📜

४. अट्ठकवग्गो

१. कामसुत्तवण्णना

७७३. कामंकामयमानस्साति कामसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते अञ्ञतरो ब्राह्मणो सावत्थिया जेतवनस्स च अन्तरे अचिरवतीनदीतीरे ‘‘यवं वपिस्सामी’’ति खेत्तं कसति. भगवा भिक्खुसङ्घपरिवुतो पिण्डाय पविसन्तो तं दिस्वा आवज्जेन्तो अद्दस – ‘‘अस्स ब्राह्मणस्स यवा विनस्सिस्सन्ती’’ति, पुन उपनिस्सयसम्पत्तिं आवज्जेन्तो चस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ‘‘कदा पापुणेय्या’’ति आवज्जेन्तो ‘‘सस्से विनट्ठे सोकाभिभूतो धम्मदेसनं सुत्वा’’ति अद्दस. ततो चिन्तेसि – ‘‘सचाहं तदा एव ब्राह्मणं उपसङ्कमिस्सामि, न मे ओवादं सोतब्बं मञ्ञिस्सति. नानारुचिका हि ब्राह्मणा, हन्द, नं इतो पभुतियेव सङ्गण्हामि, एवं मयि मुदुचित्तो हुत्वा तदा ओवादं सोस्सती’’ति ब्राह्मणं उपसङ्कमित्वा आह – ‘‘किं, ब्राह्मण, करोसी’’ति. ब्राह्मणो ‘‘एवं उच्चाकुलीनो समणो गोतमो मया सद्धिं पटिसन्थारं करोती’’ति तावतकेनेव भगवति पसन्नचित्तो हुत्वा ‘‘खेत्तं, भो गोतम, कसामि यवं वपिस्सामी’’ति आह. अथ सारिपुत्तत्थेरो चिन्तेसि – ‘‘भगवा ब्राह्मणेन सद्धिं पटिसन्थारं अकासि, न च अहेतु अप्पच्चया तथागता एवं करोन्ति, हन्दाहम्पि तेन सद्धिं पटिसन्थारं करोमी’’ति ब्राह्मणं उपसङ्कमित्वा तथेव पटिसन्थारमकासि. एवं महामोग्गल्लानत्थेरो सेसा च असीति महासावका. ब्राह्मणो अतीव अत्तमनो अहोसि.

अथ भगवा सम्पज्जमानेपि सस्से एकदिवसं कतभत्तकिच्चो सावत्थितो जेतवनं गच्छन्तो मग्गा ओक्कम्म ब्राह्मणस्स सन्तिकं गन्त्वा आह – ‘‘सुन्दरं ते, ब्राह्मण, यवक्खेत्त’’न्ति. ‘‘एवं, भो गोतम, सुन्दरं, सचे सम्पज्जिस्सति, तुम्हाकम्पि संविभागं करिस्सामी’’ति. अथस्स चतुमासच्चयेन यवा निप्फज्जिंसु. तस्स ‘‘अज्ज वा स्वे वा लायिस्सामी’’ति उस्सुक्कं कुरुमानस्सेव महामेघो उट्ठहित्वा सब्बरत्तिं वस्सि. अचिरवती नदी पूरा आगन्त्वा सब्बं यवं वहि. ब्राह्मणो सब्बरत्तिं अनत्तमनो हुत्वा पभाते नदीतीरं गतो सब्बं सस्सविपत्तिं दिस्वा ‘‘विनट्ठोम्हि, कथं दानि जीविस्सामी’’ति बलवसोकं उप्पादेसि . भगवापि तमेव रत्तिं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘अज्ज ब्राह्मणस्स धम्मदेसनाकालो’’ति ञत्वा भिक्खाचारवत्तेन सावत्थिं पविसित्वा ब्राह्मणस्स घरद्वारे अट्ठासि. ब्राह्मणो भगवन्तं दिस्वा ‘‘सोकाभिभूतं मं अस्सासेतुकामो समणो गोतमो आगतो’’ति चिन्तेत्वा आसनं पञ्ञापेत्वा पत्तं गहेत्वा भगवन्तं निसीदापेसि. भगवा जानन्तोव ब्राह्मणं पुच्छि – ‘‘किं ब्राह्मण पदुट्ठचित्तो विहासी’’ति? आम, भो गोतम, सब्बं मे यवक्खेत्तं उदकेन वूळ्हन्ति. अथ भगवा ‘‘न, ब्राह्मण, विपन्ने दोमनस्सं, सम्पन्ने च सोमनस्सं कातब्बं. कामा हि नाम सम्पज्जन्तिपि विपज्जन्तिपी’’ति वत्वा तस्स ब्राह्मणस्स सप्पायं ञत्वा धम्मदेसनावसेन इमं सुत्तमभासि. तत्थ सङ्खेपतो पदत्थसम्बन्धमत्तमेव वण्णयिस्साम, वित्थारो पन निद्देसे (महानि. १) वुत्तनयेनेव वेदितब्बो. यथा च इमस्मिं सुत्ते, एवं इतो परं सब्बसुत्तेसु.

तत्थ कामन्ति मनापियरूपादितेभूमकधम्मसङ्खातं वत्थुकामं, कामयमानस्साति इच्छमानस्स. तस्स चे तं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धा पीतिमनो होतीति एकंसं तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति.

७७४. तस्स चे कामयानस्साति तस्स पुग्गलस्स कामे इच्छमानस्स, कामेन वा यायमानस्स. छन्दजातस्साति जाततण्हस्स. जन्तुनोति सत्तस्स. ते कामा परिहायन्तीति ते कामा परिहायन्ति चे. सल्लविद्धोव रुप्पतीति अथ अयोमयादिना सल्लेन विद्धो विय पीळीयति.

७७५. ततियगाथाय सङ्खेपत्थो – यो पन इमे कामे तत्थ छन्दरागविक्खम्भनेन वा समुच्छेदेन वा अत्तनो पादेन सप्पस्स सिरं इव परिवज्जेति. सो भिक्खु सब्बं लोकं विसरित्वा ठितत्ता लोके विसत्तिकासङ्खातं तण्हं सतो हुत्वा समतिवत्ततीति.

७७६-८. ततो परासं तिस्सन्नं गाथानं अयं सङ्खेपत्थो – यो एतं सालिक्खेत्तादिं खेत्तं वा घरवत्थादिं वत्थुं वा कहापणसङ्खातं हिरञ्ञं वा गोअस्सभेदं गवास्सं वा इत्थिसञ्ञिका थियो वा ञातिबन्धवादी बन्धू वा अञ्ञे वा मनापियरूपादी पुथु कामे अनुगिज्झति, तं पुग्गलं अबलसङ्खाता किलेसा बलीयन्ति सहन्ति मद्दन्ति, सद्धाबलादिविरहेन वा अबलं तं पुग्गलं अबला किलेसा बलीयन्ति, अबलत्ता बलीयन्तीति अत्थो. अथ तं कामगिद्धं कामे रक्खन्तं परियेसन्तञ्च सीहादयो च पाकटपरिस्सया कायदुच्चरितादयो च अपाकटपरिस्सया मद्दन्ति, ततो अपाकटपरिस्सयेहि अभिभूतं तं पुग्गलं जातिआदिदुक्खं भिन्नं नावं उदकं विय अन्वेति. तस्मा कायगतासतिआदिभावनाय जन्तु सदा सतो हुत्वा विक्खम्भनसमुच्छेदवसेन रूपादीसु वत्थुकामेसु सब्बप्पकारम्पि किलेसकामं परिवज्जेन्तो कामानि परिवज्जये. एवं ते कामे पहाय तप्पहानकरमग्गेनेव चतुब्बिधम्पि तरे ओघं तरेय्य तरितुं सक्कुणेय्य. ततो यथा पुरिसो उदकगरुकं नावं सिञ्चित्वा लहुकाय नावाय अप्पकसिरेनेव पारगू भवेय्य, पारं गच्छेय्य, एवमेव अत्तभावनावं किलेसूदकगरुकं सिञ्चित्वा लहुकेन अत्तभावेन पारगू भवेय्य, सब्बधम्मपारं निब्बानं गतो भवेय्य, अरहत्तप्पत्तिया गच्छेय्य च, अनुपादिसेसाय निब्बानधातुया परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने ब्राह्मणो च ब्राह्मणी च सोतापत्तिफले पतिट्ठहिंसूति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय कामसुत्तवण्णना निट्ठिता.

२. गुहट्ठकसुत्तवण्णना

७७९. सत्तोगुहायन्ति गुहट्ठकसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते आयस्मा पिण्डोलभारद्वाजो कोसम्बियं गंङ्गातीरे आवट्टकं नाम उतेनस्स उय्यानं, तत्थ अगमासि सीतले पदेसे दिवाविहारं निसीदितुकामो. अञ्ञदापि चायं गच्छतेव तत्थ पुब्बासेवनेन यथा गवम्पतित्थेरो तावतिंसभवनन्ति वुत्तनयमेतं वङ्गीससुत्तवण्णनायं. सो तत्थ गङ्गातीरे सीतले रुक्खमूले समापत्तिं अप्पेत्वा दिवाविहारं निसीदि. राजापि खो उतेनो तं दिवसंयेव उय्यानकीळिकं गन्त्वा बहुदेव दिवसभागं नच्चगीतादीहि उय्याने कीळित्वा पानमदमत्तो एकिस्सा इत्थिया अङ्के सीसं कत्वा सयि. सेसित्थियो ‘‘सुत्तो राजा’’ति उट्ठहित्वा उय्याने पुप्फफलादीनि गण्हन्तियो थेरं दिस्वा हिरोत्तप्पं उपट्ठापेत्वा ‘‘मा सद्दं अकत्था’’ति अञ्ञमञ्ञं निवारेत्वा अप्पसद्दा उपसङ्कमित्वा वन्दित्वा थेरं सम्परिवारेत्वा निसीदिंसु. थेरो समापत्तितो वुट्ठाय तासं धम्मं देसेसि, ता तुट्ठा ‘‘साधु साधू’’ति वत्वा सुणन्ति.

रञ्ञो सीसं अङ्केनादाय निसिन्नित्थी ‘‘इमा मं ओहाय कीळन्ती’’ति तासु इस्सापकता ऊरुं चालेत्वा राजानं पबोधेसि. राजा पटिबुज्झित्वा इत्थागारं अपस्सन्तो ‘‘कुहिं इमा वसलियो’’ति आह. सा आह – ‘‘तुम्हेसु अबहुकता ‘समणं रमयिस्सामा’ति गता’’ति. सो कुद्धो थेराभिमुखो अगमासि. ता इत्थियो राजानं दिस्वा एकच्चा उट्ठहिंसु, एकच्चा ‘‘महाराज, पब्बजितस्स सन्तिके धम्मं सुणामा’’ति न उट्ठहिंसु. सो तेन भिय्योसोमत्ताय कुद्धो थेरं अवन्दित्वाव ‘‘किमत्थं आगतोसी’’ति आह. ‘‘विवेकत्थं महाराजा’’ति. सो ‘‘विवेकत्थाय आगता एवं इत्थागारपरिवुता निसीदन्ती’’ति वत्वा ‘‘तव विवेकं कथेही’’ति आह. थेरो विसारदोपि विवेककथाय ‘‘नायं अञ्ञातुकामो पुच्छती’’ति तुण्ही अहोसि. राजा ‘‘सचे न कथेसि, तम्बकिपिल्लिकेहि तं खादापेस्सामी’’ति अञ्ञतरस्मिं असोकरुक्खे तम्बकिपिल्लिकपुटं गण्हन्तो अत्तनोव उपरि विकिरि. सो सरीरं पुञ्छित्वा अञ्ञं पुटं गहेत्वा थेराभिमुखो अगमासि. थेरो ‘‘सचायं राजा मयि अपरज्झेय्य , अपायाभिमुखो भवेय्या’’ति तं अनुकम्पमानो इद्धिया आकासं अब्भुग्गन्त्वा गतो.

ततो इत्थियो आहंसु – ‘‘महाराज, अञ्ञे राजानो ईदिसं पब्बजितं दिस्वा पुप्फगन्धादीहि पूजेन्ति, त्वं तम्बकिपिल्लिकपुटेन आसादेतुं आरद्धो अहोसि, कुलवंसं नासेतुं उट्ठितो’’ति. सो अत्तनो दोसं ञत्वा तुण्ही हुत्वा उय्यानपालं पुच्छि – ‘‘अञ्ञम्पि दिवसं थेरो इधागच्छती’’ति? ‘‘आम, महाराजा’’ति. तेन हि यदा आगच्छति, तदा मे आरोचेय्यासीति. सो एकदिवसं थेरे आगते आरोचेसि. राजापि थेरं उपसङ्कमित्वा पञ्हं पुच्छित्वा पाणेहि सरणं गतो अहोसि. तम्बकिपिल्लिकपुटेन आसादितदिवसे पन थेरो आकासेनागन्त्वा पुन पथवियं निमुज्जित्वा भगवतो गन्धकुटियं उम्मुज्जि. भगवापि खो दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पयमानो थेरं दिस्वा ‘‘किं, भारद्वाज, अकाले आगतोसी’’ति आह. थेरो ‘‘आम भगवा’’ति वत्वा सब्बं तं पवत्तिं आरोचेसि. तं सुत्वा भगवा ‘‘किं करिस्सति तस्स विवेककथा कामगुणगिद्धस्सा’’ति वत्वा दक्खिणेन पस्सेन निपन्नो एव थेरस्स धम्मदेसनत्थं इमं सुत्तमभासि.

तत्थ सत्तोति लग्गो. गुहायन्ति काये. कायो हि रागादीनं वाळानं वसनोकासतो ‘‘गुहा’’ति वुच्चति. बहुनाभिछन्नोति बहुना रागादिकिलेसजालेन अभिच्छन्नो. एतेन अज्झत्तबन्धनं वुत्तं. तिट्ठन्ति रागादिवसेन तिट्ठन्तो. नरोति सत्तो. मोहनस्मिं पगाळ्होति मोहनं वुच्चति कामगुणा. एत्थ हि देवमनुस्सा मुय्हन्ति, तेसु अज्झोगाळ्हो हुत्वा . एतेन बहिद्धाबन्धनं वुत्तं. दूरे विवेका हि तथाविधो सोति सो तथारूपो नरो तिविधापि कायविवेकादिका विवेका दूरे अनासन्ने. किंकारणा? कामा हि लोके न हि सुप्पहाया, यस्मा लोके कामा सुप्पहाया न होन्तीति वुत्तं होति.

७८०. एवं पठमगाथाय ‘‘दूरे विवेका तथाविधो’’ति साधेत्वा पुन तथाविधानं सत्तानं धम्मतं आविकरोन्तो ‘‘इच्छानिदाना’’ति गाथमाह. तत्थ इच्छानिदानाति तण्हाहेतुका. भवसातबद्धाति सुखवेदनादिम्हि भवसाते बद्धा. ते दुप्पमुञ्चाति ते भवसातवत्थुभूता धम्मा, ते वा तत्थ बद्धा इच्छानिदाना सत्ता दुप्पमोचया. न हि अञ्ञमोक्खाति अञ्ञेन च मोचेतुं न सक्कोन्ति. कारणवचनं वा एतं, ते सत्ता दुप्पमुञ्चा. कस्मा? यस्मा अञ्ञेन मोचेतब्बा न होन्ति. यदि पन मुञ्चेय्युं, सकेन थामेन मुञ्चेय्युन्ति अयमस्स अत्थो. पच्छा पुरे वापि अपेक्खमानाति अनागते अतीते वा कामे अपेक्खमाना. इमेव कामे पुरिमेव जप्पन्ति इमे वा पच्चुप्पन्ने कामे पुरिमे वा दुविधेपि अतीतानागते बलवतण्हाय पत्थयमाना. इमेसञ्च द्विन्नं पदानं ‘‘ते दुप्पमुञ्चा न हि अञ्ञमोक्खा’’ति इमिना सह सम्बन्धो वेदितब्बो, इतरथा ‘‘अपेक्खमाना जप्पं किं करोन्ति किं वा कता’’ति न पञ्ञायेय्युं.

७८१-२. एवं पठमगाथाय ‘‘दूरे विवेका तथाविधो’’ति साधेत्वा दुतियगाथाय च तथाविधानं सत्तानं धम्मतं आविकत्वा इदानि नेसं पापकम्मकरणं आविकरोन्तो ‘‘कामेसु गिद्धा’’ति गाथमाह. तस्सत्थो – ते सत्ता कामेसु परिभोगतण्हाय गिद्धा परियेसनादिमनुयुत्तत्ता पसुता सम्मोहमापन्नत्ता पमूळ्हा अवगमनताय मच्छरिताय बुद्धादीनं वचनं अनादियनताय च अवदानिया. कायविसमादिम्हि विसमे निविट्ठा अन्तकाले मरणदुक्खूपनीता ‘‘किंसू भविस्साम इतो चुतासे’’ति परिदेवयन्तीति. यस्मा एतदेव, तस्मा हि सिक्खेथ…पे… माहु धीराति. तत्थ सिक्खेथाति तिस्सो सिक्खा आपज्जेय्य. इधेवाति इमस्मिंयेव सासने. सेसमुत्तानमेव.

