमनो ¶ होति, न दुम्मनो’’ति एवं पवत्ताय छळङ्गुपेक्खाय उपेक्खको, वेपुल्लप्पत्ताय सतिया सतिमा, न सो हिंसति नेव हिंसति कञ्चि तसथावरादिभेदं सत्तं सब्बलोके सब्बस्मिम्पि लोके, तिण्णोघत्ता तिण्णो, समितपापत्ता समणो, आविलसङ्कप्पप्पहाना अनाविलो. यस्स चिमे रागदोसमोहमानदिट्ठिकिलेसदुच्चरितसङ्खाता सत्तुस्सदा केचि ओळारिका वा सुखुमा वा न सन्ति, सो इमाय उपेक्खाविहारिताय सतिवेपुल्लताय अहिंसकताय च विप्पटिपत्तितो सुट्ठु उपरतभावेन इमिना ओघादिनानप्पकारकिलेसवूपसमेन ¶ च सोरतोति.
५२२. यस्मा च भावितिन्द्रियो निब्भयो निब्बिकारो दन्तो होति, तस्मा तमत्थं दस्सेन्तो ‘‘यस्सिन्द्रियानी’’ति गाथाय ततियपञ्हं ब्याकासि. तस्सत्थो – यस्स चक्खादीनि छळिन्द्रियानि गोचरभावनाय अनिच्चादितिलक्खणं आरोपेत्वा वासनाभावनाय सतिसम्पजञ्ञगन्धं गाहापेत्वा च भावितानि, तानि च खो यथा अज्झत्तं गोचरभावनाय, एवं पन बहिद्धा च सब्बलोकेति यत्थ यत्थ इन्द्रियानं वेकल्लता वेकल्लताय वा सम्भवो, तत्थ तत्थ नाभिज्झादिवसेन भावितानीति ¶ एवं निब्बिज्झ ञत्वा पटिविज्झित्वा इमं परञ्च लोकं सकसन्ततिक्खन्धलोकं परसन्ततिक्खन्धलोकञ्च अदन्धमरणं मरितुकामो कालं कङ्खति, जीवितक्खयकालं आगमेति पतिमानेति, न भायति मरणस्स. यथाह थेरो –
‘‘मरणे मे भयं नत्थि, निकन्ति नत्थि जीविते’’; (थेरगा. २०);
‘‘नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा’’ति. (थेरगा. ६०६);
भावितो स दन्तोति एवं भावितिन्द्रियो सो दन्तोति.
५२३. यस्मा पन बुद्धो नाम बुद्धिसम्पन्नो किलेसनिद्दा विबुद्धो च, तस्मा तमत्थं दस्सेन्तो ‘‘कप्पानी’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तत्थ कप्पानीति तण्हादिट्ठियो. ता हि तथा तथा विकप्पनतो ‘‘कप्पानी’’ति वुच्चन्ति. विचेय्याति अनिच्चादिभावेन सम्मसित्वा. केवलानीति सकलानि. संसारन्ति यो चायं –
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –
एवं ¶ खन्धादिपटिपाटिसङ्खातो संसारो, तं संसारञ्च केवलं विचेय्य. एत्तावता खन्धानं मूलभूतेसु कम्मकिलेसेसु खन्धेसु चाति एवं तीसुपि वट्टेसु विपस्सनं आह. दुभयं चुतूपपातन्ति सत्तानं चुतिं उपपातन्ति इमञ्च ¶ उभयं विचेय्य ञत्वाति अत्थो. एतेन चुतूपपातञाणं आह. विगतरजमनङ्गणं विसुद्धन्ति रागादिरजानं विगमा अङ्गणानं अभावा मलानञ्च विगमा विगतरजमनङ्गणं विसुद्धं. पत्तं जातिखयन्ति निब्बानं पत्तं. तमाहु बुद्धन्ति तं इमाय लोकुत्तरविपस्सनाय चुतूपपातञाणभेदाय बुद्धिया सम्पन्नत्ता इमाय च विगतरजादिताय किलेसनिद्दा विबुद्धत्ता ताय पटिपदाय जातिक्खयं पत्तं बुद्धमाहु.
अथ वा कप्पानि विचेय्य केवलानीति ‘‘अनेकेपि संवट्टविवट्टकप्पे अमुत्रासि’’न्तिआदिना (इतिवु. ९९; पारा. १२) नयेन विचिनित्वाति अत्थो. एतेन पठमविज्जमाह. संसारं दुभयं चुतूपपातन्ति सत्तानं चुतिं उपपातन्ति इमञ्च उभयं संसारं ¶ ‘‘इमे वत भोन्तो सत्ता’’तिआदिना नयेन विचिनित्वाति अत्थो. एतेन दुतियविज्जमाह. अवसेसेन ततियविज्जमाह. आसवक्खयञाणेन हि विगतरजादिता च निब्बानप्पत्ति च होतीति. तमाहु बुद्धन्ति एवं विज्जत्तयभेदबुद्धिसम्पन्नं तं बुद्धमाहूति.
५२५. एवं पठमगाथाय वुत्तपञ्हे विस्सज्जेत्वा दुतियगाथाय वुत्तपञ्हेसुपि यस्मा ब्रह्मभावं सेट्ठभावं पत्तो परमत्थब्राह्मणो बाहितसब्बपापो होति, तस्मा तमत्थं दस्सेन्तो ‘‘बाहित्वा’’ति गाथाय पठमं पञ्हं ब्याकासि. तस्सत्थो – यो चतुत्थमग्गेन बाहित्वा सब्बपापकानि ठितत्तो, ठितो इच्चेव वुत्तं होति. बाहितपापत्ता एव च विमलो, विमलभावं ब्रह्मभावं सेट्ठभावं पत्तो, पटिप्पस्सद्धसमाधिविक्खेपकरकिलेसमलेन अग्गफलसमाधिना साधुसमाहितो, संसारहेतुसमतिक्कमेन संसारमतिच्च परिनिट्ठितकिच्चताय केवली, सो तण्हादिट्ठीहि अनिस्सितत्ता असितो, लोकधम्मेहि निब्बिकारत्ता ‘‘तादी’’ति च पवुच्चति. एवं थुतिरहो स ब्रह्मा सो ब्राह्मणोति.
५२६. यस्मा पन समितपापताय समणो, न्हातपापताय ¶ न्हातको, आगूनं अकरणेन च नागोति पवुच्चति, तस्मा तमत्थं दस्सेन्तो ततो अपराहि तीहि गाथाहि तयो पञ्हे ब्याकासि. तत्थ समितावीति अरियमग्गेन किलेसे समेत्वा ठितो. समणो पवुच्चते तथत्ताति तथारूपो समणो पवुच्चतीति. एत्तावता पञ्हो ब्याकतो होति, सेसं तस्मिं समणे सभियस्स बहुमानजननत्थं थुतिवचनं. यो हि समितावी, सो पुञ्ञपापानं अपटिसन्धिकरणेन ¶ पहाय पुञ्ञपापं रजानं विगमेन विरजो, अनिच्चादिवसेन ञत्वा इमं परञ्च लोकं जातिमरणं उपातिवत्तो तादि च होति.
५२७. निन्हाय…पे… न्हातकोति एत्थ पन यो अज्झत्तबहिद्धासङ्खाते सब्बस्मिम्पि आयतनलोके अज्झत्तबहिद्धारम्मणवसेन उप्पत्तिरहानि सब्बपापकानि मग्गञाणेन निन्हाय धोवित्वा ताय निन्हातपापकताय तण्हादिट्ठिकप्पेहि कप्पियेसु देवमनुस्सेसु कप्पं न एति, तं न्हातकमाहूति एवमत्थो दट्ठब्बो.
५२८. चतुत्थगाथायपि आगुं न करोति किञ्चि लोकेति यो लोके अप्पमत्तकम्पि पापसङ्खातं आगुं न करोति, नागो पवुच्चते तथत्ताति ¶ . एत्तावता पञ्हो ब्याकतो होति, सेसं पुब्बनयेनेव थुतिवचनं. यो हि मग्गेन पहीनआगुत्ता आगुं न करोति, सो कामयोगादिके सब्बयोगे दससञ्ञोजनभेदानि च सब्बबन्धनानि विसज्ज जहित्वा सब्बत्थ खन्धादीसु केनचि सङ्गेन न सज्जति, द्वीहि च विमुत्तीहि विमुत्तो, तादि च होतीति.
५३०. एवं दुतियगाथाय वुत्तपञ्हे विस्सज्जेत्वा ततियगाथाय वुत्तपञ्हेसुपि यस्मा ‘‘खेत्तानी’’ति आयतनानि वुच्चन्ति. यथाह – ‘‘चक्खुपेतं चक्खायतनंपेतं…पे… खेत्तम्पेतं वत्थुपेत’’न्ति (ध. स. ५९६-५९८). तानि विजेय्य विजेत्वा अभिभवित्वा, विचेय्य वा अनिच्चादिभावेन विचिनित्वा उपपरिक्खित्वा केवलानि अनवसेसानि, विसेसतो पन सङ्गहेतुभूतं दिब्बं मानुसकञ्च ब्रह्मखेत्तं, यं दिब्बं ¶ द्वादसायतनभेदं तथा मानुसकञ्च, यञ्च ब्रह्मखेत्तं छळायतने चक्खायतनादिद्वादसायतनभेदं, तं सब्बम्पि विजेय्य विचेय्य वा. यतो यदेतं सब्बेसं खेत्तानं मूलबन्धनं अविज्जाभवतण्हादि, तस्मा सब्बखेत्तमूलबन्धना पमुत्तो. एवमेतेसं खेत्तानं विजितत्ता विचिनितत्ता वा खेत्तजिनो नाम होति, तस्मा ‘‘खेत्तानी’’ति इमाय गाथाय पठमपञ्हं ब्याकासि. तत्थ केचि ‘‘कम्मं खेत्तं, विञ्ञाणं बीजं, तण्हा स्नेहो’’ति (अ. नि. ३.७७) वचनतो कम्मानि खेत्तानीति वदन्ति. दिब्बं मानुसकञ्च ब्रह्मखेत्तन्ति एत्थ च देवूपगं कम्मं दिब्बं, मनुस्सूपगं कम्मं मानुसकं, ब्रह्मूपगं कम्मं ब्रह्मखेत्तन्ति वण्णयन्ति. सेसं वुत्तनयमेव.
५३१. यस्मा पन सकट्ठेन कोससदिसत्ता ‘‘कोसानी’’ति कम्मानि वुच्चन्ति, तेसञ्च लुनना समुच्छेदना कुसलो होति, तस्मा तमत्थं दस्सेन्तो ‘‘कोसानी’’ति गाथाय दुतियपञ्हं ब्याकासि. तस्सत्थो – लोकियलोकुत्तरविपस्सनाय विसयतो किच्चतो च अनिच्चादिभावेन कुसलाकुसलकम्मसङ्खातानि ¶ कोसानि विचेय्य केवलानि, विसेसतो पन सङ्गहेतुभूतं अट्ठकामावचरकुसलचेतनाभेदं दिब्बं मानुसकञ्च नवमहग्गतकुसलचेतनाभेदञ्च ब्रह्मकोसं विचेय्य. ततो इमाय मग्गभावनाय अविज्जाभवतण्हादिभेदा सब्बकोसानं मूलबन्धना पमुत्तो, एवमेतेसं कोसानं लुनना ‘‘कुसलो’’ति पवुच्चति, तथत्ता तादी च होतीति. अथ वा सत्तानं ¶ धम्मानञ्च निवासट्ठेन असिकोससदिसत्ता ‘‘कोसानी’’ति तयो भवा द्वादसायतनानि च वेदितब्बानि. एवमेत्थ योजना कातब्बा.
५३२. यस्मा च न केवलं पण्डतीति इमिनाव ‘‘पण्डितो’’ति वुच्चति, अपिच खो पन पण्डरानि इतो उपगतो पविचयपञ्ञाय अल्लीनोतिपि ‘‘पण्डितो’’ति वुच्चति, तस्मा तमत्थं दस्सेन्तो ‘‘दुभयानी’’ति गाथाय ततियपञ्हं ब्याकासि ¶ . तस्सत्थो – अज्झत्तं बहिद्धा चाति एवं उभयानि अनिच्चादिभावेन विचेय्य. पण्डरानीति आयतनानि. तानि हि पकतिपरिसुद्धत्ता रुळ्हिया च एवं वुच्चन्ति, तानि विचेय्य इमाय पटिपत्तिया निद्धन्तमलत्ता सुद्धिपञ्ञो पण्डितोति पवुच्चति तथत्ता, यस्मा तानि पण्डरानि पञ्ञाय इतो होति, सेसमस्स थुतिवचनं. सो हि पापपुञ्ञसङ्खातं कण्हसुक्कं उपातिवत्तो तादी च होति, तस्मा एवं थुतो.
५३३. यस्मा पन ‘‘मोनं वुच्चति ञाणं, या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन ञाणेन समन्नागतो मुनी’’ति वुत्तं, तस्मा तमत्थं दस्सेन्तो ‘‘असतञ्चा’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तस्सत्थो – य्वायं अकुसलकुसलप्पभेदो असतञ्च सतञ्च धम्मो, तं अज्झत्तं बहिद्धाति इमस्मिं सब्बलोके पविचयञाणेन असतञ्च सतञ्च ञत्वा धम्मं तस्स ञातत्ता एव रागादिभेदतो सत्तविधं सङ्गं तण्हादिट्ठिभेदतो दुविधं जालञ्च अतिच्च अतिक्कमित्वा ठितो. सो तेन मोनसङ्खातेन पविचयञाणेन समन्नागतत्ता मुनि. देवमनुस्सेहि पूजनीयोति इदं पनस्स थुतिवचनं. सो हि खीणासवमुनित्ता देवमनुस्सानं पूजारहो होति, तस्मा एवं थुतो.
५३५. एवं ततियगाथाय वुत्तपञ्हे विस्सज्जेत्वा चतुत्थगाथाय वुत्तपञ्हेसुपि यस्मा यो चतूहि मग्गञाणवेदेहि किलेसक्खयं करोन्तो गतो, सो परमत्थतो वेदगू नाम होति. यो च सब्बसमणब्राह्मणानं सत्थसञ्ञितानि वेदानि, तायेव मग्गभावनाय किच्चतो अनिच्चादिवसेन विचेय्य. तत्थ छन्दरागप्पहानेन तमेव ¶ सब्बं वेदमतिच्च या वेदपच्चया वा अञ्ञथा वा उप्पज्जन्ति वेदना ¶ , तासु सब्बवेदनासु वीतरागो होति, तस्मा तमत्थं दस्सेन्तो ‘‘इदं ¶ पत्तिन’’न्ति अवत्वा ‘‘वेदानी’’ति गाथाय पठमपञ्हं ब्याकासि. यस्मा वा यो पविचयपञ्ञाय वेदानि विचेय्य, तत्थ छन्दरागप्पहानेन सब्बं वेदमतिच्च वत्तति, सो सत्थसञ्ञितानि वेदानि गतो ञातो अतिक्कन्तो च होति. यो वेदनासु वीतरागो, सोपि वेदनासञ्ञितानि वेदानि गतो अतिक्कन्तो च होति. वेदानि गतोतिपि वेदगू, तस्मा तम्पि अत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा इमाय गाथाय पठमपञ्हं ब्याकासि.
५३६. यस्मा पन दुतियपञ्हे ‘‘अनुविदितो’’ति अनुबुद्धो वुच्चति, सो च अनुविच्च पपञ्चनामरूपं अज्झत्तं अत्तनो सन्ताने तण्हामानदिट्ठिभेदं पपञ्चं तप्पच्चया नामरूपञ्च अनिच्चानुपस्सनादीहि अनुविच्च अनुविदित्वा, न केवलञ्च अज्झत्तं, बहिद्धा च रोगमूलं, परसन्ताने च इमस्स नामरूपरोगस्स मूलं अविज्जाभवतण्हादिं, तमेव वा पपञ्चं अनुविच्च ताय भावनाय सब्बेसं रोगानं मूलबन्धना, सब्बस्मा वा रोगानं मूलबन्धना, अविज्जाभवतण्हादिभेदा, तस्मा एव वा पपञ्चा पमुत्तो होति, तस्मा तं दस्सेन्तो ‘‘अनुविच्चा’’ति गाथाय दुतियपञ्हं ब्याकासि.
५३७. ‘‘कथञ्च वीरियवा’’ति एत्थ पन यस्मा यो अरियमग्गेन सब्बपापकेहि विरतो, तथा विरतत्ता च आयतिं अपटिसन्धिताय निरयदुक्खं अतिच्च ठितो वीरियवासो वीरियनिकेतो, सो खीणासवो ‘‘वीरियवा’’ति वत्तब्बतं अरहति, तस्मा तमत्थं दस्सेन्तो ‘‘विरतो’’ति गाथाय ततियपञ्हं ब्याकासि. पधानवा धीरो तादीति इमानि पनस्स थुतिवचनानि. सो हि पधानवा मग्गझानपधानेन, धीरो किलेसारिविद्धंसनसमत्थताय, तादी निब्बिकारताय, तस्मा एवं थुतो. सेसं योजेत्वा वत्तब्बं.
५३८. ‘‘आजानियो किन्ति नाम होती’’ति एत्थ पन यस्मा ¶ पहीनसब्बवङ्कदोसो कारणाकारणञ्ञू अस्सो वा हत्थी वा ‘‘आजानियो होती’’ति ¶ लोके वुच्चति, न च तस्स सब्बसो ते दोसा पहीना एव, खीणासवस्स पन ते पहीना, तस्मा सो ‘‘आजानियो’’ति परमत्थतो वत्तब्बतं अरहतीति दस्सेन्तो ‘‘यस्सा’’ति गाथाय चतुत्थपञ्हं ब्याकासि. तस्सत्थो – अज्झत्तं बहिद्धा चाति एवं अज्झत्तबहिद्धासञ्ञोजनसङ्खातानि यस्स अस्सु लुनानि बन्धनानि पञ्ञासत्थेन छिन्नानि पदालितानि. सङ्गमूलन्ति यानि तेसु तेसु वत्थूसु सङ्गस्स सज्जनाय अनतिक्कमनाय मूलं होन्ति, अथ वा यस्स अस्सु लुनानि रागादीनि बन्धनानि यानि अज्झत्तं बहिद्धा च सङ्गमूलानि होन्ति, सो सब्बस्मा सङ्गानं मूलभूता सब्बसङ्गानं वा मूलभूता बन्धना पमुत्तो ‘‘आजानियो’’ति वुच्चति, तथत्ता तादि च होतीति.
५४०. एवं ¶ चतुत्थगाथाय वुत्तपञ्हे विस्सज्जेत्वा पञ्चमगाथाय वुत्तपञ्हेसुपि यस्मा यं छन्दज्झेनमत्तेन अक्खरचिन्तका सोत्तियं वण्णयन्ति, वोहारमत्तसोत्तियो सो. अरियो पन बाहुसच्चेन निस्सुतपापताय च परमत्थसोत्तियो होति, तस्मा तमत्थं दस्सेन्तो ‘‘इदं पत्तिन’’न्ति अवत्वा ‘‘सुत्वा’’ति गाथाय पठमपञ्हं ब्याकासि. तस्सत्थो – यो इमस्मिं लोके सुतमयपञ्ञाकिच्चवसेन सुत्वा कातब्बकिच्चवसेन वा सुत्वा विपस्सनूपगं सब्बधम्मं अनिच्चादिवसेन अभिञ्ञाय सावज्जानवज्जं यदत्थि किञ्चि, इमाय पटिपदाय किलेसे किलेसट्ठानिये च धम्मे अभिभवित्वा अभिभूति सङ्खं गतो, तं सुत्वा सब्बधम्मं अभिञ्ञाय लोके सावज्जानवज्जं यदत्थि किञ्चि, अभिभुं सुतवत्ता सोत्तियोति आहु. यस्मा च यो अकथंकथी किलेसबन्धनेहि विमुत्तो, रागादीहि ईघेहि अनीघो च होति सब्बधि सब्बेसु धम्मेसु खन्धायतनादीसु, तस्मा तं अकथंकथिं विमुत्तं अनीघं सब्बधि निस्सुतपापकत्तापि ‘‘सोत्तियो’’ति आहूति.
५४१. यस्मा पन हितकामेन जनेन ¶ अरणीयतो अरियो होति, अभिगमनीयतोति अत्थो. तस्मा येहि गुणेहि सो अरणीयो होति, ते दस्सेन्ता ‘‘छेत्वा’’ति गाथाय दुतियपञ्हं ब्याकासि. तस्सत्थो – चत्तारि आसवानि द्वे च आलयानि पञ्ञासत्थेन छेत्वा विद्वा विञ्ञू विभावी चतुमग्गञाणी सो पुनब्भववसेन न उपेति ¶ गब्भसेय्यं, कञ्चि योनिं न उपगच्छति, कामादिभेदञ्च सञ्ञं तिविधं. कामगुणसङ्खातञ्च पङ्कं पनुज्ज पनुदित्वा तण्हादिट्ठिकप्पानं अञ्ञतरम्पि कप्पं न एति, एवं आसवच्छेदादिगुणसमन्नागतं तमाहु अरियोति. यस्मा वा पापकेहि आरकत्ता अरियो होति अनये च अनिरीयना, तस्मा तम्पि अत्थं दस्सेन्तो इमाय गाथाय दुतियपञ्हं ब्याकासि. आसवादयो हि पापका धम्मा अनयसम्मता, ते चानेन छिन्ना पनुन्ना, न च तेहि कम्पति, इच्चस्स ते आरका होन्ति, न च तेसु इरीयति तस्मा आरकास्स होन्ति पापका धम्माति इमिनापत्थेन. अनये न इरीयतीति इमिनापत्थेन तमाहु अरियोति च एवम्पेत्थ योजना वेदितब्बा. ‘‘विद्वा सो न उपेति गब्भसेय्य’’न्ति इदं पन इमस्मिं अत्थविकप्पे थुतिवचनमेव होति.
५४२. ‘‘कथं चरणवा’’ति एत्थ पन यस्मा चरणेहि पत्तब्बं पत्तो ‘‘चरणवा’’ति वत्तब्बतं अरहति, तस्मा तं दस्सेन्तो ‘‘यो इधा’’ति गाथाय ततियपञ्हं ब्याकासि. तत्थ यो इधाति यो इमस्मिं सासने. चरणेसूति सीलादीसु हेमवतसुत्ते (सु. नि. १५३ आदयो) वुत्तपन्नरसधम्मेसु. निमित्तत्थे भुम्मवचनं. पत्तिपत्तोति पत्तब्बं पत्तो. यो चरणनिमित्तं चरणहेतु चरणपच्चया पत्तब्बं अरहत्तं पत्तोति वुत्तं होति. चरणवा सोति सो ¶ इमाय चरणेहि पत्तब्बपत्तिया चरणवा होतीति. एत्तावता पञ्हो ब्याकतो होति, सेसमस्स थुतिवचनं. यो हि चरणेहि पत्तिपत्तो, सो कुसलो च होति छेको, सब्बदा च आजानाति निब्बानधम्मं ¶ , निच्चं निब्बाननिन्नचित्तताय सब्बत्थ च खन्धादीसु न सज्जति. द्वीहि च विमुत्तीहि विमुत्तचित्तो होति, पटिघा यस्स न सन्तीति.
५४३. यस्मा पन कम्मादीनं परिब्बाजनेन परिब्बाजको नाम होति, तस्मा तमत्थं दस्सेन्तो ‘‘दुक्खवेपक्क’’न्ति गाथाय चतुत्थपञ्हं ब्याकासि. तत्थ विपाको एव वेपक्कं, दुक्खं वेपक्कमस्साति दुक्खवेपक्कं. पवत्तिदुक्खजननतो सब्बम्पि तेधातुककम्मं वुच्चति. उद्धन्ति अतीतं. अधोति अनागतं. तिरियं वापि मज्झेति पच्चुप्पन्नं. तञ्हि न उद्धं न अधो, तिरियं उभिन्नञ्च अन्तरा, तेन ‘‘मज्झे’’ति वुत्तं. परिब्बाजयित्वाति निक्खामेत्वा निद्धमेत्वा ¶ . परिञ्ञचारीति पञ्ञाय परिच्छिन्दित्वा चरन्तो. अयं ताव अपुब्बपदवण्णना. अयं पन अधिप्पाययोजना – यो तियद्धपरियापन्नम्पि दुक्खजनकं यदत्थि किञ्चि कम्मं, तं सब्बम्पि अरियमग्गेन तण्हाविज्जासिनेहे सोसेन्तो अपटिसन्धिजनकभावकरणेन परिब्बाजयित्वा तथा परिब्बाजितत्ता एव च तं कम्मं परिञ्ञाय चरणतो परिञ्ञचारी. न केवलञ्च कम्ममेव, मायं मानमथोपि लोभकोधं इमेपि धम्मे पहानपरिञ्ञाय परिञ्ञचारी, परियन्तमकासि नामरूपं, नामरूपस्स च परियन्तमकासि परिब्बाजेसि इच्चेवत्थो. इमेसं कम्मादीनं परिब्बाजनेन तं परिब्बाजकमाहु. पत्तिपत्तन्ति इदं पनस्स थुतिवचनं.
५४४. एवं पञ्हब्याकरणेन तुट्ठस्स पन सभियस्स ‘‘यानि च तीणी’’तिआदीसु अभित्थवनगाथासु ओसरणानीति ओगहणानि तित्थानि, दिट्ठियोति अत्थो. तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासट्ठिदिट्ठिगतानि गहेत्वा तेसट्ठि होन्ति, यस्मा च तानि अञ्ञतित्थियसमणानं पवादभूतानि सत्थानि सितानि उपदिसितब्बवसेन, न उप्पत्तिवसेन. उप्पत्तिवसेन पन यदेतं ‘‘इत्थी पुरिसो’’ति सञ्ञक्खरं ¶ वोहारनामं, या चायं मिच्छापरिवितक्कानुस्सवादिवसेन ‘‘एवरूपेन अत्तना भवितब्ब’’न्ति बालानं विपरीतसञ्ञा उप्पज्जति, तदुभयनिस्सितानि तेसं वसेन उप्पज्जन्ति, न अत्तपच्चक्खानि. तानि च भगवा विनेय्य विनयित्वा ओघतमगा ओघतमं ओघन्धकारं अगा अतिक्कन्तो. ‘‘ओघन्तमगा’’तिपि पाठो, ओघानं अन्तं अगा, तस्मा आह ‘‘यानि च तीणि…पे… तमगा’’ति.
५४५. ततो परं वट्टदुक्खस्स अन्तं पारञ्च निब्बानं तप्पत्तिया दुक्खाभावतो तप्पटिपक्खतो ¶ च तं सन्धायाह, ‘‘अन्तगूसि पारगू दुक्खस्सा’’ति. अथ वा पारगू भगवा निब्बानं गतत्ता, तं आलपन्तो आह, ‘‘पारगू अन्तगूसि दुक्खस्सा’’ति अयमेत्थ सम्बन्धो. सम्मा च बुद्धो सामञ्च बुद्धोति सम्मासम्बुद्धो. तं मञ्ञेति तमेव मञ्ञामि, न अञ्ञन्ति अच्चादरेन भणति. जुतिमाति परेसम्पि अन्धकारविधमनेन जुतिसम्पन्नो. मुतिमाति अपरप्पच्चयञेय्यञाणसमत्थाय मुतिया पञ्ञाय ¶ सम्पन्नो. पहूतपञ्ञोति अनन्तपञ्ञो. इध सब्बञ्ञुतञ्ञाणमधिप्पेतं. दुक्खस्सन्तकराति आमन्तेन्तो आह. अतारेसि मन्ति कङ्खातो मं तारेसि.
५४६-९. यं मेतिआदिगाथाय नमक्कारकरणं भणति. तत्थ कङ्खित्तन्ति वीसतिपञ्हनिस्सितं अत्थं सन्धायाह. सो हि तेन कङ्खितो अहोसि. मोनपथेसूति ञाणपथेसु. विनळीकताति विगतनळा कता, उच्छिन्नाति वुत्तं होति. नाग नागस्साति एकं आमन्तनवचनं, एकस्स ‘‘भासतो अनुमोदन्ती’’ति इमिना सम्बन्धो. ‘‘धम्मदेसन’’न्ति पाठसेसो. सब्बे देवाति आकासट्ठा च भूमट्ठा च. नारदपब्बताति तेपि किर द्वे देवगणा पञ्ञवन्तो, तेपि अनुमोदन्तीति सब्बं पसादेन च नमक्कारकरणं भणति ¶ .