७८३. इदानि ये तथा न करोन्ति, तेसं ब्यसनप्पत्तिं दस्सेन्तो ‘‘पस्सामी’’ति गाथमाह. तत्थ पस्सामीति मंसचक्खुआदीहि पेक्खामि. लोकेति अपायादिम्हि. परिफन्दमानन्ति इतो चितो च फन्दमानं. पजं इमन्ति इमं सत्तकायं. तण्हगतन्ति तण्हाय गतं अभिभूतं, निपातितन्ति अधिप्पायो. भवेसूति कामभवादीसु. हीना नराति हीनकम्मन्ता नरा. मच्चुमुखे लपन्तीति अन्तकाले सम्पत्ते मरणमुखे परिदेवन्ति. अवीततण्हासेति अविगततण्हा. भवाभवेसूति कामभवादीसु. अथ वा भवाभवेसूति भवभवेसु, पुनप्पुनभवेसूति वुत्तं होति.

७८४. इदानि यस्मा अवीततण्हा एवं फन्दन्ति च लपन्ति च, तस्मा तण्हाविनये समादपेन्तो ‘‘ममायिते’’ति गाथमाह. तत्थ ममायितेति तण्हादिट्ठिममत्तेहि ‘‘मम’’न्ति परिग्गहिते वत्थुस्मिं. पस्सथाति सोतारे आलपन्तो आह. एतम्पीति एतम्पि आदीनवं. सेसं पाकटमेव.

७८५. एवमेत्थ पठमगाथाय अस्सादं, ततो पराहि चतूहि आदीनवञ्च दस्सेत्वा इदानि सउपायं निस्सरणं निस्सरणानिसंसञ्च दस्सेतुं सब्बाहि वा एताहि कामानं आदीनवं ओकारं संकिलेसञ्च दस्सेत्वा इदानि नेक्खम्मे आनिसंसं दस्सेतुं ‘‘उभोसु अन्तेसू’’ति गाथाद्वयमाह. तत्थ उभोसु अन्तेसूति फस्सफस्ससमुदयादीसु द्वीसु परिच्छेदेसु. विनेय्य छन्दन्ति छन्दरागं विनेत्वा. फस्सं परिञ्ञायाति चक्खुसम्फस्सादिफस्सं, फस्सानुसारेन वा तंसम्पयुत्ते सब्बेपि अरूपधम्मे, तेसं वत्थुद्वारारम्मणवसेन रूपधम्मे चाति सकलम्पि नामरूपं तीहि परिञ्ञाहि परिजानित्वा. अनानुगिद्धोति रूपादीसु सब्बधम्मेसु अगिद्धो. यदत्तगरही तदकुब्बमानोति यं अत्तना गरहति, तं अकुरुमानो. नलिप्पती दिट्ठसुतेसु धीरोति सो एवरूपो धितिसम्पन्नो धीरो दिट्ठेसु च सुतेसु च धम्मेसु द्विन्नं लेपानं एकेनपि लेपेन न लिप्पति. आकासमिव निरुपलित्तो अच्चन्तवोदानप्पत्तो होति.

७८६. सञ्ञं परिञ्ञाति गाथाय पन अयं सङ्खेपत्थो – न केवलञ्च फस्समेव, अपिच खो पन कामसञ्ञादिभेदं सञ्ञम्पि, सञ्ञानुसारेन वा पुब्बे वुत्तनयेनेव नामरूपं तीहि परिञ्ञाहि परिजानित्वा इमाय पटिपदाय चतुब्बिधम्पि वितरेय्य ओघं, ततो सो तिण्णोघो तण्हादिट्ठिपरिग्गहेसु तण्हादिट्ठिलेपप्पहानेन नोपलित्तो खीणासवमुनि रागादिसल्लानं अब्बूळ्हत्ता अब्बूळ्हसल्लो सतिवेपुल्लप्पत्तिया अप्पमत्तो चरं, पुब्बभागे वा अप्पमत्तो चरं तेन अप्पमादचारेन अब्बूळ्हसल्लो हुत्वा सकपरत्तभावादिभेदं नासीसती लोकमिमं परञ्च, अञ्ञदत्थु चरिमचित्तनिरोधा निरुपादानो जातवेदोव परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि धम्मनेत्तिट्ठपनमेव करोन्तो, न उत्तरिं इमाय देसनाय मग्गं वा फलं वा उप्पादेसि खीणासवस्स देसितत्ताति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय गुहट्ठकसुत्तवण्णना निट्ठिता.

३. दुट्ठट्ठकसुत्तवण्णना

७८७. वदन्तिवे दुट्ठमनापीति दुट्ठट्ठकसुत्तं. का उप्पत्ति? आदिगाथाय ताव उप्पत्ति – मुनिसुत्तनयेन भगवतो भिक्खुसङ्घस्स च उप्पन्नलाभसक्कारं असहमाना तित्थिया सुन्दरिं परिब्बाजिकं उय्योजेसुं. सा किर जनपदकल्याणी सेतवत्थपरिब्बाजिकाव अहोसि. सा सुन्हाता सुनिवत्था मालागन्धविलेपनविभूसिता भगवतो धम्मं सुत्वा सावत्थिवासीनं जेतवनतो निक्खमनवेलाय सावत्थितो निक्खमित्वा जेतवनाभिमुखी गच्छति. मनुस्सेहि च ‘‘कुहिं गच्छसी’’ति पुच्छिता ‘‘समणं गोतमं सावके चस्स रमयितुं गच्छामी’’ति वत्वा जेतवनद्वारकोट्ठके विचरित्वा जेतवनद्वारकोट्ठके पिदहिते नगरं पविसित्वा पभाते पुन जेतवनं गन्त्वा गन्धकुटिसमीपे पुप्फानि विचिनन्ती विय चरति . बुद्धुपट्ठानं आगतेहि च मनुस्सेहि ‘‘किमत्थं आगतासी’’ति पुच्छिता यंकिञ्चिदेव भणति. एवं अड्ढमासमत्ते वीतिक्कन्ते तित्थिया तं जीविता वोरोपेत्वा परिखातटे निक्खिपित्वा पभाते ‘‘सुन्दरिं न पस्सामा’’ति कोलाहलं कत्वा रञ्ञो च आरोचेत्वा तेन अनुञ्ञाता जेतवनं पविसित्वा विचिनन्ता विय तं निक्खित्तट्ठाना उद्धरित्वा मञ्चकं आरोपेत्वा नगरं अभिहरित्वा उपक्कोसं अकंसु. सब्बं पाळियं (उदा. ३८) आगतनयेनेव वेदितब्बं.

भगवा तं दिवसं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो ‘‘तित्थिया अज्ज अयसं उप्पादेस्सन्ती’’ति ञत्वा ‘‘तेसं सद्दहित्वा मादिसे चित्तं पकोपेत्वा महाजनो अपायाभिमुखो मा अहोसी’’ति गन्धकुटिद्वारं पिदहित्वा अन्तोगन्धकुटियंयेव अच्छि, न नगरं पिण्डाय पाविसि. भिक्खू पन द्वारं पिदहितं दिस्वा पुब्बसदिसमेव पविसिंसु. मनुस्सा भिक्खू दिस्वा नानप्पकारेहि अक्कोसिंसु. अथ आयस्मा आनन्दो भगवतो तं पवत्तिं आरोचेत्वा ‘‘तित्थियेहि, भन्ते, महाअयसो उप्पादितो, न सक्का इध वसितुं, विपुलो जम्बुदीपो, अञ्ञत्थ गच्छामा’’ति आह. तत्थपि अयसे उट्ठिते कुहिं गमिस्ससि आनन्दाति? ‘‘अञ्ञं नगरं भगवा’’ति. अथ भगवा ‘‘आगमेहि, आनन्द, सत्ताहमेवायं सद्दो भविस्सति, सत्ताहच्चयेन येहि अयसो कतो, तेसंयेव उपरि पतिस्सती’’ति वत्वा आनन्दत्थेरस्स धम्मदेसनत्थं ‘‘वदन्ति वे’’ति इमं गाथमभासि.

तत्थ वदन्तीति भगवन्तं भिक्खुसङ्घञ्च उपवदन्ति. दुट्ठमनापि एके अथोपि वे सच्चमनाति एकच्चे दुट्ठचित्ता, एकच्चे तथसञ्ञिनोपि हुत्वा, तित्थिया दुट्ठचित्ता, ये तेसं वचनं सुत्वा सद्दहिंसु, ते सच्चमनाति अधिप्पायो. वादञ्च जातन्ति एतं अक्कोसवादं उप्पन्नं. मुनि नो उपेतीति अकारकताय च अकुप्पनताय च बुद्धमुनि न उपेति. तस्मा मुनी नत्थि खिलो कुहिञ्चीति तेन कारणेन अयं मुनि रागादिखिलेहि नत्थि खिलो कुहिञ्चीति वेदितब्बो.

७८८. इमञ्च गाथं वत्वा भगवा आनन्दत्थेरं पुच्छि, ‘‘एवं खुंसेत्वा वम्भेत्वा वुच्चमाना भिक्खू, आनन्द, किं वदन्ती’’ति. न किञ्चि भगवाति. ‘‘न, आनन्द, ‘अहं सीलवा’ति सब्बत्थ तुण्ही भवितब्बं, लोके हि नाभासमानं जानन्ति मिस्सं बालेहि पण्डित’’न्ति वत्वा, ‘‘भिक्खू, आनन्द, ते मनुस्से एवं पटिचोदेन्तू’’ति धम्मदेसनत्थाय ‘‘अभूतवादी निरयं उपेती’’ति इमं गाथमभासि. थेरो तं उग्गहेत्वा भिक्खू आह – ‘‘मनुस्सा तुम्हेहि इमाय गाथाय पटिचोदेतब्बा’’ति. भिक्खू तथा अकंसु. पण्डितमनुस्सा तुण्ही अहेसुं. राजापि राजपुरिसे सब्बतो पेसेत्वा येसं धुत्तानं लञ्जं दत्वा तित्थिया तं मारापेसुं, ते गहेत्वा निग्गय्ह तं पवत्तिं ञत्वा तित्थिये परिभासि. मनुस्सापि तित्थिये दिस्वा लेड्डुना पहरन्ति, पंसुना ओकिरन्ति ‘‘भगवतो अयसं उप्पादेसु’’न्ति. आनन्दत्थेरो तं दिस्वा भगवतो आरोचेसि, भगवा थेरस्स इमं गाथमभासि ‘‘सकञ्हि दिट्ठिं…पे… वदेय्या’’ति.

तस्सत्थो – यायं दिट्ठि तित्थियजनस्स ‘‘सुन्दरिं मारेत्वा समणानं सक्यपुत्तियानं अवण्णं पकासेत्वा एतेनुपायेन लद्धं सक्कारं सादियिस्सामा’’ति, सो तं दिट्ठिं कथं अतिक्कमेय्य, अथ खो सो अयसो तमेव तित्थियजनं पच्चागतो तं दिट्ठिं अच्चेतुं असक्कोन्तं. यो वा सस्सतादिवादी, सोपि सकं दिट्ठिं कथं अच्चयेय्य तेन दिट्ठिच्छन्देन अनुनीतो ताय च दिट्ठिरुचिया निविट्ठो, अपिच खो पन सयं समत्तानिपकुब्बमानो अत्तनाव परिपुण्णानि तानि दिट्ठिगतानि करोन्तो यथा जानेय्य, तथेव वदेय्याति.

७८९. अथ राजा सत्ताहच्चयेन तं कुणपं छड्डापेत्वा सायन्हसमयं विहारं गन्त्वा भगवन्तं अभिवादेत्वा आह – ‘‘ननु, भन्ते, ईदिसे अयसे उप्पन्ने मय्हम्पि आरोचेतब्बं सिया’’ति. एवं वुत्ते भगवा, ‘‘न, महाराज, ‘अहं सीलवा गुणसम्पन्नो’ति परेसं आरोचेतुं अरियानं पतिरूप’’न्ति वत्वा तस्सा अट्ठुप्पत्तियं ‘‘यो अत्तनो सीलवतानी’’ति अवसेसगाथायो अभासि.

तत्थ सीलवतानीति पातिमोक्खादीनि सीलानि आरञ्ञिकादीनि धुतङ्गवतानि च. अनानुपुट्ठोति अपुच्छितो. पावाति वदति. अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पावाति यो एवं अत्तानं सयमेव वदति, तस्स तं वादं ‘‘अनरियधम्मो एसो’’ति कुसला एवं कथेन्ति.

७९०. सन्तोति रागादिकिलेसवूपसमेन सन्तो, तथा अभिनिब्बुतत्तो. इतिहन्ति सीलेसु अकत्थमानोति ‘‘अहमस्मि सीलसम्पन्नो’’तिआदिना नयेन इति सीलेसु अकत्थमानो, सीलनिमित्तं अत्तूपनायिकं वाचं अभासमानोति वुत्तं होति. तमरियधम्मं कुसला वदन्तीति तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति बुद्धादयो खन्धादिकुसला वदन्ति. यस्सुस्सदा नत्थि कुहिञ्चि लोकेति यस्स खीणासवस्स रागादयो सत्त उस्सदा कुहिञ्चि लोके नत्थि, तस्स तं अकत्थनं ‘‘अरियधम्मो एसो’’ति एवं कुसला वदन्तीति सम्बन्धो.

७९१. एवं खीणासवपटिपत्तिं दस्सेत्वा इदानि दिट्ठिगतिकानं तित्थियानं पटिपत्तिं रञ्ञो दस्सेन्तो आह – ‘‘पकप्पिता सङ्खता’’ति. तत्थ पकप्पिताति परिकप्पिता. सङ्खताति पच्चयाभिसङ्खता. यस्साति यस्स कस्सचि दिट्ठिगतिकस्स. धम्माति दिट्ठियो. पुरक्खताति पुरतो कता. सन्तीति संविज्जन्ति. अवीवदाताति अवोदाता. यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्चसन्तिन्ति यस्सेते दिट्ठिधम्मा पुरक्खता अवोदाता सन्ति, सो एवंविधो यस्मा अत्तनि तस्सा दिट्ठिया दिट्ठिधम्मिकञ्च सक्कारादिं, सम्परायिकञ्च गतिविसेसादिं आनिसंसं पस्सति, तस्मा तञ्च आनिसंसं, तञ्च कुप्पताय च पटिच्चसमुप्पन्नताय च सम्मुतिसन्तिताय च कुप्पपटिच्चसन्तिसङ्खातं दिट्ठिं निस्सितोव होति, सो तन्निस्सितत्ता अत्तानं वा उक्कंसेय्य परे वा वम्भेय्य अभूतेहिपि गुणदोसेहि.

७९२. एवं निस्सितेन च दिट्ठीनिवेसा…पे… आदियती च धम्मन्ति. तत्थ दिट्ठीनिवेसाति इदंसच्चाभिनिवेससङ्खातानि दिट्ठिनिवेसनानि. न हि स्वातिवत्ताति सुखेन अतिवत्तितब्बा न होन्ति. धम्मेसु निच्छेय्य समुग्गहीतन्ति द्वासट्ठिदिट्ठिधम्मेसु तं तं समुग्गहितं अभिनिविट्ठं धम्मं निच्छिनित्वा पवत्तत्ता दिट्ठिनिवेसा न हि स्वातिवत्ताति वुत्तं होति. तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मन्ति यस्मा न हि स्वातिवत्ता , तस्मा नरो तेसुयेव दिट्ठिनिवेसनेसु अजसीलगोसीलकुक्कुरसीलपञ्चातपमरुप्पपातउक्कुटिकप्पधानकण्टकापस्सयादिभेदं सत्थारधम्मक्खानगणादिभेदञ्च तं तं धम्मं निरस्सति च आदियति च जहति च गण्हाति च वनमक्कटो विय तं तं साखन्ति वुत्तं होति. एवं निरस्सन्तो च आदियन्तो च अनवट्ठितचित्तत्ता असन्तेहिपि गुणदोसेहि अत्तनो वा परस्स वा यसायसं उप्पादेय्य.

७९३. यो पनायं सब्बदिट्ठिगतादिदोसधुननाय पञ्ञाय समन्नागतत्ता धोनो, तस्स धोनस्स हि…पे… अनूपयो सो. किं वुत्तं होति? धोनधम्मसमन्नागमा धोनस्स धुतसब्बपापस्स अरहतो कत्थचि लोके तेसु तेसु भवेसु पकप्पिता दिट्ठि नत्थि, सो तस्सा दिट्ठिया अभावेन, याय च अत्तना कतं पापकम्मं पटिच्छादेन्ता तित्थिया मायाय मानेन वा एतं अगतिं गच्छन्ति, तम्पि मायञ्च मानञ्च पहाय धोनो रागादीनं दोसानं केन गच्छेय्य, दिट्ठधम्मे सम्पराये वा निरयादीसु गतिविसेसेसु केन सङ्खं गच्छेय्य, अनूपयो सो, सो हि तण्हादिट्ठिउपयानं द्विन्नं अभावेन अनूपयोति.

७९४. यो पन तेसं द्विन्नं भावेन उपयो होति, सो उपयो हि…पे… दिट्ठिमिधेव सब्बन्ति. तत्थ उपयोति तण्हादिट्ठिनिस्सितो. धम्मेसु उपेति वादन्ति ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा एवं तेसु तेसु धम्मेसु उपेति वादं. अनूपयं केन कथं वदेय्याति तण्हादिट्ठिपहानेन अनूपयं खीणासवं केन रागेन वा दोसेन वा कथं ‘‘रत्तो’’ति वा ‘‘दुट्ठो’’ति वा वदेय्य, एवं अनुपवज्जो च सो किं तित्थिया विय कतपटिच्छादको भविस्सतीति अधिप्पायो. अत्ता निरत्ता न हि तस्स अत्थीति तस्स हि अत्तदिट्ठि वा उच्छेददिट्ठि वा नत्थि, गहणं मुञ्चनं वापि अत्तनिरत्तसञ्ञितं नत्थि. किंकारणा नत्थीति चे? अधोसि सो दिट्ठिमिधेव सब्बं, यस्मा सो इधेव अत्तभावे ञाणवातेन सब्बं दिट्ठिगतं अधोसि, पजहि, विनोदेसीति अरहत्तनिकूटेन देसनं निट्ठापेसि. तं सुत्वा राजा अत्तमनो भगवन्तं अभिवादेत्वा पक्कामीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय दुट्ठट्ठकसुत्तवण्णना निट्ठिता.