५५०-५३. अनुमोदनारहं ब्याकरणसम्पदं सुत्वा ‘‘नमो ते’’ति अञ्जलिं पग्गहेत्वा आह. पुरिसाजञ्ञाति पुरिसेसु जातिसम्पन्नं. पटिपुग्गलोति पटिभागो पुग्गलो तुवं बुद्धो चतुसच्चपटिवेधेन, सत्था अनुसासनिया सत्थवाहताय च, माराभिभू चतुमाराभिभवेन, मुनि बुद्धमुनि. उपधीति खन्धकिलेसकामगुणाभिसङ्खारभेदा चत्तारो. वग्गूति अभिरूपं. पुञ्ञे चाति लोकिये न लिम्पसि तेसं अकरणेन, पुब्बे कतानम्पि वा आयतिं फलूपभोगाभावेन. तंनिमित्तेन वा तण्हादिट्ठिलेपेन. वन्दति सत्थुनोति एवं भणन्तो गोप्फकेसु परिग्गहेत्वा पञ्चपतिट्ठितं वन्दि.
अञ्ञतित्थियपुब्बोति अञ्ञतित्थियो एव. आकङ्खतीति इच्छति. आरद्धचित्ताति अभिराधितचित्ता. अपिच मेत्थ पुग्गलवेमत्तता विदिताति अपिच मया एत्थ अञ्ञतित्थियानं परिवासे पुग्गलनानत्तं विदितं, न सब्बेनेव परिवसितब्बन्ति. केन पन न परिवसितब्बं? अग्गियेहि जटिलेहि, साकियेन जातिया, लिङ्गं विजहित्वा आगतेन. अविजहित्वा आगतोपि च यो मग्गफलपटिलाभाय हेतुसम्पन्नो होति, तादिसोव सभियो परिब्बाजको. तस्मा भगवा ‘‘तव पन, सभिय, तित्थियवत्तपूरणत्थाय परिवासकारणं नत्थि, अत्थत्थिको त्वं ‘मग्गफलपटिलाभाय हेतुसम्पन्नो’ति विदितमेतं मया’’ति तस्स पब्बज्जं अनुजानन्तो ¶ आह – ‘‘अपिच ¶ मेत्थ पुग्गलवेमत्तता विदिता’’ति. सभियो पन अत्तनो आदरं दस्सेन्तो आह ‘‘सचे भन्ते’’ति. तं सब्बं अञ्ञञ्च तथारूपं उत्तानत्थत्ता पुब्बे वुत्तनयत्ता च इध न वण्णितं, यतो पुब्बे वण्णितानुसारेन वेदितब्बन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सभियसुत्तवण्णना निट्ठिता.
७. सेलसुत्तवण्णना
एवं ¶ ¶ मे सुतन्ति सेलसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता. अत्थवण्णनाक्कमेपि चस्स पुब्बसदिसं पुब्बे वुत्तनयेनेव वेदितब्बं. यं पन अपुब्बं, तं उत्तानत्थानि पदानि परिहरन्ता वण्णयिस्साम. अङ्गुत्तरापेसूति अङ्गा एव सो जनपदो, गङ्गाय पन या उत्तरेन आपो, तासं अविदूरत्ता ‘‘उत्तरापो’’तिपि वुच्चति. कतरगङ्गाय उत्तरेन या आपोति? महामहीगङ्गाय.
तत्रायं तस्सा नदिया आविभावत्थं आदितो पभुति वण्णना – अयं किर जम्बुदीपो दससहस्सयोजनपरिमाणो. तत्थ चतुसहस्सयोजनपरिमाणो पदेसो उदकेन अज्झोत्थटो ‘‘समुद्दो’’ति सङ्खं गतो. तिसहस्सयोजनपमाणे मनुस्सा वसन्ति. तिसहस्सयोजनपमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिसहस्सकूटेहि पटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो. यत्थ आयामवित्थारेन गम्भीरताय च पञ्ञासपञ्ञासयोजना दियड्ढयोजनसतपरिमण्डला पूरळाससुत्तवण्णनायं वुत्ता अनोतत्तादयो सत्त महासरा पतिट्ठिता.
तेसु अनोतत्तो सुदस्सनकूटं, चित्रकूटं, काळकूटं, गन्धमादनकूटं, केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सुवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव ¶ सरं पटिच्छादेत्वा ठितं, चित्रकूटं सब्बरतनमयं, काळकूटं अञ्जनमयं, गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं ¶ नानप्पकारओसधसञ्छन्नं काळपक्खुपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति, केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि. सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो च तेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तं ओभासेन्ति, उजुं गच्छन्ता न ओभासेन्ति. तेनेवस्स ‘‘अनोतत्त’’न्ति सङ्खा उदपादि.
तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलूदकानि नहानतित्थानि सुप्पटियत्तानि ¶ होन्ति, येसु बुद्धपच्चेकबुद्धखीणासवा इसिगणा च न्हायन्ति, देवयक्खादयो च उय्यानकीळिकं कीळन्ति.
चतूसु चस्स पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणदिसतो निक्खन्तनदी पन तं तिक्खत्तुं ¶ पदक्खिणं कत्वा दक्खिणेन उजुकं पासाणपिट्ठेनेव सट्ठियोजनानि गन्त्वा पब्बतं पहरित्वा वुट्ठाय परिणाहेन तिगावुतपमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्र पञ्ञासयोजनपमाणा तियग्गळा नाम पोक्खरणी जाता. पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसिय सट्ठि योजनानि गता. ततो घनपथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गन्त्वा विञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्चधारा हुत्वा पवत्तति. सा तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने ‘‘आवट्टगङ्गा’’ति वुच्चति ¶ . उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने ‘‘कण्हगङ्गा’’ति वुच्चति. आकासेन सट्ठि योजनानि गतट्ठाने ‘‘आकासगङ्गा’’ति वुच्चति. तियग्गळपासाणे पञ्ञासयोजनोकासे ‘‘तियग्गळपोक्खरणी’’ति वुच्चति. कूलं भिन्दित्वा पासाणं पविसिय सट्ठि योजनानि गतट्ठाने ‘‘बहलगङ्गा’’ति वुच्चति. पथविं भिन्दित्वा उमङ्गेन सट्ठि योजनानि गतट्ठाने ‘‘उमङ्गगङ्गा’’ति वुच्चति. विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्चधारा हुत्वा पवत्तट्ठाने ‘‘गङ्गा, यमुना, अचिरवती, सरभू, मही’’ति पञ्चधा वुच्चति. एवमेता पञ्च महागङ्गा हिमवता सम्भवन्ति. तासु या अयं पञ्चमी मही नाम, सा इध ‘‘महामहीगङ्गा’’ति अधिप्पेता. तस्सा गङ्गाय उत्तरेन या आपो, तासं अविदूरत्ता सो जनपदो ‘‘अङ्गुत्तरापो’’ति वेदितब्बो. तस्मिं जनपदे अङ्गुत्तरापेसु.
चारिकं चरमानोति अद्धानगमनं कुरुमानो ¶ . तत्थ भगवतो दुविधा चारिका तुरितचारिका, अतुरितचारिका च. तत्थ दूरेपि भब्बपुग्गले दिस्वा सहसा गमनं तुरितचारिका. सा महाकस्सपपच्चुग्गमनादीसु दट्ठब्बा. तं पच्चुग्गच्छन्तो हि भगवा मुहुत्तेनेव तिगावुतं अगमासि, आळवकदमनत्थं तिंसयोजनं, तथा अङ्गुलिमालस्सत्थाय. पुक्कुसातिस्स ¶ पन पञ्चत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्तयोजनसतं अद्धानं अगमासि. अयं तुरितचारिका नाम. गामनिगमनगरपटिपाटिया पन पिण्डपातचरियादीहि लोकं अनुग्गण्हन्तस्स गमनं अतुरितचारिका नाम. अयं इध अधिप्पेता. एवं चारिकं चरमानो. महताति सङ्ख्यामहता गुणमहता च. भिक्खुसङ्घेनाति समणगणेन. अड्ढतेळसेहीति अड्ढेन तेळसहि, द्वादसहि सतेहि पञ्ञासाय च भिक्खूहि सद्धिन्ति वुत्तं होति. येन…पे… तदवसरीति आपणबहुलताय सो निगमो ‘‘आपणो’’ त्वेव नामं लभि. तस्मिं किर वीसतिआपणमुखसहस्सानि विभत्तानि अहेसुं. येन दिसाभागेन मग्गेन वा सो अङ्गुत्तरापानं रट्ठस्स निगमो ओसरितब्बो, तेन अवसरि तदवसरि अगमासि, तं निगमं अनुपापुणीति वुत्तं होति.
केणियो जटिलोति केणियोति नामेन, जटिलोति तापसो. सो किर ब्राह्मणमहासालो, धनरक्खणत्थाय पन तापसपब्बज्जं समादाय रञ्ञो पण्णाकारं दत्वा भूमिभागं गहेत्वा तत्थ अस्समं कारेत्वा वसति कुलसहस्सस्स निस्सयो हुत्वा. अस्समेपि चस्स एको ¶ तालरुक्खो दिवसे दिवसे एकं सुवण्णफलं मुञ्चतीति वदन्ति. सो दिवा कासायानि धारेति जटा च बन्धति, रत्तिं यथासुखं पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति. सक्यपुत्तोति उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धाय पब्बजितभावपरिदीपनं, केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं ¶ कुलं पहाय सद्धाय पब्बजितोति वुत्तं होति. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव थुतिघोसो वा.
इतिपि सो भगवाति आदिम्हि पन अयं ताव योजना – सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति, इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बो. आरका हि सो सब्बकिलेसेहि मग्गेन सवासनानं किलेसानं विद्धंसितत्ताति आरकत्ता अरहं. ते चानेन किलेसारयो मग्गेन हताति अरीनं हतत्तापि अरहं. यञ्चेतं अविज्जाभवतण्हामयनाभि, पुञ्ञादिअभिसङ्खारानं जरामरणनेमि, आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालपवत्तं संसारचक्कं. तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरञाणफरसुं गहेत्वा सब्बे अरा हताति अरानं हतत्तातिपि अरहं ¶ . अग्गदक्खिणेय्यत्ता च चीवरादिपच्चये सक्कारगरुकारादीनि च अरहतीति पच्चयादीनं अरहत्तापि अरहं. यथा च लोके केचि पण्डितमानिनो बाला असिलोकभयेन रहो पापं करोन्ति, एवं नायं कदाचि करोतीति पापकरणे रहाभावतोपि अरहं. होति चेत्थ –
‘‘आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन पवुच्चती’’ति.
सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धो. अतिसयविसुद्धाहि विज्जाहि अब्भुत्तमेन चरणेन च समन्नागतत्ता ¶ विज्जाचरणसम्पन्नो. सोभनगमनत्ता ¶ सुन्दरं ठानं गतत्ता सुट्ठु गतत्ता सम्मा गदत्ता च सुगतो. सब्बथापि विदितलोकत्ता लोकविदू. सो हि भगवा सभावतो समुदयतो निरोधतो निरोधूपायतोति सब्बथा खन्धायतनादिभेदं सङ्खारलोकं अवेदि, ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका. द्वे लोका नामञ्च रूपञ्च. तयो लोका तिस्सो वेदना. चत्तारो लोका चत्तारो आहारा. पञ्च लोका पञ्चुपादानक्खन्धा. छ लोका छ अज्झत्तिकानि आयतनानि. सत्त लोका सत्त विञ्ञाणट्ठितियो. अट्ठ लोका अट्ठ लोकधम्मा. नव लोका नव सत्तावासा. दस लोका दसायतनानि. द्वादस लोका द्वादसायतनानि. अट्ठारस लोका अट्ठारस धातुयो’’ति (पटि. म. १.११२) एवं सब्बथा सङ्खारलोकं अवेदि. सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, अप्परजक्खे महारजक्खे तिक्खिन्द्रिये मुदिन्द्रिये स्वाकारे द्वाकारे सुविञ्ञापये दुविञ्ञापये भब्बे अभब्बे सत्ते जानातीति सब्बथा सत्तलोकं अवेदि. तथा एकं चक्कवाळं आयामतो वित्थारतो च योजनानं द्वादस सतसहस्सानि तीणि सहस्सानि अड्ढपञ्चमानि च सतानि, परिक्खेपतो छत्तिंस सतसहस्सानि दस सहस्सानि अड्ढुड्ढानि च सतानि.
तत्थ –
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धरा.
चत्तारि ¶ सतसहस्सानि, अट्ठेव नहुतानि च;
एत्तकं बहलत्तेन, जलं वाते पतिट्ठितं.
नव सतसहस्सानि, मालुतो नभमुग्गतो;
सट्ठि चेव सहस्सानि, एसा लोकस्स सण्ठिति’’.
एवं सण्ठिते चेत्थ योजनानं –
चतुरासीति सहस्सानि, अज्झोगाळ्हो महण्णवे;
अच्चुग्गतो ¶ तावदेव, सिनेरु पब्बतुत्तमो.
ततो ¶ उपड्ढुपड्ढेन, पमाणेन यथाक्कमं;
अज्झोगाळ्हुग्गता दिब्बा, नानारतनचित्तिता.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा.
एते सत्त महासेला, सिनेरुस्स समन्ततो;
महाराजानमावासा, देवयक्खनिसेविता.
योजनानं सतानुच्चो, हिमवा पञ्च पब्बतो;
योजनानं सहस्सानि, तीणि आयतवित्थतो.
चतुरासीतिसहस्सेहि, कूटेहि पटिमण्डितो;
तिपञ्चयोजनक्खन्ध-परिक्खेपा नगव्हया.
पञ्ञासयोजनक्खन्ध-साखायामा समन्ततो;
सत्तयोजनवित्थिण्णा, तावदेव च उग्गता.
जम्बू ¶ यस्सानुभावेन, जम्बुदीपो पकासितो;
द्वे असीतिसहस्सानि, अज्झोगाळ्हो महण्णवे.
अच्चुग्गतो तावदेव, चक्कवाळसिलुच्चयो;
परिक्खिपित्वा तं सब्बं, चक्कवाळमयं ठितो’’.
तत्थ चन्दमण्डलं एकूनपञ्ञासयोजनं, सूरियमण्डलं पञ्ञासयोजनं, तावतिंसभवनं दससहस्सयोजनं, तथा असुरभवनं अवीचिमहानिरयो जम्बुदीपो च. अपरगोयानं सत्तसहस्सयोजनं, तथा पुब्बविदेहो, उत्तरकुरु अट्ठसहस्सयोजनो. एकमेको चेत्थ महादीपो पञ्चसतपञ्चसतपरित्तदीपपरिवारो. तं सब्बम्पि एकं चक्कवाळं एका लोकधातु. चक्कवाळन्तरेसु लोकन्तरिकनिरया. एवं अनन्तानि चक्कवाळानि अनन्ता लोकधातुयो, अनन्तेन बुद्धञाणेन अञ्ञासीति सब्बथा ओकासलोकं अवेदि. एवं सो भगवा सब्बथा. विदितलोकत्ता लोकविदूति वेदितब्बो.
अत्तनो पन गुणेहि विसिट्ठतरस्स कस्सचि अभावा अनुत्तरो. विचित्तेहि विनयनूपायेहि पुरिसदम्मे सारेतीति पुरिसदम्मसारथि. दिट्ठधम्मिकसम्परायिकपरमत्थेहि ¶ ¶ यथारहं अनुसासति नित्थारेति चाति सत्था. देवमनुस्सग्गहणं उक्कट्ठपरिच्छेदवसेन भब्बपुग्गलपरिग्गहवसेन च कतं, नागादिकेपि पन एस लोकियत्थेन अनुसासति. यदत्थि नेय्यं नाम, सब्बस्स बुद्धत्ता विमोक्खन्तिकञाणवसेन बुद्धो. यतो पन सो –
‘‘भग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.
अयमेत्थ सङ्खेपो, वित्थारतो पनेतानि पदानि विसुद्धिमग्गे (विसुद्धि. १.१२४-१२५) वुत्तानि.
सो इमं लोकन्ति सो भगवा इमं लोकं. इदानि वत्तब्बं निदस्सेति. सदेवकन्तिआदीनि कसिभारद्वाजआळवकसुत्तेसु वुत्तनयानेव. सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय. सच्छिकत्वाति पच्चक्खं कत्वा. पवेदेतीति बोधेति ञापेति पकासेति. सो धम्मं देसेति…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च ¶ अनुत्तरं विवेकसुखं हित्वापि धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. कथं? एकगाथापि हि समन्तभद्दकत्ता धम्मस्स पठमपादेन आदिकल्याणा, दुतियततियपादेहि मज्झेकल्याणा, पच्छिमपादेन परियोसानकल्याणा. एकानुसन्धिकं सुत्तं निदानेन आदिकल्याणं, निगमनेन परियोसानकल्याणं, सेसेन मज्झेकल्याणं. नानानुसन्धिकं पठमानुसन्धिना आदिकल्याणं, पच्छिमेन परियोसानकल्याणं, सेसेहि मज्झेकल्याणं. सकलोपि सासनधम्मो अत्तनो अत्थभूतेन सीलेन आदिकल्याणो, समथविपस्सनामग्गफलेहि मज्झेकल्याणो, निब्बानेन परियोसानकल्याणो. सीलसमाधीहि वा आदिकल्याणो, विपस्सनामग्गेहि मज्झेकल्याणो, फलनिब्बानेहि परियोसानकल्याणो. बुद्धसुबोधिताय वा आदिकल्याणो, धम्मसुधम्मताय मज्झेकल्याणो, सङ्घसुप्पटिपत्तिया परियोसानकल्याणो ¶ . तं सुत्वा तथत्ताय पटिपन्नेन अधिगन्तब्बाय अभिसम्बोधिया वा आदिकल्याणो, पच्चेकबोधिया मज्झेकल्याणो, सावकबोधिया परियोसानकल्याणो ¶ . सुय्यमानो चेस नीवरणादिविक्खम्भनतो सवनेनपि कल्याणमेव आवहतीति आदिकल्याणो, पटिपज्जमानो समथविपस्सनासुखावहनतो पटिपत्तियापि कल्याणमेव आवहतीति मज्झेकल्याणो, तथा पटिपन्नो च पटिपत्तिफले निट्ठिते तादिभावावहनतो पटिपत्तिफलेनपि कल्याणमेव आवहतीति परियोसानकल्याणो. नाथप्पभवत्ता च पभवसुद्धिया आदिकल्याणो, अत्थसुद्धिया मज्झेकल्याणो, किच्चसुद्धिया परियोसानकल्याणो. यतो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेतीति वेदितब्बो.
सात्थं सब्यञ्जनन्ति एवमादीसु पन यस्मा इमं धम्मं देसेन्तो सासनब्रह्मचरियं मग्गब्रह्मचरियञ्च पकासेति, नानानयेहि दीपेति, तञ्च यथासम्भवं अत्थसम्पत्तिया सात्थं, ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिअत्थपदसमायोगतो सात्थं, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देससम्पत्तिया सब्यञ्जनं. अत्थगम्भीरतापटिवेधगम्भीरताहि सात्थं, धम्मगम्भीरतादेसनागम्भीरताहि सब्यञ्जनं. अत्थपटिभानपटिसम्भिदाविसयतो सात्थं, धम्मनिरुत्तिपटिसम्भिदाविसयतो सब्यञ्जनं. पण्डितवेदनीयतो सरिक्खकजनप्पसादकन्ति सात्थं, सद्धेय्यतो लोकियजनप्पसादकन्ति सब्यञ्जनं. गम्भीराधिप्पायतो सात्थं, उत्तानपदतो सब्यञ्जनं. उपनेतब्बस्साभावतो सकलपरिपुण्णभावेन केवलपरिपुण्णं, अपनेतब्बस्स अभावतो निद्दोसभावेन परिसुद्धं. सिक्खत्तयपरिग्गहितत्ता ब्रह्मभूतेहि सेट्ठेहि चरितब्बतो तेसञ्च चरियभावतो ब्रह्मचरियं. तस्मा ‘‘सात्थं सब्यञ्जनं…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
अपिच ¶ यस्मा सनिदानं सउप्पत्तिकञ्च देसेन्तो आदिकल्याणं देसेति, विनेय्यानं अनुरूपतो अत्थस्स अविपरीतताय हेतुदाहरणयोगतो च मज्झेकल्याणं ¶ , सोतूनं सद्धापटिलाभेन निगमनेन च परियोसानकल्याणं. एवं देसेन्तो च ब्रह्मचरियं पकासेति. तञ्च पटिपत्तिया अधिगमब्यत्तितो सात्थं, परियत्तिया आगमब्यत्तितो सब्यञ्जनं, सीलादिपञ्चधम्मक्खन्धयुत्ततो केवलपरिपुण्णं, निरुपक्किलेसतो नित्थरणत्थाय पवत्तितो लोकामिसनिरपेक्खतो च ¶ परिसुद्धं, सेट्ठट्ठेन ब्रह्मभूतानं बुद्धपच्चेकबुद्धसावकानं चरियतो ब्रह्मचरियन्ति वुच्चति, तस्मापि ‘‘सो धम्मं देसेति…पे… ब्रह्मचरियं पकासेती’’ति वुच्चति.
साधु खो पनाति सुन्दरं खो पन, अत्थावहं सुखावहन्ति वुत्तं होति. धम्मिया कथायाति पानकानिसंसपटिसंयुत्ताय. अयञ्हि केणियो सायन्हसमये भगवतो आगमनं अस्सोसि. ‘‘तुच्छहत्थो भगवन्तं दस्सनाय गन्तुं लज्जमानो विकालभोजना विरतानम्पि पानकं कप्पती’’ति चिन्तेत्वा पञ्चहि काजसतेहि सुसङ्खतं बदरपानं गाहापेत्वा अगमासि. यथाह भेसज्जक्खन्धके ‘‘अथ खो केणियस्स जटिलस्स एतदहोसि, किं नु खो अहं समणस्स गोतमस्स हरापेय्य’’न्ति (महाव. ३००) सब्बं वेदितब्बं. ततो नं भगवा यथा सेक्खसुत्ते (म. नि. २.२२ आदयो) साकिये आवसथानिसंसपटिसंयुत्ताय कथाय, गोसिङ्गसालवने (म. नि. १.३२५ आदयो) तयो कुलपुत्ते सामग्गिरसानिसंसपटिसंयुत्ताय, रथविनीते (म. नि. १.२५२ आदयो) जातिभूमके भिक्खू दसकथावत्थुपटिसंयुत्ताय, एवं तङ्खणानुरूपाय पानकानिसंसपटिसंयुत्ताय कथाय पानकदानानिसंसं सन्दस्सेसि, तथारूपानं पुञ्ञानं पुनपि कत्तब्बताय नियोजेन्तो समादपेसि, अब्भुस्साहं जनेन्तो समुत्तेजेसि, सन्दिट्ठिकसम्परायिकेन फलविसेसेन पहंसेन्तो सम्पहंसेसि. तेनाह ‘‘धम्मिया कथाय…पे… सम्पहंसेसी’’ति. सो भिय्योसोमत्ताय भगवति पसन्नो भगवन्तं निमन्तेसि, भगवा चस्स तिक्खत्तुं पटिक्खिपित्वा अधिवासेसि. तेनाह ‘‘अथ खो केणियो जटिलो…पे… अधिवासेसि ¶ भगवा तुण्हीभावेना’’ति.
किमत्थं पन पटिक्खिपि भगवाति? पुनप्पुनं याचनाय चस्स पुञ्ञवुड्ढि भविस्सति, बहुतरञ्च पटियादेस्सति, ततो अड्ढतेलसानं भिक्खुसतानं पटियत्तं अड्ढसोळसन्नं पापुणिस्सतीति. कुतो अपरानि तीणि सतानीति चे? अप्पटियत्तेयेव हि भत्ते सेलो ब्राह्मणो तीहि माणवकसतेहि सद्धिं पब्बजिस्सति, तं दिस्वा भगवा एवमाहाति. मित्तामच्चेति मित्ते च कम्मकरे च. ञातिसालोहितेति समानलोहिते एकयोनिसम्बन्धे पुत्तधीतादयो ¶ अवसेसबन्धवे च. येनाति ¶ यस्मा. मेति मय्हं. कायवेय्यावटिकन्ति कायेन वेय्यावच्चं. मण्डलमाळं पटियादेतीति सेतवितानमण्डपं करोति.
तिण्णं वेदानन्ति इरुब्बेदयजुब्बेदसामवेदानं. सह निघण्डुना च केटुभेन च सनिघण्डुकेटुभानं. निघण्डूति नामनिघण्डुरुक्खादीनं वेवचनप्पकासकं सत्थं. केटुभन्ति किरियाकप्पविकप्पो कवीनं उपकाराय सत्थं. सह अक्खरप्पभेदेन साक्खरप्पभेदानं. अक्खरप्पभेदोति सिक्खा च निरुत्ति च. इतिहासपञ्चमानन्ति अथब्बनवेदं चतुत्थं कत्वा ‘‘इतिह आस इतिह आसा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा. तेसं इतिहासपञ्चमानं. पदं तदवसेसञ्च ब्याकरणं अज्झेति वेदेति चाति पदको वेय्याकरणो. लोकायते वितण्डवादसत्थे महापुरिसलक्खणाधिकारे च द्वादससहस्से महापुरिसलक्खणसत्थे अनूनो परिपूरकारीति लोकायतमहापुरिसलक्खणेसु अनवयो, अवयो न होतीति वुत्तं होति. अवयो नाम यो तानि अत्थतो च गन्थतो च सन्धारेतुं न सक्कोति.
जङ्घाय हितं विहारं ¶ जङ्घाविहारं, चिरासनादिजनितं परिस्समं विनोदेतुं जङ्घापसारणत्थं अदीघचारिकन्ति वुत्तं होति. अनुचङ्कममानोति चङ्कममानो एव. अनुविचरमानोति इतो चितो च चरमानो. केणियस्स जटिलस्स अस्समोति केणियस्स अस्समं निवेसनं. आवाहोति कञ्ञागहणं. विवाहोति कञ्ञादानं. महायञ्ञोति महायजनं. मागधोति मगधानं इस्सरो. महतिया सेनाय समन्नागतत्ता सेनियो. बिम्बीति सुवण्णं, तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारो. सो मे निमन्तितोति सो मया निमन्तितो.
अथ ब्राह्मणो पुब्बे कताधिकारत्ता बुद्धसद्दं सुत्वाव अमतेनेवाभिसित्तो विम्हयरूपत्ता आह – ‘‘बुद्धोति, भो केणिय, वदेसी’’ति. इतरो यथाभूतं आचिक्खन्तो आह – ‘‘बुद्धोति, भो सेल, वदामी’’ति. ततो नं पुनपि दळ्हीकरणत्थं पुच्छि, इतरोपि तथेव आरोचेसि. अथ कप्पसतसहस्सेहिपि बुद्धसद्दस्स दुल्लभभावं दस्सेन्तो ¶ आह – ‘‘घोसोपि खो एसो दुल्लभो लोकस्मिं यदिदं बुद्धो’’ति. तत्थ यदिदन्ति निपातो, यो एसोति वुत्तं होति.
अथ ब्राह्मणो बुद्धसद्दं सुत्वा ‘‘किं नु खो सो सच्चमेव बुद्धो, उदाहु नाममत्तमेवस्स बुद्धो’’ति वीमंसितुकामो चिन्तेसि, अभासि एव वा ‘‘आगतानि खो पन…पे… विवट्टच्छदो’’ति. तत्थ ‘‘मन्तेसू’’ति वेदेसु. ‘‘तथागतो किर उप्पज्जिस्सती’’ति पटिकच्चेव ¶ सुद्धावासदेवा ब्राह्मणवेसेन लक्खणानि पक्खिपित्वा वेदे वाचेन्ति ‘‘तदनुसारेन महेसक्खा सत्ता तथागतं जानिस्सन्ती’’ति. तेन पुब्बे वेदेसु महापुरिसलक्खणानि आगच्छन्ति. परिनिब्बुते पन तथागते कमेन अन्तरधायन्ति, तेन एतरहि नत्थि. महापुरिसस्साति पणिधिसमादानञाणसमादानकरुणादिगुणमहतो पुरिसस्स ¶ . द्वेव गतियोति द्वे एव निट्ठा. कामञ्चायं गतिसद्दो ‘‘पञ्च खो इमा, सारिपुत्त, गतियो’’तिआदीसु (म. नि. १.१५३) भवभेदे, ‘‘गती मिगानं पवन’’न्तिआदीसु (परि. ३३९) निवासट्ठाने, ‘‘एवं अधिमत्तगतिमन्तो’’तिआदीसु (म. नि. १.१६१) पञ्ञायं, ‘‘गतिगत’’न्तिआदीसु (चूळव. २०४) विसटभावे वत्तति, इध पन निट्ठायं वेदितब्बो. तत्थ किञ्चापि येहि लक्खणेहि समन्नागतो राजा होति चक्कवत्ति, न तेहि एव बुद्धो. जातिसामञ्ञतो पन तानियेव तानीति वुच्चन्ति. तस्मा वुत्तं ‘‘येहि समन्नागतस्सा’’ति.