४. सुद्धट्ठकसुत्तवण्णना

७९५. पस्सामिसुद्धन्ति सुद्धट्ठकसुत्तं. का उप्पत्ति? अतीते किर कस्सपस्स भगवतो काले बाराणसिवासी अञ्ञतरो कुटुम्बिको पञ्चहि सकटसतेहि पच्चन्तजनपदं अगमासि भण्डग्गहणत्थं. तत्थ वनचरकेन सद्धिं मित्तं कत्वा तस्स पण्णाकारं दत्वा पुच्छि – ‘‘कच्चि, ते सम्म, चन्दनसारं दिट्ठपुब्ब’’न्ति? ‘‘आम सामी’’ति च वुत्ते तेनेव सद्धिं चन्दनवनं पविसित्वा सब्बसकटानि चन्दनसारस्स पूरेत्वा तम्पि वनचरकं ‘‘यदा, सम्म, बाराणसिं आगच्छसि, तदा चन्दनसारं गहेत्वा आगच्छेय्यासी’’ति वत्वा बाराणसिंयेव अगमासि. अथापरेन समयेन सोपि वनचरको चन्दनसारं गहेत्वा तस्स घरं अगमासि. सो तं दिस्वा सब्बं पटिसन्थारं कत्वा सायन्हसमये चन्दनसारं पिसापेत्वा समुग्गं पूरेत्वा ‘‘गच्छ, सम्म, न्हायित्वा आगच्छा’’ति अत्तनो पुरिसेन सद्धिं न्हानतित्थं पेसेसि. तेन च समयेन बाराणसियं उस्सवो होति. अथ बाराणसिवासिनो पातोव दानं दत्वा सायं सुद्धवत्थनिवत्था मालागन्धादीनि गहेत्वा कस्सपस्स भगवतो महाचेतियं वन्दितुं गच्छन्ति. सो वनचरको ते दिस्वा ‘‘महाजनो कुहिं गच्छती’’ति पुच्छि. ‘‘विहारं चेतियवन्दनत्थाया’’ति च सुत्वा सयम्पि अगमासि. तत्थ मनुस्से हरितालमनोसिलादीहि नानप्पकारेहि चेतिये पूजं करोन्ते दिस्वा किञ्चि चित्रं कातुं अजानन्तो तं चन्दनं गहेत्वा महाचेतिये सुवण्णिट्ठकानं. उपरि कंसपातिमत्तं मण्डलं अकासि. अथ तत्थ सूरियुग्गमनवेलायं सूरियरस्मियो उट्ठहिंसु. सो तं दिस्वा पसीदि, पत्थनञ्च अकासि ‘‘यत्थ यत्थ निब्बत्तामि, ईदिसा मे रस्मियो उरे उट्ठहन्तू’’ति. सो कालं कत्वा तावतिंसेसु निब्बत्ति. तस्स उरे रस्मियो उट्ठहिंसु, चन्दमण्डलं वियस्स उरमण्डलं विरोचति, ‘‘चन्दाभो देवपुत्तो’’त्वेव च नं सञ्जानिंसु.

सो ताय सम्पत्तिया छसु देवलोकेसु अनुलोमपटिलोमतो एकं बुद्धन्तरं खेपेत्वा अम्हाकं भगवति उप्पन्ने सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, तथेवस्स उरे चन्दमण्डलसदिसं रस्मिमण्डलं अहोसि. नामकरणदिवसे चस्स मङ्गलं कत्वा ब्राह्मणा तं मण्डलं दिस्वा ‘‘धञ्ञपुञ्ञलक्खणो अयं कुमारो’’ति विम्हिता ‘‘चन्दाभो’’ त्वेव नामं अकंसु. तं वयप्पत्तं ब्राह्मणा गहेत्वा अलङ्करित्वा रत्तकञ्चुकं पारुपापेत्वा रथे आरोपेत्वा ‘‘महाब्रह्मा अय’’न्ति पूजेत्वा ‘‘यो चन्दाभं पस्सति, सो यसधनादीनि लभति, सम्परायञ्च सग्गं गच्छती’’ति उग्घोसेन्ता गामनिगमराजधानीसु आहिण्डन्ति. गतगतट्ठाने मनुस्सा ‘‘एस किर भो चन्दाभो नाम, यो एतं पस्सति, सो यसधनसग्गादीनि लभती’’ति उपरूपरि आगच्छन्ति, सकलजम्बुदीपो चलि. ब्राह्मणा तुच्छहत्थकानं आगतानं न दस्सेन्ति, सतं वा सहस्सं वा गहेत्वा आगतानमेव दस्सेन्ति. एवं चन्दाभं गहेत्वा अनुविचरन्ता ब्राह्मणा कमेन सावत्थिं अनुप्पत्ता.

तेन च समयेन भगवा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं आगन्त्वा सावत्थियं विहरति जेतवने बहुजनहिताय धम्मं देसेन्तो. अथ चन्दाभो सावत्थिं पत्वा समुद्दपक्खन्तकुन्नदी विय अपाकटो अहोसि, चन्दाभोति भणन्तोपि नत्थि. सो सायन्हसमये महाजनकायं मालागन्धादीनि आदाय जेतवनाभिमुखं गच्छन्तं दिस्वा ‘‘कुहिं गच्छथा’’ति पुच्छि. ‘‘बुद्धो लोके उप्पन्नो, सो बहुजनहिताय धम्मं देसेति, तं सोतुं जेतवनं गच्छामा’’ति च तेसं वचनं सुत्वा सोपि ब्राह्मणगणपरिवुतो तत्थेव अगमासि. भगवा च तस्मिं समये धम्मसभायं वरबुद्धासने निसिन्नोव होति. चन्दाभो भगवन्तं उपसङ्कम्म मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि, तावदेव चस्स सो आलोको अन्तरहितो. बुद्धालोकस्स हि समीपे असीतिहत्थब्भन्तरे अञ्ञो आलोको नाभिभोति. सो ‘‘आलोको मे नट्ठो’’ति निसीदित्वाव उट्ठासि, उट्ठहित्वा च गन्तुमारद्धो. अथ नं अञ्ञतरो पुरिसो आह – ‘‘किं भो चन्दाभ, समणस्स गोतमस्स भीतो गच्छसी’’ति. नाहं भीतो गच्छामि, अपिच मे इमस्स तेजेन आलोको न सम्पज्जतीति पुनदेव भगवतो पुरतो निसीदित्वा पादतला पट्ठाय याव केसग्गा रूपरंसिलक्खणादिसम्पत्तिं दिस्वा ‘‘महेसक्खो समणो गोतमो, मम उरे अप्पमत्तको आलोको उट्ठितो, तावतकेनपि मं गहेत्वा ब्राह्मणा सकलजम्बुदीपं विचरन्ति. एवं वरलक्खणसम्पत्तिसमन्नागतस्स समणस्स गोतमस्स नेव मानो उप्पन्नो, अद्धा अयं अनोमगुणसमन्नागतो भविस्सति सत्था देवमनुस्सान’’न्ति अतिविय पसन्नचित्तो भगवन्तं वन्दित्वा पब्बज्जं याचि. भगवा अञ्ञतरं थेरं आणापेसि – ‘‘पब्बाजेहि न’’न्ति. सो तं पब्बाजेत्वा तचपञ्चककम्मट्ठानं आचिक्खि. सो विपस्सनं आरभित्वा न चिरेनेव अरहत्तं पत्वा ‘‘चन्दाभत्थेरो’’ति विस्सुतो अहोसि. तं आरब्भ भिक्खू कथं समुट्ठापेसुं ‘‘किं नु खो, आवुसो, ये चन्दाभं अद्दसंसु. ते यसं वा धनं वा लभिंसु, सग्गं वा गच्छिंसु, विसुद्धिं वा पापुणिंसु तेन चक्खुद्वारिकरूपदस्सनेना’’ति. भगवा तस्सं अट्ठुप्पत्तियं इमं सुत्तमभासि.

तत्थ पठमगाथाय तावत्थो – न, भिक्खवे, एवरूपेन दस्सनेन सुद्धि होति. अपिच खो किलेसमलिनत्ता असुद्धं, किलेसरोगानं अविगमा सरोगमेव चन्दाभं ब्राह्मणं अञ्ञं वा एवरूपं दिस्वा दिट्ठिगतिको बालो अभिजानाति ‘‘पस्सामि सुद्धं परमं अरोगं, तेन च दिट्ठिसङ्खातेन दस्सनेन संसुद्धि नरस्स होती’’ति, सो एवं अभिजानन्तो तं दस्सनं ‘‘परम’’न्ति ञत्वा तस्मिं दस्सने सुद्धानुपस्सी समानो तं दस्सनं ‘‘मग्गञाण’’न्ति पच्चेति. तं पन मग्गञाणं न होति. तेनाह – ‘‘दिट्ठेन चे सुद्धी’’ति दुतियगाथं.

७९६. तस्सत्थो – तेन रूपदस्सनसङ्खातेन दिट्ठेन यदि किलेससुद्धि नरस्स होति. तेन वा ञाणेन सो यदि जातिआदिदुक्खं पजहाति. एवं सन्ते अरियमग्गतो अञ्ञेन असुद्धिमग्गेनेव सो सुज्झति, रागादीहि उपधीहि सउपधिको एव समानो सुज्झतीति आपन्नं होति, न च एवंविधो सुज्झति. तस्मा दिट्ठी हि नं पाव तथा वदानं, सा नं दिट्ठियेव ‘‘मिच्छादिट्ठिको अय’’न्ति कथेति दिट्ठिअनुरूपं ‘‘सस्सतो लोको’’तिआदिना नयेन तथा तथा वदन्ति.

७९७. न ब्राह्मणोति ततियगाथा. तस्सत्थो – यो पन बाहितपापत्ता ब्राह्मणो होति, सो मग्गेन अधिगतासवक्खयो खीणासवब्राह्मणो अरियमग्गञाणतो अञ्ञेन अभिमङ्गलसम्मतरूपसङ्खाते दिट्ठे तथाविधसद्दसङ्खाते सुते अवीतिक्कमसङ्खाते सीले हत्थिवतादिभेदे वते पथविआदिभेदे मुते च उप्पन्नेन मिच्छाञाणेन सुद्धिं न आह. सेसमस्स ब्राह्मणस्स वण्णभणनत्थं वुत्तं. सो हि तेधातुकपुञ्ञे सब्बस्मिञ्च पापे अनूपलित्तो, तस्स पहीनत्ता अत्तदिट्ठिया यस्स कस्सचि वा गहणस्स पहीनत्ता अत्तञ्जहो, पुञ्ञाभिसङ्खारादीनं अकरणतो नयिध पकुब्बमानोति वुच्चति. तस्मा नं एवं पसंसन्तो आह. सब्बस्सेव चस्स पुरिमपादेन सम्बन्धो वेदितब्बो – पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो, न ब्राह्मणो अञ्ञतो सुद्धिमाहाति.

७९८. एवं न ब्राह्मणो अञ्ञतो सुद्धिमाहाति वत्वा इदानि ये दिट्ठिगतिका अञ्ञतो सुद्धिं ब्रुवन्ति, तेसं तस्सा दिट्ठिया अनिब्बाहकभावं दस्सेन्तो ‘‘पुरिमं पहाया’’ति गाथमाह. तस्सत्थो – ते हि अञ्ञतो सुद्धिवादा समानापि यस्सा दिट्ठिया अप्पहीनत्ता गहणमुञ्चनं होति. ताय पुरिमं सत्थारादिं पहाय अपरं निस्सिता एजासङ्खाताय तण्हाय अनुगता अभिभूता रागादिभेदं न तरन्ति सङ्गं, तञ्च अतरन्ता तं तं धम्मं उग्गण्हन्ति च निरस्सजन्ति च मक्कटोव साखन्ति.

७९९. पञ्चमगाथाय सम्बन्धो – यो च सो ‘‘दिट्ठी हि नं पाव तथा वदान’’न्ति वुत्तो, सो सयं समादायाति. तत्थ सयन्ति सामं. समादायाति गहेत्वा. वतानीति हत्थिवतादीनि. उच्चावचन्ति अपरापरं हीनपणीतं वा सत्थारतो सत्थारादिं. सञ्ञसत्तोति कामसञ्ञादीसु लग्गो. विद्वा च वेदेहि समेच्च धम्मन्ति परमत्थविद्वा च अरहा चतूहि मग्गञाणवेदेहि चतुसच्चधम्मं अभिसमेच्चाति. सेसं पाकटमेव.

८००. स सब्बधम्मेसु विसेनिभूतो, यंकिञ्चि दिट्ठंव सुतं मुतं वाति सो भूरिपञ्ञो खीणासवो यं किञ्चि दिट्ठं वा सुतं वा मुतं वा तेसु सब्बधम्मेसु मारसेनं विनासेत्वा ठितभावेन विसेनिभूतो. तमेवदस्सिन्ति तं एवं विसुद्धदस्सिं. विवटं चरन्तन्ति तण्हच्छदनादिविगमेन विवटं हुत्वा चरन्तं. केनीध लोकस्मिं विकप्पयेय्याति केन इध लोके तण्हाकप्पेन वा दिट्ठिकप्पेन वा कोचि विकप्पेय्य, तेसं वा पहीनत्ता रागादिना पुब्बे वुत्तेनाति.

८०१. न कप्पयन्तीति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? ते हि तादिसा सन्तो द्विन्नं कप्पानं पुरेक्खारानञ्च केनचि न कप्पयन्ति न पुरेक्खरोन्ति, परमत्थअच्चन्तसुद्धिअधिगतत्ता अनच्चन्तसुद्धिंयेव अकिरियसस्सतदिट्ठिं अच्चन्त सुद्धीति न ते वदन्ति. आदानगन्थं गथितं विसज्जाति चतुब्बिधम्पि रूपादीनं आदायकत्ता आदानगन्थं अत्तनो चित्तसन्ताने गथितं बद्धं अरियमग्गसत्थेन विसज्ज छिन्दित्वा. सेसं पाकटमेव.

८०२. सीमातिगोति गाथा एकपुग्गलाधिट्ठानाय देसनाय वुत्ता. पुब्बसदिसो एव पनस्सा सम्बन्धो, सो एवं अत्थवण्णनाय सद्धिं वेदितब्बो – किञ्च भिय्यो सो ईदिसो भूरिपञ्ञो चतुन्नं किलेससीमानं अतीतत्ता सीमातिगो बाहितपापत्ता च ब्राह्मणो, इत्थम्भूतस्स च तस्स नत्थि परचित्तपुब्बेनिवासञाणेहि ञत्वा वा मंसचक्खुदिब्बचक्खूहि दिस्वा वा किञ्चि समुग्गहीतं, अभिनिविट्ठन्ति वुत्तं होति. सो च कामरागाभावतो न रागरागी, रूपारूपरागाभावतो न विरागरत्तो. यतो एवंविधस्स ‘‘इदं पर’’न्ति किञ्चि इध उग्गहितं नत्थीति अरहत्तनिकूटेन देसनं निट्ठापेसि.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय सुद्धट्ठकसुत्तवण्णना निट्ठिता.

५. परमट्ठकसुत्तवण्णना

८०३. परमन्तिदिट्ठीसूति परमट्ठकसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते नानातित्थिया सन्निपतित्वा अत्तनो अत्तनो दिट्ठिं दीपेन्ता ‘‘इदं परमं, इदं परम’’न्ति कलहं कत्वा रञ्ञो आरोचेसुं. राजा सम्बहुले जच्चन्धे सन्निपातापेत्वा ‘‘इमेसं हत्थिं दस्सेथा’’ति आणापेसि. राजपुरिसा अन्धे सन्निपातापेत्वा हत्थिं पुरतो सयापेत्वा ‘‘पस्सथा’’ति आहंसु. ते हत्थिस्स एकमेकं अङ्गं परामसिंसु. ततो रञ्ञा ‘‘कीदिसो, भणे, हत्थी’’ति पुट्ठो यो सोण्डं परामसि, सो ‘‘सेय्यथापि, महाराज, नङ्गलीसा’’ति भणि. ये दन्तादीनि परामसिंसु, ते इतरं ‘‘मा भो रञ्ञो पुरतो मुसा भणी’’ति परिभासित्वा ‘‘सेय्यथापि, महाराज, भित्तिखिलो’’तिआदीनि आहंसु. राजा तं सब्बं सुत्वा ‘‘ईदिसो तुम्हाकं समयो’’ति तित्थिये उय्योजेसि. अञ्ञतरो पिण्डचारिको तं पवत्तिं ञत्वा भगवतो आरोचेसि. भगवा तस्सं अट्ठुप्पत्तियं भिक्खू आमन्तेत्वा ‘‘यथा, भिक्खवे, जच्चन्धा हत्थिं अजानन्ता तं तं अङ्गं परामसित्वा विवदिंसु, एवं तित्थिया विमोक्खन्तिकधम्मं अजानन्ता तं तं दिट्ठिं परामसित्वा विवदन्ती’’ति वत्वा धम्मदेसनत्थं इमं सुत्तमभासि.

तत्थ परमन्ति दिट्ठीसु परिब्बसानोति ‘‘इदं परम’’न्ति गहेत्वा सकाय सकाय दिट्ठिया वसमानो. यदुत्तरि कुरुतेति यं अत्तनो सत्थारादिं सेट्ठं करोति. हीनाति अञ्ञे ततो सब्बमाहाति तं अत्तनो सत्थारादिं ठपेत्वा ततो अञ्ञे सब्बे ‘‘हीना इमे’’ति आह. तस्मा विवादानि अवीतिवत्तोति तेन कारणेन सो दिट्ठिकलहे अवीतिवत्तोव होति.

८०४. दुतियगाथाय अत्थो – एवं अवीतिवत्तो च यं दिट्ठे सुते सीलवते मुतेति एतेसु वत्थूसु उप्पन्नदिट्ठिसङ्खाते अत्तनि पुब्बे वुत्तप्पकारं आनिसंसं पस्सति. तदेव सो तत्थ सकाय दिट्ठिया आनिसंसं ‘‘इदं सेट्ठ’’न्ति अभिनिविसित्वा अञ्ञं सब्बं परसत्थारादिकं निहीनतो पस्सति.

८०५. ततियगाथाय अत्थो – एवं पस्सतो चस्स यं अत्तनो सत्थारादिं निस्सितो अञ्ञं परसत्थारादिं हीनं पस्सति तं पन दस्सनं गन्थमेव कुसला वदन्ति, बन्धनन्ति वुत्तं होति . यस्मा एतदेव, तस्मा हि दिट्ठंव सुतं मुतं वा सीलब्बतं भिक्खु न निस्सयेय्य, नाभिनिवेसेय्याति वुत्तं होति.

८०६. चतुत्थगाथाय अत्थो – न केवलं दिट्ठसुतादिं न निस्सयेय्य, अपिच खो पन असञ्जातं उपरूपरि दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, न जनेय्याति वुत्तं होति. कीदिसं? ञाणेन वा सीलवतेन वापि, समापत्तिञाणादिना ञाणेन वा सीलवतेन वा या कप्पियति, एतं दिट्ठिं न कप्पेय्य. न केवलञ्च दिट्ठिं न कप्पयेय्य, अपिच खो पन मानेनपि जातिआदीहि वत्थूहि समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापीति.

८०७. पञ्चमगाथाय अत्थो – एवञ्हि दिट्ठिं अकप्पेन्तो अमञ्ञमानो च अत्तं पहाय अनुपादियानो इध वा यं पुब्बे गहितं, तं पहाय अपरं अग्गण्हन्तो तस्मिम्पि वुत्तप्पकारे ञाणे दुविधं निस्सयं नो करोति. अकरोन्तो च स वे वियत्तेसु नानादिट्ठिवसेन भिन्नेसु सत्तेसु न वग्गसारी छन्दादिवसेन अगच्छनधम्मो हुत्वा द्वासट्ठिया दिट्ठीसु किञ्चिपि दिट्ठिं न पच्चेति, न पच्चागच्छतीति वुत्तं होति.

८०८-१०. इदानि यो सो इमाय गाथाय वुत्तो खीणासवो, तस्स वण्णभणनत्थं ‘‘यस्सूभयन्ते’’तिआदिका तिस्सो गाथायो आह. तत्थ उभयन्तेति पुब्बे वुत्तफस्सादिभेदे. पणिधीति तण्हा. भवाभवायाति पुनप्पुनभवाय. इध वा हुरं वाति सकत्तभावादिभेदे इध वा परत्तभावादिभेदे परत्थ वा. दिट्ठे वाति दिट्ठसुद्धिया वा. एस नयो सुतादीसु. सञ्ञाति सञ्ञासमुट्ठापिका दिट्ठि. धम्मापितेसं न पटिच्छितासेति द्वासट्ठिदिट्ठिगतधम्मापि तेसं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति एवं न पटिच्छिता. पारङ्गतो न पच्चेति तादीति निब्बानपारं गतो तेन तेन मग्गेन पहीने किलेसे पुन नागच्छति, पञ्चहि च आकारेहि तादी होतीति. सेसं पाकटमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय परमट्ठकसुत्तवण्णना निट्ठिता.

६. जरासुत्तवण्णना

८११. अप्पंवत जीवितन्ति जरासुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं वस्सं वसित्वा यानि तानि बुद्धानं सरीरारोग्यसम्पादनं अनुप्पन्नसिक्खापदपञ्ञापनं वेनेय्यदमनं तथारूपाय अट्ठुप्पत्तिया जातकादिकथनन्तिआदीनि जनपदचारिकानिमित्तानि, तानि समवेक्खित्वा जनपदचारिकं पक्कामि. अनुपुब्बेन चारिकं चरमानो सायं साकेतं अनुप्पत्तो अञ्जनवनं पाविसि. साकेतवासिनो सुत्वा ‘‘अकालो इदानि भगवन्तं दस्सनाया’’ति विभाताय रत्तिया मालागन्धादीनि गहेत्वा भगवतो सन्तिकं गन्त्वा पूजनवन्दनसम्मोदनादीनि कत्वा परिवारेत्वा अट्ठंसु याव भगवतो गामप्पवेसनवेला, अथ भगवा भिक्खुसङ्घपरिवुतो पिण्डाय पाविसि. तं अञ्ञतरो साकेतको ब्राह्मणमहासालो नगरा निक्खन्तो नगरद्वारे अद्दस. दिस्वा पुत्तसिनेहं उप्पादेत्वा ‘‘चिरदिट्ठोसि, पुत्त, मया’’ति परिदेवयमानो अभिमुखो अगमासि. भगवा भिक्खू सञ्ञापेसि – ‘‘अयं, भिक्खवे, ब्राह्मणो यं इच्छति, तं करोतु, न वारेतब्बो’’ति.

ब्राह्मणोपि वच्छगिद्धिनीव गावी आगन्त्वा भगवतो कायं पुरतो च पच्छतो च दक्खिणतो च वामतो चाति समन्ता आलिङ्गि ‘‘चिरदिट्ठोसि, पुत्त, चिरं विना अहोसी’’ति भणन्तो. यदि पन सो तथा कातुं न लभेय्य, हदयं फालेत्वा मरेय्य. सो भगवन्तं अवोच – ‘‘भगवा तुम्हेहि सद्धिं आगतभिक्खूनं अहमेव भिक्खं दातुं समत्थो, ममेव अनुग्गहं करोथा’’ति. अधिवासेसि भगवा तुण्हीभावेन. ब्राह्मणो भगवतो पत्तं गहेत्वा पुरतो गच्छन्तो ब्राह्मणिया पेसेसि – ‘‘पुत्तो मे आगतो, आसनं पञ्ञापेतब्ब’’न्ति. सा तथा कत्वा आगमनं पस्सन्ती ठिता भगवन्तं अन्तरवीथियंयेव दिस्वा पुत्तसिनेहं उप्पादेत्वा ‘‘चिरदिट्ठोसि, पुत्त, मया’’ति पादेसु गहेत्वा रोदित्वा घरं अतिनेत्वा सक्कच्चं भोजेसि. भुत्ताविनो ब्राह्मणो पत्तं अपनामेसि. भगवा तेसं सप्पायं विदित्वा धम्मं देसेसि, देसनापरियोसाने उभोपि सोतापन्ना अहेसुं. अथ भगवन्तं याचिंसु – ‘‘याव, भन्ते, भगवा इमं नगरं उपनिस्साय विहरति, अम्हाकंयेव घरे भिक्खा गहेतब्बा’’ति. भगवा ‘‘न बुद्धा एवं एकं निबद्धट्ठानंयेव गच्छन्ती’’ति पटिक्खिपि. ते आहंसु – ‘‘तेन हि, भन्ते, भिक्खुसङ्घेन सद्धिं पिण्डाय चरित्वापि तुम्हे इधेव भत्तकिच्चं कत्वा धम्मं देसेत्वा विहारं गच्छथा’’ति. भगवा तेसं अनुग्गहत्थाय तथा अकासि. मनुस्सा ब्राह्मणञ्च ब्राह्मणिञ्च ‘‘बुद्धपिता बुद्धमाता’’ त्वेव वोहरिंसु. तम्पि कुलं ‘‘बुद्धकुल’’न्ति नामं लभि.

आनन्दत्थेरो भगवन्तं पुच्छि – ‘‘अहं भगवतो मातापितरो जानामि, इमे पन कस्मा वदन्ति ‘अहं बुद्धमाता अहं बुद्धपिता’’’ति. भगवा आह – ‘‘निरन्तरं मे, आनन्द, ब्राह्मणी च ब्राह्मणो च पञ्च जातिसतानि मातापितरो अहेसुं, पञ्च जातिसतानि मातापितूनं जेट्ठका, पञ्च जातिसतानि कनिट्ठका. ते पुब्बसिनेहेनेव कथेन्ती’’ति इमञ्च गाथमभासि –

‘‘पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा;

एवं तं जायते पेमं, उप्पलंव यथोदके’’ति. (जा. १.२.१७४);

ततो भगवा साकेते यथाभिरन्तं विहरित्वा पुन चारिकं चरमानो सावत्थिमेव अगमासि. सोपि ब्राह्मणो च ब्राह्मणी च भिक्खू उपसङ्कमित्वा पतिरूपं धम्मदेसनं सुत्वा सेसमग्गे पापुणित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसु. नगरे ब्राह्मणा सन्निपतिंसु ‘‘अम्हाकं ञातके सक्करिस्सामा’’ति. सोतापन्नसकदागामिअनागामिनो उपासकापि सन्निपतिंसु उपासिकायो च ‘‘अम्हाकं सहधम्मिके सक्करिस्सामा’’ति. ते सब्बेपि कम्बलकूटागारं आरोपेत्वा मालागन्धादीहि पूजेन्ता नगरा निक्खामेसुं.

भगवापि तं दिवसं पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो तेसं परिनिब्बानभावं ञत्वा ‘‘तत्थ मयि गते धम्मदेसनं सुत्वा बहुजनस्स धम्माभिसमयो भविस्सती’’ति ञत्वा पत्तचीवरमादाय सावत्थितो आगन्त्वा आळाहनमेव पाविसि. मनुस्सा दिस्वा ‘‘मातापितूनं सरीरकिच्चं कातुकामो भगवा आगतो’’ति वन्दित्वा अट्ठंसु. नागरापि कूटागारं पूजेन्ता आळाहनं आनेत्वा भगवन्तं पुच्छिंसु – ‘‘गहट्ठअरियसावका कथं पूजेतब्बा’’ति. भगवा ‘‘यथा असेक्खा पूजियन्ति, तथा पूजेतब्बा इमे’’ति अधिप्पायेन तेसं असेक्खमुनिभावं दीपेन्तो इमं गाथमाह –

‘‘अहिंसका ये मुनयो, निच्चं कायेन संवुता;

ते यन्ति अच्चुतं ठानं, यत्थ गन्त्वा न सोचरे’’ति. (ध. प. २२५);

तञ्च परिसं ओलोकेत्वा तङ्खणानुरूपं धम्मं देसेन्तो इमं सुत्तमभासि.

तत्थ अप्पं वत जीवितं इदन्ति ‘‘इदं वत मनुस्सानं जीवितं अप्पं परित्तं ठितिपरित्तताय सरसपरित्तताया’’ति सल्लसुत्तेपि वुत्तनयमेतं. ओरं वस्ससतापि मिय्यतीति वस्ससता ओरं कललादिकालेपि मिय्यति. अतिच्चाति वस्ससतं अतिक्कमित्वा. जरसापि मिय्यतीति जरायपि मिय्यति.

८१२-६. ममायितेति ममायितवत्थुकारणा. विनाभावसन्तमेविदन्ति सन्तविनाभावं विज्जमानविनाभावमेव इदं, न सक्का अविनाभावेन भवितुन्ति वुत्तं होति. मामकोति मम उपासको भिक्खु वाति सङ्खं गतो, बुद्धादीनि वा वत्थूनि ममायमानो. सङ्गतन्ति समागतं दिट्ठपुब्बं वा. पियायितन्ति पियं कतं. नामंयेवावसिस्सति अक्खेय्यन्ति सब्बं रूपादिधम्मजातं पहीयति, नाममत्तमेव तु अवसिस्सति ‘‘बुद्धरक्खितो, धम्मरक्खितो’’ति एवं सङ्खातुं कथेतुं. मुनयोति खीणासवमुनयो. खेमदस्सिनोति निब्बानदस्सिनो.

८१७. सत्तमगाथा एवं मरणब्भाहते लोके अनुरूपपटिपत्तिदस्सनत्थं वुत्ता. तत्थ पतिलीनचरस्साति ततो ततो पतिलीनं चित्तं कत्वा चरन्तस्स. भिक्खुनोति कल्याणपुथुज्जनस्स सेक्खस्स वा. सामग्गियमाहु तस्सतं,यो अत्तानं भवने न दस्सयेति तस्सेतं पतिरूपमाहु, यो एवंपटिपन्नो निरयादिभेदे भवने अत्तानं न दस्सेय्य. एवञ्हि सो इमम्हा मरणा मुच्चेय्याति अधिप्पायो.

८१८-२०. इदानि यो ‘‘अत्तानं भवने न दस्सये’’ति एवं खीणासवो विभावितो, तस्स वण्णभणनत्थं इतो परा तिस्सो गाथायो आह. तत्थ सब्बत्थाति द्वादससु आयतनेसु. यदिदं दिट्ठसुतं मुतेसु वाति एत्थ पन यदिदं दिट्ठसुतं, एत्थ वा मुतेसु वा धम्मेसु एवं मुनि न उपलिम्पतीति एवं सम्बन्धो वेदितब्बो. धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतं मुतेसु वाति अत्रापि यदिदं दिट्ठसुत्तं, तेन वत्थुना न मञ्ञति, मुतेसु वा धम्मेसु न मञ्ञतीति एवमेव सम्बन्धो वेदितब्बो. न हि सो रज्जति नो विरज्जतीति. बालपुथुज्जना विय न रज्जति, कल्याणपुथुज्जनसेक्खा विय न विरज्जति, रागस्स पन खीणत्ता ‘‘विरागो’’त्वेव सङ्खं गच्छति. सेसं सब्बत्थ पाकटमेवाति. देसनापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय जरासुत्तवण्णना निट्ठिता.

७. तिस्समेत्तेय्यसुत्तवण्णना

८२१. मेथुनमनुयुत्तस्साति तिस्समेत्तेय्यसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते तिस्समेत्तेय्या नाम द्वे सहाया सावत्थिं अगमंसु. ते सायन्हसमयं महाजनं जेतवनाभिमुखं गच्छन्तं दिस्वा ‘‘कुहिं गच्छथा’’ति पुच्छिंसु. ततो तेहि ‘‘बुद्धो लोके उप्पन्नो, बहुजनहिताय धम्मं देसेति, तं सोतुं जेतवनं गच्छामा’’ति वुत्ते ‘‘मयम्पि सोस्सामा’’ति अगमंसु. ते अवञ्झधम्मदेसकस्स भगवतो धम्मदेसनं सुत्वा परिसन्तरे निसिन्नाव चिन्तेसुं – ‘‘न सक्का अगारमज्झे ठितेनायं धम्मो परिपूरेतु’’न्ति. अथ पक्कन्ते महाजने भगवन्तं पब्बज्जं याचिंसु. भगवा ‘‘इमे पब्बाजेही’’ति अञ्ञतरं भिक्खुं आणापेसि. सो ते पब्बाजेत्वा तचपञ्चककम्मट्ठानं दत्वा अरञ्ञवासं गन्तुमारद्धो. मेत्तेय्यो तिस्सं आह – ‘‘आवुसो, उपज्झायो अरञ्ञं गच्छति, मयम्पि गच्छामा’’ति. तिस्सो ‘‘अलं आवुसो, भगवतो दस्सनं धम्मस्सवनञ्च अहं पिहेमि, गच्छ त्व’’न्ति वत्वा न अगमासि. मेत्तेय्यो उपज्झायेन सह गन्त्वा अरञ्ञे समणधम्मं करोन्तो न चिरस्सेव अरहत्तं पापुणि सद्धिं आचरियुपज्झायेहि. तिस्सस्सापि जेट्ठभाता ब्याधिना कालमकासि. सो तं सुत्वा अत्तनो गामं अगमासि, तत्र नं ञातका पलोभेत्वा उप्पब्बाजेसुं. मेत्तेय्योपि आचरियुपज्झायेहि सद्धिं सावत्थिं आगतो. अथ भगवा वुत्थवस्सो जनपदचारिकं चरमानो अनुपुब्बेन तं गामं पापुणि. तत्थ मेत्तेय्यो भगवन्तं वन्दित्वा ‘‘इमस्मिं, भन्ते, गामे मम गिहिसहायो अत्थि, मुहुत्तं ताव आगमेथ अनुकम्पं उपादाया’’ति वत्वा गामं पविसित्वा तं भगवतो सन्तिकं आनेत्वा एकमन्तं ठितो तस्सत्थाय आदिगाथाय भगवन्तं पञ्हं पुच्छि. तस्स भगवा ब्याकरोन्तो अवसेसगाथायो अभासि. अयमस्स सुत्तस्स उप्पत्ति.