सचे अगारं अज्झावसतीति यदि अगारे वसति. राजा होति चक्कवत्तीति चतूहि अच्छरियधम्मेहि सङ्गहवत्थूहि च लोकं रञ्जनतो राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि, वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ति. एत्थ च राजाति सामञ्ञं, चक्कवत्तीति विसेसनं. धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो. धम्मेन रज्जं लभित्वा राजा जातोति धम्मराजा. परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा. चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चत्तुब्बिधदीपविभूसिताय च पथविया इस्सरोति अत्थो. अज्झत्तं कोधादिपच्चत्थिके बहिद्धा च सब्बराजानो विजेसीति विजितावी. जनपदत्थावरियप्पत्तोति जनपदे धुवभावं थावरभावं पत्तो, न सक्का केनचि ¶ चालेतुं, जनपदो वा तम्हि थावरियप्पत्तो अनुस्सुक्को सकम्मनिरतो अचलो असम्पवेधीतिपि जनपदत्थावरियप्पत्तो.
सेय्यथिदन्ति निपातो, तस्स ¶ एतानि कतमानीति अत्थो. चक्करतनं…पे… परिणायकरतनमेव सत्तमन्ति तानि सब्बप्पकारतो रतनसुत्तवण्णनायं वुत्तानि. तेसु अयं चक्कवत्तिराजा चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते यथासुखमनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो, परिणायकरतनेन मन्तसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि च तिविधसत्तियोगफलं. सो इत्थिमणिरतनेहि भोगसुखमनुभोति, सेसेहि इस्सरियसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन ¶ सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं.
परोसहस्सन्ति अतिरेकसहस्सं. सूराति अभीरुकजातिका. वीरङ्गरूपाति देवपुत्तसदिसकाया, एवं तावेके. अयं पनेत्थ सभावो वीराति उत्तमसूरा वुच्चन्ति, वीरानं अङ्गं वीरङ्गं, वीरकारणं वीरियन्ति वुत्तं होति. वीरङ्गं रूपं एतेसन्ति वीरङ्गरूपा, वीरियमयसरीरा वियाति वुत्तं होति. परसेनप्पमद्दनाति सचे पटिमुखं तिट्ठेय्य परसेना, तं पमद्दितुं समत्थाति अधिप्पायो. धम्मेनाति ‘‘पाणो न हन्तब्बो’’तिआदिना (दी. नि. २.२४४; म. नि. ३.२५७) पञ्चसीलधम्मेन. अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदोति एत्थ रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि सत्तहि पटिच्छन्ने किलेसन्धकारे लोके तं छदनं विवट्टेत्वा समन्ततो सञ्जातालोको हुत्वा ठितोति विवट्टच्छदो. तत्थ पठमेन पदेन पूजारहता, दुतियेन तस्सा हेतु यस्मा सम्मासम्बुद्धोति. ततियेन बुद्धत्तहेतु विवट्टच्छदता वुत्ताति ¶ वेदितब्बा. अथ वा विवट्टो च विच्छदो चाति विवट्टच्छदो, वट्टरहितो छदनरहितो चाति वुत्तं होति. तेन अरहं वट्टाभावेन सम्मासम्बुद्धो छदनाभावेनाति एवं पुरिमपदद्वयस्सेव हेतुद्वयं वुत्तं होति. दुतियेन वेसारज्जेन चेत्थ पुरिमसिद्धि, पठमेन दुतियसिद्धि, ततियचतुत्थेहि ¶ ततियसिद्धि होति. पुरिमञ्च धम्मचक्खुं, दुतियं बुद्धचक्खुं, ततियं समन्तचक्खुं साधेतीति वेदितब्बं.
इदानि भगवतो सन्तिकं गन्तुकामो आह – ‘‘कहं पन भो…पे… सम्मासम्बुद्धो’’ति. एवं वुत्तेतिआदीसु येनेसाति येन दिसाभागेन एसा. नीलवनराजीति नीलवण्णरुक्खपन्ति. वनं किर मेघपन्तिसदिसं. यत्थ भगवा तदा विहासि, तं निद्दिसन्तो आह – ‘‘येनेसा भो, सेल, नीलवनराजी’’ति. तत्थ ‘‘सो विहरती’’ति अयं पनेत्थ पाठसेसो, भुम्मत्थे वा करणवचनं. पदे पदन्ति पदसमीपे पदं. तेन तुरितगमनं पटिसेधेति. दुरासदा हीति कारणं आह, यस्मा ते दुरासदा, तस्मा एवं भोन्तो आगच्छन्तूति. किं पन कारणा दुरासदाति चे? सीहाव एकचरा. यथा हि सीहा सहायकिच्चाभावतो एकचरा, एवं तेपि विवेककामताय. ‘‘यदा चाह’’न्तिआदिना पन ते माणवके उपचारं सिक्खापेति. तत्थ मा ओपातेथाति मा पवेसेथ, मा कथेथाति वुत्तं होति. आगमेन्तूति पटिमानेन्तु, याव कथा परियोसानं गच्छति, ताव तुण्ही भवन्तूति अत्थो.
समन्नेसीति गवेसि. येभुय्येनाति बहुकानि अद्दस, अप्पकानि नाद्दस. ततो यानि न अद्दस ¶ , तानि दीपेन्तो आह ‘‘ठपेत्वा द्वे’’ति. कङ्खतीति कङ्खं उप्पादेति पत्थनं ‘‘अहो वत पस्सेय्य’’न्ति. विचिकिच्छतीति ततो ततो तानि विचिनन्तो किच्छति न सक्कोति दट्ठुं. नाधिमुच्चतीति ताय विचिकिच्छाय सन्निट्ठानं न गच्छति. न सम्पसीदतीति ततो ‘‘परिपुण्णलक्खणो अय’’न्ति भगवति पसादं ¶ नापज्जति. कङ्खाय वा सुदुब्बलविमति वुत्ता, विचिकिच्छाय मज्झिमा, अनधिमुच्चनताय बलवती, असम्पसादेन तेहि तीहि धम्मेहि चित्तस्स कालुस्सियभावो.
कोसोहितेति वत्थिकोसेन पटिच्छन्ने. वत्थगुय्हेति अङ्गजाते. भगवतो हि वरवारणस्सेव कोसोहितं वत्थगुय्हं सुवण्णवण्णं पदुमगब्भसमानं. तं सो वत्थपटिच्छन्नत्ता अपस्सन्तो अन्तोमुखगताय च जिव्हाय पहूतभावं असल्लक्खेन्तो तेसु द्वीसु लक्खणेसु कङ्खी अहोसि ¶ विचिकिच्छी. तथारूपन्ति कथं रूपं? किमेत्थ अम्हेहि वत्तब्बं, वुत्तमेतं नागसेनत्थेरेनेव मिलिन्दरञ्ञा पुट्ठेन (मि. प. ४.३.३) –
‘‘दुक्करं, भन्ते नागसेन, भगवता कतन्ति. किं, महाराजाति? महाजनेन हिरिकरणोकासं ब्रह्मायुब्राह्मणस्स च अन्तेवासिउत्तरस्स च बावरिस्स अन्तेवासीनं सोळसन्नं ब्राह्मणानञ्च सेलस्स ब्राह्मणस्स अन्तेवासीनं तिसतमाणवानञ्च दस्सेसि, भन्तेति. न, महाराज, भगवा गुय्हं दस्सेति, छायं भगवा दस्सेति, इद्धिया अभिसङ्खरित्वा निवासननिवत्थं कायबन्धनबद्धं चीवरपारुतं छायारूपकमत्तं दस्सेति, महाराजाति. छायारूपे दिट्ठे सति दिट्ठो एव ननु, भन्तेति. तिट्ठतेतं, महाराज, हदयरूपं दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति. कल्लोसि, भन्ते, नागसेना’’ति (मि. प. ४.३.३).
निन्नामेत्वाति नीहरित्वा. कण्णसोतानुमसनेन चेत्थ दीघभावो, नासिकासोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो. आचरियपाचरियानन्ति आचरियानञ्चेव आचरियाचरियानञ्च. सके वण्णेति अत्तनो गुणे.
५५४. परिपुण्णकायोति लक्खणेहि परिपुण्णताय अहीनङ्गपच्चङ्गताय च परिपुण्णसरीरो ¶ . सुरुचीति सुन्दरसरीरप्पभो. सुजातोति आरोहपरिणाहसम्पत्तिया सण्ठानसम्पत्तिया च सुनिब्बत्तो. चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिकूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो. केचि पन भणन्ति ‘‘चारुदस्सनोति ¶ सुन्दरनेत्तो’’ति. सुवण्णवण्णोति सुवण्णसदिसवण्णो. असीति भवसि. एतं सब्बपदेहि योजेतब्बं. सुसुक्कदाठोति सुट्ठु सुक्कदाठो. भगवतो हि दाठाहि चन्दकिरणा विय अतिविय पण्डररंसियो निच्छरन्ति. तेनाह – ‘‘सुसुक्कदाठोसी’’ति.
५५५. महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह.
५५६. इदानि ¶ तेसु लक्खणेसु अत्तनो अभिरुचितेहि लक्खणेहि भगवन्तं थुनन्तो आह – ‘‘पसन्ननेत्तो’’तिआदि. भगवा हि पञ्चवण्णपसादसम्पत्तिया पसन्ननेत्तो, परिपुण्णचन्दमण्डलसदिसमुखत्ता सुमुखो, आरोहपरिणाहसम्पत्तिया ब्रहा, बह्मुजुगत्तताय उजु, जुतिमन्तताय पतापवा. यम्पि चेत्थ पुब्बे वुत्तं, तं ‘‘मज्झे समणसङ्घस्सा’’ति इमिना परियायेन थुनता पुन वुत्तं. ईदिसो हि एवं विरोचति. एस नयो उत्तरगाथायपि.
५५७-८. उत्तमवण्णिनोति उत्तमवण्णसम्पन्नस्स. जम्बुसण्डस्साति जम्बुदीपस्स. पाकटेन इस्सरियं वण्णयन्तो आह, अपिच चक्कवत्ति चतुन्नम्पि दीपानं इस्सरो होति.
५५९. खत्तियाति जातिखत्तिया. भोजाति भोगिया. राजानोति ये केचि रज्जं कारेन्ता. अनुयन्ताति अनुगामिनो सेवका. राजाभिराजाति राजूनं पूजनियो राजा हुत्वा, चक्कवत्तीति अधिप्पायो. मनुजिन्दोति मनुस्साधिपति परमिस्सरो हुत्वा.
५६०. एवं वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो आह ‘‘राजाहमस्मी’’ति. तत्रायमधिप्पायो – यं खो मं त्वं सेल याचसि ‘‘राजा अरहसि भवितुं चक्कवत्ती’’ति, एत्थ अप्पोस्सुक्को होति, राजाहमस्मि, सति च राजत्ते यथा अञ्ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि वा चत्तारि वा पञ्च वा योजनसतानि योजनसहस्सं वा चक्कवत्ति हुत्वापि ¶ चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो. अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अप्पमेय्या लोकधातुयो अनुसासामि. यावता हि अपदद्विपदादिभेदा सत्ता, अहं तेसं अग्गो. न हि मे कोचि सीलेन वा…पे… विमुत्तिञाणदस्सनेन वा पटिभागो अत्थि. स्वाहं एवं धम्मराजा अनुत्तरो अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्कं वत्तेमि ‘‘इदं पजहथ, इदं उपसम्पज्ज विहरथा’’तिआदिना आणाचक्कं, ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना ¶ (सं. नि. ५.१०८१; महाव. १४) परियत्तिधम्मेन धम्मचक्कमेव वा. चक्कं अप्पटिवत्तियन्ति ¶ यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे… केनचि लोकस्मिन्ति.
५६१-२. एवं अत्तानं आविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो दळ्हिकरणत्थं ‘‘सम्बुद्धो पटिजानासी’’ति गाथाद्वयमाह. तत्थ को नु सेनापतीति धम्मरञ्ञो भोतो, धम्मेन पवत्तितस्स धम्मचक्कस्स अनुप्पवत्तको सेनापति कोति पुच्छि.
५६३. तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति सुवण्णपुञ्जो विय सिरिया सोभमानो, तं दस्सेन्तो भगवा ‘‘मया पवत्तित’’न्ति गाथमाह. तत्थ अनुजातो तथागतन्ति तथागतहेतु अनुजातो, तथागतेन हेतुना जातोति अत्थो.
५६४. एवं ‘‘को नु सेनापती’’ति पञ्हं ब्याकरित्वा यं सेलो आह – ‘‘सम्बुद्धो पटिजानासी’’ति, तत्र नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपिचाहं इमिना कारणेन बुद्धो’’ति ञापेतुं ‘‘अभिञ्ञेय्य’’न्ति गाथमाह. तत्थ अभिञ्ञेय्यन्ति विज्जा च विमुत्ति च. मग्गसच्चसमुदयसच्चानि पन भावेतब्बपहातब्बानि, हेतुवचनेन पन फलसिद्धितो तेसं फलानि निरोधसच्चदुक्खसच्चानिपि वुत्तानेव भवन्ति. यतो सच्छिकातब्बं सच्छिकतं, परिञ्ञेय्यं परिञ्ञातन्ति एवम्पेत्थ वुत्तमेव होति. एवं ¶ चतुसच्चभावनाफलञ्च विज्जाविमुत्तिं दस्सेन्तो ‘‘बुज्झितब्बं बुज्झित्वा बुद्धो जातोस्मी’’ति युत्तेन हेतुना बुद्धत्तं साधेति.
५६५-७. एवं निप्परियायेन अत्तानं पातुकत्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं अभित्थरयमानो ‘‘विनयस्सू’’ति गाथात्तयमाह. तत्थ सल्लकत्तोति रागसल्लादिसत्तसल्लकत्तनो. ब्रह्मभूतोति सेट्ठभूतो. अतितुलोति तुलं अतीतो उपमं अतीतो, निरूपमोति अत्थो. मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’तिआदिकाय ‘‘परे च अवजानाती’’ति (सु. नि. ४४०; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवं वुत्ताय मारपरिससङ्खाताय मारसेनाय ¶ पमद्दनो. सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारादिके सब्बपच्चत्थिके. वसीकत्वाति अत्तनो वसे वत्तेत्वा. अकुतोभयोति कुतोचि अभयो.
५६८-७०. एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातप्पसादो पब्बज्जापेक्खो ¶ हुत्वा ‘‘इमं भवन्तो’’ति गाथात्तयमाह यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया सम्मा चोदियमानो. तत्थ कण्हाभिजातिकोति चण्डालादिनीचकुले जातो.
५७१. ततो तेपि माणवका तथेव पब्बज्जापेक्खा हुत्वा ‘‘एतञ्चे रुच्चति भोतो’’ति गाथमाहंसु यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता.
५७२. अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्जं याचमानो ‘‘ब्राह्मणा’’ति गाथमाह.
५७३. ततो भगवा यस्मा सेलो अतीते पदुमुत्तरस्स भगवतो सासने तेसंयेव तिण्णं पुरिससतानं गणसेट्ठो हुत्वा तेहि सद्धिं परिवेणं कारापेत्वा दानादीनि पुञ्ञानि च कत्वा कमेन देवमनुस्ससम्पत्तिं अनुभवमानो पच्छिमे भवे तेसंयेव आचरियो हुत्वा निब्बत्तो, तञ्च नेसं कम्मं विमुत्तिपरिपाकाय परिपक्कं एहिभिक्खुभावस्स ¶ च उपनिस्सयभूतं, तस्मा ते सब्बेव एहिभिक्खुपब्बज्जाय पब्बाजेन्तो ‘‘स्वाक्खात’’न्ति गाथमाह. तत्थ सन्दिट्ठिकन्ति पच्चक्खं. अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं. यत्थाति यन्निमित्ता. मग्गब्रह्मचरियनिमित्ता हि पब्बज्जा अप्पमत्तस्स सतिविप्पवासविरहितस्स तीसु सिक्खासु सिक्खतो अमोघा होति. तेनाह – ‘‘स्वाक्खातं…पे… सिक्खतो’’ति.
एवञ्च वत्वा ‘‘एथ भिक्खवो’’ति भगवा अवोच. ते सब्बे पत्तचीवरधरा हुत्वा आकासेनागम्म भगवन्तं अभिवादेसुं. एवमिमं तेसं एहिभिक्खुभावं सन्धाय सङ्गीतिकारा ‘‘अलत्थ खो सेलो…पे… उपसम्पद’’न्ति आहंसु.
भुत्ताविन्ति ¶ भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति. तत्थ ‘‘उपगन्त्वा’’ति पाठसेसो दट्ठब्बो. इतरथा हि भगवन्तं एकमन्तं निसीदीति न युज्जति.
५७४. अग्गिहुत्तमुखाति भगवा केणियस्स चित्तानुकूलवसेन अनुमोदन्तो एवमाह. तत्थ अग्गिपरिचरियं विना ब्राह्मणानं यञ्ञाभावतो ‘‘अग्गिहुत्तमुखा यञ्ञा’’ति वुत्तं. अग्गिहुत्तसेट्ठा ¶ अग्गिहुत्तपधानाति अत्थो. वेदे सज्झायन्तेहि पठमं सज्झायितब्बतो सावित्ती ‘‘छन्दसो मुख’’न्ति वुत्ता. मनुस्सानं सेट्ठतो राजा ‘‘मुख’’न्ति वुत्तो. नदीनं आधारतो पटिसरणतो च सागरो ‘‘मुख’’न्ति वुत्तो. चन्दयोगवसेन ‘‘अज्ज कत्तिका अज्ज रोहिनी’’ति सञ्जाननतो आलोककरणतो सोम्मभावतो च ‘‘नक्खत्तानं मुखं चन्दो’’ति वुत्तो. तपन्तानं अग्गत्ता आदिच्चो ‘‘तपतं मुख’’न्ति वुत्तो. दक्खिणेय्यानं पन अग्गत्ता विसेसेन तस्मिं समये बुद्धप्पमुखं सङ्घं सन्धाय ‘‘पुञ्ञं आकङ्खमानानं, सङ्घो वे यजतं मुख’’न्ति वुत्तो. तेन सङ्घो पुञ्ञस्स आयमुखन्ति दस्सेति.
५७६. यं तं सरणन्ति अञ्ञब्याकरणगाथमाह. तस्सत्थो ¶ – पञ्चहि चक्खूहि चक्खुमा भगवा, यस्मा मयं इतो अट्ठमे दिवसे तं सरणं अगमम्ह, तस्मा सत्तरत्तेन तव सासने अनुत्तरेन दमथेन दन्तम्ह. अहो ते सरणस्स आनुभावोति.
५७७-८. ततो परं भगवन्तं द्वीहि गाथाहि थुनित्वा ततियाय वन्दनं याचति –
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सेलसुत्तवण्णना निट्ठिता.
८. सल्लसुत्तवण्णना
५८०. अनिमित्तन्ति ¶ ¶ सल्लसुत्तं. का उप्पत्ति? भगवतो किर उपट्ठाको एको उपासको, तस्स पुत्तो कालमकासि. सो पुत्तसोकाभिभूतो सत्ताहं निराहारो अहोसि. तं अनुकम्पन्तो भगवा तस्स घरं गन्त्वा सोकविनोदनत्थं इमं सुत्तमभासि.
तत्थ अनिमत्तन्ति किरियाकारनिमित्तविरहितं. यथा हि ‘‘यदाहं अक्खिं वा निखणिस्सामि, भमुकं वा उक्खिपिस्सामि, तेन निमित्तेन तं भण्डं अवहरा’’तिआदीसु किरियाकारनिमित्तमत्थि, न एवं जीविते. न हि सक्का लद्धुं ‘‘यावाहं इदं वा इदं वा करोमि, ताव त्वं जीव, मा मीया’’ति. अनञ्ञातन्ति अतो एव न सक्का एकंसेन अञ्ञातुं ‘‘एत्तकं वा एत्तकं वा कालं इमिना जीवितब्ब’’न्ति गतिया आयुपरियन्तवसेन वा. यथा हि चातुमहाराजिकादीनं परिमितं आयु, न तथा मच्चानं, एवम्पि एकंसेन अनञ्ञातं.
कसिरन्ति अनेकपच्चयपटिबद्धवुत्तिभावतो किच्छं न सुखयापनीयं. तथा हि तं अस्सासपटिबद्धञ्च, पस्सासपटिबद्धञ्च, महाभूतपटिबद्धञ्च, कबळीकाराहारपटिबद्धञ्च, उस्मापटिबद्धञ्च, विञ्ञाणपटिबद्धञ्च. अनस्ससन्तोपि हि न जीवति अपस्ससन्तोपि. चतूसु च धातूसु कट्ठमुखादिआसीविसदट्ठो ¶ विय कायो पथवीधातुप्पकोपेन ताव थद्धो होति कलिङ्गरसदिसो. यथाह –
‘‘पत्थद्धो भवती कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुप्पकोपेन, होति कट्ठमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
आपोधातुप्पकोपेन पूतिभावं आपज्जित्वा पग्घरितपुब्बमंसलोहितो अट्ठिचम्मावसेसो होति. यथाह –
‘‘पूतिको ¶ भवती कायो, दट्ठो पूतिमुखेन वा;
आपोधातुप्पकोपेन, होति पूतिमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
तेजोधातुप्पकोपेन अङ्गारकासुयं पक्खित्तो विय समन्ता परिडय्हति. यथाह –
‘‘सन्तत्तो ¶ भवती कायो, दट्ठो अग्गिमुखेन वा;
तेजोधातुप्पकोपेन, होति अग्गिमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
वायोधातुप्पकोपेन सञ्छिज्जमानसन्धिबन्धनो पासाणेहि कोट्टेत्वा सञ्चुण्णियमानट्ठिको विय च होति. यथाह –
‘‘सञ्छिन्नो भवती कायो, दट्ठो सत्थमुखेन वा;
वायोधातुप्पकोपेन, होति सत्थमुखेव सो’’ति. (ध. स. अट्ठ. ५८४);
धातुप्पकोपब्यापन्नकायोपि च न जीवति. यदा पन ता धातुयो अञ्ञमञ्ञं पतिट्ठानादिकिच्चं साधेन्तापि समं वहन्ति, तदा जीवितं पवत्तति. एवं महाभूतपटिबद्धञ्च जीवितं. दुब्भिक्खादीसु पन आहारुपच्छेदेन सत्तानं जीवितक्खयो पाकटो एव. एवं कबळीकाराहारपटिबद्धञ्च जीवितं. तथा असितपीतादिपरिपाके कम्मजतेजे खीणे सत्ता जीवितक्खयं पापुणन्तापि पाकटा एव. एवं उस्मापटिबद्धञ्च जीवितं. विञ्ञाणे पन निरुद्धे निरुद्धतो पभुति सत्तानं न होति जीवितन्ति एवम्पि लोके पाकटमेव. एवं विञ्ञाणपटिबद्धञ्च जीवितं. एवं अनेकपच्चयपटिबद्धवुत्तिभावतो कसिरं वेदितब्बं.
परित्तञ्चाति अप्पकं, देवानं जीवितं उपनिधाय तिणग्गे उस्सावबिन्दुसदिसं, चित्तक्खणतो उद्धं अभावेन वा परित्तं. अतिदीघायुकोपि हि सत्तो अतीतेन चित्तेन जीवित्थ न जीवति न जीविस्सति, अनागतेन ¶ जीविस्सति न जीवति न जीवित्थ, पच्चुप्पन्नेन जीवति न जीवित्थ न जीविस्सति. वुत्तञ्चेतं –
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
‘‘चुल्लासीतिसहस्सानि ¶ , कप्पा तिट्ठन्ति ये मरू;
नत्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता’’ति. (महानि. १०);
तञ्च दुक्खेन संयुतन्ति तञ्च जीवितं एवं अनिमित्तमनञ्ञातं कसिरं परित्तञ्च समानम्पि सीतुण्हडंसमकसादिसम्फस्सखुप्पिपासासङ्खारदुक्खविपरिणामदुक्खदुक्खदुक्खेहि संयुतं. किं वुत्तं होति? यस्मा ईदिसं मच्चानं जीवितं, तस्मा ¶ त्वं याव तं परिक्खयं न गच्छति, ताव धम्मचरियमेव ब्रूहय, मा पुत्तमनुसोचाति.
५८१. अथापि मञ्ञेय्यासि ‘‘सब्बूपकरणेहि पुत्तं अनुरक्खन्तस्सापि मे सो मतो, तेन सोचामी’’ति, एवम्पि मा सोचि. न हि सो उपक्कमो अत्थि, येन जाता न मिय्यरे, न हि सक्का केनचि उपक्कमेन जाता सत्ता मा मरन्तूति रक्खितुन्ति वुत्तं होति. ततो यस्मा सो ‘‘जरं पत्वा नाम, भन्ते, मरणं अनुरूपं, अतिदहरो मे पुत्तो मतो’’ति चिन्तेसि, तस्मा आह ‘‘जरम्पि पत्वा मरणं, एवंधम्मा हि पाणिनो’’ति, जरं पत्वापि अप्पत्वापि मरणं, नत्थि एत्थ नियमोति वुत्तं होति.
५८२. इदानि तमत्थं निदस्सनेन साधेन्तो ‘‘फलानमिव पक्कान’’न्तिआदिमाह. तस्सत्थो – यथा फलानं पक्कानं यस्मा सूरियुग्गमनतो पभुति सूरियातपेन सन्तप्पमाने रुक्खे पथविरसो च आपोरसो च पत्ततो साखं साखतो खन्धं खन्धतो मूलन्ति एवं अनुक्कमेन मूलतो पथविमेव पविसति, ओगमनतो पभुति पन पथवितो मूलं मूलतो खन्धन्ति एवं अनुक्कमेन साखापत्तपल्लवादीनि पुन आरोहति, एवं आरोहन्तो च परिपाकगते फले वण्टमूलं न पविसति. अथ सूरियातपेन तप्पमाने वण्टमूले परिळाहो उप्पज्जति. तेन तानि फलानि पातो पातो निच्चकालं पतन्ति, नेसं पातो पतनतो भयं होति, पतना भयं होतीति अत्थो. एवं जातानं मच्चानं निच्चं मरणतो भयं ¶ . पक्कफलसदिसा हि सत्ताति.
५८३-६. किञ्च भिय्यो ‘‘यथापि कुम्भकारस्स…पे… जीवित’’न्ति. तस्मा ‘‘दहरा च…पे… परायणा’’ति एवं गण्ह, एवञ्च गहेत्वा ‘‘तेसं मच्चु…पे… ञाती वा पन ञातके’’ति एवम्पि गण्ह. यस्मा च न पिता तायते पुत्तं, ञाती वा पन ञातके, तस्मा पेक्खतंयेव…पे… नीयति.
तत्थ ¶ अयं योजना – पस्समानानंयेव ञातीनं ‘‘अम्म, ताता’’तिआदिना नयेन पुथु अनेकप्पकारकं लालपतंयेव मच्चानं एकमेको ¶ मच्चो यथा गो वज्झो एवं नीयति, एवं पस्स, उपासक, याव अताणो लोकोति.
५८७. तत्थ ये बुद्धपच्चेकबुद्धादयो धितिसम्पन्ना, ते ‘‘एवमब्भाहतो लोको मच्चुना च जराय च, सो न सक्का केनचि परित्ताणं कातु’’न्ति यस्मा जानन्ति, तस्मा धीरा न सोचन्ति विदित्वा लोकपरियायं. इमं लोकसभावं ञत्वा न सोचन्तीति वुत्तं होति.
५८८. त्वं पन यस्स मग्गं…पे… परिदेवसि. किं वुत्तं होति? यस्स मातुकुच्छिं आगतस्स आगतमग्गं वा इतो चवित्वा अञ्ञत्थ गतस्स गतमग्गं वा न जानासि, तस्स इमे उभो अन्ते असम्पस्सं निरत्थं परिदेवसि. धीरा पन ते पस्सन्ता विदित्वा लोकपरियायं न सोचन्तीति.
५८९. इदानि ‘‘निरत्थं परिदेवसी’’ति एत्थ वुत्तपरिदेवनाय निरत्थकभावं साधेन्तो ‘‘परिदेवयमानो चे’’तिआदिमाह. तत्थ उदब्बहेति उब्बहेय्य धारेय्य, अत्तनि सञ्जनेय्याति अत्थो. सम्मूळ्हो हिंसमत्तानन्ति सम्मूळ्हो हुत्वा अत्तानं बाधेन्तो. कयिरा चे नं विचक्खणोति यदि तादिसो कञ्चि अत्थं उदब्बहे, विचक्खणोपि नं परिदेवं करेय्य.
५९०. न हि रुण्णेनाति एत्थायं योजना – न पन कोचि रुण्णेन वा सोकेन वा चेतसो सन्तिं पप्पोति, अपिच खो पन रोदतो सोचतो च भिय्यो अस्स उप्पज्जते दुक्खं, सरीरञ्च दुब्बण्णियादीहि उपहञ्ञतीति.
५९१. न तेन पेताति तेन परिदेवनेन कालकता न पालेन्ति न यापेन्ति, न तं तेसं उपकाराय होति. तस्मा निरत्था परिदेवनाति.
५९२. न केवलञ्च निरत्था, अनत्थम्पि आवहति. कस्मा? यस्मा सोकमप्पजहं ¶ …पे… वसमन्वगू. तत्थ अनुत्थुनन्तोति अनुसोचन्तो. वसमन्वगूति वसं गतो.
५९३. एवम्पि ¶ निरत्थकत्तं अनत्थावहत्तञ्च सोकस्स दस्सेत्वा इदानि सोकविनयत्थं ओवदन्तो ¶ ‘‘अञ्ञेपि पस्सा’’तिआदिमाह. तत्थ गमिनेति गमिके, परलोकगमनसज्जे ठितेति वुत्तं होति. फन्दन्तेविध पाणिनोति मरणभयेन फन्दमानेयेव इध सत्ते.
५९४. येन येनाति येनाकारेन मञ्ञन्ति ‘‘दीघायुको भविस्सति, अरोगो भविस्सती’’ति. ततो तं अञ्ञथायेव होति, सो एवं मञ्ञितो मरतिपि, रोगीपि होति. एतादिसो अयं विनाभावो मञ्ञितप्पच्चनीकेन होति, पस्स, उपासक, लोकसभावन्ति एवमेत्थ अधिप्पाययोजना वेदितब्बा.
५९६. अरहतो सुत्वाति इमं एवरूपं अरहतो धम्मदेसनं सुत्वा. नेसो लब्भा मया इतीति सो पेतो ‘‘इदानि मया पुन जीवतू’’ति न लब्भा इति परिजानन्तो, विनेय्य परिदेवितन्ति वुत्तं होति.
५९७. किञ्च भिय्यो – ‘‘यथा सरणमादित्तं…पे… धंसये’’ति. तत्थ धीरो धितिसम्पदाय, सपञ्ञो साभाविकपञ्ञाय, पण्डितो बाहुसच्चपञ्ञाय, कुसलो चिन्तकजातिकताय वेदितब्बो. चिन्तामयसुतमयभावनामयपञ्ञाहि वा योजेतब्बं.
५९८-९. न केवलञ्च सोकमेव, परिदेवं…पे… सल्लमत्तनो. तत्थ पजप्पन्ति तण्हं. दोमनस्सन्ति चेतसिकदुक्खं. अब्बहेति उद्धरे. सल्लन्ति एतमेव तिप्पकारं दुन्नीहरणट्ठेन अन्तोविज्झनट्ठेन च सल्लं. पुब्बे वुत्तं सत्तविधं रागादिसल्लं वा. एतस्मिञ्हि अब्बूळ्हे सल्ले अब्बूळ्हसल्लो…पे… निब्बुतोति अरहत्तनिकूटेन देसनं निट्ठापेसि. तत्थ असितोति तण्हादिट्ठीहि अनिस्सितो. पप्पुय्याति पापुणित्वा. सेसं इध इतो पुब्बे वुत्तत्ता उत्तानत्थमेव, तस्मा न वण्णितं.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सल्लसुत्तवण्णना निट्ठिता.
९. वासेट्ठसुत्तवण्णना
एवं ¶ ¶ ¶ मे सुतन्ति वासेट्ठसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने वुत्ता अत्थवण्णनं पनस्स वुत्तनयानि उत्तानत्थानि च पदानि परिहरन्ता करिस्साम. इच्छानङ्गलोति गामस्स नामं. ब्राह्मणमहासालानं चङ्की तारुक्खो तोदेय्योति वोहारनाममेतं. पोक्खरसाति जाणुस्सोणीति नेमित्तिकं. तेसु किर एको हिमवन्तपस्से पोक्खरणिया पदुमे निब्बत्तो, अञ्ञतरो तापसो तं पदुमं गहेत्वा तत्थ सयितं दारकं दिस्वा संवड्ढेत्वा रञ्ञो दस्सेसि. पोक्खरे सयितत्ता ‘‘पोक्खरसाती’’ति चस्स नाममकासि. एकस्स ठानन्तरे नेमित्तिकं. तेन किर जाणुस्सोणिनामकं पुरोहितट्ठानं लद्धं, सो तेनेव पञ्ञायि.
ते सब्बेपि अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला कस्मा इच्छानङ्गले पटिवसन्तीति? वेदसज्झायनपरिवीमंसनत्थं. तेन किर समयेन कोसलजनपदे वेदका ब्राह्मणा वेदानं सज्झायकरणत्थञ्च अत्थूपपरिक्खणत्थञ्च तस्मिंयेव गामे सन्निपतन्ति. तेन तेपि अन्तरन्तरा अत्तनो भोगगामतो आगम्म तत्थ पटिवसन्ति.
वासेट्ठभारद्वाजानन्ति वासेट्ठस्स च भारद्वाजस्स च. अयमन्तराकथाति यं अत्तनो सहायकभावानुरूपं कथं कथेन्ता अनुविचरिंसु, तस्सा कथाय अन्तरा वेमज्झेयेव अयं अञ्ञा कथा उदपादीति वुत्तं होति. संसुद्धगहणिकोति संसुद्धकुच्छिको, संसुद्धाय ब्राह्मणिया एव कुच्छिस्मिं निब्बत्तोति अधिप्पायो. ‘‘समवेपाकिनिया गहणिया’’तिआदीसु हि उदरग्गि ‘‘गहणी’’ति वुच्चति. इध पन मातुकुच्छि. याव सत्तमाति मातु माता, पितु पिताति एवं पटिलोमेन याव सत्त जातियो. एत्थ च पितामहो च पितामही च पितामहा, तथा मातामहो च मातामही च मातामहा, पितामहा च मातामहा ¶ च पितामहायेव. पितामहानं युगं पितामहयुगं. युगन्ति आयुप्पमाणं. अभिलापमत्तमेव चेतं, अत्थतो पन पितामहायेव पितामहयुगं. अक्खित्तोति जातिं आरब्भ ‘‘किं सो’’ति केनचि अनवञ्ञातो ¶ . अनुपक्कुट्ठोति जातिसन्दोसवादेन अनुपक्कुट्ठपुब्बो. वतसम्पन्नोति आचारसम्पन्नो. सञ्ञापेतुन्ति ञापेतुं बोधेतुं, निरन्तरं कातुन्ति वुत्तं होति. आयामाति गच्छाम.
६००. अनुञ्ञातपटिञ्ञाताति ¶ ‘‘तेविज्जा तुम्हे’’ति एवं मयं आचरियेहि च अनुञ्ञाता अत्तना च पटिजानिम्हाति अत्थो. अस्माति भवाम. उभोति द्वेपि जना. अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवोति अहं पोक्खरसातिस्स जेट्ठन्तेवासी अग्गसिस्सो, अयं तारुक्खस्साति अधिप्पायेन भणति आचरियसम्पत्तिं अत्तनो सम्पत्तिञ्च दीपेन्तो.
६०१. तेविज्जानन्ति तिवेदानं. केवलिनोति निट्ठङ्गता. अस्मसेति अम्ह भवाम. इदानि तं केवलिभावं वित्थारेन्तो आह – ‘‘पदकस्मा…पे… सादिसा’’ति. तत्थ जप्पेति वेदे. कम्मुनाति दसविधेन कुसलकम्मपथकम्मुना. अयञ्हि पुब्बे सत्तविधं कायवचीकम्मं सन्धाय ‘‘यतो खो भो सीलवा होती’’ति आह. तिविधं मनोकम्मं सन्धाय ‘‘वतसम्पन्नो’’ति आह. तेन समन्नागतो हि आचारसम्पन्नो होति.
६०२-५. इदानि तं वचनन्तरेन दस्सेन्तो आह – ‘‘अहञ्च कम्मुना ब्रूमी’’ति. खयातीतन्ति ऊनभावं अतीतं, परिपुण्णन्ति अत्थो. पेच्चाति उपगन्त्वा. नमस्सन्तीति नमो करोन्ति. चक्खुं लोके समुप्पन्नन्ति अविज्जन्धकारे लोके, तं अन्धकारं विधमित्वा लोकस्स दिट्ठधम्मिकादिअत्थसन्दस्सनेन चक्खु हुत्वा समुप्पन्नं.
६०६. एवं अभित्थवित्वा वासेट्ठेन याचितो भगवा द्वेपि ¶ जने सङ्गण्हन्तो आह – ‘‘तेसं वो अहं ब्यक्खिस्स’’न्तिआदि. तत्थ ब्यक्खिस्सन्ति ब्याकरिस्सामि. अनुपुब्बन्ति तिट्ठतु ताव ब्राह्मणचिन्ता, कीटपटङ्गतिणरुक्खतो पभुति वो अनुपुब्बं ब्यक्खिस्सन्ति एवमेत्थ अधिप्पायो वेदितब्बो, एवं वित्थारकथाय विनेतब्बा हि ते माणवका. जातिविभङ्गन्ति जातिवित्थारं. अञ्ञमञ्ञा हि जातियोति तेसं तेसञ्हि पाणानं जातियो अञ्ञा अञ्ञा नानप्पकाराति अत्थो.
६०७. ततो ¶ पाणानं जातिविभङ्गे कथेतब्बे ‘‘तिणरुक्खेपि जानाथा’’ति अनुपादिन्नकानं ताव कथेतुं आरद्धो. तं किमत्थमिति चे? उपादिन्नेसु सुखञापनत्थं. अनुपादिन्नेसु हि जातिभेदे गहिते उपादिन्नेसु सो पाकटतरो होति. तत्थ तिणानि नाम अन्तोफेग्गूनि बहिसारानि. तस्मा तालनाळिकेरादयोपि तिणसङ्गहं गच्छन्ति. रुक्खा नाम बहिफेग्गू अन्तोसारा. तिणानि च रुक्खा च तिणरुक्खा. ते उपयोगबहुवचनेन दस्सेन्तो आह – ‘‘तिणरुक्खेपि जानाथा’’ति. न चापि पटिजानरेति ‘‘मयं तिणा, मयं रुक्खा’’ति एवम्पि न पटिजानन्ति. लिङ्गं जातिमयन्ति अपटिजानन्तानम्पि च तेसं जातिमयमेव सण्ठानं ¶ अत्तनो मूलभूततिणादिसदिसमेव होति. किं कारणं? अञ्ञमञ्ञा हि जातियो, यस्मा अञ्ञा तिणजाति, अञ्ञा रुक्खजाति; तिणेसुपि अञ्ञा तालजाति, अञ्ञा नाळिकेरजातीति एवं वित्थारेतब्बं.
तेन किं दीपेति? यं जातिवसेन नाना होति, तं अत्तनो पटिञ्ञं परेसं वा उपदेसं विनापि अञ्ञजातितो विसेसेन गय्हति. यदि च जातिया ब्राह्मणो भवेय्य, सोपि अत्तनो पटिञ्ञं परेसं वा उपदेसं विना खत्तियतो वेस्ससुद्दतो वा विसेसेन गय्हेय्य, न च गय्हति, तस्मा न जातिया ब्राह्मणोति. परतो पन ‘‘यथा एतासु जातीसू’’ति इमाय गाथाय एतमत्थं वचीभेदेनेव आविकरिस्सति.
६०८. एवं अनुपादिन्नेसु जातिभेदं दस्सेत्वा उपादिन्नेसु तं दस्सेन्तो ‘‘ततो कीटे’’ति एवमादिमाह. तत्थ कीटाति किमयो. पटङ्गाति ¶ पटङ्गायेव. याव कुन्थकिपिल्लिकेति कुन्थकिपिल्लिकं परियन्तं कत्वाति अत्थो.
६०९. खुद्दकेति काळककण्डकादयो. महल्लकेति ससबिळारादयो. सब्बे हि ते अनेकवण्णा.
६१०. पादूदरेति उदरपादे, उदरंयेव येसं पादाति वुत्तं होति. दीघपिट्ठिकेति सप्पानञ्हि सीसतो याव नङ्गुट्ठा पिट्ठि एव होति, तेन ते ‘‘दीघपिट्ठिका’’ति वुच्चन्ति. तेपि अनेकप्पकारा आसीविसादिभेदेन.
६११. ओदकेति ¶ उदकम्हि जाते. मच्छापि अनेकप्पकारा रोहितमच्छादिभेदेन.
६१२. पक्खीति सकुणे. ते हि पक्खानं अत्थिताय ‘‘पक्खी’’ति वुच्चन्ति. पत्तेहि यन्तीति पत्तयाना. वेहासे गच्छन्तीति विहङ्गमा. तेपि अनेकप्पकारा काकादिभेदेन.
६१३. एवं थलजलाकासगोचरानं पाणानं जातिभेदं दस्सेत्वा इदानि येनाधिप्पायेन तं दस्सेसि, तं आविकरोन्तो ‘‘यथा एतासू’’ति गाथमाह. तस्सत्थो सङ्खेपतो पुब्बे वुत्ताधिप्पायवण्णनावसेनेव वेदितब्बो.
६१४-६. वित्थारतो ¶ पनेत्थ यं वत्तब्बं, तं सयमेव दस्सेन्तो ‘‘न केसेही’’तिआदिमाह. तत्रायं योजना – यं वुत्तं ‘‘नत्थि मनुस्सेसु लिङ्गं जातिमयं पुथू’’ति, तं एवं नत्थीति वेदितब्बं. सेय्यथिदं, न केसेहीति. न हि ‘‘ब्राह्मणानं ईदिसा केसा होन्ति, खत्तियानं ईदिसा’’ति नियमो अत्थि यथा हत्थिअस्समिगादीनन्ति इमिना नयेन सब्बं योजेतब्बं. लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसूति इदं पन वुत्तस्सेवत्थस्स निगमनन्ति वेदितब्बं. तस्स योजना – तदेव यस्मा इमेहि केसादीहि नत्थि मनुस्सेसु लिङ्गं जातिमयं पुथु, तस्मा वेदितब्बमेतं ‘‘ब्राह्मणादिभेदेसु मनुस्सेसु लिङ्गं जातिमयं नेव यथा अञ्ञासु जातीसू’’ति.
६१७. इदानि एवं जातिभेदे असन्तेपि ब्राह्मणो खत्तियोति इदं नानत्तं यथा जातं, तं दस्सेतुं ‘‘पच्चत्त’’न्ति गाथमाह. तस्सत्थो – एतं तिरच्छानानं विय योनिसिद्धमेव केसादिसण्ठानानत्तं मनुस्सेसु ¶ ब्राह्मणादीनं अत्तनो अत्तनो सरीरेसु न विज्जति. अविज्जमानेपि पन एतस्मिं यदेतं ब्राह्मणो खत्तियोति नानत्तविधानपरियायं वोकारं, तं वोकारञ्च मनुस्सेसु समञ्ञाय पवुच्चति, वोहारमत्तेन वुच्चतीति.
६१९-६२५. एत्तावता ¶ भगवा भारद्वाजस्स वादं निग्गहेत्वा इदानि यदि जातिया ब्राह्मणो भवेय्य, आजीवसीलाचारविपन्नोपि ब्राह्मणो भवेय्य. यस्मा पन पोराणा ब्राह्मणा तस्स ब्राह्मणभावं न इच्छन्ति लोके च अञ्ञेपि पण्डितमनुस्सा, तस्मा वासेट्ठस्स वादपग्गहणत्थं तं दस्सेन्तो ‘‘यो हि कोचि मनुस्सेसू’’तिआदिका अट्ठ गाथायो आह. तत्थ गोरक्खन्ति खेत्तरक्खं, कसिकम्मन्ति वुत्तं होति. पथवी हि ‘‘गो’’ति वुच्चति, तप्पभेदो च खेत्तं. पुथुसिप्पेनाति तन्तवायकम्मादिनानासिप्पेन. वोहारन्ति वणिज्जं. परपेस्सेनाति परेसं वेय्यावच्चेन. इस्सत्थन्ति आवुधजीविकं, उसुञ्च सत्तिञ्चाति वुत्तं होति. पोरोहिच्चेनाति पुरोहितकम्मेन.
६२६. एवं ब्राह्मणसमयेन च लोकवोहारेन च आजीवसीलाचारविपन्नस्स अब्राह्मणभावं साधेत्वा एवं सन्ते न जातिया ब्राह्मणो, गुणेहि पन ब्राह्मणो होति. तस्मा यत्थ यत्थ कुले जातो यो गुणवा, सो ब्राह्मणो, अयमेत्थ ञायोति एवमेतं ञायं अत्थतो आपादेत्वा पुन तदेव ञायं वचीभेदेन पकासेन्तो आह ‘‘न चाहं ब्राह्मणं ब्रूमी’’ति.
तस्सत्थो – अहं पन य्वायं चतूसु योनीसु यत्थ कत्थचि जातो, तत्रापि वा विसेसेन यो ¶ ब्राह्मणसमञ्ञिताय मातरि सम्भूतो, तं योनिजं मत्तिसम्भवं या चायं ‘‘उभतो सुजातो’’तिआदिना (दी. नि. १.३०३; म. नि. २.४२४) नयेन ब्राह्मणेहि ब्राह्मणस्स परिसुद्धउप्पत्तिमग्गसङ्खाता योनि कथीयति, ‘‘संसुद्धगहणिको’’ति इमिना च मातुसम्पत्ति, ततोपि जातसम्भूतत्ता ‘‘योनिजो मत्तिसम्भवो’’ति च वुच्चति, तम्पि योनिजं मत्तिसम्भवं इमिना च योनिजमत्तिसम्भवमत्तेन ब्राह्मणं न ब्रूमि ¶ . कस्मा? यस्मा ‘‘भो भो’’ति वचनमत्तेन अञ्ञेहि सकिञ्चनेहि विसिट्ठत्ता भोवादी नाम सो होति, सचे होति सकिञ्चनो. यो पनायं यत्थ कत्थचि कुले जातोपि रागादिकिञ्चनाभावेन अकिञ्चनो, सब्बगहणपटिनिस्सग्गेन च अनादानो, अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं. कस्मा? यस्मा बाहितपापोति.
६२७. किञ्च ¶ भिय्यो – ‘‘सब्बसंयोजनं छेत्वा’’तिआदिका सत्तवीसति गाथा. तत्थ सब्बसंयोजनन्ति दसविधं संयोजनं. न परितस्सतीति तण्हाय न तस्सति. तमहन्ति तं अहं रागादीनं सङ्गानं अतिक्कन्तत्ता सङ्गातिगं, चतुन्नम्पि योगानं अभावेन विसंयुत्तं ब्राह्मणं वदामीति अत्थो.
६२८. नद्धिन्ति नय्हनभावेन पवत्तं कोधं. वरत्तन्ति बन्धनभावेन पवत्तं तण्हं. सन्दानं सहनुक्कमन्ति अनुसयानुक्कमसहितं द्वासट्ठिदिट्ठिसन्दानं, इदं सब्बम्पि छिन्दित्वा ठितं अविज्जापलिघस्स उक्खित्तत्ता उक्खित्तपलिघं चतुन्नं सच्चान्नं बुद्धत्ता बुद्धं अहं ब्राह्मणं वदामीति अत्थो.
६२९. अदुट्ठोति एवं दसहि अक्कोसवत्थूहि अक्कोसञ्च पाणिआदीहि पोथनञ्च अन्दुबन्धनादीहि बन्धनञ्च यो अकुद्धमानसो हुत्वा अधिवासेसि, खन्तिबलेन समन्नागतत्ता खन्तीबलं, पुनप्पुनं उप्पत्तिया अनीकभूतेन तेनेव खन्तीबलानीकेन समन्नागतत्ता बलानीकं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३०. वतन्तन्ति धुतवतेन समन्नागतं, चतुपारिसुद्धिसीलेन सीलवन्तं, तण्हाउस्सदाभावेन अनुस्सदं, छळिन्द्रियदमनेन दन्तं, कोटियं ठितेन अत्तभावेन अन्तिमसारीरं तमहं ब्राह्मणं वदामीति अत्थो.
६३१. यो ¶ न लिम्पतीति एवमेव यो अब्भन्तरे दुविधेपि कामे न लिम्पति, तस्मिं कामे न सण्ठाति, तमहं ब्राह्मणं वदामीति अत्थो.
६३२. दुक्खस्साति खन्धदुक्खस्स. पन्नभारन्ति ओहितक्खन्धभारं चतूहि योगेहि सब्बकिलेसेहि वा विसंयुत्तं तमहं ब्राह्मणं वदामीति ¶ अत्थो.
६३३. गम्भीरपञ्ञन्ति गम्भीरेसु खन्धादीसु पवत्ताय पञ्ञाय समन्नागतं, धम्मोजपञ्ञाय मेधाविं, ‘‘अयं दुग्गतिया, अयं सुगतिया, अयं निब्बानस्स मग्गो, अयं अमग्गो’’ति एवं मग्गे अमग्गे च छेकताय मग्गामग्गस्स ¶ कोविदं, अरहत्तसङ्खातं उत्तमत्थमनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६३४. असंसट्ठन्ति दस्सनसवनसमुल्लापपरिभोगकायसंसग्गानं अभावेन असंसट्ठं. उभयन्ति गिहीहि च अनगारेहि चाति उभयेहिपि असंसट्ठं. अनोकसारिन्ति अनालयचारिं, तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३५. निधायाति निक्खिपित्वा ओरोपेत्वा. तसेसु थावरेसु चाति तण्हातासेन तसेसु तण्हाभावेन थिरताय थावरेसु. यो न हन्तीति यो एवं सब्बसत्तेसु विगतपटिघताय निक्खित्तदण्डो नेव कञ्चि सयं हनति, न अञ्ञेन घातेति, तमहं ब्राह्मणं वदामीति अत्थो.
६३६. अविरुद्धन्ति आघातवसेन विरुद्धेसुपि लोकियमहाजनेसु आघाताभावेन अविरुद्धं, हत्थगते दण्डे वा सत्थे वा अविज्जमानेपि परेसं पहारदानतो अविरतत्ता अत्तदण्डेसु जनेसु निब्बुतं निक्खित्तदण्डं, पञ्चन्नं खन्धानं ‘‘अहं मम’’न्ति गहितत्ता सादानेसु, तस्स गहणस्स अभावेन अनादानं तं एवरूपं अहं ब्राह्मणं वदामीति अत्थो.
६३७. आरग्गाति यस्सेते रागादयो अयञ्च परगुणमक्खणलक्खणो मक्खो आरग्गा सासपो विय पपतितो, यथा सासपो आरग्गे न सन्तिट्ठति, एवं चित्ते न तिट्ठति, तमहं ब्राह्मणं वदामीति अत्थो.
६३८. अकक्कसन्ति अफरुसं. विञ्ञापनिन्ति अत्थविञ्ञापनिं. सच्चन्ति भूतं. नाभिसजेति ¶ याय गिराय अञ्ञं कुज्झापनवसेन न लग्गापेय्य. खीणासवो नाम एवरूपमेव गिरं भासेय्य. तस्मा तमहं ब्राह्मणं वदामीति अत्थो.
६३९. साटकाभरणादीसु दीघं वा रस्सं वा, मणिमुत्तादीसु अणुं वा थूलं वा महग्घअप्पग्घवसेन सुभं वा असुभं वा यो पुग्गलो इमस्मिं ¶ लोके परपरिग्गहितं नादियति, तमहं ब्राह्मणं ¶ वदामीति अत्थो.
६४०. निरासासन्ति नित्तण्हं. विसंयुत्तन्ति सब्बकिलेसेहि वियुत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६४१. आलयाति तण्हा. अञ्ञाय अकथंकथीति अट्ठ वत्थूनि यथाभूतं जानित्वा अट्ठवत्थुकाय विचिकिच्छाय निब्बिचिकिच्छो. अमतोगधमनुप्पत्तन्ति अमतं निब्बानं ओगहेत्वा अनुप्पत्तं तमहं ब्राह्मणं वदामीति अत्थो.
६४२. उभोति द्वेपि पुञ्ञानि पापानि च छड्डेत्वाति अत्थो. सङ्गन्ति रागादिभेदं सङ्गं. उपच्चगाति अतिक्कन्तो. तमहं वट्टमूलसोकेन असोकं, अब्भन्तरे रागरजादीनं अभावेन विरजं, निरुपक्किलेसताय सुद्धं ब्राह्मणं वदामीति अत्थो.
६४३. विमलन्ति अब्भादिमलविरहितं. सुद्धन्ति निरुपक्किलेसं. विप्पसन्नन्ति पसन्नचित्तं. अनाविलन्ति किलेसाविलत्तविरहितं. नन्दीभवपरिक्खीणन्ति तीसु भवेसु परिक्खीणतण्हं तमहं ब्राह्मणं वदामीति अत्थो.
६४४. यो भिक्खु इमंरागपलिपथञ्चेव किलेसदुग्गञ्च संसारवट्टञ्च चतुन्नं सच्चानं अप्पटिविज्झनकमोहञ्च अतीतो, चत्तारो ओघे तिण्णो हुत्वा पारं अनुप्पत्तो, दुविधेन झानेन झायी, तण्हाय अभावेन अनेजो, कथंकथाय अभावेन अकथंकथी, उपादानानं अभावेन अनुपादियित्वा किलेसनिब्बानेन निब्बुतो, तमहं ब्राह्मणं वदामीति अत्थो.
६४५. यो पुग्गलो, इध लोके, उभोपि कामे हित्वा अनागारो हुत्वा परिब्बजति, तं परिक्खीणकामञ्चेव परिक्खीणभवञ्च अहं ब्राह्मणं वदामीति अत्थो.
६४६. यो ¶ ¶ इध लोके छद्वारिकं तण्हं जहित्वा घरावासेन अनत्थिको अनागारो हुत्वा परिब्बजति, तण्हाय चेव भवस्स च परिक्खीणत्ता तण्हाभवपरिक्खीणं तमहं ब्राह्मणं वदामीति अत्थो.
६४७. मानुसकं योगन्ति मानुसकं आयुञ्चेव पञ्चविधकामगुणे च. दिब्बयोगेपि एसेव नयो. उपच्चगाति यो मानुसकं योगं हित्वा दिब्बं अतिक्कन्तो, तं सब्बेहि चतूहि योगेहि विसंयुत्तं अहं ब्राह्मणं वदामीति अत्थो.
६४८. रतिन्ति पञ्चकामगुणरतिं. अरतिन्ति अरञ्ञवासे उक्कण्ठितत्तं. सीतिभूतन्ति ¶ निब्बुतं, निरुपधिन्ति निरुपक्किलेसं, वीरन्ति तं एवरूपं सब्बं खन्धलोकं अभिभवित्वा ठितं वीरियवन्तं अहं ब्राह्मणं वदामीति अत्थो.
६४९. यो वेदीति यो सत्तानं सब्बाकारेन चुतिञ्च पटिसन्धिञ्च पाकटं कत्वा जानाति, तमहं अलग्गताय असत्तं, पटिपत्तिया सुट्ठु गतत्ता सुगतं, चतुन्नं सच्चानं बुद्धताय बुद्धं ब्राह्मणं वदामीति अत्थो.
६५०. यस्साति यस्सेते देवादयो गतिं न जानन्ति, तमहं आसवानं खीणताय खीणासवं, किलेसेहि आरकत्ता अरहन्तं ब्राह्मणं वदामीति अत्थो.