तत्थ मेथुनमनुयुत्तस्साति मेथुनधम्मसमायुत्तस्स. इतीति एवमाह. आयस्माति पियवचनमेतं, तिस्सोति नामं तस्स थेरस्स. सो हि तिस्सोति नामेन. मेत्तेय्योति गोत्तं, गोत्तवसेनेव चेस पाकटो अहोसि. तस्मा अट्ठुप्पत्तियं वुत्तं ‘‘तिस्समेत्तेय्या नाम द्वे सहाया’’ति. विघातन्ति उपघातं. ब्रूहीति आचिक्ख. मारिसाति पियवचनमेतं, निदुक्खाति वुत्तं होति. सुत्वान तव सासनन्ति तव वचनं सुत्वा. विवेके सिक्खिस्सामसेति सहायं आरब्भ धम्मदेसनं याचन्तो भणति. सो पन सिक्खितसिक्खोयेव.

८२२. मुस्सतेवापि सासनन्ति परियत्तिपटिपत्तितो दुविधम्पि सासनं नस्सति. वापीति पदपूरणमत्तं. एतं तस्मिं अनारियन्ति तस्मिं पुग्गले एतं अनरियं, यदिदं मिच्छापटिपदा.

८२३. एकोपुब्बे चरित्वानाति पब्बज्जासङ्खातेन वा गणवोस्सग्गट्ठेन वा पुब्बे एको विहरित्वा. यानं भन्तंव तं लोके, हीनमाहु पुथुज्जनन्ति तं विब्भन्तकं पुग्गलं यथा हत्थियानादियानं अदन्तं विसमं आरोहति, आरोहकम्पि भञ्जति, पपातेपि पपतति. एवं कायदुच्चरितादिविसमारोहनेन नरकादीसु, अत्थभञ्जनेन जातिपपातादीसु पपतनेन च यानं भन्तंव आहु हीनं पुथुज्जनञ्च आहूति.

८२४-५. यसो कित्ति चाति लाभसक्कारो पसंसा च. पुब्बेति पब्बजितभावे. हायते वापि तस्स साति तस्स विब्भन्तकस्स सतो सो च यसो सा च कित्ति हायति. एतम्पि दिस्वाति एतम्पि पुब्बे यसकित्तीनं भावं पच्छा च हानिं दिस्वा. सिक्खेथ मेथुनं विप्पहातवेति तिस्सो सिक्खा सिक्खेथ. किं कारणं? मेथुनं विप्पहातवे, मेथुनप्पहानत्थायाति वुत्तं होति. यो हि मेथुनं न विप्पजहति, सङ्कप्पेहि…पे… तथाविधो. तत्थ परेतोति समन्नागतो. परेसं निग्घोसन्ति उपज्झायादीनं निन्दावचनं. मङ्कु होतीति दुम्मनो होति.

८२६. इतो परा गाथा पाकटसम्बन्धा एव. तासु सत्थानीति कायदुच्चरितादीनि. तानि हि अत्तनो परेसञ्च छेदनट्ठेन ‘‘सत्थानी’’ति वुच्चन्ति. तेसु चायं विसेसतो चोदितो मुसावचनसत्थानेव करोति – ‘‘इमिना कारणेनाहं विब्भन्तो’’ति भणन्तो. तेनेवाह – ‘‘एस ख्वस्स महागेधो, मोसवज्जं पगाहती’’ति. तत्थ एस ख्वस्साति एस खो अस्स. महागेधोति महाबन्धनं. कतमोति चे? यदिदं मोसवज्जं पगाहति, स्वास्स मुसावादज्झोगाहो महागेधोति वेदितब्बो.

८२७. मन्दोव परिकिस्सतीति पाणवधादीनि करोन्तो ततोनिदानञ्च दुक्खमनुभोन्तो भोगपरियेसनरक्खनानि च करोन्तो मोमूहो विय परिकिलिस्सति.

८२८-९. ‘‘एतमादीनवं ञत्वा, मुनि पुब्बापरे इधा’’ति एतं ‘‘यसो कित्ति च या पुब्बे, हायतेवापि तस्स सा’’ति इतो पभुति वुत्ते पुब्बापरे इध इमस्मिं सासने पुब्बतो अपरे समणभावतो विब्भन्तकभावे आदीनवं मुनि ञत्वा. एतदरियानमुत्तमन्ति यदिदं विवेकचरिया , एतं बुद्धादीनं अरियानं उत्तमं, तस्मा विवेकञ्ञेव सिक्खेथाति अधिप्पायो. न तेन सेट्ठो मञ्ञेथाति तेन च विवेकेन न अत्तानं ‘‘सेट्ठो अह’’न्ति मञ्ञेय्य, तेन थद्धो न भवेय्याति वुत्तं होति.

८३०. रित्तस्साति विवित्तस्स कायदुच्चरितादीहि विरहितस्स. ओघतिण्णस्स पिहयन्ति, कामेसु गधिता पजाति वत्थुकामेसु लग्गा सत्ता तस्स चतुरोघतिण्णस्स पिहयन्ति इणायिका विय आणण्यस्साति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने तिस्सो सोतापत्तिफलं पत्वा पच्छा पब्बजित्वा अरहत्तं सच्छाकासीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय तिस्समेत्तेय्यसुत्तवण्णना निट्ठिता.

८. पसूरसुत्तवण्णना

८३१. इधेवसुद्धीति पसूरसुत्तं. का उप्पत्ति? भगवति किर सावत्थियं विहरन्ते पसूरो नाम परिब्बाजको महावादी, सो ‘‘अहमस्मि सकलजम्बुदीपे वादेन अग्गो, तस्मा यथा जम्बुदीपस्स जम्बुपञ्ञाणं, एवं ममापि भवितुं अरहती’’ति जम्बुसाखं धजं कत्वा सकलजम्बुदीपे पटिवादं अनासादेन्तो अनुपुब्बेन सावत्थिं आगन्त्वा नगरद्वारे वालिकत्थलं कत्वा तत्थ साखं उस्सापेत्वा ‘‘यो मया सद्धिं वादं कातुं समत्थो, सो इमं साखं भञ्जतू’’ति वत्वा नगरं पाविसि. तं ठानं महाजनो परिवारेत्वा अट्ठासि. तेन च समयेन आयस्मा सारिपुत्तो भत्तकिच्चं कत्वा सावत्थितो निक्खमति. सो तं दिस्वा सम्बहुले गामदारके पुच्छि – ‘‘किं एतं दारका’’ति, ते सब्बं आचिक्खिंसु. ‘‘तेन हि नं तुम्हे उद्धरित्वा पादेहि भञ्जथ, ‘वादत्थिको विहारं आगच्छतू’ति च भणथा’’ति वत्वा पक्कामि.

परिब्बाजको पिण्डाय चरित्वा कतभत्तकिच्चो आगन्त्वा उद्धरित्वा भग्गं साखं दिस्वा ‘‘केनिदं कारित’’न्ति पुच्छि. ‘‘बुद्धसावकेन सारिपुत्तेना’’ति च वुत्ते पमुदितो हुत्वा ‘‘अज्ज मम जयं समणस्स च पराजयं पण्डिता पस्सन्तू’’ति पञ्हवीमंसके कारणिके आनेतुं सावत्थिं पविसित्वा वीथिसिङ्घाटकचच्चरेसु विचरन्तो ‘‘समणस्स गोतमस्स अग्गसावकेन सह वादे पञ्ञापटिभानं सोतुकामा भोन्तो निक्खमन्तू’’ति उग्घोसेसि. ‘‘पण्डितानं वचनं सोस्सामा’’ति सासने पसन्नापि अप्पसन्नापि बहू मनुस्सा निक्खमिंसु. ततो पसूरो महाजनपरिवुतो ‘‘एवं वुत्ते एवं भणिस्सामी’’तिआदीनि वितक्केन्तो विहारं अगमासि. थेरो ‘‘विहारे उच्चासद्दमहासद्दो जनब्याकुलञ्च मा अहोसी’’ति जेतवनद्वारकोट्ठके आसनं पञ्ञापेत्वा निसीदि.

परिब्बाजको थेरं उपसङ्कमित्वा ‘‘त्वं, भो, पब्बजित, मय्हं जम्बुधजं भञ्जापेसी’’ति आह. ‘‘आम परिब्बाजका’’ति च वुत्ते ‘‘होतु नो, भो, काचि कथापवत्ती’’ति आह. ‘‘होतु परिब्बाजका’’ति च थेरेन सम्पटिच्छिते ‘‘त्वं, समण, पुच्छ, अहं विस्सज्जेस्सामी’’ति आह. ततो नं थेरो अवच ‘‘किं, परिब्बाजक, दुक्करं पुच्छा, उदाहु विस्सज्जन’’न्ति. विस्सज्जनं भो, पब्बजित, पुच्छाय किं दुक्करं. तं यो हि कोचि यंकिञ्चि पुच्छतीति. ‘‘तेन हि, परिब्बाजक, त्वं पुच्छ, अहं विस्सज्जेस्सामी’’ति एवं वुत्ते परिब्बाजको ‘‘साधुरूपो भिक्खु ठाने साखं भञ्जापेसी’’ति विम्हितचित्तो हुत्वा थेरं पुच्छि – ‘‘को पुरिसस्स कामो’’ति. ‘‘सङ्कप्परागो पुरिसस्स कामो’’ति (अ. नि. ६.६३) थेरो आह. सो तं सुत्वा थेरे विरुद्धसञ्ञी हुत्वा पराजयं आरोपेतुकामो आह – ‘‘चित्रविचित्रारम्मणं पन भो, पब्बजित, पुरिसस्स कामं न वदेसी’’ति? ‘‘आम, परिब्बाजक, न वदेमी’’ति. ततो नं परिब्बाजको याव तिक्खत्तुं पटिञ्ञं कारापेत्वा ‘‘सुणन्तु भोन्तो समणस्स वादे दोस’’न्ति पञ्हवीमंसके आलपित्वा आह – ‘‘भो, पब्बजित, तुम्हाकं सब्रह्मचारिनो अरञ्ञे विहरन्ती’’ति? ‘‘आम, परिब्बाजक, विहरन्ती’’ति. ‘‘ते तत्थ विहरन्ता कामवितक्कादयो वितक्के वितक्केन्ती’’ति? ‘‘आम, परिब्बाजक, पुथुज्जना सहसा वितक्केन्ती’’ति. ‘‘यदि एवं तेसं समणभावो कुतो? ननु ते अगारिका कामभोगिनो होन्ती’’ति एवञ्च पन वत्वा अथापरं एतदवोच –

‘‘न ते वे कामा यानि चित्रानि लोके,

सङ्कप्परागञ्च वदेसि कामं;

सङ्कप्पयं अकुसले वितक्के,

भिक्खुपि ते हेस्सति कामभोगी’’ति. (सं. नि. अट्ठ. १.१.३४);

अथ थेरो परिब्बाजकस्स वादे दोसं दस्सेन्तो आह – ‘‘किं, परिब्बाजक, सङ्कप्परागं पुरिसस्स कामं न वदेसि, चित्रविचित्रारम्मणं वदेसी’’ति? ‘‘आम, भो, पब्बजिता’’ति. ततो नं थेरो याव तिक्खत्तुं पटिञ्ञं कारापेत्वा ‘‘सुणाथ, आवुसो, परिब्बाजकस्स वादे दोस’’न्ति पञ्हवीमंसके आलपित्वा आह – ‘‘आवुसो पसूर, तव सत्था अत्थी’’ति? ‘‘आम, पब्बजित, अत्थी’’ति. ‘‘सो चक्खुविञ्ञेय्यं रूपारम्मणं पस्सति सद्दारम्मणादीनि वा सेवती’’ति? ‘‘आम, पब्बजित, सेवती’’ति. ‘‘यदि एवं तस्स सत्थुभावो कुतो, ननु सो अगारिको कामभोगी होती’’ति एवञ्च पन वत्वा अथापरं एतदवोच –

‘‘ते वे कामा यानि चित्रानि लोके,

सङ्कप्परागं न वदेसि कामं;

पस्सन्तो रूपानि मनोरमानि,

सुणन्तो सद्दानि मनोरमानि.

‘‘घायन्तो गन्धानि मनोरमानि,

सायन्तो रसानि मनोरमानि;

फुसन्तो फस्सानि मनोरमानि,

सत्थापि ते हेस्सति कामभोगी’’ति.

एवं वुत्ते निप्पटिभानो परिब्बाजको ‘‘अयं पब्बजितो महावादी, इमस्स सन्तिके पब्बजित्वा वादसत्थं सिक्खिस्सामी’’ति सावत्थिं पविसित्वा पत्तचीवरं परियेसित्वा जेतवनं पविट्ठो तत्थ लालुदायिं सुवण्णवण्णं कायूपपन्नं सरीराकाराकप्पेसु समन्तपासादिकं दिस्वा ‘‘अयं भिक्खु महापञ्ञो महावादी’’ति मन्त्वा तस्स सन्तिके पब्बजित्वा तं वादेन निग्गहेत्वा सलिङ्गेन तंयेव तित्थायतनं पक्कमित्वा पुन ‘‘समणेन गोतमेन सद्धिं वादं करिस्सामी’’ति सावत्थियं पुरिमनयेनेव उग्घोसेत्वा महाजनपरिवुतो ‘‘एवं समणं गोतमं निग्गहेस्सामी’’तिआदीनि वदन्तो जेतवनं अगमासि. जेतवनद्वारकोट्ठके अधिवत्था देवता ‘‘अयं अभाजनभूतो’’ति मुखबन्धमस्स अकासि. सो भगवन्तं उपसङ्कमित्वा मूगो विय निसीदि. मनुस्सा ‘‘इदानि पुच्छिस्सति, इदानि पुच्छिस्सती’’ति तस्स मुखं उल्लोकेत्वा ‘‘वदेहि, भो पसूर, वदेहि, भो पसूरा’’ति उच्चासद्दमहासद्दा अहेसुं. अथ भगवा ‘‘किं पसूरो वदिस्सती’’ति वत्वा तत्थ सम्पत्तपरिसाय धम्मदेसनत्थं इमं सुत्तं अभासि.

तत्थ पठमगाथाय ताव अयं सङ्खेपो – इमे दिट्ठिगतिका अत्तनो दिट्ठिं सन्धाय इधेव सुद्धी इति वादयन्ति नाञ्ञेसु धम्मेसु विसुद्धिमाहु. एवं सन्ते अत्तनो सत्थारादीनि निस्सिता तत्थेव ‘‘एस वादो सुभो’’ति एवं सुभं वदाना हुत्वा पुथू समणब्राह्मणा ‘‘सस्सतो लोको’’तिआदीसु पच्चेकसच्चेसु निविट्ठा.

८३२. एवं निविट्ठा च – ते वादकामाति गाथा. तत्थ बालं दहन्ती मिथु अञ्ञमञ्ञन्ति ‘‘अयं बालो अयं बालो’’ति एवं द्वेपि जना अञ्ञमञ्ञं बालं दहन्ति, बालतो पस्सन्ति. वदन्ति ते अञ्ञसिता कथोज्जन्ति ते अञ्ञमञ्ञं सत्थारादिं निस्सिता कलहं वदन्ति. पसंसकामा कुसला वदानाति पसंसत्थिका उभोपि ‘‘मयं कुसलवादा पण्डितवादा’’ति एवंसञ्ञिनो हुत्वा.

८३३. एवं वदानेसु च तेसु एको नियमतो एव – युत्तो कथायन्ति गाथा. तत्थ युत्तो कथायन्ति विवादकथाय उस्सुक्को. पसंसमिच्छं विनिघाति होतीति अत्तनो पसंसं इच्छन्तो ‘‘कथं नु खो निग्गहेस्सामी’’तिआदिना नयेन पुब्बेव सल्लापा कथंकथी विनिघाती होति. अपाहतस्मिन्ति पञ्हवीमंसकेहि ‘‘अत्थापगतं ते भणितं, ब्यञ्जनापगतं ते भणित’’न्तिआदिना नयेन अपहारिते वादे. निन्दाय सो कुप्पतीति एवं अपाहतस्मिञ्च वादे उप्पन्नाय निन्दाय सो कुप्पति. रन्धमेसीति परस्स रन्धमेव गवेसन्तो.

८३४. न केवलञ्च कुप्पति, अपिच खो पन यमस्स वादन्ति गाथा. तत्थ परिहीनमाहु अपाहतन्ति अत्थब्यञ्जनादितो अपाहतं परिहीनं वदन्ति. परिदेवतीति ततो निमित्तं सो ‘‘अञ्ञं मया आवज्जित’’न्तिआदीहि विप्पलपति. सोचतीति ‘‘तस्स जयो’’तिआदीनि आरब्भ सोचति. उपच्चगा मन्ति अनुत्थुनातीति ‘‘सो मं वादेन वादं अतिक्कन्तो’’तिआदिना नयेन सुट्ठुतरं विप्पलपति.

८३५. एते विवादा समणेसूति एत्थ पन समणा वुच्चन्ति बाहिरपरिब्बाजका. एतेसु उग्घाति निघाति होतीति एतेसु वादेसु जयपराजयादिवसेन चित्तस्स उग्घातं निघातञ्च पापुणन्तो उग्घाती निघाती च होति. विरमे कथोज्जन्ति पजहेय्य कलहं. न हञ्ञदत्थत्थि पसंसलाभाति न हि एत्थ पसंसलाभतो अञ्ञो अत्थो अत्थि.