६५१. पुरेति अतीतक्खन्धेसु. पच्छाति अनागतेसु. मज्झेति पच्चुप्पन्नेसु. किञ्चनन्ति यस्सेतेसु ठानेसु तण्हागाहसङ्खातं किञ्चनं नत्थि. तमहं रागकिञ्चनादीहि अकिञ्चनं. कस्सचि गहणस्स अभावेन अनादानं ब्राह्मणं वदामीति अत्थो.
६५२. अच्छम्भितत्तेन उसभसदिसताय उसभं, उत्तमट्ठेन पवरं, वीरियसम्पत्तिया वीरं, महन्तानं सीलक्खन्धादीनं एसितत्ता महेसिं, तिण्णं मारानं विजितत्ता विजिताविनं, निन्हातकिलेसताय न्हातकं, चतुसच्चबुद्धताय बुद्धं तं एवरूपं ब्राह्मणं वदामीति अत्थो.
६५३. यो पुब्बेनिवासं पाकटं कत्वा जानाति, छब्बीसतिदेवलोकभेदं सग्गं, चतुब्बिधं अपायञ्च दिब्बचक्खुना पस्सति, अथो जातिक्खयसङ्खातं अरहत्तं पत्तो, तमहं ब्राह्मणं वदामीति अत्थो.
६५४. एवं ¶ ¶ भगवा गुणतो ब्राह्मणं वत्वा ‘‘ये ‘जातितो ब्राह्मणो’ति अभिनिवेसं करोन्ति, ते इदं वोहारमत्तं अजानन्ता, सा च नेसं दिट्ठि दुद्दिट्ठी’’ति दस्सेन्तो ‘‘समञ्ञा हेसा’’ति गाथाद्वयमाह. तस्सत्थो – ‘‘यदिदं ब्राह्मणो खत्तियो भारद्वाजो वासेट्ठो’’ति नामगोत्तं पकप्पितं, समञ्ञा हेसा लोकस्मिं, पञ्ञत्तिवोहारमत्तन्ति वेदितब्बं. कस्मा? यस्मा सम्मुच्चा समुदागतं समनुञ्ञाय ¶ आगतं. तञ्हि तत्थ तत्थ जातकालेयेवस्स ञातिसालोहितेहि पकप्पितं कतं. नो चेतं एवं पकप्पेय्युं, न कोचि कञ्चि दिस्वा ‘‘अयं ब्राह्मणो’’ति वा ‘‘भारद्वाजो’’ति वा जानेय्य.
६५५. एवं पकप्पितञ्चेतं दीघरत्तमनुसयितं दिट्ठिगतमजानतं, ‘‘पकप्पितं नामगोत्तं, नामगोत्तमत्तमेतं संवोहारत्थं पकप्पित’’न्ति अजानन्तानं सत्तानं हदये दीघरत्तं दिट्ठिगतमनुसयितं, तस्स अनुसयितत्ता तं नामगोत्तं अजानन्ता ते पब्रुवन्ति ‘‘जातिया होति ब्राह्मणो’’ति, अजानन्तायेव एवं वदन्तीति वुत्तं होति.
६५६-७. एवं ‘‘ये ‘जातितो ब्राह्मणो’ति अभिनिवेसं करोन्ति, ते इदं वोहारमत्तमजानन्ता, सा च नेसं दिट्ठि दुद्दिट्ठी’’ति दस्सेत्वा इदानि निप्परियायमेव जातिवादं पटिक्खिपन्तो कम्मवादञ्च निरोपेन्तो ‘‘न जच्चा’’तिआदिमाह. तत्थ ‘‘कम्मुना ब्राह्मणो होति, कम्मुना होति अब्राह्मणो’’ति इमिस्सा उपड्ढगाथाय अत्थवित्थारणत्थं ‘‘कस्सको कम्मुना’’तिआदि वुत्तं. तत्थ कम्मुनाति पच्चुप्पन्नेन कसिकम्मादिनिब्बत्तकचेतनाकम्मुना.
६५९. पटिच्चसमुप्पाददस्साति ‘‘इमिना पच्चयेन एवं होती’’ति एवं पटिच्चसमुप्पाददस्साविनो. कम्मविपाककोविदाति सम्मानावमानारहे कुले कम्मवसेन उप्पत्ति होति, अञ्ञापि हीनपणीतता हीनपणीते कम्मे विपच्चमाने होतीति एवं कम्मविपाककुसला.
६६०. ‘‘कम्मुनावत्तती’’ति गाथाय पन ‘‘लोको’’ति वा ‘‘पजा’’ति वा ‘‘सत्ता’’ति वा एकोयेव अत्थो, वचनमत्तमेव नानं. पुरिमपदेन चेत्थ ¶ ‘‘अत्थि ब्रह्मा महाब्रह्मा…पे… सेट्ठो सजिता वसी पिता भूतभब्यान’’न्ति (दी. नि. १.४२) इमिस्सा दिट्ठिया ¶ निसेधो वेदितब्बो. कम्मुना हि वत्तति तासु तासु गतीसु उप्पज्जति लोको, तस्स को सजिताति? दुतियेन ‘‘एवं कम्मुना उप्पन्नोपि च पवत्तियम्पि अतीतपच्चुप्पन्नभेदेन कम्मुना एव ¶ पवत्तति, सुखदुक्खानि पच्चनुभोन्तो हीनपणीतादिभावं आपज्जन्तो पवत्तती’’ति दस्सेति. ततियेन तमेवत्थं निगमेति ‘‘एवं सब्बथापि कम्मनिबन्धना सत्ता कम्मेनेव बद्धा हुत्वा पवत्तन्ति, न अञ्ञथा’’ति. चतुत्थेन तमत्थं उपमाय विभावेति रथस्साणीव यायतोति. यथा रथस्स यायतो आणि निबन्धनं होति, न ताय अनिबद्धो याति, एवं लोकस्स उप्पज्जतो च पवत्ततो च कम्मं निबन्धनं, न तेन अनिबद्धो उप्पज्जति नप्पवत्तति.
६६१. इदानि यस्मा एवं कम्मनिबन्धनो लोको, तस्मा सेट्ठेन कम्मुना सेट्ठभावं दस्सेन्तो ‘‘तपेना’’ति गाथाद्वयमाह. तत्थ तपेनाति इन्द्रियसंवरेन. ब्रह्मचरियेनाति सिक्खानिस्सितेन वुत्तावसेससेट्ठचरियेन. संयमेनाति सीलेन. दमेनाति पञ्ञाय. एतेन सेट्ठट्ठेन ब्रह्मभूतेन कम्मुना ब्राह्मणो होति. कस्मा? यस्मा एतं ब्राह्मणमुत्तमं, यस्मा एतं कम्मं उत्तमो ब्राह्मणभावोति वुत्तं होति. ‘‘ब्रह्मान’’न्तिपि पाठो, तस्सत्थो – ब्रह्मं आनेतीति ब्रह्मानं, ब्रह्मभावं आनेति आवहति देतीति वुत्तं होति.
६६२. दुतियगाथाय सन्तोति सन्तकिलेसो. ब्रह्मा सक्कोति ब्रह्मा च सक्को च. यो एवरूपो, सो न केवलं ब्राह्मणो, अपिच खो ब्रह्मा च सक्को च सो विजानतं पण्डितानं, एवं वासेट्ठ जानाहीति वुत्तं होति. सेसं वुत्तनयमेवाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय वासेट्ठसुत्तवण्णना निट्ठिता.
१०. कोकालिकसुत्तवण्णना
एवं ¶ ¶ ¶ मे सुतन्ति कोकालिकसुत्तं. का उप्पत्ति? इमस्स सुत्तस्स उप्पत्ति अत्थवण्णनायमेव आवि भविस्सति. अत्थवण्णनाय चस्स एवं मे सुतन्तिआदि वुत्तनयमेव. अथ खो कोकालिकोति एत्थ पन को अयं कोकालिको, कस्मा च उपसङ्कमीति? वुच्चते – अयं किर कोकालिकरट्ठे कोकालिकनगरे कोकालिकसेट्ठिस्स पुत्तो पब्बजित्वा पितरा कारापिते विहारेयेव पटिवसति ‘‘चूळकोकालिको’’ति नामेन, न देवदत्तस्स सिस्सो. सो हि ब्राह्मणपुत्तो ‘‘महाकोकालिको’’ति पञ्ञायि.
भगवति किर सावत्थियं विहरन्ते द्वे अग्गसावका पञ्चमत्तेहि भिक्खुसतेहि सद्धिं जनपदचारिकं चरमाना उपकट्ठाय वस्सूपनायिकाय विवेकवासं वसितुकामा ते भिक्खू उय्योजेत्वा अत्तनो पत्तचीवरमादाय तस्मिं जनपदे तं नगरं पत्वा तं विहारं अगमंसु. तत्थ ते कोकालिकेन सद्धिं सम्मोदित्वा तं आहंसु – ‘‘आवुसो, मयं इध तेमासं वसिस्साम, मा कस्सचि आरोचेय्यासी’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा तेमासे अतीते इतरदिवसं पगेव नगरं पविसित्वा आरोचेसि – ‘‘तुम्हे अग्गसावके इधागन्त्वा वसमाने न जानित्थ, न ते कोचि पच्चयेनापि निमन्तेती’’ति. नगरवासिनो ‘‘कस्मा नो, भन्ते, नारोचयित्था’’ति. किं आरोचितेन, किं नाद्दसथ द्वे भिक्खू वसन्ते, ननु एते अग्गसावकाति. ते खिप्पं सन्निपतित्वा सप्पिगुळवत्थादीनि आनेत्वा कोकालिकस्स पुरतो निक्खिपिंसु. सो चिन्तेसि – ‘‘परमप्पिच्छा अग्गसावका ‘पयुत्तवाचाय उप्पन्नो लाभो’ति ञत्वा न सादियिस्सन्ति, असादियन्ता अद्धा ‘आवासिकस्स देथा’ति भणिस्सन्ति, हन्दाहं इमं लाभं गाहापेत्वा गच्छामी’’ति ¶ . सो तथा अकासि, थेरा दिस्वाव पयुत्तवाचाय उप्पन्नभावं ञत्वा ‘‘इमे पच्चया नेव अम्हाकं न कोकालिकस्स वट्टन्ती’’ति चिन्तेत्वा ‘‘आवासिकस्स देथा’’ति अवत्वा पटिक्खिपित्वा पक्कमिंसु. तेन कोकालिको ‘‘कथञ्हि नाम अत्तना अग्गण्हन्ता मय्हम्पि न दापेसु’’न्ति दोमनस्सं उप्पादेसि.
ते ¶ भगवतो सन्तिकं अगमंसु. भगवा च पवारेत्वा सचे अत्तना जनपदचारिकं न गच्छति, अग्गसावके पेसेति – ‘‘चरथ, भिक्खवे, चारिकं बहुजनहिताया’’तिआदीनि (महाव. ३२) वत्वा ¶ . इदमाचिण्णं तथागतानं. तेन खो पन समयेन अत्तना अगन्तुकामो होति. अथ खो इमे पुनदेव उय्योजेसि – ‘‘गच्छथ, भिक्खवे, चरथ चारिक’’न्ति. ते पञ्चमत्तेहि भिक्खुसतेहि सद्धिं चारिकं चरमाना अनुपुब्बेन तस्मिं रट्ठे तमेव नगरं अगमंसु. नागरा थेरे सञ्जानित्वा सह परिक्खारेहि दानं सज्जेत्वा नगरमज्झे मण्डपं कत्वा दानं अदंसु, थेरानञ्च परिक्खारे उपनामेसुं. थेरा गहेत्वा भिक्खुसङ्घस्स अदंसु. तं दिस्वा कोकालिको चिन्तेसि – ‘‘इमे पुब्बे अप्पिच्छा अहेसुं, इदानि लोभाभिभूता पापिच्छा जाता, पुब्बेपि अप्पिच्छसन्तुट्ठपविवित्तसदिसा मञ्ञे, इमे पापिच्छा असन्तगुणपरिदीपका पापभिक्खू’’ति. सो थेरे उपसङ्कमित्वा ‘‘आवुसो, तुम्हे पुब्बे अप्पिच्छा सन्तुट्ठा पविवित्ता विय अहुवत्थ, इदानि पनत्थ पापभिक्खू जाता’’ति वत्वा पत्तचीवरमादाय तावदेव तरमानरूपो निक्खमित्वा गन्त्वा ‘‘भगवतो एतमत्थं आरोचेस्सामी’’ति सावत्थाभिमुखो गन्त्वा अनुपुब्बेन भगवन्तं उपसङ्कमि. अयमेत्थ कोकालिको, इमिना कारणेन उपसङ्कमि. तेन वुत्तं ‘‘अथ खो कोकालिको भिक्खु येन भगवा तेनुपसङ्कमी’’तिआदि.
भगवा तं तुरिततुरितं आगच्छन्तं दिस्वाव आवज्जेत्वा अञ्ञासि – ‘‘अग्गसावके अक्कोसितुकामो आगतो’’ति. ‘‘सक्का नु खो पटिसेधेतु’’न्ति च आवज्जेन्तो ‘‘न सक्का, थेरेसु अपरज्झित्वा ¶ आगतो, एकंसेन पदुमनिरये उप्पज्जिस्सती’’ति अद्दस. एवं दिस्वापि पन ‘‘सारिपुत्तमोग्गल्लानेपि नाम गरहन्तं सुत्वा न निसेधेती’’ति परूपवादमोचनत्थं अरियूपवादस्स महासावज्जभावदस्सनत्थञ्च ‘‘मा हेव’’न्तिआदिना नयेन तिक्खत्तुं पटिसेधेसि. तत्थ मा हेवन्ति मा एवमाह, मा एवं अभणीति अत्थो. पेसलाति पियसीला. सद्धायिकोति सद्धागमकरो, पसादावहोति वुत्तं होति. पच्चयिकोति पच्चयकरो, ‘‘एवमेत’’न्ति सन्निट्ठावहोति वुत्तं होति.
अचिरपक्कन्तस्साति पक्कन्तस्स सतो न चिरेनेव सब्बो कायो फुटो अहोसीति केसग्गमत्तम्पि ओकासं अवज्जेत्वा सकलसरीरं अट्ठीनि ¶ भिन्दित्वा उग्गताहि पीळकाहि अज्झोत्थटं अहोसि. तत्थ यस्मा बुद्धानुभावेन तथारूपं कम्मं बुद्धानं सम्मुखीभावे विपाकं न देति, दस्सनूपचारे पन विजहितमत्ते देति, तस्मा तस्स अचिरपक्कन्तस्स पीळका उट्ठहिंसु. तेनेव वुत्तं ‘‘अचिरपक्कन्तस्स च कोकालिकस्सा’’ति. अथ कस्मा तत्थेव न अट्ठासीति चे? कम्मानुभावेन. ओकासकतञ्हि कम्मं अवस्सं विपच्चति, तं तस्स तत्थ ठातुं न देति. सो कम्मानुभावेन चोदियमानो उट्ठायासना पक्कामि. कळायमत्तियोति चणकमत्तियो ¶ . बेलुवसलाटुकमत्तियोति तरुणबेलुवमत्तियो. पभिज्जिंसूति भिज्जिंसु. तासु भिन्नासु सकलसरीरं पनसपक्कं विय अहोसि. सो पक्केन गत्तेन अनयब्यसनं पत्वा दुक्खाभिभूतो जेतवनद्वारकोट्ठके सयि. अथ धम्मस्सवनत्थं आगतागता मनुस्सा तं दिस्वा ‘‘धि कोकालिक, धि कोकालिक, अयुत्तमकासि, अत्तनोयेव मुखं निस्साय अनयब्यसनं पत्तोसी’’ति आहंसु. तेसं सुत्वा आरक्खदेवता ¶ धिक्कारं अकंसु, आरक्खदेवतानं आकासट्ठदेवताति इमिना उपायेन याव अकनिट्ठभवना एकधिक्कारो उदपादि.
तदा च तुरू नाम भिक्खु कोकालिकस्स उपज्झायो अनागामिफलं पत्वा सुद्धावासेसु निब्बत्तो होति. सोपि समापत्तिया वुट्ठितो तं धिक्कारं सुत्वा आगम्म कोकालिकं ओवदि सारिपुत्तमोग्गल्लानेसु चित्तप्पसादजननत्थं. सो तस्सापि वचनं अग्गहेत्वा अञ्ञदत्थु तमेव अपराधेत्वा कालं कत्वा पदुमनिरये उप्पज्जि. तेनाह – ‘‘अथ खो कोकालिको भिक्खु तेनेवाबाधेन…पे… आघातेत्वा’’ति.
अथ खो ब्रह्मा सहम्पतीति को अयं ब्रह्मा, कस्मा च भगवन्तं उपसङ्कमित्वा एतदवोचाति? अयं कस्सपस्स भगवतो सासने सहको नाम भिक्खु अनागामी हुत्वा सुद्धावासेसु उप्पन्नो, तत्थ नं ‘‘सहम्पति ब्रह्मा’’ति सञ्जानन्ति. सो पन ‘‘अहं भगवन्तं उपसङ्कमित्वा पदुमनिरयं कित्तेस्सामि, ततो भगवा भिक्खूनं आरोचेस्सति. कथानुसन्धिकुसला भिक्खू तत्थायुप्पमाणं पुच्छिस्सन्ति, भगवा आचिक्खन्तो अरियूपवादे आदीनवं पकासेस्सती’’ति इमिना कारणेन भगवन्तं उपसङ्कमित्वा ¶ एतदवोच. भगवा तथेव अकासि, अञ्ञतरोपि भिक्खु पुच्छि. तेन च पुट्ठो ‘‘सेय्यथापि भिक्खू’’तिआदिमाह.
तत्थ वीसतिखारिकोति मागधकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एको पत्थो होति, तेन पत्थेन चत्तारो पत्था आळ्हकं, चत्तारि आळ्हकानि दोणं, चतुदोणा मानिका, चतुमानिका खारी, ताय खारिया वीसतिखारिको. तिलवाहोति तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम कोचि पच्चेकनिरयो नत्थि, अवीचिम्हियेव अब्बुदगणनाय पच्चनोकासो पन ‘‘अब्बुदो निरयो’’ति वुत्तो. एस नयो निरब्बुदादीसु.
तत्थ वस्सगणनापि एवं वेदितब्बा ¶ – यथेव हि सतं सतसहस्सानि कोटि होति, एवं सतं सतसहस्सकोटियो पकोटि नाम होति, सतं सतसहस्सपकोटियो कोटिप्पकोटि नाम, सतं सतसहस्सकोटिप्पकोटियो नहुतं, सतं सतसहस्सनहुतानि निन्नहुतं, सतं सतसहस्सनिन्नहुतानि ¶ एकं अब्बुदं, ततो वीसतिगुणं निरब्बुदं. एस नयो सब्बत्थ. केचि पन ‘‘तत्थ तत्थ परिदेवनानत्तेनपि कम्मकरणनानत्तेनपि इमानि नामानि लद्धानी’’ति वदन्ति, अपरे ‘‘सीतनरका एव एते’’ति.
अथापरन्ति तदत्थविसेसत्थदीपकं गाथाबन्धं सन्धाय वुत्तं. पाठवसेन वुत्तवीसतिगाथासु हि एत्थ ‘‘सतं सहस्सान’’न्ति अयमेका एव गाथा वुत्तत्थदीपिका, सेसा विसेसत्थदीपिका एव, अवसाने गाथाद्वयमेव पन महाअट्ठकथायं विनिच्छितपाठे नत्थि. तेनावोचुम्ह ‘‘वीसतिगाथासू’’ति.
६६३. तत्थ कुठारीति अत्तच्छेदकट्ठेन कुठारिसदिसा फरुसवाचा. छिन्दतीति कुसलमूलसङ्खातं अत्तनो मूलंयेव निकन्तति.
६६४. निन्दियन्ति निन्दितब्बं. तं वा निन्दति यो पसंसियोति यो उत्तमट्ठेन पसंसारहो पुग्गलो, तं वा सो पापिच्छतादीनि आरोपेत्वा गरहति. विचिनातीति उपचिनाति. कलिन्ति अपराधं.
६६५. अयं कलीति अयं अपराधो. अक्खेसूति जूतकीळनअक्खेसु. सब्बस्सापि सहापि अत्तनाति सब्बेन अत्तनो धनेनपि अत्तनापि सद्धिं. सुगतेसूपि ¶ सुट्ठु गतत्ता, सुन्दरञ्च ठानं गतत्ता सुगतनामकेसु बुद्धपच्चेकबुद्धसावकेसु. मनं पदोसयेति यो मनं पदूसेय्य. तस्सायं मनोपदोसो एव महत्तरो कलीति वुत्तं होति.
६६६. कस्मा? यस्मा सतं सहस्सानं…पे… पापकं, यस्मा वस्सगणनाय एत्तको सो कालो, यं कालं अरियगरही ¶ वाचं मनञ्च पणिधाय पापकं निरयं उपेति, तत्थ पच्चतीति वुत्तं होति. इदञ्हि सङ्खेपेन पदुमनिरये आयुप्पमाणं.
६६७. इदानि अपरेनपि नयेन ‘‘अयमेव महत्तरो कलि, यो सुगतेसु मनं पदूसये’’ति इममत्थं विभावेन्तो ‘‘अभूतवादी’’ति आदिमाह. तत्थ अभूतवादीति अरियूपवादवसेन अलिकवादी. निरयन्ति पदुमादिं. पेच्च समा भवन्तीति इतो पटिगन्त्वा निरयूपपत्तिया समा भवन्ति. परत्थाति परलोके.
६६८. किञ्च ¶ भिय्यो – यो अप्पदुट्ठस्साति. तत्थ मनोपदोसाभावेन अप्पदुट्ठो, अविज्जामलाभावेन सुद्धो, पापिच्छाभावेन अनङ्गणोति वेदितब्बो. अप्पदुट्ठत्ता वा सुद्धस्स, सुद्धत्ता अनङ्गणस्साति एवम्पेत्थ योजेतब्बं.
६६९. एवं सुगतेसु मनोपदोसस्स महत्तरकलिभावं साधेत्वा इदानि वारितवत्थुगाथा नाम चुद्दस गाथा आह. इमा किर कोकालिकं मीयमानमेव ओवदन्तेनायस्मता महामोग्गल्लानेन वुत्ता, ‘‘महाब्रह्मुना’’ति एके. तासं इमिना सुत्तेन सद्धिं एकसङ्गहत्थं अयमुद्देसो ‘‘यो लोभगुणे अनुयुत्तो’’तिआदि. तत्थ पठमगाथाय ताव ‘‘गुणो’’ति निद्दिट्ठत्ता अनेकक्खत्तुं पवत्तत्ता वा लोभोयेव लोभगुणो, तण्हायेतं अधिवचनं. अवदञ्ञूति अवचनञ्ञू बुद्धानम्पि ओवादं अग्गहणेन. मच्छरीति पञ्चविधमच्छरियेन. पेसुणियं अनुयुत्तोति अग्गसावकानं भेदकामताय. सेसं पाकटमेव. इदं वुत्तं होति – यो, आवुसो कोकालिक, तुम्हादिसो अनुयुत्तलोभतण्हाय लोभगुणे अनुयुत्तो अस्सद्धो कदरियो अवदञ्ञू मच्छरी पेसुणियं अनुयुत्तो, सो वचसा परिभासति अञ्ञं अभासनेय्यम्पि पुग्गलं. तेन तं वदामि ¶ ‘‘मुखदुग्गा’’ति गाथात्तयं.
६७०. तस्सायं ¶ अनुत्तानपदत्थो – मुखदुग्ग मुखविसम, विभूत विगतभूत, अलिकवादि, अनरिय असप्पुरिस, भूनहु भूतिहनक, वुड्ढिनासक, पुरिसन्त अन्तिमपुरिस, कलि अलक्खिपुरिस, अवजात बुद्धस्स अवजातपुत्त.
६७१. रजमाकिरसीति किलेसरजं अत्तनि पक्खिपसि. पपतन्ति सोब्भं. ‘‘पपात’’न्तिपि पाठो, सो एवत्थो. ‘‘पपद’’न्तिपि पाठो, महानिरयन्ति अत्थो.
६७२. एति हतन्ति एत्थ ह-इति निपातो, तन्ति तं कुसलाकुसलकम्मं. अथ वा हतन्ति गतं पटिपन्नं, उपचितन्ति अत्थो. सुवामीति सामि तस्स कम्मस्स कतत्ता. सो हि तं कम्मं लभतेव, नास्स तं नस्सतीति वुत्तं होति. यस्मा च लभति, तस्मा दुक्खं मन्दो…पे… किब्बिसकारी.
६७३. इदानि यं दुक्खं मन्दो पस्सति, तं पकासेन्तो ‘‘अयोसङ्कुसमाहतट्ठान’’न्तिआदिमाह. तत्थ पुरिमउपड्ढगाथाय ताव अत्थो – यं तं अयोसङ्कुसमाहतट्ठानं सन्धाय भगवता ‘‘तमेनं, भिक्खवे, निरयपाला पञ्चविधबन्धनं नाम कारणं ¶ करोन्ती’’ति (म. नि. ३.२५०; अ. नि. ३.३६) वुत्तं, तं उपेति, एवं उपेन्तो च तत्थेव आदित्ताय लोहपथविया निपज्जापेत्वा निरयपालेहि पञ्चसु ठानेसु आकोटियमानं तत्तं खिलसङ्खातं तिण्हधारमयसूलमुपेति, यं सन्धाय भगवता वुत्तं ‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदि. ततो परा उपड्ढगाथा अनेकानि वस्ससहस्सानि तत्थ पच्चित्वा पक्कावसेसानुभवनत्थं अनुपुब्बेन खारोदकनदीतीरं गतस्स यं तं ‘‘तत्तं अयोगुळं मुखे पक्खिपन्ति, तत्तं तम्बलोहं मुखे आसिञ्चन्ती’’ति वुत्तं, तं सन्धाय वुत्तं. तत्थ अयोति लोहं. गुळसन्निभन्ति बेलुवसण्ठानं. अयोगहणेन चेत्थ तम्बलोहं, इतरेन अयोगुळं ¶ वेदितब्बं. पतिरूपन्ति कतकम्मानुरूपं.
६७४. ततो परासु गाथासु न हि वग्गूति ‘‘गण्हथ, पहरथा’’तिआदीनि वदन्ता निरयपाला मधुरवाचं न वदन्ति. नाभिजवन्तीति न ¶ सुमुखभावेन अभिमुखा जवन्ति, न सुमुखा उपसङ्कमन्ति, अनयब्यसनमावहन्ता एव उपसङ्कमन्तीति वुत्तं होति. न ताणमुपेन्तीति ताणं लेणं पटिसरणं हुत्वा न उपगच्छन्ति, गण्हन्ता हनन्ता एव उपेन्तीति वुत्तं होति. अङ्गारे सन्थते सयन्तीति अङ्गारपब्बतं आरोपिता समाना अनेकानि वस्ससहस्सानि सन्थते अङ्गारे सेन्ति. गिनिसम्पज्जलितन्ति समन्ततो जलितं सब्बदिसासु च सम्पज्जलितं अग्गिं. पविसन्तीति महानिरये पक्खित्ता समाना ओगाहन्ति. महानिरयो नाम यो सो ‘‘चतुक्कण्णो’’ति (अ. नि. ३.३६) वुत्तो, नं योजनसते ठत्वा पस्सतं अक्खीनि भिज्जन्ति.
६७५. जालेन च ओनहियानाति अयोजालेन पलिवेठेत्वा मिगलुद्दका मिगं विय हनन्ति. इदं देवदूते अवुत्तकम्मकारणं. अन्धंव तिमिसमायन्तीति अन्धकरणेन अन्धमेव बहलन्धकारत्ता ‘‘तिमिस’’न्ति सञ्ञितं धूमरोरुवं नाम नरकं गच्छन्ति. तत्र किर नेसं खरधूमं घायित्वा अक्खीनि भिज्जन्ति, तेन ‘‘अन्धंवा’’ति वुत्तं. तं विततञ्हि यथा महिकायोति तञ्च अन्धतिमिसं महिकायो विय विततं होतीति अत्थो. ‘‘वित्थत’’न्तिपि पाठो. इदम्पि देवदूते अवुत्तकम्मकारणमेव.
६७६. अथ लोहमयन्ति अयं पन लोहकुम्भी पथविपरियन्तिका चतुनहुताधिकानि द्वेयोजनसतसहस्सानि गम्भीरा समतित्तिका तत्रलोहपूरा होति. पच्चन्ति हि तासु चिररत्तन्ति तासु कुम्भीसु दीघरत्तं पच्चन्ति. अग्गिनिसमासूति अग्गिसमासु ¶ . समुप्पिलवातेति समुप्पिलवन्ता ¶ , सकिम्पि उद्धं सकिम्पि अधो गच्छमाना फेणुद्देहकं पच्चन्तीति वुत्तं होति. देवदूते वुत्तनयेनेव तं वेदितब्बं.
६७७. पुब्बलोहितमिस्सेति पुब्बलोहितमिस्साय लोहकुम्भिया. तत्थ किन्ति तत्थ. यं यं दिसकन्ति दिसं विदिसं. अधिसेतीति गच्छति. ‘‘अभिसेती’’तिपि पाठो, तत्थ यं यं दिसं अल्लीयति अपस्सयतीति अत्थो. किलिस्सतीति बाधीयति. ‘‘किलिज्जती’’तिपि पाठो, पूति होतीति अत्थो. सम्फुसमानोति तेन पुब्बलोहितेन फुट्ठो समानो. इदम्पि देवदूते अवुत्तकम्मकारणं.
६७८. पुळवावसथेति ¶ पुळवानं आवासे. अयम्पि लोहकुम्भीयेव देवदूते ‘‘गूथनिरयो’’ति वुत्ता, तत्थ पतितस्स सूचिमुखपाणा छविआदीनि छिन्दित्वा अट्ठिमिञ्जं खादन्ति. गन्तुं न हि तीरमपत्थीति अपगन्तुं न हि तीरं अत्थि. ‘‘तीरवमत्थी’’तिपि पाठो, सोयेवत्थो. तीरमेव एत्थ ‘‘तीरव’’न्ति वुत्तं. सब्बसमा हि समन्तकपल्लाति यस्मा तस्सा कुम्भिया उपरिभागेपि निकुज्जितत्ता सब्बत्थ समा समन्ततो कटाहा, तस्मा अपगन्तुं तीरं नत्थीति वुत्तं होति.
६७९. असिपत्तवनं देवदूते वुत्तनयमेव. तञ्हि दूरतो रमणीयं अम्बवनं विय दिस्सति, अथेत्थ लोभेन नेरयिका पविसन्ति, ततो नेसं वातेरितानि पत्तानि पतित्वा अङ्गपच्चङ्गानि छिन्दन्ति. तेनाह – ‘‘तं पविसन्ति समुच्छिदगत्ता’’ति. तं पविसन्ति ततो सुट्ठु छिन्नगत्ता होन्तीति. जिव्हं बळिसेन गहेत्वा आरजयारजया विहनन्तीति तत्थ असिपत्तवने वेगेन धावित्वा पतितानं मुसावादीनं नेरयिकानं निरयपाला जिव्हं बळिसेन निक्कड्ढित्वा यथा मनुस्सा अल्लचम्मं भूमियं पत्थरित्वा खिलेहि आकोटेन्ति, एवं आकोटेत्वा फरसूहि फालेत्वा फालेत्वा एकमेकं ¶ कोटिं छिन्देत्वा विहनन्ति, छिन्नछिन्ना कोटि पुनप्पुनं समुट्ठाति. ‘‘आरचयारचया’’तिपि पाठो, आविञ्छित्वा आविञ्छित्वाति अत्थो. एतम्पि देवदूते अवुत्तकम्मकारणं.
६८०. वेतरणिन्ति देवदूते ‘‘महती खारोदका नदी’’ति (म. नि. ३.२६९) वुत्तनदिं. सा किर गङ्गा विय उदकभरिता दिस्सति. अथेत्थ न्हायिस्साम पिविस्सामाति नेरयिका पतन्ति. तिण्हधारखुरधारन्ति तिण्हधारं खुरधारं, तिक्खधारखुरधारवतिन्ति वुत्तं होति. तस्सा किर नदिया उद्धमधो उभयतीरेसु च तिण्हधारा खुरा पटिपाटिया ठपिता विय ¶ तिट्ठन्ति, तेन सा ‘‘तिण्हधारा खुरधारा’’ति वुच्चति. तं तिण्हधारखुरधारं उदकासाय उपेन्ति अल्लीयन्तीति अत्थो. एवं उपेन्ता च पापकम्मेन चोदिता तत्थ मन्दा पपतन्ति बालाति अत्थो.
६८१. सामा सबलाति एतं परतो ‘‘सोणा’’ति इमिना योजेतब्बं. सामवण्णा कम्मासवण्णा च सोणा खादन्तीति वुत्तं होति ¶ . काकोलगणाति कण्हकाकगणा. पटिगिद्धाति सुट्ठु सञ्जातगेधा हुत्वा, ‘‘महागिज्झा’’ति एके. कुललाति कुललपक्खिनो, ‘‘सेनानमेतं नाम’’न्ति एके. वायसाति अकण्हकाका. इदम्पि देवदूते अवुत्तकम्मकारणं. तत्थ वुत्तानिपि पन कानिचि इध न वुत्तानि, तानि एतेसं पुरिमपच्छिमभागत्ता वुत्तानेव होन्तीति वेदितब्बानि.
६८२. इदानि सब्बमेवेतं नरकवुत्तिं दस्सेत्वा ओवदन्तो ‘‘किच्छा वताय’’न्ति गाथमाह. तस्सत्थो – किच्छा वत अयं इध नरके नानप्पकारकम्मकरणभेदा वुत्ति, यं जनो फुसति किब्बिसकारी. तस्मा इध जीवितसेसे जीवितसन्ततिया विज्जमानाय इध लोके ठितोयेव समानो सरणगमनादिकुसलधम्मानुट्ठानेन किच्चकरो नरो सिया भवेय्य. किच्चकरो भवन्तोपि च सातच्चकारितावसेनेव भवेय्य, न पमज्जे मुहुत्तम्पि न पमादमापज्जेय्याति अयमेत्थ ¶ समुच्चयवण्णना. यस्मा पन वुत्तावसेसानि पदानि पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च सुविञ्ञेय्यानेव, तस्मा अनुपदवण्णना न कताति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कोकालिकसुत्तवण्णना निट्ठिता.
११. नालकसुत्तवण्णना
६८५. आनन्दजातेति ¶ नालकसुत्तं. का उप्पत्ति? पदुमुत्तरस्स किर भगवतो सावकं मोनेय्यपटिपदं पटिपन्नं दिस्वा तथत्तं अभिकङ्खमानो ततो पभुति कप्पसतसहस्सं पारमियो पूरेत्वा असितस्स इसिनो भागिनेय्यो नालको नाम तापसो भगवन्तं धम्मचक्कप्पवत्तितदिवसतो सत्तमे दिवसे ‘‘अञ्ञातमेत’’न्तिआदीहि द्वीहि गाथाहि मोनेय्यपटिपदं पुच्छि. तस्स भगवा ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना नयेन तं ब्याकासि. परिनिब्बुते पन भगवति सङ्गीतिं करोन्तेनायस्मता महाकस्सपेन आयस्मा आनन्दो तमेव मोनेय्यपटिपदं पुट्ठो येन यदा च समादपितो नालको भगवन्तं पुच्छि ¶ . तं सब्बं पाकटं कत्वा दस्सेतुकामो ‘‘आनन्दजाते’’तिआदिका वीसति वत्थुगाथायो वत्वा अभासि. तं सब्बम्पि ‘‘नालकसुत्त’’न्ति वुच्चति.
तत्थ आनन्दजातेति समिद्धिजाते वुद्धिप्पत्ते. पतीतेति तुट्ठे. अथ वा आनन्दजातेति पमुदिते. पतीतेति सोमनस्सजाते. सुचिवसनेति अकिलिट्ठवसने. देवानञ्हि कप्परुक्खनिब्बत्तानि वसनानि रजं वा मलं वा न गण्हन्ति. दुस्सं गहेत्वाति इध दुस्ससदिसत्ता ‘‘दुस्स’’न्ति लद्धवोहारं दिब्बवत्थं उक्खिपित्वा. असितो इसीति कण्हसरीरवण्णत्ता एवंलद्धनामो इसि. दिवाविहारेति दिवाविहारट्ठाने. सेसं पदतो उत्तानमेव.
सम्बन्धतो पन – अयं किर सुद्धोदनस्स पितु सीहहनुरञ्ञो पुरोहितो सुद्धोदनस्सपि अनभिसित्तकाले सिप्पाचरियो हुत्वा अभिसित्तकाले पुरोहितोयेव अहोसि. तस्स सायं पातं राजुपट्ठानं आगतस्स राजा दहरकाले विय निपच्चकारं अकत्वा अञ्जलिकम्ममत्तमेव करोति. धम्मता किरेसा ¶ पत्ताभिसेकानं सक्यराजूनं. पुरोहितो तेन निब्बिज्जित्वा ‘‘पब्बज्जामहं महाराजा’’ति आह. राजा तस्स निच्छयं ञत्वा ‘‘तेन हि, आचरिय, ममेव उय्याने वसितब्बं, यथा ते अहं अभिण्हं पस्सेय्य’’न्ति याचि. सो ‘‘एवं होतू’’ति पटिस्सुणित्वा तापसपब्बज्जं पब्बजित्वा रञ्ञा उपट्ठहियमानो उय्यानेयेव वसन्तो कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्चाभिञ्ञायो च निब्बत्तेसि. सो ततो पभुति राजकुले ¶ भत्तकिच्चं कत्वा हिमवन्तचातुमहाराजिकभवनादीनं अञ्ञतरं गन्त्वा दिवाविहारं करोति. अथेकदिवसं तावतिंसभवनं गन्त्वा रतनविमानं पविसित्वा दिब्बरतनपल्लङ्के निसिन्नो समाधिसुखं अनुभवित्वा सायन्हसमयं वुट्ठाय विमानद्वारे ठत्वा इतो चितो च विलोकेन्तो सट्ठियोजनाय महावीथिया चेलुक्खेपं कत्वा बोधिसत्तगुणपसंसितानि थुतिवचनानि वत्वा कीळन्ते सक्कप्पमुखे देवे अद्दस. तेनाह आयस्मा आनन्दो – ‘‘आनन्दजाते…पे… दिवाविहारे’’ति.
६८६. ततो सो एवं दिस्वान देवे…पे… किं पटिच्च. तत्थ उदग्गेति अब्भुन्नतकाये. चित्तिं करित्वानाति आदरं कत्वा. कल्यरूपोति तुट्ठरूपो. सेसं उत्तानत्थमेव.
६८७. इदानि ¶ ‘‘यदापि आसी’’तिआदिगाथा उत्तानसम्बन्धा एव. पदत्थो पन पठमगाथाय ताव सङ्गमोति सङ्गामो. जयो सुरानन्ति देवानं जयो.
तस्साविभावत्थं अयमनुपुब्बिकथा वेदितब्बा – सक्को किर मगधरट्ठे मचलगामवासी तेत्तिंसमनुस्ससेट्ठो मघो नाम माणवो हुत्वा सत्त वत्तपदानि पूरेत्वा तावतिंसभवने निब्बत्ति सद्धिं परिसाय. ततो पुब्बदेवा ‘‘आगन्तुकदेवपुत्ता आगता, सक्कारं नेसं करिस्सामा’’ति वत्वा दिब्बपदुमानि ¶ उपनामेसुं, उपड्ढरज्जेन च निमन्तेसुं. सक्को उपड्ढरज्जेन असन्तुट्ठो सकपरिसं सञ्ञापेत्वा एकदिवसं सुरामदमत्ते ते पादे गहेत्वा सिनेरुपब्बतपादे खिपि. तेसं सिनेरुस्स हेट्ठिमतले दससहस्सयोजनं असुरभवनं निब्बत्ति पारिच्छत्तकपटिच्छन्नभूताय चित्रपाटलिया उपसोभितं. ततो ते सतिं पटिलभित्वा तावतिंसभवनं अपस्सन्ता ‘‘अहो रे नट्ठा मयं पानमददोसेन, न दानि मयं सुरं पिविम्हा, असुरं पिविम्हा, न दानिम्हा सुरा, असुरा दानि जातम्हा’’ति. ततो पभुति ‘‘असुरा’’इच्चेव उप्पन्नसमञ्ञा हुत्वा ‘‘हन्द दानि देवेहि सद्धिं सङ्गामेमा’’ति सिनेरुं परितो आरोहिंसु. ततो सक्को असुरे युद्धेन अब्भुग्गन्त्वा पुनपि समुद्दे पक्खिपित्वा चतूसु द्वारेसु अत्तना सदिसं इन्दपटिमं मापेत्वा ठपेसि. ततो असुरा ‘‘अप्पमत्तो वतायं सक्को निच्चं रक्खन्तो तिट्ठती’’ति चिन्तेत्वा पुनदेव नगरं अगमिंसु. ततो देवा अत्तनो जयं घोसेन्ता महावीथियं चेलुक्खेपं करोन्ता नक्खत्तं कीळिंसु. अथ असितो अतीतानागते चत्तालीसकप्पे अनुस्सरितुं समत्थताय ‘‘किं नु खो इमेहि पुब्बेपि एवं कीळितपुब्ब’’न्ति आवज्जेन्तो तं देवासुरसङ्गामे देवविजयं दिस्वा आह –
‘‘यदापि ¶ आसी असुरेहि सङ्गमो,
जयो सुरानं असुरा पराजिता;
तदापि नेतादिसो लोमहंसनो’’ति.
तस्मिम्पि काले एतादिसो लोमहंसनो पमोदो न आसि. किमब्भुतं दट्ठु मरू पमोदिताति अज्ज पन किं अब्भुतं दिस्वा एवं देवा पमुदिताति.
६८८. दुतियगाथाय ¶ सेळेन्तीति मुखेन उस्सेळनसद्दं मुञ्चन्ति. गायन्ति नानाविधानि गीतानि, वादयन्ति अट्ठसट्ठि तूरियसहस्सानि, फोटेन्तीति अप्फोटेन्ति. पुच्छामि वोहन्ति अत्तना आवज्जेत्वा ञातुं समत्थोपि तेसं वचनं सोतुकामताय पुच्छति. मेरुमुद्धवासिनेति सिनेरुमुद्धनि वसन्ते. सिनेरुस्स हि हेट्ठिमतले दसयोजनसहस्सं ¶ असुरभवनं, मज्झिमतले द्विसहस्सपरित्तदीपपरिवारा चत्तारो महादीपा, उपरिमतले दसयोजनसहस्सं तावतिंसभवनं. तस्मा देवा ‘‘मेरुमुद्धवासिनो’’ति वुच्चन्ति. मारिसाति देवे आमन्तेति, निदुक्खा निराबाधाति वुत्तं होति.
६८९. अथस्स तमत्थं आरोचेन्तेहि देवेहि वुत्ताय ततियगाथाय बोधिसत्तोति बुज्झनकसत्तो, सम्मासम्बोधिं गन्तुं अरहो सत्तो रतनवरोति वररतनभूतो. तेनम्ह तुट्ठाति तेन कारणेन मयं तुट्ठा. सो हि बुद्धत्तं पत्वा तथा धम्मं देसेस्सति, यथा मयञ्च अञ्ञे च देवगणा सेक्खासेक्खभूमिं पापुणिस्साम. मनुस्सापिस्स धम्मं सुत्वा ये न सक्खिस्सन्ति परिनिब्बातुं, ते दानादीनि कत्वा देवलोके परिपूरेस्सन्तीति अयं किर नेसं अधिप्पायो. तत्थ ‘‘तुट्ठा कल्यरूपा’’ति किञ्चापि इदं पदद्वयं अत्थतो अभिन्नं, तथापि ‘‘किमब्भुतं दट्ठु मरू पमोदिता, किं देवसङ्घो अतिरिव कल्यरूपो’’ति इमस्स पञ्हद्वयस्स विस्सज्जनत्थं वुत्तन्ति वेदितब्बं.
६९०. इदानि येन अधिप्पायेन बोधिसत्ते जाते तुट्ठा अहेसुं, तं आविकरोन्तेहि वुत्ताय चतुत्थगाथाय सत्तग्गहणेन देवमनुस्सग्गहणं, पजागहणेन सेसगतिग्गहणं. एवं द्वीहि पदेहि पञ्चसुपि गतीसु सेट्ठभावं दस्सेति. तिरच्छानापि हि सीहादयो असन्तासादिगुणयुत्ता, तेपि अयमेव अतिसेति. तस्मा ‘‘पजानमुत्तमो’’ति वुत्तो. देवमनुस्सेसु पन ये अत्तहिताय पटिपन्नादयो चत्तारो पुग्गला, तेसु उभयहितपटिपन्नो अग्गपुग्गलो ¶ अयं, नरेसु च उसभसदिसत्ता नरासभो. तेनस्स थुतिं भणन्ता इदम्पि पदद्वयमाहंसु.
६९१. पञ्चमगाथाय ¶ तं सद्दन्ति तं देवेहि वुत्तवचनसद्दं. अवसरीति ओतरि. तद भवनन्ति तदा भवनं.
६९२. छट्ठगाथाय ततोति असितस्स वचनतो अनन्तरं. उक्कामुखेवाति उक्कामुखे एव, मूसामुखेति वुत्तं होति. सुकुसलसम्पहट्ठन्ति सुकुसलेन सुवण्णकारेन ¶ सङ्घट्टितं, सङ्घट्टेन्तेन तापितन्ति अधिप्पायो. दद्दल्लमानन्ति विज्जोतमानं. असितव्हयस्साति असितनामस्स दुतियेन नामेन कण्हदेविलस्स इसिनो.
६९३. सत्तमगाथाय तारासभं वाति तारानं उसभसदिसं, चन्दन्ति अधिप्पायो. विसुद्धन्ति अब्भादिउपक्किलेसरहितं. सरदरिवाति सरदे इव. आनन्दजातोति सवनमत्तेनेव उप्पन्नाय पीतिया पीतिजातो. अलत्थ पीतिन्ति दिस्वा पुनपि पीतिं लभि.
६९४. ततो परं बोधिसत्तस्स देवेहि सदा पयुज्जमानसक्कारदीपनत्थं वुत्तअट्ठमगाथाय अनेकसाखन्ति अनेकसलाकं. सहस्समण्डलन्ति रत्तसुवण्णमयसहस्समण्डलयुत्तं. छत्तन्ति दिब्बसेतच्छत्तं. वीतिपतन्तीति सरीरं बीजमाना पतनुप्पतनं करोन्ति.
६९५. नवमगाथाय जटीति जटिलो. कण्हसिरिव्हयोति कण्हसद्देन च सिरिसद्देन च अव्हयमानो. तं किर ‘‘सिरिकण्हो’’तिपि अव्हयन्ति आमन्तेन्ति, आलपन्तीति वुत्तं होति. पण्डुकम्बलेति रत्तकम्बले. अधिकारतो चेत्थ ‘‘कुमार’’न्ति वत्तब्बं, पाठसेसो वा कातब्बो. पुरिमगाथाय च अहत्थपासगतं सन्धाय ‘‘दिस्वा’’ति वुत्तं. इध पन हत्थपासगतं पटिग्गहणत्थं उपनीतं, तस्मा पुन वचनं ‘‘दिस्वा’’ति. पुरिमं वा दस्सनपीतिलाभापेक्खं गाथावसाने ‘‘विपुलमलत्थ पीति’’न्ति वचनतो, इदं पटिग्गहापेक्खं अवसाने ‘‘सुमनो पटिग्गहे’’ति वचनतो. पुरिमञ्च कुमारसम्बन्धमेव, इदं सेतच्छत्तसम्बन्धम्पि. दिस्वाति सतसहस्सग्घनके गन्धाररत्तकम्बले सुवण्णनिक्खं विय कुमारं ‘‘छत्तं मरू’’ति एत्थ वुत्तप्पकारं सेतच्छत्तं धारियन्तं मुद्धनि दिस्वा. केचि पन ‘‘इदं मानुसकं छत्तं सन्धाय वुत्त’’न्ति भणन्ति. यथेव हि देवा, एवं मनुस्सापि छत्तचामरमोरहत्थतालवण्टवाळबीजनिहत्था महापुरिसं उपगच्छन्तीति. एवं सन्तेपि ¶ न तस्स ¶ वचनेन कोचिपि अतिसयो अत्थि, तस्मा यथावुत्तमेव ¶ सुन्दरं. पटिग्गहेति उभोहि हत्थेहि पटिग्गहेसि. इसिं किर वन्दापेतुं कुमारं उपनेसुं. अथस्स पादा परिवत्तित्वा इसिस्स मत्थके पतिट्ठहिंसु. सो तम्पि अच्छरियं दिस्वा उदग्गचित्तो सुमनो पटिग्गहेसि.
६९६. दसमगाथायं जिगीसकोति जिगीसन्तो मग्गन्तो परियेसन्तो, उपपरिक्खन्तोति वुत्तं होति. लक्खणमन्तपारगूति लक्खणानं वेदानञ्च पारं गतो. अनुत्तरायन्ति अनुत्तरो अयं. सो किर अत्तनो अभिमुखागतेसु महासत्तस्स पादतलेसु चक्कानि दिस्वा तदनुसारेन सेसलक्खणानि जिगीसन्तो सब्बं लक्खणसम्पत्तिं दिस्वा ‘‘अद्धायं बुद्धो भविस्सती’’ति ञत्वा एवमाह.
६९७. एकादसायं अथत्तनो गमनन्ति पटिसन्धिवसेन अरूपगमनं. अकल्यरूपो गळयति अस्सुकानीति तं अत्तनो अरूपूपपत्तिं अनुस्सरित्वा ‘‘न दानाहं अस्स धम्मदेसनं सोतुं लच्छामी’’ति अतुट्ठरूपो बलवसोकाभिभवेन दोमनस्सजातो हुत्वा अस्सूनि पातेति गळयति. ‘‘गरयती’’तिपि पाठो. यदि पनेस रूपभवे चित्तं नमेय्य, किं तत्थ न उप्पज्जेय्य, येनेवं रोदतीति? न न उप्पज्जेय्य, अकुसलताय पनेतं विधिं न जानाति. एवं सन्तेपि दोमनस्सुप्पत्तियेवस्स अयुत्ता समापत्तिलाभेन विक्खम्भितत्ताति चे? न, विक्खम्भितत्ता एव. मग्गभावनाय समुच्छिन्ना हि किलेसा न उप्पज्जन्ति, समापत्तिलाभीनं पन बलवपच्चयेन उप्पज्जन्ति. उप्पन्ने किलेसे परिहीनज्झानत्ता कुतस्स अरूपगमनन्ति चे? अप्पकसिरेन पुनाधिगमतो. समापत्तिलाभिनो हि उप्पन्ने किलेसे बलववीतिक्कमं अनापज्जन्ता वूपसन्तमत्तेयेव किलेसवेगे पुन तं विसेसं अप्पकसिरेनेवाधिगच्छन्ति, ‘‘परिहीनविसेसा इमे’’तिपि दुविञ्ञेय्या होन्ति, तादिसो च एसो. नो चे कुमारे भविस्सति अन्तरायोति न भविस्सति नु खो इमस्मिं कुमारे ¶ अन्तरायो.
६९८. द्वादसायं न ओरकायन्ति अयं ओरको परित्तो न होति. उत्तरगाथाय वत्तब्बं बुद्धभावं सन्धायाह.
६९९. तेरसायं ¶ सम्बोधियग्गन्ति सब्बञ्ञुतञ्ञाणं. तञ्हि अविपरीतभावेन सम्मा बुज्झनतो सम्बोधि, कत्थचि आवरणाभावेन सब्बञाणुत्तमतो ‘‘अग्ग’’न्ति वुच्चति. फुसिस्सतीति पापुणिस्सति. परमविसुद्धदस्सीति निब्बानदस्सी. तञ्हि एकन्तविसुद्धत्ता परमविसुद्धं. वित्थारिकस्साति वित्थारिकं अस्स. ब्रह्मचरियन्ति सासनं.
७००. चुद्दसायं ¶ अथन्तराति अन्तरायेव अस्स, सम्बोधिप्पत्तितो ओरतो एवाति वुत्तं होति. न सोस्सन्ति न सुणिस्सं. असमधुरस्साति असमवीरियस्स. अट्टोति आतुरो. ब्यसनं गतोति सुखविनासं पत्तो. अघावीति दुक्खितो, सब्बं दोमनस्सुप्पादमेव सन्धायाह. दोमनस्सेन हि सो आतुरो. तञ्चस्स सुखब्यसनतो ब्यसनं, सुखविनासनतोति वुत्तं होति. तेन च सो चेतसिकअघभूतेन अघावी.
७०१. पन्नरसायं विपुलं जनेत्वानाति विपुलं जनेत्वा. अयमेव वा पाठो. निग्गमाति निग्गतो. एवं निग्गतो च सो भागिनेय्यं सयन्ति सकं भागिनेय्यं, अत्तनो भगिनिया पुत्तन्ति वुत्तं होति. समादपेसीति अत्तनो अप्पायुकभावं ञत्वा कनिट्ठभगिनिया च पुत्तस्स नालकस्स माणवकस्स उपचितपुञ्ञतं अत्तनो बलेन ञत्वा ‘‘वुड्ढिप्पत्तो पमादम्पि आपज्जेय्या’’ति नं अनुकम्पमानो भगिनिया घरं गन्त्वा ‘‘कहं नालको’’ति. ‘‘बहि, भन्ते, कीळती’’ति. ‘‘आनेथ न’’न्ति आणापेत्वा तङ्खणंयेव तापसपब्बज्जं पब्बाजेत्वा समादपेसि ओवदि अनुसासि. कथं? ‘‘बुद्धोति घोसं…पे… ब्रह्मचरिय’’न्ति सोळसमगाथमाह.
७०२. तत्थ यद परतोति यदा परतो. धम्ममग्गन्ति परमधम्मस्स निब्बानस्स मग्गं, धम्मं वा अग्गं सह पटिपदाय निब्बानं. तस्मिन्ति तस्स सन्तिके. ब्रह्मचरियन्ति समणधम्मं.
७०३. सत्तरसायं तादिनाति तस्सण्ठितेन, तस्मिं समये किलेसविक्खम्भने ¶ समाधिलाभे च सति विक्खम्भितकिलेसेन समाहितचित्तेन चाति अधिप्पायो. अनागते परमविसुद्धदस्सिनाति ‘‘अयं नालको अनागते काले भगवतो सन्तिके परमविसुद्धं निब्बानं पस्सिस्सती’’ति ¶ एवं दिट्ठत्ता सो इसि इमिना परियायेन ‘‘अनागते परमविसुद्धदस्सी’’ति वुत्तो. तेन अनागते परमविसुद्धदस्सिना. उपचितपुञ्ञसञ्चयोति पदुमुत्तरतो पभुति कतपुञ्ञसञ्चयो. पतिक्खन्ति आगमयमानो. परिवसीति पब्बजित्वा तापसवेसेन वसि. रक्खितिन्द्रियोति रक्खितसोतिन्द्रियो हुत्वा. सो किर ततो पभुति उदके न निमुज्जि ‘‘उदकं पविसित्वा सोतिन्द्रियं विनासेय्य, ततो धम्मस्सवनबाहिरो भवेय्य’’न्ति चिन्तेत्वा.
७०४. अट्ठारसायं सुत्वान घोसन्ति सो नालको एवं परिवसन्तो अनुपुब्बेन भगवता सम्बोधिं पत्वा बाराणसियं धम्मचक्के पवत्तिते तं ‘‘भगवता धम्मचक्कं पवत्तितं, सम्मासम्बुद्धो ¶ वत सो भगवा उप्पन्नो’’तिआदिना नयेन जिनवरचक्कवत्तने पवत्तघोसं अत्तनो अत्थकामाहि देवताहि आगन्त्वा आरोचितं सुत्वा. गन्त्वान दिस्वा इसिनिसभन्ति सत्ताहं देवताहि मोनेय्यकोलाहले कयिरमाने सत्तमे दिवसे इसिपतनं गन्त्वा ‘‘नालको आगमिस्सति, तस्स धम्मं देसेस्सामी’’ति इमिना च अभिसन्धिना वरबुद्धासने निसिन्नं दिस्वा निसभसदिसं इसिनिसभं भगवन्तं. पसन्नोति सह दस्सनेनेव पसन्नचित्तो हुत्वा. मोनेय्यसेट्ठन्ति ञाणुत्तमं, मग्गञाणन्ति वुत्तं होति. समागते असिताव्हयस्स सासनेति असितस्स इसिनो ओवादकाले अनुप्पत्ते. तेन हि – ‘‘यदा विवरति धम्ममग्गं, तदा गन्त्वा समयं परिपुच्छमानो चरस्सु तस्मिं भगवति ब्रह्मचरिय’’न्ति अनुसिट्ठो, अयञ्च सो कालो. तेन वुत्तं – ‘‘समागते असिताव्हयस्स सासने’’ति. सेसमेत्थ पाकटमेव.