८३६-७. छट्ठगाथाय अत्थो – यस्मा च न हञ्ञदत्थत्थि पसंसलाभा, तस्मा परमं लाभं लभन्तोपि ‘‘सुन्दरो अय’’न्ति तत्थ दिट्ठिया पसंसितो वापन होति तं वादं परिसाय मज्झे दीपेत्वा, ततो सो तेन जयत्थेन तुट्ठिं वा दन्तविदंसकं वा आपज्जन्तो हसति, मानेन च उण्णमति. किं कारणं? यस्मा तं जयत्थं पप्पुय्य यथामानो जातो, एवं उण्णमतो च या उण्णतीति गाथा. तत्थ मानातिमानं वदते पनेसोति एसो पन तं उण्णतिं ‘‘विघातभूमी’’ति अबुज्झमानो मानञ्च अतिमानञ्च वदतियेव.

८३८. एवं वादे दोसं दस्सेत्वा इदानि तस्स वादं असम्पटिच्छन्तो ‘‘सूरो’’ति गाथमाह. तत्थ राजखादायाति राजखादनीयेन, भत्तवेतनेनाति वुत्तं होति. अभिगज्जमेति पटिसूरमिच्छन्ति यथा सो पटिसूरं इच्छन्तो अभिगज्जन्तो एति, एवं दिट्ठिगतिको दिट्ठिगतिकन्ति दस्सेति. येनेव सो, तेन पलेहीति येन सो तुय्हं पटिसूरो, तेन गच्छ. पुब्बेवनत्थि यदिदं युधायाति यं पन इदं किलेसजातं युद्धाय सिया, तं एतं पुब्बेव नत्थि, बोधिमूलेयेव पहीनन्ति दस्सेति. सेसगाथा पाकटसम्बन्धायेव.

८३९-४०. तत्थ विवादयन्तीति विवदन्ति. पटिसेनिकत्ताति पटिलोमकारको. विसेनिकत्वाति किलेससेनं विनासेत्वा. किं लभेथोति पटिमल्लं किं लभिस्ससि. पसूराति तं परिब्बाजकं आलपति. येसीध नत्थीति येसं इध नत्थि.

८४१. पवितक्कन्ति ‘‘जयो नु खो मे भविस्सती’’ति आदीनि वितक्केन्तो. धोनेन युगं समागमाति धुतकिलेसेन बुद्धेन सद्धिं युगग्गाहं समापन्नो. न हि त्वं सक्खसि सम्पयातवेति कोत्थुकादयो विय सीहादीहि, धोनेन सह युगं गहेत्वा एकपदम्पि सम्पयातुं युगग्गाहमेव वा सम्पादेतुं न सक्खिस्ससीति. सेसं सब्बत्थ पाकटमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पसूरसुत्तवण्णना निट्ठिता.

९. मागण्डियसुत्तवण्णना

८४२. दिस्वानतण्हन्ति मागण्डियसुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं विहरन्तो पच्चूससमये बुद्धचक्खुना लोकं वोलोकेन्तो कुरूसु कम्मासधम्मनिगमवासिनो मागण्डियस्स नाम ब्राह्मणस्स सपजापतिकस्स अरहत्तूपनिस्सयं दिस्वा तावदेव सावत्थितो तत्थ गन्त्वा कम्मासधम्मस्स अविदूरे अञ्ञतरस्मिं वनसण्डे निसीदि सुवण्णोभासं मुञ्चमानो. मागण्डियोपि तङ्खणं तत्थ मुखधोवनत्थं गतो सुवण्णोभासं दिस्वा ‘‘किं इद’’न्ति इतो चितो च पेक्खमानो भगवन्तं दिस्वा अत्तमनो अहोसि. तस्स किर धीता सुवण्णवण्णा, तं बहू खत्तियकुमारादयो वारयन्ता न लभन्ति. ब्राह्मणो एवंलद्धिको होति ‘‘समणस्सेव नं सुवण्णवण्णस्स दस्सामी’’ति. सो भगवन्तं दिस्वा ‘‘अयं मे धीताय समानवण्णो, इमस्स नं दस्सामी’’ति चित्तं उप्पादेसि. तस्मा दिस्वाव अत्तमनो अहोसि. सो वेगेन घरं गन्त्वा ब्राह्मणिं आह – ‘‘भोति भोति मया धीताय समानवण्णो पुरिसो दिट्ठो, अलङ्करोहि दारिकं, तस्स नं दस्सामा’’ति. ब्राह्मणिया दारिकं गन्धोदकेन न्हापेत्वा वत्थपुप्फालङ्कारादीहि अलङ्करोन्तिया एव भगवतो भिक्खाचारवेला सम्पत्ता. अथ भगवा कम्मासधम्मं पिण्डाय पाविसि.

तेपि खो धीतरं गहेत्वा भगवतो निसिन्नोकासं अगमंसु. तत्थ भगवन्तं अदिस्वा ब्राह्मणी इतो चितो च विलोकेन्ती भगवतो निसज्जट्ठानं तिणसन्थारकं अद्दस. बुद्धानञ्च अधिट्ठानबलेन निसिन्नोकासो पदनिक्खेपो च अब्याकुला होन्ति. सा ब्राह्मणं आह – ‘‘एस, ब्राह्मण, तस्स तिणसन्थारो’’ति? ‘‘आम, भोती’’ति. ‘‘तेन हि, ब्राह्मण, अम्हाकं आगमनकम्मं न सम्पज्जिस्सती’’ति. ‘‘कस्मा भोती’’ति? ‘‘पस्स, ब्राह्मण, अब्याकुलो तिणसन्थारो, नेसो कामभोगिनो परिभुत्तो’’ति. ब्राह्मणो ‘‘मा, भोति मङ्गले परियेसियमाने अवमङ्गलं अभणी’’ति आह. पुनपि ब्राह्मणी इतो चितो च विचरन्ती भगवतो पदनिक्खेपं दिस्वा ब्राह्मणं आह ‘‘अयं तस्स पदनिक्खेपो’’ति? ‘‘आम, भोती’’ति. ‘‘पस्स, ब्राह्मण, पदनिक्खेपं, नायं सत्तो कामेसु गधितो’’ति. ‘‘कथं त्वं भोति जानासी’’ति च वुत्ता अत्तनो ञाणबलं दस्सेन्ती आह –

‘‘रत्तस्स हि उक्कुटिकं पदं भवे,

दुट्ठस्स होति अनुकड्ढितं पदं;

मूळ्हस्स होति सहसानुपीळितं,

विवट्टच्छदस्स इदमीदिसं पद’’न्ति. (अ. नि. अट्ठ. १.१.२६०-२६१; ध. प. अट्ठ. १.२ सामावतीवत्थु; विसुद्धि. १.४५);

अयञ्चरहि तेसं कथा विप्पकता, अथ भगवा कतभत्तकिच्चो तमेव वनसण्डं आगतो. ब्राह्मणी भगवतो वरलक्खणखचितं ब्यामप्पभापरिक्खित्तं रूपं दिस्वा ब्राह्मणं आह – ‘‘एस तया, ब्राह्मण, दिट्ठो’’ति? ‘‘आम भोती’’ति. ‘‘आगतकम्मं न सम्पज्जिस्सतेव, एवरूपो नाम कामे परिभुञ्जिस्सतीति नेतं ठानं विज्जती’’ति. तेसं एवं वदन्तानञ्ञेव भगवा तिणसन्थारके निसीदि. अथ ब्राह्मणो धीतरं वामेन हत्थेन गहेत्वा कमण्डलुं दक्खिणेन हत्थेन गहेत्वा भगवन्तं उपसङ्कमित्वा ‘‘भो, पब्बजित, त्वञ्च सुवण्णवण्णो अयञ्च दारिका, अनुच्छविका एसा तव, इमाहं भोतो भरियं पोसावनत्थाय दम्मी’’ति वत्वा भगवतो सन्तिकं गन्त्वा दातुकामो अट्ठासि. भगवा ब्राह्मणं अनालपित्वा अञ्ञेन सद्धिं सल्लपमानो विय ‘‘दिस्वान तण्ह’’न्ति इमं गाथं अभासि.

तस्सत्थो – अजपालनिग्रोधमूले नानारूपानि निम्मिनित्वा अभिकाममागतं मारधीतरं दिस्वान तण्हं अरतिं रगञ्च छन्दमत्तम्पि मे मेथुनस्मिं नाहोसि, किमेविदं इमिस्सा दारिकाय मुत्तकरीसपुण्णं रूपं दिस्वा भविस्सति सब्बथा पादापि नं सम्फुसितुं न इच्छे, कुतोनेन संवसितुन्ति.

८४३. ततो मागण्डियो ‘‘पब्बजिता नाम मानुसके कामे पहाय दिब्बकामत्थाय पब्बजन्ति, अयञ्च दिब्बेपि कामे न इच्छति, इदम्पि इत्थिरतनं, का नु अस्स दिट्ठी’’ति पुच्छितुं दुतियं गाथमाह. तत्थ एतादिसं चे रतनन्ति दिब्बित्थिरतनं सन्धाय भणति, नारिन्ति अत्तनो धीतरं सन्धाय. दिट्ठिगतं सीलवतं नु जीवितन्ति दिट्ठिञ्च सीलञ्च वतञ्च जीवितञ्च. भवूपपत्तिञ्च वदेसि कीदिसन्ति अत्तनो भवूपपत्तिञ्च कीदिसं वदसीति.

८४४. इतो परा द्वे गाथा विसज्जनपुच्छानयेन पवत्तत्ता पाकटसम्बन्धायेव. तासु पठमगाथाय सङ्खेपत्थो – तस्स मय्हं, मागण्डिय, द्वासट्ठिदिट्ठिगतधम्मेसु निच्छिनित्वा ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति एवं इदं वदामीति समुग्गहितं न होति नत्थि न विज्जति. किंकारणा ? अहञ्हि पस्सन्तो दिट्ठीसु आदीनवं कञ्चि दिट्ठिं अग्गहेत्वा सच्चानि पविचिनन्तो अज्झत्तं रागादीनं सन्तिभावेन अज्झत्तसन्तिसङ्खातं निब्बानमेव अद्दसन्ति.

८४५. दुतियगाथाय सङ्खेपत्थो – यानिमानि दिट्ठिगतानि तेहि तेहि सत्तेहि विनिच्छिनित्वा गहितत्ता विनिच्छयाति च अत्तनो पच्चयेहि अभिसङ्खतभावादिना नयेन पकप्पितानि चाति वुच्चन्ति. ते त्वं मुनि दिट्ठिगतधम्मे अग्गहेत्वा अज्झत्तसन्तीति यमेतमत्थं ब्रूसि, आचिक्ख मे, कथं नु धीरेहि पवेदितं कथं पकासितं धीरेहि तं पदन्ति.

८४६. अथस्स भगवा यथा येन उपायेन तं पदं धीरेहि पकासितं, तं उपायं सपटिपक्खं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह. तत्थ ‘‘न दिट्ठिया’’तिआदीहि दिट्ठिसुतिअट्ठसमापत्तिञाणबाहिरसीलब्बतानि पटिक्खिपति. ‘‘सुद्धिमाहा’’ति एत्थ वुत्तं आह-सद्दं सब्बत्थ नकारेन सद्धिं योजेत्वा पुरिसब्यत्तयं कत्वा ‘‘दिट्ठिया सुद्धिं नाहं कथेमी’’ति एवमत्थो वेदितब्बो. यथा चेत्थ, एवं उत्तरपदेसुपि. तत्थ च अदिट्ठिया नाहाति दसवत्थुकं सम्मादिट्ठिं विना न कथेमि. तथा अस्सुतियाति नवङ्गं सवनं विना. अञाणाति कम्मस्स कतसच्चानुलोमिकञाणं विना. असीलताति पातिमोक्खसंवरं विना. अब्बताति धुतङ्गवतं विना. नोपि तेनाति तेसु एकमेकेन दिट्ठिआदिमत्तेनापि नो कथेमीति एवमत्थो वेदितब्बो. एते च निस्सज्ज अनुग्गहायाति एते च पुरिमे दिट्ठिआदिभेदे कण्हपक्खिये धम्मे समुग्घातकरणेन निस्सज्ज, पच्छिमे अदिट्ठिआदिभेदे सुक्कपक्खिये अतम्मयतापज्जनेन अनुग्गहाय. सन्तो अनिस्साय भवं नजप्पेति इमाय पटिपत्तिया रागादिवूपसमेन सन्तो चक्खादीसु कञ्चि धम्मं अनिस्साय एकम्पि भवं अपिहेतुं अपत्थेतुं समत्थो सिया, अयमस्स अज्झत्तसन्तीति अधिप्पायो.

८४७. एवं वुत्ते वचनत्थं असल्लक्खेन्तो मागण्डियो ‘‘नो चे किरा’’ति गाथमाह. तत्थ दिट्ठादीनि वुत्तनयानेव. कण्हपक्खियानियेव पन सन्धाय उभयत्रापि आह. आह-सद्दं पन नोचेकिर-सद्देन योजेत्वा ‘‘नो चे किराह नो चे किर कथेसी’’ति एवं अत्थो दट्ठब्बो. मोमुहन्ति अतिमूळ्हं, मोहनं वा. पच्चेन्तीति जानन्ति.

८४८. अथस्स भगवा तं दिट्ठिं निस्साय पुच्छं पटिक्खिपन्तो ‘‘दिट्ठिञ्च निस्साया’’ति गाथमाह. तस्सत्थो – त्वं, मागण्डिय, दिट्ठिं निस्साय पुनप्पुनं पुच्छमानो यानि ते दिट्ठिगतानि समुग्गहितानि, तेस्वेव समुग्गहीतेसु एवं पमोहं आगतो, इतो च मया वुत्तअज्झत्तसन्तितो पटिपत्तितो धम्मदेसनतो वा अणुम्पि युत्तसञ्ञं न पस्ससि, तेन कारणेन त्वं इमं धम्मं मोमुहतो पस्ससीति.

८४९. एवं समुग्गहितेसु पमोहेन मागण्डियस्स विवादापत्तिं दस्सेत्वा इदानि तेसु अञ्ञेसु च धम्मेसु विगतप्पमोहस्स अत्तनो निब्बिवादतं दस्सेन्तो ‘‘समो विसेसी’’ति गाथमाह. तस्सत्थो यो एवं तिविधमानेन वा दिट्ठिया वा मञ्ञति, सो तेन मानेन ताय दिट्ठिया तेन वा पुग्गलेन विवदेय्य. यो पन अम्हादिसो इमासु तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति, न च हीनोति पाठसेसो.

८५०. किञ्च भिय्यो – सच्चन्ति सोति गाथा. तस्सत्थो – सो एवरूपो पहीनमानदिट्ठिको मादिसो बाहितपापत्तादिना नयेन ब्राह्मणो ‘‘इदमेव सच्च’’न्ति किं वदेय्य किं वत्थुं भणेय्य, केन वा कारणेन भणेय्य, ‘‘मय्हं सच्चं, तुय्हं मुसा’’ति वा केन मानेन दिट्ठिया पुग्गलेन वा विवदेय्य? यस्मिं मादिसे खीणासवे ‘‘सदिसोहमस्मी’’ति पवत्तिया समं वा, इतरद्वयभावेन पवत्तिया विसमं वा मञ्ञितं नत्थि, सो समानादीसु केन वादं पटिसंयुजेय्य पटिप्फरेय्याति. ननु एकंसेनेव एवरूपो पुग्गलो – ओकं पहायाति गाथा?

८५१. तत्थ ओकं पहायाति रूपवत्थादिविञ्ञाणस्स ओकासं तत्र छन्दरागप्पहानेन छड्डेत्वा. अनिकेतसारीति रूपनिमित्तनिकेतादीनि तण्हावसेन असरन्तो. गामे अकुब्बं मुनि सन्थवानीति गामे गिहिसन्थवानि अकरोन्तो. कामेहि रित्तोति कामेसु छन्दरागाभावेन सब्बकामेहि पुथुभूतो. अपुरेक्खरानोति आयतिं अत्तभावं अनभिनिब्बत्तेन्तो. कथं न विग्गय्ह जनेन कयिराति जनेन सद्धिं विग्गाहिककथं न कथेय्य. सो एवरूपो – येहि विवित्तोति गाथा.

८५२. तत्थ येहीति येहि दिट्ठिगतेहि. विवित्तो विचरेय्याति रित्तो चरेय्य. न तानि उग्गय्ह वदेय्य नागोति ‘‘आगुं न करोती’’तिआदिना (चूळनि. भद्रावुधमाणवपुच्छानिद्देस ७०; पारायनानुगीतिगाथानिद्देस १०२) नयेन नागो तानि दिट्ठिगतानि उग्गहेत्वा न वदेय्य. जलम्बुजन्ति जलसञ्ञिते अम्बुम्हि जातं कण्टकनाळं वारिजं, पदुमन्ति वुत्तं होति. यथा जलेन पङ्केन च नूपलित्तन्ति तं पदुमं यथा जलेन च पङ्केन च अनुपलित्तं होति, एवं मुनि सन्तिवादो अगिद्धोति एवं अज्झत्तसन्तिवादो मुनि गेधाभावेन अगिद्धो. कामेच लोके चअनूपलित्तोति दुविधेपि कामे अपायादिके च लोके द्वीहिपि लेपेहि अनुपलित्तो होति.