अयं ताव वत्थुगाथावण्णना.
७०५. पुच्छागाथाद्वये अञ्ञातमेतन्ति विदितं मया एतं. यथातथन्ति अविपरीतं. को अधिप्पायो? यं असितो ‘‘सम्बोधियग्गं फुसिस्सतायं कुमारो’’ति ञत्वा ‘‘बुद्धोति ¶ घोसं यद परतो सुणोसि, सम्बोधिप्पत्तो विवरति धम्ममग्ग’’न्ति मं अवच, तदेतं मया असितस्स वचनं अज्ज भगवन्तं सक्खिं दिस्वा ‘‘यथातथमेवा’’ति अञ्ञातन्ति. तं तन्ति तस्मा तं. सब्बधम्मान पारगुन्ति हेमवतसुत्ते वुत्तनयेन छहि आकारेहि. सब्बधम्मानं पारगतं.
७०६. अनगारियुपेतस्साति ¶ अनगारियं उपेतस्स, पब्बजितस्साति अत्थो. भिक्खाचरियं जिगीसतोति अरियेहि आचिण्णं अनुपक्किलिट्ठं भिक्खाचरियं परियेसमानस्स. मोनेय्यन्ति मुनीनं सन्तकं. उत्तमं पदन्ति उत्तमपटिपदं. सेसमेत्थ पाकटमेव.
७०७. अथस्स एवं पुट्ठो भगवा ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिना नयेन मोनेय्यपटिपदं ब्याकासि. तत्थ उपञ्ञिस्सन्ति उपञ्ञापेय्यं, विवरेय्यं पञ्ञापेय्यन्ति अत्थो. दुक्करं दुरभिसम्भवन्ति कातुञ्च दुक्खं कयिरमानञ्च सम्भवितुं सहितुं दुक्खन्ति वुत्तं होति. अयं पनेत्थ अधिप्पायो – अहं ते मोनेय्यं पञ्ञापेय्यं, यदि नं कातुं वा अभिसम्भोतुं वा सुखं भवेय्य, एवं पन दुक्करं दुरभिसम्भवं पुथुज्जनकालतो पभुति किलिट्ठचित्तं अनुप्पादेत्वा पटिपज्जितब्बतो. तथा हि नं एकस्स बुद्धस्स एकोव सावको करोति च सम्भोति चाति.
एवं ¶ भगवा मोनेय्यस्स दुक्करभावं दुरभिसम्भवतञ्च दस्सेन्तो नालकस्स उस्साहं जनेत्वा तमस्स वत्तुकामो आह ‘‘हन्द ते नं पवक्खामि, सन्थम्भस्सु दळ्हो भवा’’ति. तत्थ हन्दाति ब्यवसायत्थे निपातो. ते नं पवक्खामीति तुय्हं तं मोनेय्यं पवक्खामि. सन्थम्भस्सूति दुक्करकरणसमत्थेन वीरियूपत्थम्भेन अत्तानं उपत्थम्भय. दळ्हो भवाति दुरभिसम्भवसहनसमत्थाय असिथिलपरक्कमताय थिरो होति. किं वुत्तं ¶ होति? यस्मा त्वं उपचितपुञ्ञसम्भारो, तस्माहं एकन्तब्यवसितोव हुत्वा एवं दुक्करं दुरभिसम्भवम्पि समानं तुय्हं तं मोनेय्यं पवक्खामि, सन्थम्भस्सु दळ्हो भवाति.
७०८. एवं परमसल्लेखं मोनेय्यवत्तं वत्तुकामो नालकं सन्थम्भने दळ्हीभावे च नियोजेत्वा पठमं ताव गामूपनिबद्धकिलेसप्पहानं दस्सेन्तो ‘‘समानभाग’’न्ति उपड्ढगाथमाह. तत्थ समानभागन्ति समभागं एकसदिसं निन्नानाकरणं. अक्कुट्ठवन्दितन्ति अक्कोसञ्च वन्दनञ्च.
इदानि यथा तं समानभागं कयिरति, तं उपायं दस्सेन्तो ‘‘मनोपदोस’’न्ति उपड्ढगाथमाह. तस्सत्थो – अक्कुट्ठो मनोपदोसं रक्खेय्य, वन्दितो सन्तो अनुण्णतो चरे, रञ्ञापि वन्दितो समानो ‘‘मं वन्दती’’ति उद्धच्चं नापज्जेय्य.
७०९. इदानि ¶ अरञ्ञूपनिबद्धकिलेसप्पहानं दस्सेन्तो ‘‘उच्चावचा’’ति गाथमाह. तस्सत्थो – अरञ्ञसञ्ञिते दायेपि इट्ठानिट्ठवसेन उच्चावचा नानप्पकारा आरम्मणा निच्छरन्ति, चक्खादीनं आपाथमागच्छन्ति, ते च खो अग्गिसिखूपमा परिळाहजनकट्ठेन. यथा वा डय्हमाने वने अग्गिसिखा नानप्पकारताय उच्चावचा निच्छरन्ति, सधूमापि, विधूमापि, नीलापि, पीतापि, रत्तापि, खुद्दकापि, महन्तापि, एवं सीहब्यग्घमनुस्सामनुस्सविविधविहङ्गविरुतपुप्फफलपल्लवादिभेदवसेन नानप्पकारताय दाये उच्चावचा आरम्मणा निच्छरन्ति भिंसनकापि, रजनीयापि, दोसनीयापि, मोहनीयापि. तेनाह – ‘‘उच्चावचा निच्छरन्ति, दाये अग्गिसिखूपमा’’ति. एवं निच्छरन्तेसु च उच्चावचेसु आरम्मणेसु या काचि उय्यानवनचारिकं गता समाना पकतिया वा वनचारिनियो कट्ठहारिकादयो रहोगतं दिस्वा हसितलपितरुदितदुन्निवत्थादीहि नारियो मुनिं पलोभेन्ति, ता सु तं मा पलोभयुं, ता नारियो तं मा पलोभयुं. यथा न पलोभेन्ति, तथा करोहीति वुत्तं होति.
७१०-११. एवमस्स ¶ भगवा गामे च अरञ्ञे च पटिपत्तिविधिं दस्सेत्वा इदानि सीलसंवरं ¶ दस्सेन्तो ‘‘विरतो मेथुना धम्मा’’ति गाथाद्वयमाह. तत्थ हित्वा कामे परोपरेति मेथुनधम्मतो अवसेसेपि सुन्दरे च असुन्दरे च पञ्च कामगुणे हित्वा. तप्पहानेन हि मेथुनविरति सुसम्पन्ना होति. तेनाह – ‘‘हित्वा कामे परोपरे’’ति. अयमेत्थ अधिप्पायो. ‘‘अविरुद्धो’’तिआदीनि पन पदानि ‘‘न हनेय्य, न घातये’’ति एत्थ वुत्ताय पाणातिपातावेरमणिया सम्पत्तिदस्सनत्थं वुत्तानि. तत्रायं सङ्खेपवण्णना – परपक्खियेसु पाणेसु अविरुद्धो, अत्तपक्खियेसु असारत्तो, सब्बेपि सतण्हनित्तण्हताय तसथावरे पाणे जीवितुकामताय अमरितुकामताय सुखकामताय दुक्खपटिकूलताय च ‘‘यथा अहं तथा एते’’ति अत्तसमानताय तेसु विरोधं विनेन्तो तेनेव पकारेन ‘‘यथा एते तथा अह’’न्ति परेसं समानताय च अत्तनि अनुरोधं विनेन्तो एवं उभयथापि अनुरोधविरोधविप्पहीनो हुत्वा मरणपटिकूलताय अत्तानं उपमं कत्वा पाणेसु ये केचि तसे वा थावरे वा पाणे न हनेय्य साहत्थिकादीहि पयोगेहि, न घातये आणत्तिकादीहीति.
७१२. एवमस्स ¶ मेथुनविरतिपाणातिपातविरतिमुखेन सङ्खेपतो पातिमोक्खसंवरसीलं वत्वा ‘‘हित्वा कामे’’तिआदीहि इन्द्रियसंवरञ्च दस्सेत्वा इदानि आजीवपारिसुद्धिं दस्सेन्तो ‘‘हित्वा इच्छञ्चा’’तिआदिमाह. तस्सत्थो – यायं तण्हा एकं लद्धा दुतियं इच्छति, द्वे लद्धा ततियं, सतसहस्सं लद्धा तदुत्तरिम्पि इच्छतीति एवं अप्पटिलद्धविसयं इच्छनतो ‘‘इच्छा’’ति वुच्चति, यो चायं पटिलद्धविसयलुब्भनो लोभो. तं हित्वा इच्छञ्च लोभञ्च यत्थ सत्तो पुथुज्जनो, यस्मिं चीवरादिपच्चये तेहि इच्छालोभेहि पुथुज्जनो सत्तो लग्गो पटिबद्धो तिट्ठति, तत्थ तं उभयम्पि हित्वा पच्चयत्थं ¶ आजीवपारिसुद्धिं अविरोधेन्तो ञाणचक्खुना चक्खुमा हुत्वा इमं मोनेय्यपटिपदं पटिपज्जेय्य. एवञ्हि पटिपन्नो तरेय्य नरकं इमं, दुप्पूरणट्ठेन नरकसञ्ञितं मिच्छाजीवहेतुभूतं इमं पच्चयतण्हं तरेय्य, इमाय वा पटिपदाय तरेय्याति वुत्तं होति.
७१३. एवं पच्चयतण्हापहानमुखेन आजीवपारिसुद्धिं दस्सेत्वा इदानि भोजने मत्तञ्ञुतामुखेन पच्चयपरिभोगसीलं तदनुसारेन च याव अरहत्तप्पत्ति, ताव पटिपदं दस्सेन्तो ‘‘ऊनूदरो’’ति गाथमाह. तस्सत्थो – धम्मेन समेन लद्धेसु इतरीतरचीवरादीसु पच्चयेसु आहारं ताव आहारेन्तो –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३) –
वुत्तनयेन ¶ ऊनउदरो अस्स, न वातभरितभस्ता विय उद्धुमातुदरो, भत्तसम्मदपच्चया थिनमिद्धं परिहरेय्याति वुत्तं होति. ऊनूदरो होन्तोपि च मिताहारो अस्स भोजने मत्तञ्ञू, ‘‘नेव दवाया’’तिआदिना पच्चवेक्खणेन गुणतो दोसतो च परिच्छिन्नाहारो. एवं मिताहारो समानोपि पच्चयधुतङ्गपरियत्तिअधिगमवसेन चतुब्बिधाय अप्पिच्छताय अप्पिच्छो अस्स. एकंसेन हि मोनेय्यपटिपदं पटिपन्नेन भिक्खुना एवं अप्पिच्छेन भवितब्बं. तत्थ एकेकस्मिं पच्चये तीहि सन्तोसेहि सन्तुस्सना पच्चयप्पिच्छता. धुतङ्गधरस्सेव सतो ‘‘धुतवाति मं परे जानन्तू’’ति अनिच्छनता धुतङ्गप्पिच्छता. बहुस्सुतस्सेव सतो ‘‘बहुस्सुतोति ¶ मं परे जानन्तू’’ति अनिच्छनता परियत्तिअप्पिच्छता मज्झन्तिकत्थेरस्स विय. अधिगमसम्पन्नस्सेव सतो ‘‘अधिगतो अयं कुसलं धम्मन्ति मं परे जानन्तू’’ति अनिच्छनता अधिगमप्पिच्छता. सा च अरहत्ताधिगमतो ओरं वेदितब्बा. अरहत्ताधिगमत्थञ्हि अयं पटिपदाति. एवं अप्पिच्छोपि च अरहत्तमग्गेन ¶ तण्हालोलुप्पं हित्वा अलोलुपो अस्स. एवं अलोलुपो हि सदा इच्छाय निच्छातो अनिच्छो होति निब्बुतो, याय इच्छाय छाता होन्ति सत्ता खुप्पिपासातुरा विय अतित्ता, ताय इच्छाय अनिच्छो होति अनिच्छत्ता च निच्छातो होति अनातुरो परमतित्तिप्पत्तो. एवं निच्छातत्ता निब्बुतो होति वूपसन्तसब्बकिलेसपरिळाहोति एवमेत्थ उप्पटिपाटिया योजना वेदितब्बा.
७१४. एवं याव अरहत्तप्पत्ति, तावपटिपदं कथेत्वा इदानि तं पटिपदं पटिपन्नस्स भिक्खुनो अरहत्तप्पत्तिनिट्ठं धुतङ्गसमादानं सेनासनवत्तञ्च कथेन्तो ‘‘स पिण्डचार’’न्ति गाथाद्वयमाह. तत्थ स पिण्डचारं चरित्वाति सो भिक्खु भिक्खं चरित्वा भत्तकिच्चं वा कत्वा. वनन्तमभिहारयेति अपपञ्चितो गिहिपपञ्चेन वनं एव गच्छेय्य. उपट्ठितो रुक्खमूलस्मिन्ति रुक्खमूले ठितो वा हुत्वा. आसनूपगतोति आसनं उपगतो वा हुत्वा, निसिन्नोति वुत्तं होति. मुनीति मोनेय्यपटिपदं पटिपन्नो. एत्थ च ‘‘पिण्डचारं चरित्वा’’ति इमिना पिण्डपातिकङ्गं वुत्तं. यस्मा पन उक्कट्ठपिण्डपातिको सपदानचारी एकासनिको पत्तपिण्डिको खलुपच्छाभत्तिको च होतियेव, तेचीवरिकपंसुकूलम्पि च समादियतेव, तस्मा इमानिपि छ वुत्तानेव होन्ति. ‘‘वनन्तमभिहारये’’ति इमिना पन आरञ्ञिकङ्गं वुत्तं, ‘‘उपट्ठितो रुक्खमूलस्मि’’न्ति इमिना रुक्खमूलिकङ्गं, ‘‘आसनूपगतो’’ति इमिना नेसज्जिकङ्गं. यथाक्कमं पन एतेसं अनुलोमत्ता अब्भोकासिकयथासन्थतिकसोसानिकङ्गानि वुत्तानियेव होन्तीति एवमेताय गाथाय तेरस धुतङ्गानि नालकत्थेरस्स कथेसि.
७१५. स झानपसुतो धीरोति सो अनुप्पन्नस्स झानस्स उप्पादनेन उप्पन्नस्स आवज्जनसमापज्जनाधिट्ठानवुट्ठानपच्चवेक्खणेहि ¶ च झानेसु पसुतो अनुयुत्तो. धीरोति धितिसम्पन्नो. वनन्ते रमितो सियाति वने ¶ अभिरतो सिया, गामन्तसेनासने नाभिरमेय्याति वुत्तं होति. झायेथ ¶ रुक्खमूलस्मिं, अत्तानमभितोसयन्ति न केवलं लोकियज्झानपसुतोयेव सिया, अपिच खो तस्मिंयेव रुक्खमूले सोतापत्तिमग्गादिसम्पयुत्तेन लोकुत्तरज्झानेनापि अत्तानं अतीव तोसेन्तो झायेथ. परमस्सासप्पत्तिया हि लोकुत्तरज्झानेनेव चित्तं अतीव तुस्सति, न अञ्ञेन. तेनाह – ‘‘अत्तानमभितोसय’’न्ति. एवमिमाय गाथाय झानपसुतताय वनन्तसेनासनाभिरतिं अरहत्तञ्च कथेसि.
७१६. इदानि यस्मा इमं धम्मदेसनं सुत्वा नालकत्थेरो वनन्तमभिहारेत्वा निराहारोपि पटिपदापूरणे अतीव उस्सुक्को अहोसि, निराहारेन च समणधम्मं कातुं न सक्का. तथा करोन्तस्स हि जीवितं नप्पवत्तति, किलेसे पन अनुप्पादेन्तेन आहारो परियेसितब्बो, अयमेत्थ ञायो. तस्मा तस्स भगवा अपरापरेसुपि दिवसेसु पिण्डाय चरितब्बं, किलेसा पन न उप्पादेतब्बाति दस्सनत्थं अरहत्तप्पत्तिनिट्ठंयेव भिक्खाचारवत्तं कथेन्तो ‘‘ततो रत्या विवसाने’’तिआदिका छ गाथायो अभासि. तत्थ ततोति ‘‘स पिण्डचारं चरित्वा, वनन्तमभिहारये’’ति एत्थ वुत्तपिण्डचारवनन्ताभिहारतो उत्तरिपि. रत्या विवसानेति रत्तिसमतिक्कमे, दुतियदिवसेति वुत्तं होति. गामन्तमभिहारयेति आभिसमाचारिकवत्तं कत्वा याव भिक्खाचारवेला, ताव विवेकमनुब्रूहेत्वा गतपच्चागतवत्ते वुत्तनयेन कम्मट्ठानं मनसि करोन्तो गामं गच्छेय्य. अव्हानं नाभिनन्देय्याति ‘‘भन्ते, अम्हाकं घरे भुञ्जितब्ब’’न्ति निमन्तनं, ‘‘देति नु खो न देति नु खो सुन्दरं नु खो देति असुन्दरं नु खो देती’’ति एवरूपं वितक्कं भोजनञ्च पटिपदापूरको भिक्खु नाभिनन्देय्य, नप्पटिग्गण्हेय्याति वुत्तं होति. यदि पन बलक्कारेन पत्तं गहेत्वा पूरेत्वा देन्ति, परिभुञ्जित्वा समणधम्मो कातब्बो, धुतङ्गं न कुप्पति, तदुपादाय पन तं गामं न पविसितब्बं. अभिहारञ्च गामतोति सचे गामं पविट्ठस्स पातिसतेहिपि भत्तं अभिहरन्ति ¶ , तम्पि नाभिनन्देय्य, ततो एकसित्थम्पि नप्पटिग्गण्हेय्य, अञ्ञदत्थु घरपटिपाटिया पिण्डपातमेव चरेय्याति.
७१७. न ¶ मुनी गाममागम्म, कुलेसु सहसा चरेति सो च मोनत्थाय पटिपन्नको मुनि गामं गतो समानो कुलेसु सहसा न चरे, सहसोकितादिअननुलोमिकं गिहिसंसग्गं न आपज्जेय्याति वुत्तं होति. घासेसनं छिन्नकथो, न वाचं पयुतं भणेति छिन्नकथो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनवाचं न भणेय्य. सचे आकङ्खेय्य, गिलानो समानो ¶ गेलञ्ञपटिबाहनत्थाय भणेय्य. सेनासनत्थाय वा विञ्ञत्तिं ठपेत्वा ओभासपरिकथानिमित्तपयुत्तं, अवसेसपच्चयत्थाय पन अगिलानो नेव किञ्चि भणेय्याति.
७१८-९. अलत्थं यदिदन्ति इमिस्सा पन गाथाय अयमत्थो – गामं पिण्डाय पविट्ठो अप्पमत्तकेपि किस्मिञ्चि लद्धे ‘‘अलत्थं यं इदं साधू’’ति चिन्तेत्वा अलद्धे ‘‘नालत्थं कुसल’’न्ति तम्पि ‘‘सुन्दर’’न्ति चिन्तेत्वा उभयेनेव लाभालाभेन सो तादी निब्बिकारो हुत्वा रुक्खंवुपनिवत्तति, यथापि पुरिसो फलगवेसी रुक्खं उपगम्म फलं लद्धापि अलद्धापि अननुनीतो अप्पटिहतो मज्झत्तोयेव हुत्वा गच्छति, एवं कुलं उपगम्म लाभं लद्धापि अलद्धापि मज्झत्तोव हुत्वा गच्छतीति. स पत्तपाणी ति गाथा उत्तानत्थाव.
७२०. उच्चावचाति इमिस्सा गाथाय सम्बन्धो – एवं भिक्खाचारवत्तसम्पन्नो हुत्वापि तावतकेनेव तुट्ठिं अनापज्जित्वा पटिपदं आरोधेय्य. पटिपत्तिसारञ्हि सासनं. सा चायं उच्चावचा…पे… मुतन्ति. तस्सत्थो – सा चायं मग्गपटिपदा उत्तमनिहीनभेदतो उच्चावचा बुद्धसमणेन पकासिता. सुखापटिपदा हि खिप्पाभिञ्ञा उच्चा, दुक्खापटिपदा दन्धाभिञ्ञा अवचा. इतरा द्वे एकेनङ्गेन उच्चा, एकेन अवचा. पठमा एव वा उच्चा, इतरा तिस्सोपि अवचा. ताय चेताय उच्चाय अवचाय वा पटिपदाय न पारं दिगुणं यन्ति. ‘‘दुगुण’’न्ति वा पाठो, एकमग्गेन ¶ द्विक्खत्तुं निब्बानं न यन्तीति अत्थो. कस्मा? येन मग्गेन ये किलेसा पहीना, तेसं पुन अप्पहातब्बतो. एतेन परिहानधम्माभावं दीपेति. नयिदं एकगुणं मुतन्ति तञ्च इदं पारं एकक्खत्तुंयेव फुसनारहम्पि न होति. कस्मा? एकेन मग्गेन सब्बकिलेसप्पहानाभावतो. एतेन एकमग्गेनेव अरहत्ताभावं दीपेति.
७२१. इदानि ¶ पटिपदानिसंसं दस्सेन्तो ‘‘यस्स च विसता’’ति गाथमाह. तस्सत्थो – यस्स च एवं पटिपन्नस्स भिक्खुनो ताय पटिपदाय पहीनत्ता अट्ठसततण्हाविचरितभावेन विसतत्ता विसता तण्हा नत्थि, तस्स किलेससोतच्छेदेन छिन्नसोतस्स कुसलाकुसलप्पहानेन किच्चाकिच्चप्पहीनस्स रागजो वा दोसजो वा अप्पमत्तकोपि परिळाहो न विज्जतीति.
७२२. इदानि यस्मा इमा गाथायो सुत्वा नालकत्थेरस्स चित्तं उदपादि – ‘‘यदि एत्तकं मोनेय्यं सुकरं न दुक्करं, सक्का अप्पकसिरेन पूरेतु’’न्ति, तस्मास्स भगवा ‘‘दुक्करमेव मोनेय्य’’न्ति दस्सेन्तो पुन ‘‘मोनेय्यं ते उपञ्ञिस्स’’न्तिआदिमाह. तत्थ उपञ्ञिस्सन्ति उपञ्ञापेय्यं, कथयिस्सन्ति वुत्तं होति. खुरधारा उपमा अस्साति खुरधारूपमो ¶ . भवेति भवेय्य. को अधिप्पायो? मोनेय्यं पटिपन्नो भिक्खु खुरधारं उपमं कत्वा पच्चयेसु वत्तेय्य. यथा मधुदिद्धं खुरधारं लिहन्तो, छेदतो, जिव्हं रक्खति, एवं धम्मेन लद्धे पच्चये परिभुञ्जन्तो चित्तं किलेसुप्पत्तितो रक्खेय्याति वुत्तं होति. पच्चया हि परिसुद्धेन ञायेन लद्धुञ्च अनवज्जपरिभोगेन परिभुञ्जितुञ्च न सुखेन सक्काति भगवा पच्चयनिस्सितमेव बहुसो भणति. जिव्हाय तालुमाहच्च, उदरे सञ्ञतो सियाति जिव्हाय तालुं उप्पीळेत्वापि रसतण्हं विनोदेन्तो किलिट्ठेन मग्गेन उप्पन्नपच्चये असेवन्तो उदरे संयतो सिया.
७२३. अलीनचित्तो च सियाति ¶ निच्चं कुसलानं धम्मानं भावनाय अट्ठितकारिताय अकुसीतचित्तो च भवेय्य. न चापि बहु चिन्तयेति ञातिजनपदामरवितक्कवसेन च बहुं न चिन्तेय्य. निरामगन्धो असितो, ब्रह्मचरियपरायणोति निक्किलेसो च हुत्वा तण्हादिट्ठीहि किस्मिञ्चि भवे अनिस्सितो सिक्खात्तयसकलसासनब्रह्मचरियपरायणो एव भवेय्य.
७२४-५. एकासनस्साति विवित्तासनस्स. आसनमुखेन चेत्थ सब्बइरियापथा वुत्ता. यतो सब्बइरियापथेसु एकीभावस्स सिक्खेय्याति वुत्तं होतीति वेदितब्बं. एकासनस्साति च सम्पदानवचनमेतं. समणूपासनस्स ¶ चाति समणेहि उपासितब्बस्स अट्ठतिंसारम्मणभावनानुयोगस्स, समणानं वा उपासनभूतस्स अट्ठतिंसारम्मणभेदस्सेव. इदम्पि सम्पदानवचनमेव, उपासनत्थन्ति वुत्तं होति. एत्थ च एकासनेन कायविवेको, समणूपासनेन चित्तविवेको वुत्तो होतीति वेदितब्बो. एकत्तं मोनमक्खातन्ति एवमिदं कायचित्तविवेकवसेन ‘‘एकत्तं मोन’’न्ति अक्खातं. एको चे अभिरमिस्ससीति इदं पन उत्तरगाथापेक्खं पदं, ‘‘अथ भाहिसि दसदिसा’’ति इमिना अस्स सम्बन्धो.
भाहिसीति भासिस्ससि पकासेस्ससि. इमं पटिपदं भावेन्तो सब्बदिसासु कित्तिया पाकटो भविस्ससीति वुत्तं होति. सुत्वा धीरानन्तिआदीनं पन चतुन्नं पदानं अयमत्थो – येन च कित्तिघोसेन भाहिसि दसदिसा तं धीरानं झायीनं कामचागिनं निघोसं सुत्वा अथ त्वं तेन उद्धच्चं अनापज्जित्वा भिय्यो हिरिञ्च सद्धञ्च करेय्यासि, तेन घोसेन हरायमानो ‘‘निय्यानिकपटिपदा अय’’न्ति सद्धं उप्पादेत्वा उत्तरि पटिपत्तिमेव ब्रूहेय्यासि. मामकोति एवञ्हि सन्ते मम सावको होतीति.
७२६. तं नदीहीति यं तं मया ‘‘हिरिञ्च सद्धञ्च भिय्यो कुब्बेथा’’ति वदता ‘‘उद्धच्चं ¶ न कातब्ब’’न्ति वुत्तं, तं इमिना नदीनिदस्सनेनापि जानाथ, तब्बिपरियायञ्च सोब्भेसु च पदरेसुच जानाथ. सोब्भेसूति मातिकासु ¶ . पदरेसूति दरीसु. कथं? सणन्ता यन्ति कुसोब्भा, तुण्ही यन्ति महोदधीति. कुसोब्भा हि सोब्भपदरादिभेदा सब्बापि कुन्नदियो सणन्ता सद्दं करोन्ता उद्धता हुत्वा यन्ति, गङ्गादिभेदा पन महानदियो तुण्ही यन्ति, एवं ‘‘मोनेय्यं पूरेमी’’ति उद्धतो होति अमामको, मामको पन हिरिञ्च सद्धञ्च उप्पादेत्वा नीचचित्तोव होति.
७२७-९. किञ्च भिय्यो – यदूनकं…पे… पण्डितोति. तत्थ सिया – सचे अड्ढकुम्भूपमो बालो सणन्तताय, रहदो पूरोव पण्डितो सन्तताय, अथ कस्मा बुद्धसमणो एवं धम्मदेसनाब्यावटो हुत्वा बहुं भासतीति इमिना सम्बन्धेन ‘‘यं समणो’’ति गाथमाह. तस्सत्थो – यं बुद्धसमणो बहुं भासति उपेतं अत्थसञ्हितं, अत्थुपेतं ¶ धम्मुपेतञ्च हितेन च संहितं, तं न उद्धच्चेन, अपिच खो जानं सो धम्मं देसेति दिवसम्पि देसेन्तो निप्पपञ्चोव हुत्वा. तस्स हि सब्बं वचीकम्मं ञाणानुपरिवत्ति. एवं देसेन्तो च ‘‘इदमस्स हितं इदमस्स हित’’न्ति नानप्पकारतो जानं सो बहु भासति, न केवलं बहुभाणिताय. अवसानगाथाय सम्बन्धो – एवं ताव सब्बञ्ञुतञ्ञाणेन समन्नागतो बुद्धसमणो जानं सो धम्मं देसेति, जानं सो बहु भासति. तेन देसितं पन धम्मं निब्बेधभागियेनेव ञाणेन यो च जानं संयतत्तो, जानं न बहु भासति, स मुनि मोनमरहति, स मुनि मोनमज्झगाति. तस्सत्थो – तं धम्मं जानन्तो संयतत्तो गुत्तचित्तो हुत्वा यं भासितं सत्तानं हितसुखावहं न होति, तं जानं न बहु भासति. सो एवंविधो मोनत्थं पटिपन्नको मुनि मोनेय्यपटिपदासङ्खातं मोनं अरहति. न केवलञ्च अरहतियेव, अपिच खो पन स मुनि अरहत्तमग्गञाणसङ्खातं मोनं अज्झगा इच्चेव वेदितब्बोति अरहत्तनिकूटेन देसनं निट्ठापेसि.
तं सुत्वा नालकत्थेरो तीसु ठानेसु अप्पिच्छो अहोसि दस्सने सवने पुच्छायाति. सो हि देसनापरियोसाने पसन्नचित्तो ¶ भगवन्तं वन्दित्वा वनं पविट्ठो, पुन ‘‘अहो वताहं भगवन्तं पस्सेय्य’’न्ति लोलभावं न जनेसि. अयमस्स दस्सने अप्पिच्छता. तथा ‘‘अहो वताहं पुन धम्मदेसनं सुणेय्य’’न्ति लोलभावं न जनेसि. अयमस्स सवने अप्पिच्छता. तथा ‘‘अहो वताहं पुन मोनेय्यपटिपदं पुच्छेय्य’’न्ति लोलभावं न जनेसि. अयमस्स पुच्छाय अप्पिच्छता.
सो एवं अप्पिच्छो समानो पब्बतपादं पविसित्वा एकवनसण्डे द्वे दिवसानि न वसि ¶ , एकरुक्खमूले द्वे दिवसानि न निसीदि, एकगामे द्वे दिवसानि पिण्डाय न पाविसि. इति वनतो वनं, रुक्खतो रुक्खं, गामतो गामं आहिण्डन्तो अनुरूपपटिपदं पटिपज्जित्वा अग्गफले पतिट्ठासि. अथ यस्मा मोनेय्यपटिपदं उक्कट्ठं कत्वा पूरेन्तो भिक्खु सत्तेव मासानि जीवति, मज्झिमं कत्वा पूरेन्तो सत्त वस्सानि, मन्दं कत्वा पूरेन्तो सोळस वस्सानि. अयञ्च उक्कट्ठं कत्वा पूरेसि, तस्मा सत्त मासे ठत्वा अत्तनो आयुसङ्खारपरिक्खयं ञत्वा न्हायित्वा निवासेत्वा कायबन्धनं बन्धित्वा दिगुणं सङ्घाटिं पारुपित्वा दसबलाभिमुखो पञ्चपतिट्ठितं वन्दित्वा अञ्जलिं ¶ पग्गहेत्वा हिङ्गुलकपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तस्स परिनिब्बुतभावं ञत्वा भगवा भिक्खुसङ्घेन सद्धिं तत्थ गन्त्वा सरीरकिच्चं कत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेत्वा अगमासीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय नालकसुत्तवण्णना निट्ठिता.
१२. द्वयतानुपस्सनासुत्तवण्णना
एवं ¶ मे सुतन्ति द्वयतानुपस्सनासुत्तं. का उप्पत्ति? इमस्स सुत्तस्स अत्तज्झासयतो उप्पत्ति. अत्तज्झासयेन हि भगवा इमं सुत्तं देसेसि. अयमेत्थ सङ्खेपो, वित्थारो पनस्स अत्थवण्णनायमेव आवि भविस्सति. तत्थ ¶ एवं मे सुतन्तिआदीनि वुत्तनयानेव. पुब्बारामेति सावत्थिनगरस्स पुरत्थिमदिसायं आरामे. मिगारमातु पासादेति एत्थ विसाखा उपासिका अत्तनो ससुरेन मिगारेन सेट्ठिना मातुट्ठाने ठपितत्ता ‘‘मिगारमाता’’ति वुच्चति. ताय मिगारमातुया नवकोटिअग्घनकं महालतापिळन्धनं विस्सज्जेत्वा कारापितो पासादो हेट्ठा च उपरि च पञ्च पञ्च गब्भसतानि कत्वा सहस्सकूटागारगब्भो, सो ‘‘मिगारमातुपासादो’’ति वुच्चति. तस्मिं मिगारमातु पासादे.
तेन खो पन समयेन भगवाति यं समयं भगवा सावत्थिं निस्साय पुब्बारामे मिगारमातु पासादे विहरति, तेन समयेन. तदहुपोसथेति तस्मिं अहु उपोसथे, उपोसथदिवसेति वुत्तं होति. पन्नरसेति इदं उपोसथग्गहणेन सम्पत्तावसेसुपोसथपटिक्खेपवचनं. पुण्णाय पुण्णमाय रत्तियाति पन्नरसदिवसत्ता दिवसगणनाय अब्भादिउपक्किलेसविरहत्ता रत्तिगुणसम्पत्तिया च पुण्णत्ता पुण्णाय, परिपुण्णचन्दत्ता पुण्णमाय च रत्तिया. भिक्खुसङ्घपरिवुतोति भिक्खुसङ्घेन परिवुतो. अब्भोकासे निसिन्नो होतीति मिगारमातु रतनपासादपरिवेणे अब्भोकासे उपरि अप्पटिच्छन्ने ओकासे पञ्ञत्तवरबुद्धासने निसिन्नो होति. तुण्हीभूतं तुण्हीभूतन्ति अतीव तुण्हीभूतं, यतो यतो वा अनुविलोकेति ¶ , ततो ततो तुण्हीभूतं, तुण्हीभूतं वाचाय, पुन तुण्हीभूतं कायेन. भिक्खुसङ्घं अनुविलोकेत्वाति तं परिवारेत्वा निसिन्नं अनेकसहस्सभिक्खुपरिमाणं तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं ‘‘एत्तका एत्थ सोतापन्ना, एत्तका सकदागामिनो, एत्तका अनागामिनो एत्तका आरद्धविपस्सका कल्याणपुथुज्जना, इमस्स भिक्खुसङ्घस्स कीदिसी धम्मदेसना सप्पाया’’ति सप्पायधम्मदेसनापरिच्छेदनत्थं इतो चितो च विलोकेत्वा.
ये ¶ ते, भिक्खवे, कुसला धम्माति ये ते आरोग्यट्ठेन अनवज्जट्ठेन इट्ठफलट्ठेन कोसल्लसम्भूतट्ठेन च कुसला सत्ततिंसबोधिपक्खियधम्मा, तज्जोतका वा परियत्तिधम्मा. अरिया ¶ निय्यानिका सम्बोधगामिनोति उपगन्तब्बट्ठेन अरिया, लोकतो निय्यानट्ठेन निय्यानिका, सम्बोधसङ्खातं अरहत्तं गमनट्ठेन सम्बोधगामिनो. तेसं वो भिक्खवे…पे… सवनाय, तेसं भिक्खवे कुसलानं…पे… सम्बोधगामीनं का उपनिसा, किं कारणं, किं पयोजनं तुम्हाकं सवनाय, किमत्थं तुम्हे ते धम्मे सुणाथाति वुत्तं होति. यावदेव द्वयतानं धम्मानं यथाभूतं ञाणायाति एत्थ यावदेवाति परिच्छेदावधारणवचनं. द्वे अवयवा एतेसन्ति द्वया, द्वया एव द्वयता, तेसं द्वयतानं. ‘‘द्वयान’’न्तिपि पाठो. यथाभूतं ञाणायाति अविपरीतञाणाय. किं वुत्तं होति? यदेतं लोकियलोकुत्तरादिभेदेन द्विधा ववत्थितानं धम्मानं विपस्सनासङ्खातं यथाभूतञाणं, एतदत्थाय न इतो भिय्योति, सवनेन हि एत्तकं होति, तदुत्तरि विसेसाधिगमो भावनायाति. किञ्च द्वयतं वदेथाति एत्थ पन सचे, वो भिक्खवे, सिया, किञ्च तुम्हे, भन्ते, द्वयतं वदेथाति अयमधिप्पायो. पदत्थो पन ‘‘किञ्च द्वयताभावं वदेथा’’ति.
(१) ततो भगवा द्वयतं दस्सेन्तो ‘‘इदं दुक्ख’’न्ति एवमादिमाह. तत्थ द्वयतानं चतुसच्चधम्मानं ‘‘इदं दुक्खं, अयं दुक्खसमुदयो’’ति एवं लोकियस्स एकस्स अवयवस्स सहेतुकस्स वा दुक्खस्स दस्सनेन अयं एकानुपस्सना, इतरा लोकुत्तरस्स दुतियस्स अवयवस्स सउपायस्स वा निरोधस्स दस्सनेन दुतियानुपस्सना. पठमा चेत्थ ततियचतुत्थविसुद्धीहि होति, दुतिया पञ्चमविसुद्धिया. एवं सम्मा द्वयतानुपस्सिनोति इमिना वुत्तनयेन सम्मा द्वयधम्मे अनुपस्सन्तस्स सतिया ¶ अविप्पवासेन अप्पमत्तस्स, कायिकचेतसिकवीरियातापेन आतापिनो काये च जीविते च निरपेक्खत्ता ¶ , पहितत्तस्स. पाटिकङ्खन्ति इच्छितब्बं. दिट्ठेव धम्मे अञ्ञाति अस्मिंयेव अत्तभावे अरहत्तं. सति वा उपादिसेसे अनागामिताति ‘‘उपादिसेस’’न्ति पुनब्भववसेन उपादातब्बक्खन्धसेसं वुच्चति, तस्मिं वा सति अनागामिभावो पटिकङ्खोति दस्सेति. तत्थ किञ्चापि हेट्ठिमफलानिपि एवं द्वयतानुपस्सिनोव होन्ति, उपरिमफलेसु पन उस्साहं जनेन्तो एवमाह.
इदमवोचातिआदि सङ्गीतिकारानं वचनं. तत्थ इदन्ति ‘‘ये ते, भिक्खवे’’तिआदिवुत्तनिदस्सनं. एतन्ति इदानि ‘‘ये दुक्ख’’न्ति एवमादिवत्तब्बगाथाबन्धनिदस्सनं. इमा च गाथा चतुसच्चदीपकत्ता वुत्तत्थदीपिका एव, एवं सन्तेपि गाथारुचिकानं पच्छा आगतानं पुब्बे वुत्तं असमत्थताय अनुग्गहेत्वा ‘‘इदानि यदि वदेय्य सुन्दर’’न्ति आकङ्खन्तानं विक्खित्तचित्तानञ्च अत्थाय वुत्ता. विसेसत्थदीपिका वाति अविपस्सके ¶ विपस्सके च दस्सेत्वा तेसं वट्टविवट्टदस्सनतो, तस्मा विसेसत्थदस्सनत्थमेव वुत्ता. एस नयो इतो परम्पि गाथावचनेसु.
७३०. तत्थ यत्थ चाति निब्बानं दस्सेति. निब्बाने हि दुक्खं सब्बसो उपरुज्झति, सब्बप्पकारं उपरुज्झति, सहेतुकं उपरुज्झति, असेसञ्च उपरुज्झति. तञ्च मग्गन्ति तञ्च अट्ठङ्गिकं मग्गं.
७३१-३. चेतोविमुत्तिहीना ते, अथो पञ्ञाविमुत्तियाति एत्थ अरहत्तफलसमाधि रागविरागा चेतोविमुत्ति, अरहत्तफलपञ्ञा अविज्जाविरागा पञ्ञाविमुत्तीति वेदितब्बा. तण्हाचरितेन वा अप्पनाझानबलेन किलेसे विक्खम्भेत्वा अधिगतं अरहत्तफलं रागविरागा चेतोविमुत्ति, दिट्ठिचरितेन उपचारज्झानमत्तं निब्बत्तेत्वा विपस्सित्वा अधिगतं अरहत्तफलं अविज्जाविरागा पञ्ञाविमुत्ति. अनागामिफलं वा कामरागं सन्धाय रागविरागा चेतोविमुत्ति, अरहत्तफलं सब्बप्पकारतो अविज्जाविरागा पञ्ञाविमुत्तीति. अन्तकिरियायाति वट्टदुक्खस्स अन्तकरणत्थाय ¶ . जातिजरूपगाति जातिजरं उपगता, जातिजराय वा उपगता, न परिमुच्चन्ति जातिजरायाति एवं वेदितब्बा. सेसमेत्थ आदितो पभुति पाकटमेव. गाथापरियोसाने च सट्ठिमत्ता भिक्खू तं ¶ देसनं उग्गहेत्वा विपस्सित्वा तस्मिंयेव आसने अरहत्तं पापुणिंसु. यथा चेत्थ, एवं सब्बवारेसु.
(२) अतो एव भगवा ‘‘सिया अञ्ञेनपि परियायेना’’तिआदिना नयेन नानप्पकारतो द्वयतानुपस्सनं आह. तत्थ दुतियवारे उपधिपच्चयाति सासवकम्मपच्चया. सासवकम्मञ्हि इध ‘‘उपधी’’ति अधिप्पेतं. असेसविरागनिरोधाति असेसं विरागेन निरोधा, असेसविरागसङ्खाता वा निरोधा.
७३४. उपधिनिदानाति कम्मपच्चया. दुक्खस्स जातिप्पभवानुपस्सीति वट्टदुक्खस्स जातिकारणं ‘‘उपधी’’ति अनुपस्सन्तो. सेसमेत्थ पाकटमेव. एवं अयम्पि वारो चत्तारि सच्चानि दीपेत्वा अरहत्तनिकूटेनेव वुत्तो. यथा चायं, एवं सब्बवारा.
(३) तत्थ ततियवारे अविज्जापच्चयाति भवगामिकम्मसम्भारअविज्जापच्चया. दुक्खं पन सब्बत्थ वट्टदुक्खमेव.
७३५. जातिमरणसंसारन्ति ¶ खन्धनिब्बत्तिं जातिं खन्धभेदं मरणं खन्धपटिपाटिं संसारञ्च. वजन्तीति गच्छन्ति उपेन्ति. इत्थभावञ्ञथाभावन्ति इमं मनुस्सभावं इतो अवसेसअञ्ञनिकायभावञ्च. गतीति पच्चयभावो.
७३६. अविज्जा हायन्ति अविज्जा हि अयं. विज्जागता च ये सत्ताति ये च अरहत्तमग्गविज्जाय किलेसे विज्झित्वा गता खीणासवसत्ता. सेसमुत्तानत्थमेव.
(४) चतुत्थवारे सङ्खारपच्चयाति पुञ्ञापुञ्ञानेञ्जाभिसङ्खारपच्चया.
७३८-९. एतमादीनवं ञत्वाति यदिदं दुक्खं सङ्खारपच्चया, एतं आदीनवन्ति ञत्वा. सब्बसङ्खारसमथाति सब्बेसं वुत्तप्पकारानं सङ्खारानं मग्गञाणेन समथा, उपहतताय फलसमत्थतायाति वुत्तं होति. सञ्ञानन्ति कामसञ्ञादीनं मग्गेनेव उपरोधना. एतं ञत्वा यथातथन्ति एतं ¶ दुक्खक्खयं अविपरीतं ञत्वा. सम्मद्दसाति सम्मादस्सना. सम्मदञ्ञायाति सङ्खतं अनिच्चादितो, असङ्खतञ्च निच्चादितो ञत्वा. मारसंयोगन्ति तेभूमकवट्टं. सेसमुत्तानत्थमेव.
(५) पञ्चमवारे ¶ विञ्ञाणपच्चयाति कम्मसहजातअभिसङ्खारविञ्ञाणपच्चया.
७४१. निच्छातोति नित्तण्हो. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो होति. सेसं पाकटमेव.
(६) छट्ठवारे फस्सपच्चयाति अभिसङ्खारविञ्ञाणसम्पयुत्तफस्सपच्चयाति अत्थो. एवं एत्थ पदपटिपाटिया वत्तब्बानि नामरूपसळायतनानि अवत्वा फस्सो वुत्तो. तानि हि रूपमिस्सकत्ता कम्मसम्पयुत्तानेव न होन्ति, इदञ्च वट्टदुक्खं कम्मतो वा सम्भवेय्य कम्मसम्पयुत्तधम्मतो वाति.
७४२-३. भवसोतानुसारिनन्ति तण्हानुसारिनं. परिञ्ञायाति तीहि परिञ्ञाहि परिजानित्वा. अञ्ञायाति अरहत्तमग्गपञ्ञाय ञत्वा. उपसमे रताति फलसमापत्तिवसेन निब्बाने रता. फस्साभिसमयाति फस्सनिरोधा. सेसं पाकटमेव.
(७) सत्तमवारे ¶ वेदनापच्चयाति कम्मसम्पयुत्तवेदनापच्चया.
७४४-५. अदुक्खमसुखं सहाति अदुक्खमसुखेन सह. एतं दुक्खन्ति ञत्वानाति एतं सब्बं वेदयितं ‘‘दुक्खकारण’’न्ति ञत्वा, विपरिणामट्ठितिअञ्ञाणदुक्खताहि वा दुक्खं ञत्वा. मोसधम्मन्ति नस्सनधम्मं. पलोकिनन्ति जरामरणेहि पलुज्जनधम्मं. फुस्स फुस्साति उदयब्बयञाणेन फुसित्वा फुसित्वा. वयं पस्सन्ति अन्ते भङ्गमेव पस्सन्तो. एवं तत्थ विजानतीति एवं ता वेदना विजानाति, तत्थ वा दुक्खभावं विजानाति. वेदनानं खयाति ततो परं मग्गञाणेन कम्मसम्पयुत्तानं वेदनानं खया. सेसमुत्तानमेव.
(८) अट्ठमवारे तण्हापच्चयाति कम्मसम्भारतण्हापच्चया ¶ .
७४७. एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवन्ति एतं दुक्खस्स सम्भवं तण्हाय आदीनवं ञत्वा. सेसमुत्तानमेव.
(९) नवमवारे उपादानपच्चयाति कम्मसम्भारउपादानपच्चया.
७४८-९. भवोति ¶ विपाकभवो खन्धपातुभावो. भूतो दुक्खन्ति भूतो सम्भूतो वट्टदुक्खं निगच्छति. जातस्स मरणन्ति यत्रापि ‘‘भूतो सुखं निगच्छती’’ति बाला मञ्ञन्ति, तत्रापि दुक्खमेव दस्सेन्तो आह – ‘‘जातस्स मरणं होती’’ति. दुतियगाथाय योजना – अनिच्चादीहि सम्मदञ्ञाय पण्डिता उपादानक्खया जातिक्खयं निब्बानं अभिञ्ञाय न गच्छन्ति पुनब्भवन्ति.
(१०) दसमवारे आरम्भपच्चयाति कम्मसम्पयुत्तवीरियपच्चया.
७५१. अनारम्भे विमुत्तिनोति अनारम्भे निब्बाने विमुत्तस्स. सेसमुत्तानमेव.
(११) एकादसमवारे आहारपच्चयाति कम्मसम्पयुत्ताहारपच्चया. अपरो नयो – चतुब्बिधा सत्ता रूपूपगा, वेदनूपगा, सञ्ञूपगा, सङ्खारूपगाति. तत्थ एकादसविधाय कामधातुया सत्ता रूपूपगा कबळीकाराहारसेवनतो. रूपधातुया सत्ता अञ्ञत्र असञ्ञेहि वेदनूपगा फस्साहारसेवनतो. हेट्ठा तिविधाय अरूपधातुया सत्ता सञ्ञूपगा सञ्ञाभिनिब्बत्तमनोसञ्चेतनाहारसेवनतो ¶ . भवग्गे सत्ता सङ्खारूपगा सङ्खाराभिनिब्बत्तविञ्ञाणाहारसेवनतोति. एवम्पि यं किञ्चि दुक्खं सम्भोति, सब्बं आहारपच्चयाति वेदितब्बं.
७५५. आरोग्यन्ति निब्बानं. सङ्खाय सेवीति चत्तारो पच्चये पच्चवेक्खित्वा सेवमानो, ‘‘पञ्चक्खन्धा द्वादसायतनानि अट्ठारसधातुयो’’ति एवं वा लोकं सङ्खाय ‘‘अनिच्चं दुक्खं अनत्ता’’ति ञाणेन सेवमानो. धम्मट्ठोति चतुसच्चधम्मे ठितो. सङ्ख्यं नोपेतीति ‘‘देवो’’ति वा ‘‘मनुस्सो’’ति वा आदिकं सङ्ख्यं न गच्छति. सेसमुत्तानमेव.
(१२) द्वादसमवारे ¶ इञ्जितपच्चयाति तण्हामानदिट्ठिकम्मकिलेसइञ्जितेसु यतो कुतोचि कम्मसम्भारिञ्जितपच्चया.
७५७. एजं वोस्सज्जाति तण्हं चजित्वा. सङ्खारे उपरुन्धियाति कम्मं कम्मसम्पयुत्ते च सङ्खारे निरोधेत्वा. सेसमुत्तानमेव.
(१३) तेरसमवारे ¶ निस्सितस्स चलितन्ति तण्हाय तण्हादिट्ठिमानेहि वा खन्धे निस्सितस्स सीहसुत्ते (सं. नि. ३.७८) देवानं विय भयचलनं होति. सेसमुत्तानमेव.
(१४) चुद्दसमवारे रूपेहीति रूपभवेहि रूपसमापत्तीहि वा. अरूपाति अरूपभवा अरूपसमापत्तियो वा. निरोधोति निब्बानं.
७६१. मच्चुहायिनोति मरणमच्चु किलेसमच्चु देवपुत्तमच्चुहायिनो, तिविधम्पि तं मच्चुं हित्वा गामिनोति वुत्तं होति. सेसमुत्तानमेव.
(१५) पन्नरसमवारे यन्ति नामरूपं सन्धायाह. तञ्हि लोकेन धुवसुभसुखत्तवसेन ‘‘इदं सच्च’’न्ति उपनिज्झायितं दिट्ठमालोकितं. तदमरियानन्ति इदं अरियानं, अनुनासिकइकारलोपं कत्वा वुत्तं. एतं मुसाति एतं धुवादिवसेन गहितम्पि मुसा, न तादिसं होतीति. पुन यन्ति निब्बानं सन्धायाह. तञ्हि लोकेन रूपवेदनादीनमभावतो ‘‘इदं मुसा नत्थि किञ्ची’’ति उपनिज्झायितं. तदमरियानं एतं सच्चन्ति तं इदं अरियानं एतं निक्किलेससङ्खाता सुभभावा, पवत्तिदुक्खपटिपक्खसङ्खाता सुखभावा, अच्चन्तसन्तिसङ्खाता ¶ निच्चभावा च अनपगमनेन परमत्थतो ‘‘सच्च’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं.
७६२-३. अनत्तनि अत्तमानिन्ति अनत्तनि नामरूपे अत्तमानिं. इदं सच्चन्ति मञ्ञतीति इदं नामरूपं धुवादिवसेन ‘‘सच्च’’न्ति मञ्ञति. येन येन हीति येन येन रूपे वा वेदनाय वा ‘‘मम रूपं, मम वेदना’’तिआदिना नयेन मञ्ञन्ति. ततो तन्ति ततो मञ्ञिताकारा तं नामरूपं होति अञ्ञथा. किं कारणं? तञ्हि तस्स मुसा होति, यस्मा तं यथामञ्ञिताकारा ¶ मुसा होति, तस्मा अञ्ञथा होतीति अत्थो. कस्मा पन मुसा होतीति? मोसधम्मञ्हि इत्तरं, यस्मा यं इत्तरं परित्तपच्चुपट्ठानं, तं मोसधम्मं नस्सनधम्मं होति, तथारूपञ्च नामरूपन्ति. सच्चाभिसमयाति सच्चावबोधा. सेसमुत्तानमेव.
(१६) सोळसमवारे यन्ति छब्बिधमिट्ठारम्मणं सन्धायाह. तञ्हि लोकेन सलभमच्छमक्कटादीहि पदीपबळिसलेपादयो विय ‘‘इदं सुख’’न्ति ¶ उपनिज्झायितं. तदमरियानं एतं दुक्खन्ति तं इदं अरियानं ‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्त’’न्तिआदिना (सु. नि. ५०; चूळनि. खग्गविसाणसुत्तनिद्देस १३६) नयेन ‘‘एतं दुक्ख’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं. पुन यन्ति निब्बानमेव सन्धायाह. तञ्हि लोकेन कामगुणाभावा ‘‘दुक्ख’’न्ति उपनिज्झायितं. तदमरियानन्ति तं इदं अरियानं परमत्थसुखतो ‘‘एतं सुख’’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं.
७६५-६. केवलाति अनवसेसा. इट्ठाति इच्छिता पत्थिता. कन्ताति पिया. मनापाति मनवुड्ढिकरा. यावतत्थीति वुच्चतीति यावता एते छ आरम्मणा अत्थीति वुच्चन्ति. वचनब्यत्तयो वेदितब्बो. एते वोति एत्थ वोति निपातमत्तं.
७६७-८. सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनन्ति ‘‘सुख’’मिति अरियेहि पञ्चक्खन्धनिरोधो दिट्ठो, निब्बानन्ति वुत्तं होति. पच्चनीकमिदं होतीति पटिलोममिदं दस्सनं होति. पस्सतन्ति पस्सन्तानं, पण्डितानन्ति वुत्तं होति. यं परेति एत्थ यन्ति वत्थुकामे सन्धायाह. पुन यं परेति एत्थ निब्बानं.
७६९-७१. पस्साति सोतारं आलपति. धम्मन्ति निब्बानधम्मं. सम्पमूळ्हेत्थविद्दसूति सम्पमूळ्हा एत्थ अविद्दसू बाला. किंकारणं सम्पमूळ्हा? निवुतानं तमो होति ¶ , अन्धकारो अपस्सतं ¶ , बालानं अविज्जाय निवुतानं ओत्थटानं अन्धभावकरणो तमो होति, येन निब्बानधम्मं दट्ठुं न सक्कोन्ति. सतञ्च विवटं होति, आलोको पस्सतामिवाति सतञ्च सप्पुरिसानं पञ्ञादस्सनेन पस्सतं आलोकोव विवटं होति निब्बानं. सन्तिके न विजानन्ति, मगा धम्मस्सकोविदाति यं अत्तनो सरीरे तचपञ्चकमत्तं परिच्छिन्दित्वा अनन्तरमेव अधिगन्तब्बतो, अत्तनो खन्धानं वा निरोधमत्ततो सन्तिके निब्बानं, तं एवं सन्तिके सन्तम्पि न विजानन्ति मगभूता जना मग्गामग्गधम्मस्स सच्चधम्मस्स वा अकोविदा, सब्बथा भवराग…पे… सुसम्बुधो. तत्थ मारधेय्यानुपन्नेहीति तेभूमकवट्टं अनुपन्नेहि.
७७२. पच्छिमगाथाय ¶ सम्बन्धो ‘‘एवं असुसम्बुधं को नु अञ्ञत्र मरियेही’’ति. तस्सत्थो – ठपेत्वा अरिये को नु अञ्ञो निब्बानपदं जानितुं अरहति, यं पदं चतुत्थेन अरियमग्गेन सम्मदञ्ञाय अनन्तरमेव अनासवा हुत्वा किलेसपरिनिब्बानेन परिनिब्बन्ति, सम्मदञ्ञाय वा अनासवा हुत्वा अन्ते अनुपादिसेसाय निब्बानधातुया परिनिब्बन्तीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
अत्तमनाति तुट्ठमना. अभिनन्दुन्ति अभिनन्दिंसु. इमस्मिञ्च पन वेय्याकरणस्मिन्ति इमस्मिं सोळसमे वेय्याकरणे. भञ्ञमानेति भणियमाने. सेसं पाकटमेव.
एवं सब्बेसुपि सोळससु वेय्याकरणेसु सट्ठिमत्ते सट्ठिमत्ते कत्वा सट्ठिअधिकानं नवन्नं भिक्खुसतानं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु, सोळसक्खत्तुं चत्तारि चत्तारि कत्वा चतुसट्ठि सच्चानेत्थ वेनेय्यवसेन नानप्पकारतो देसितानीति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय द्वयतानुपस्सनासुत्तवण्णना
निट्ठित्ता.
निट्ठितो च ततियो वग्गो अत्थवण्णनानयतो, नामेन
महावग्गोति.