८५३. किञ्च भिय्यो – न वेदगूति गाथा. तत्थ न वेदगू दिट्ठियायकोति चतुमग्गवेदगू मादिसो दिट्ठियायको न होति, दिट्ठिया गच्छन्तो वा, तं सारतो पच्चेन्तो वा न होति. तत्थ वचनत्थो – यायतीति यायको, करणवचनेन दिट्ठिया यातीति दिट्ठियायको. उपयोगत्थे सामिवचनेन दिट्ठिया यातीतिपि दिट्ठियायको. न मुतिया स मानमेतीति मुतरूपादिभेदाय मुतियापि सो मानं न एति. न हि तम्मयो सोति तण्हादिट्ठिवसेन तम्मयो होति तप्परायणो, अयं पन न तादिसो. न कम्मुना नोपि सुतेन नेय्योति पुञ्ञाभिसङ्खारादिना कम्मुना वा सुतसुद्धिआदिना सुतेन वा सो नेतब्बो न होति. अनूपनीतो स निवेसनेसूति सो द्विन्नम्पि उपयानं पहीनत्ता सब्बेसु तण्हादिट्ठिनिवेसनेसु अनूपनीतो. तस्स च एवंविधस्स – सञ्ञाविरत्तस्साति गाथा.

८५४. तत्थ सञ्ञाविरत्तस्साति नेक्खम्मसञ्ञापुब्बङ्गमाय भावनाय पहीनकामादिसञ्ञस्स. इमिना पदेन उभतोभागविमुत्तो समथयानिको अधिप्पेतो. पञ्ञाविमुत्तस्साति विपस्सनापुब्बङ्गमाय भावनाय सब्बकिलेसेहि विमुत्तस्स. इमिना सुक्खविपस्सको अधिप्पेतो. सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टयन्ता विचरन्ति लोकेति ये कामसञ्ञादिकं सञ्ञं अग्गहेसुं, ते विसेसतो गहट्ठा कामाधिकरणं, ये च दिट्ठिं अग्गहेसुं, ते विसेसतो पब्बजिता धम्माधिकरणं अञ्ञमञ्ञं घट्टेन्ता विचरन्तीति. सेसमेत्थ यं अवुत्तं, तं वुत्तानुसारेनेव वेदितब्बं. देसनापरियोसाने ब्राह्मणो च ब्राह्मणी च पब्बजित्वा अरहत्तं पापुणिंसूति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय मागण्डियसुत्तवण्णना निट्ठिता.

१०. पुराभेदसुत्तवण्णना

८५५. कथंदस्सीति पुराभेदसुत्तं. का उप्पत्ति? इमस्स सुत्तस्स इतो परेसञ्च पञ्चन्नं कलहविवादचूळब्यूहमहाब्यूहतुवटकअत्तदण्डसुत्तानं सम्मापरिब्बाजनीयस्स उप्पत्तियं वुत्तनयेनेव सामञ्ञतो उप्पत्ति वुत्ता. विसेसतो पन यथेव तस्मिं महासमये रागचरितदेवतानं सप्पायवसेन धम्मं देसेतुं निम्मितबुद्धेन अत्तानं पुच्छापेत्वा सम्मापरिब्बाजनीयसुत्तमभासि, एवं तस्मिंयेव महासमये ‘‘किं नु खो पुरा सरीरभेदा कत्तब्ब’’न्ति उप्पन्नचित्तानं देवतानं चित्तं ञत्वा तासं अनुग्गहत्थं अड्ढतेळसभिक्खुसतपरिवारं निम्मितबुद्धं आकासेन आनेत्वा तेन अत्तानं पुच्छापेत्वा इमं सुत्तमभासि.

तत्थ पुच्छाय ताव सो निम्मितो कथंदस्सीति अधिपञ्ञं कथंसीलोति अधिसीलं, उपसन्तोति अधिचित्तं पुच्छति. सेसं पाकटमेव.

८५६. विस्सज्जने पन भगवा सरूपेन अधिपञ्ञादीनि अविस्सज्जेत्वाव अधिपञ्ञादिप्पभावेन येसं किलेसानं उपसमा ‘‘उपसन्तो’’ति वुच्चति, नानादेवतानं आसयानुलोमेन तेसं उपसममेव दीपेन्तो ‘‘वीततण्हो’’तिआदिका गाथायो अभासि. तत्थ आदितो अट्ठन्नं गाथानं ‘‘तं ब्रूमि उपसन्तो’’ति इमाय गाथाय सम्बन्धो वेदितब्बो. ततो परासं ‘‘स वे सन्तोति वुच्चती’’ति इमिना सब्बपच्छिमेन पदेन.

अनुपदवण्णनानयेन च – वीततण्हो पुरा भेदाति यो सरीरभेदा पुब्बमेव पहीनतण्हो. पुब्बमन्तमनिस्सितोति अतीतद्धादिभेदं पुब्बन्तमनिस्सितो. वेमज्झेनुपसङ्खेय्योति पच्चुप्पन्नेपि अद्धनि ‘‘रत्तो’’तिआदिना नयेन न उपसङ्खातब्बो. तस्स नत्थि पुरक्खतन्ति तस्स अरहतो द्विन्नं पुरेक्खारानं अभावा अनागते अद्धनि पुरक्खतम्पि नत्थि, तं ब्रूमि उपसन्तोति एवमेत्थ योजना वेदितब्बा. एस नयो सब्बत्थ. इतो परं पन योजनं अदस्सेत्वा अनुत्तानपदवण्णनंयेव करिस्साम.

८५७. असन्तासीति तेन तेन अलाभकेन असन्तसन्तो. अविकत्थीति सीलादीहि अविकत्थनसीलो . अकुक्कुचोति हत्थकुक्कुचादिविरहितो . मन्तभाणीति मन्ताय परिग्गहेत्वा वाचं भासिता. अनुद्धतोति उद्धच्चविरहितो. स वे वाचायतोति सो वाचाय यतो संयतो चतुदोसविरहितं वाचं भासिता होति.

८५८. निरासत्तीति नित्तण्हो. विवेकदस्सी फस्सेसूति पच्चुप्पन्नेसु चक्खुसम्फस्सादीसु अत्तादिभावविवेकं पस्सति. दिट्ठीसु च न नीयतीति द्वासट्ठिदिट्ठीसु कायचि दिट्ठिया न नीयति.

८५९. पतिलीनोति रागादीनं पहीनत्ता ततो अपगतो. अकुहकोति अविम्हापको तीहि कुहनवत्थूहि. अपिहालूति अपिहनसीलो, पत्थनातण्हाय रहितोति वुत्तं होति. अमच्छरीति पञ्चमच्छेरविरहितो. अप्पगब्भोति कायपागब्भियादिविरहितो. अजेगुच्छोति सम्पन्नसीलादिताय अजेगुच्छनीयो असेचनको मनापो. पेसुणेय्ये च नो युतोति द्वीहि आकारेहि उपसंहरितब्बे पिसुणकम्मे अयुत्तो.

८६०. सातियेसु अनस्सावीति सातवत्थूसु कामगुणेसु तण्हासन्थवविरहितो. सण्होति सण्हेहि कायकम्मादीहि समन्नागतो. पटिभानवाति परियत्तिपरिपुच्छाधिगमपटिभानेहि समन्नागतो. न सद्धोति सामं अधिगतधम्मं न कस्सचि सद्दहति. न विरज्जतीति खया रागस्स विरत्तत्ता इदानि न विरज्जति.

८६१. लाभकम्या न सिक्खतीति न लाभपत्थनाय सुत्तन्तादीनि सिक्खति. अविरुद्धो च तण्हाय, रसेसु नानुगिज्झतीति विरोधाभावेन च अविरुद्धो हुत्वा तण्हाय मूलरसादीसु गेधं नापज्जति.

८६२. उपेक्खकोति छळङ्गुपेक्खाय समन्नागतो. सतोति कायानुपस्सनादिसतियुत्तो.

८६३. निस्सयनाति तण्हादिट्ठिनिस्सया. ञत्वा धम्मन्ति अनिच्चादीहि आकारेहि धम्मं जानित्वा. अनिस्सितोति एवं तेहि निस्सयेहि अनिस्सितो. तेन अञ्ञत्र धम्मञाणा नत्थि निस्सयानं अभावोति दीपेति भवाय विभवाय वाति सस्सताय उच्छेदाय वा.

८६४. तंब्रूमि उपसन्तोति तं एवरूपं एकेकगाथाय वुत्तं उपसन्तोति कथेमि. अतरी सो विसत्तिकन्ति सो इमं विसतादिभावेन विसत्तिकासङ्खातं महातण्हं अतरि.

८६५. इदानि तमेव उपसन्तं पसंसन्तो आह ‘‘न तस्स पुत्ता’’ति एवमादि. तत्थ पुत्ता अत्रजादयो चत्तारो. एत्थ च पुत्तपरिग्गहादयो पुत्तादिनामेन वुत्ताति वेदितब्बा. ते हिस्स न विज्जन्ति, तेसं वा अभावेन पुत्तादयो न विज्जन्तीति.

८६६. येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणाति येन तं रागादिना वज्जेन पुथुज्जना सब्बेपि देवमनुस्सा इतो बहिद्धा समणब्राह्मणा च रत्तो वा दुट्ठो वाति, वदेय्युं. तं तस्स अपुरक्खतन्ति तं रागादिवज्जं तस्स अरहतो अपुरक्खतं तस्मा वादेसु नेजतीति तं कारणा निन्दावचनेसु न कम्पति.

८६७. न उस्सेसु वदतेति विसिट्ठेसु अत्तानं अन्तोकत्वा ‘‘अहं विसिट्ठो’’ति अतिमानवसेन न वदति. एस नयो इतरेसु द्वीसु. कप्पं नेति अकप्पियोति सो एवरूपो दुविधम्पि कप्पं न एति. कस्मा? यस्मा अकप्पियो, पहीनकप्पोति वुत्तं होति.

८६८. सकन्ति मय्हन्ति परिग्गहितं. असता च न सोचतीति अविज्जमानादिना असता च न सोचति. धम्मेसु च न गच्छतीति सब्बेसु धम्मेसु छन्दादिवसेन न गच्छति. स वे सन्तोति वुच्चतीति सो एवरूपो नरुत्तमो ‘‘सन्तो’’ति वुच्चतीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने कोटिसतसहस्सदेवतानं अरहत्तप्पत्ति अहोसि, सोतापन्नादीनं गणना नत्थीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पुराभेदसुत्तवण्णना निट्ठिता.

११. कलहविवादसुत्तवण्णना

८६९. कुतोपहूता कलहा विवादाति कलहविवादसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘कुतो नु, खो, कलहादयो अट्ठ धम्मा पवत्तन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं ते धम्मे आविकातुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं तत्थ पुच्छाविस्सज्जनक्कमेन ठितत्ता सब्बगाथा पाकटसम्बन्धायेव.

अनुत्तानपदवण्णना पनेतासं एवं वेदितब्बा – कुतोपहूता कलहा विवादाति कलहो च तस्स पुब्बभागो विवादो चाति इमे कुतो जाता. परिदेवसोका सहमच्छरा चाति परिदेवसोका च मच्छरा च कुतोपहूता. मानातिमाना सहपेसुणा चाति माना च अतिमाना च पेसुणा च कुतोपहूता. तेति ते सब्बेपि अट्ठ किलेसधम्मा. तदिङ्घ ब्रूहीति तं मया पुच्छितमत्थं ब्रूहि याचामि तं अहन्ति. याचनत्थो हि इङ्घाति निपातो.

८७०. पियप्पहूताति पियवत्थुतो जाता. युत्ति पनेत्थ निद्देसे (महानि. ९८) वुत्ता एव. मच्छेरयुत्ता कलहा विवादाति इमिना कलहविवादादीनं न केवलं पियवत्थुमेव, मच्छरियम्पि पच्चयं दस्सेति. कलहविवादसीसेन चेत्थ सब्बेपि ते धम्मा वुत्ताति वेदितब्बा. यथा च एतेसं मच्छरियं, तथा पेसुणानञ्च विवादं. तेनाह – ‘‘विवादजातेसु च पेसुणानी’’ति.

८७१. पियासु लोकस्मिं कुतोनिदाना ये चापि लोभा विचरन्ति लोकेति ‘‘पिया पहूता कलहा’’ति ये एत्थ वुत्ता. ते पिया लोकस्मिं कुतोनिदाना, न केवलञ्च पिया, ये चापि खत्तियादयो लोभा विचरन्ति लोभहेतुका लोभेनाभिभूता विचरन्ति, तेसं सो लोभो च कुतोनिदानोति द्वे अत्थे एकाय पुच्छाय पुच्छति. आसा च निट्ठा चाति आसा च तस्सा आसाय समिद्धि च. ये सम्परायाय नरस्स होन्तीति ये नरस्स सम्परायाय होन्ति, परायना होन्तीति वुत्तं होति. एका एवायम्पि पुच्छा.

८७२. छन्दानिदानानीति कामच्छन्दादिछन्दनिदानानि. ये चापि लोभा विचरन्तीति ये चापि खत्तियादयो लोभा विचरन्ति तेसं लोभोपि छन्दनिदानोति द्वेपि अत्थे एकतो विस्सज्जेति. इतोनिदानाति छन्दनिदाना एवाति वुत्तं होति. ‘‘कुतोनिदाना कुतोनिदाना’’ति (सु. नि. २७३) एतेसु च सद्दसिद्धि सूचिलोमसुत्ते वुत्तनयेनेव वेदितब्बा.

८७३. विनिच्छयाति तण्हादिट्ठिविनिच्छया. ये वापि धम्मा समणेन वुत्ताति ये च अञ्ञेपि कोधादीहि सम्पयुत्ता, तथारूपा वा अकुसला धम्मा बुद्धसमणेन वुत्ता, ते कुतोपहूताति.

८७४. तमूपनिस्साय पहोति छन्दोति तं सुखदुक्खवेदनं. तदुभयवत्थुसङ्खातं सातासातं उपनिस्साय संयोगवियोगपत्थनावसेन छन्दो पहोति. एत्तावता ‘‘छन्दो नु लोकस्मिं कुतोनिदानो’’ति अयं पञ्हो विस्सज्जितो होति. रूपेसु दिस्वा विभवं भवञ्चाति रूपेसु वयञ्च उप्पादञ्च दिस्वा. विनिच्छयं कुब्बति जन्तु लोकेति अपायादिके लोके अयं जन्तु भोगाधिगमनत्थं तण्हाविनिच्छयं ‘‘अत्ता मे उप्पन्नो’’तिआदिना नयेन दिट्ठिविनिच्छयञ्च कुरुते. युत्ति पनेत्थ निद्देसे (महानि. १०२) वुत्ता एव. एत्तावता ‘‘विनिच्छया चापि कुतोपहूता’’ति अयं पञ्हो विस्सज्जितो होति.

८७५. एतेपि धम्मा द्वयमेव सन्तेति एतेपि कोधादयो धम्मा सातासातद्वये सन्ते एव पहोन्ति उप्पज्जन्ति. उप्पत्ति च नेसं निद्देसे (महानि. १०३) वुत्तायेव. एत्तावता ततियपञ्होपि विस्सज्जितो होति. इदानि यो एवं विस्सज्जितेसु एतेसु पञ्हेसु कथंकथी भवेय्य, तस्स कथंकथापहानूपायं दस्सेन्तो आह – ‘‘कथंकथी ञाणपथाय सिक्खे’’ति, ञाणदस्सनञाणाधिगमनत्थं तिस्सो सिक्खा सिक्खेय्याति वुत्तं होति. किं कारणं? ञत्वा पवुत्ता समणेन धम्मा. बुद्धसमणेन हि ञत्वाव धम्मा वुत्ता, नत्थि तस्स धम्मेसु अञ्ञाणं. अत्तनो पन ञाणाभावेन ते अजानन्तो न जानेय्य, न देसना दोसेन, तस्मा कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्माति.

८७६-७. सातंअसातञ्च कुतोनिदानाति एत्थ सातं असातन्ति सुखदुक्खवेदना एव अधिप्पेता. न भवन्ति हेतेति न भवन्ति एते. विभवं भवञ्चापि यमेतमत्थं एतं मे पब्रूहि यतोनिदानन्ति सातासातानं विभवं भवञ्च एतम्पि यं अत्थं. लिङ्गब्यत्तयो एत्थ कतो. इदं पन वुत्तं होति – सातासातानं विभवो भवो चाति यो एस अत्थो, एवं मे पब्रूहि यतोनिदानन्ति. एत्थ च सातासातानं विभवभववत्थुका विभवभवदिट्ठियो एव विभवभवाति अत्थतो वेदितब्बा. तथा हि इमस्स पञ्हस्स विस्सज्जनपक्खे ‘‘भवदिट्ठिपि फस्सनिदाना, विभवदिट्ठिपि फस्सनिदाना’’ति निद्देसे (महानि. १०५) वुत्तं. इतोनिदानन्ति फस्सनिदानं.

८७८. किस्मिं विभूते न फुसन्ति फस्साति किस्मिं वीतिवत्ते चक्खुसम्फस्सादयो पञ्च फस्सा न फुसन्ति.

८७९. नामञ्च रूपञ्च पटिच्चाति सम्पयुत्तकनामं वत्थारम्मणरूपञ्च पटिच्च. रूपे विभूते न फुसन्ति फस्साति रूपे वीतिवत्ते पञ्च फस्सा न फुसन्ति.

८८०. कथं समेतस्साति कथं पटिपन्नस्स. विभोति रूपन्ति रूप विभवति, न भवेय्य वा. सुखं दुखञ्चाति इट्ठानिट्ठं रूपमेव पुच्छति.

८८१. न सञ्ञसञ्ञीति यथा समेतस्स विभोति रूपं, सो पकतिसञ्ञाय सञ्ञीपि न होति. न विसञ्ञसञ्ञीति विसञ्ञायपि विरूपाय सञ्ञाय सञ्ञी न होति उम्मत्तको वा खित्तचित्तो वा. नोपि असञ्ञीति सञ्ञाविरहितोपि न होति निरोधसमापन्नो वा असञ्ञसत्तो वा. न विभूतसञ्ञीति ‘‘सब्बसो रूपसञ्ञान’’न्तिआदिना (ध स. २६५; विभ. ६०२) नयेन समतिक्कन्तसञ्ञीपि न होति अरूपज्झानलाभी. एवं समेतस्स विभोति रूपन्ति एतस्मिं सञ्ञसञ्ञितादिभावे अट्ठत्वा यदेतं वुत्तं ‘‘सो एवं समाहिते चित्ते…पे… आकासानञ्चायतनसमापत्तिपटिलाभत्थाय चित्तं अभिनीहरती’’ति. एवं समेतस्स अरूपमग्गसमङ्गिनो विभोति रूपं. सञ्ञानिदाना हि पपञ्चसङ्खाति एवं पटिपन्नस्सापि या सञ्ञा, तन्निदाना तण्हादिट्ठिपपञ्चा अप्पहीना एव होन्तीति दस्सेति.

८८२-३. एत्तावतग्गंनु वदन्ति, हेके यक्खस्स सुद्धिं इध पण्डितासे. उदाहु अञ्ञम्पि वदन्तिएत्तोति एत्तावता नु इध पण्डिता समणब्राह्मणा अग्गं सुद्धिं सत्तस्स वदन्ति, उदाहु अञ्ञम्पि एत्तो अरूपसमापत्तितो अधिकं वदन्तीति पुच्छति. एत्तावतग्गम्पि वदन्ति हेकेति एके सस्सतवादा समणब्राह्मणा पण्डितमानिनो एत्तावतापि अग्गं सुद्धिं वदन्ति. तेसं पनेके समयं वदन्तीति तेसंयेव एके उच्छेदवादा समयं उच्छेदं वदन्ति. अनुपादिसेसे कुसला वदानाति अनुपादिसेसे कुसलवादा समाना.

८८४. एतेच ञत्वा उपनिस्सिताति एते च दिट्ठिगतिके सस्सतुच्छेददिट्ठियो निस्सिताति ञत्वा. ञत्वा मुनी निस्सये सो विमंसीति निस्सये च ञत्वा सो वीमंसी पण्डितो बुद्धमुनि. ञत्वा विमुत्तोति दुक्खानिच्चादितो धम्मे ञत्वा विमुत्तो. भवाभवाय न समेतीति पुनप्पुनं उपपत्तिया न समागच्छतीति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसोयेवाभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय कलहविवादसुत्तवण्णना निट्ठिता.

१२. चूळब्यूहसुत्तवण्णना

८८५-६. सकंसकंदिट्ठिपरिब्बसानाति चूळब्यूहसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘सब्बेपि इमे दिट्ठिगतिका ‘साधुरूपम्हा’ति भणन्ति, किं नु खो साधुरूपाव इमे अत्तनोयेव दिट्ठिया पतिट्ठहन्ति, उदाहु अञ्ञम्पि दिट्ठिं गण्हन्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.

तत्थ आदितो द्वेपि गाथा पुच्छागाथायेव. तासु सकंसकंदिट्ठिपरिब्बसानाति अत्तनो अत्तनो दिट्ठिया वसमाना. विग्गय्ह नाना कुसला वदन्तीति दिट्ठिबलग्गाहं गहेत्वा, तत्थ ‘‘कुसलाम्हा’’ति पटिजानमाना पुथु पुथु वदन्ति एकं न वदन्ति. यो एवं जानाति स वेदि धम्मं इदं पटिकोसमकेवली सोति तञ्च दिट्ठिं सन्धाय यो एवं जानाति, सो धम्मं वेदि. इदं पन पटिक्कोसन्तो हीनो होतीति वदन्ति. बालोति हीनो. अक्कुसलोति अविद्वा.

८८७-८. इदानि तिस्सो विस्सज्जनगाथा होन्ति. ता पुरिमड्ढेन वुत्तमत्थं पच्छिमड्ढेन पटिब्यूहित्वा ठिता. तेन ब्यूहेन उत्तरसुत्ततो च अप्पकत्ता इदं सुत्तं ‘‘चूळब्यूह’’न्ति नामं लभति. तत्थ परस्स चे धम्मन्ति परस्स दिट्ठिं. सब्बेव बालाति एवं सन्ते सब्बेव इमे बाला होन्तीति अधिप्पायो. किं कारणं? सब्बेविमे दिट्ठिपरिब्बसानाति सन्दिट्ठिया चेव न वीवदाता. संसुद्धपञ्ञा कुसला मुतीमाति सकाय दिट्ठिया न विवदाता न वोदाता संकिलिट्ठाव समाना संसुद्धपञ्ञा च कुसला च मुतिमन्तो च ते होन्ति चे. अथ वा ‘‘सन्दिट्ठिया चे पन वीवदाता’’ तिपि पाठो. तस्सत्थो – सकाय पन दिट्ठिया वोदाता संसुद्धपञ्ञा कुसला मुतिमन्तो होन्ति चे. न तेसं कोचीति एवं सन्ते तेसं एकोपि हीनपञ्ञो न होति. किंकारणा? दिट्ठी हि तेसम्पि तथा समत्ता, यथा इतरेसन्ति.

८८९. न वाहमेतन्ति गाथाय सङ्खेपत्थो – यं ते मिथु द्वे द्वे जना अञ्ञमञ्ञं ‘‘बालो’’ति आहु, अहं एतं तथियं तच्छन्ति नेव ब्रूमि. किंकारणा? यस्मा सब्बे ते सकं सकं दिट्ठिं ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति अकंसु. तेन च कारणेन परं ‘‘बालो’’ति दहन्ति. एत्थ च ‘‘तथिय’’न्ति ‘‘कथिव’’न्ति द्वेपि पाठा.

८९०. यमाहूति पुच्छागाथाय यं दिट्ठिसच्चं तथियन्ति एके आहु.

८९१. एकञ्हि सच्चन्ति विस्सज्जनगाथाय एकं सच्चं निरोधो मग्गो वा. यस्मिं पजा नो विवदे पजानन्ति यम्हि सच्चे पजानन्तो पजा नो विवदेय्य. सयं थुनन्तीति अत्तना वदन्ति.

८९२. कस्मा नूति पुच्छागाथाय पवादियासेति वादिनो. उदाहु ते तक्कमनुस्सरन्तीति ते वादिनो उदाहु अत्तनो तक्कमत्तं अनुगच्छन्ति.

८९३. हेवाति विस्सज्जनगाथाय अञ्ञत्र सञ्ञाय निच्चानीति ठपेत्वा सञ्ञामत्तेन निच्चन्ति गहितग्गहणानि. तक्कञ्च दिट्ठीसु पकप्पयित्वाति अत्तनो मिच्छासङ्कप्पमत्तं दिट्ठीसु जनेत्वा. यस्मा पन दिट्ठीसु वितक्कं जनेन्ता दिट्ठियोपि जनेन्ति, तस्मा निद्देसे वुत्तं ‘‘दिट्ठिगतानि जनेन्ति सञ्जनेन्ती’’तिआदि (महानि. १२१).

८९४-५. इदानि एवं नानासच्चेसु असन्तेसु तक्कमत्तमनुस्सरन्तानं दिट्ठिगतिकानं विप्पटिपत्तिं दस्सेतुं ‘‘दिट्ठे सुते’’तिआदिका गाथायो अभासि. तत्थ दिट्ठेति दिट्ठं, दिट्ठसुद्धिन्ति अधिप्पायो. एस नयो सुतादीसु. एते च निस्साय विमानदस्सीति एते दिट्ठिधम्मे निस्सयित्वा सुद्धिभावसङ्खातं विमानं असम्मानं पस्सन्तोपि. विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाहाति एवं विमानदस्सीपि तस्मिं दिट्ठिविनिच्छये ठत्वा तुट्ठिजातो हासजातो हुत्वा ‘‘परो हीनो च अविद्वा चा’’ति एवं वदतियेव. एवं सन्ते येनेवाति गाथा. तत्थ सयमत्तनाति सयमेव अत्तानं. विमानेतीति गरहति. तदेव पावाति तदेव वचनं दिट्ठिं वदति, तं वा पुग्गलं.

८९६. अतिसारदिट्ठियाति गाथायत्थो – सो एवं ताय लक्खणातिसारिनिया अतिसारदिट्ठिया समत्तो पुण्णो उद्धुमातो, तेन च दिट्ठिमानेन मत्तो ‘‘परिपुण्णो अहं केवली’’ति एवं परिपुण्णमानी सयमेव अत्तानं मनसा ‘‘अहं पण्डितो’’ति अभिसिञ्चति. किंकारणा? दिट्ठी हि सा तस्स तथा समत्ताति.

८९७. परस्स चेति गाथाय सम्बन्धो अत्थो च – किञ्च भिय्यो? यो सो विनिच्छये ठत्वा पहस्समानो ‘‘बालो परो अक्कुसलो’’ति चाह. तस्स परस्स चे हि वचसा सो तेन वुच्चमानो निहीनो होति. तुमो सहा होति निहीनपञ्ञो, सोपि तेनेव सह निहीनपञ्ञो होति. सोपि हि नं ‘‘बालो’’ति वदति. अथस्स वचनं अप्पमाणं, सो पन सयमेव वेदगू च धीरो च होति. एवं सन्ते न कोचि बालो समणेसु अत्थि. सब्बेपि हि ते अत्तनो इच्छाय पण्डिता.

८९८. अञ्ञंइतोति गाथाय सम्बन्धो अत्थो च – ‘‘अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थी’’ति एवञ्हि वुत्तेपि सिया कस्सचि ‘‘कस्मा’’ति. तत्थ वुच्चते – यस्मा अञ्ञं इतो याभिवदन्ति धम्मं अपरद्धा सुद्धिमकेवली ते, एवम्पि तित्थिया पुथुसो वदन्ति, ये इतो अञ्ञं दिट्ठिं अभिवदन्ति, ये अपरद्धा विरद्धा सुद्धिमग्गं, अकेवलिनो च तेति एवं पुथुतित्थिया यस्मा वदन्तीति वुत्तं होति. कस्मा पनेवं वदन्तीति चे? सन्दिट्ठिरागेन हि ते भिरत्ता, यस्मा सकेन दिट्ठिरागेन अभिरत्ताति वुत्तं होति.

८९९-९००. एवं अभिरत्ता च – इधेव सुद्धिन्ति गाथा. तत्थ सकायनेति सकमग्गे दळ्हं वदानाति दळ्हवादा. एवञ्च दळ्हवादेसु तेसु यो कोचि तित्थियो सकायने वापि दळ्हं वदानो कमेत्थ बालोति परं दहेय्य, सङ्खेपतो तत्थ सस्सतुच्छेदसङ्खाते वित्थारतो वा नत्थिकइस्सरकारणनियतादिभेदे सके आयतने ‘‘इदमेव सच्च’’न्ति दळ्हं वदानो कं परं एत्थ दिट्ठिगते ‘‘बालो’’ति सह धम्मेन पस्सेय्य, ननु सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च. एवं सन्ते च सयमेव सो मेधगमावहेय्य परं वदं बालमसुद्धिधम्मं, सोपि परं ‘‘बालो च असुद्धिधम्मो च अय’’न्ति वदन्तो अत्तनाव कलहं आवहेय्य. कस्मा? यस्मा सब्बोपि तस्स मतेन पण्डितो एव सुप्पटिपन्नो एव च.

९०१. एवं सब्बथापि विनिच्छये ठत्वा सयं पमाय उद्धंस लोकस्मिं विवादमेति, दिट्ठियं ठत्वा सयञ्च सत्थारादीनि मिनित्वा सो भिय्यो विवादमेतीति. एवं पन विनिच्छयेसु आदीनवं ञत्वा अरियमग्गेन हित्वान सब्बानि विनिच्छयानि न मेधगं कुब्बति जन्तु लोकेति अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसो एवाभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय चूळब्यूहसुत्तवण्णना निट्ठिता.

१३. महाब्यूहसुत्तवण्णना

९०२. येकेचिमेति महाब्यूहसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘किं नु खो इमे दिट्ठिपरिब्बसाना विञ्ञूनं सन्तिका निन्दमेव लभन्ति, उदाहु पसंसम्पी’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं आविकातुं पुरिमनयेन निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं. तत्थ अन्वानयन्तीति अनु आनयन्ति, पुनप्पुनं आहरन्ति.

९०३. इदानि यस्मा ते ‘‘इदमेव सच्च’’न्ति वदन्ता दिट्ठिगतिका वादिनो कदाचि कत्थचि पसंसम्पि लभन्ति, यं एतं पसंसासङ्खातं वादफलं, तं अप्पं रागादीनं समाय समत्थं न होति, को पन वादो दुतिये निन्दाफले, तस्मा एतमत्थं दस्सेन्तो इमं ताव विस्सज्जनगाथमाह. ‘‘अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमी’’तिआदि. तत्थ दुवे विवादस्स फलानीति निन्दा पसंसा च, जयपराजयादीनि वा तंसभागानि. एतम्पि दिस्वाति ‘‘निन्दा अनिट्ठा एव, पसंसा नालं समाया’’ति एतम्पि विवादफले आदीनवं दिस्वा. खेमाभिपस्सं अविवादभूमिन्ति अविवादभूमिं निब्बानं ‘‘खेम’’न्ति पस्समानो.

९०४. एवञ्हि अविवदमानो – या काचिमाति गाथा. तत्थ सम्मुतियोति दिट्ठियो. पुथुज्जाति पुथुज्जनसम्भवा. सो उपयं किमेय्याति सो उपगन्तब्बट्ठेन उपयं रूपादीसु एकम्पि धम्मं किं उपेय्य, केन वा कारणेन उपेय्य. दिट्ठे सुते खन्तिमकुब्बमानोति दिट्ठसुतसुद्धीसु पेमं अकरोन्तो.

९०५. इतो बाहिरा पन – सीलुत्तमाति गाथा. तस्सत्थो – सीलंयेव ‘‘उत्तम’’न्ति मञ्ञमाना सीलुत्तमा एके भोन्तो संयममत्तेन सुद्धिं वदन्ति, हत्थिवतादिञ्च वतं समादाय उपट्ठिता, इधेव दिट्ठियं अस्स सत्थुनो सुद्धिन्ति भवूपनीता भवज्झोसिता समाना वदन्ति, अपिच ते कुसला वदाना ‘‘कुसला मय’’न्ति एवं वादा.

९०६. एवं सीलुत्तमेसु च तेसु तथा पटिपन्नो यो कोचि – सचे चुतोति गाथा. तस्सत्थो – सचे ततो सीलवततो परविच्छन्दनेन वा अनभिसम्भुणन्तो वा चुतो होति, सो तं सीलब्बतादिकम्मं पुञ्ञाभिसङ्खारादिकम्मं वा विराधयित्वा पवेधती. न केवलञ्च वेधति, अपिच खो तं सीलब्बतसुद्धिं पजप्पती च विप्पलपति पत्थयती च. किमिव? सत्थाव हीनो पवसं घरम्हा. घरम्हा पवसन्तो सत्थतो हीनो यथा तं घरं वा सत्थं वा पत्थेय्याति.

९०७. एवं पन सीलुत्तमानं वेधकारणं अरियसावको – सीलब्बतं वापि पहाय सब्बन्ति गाथा. तत्थ सावज्जनवज्जन्ति सब्बाकुसलं लोकियकुसलञ्च. एतं सुद्धिं असुद्धिन्ति अपत्थयानोति पञ्चकामगुणादिभेदं एतं सुद्धिं, अकुसलादिभेदं असुद्धिञ्च अपत्थयमानो. विरतो चरेति सुद्धिया असुद्धिया च विरतो चरेय्य. सन्तिमनुग्गहायाति दिट्ठिं अगहेत्वा.

९०८. एवं इतो बाहिरके सीलुत्तमे संयमेन विसुद्धिवादे तेसं विघातं सीलब्बतप्पहायिनो अरहतो च पटिपत्तिं दस्सेत्वा इदानि अञ्ञथापि सुद्धिवादे बाहिरके दस्सेन्तो ‘‘तमूपनिस्साया’’ति गाथमाह. तस्सत्थो – सन्तञ्ञेपि समणब्राह्मणा, ते जिगुच्छितं अमरन्तपं वा दिट्ठसुद्धिआदीसु वा अञ्ञतरञ्ञतरं उपनिस्साय अकिरियदिट्ठिया वा उद्धंसरा हुत्वा भवाभवेसु अवीततण्हासेसुद्धिमनुत्थुनन्ति वदन्ति कथेन्तीति.

९०९. एवं तेसं अवीततण्हानं सुद्धिं अनुत्थुनन्तानं योपि सुद्धिप्पत्तमेव अत्तानं मञ्ञेय्य, तस्सपि अवीततण्हत्ता भवाभवेसु तं तं वत्थुं पत्थयमानस्स हि जप्पितानि पुनप्पुनं होन्तियेवाति अधिप्पायो. तण्हा हि आसेविता तण्हं वड्ढयतेव. न केवलञ्च जप्पितानि, पवेधितं वापि पकप्पितेसु, तण्हादिट्ठीहि चस्स पकप्पितेसु वत्थूसु पवेधितम्पि होतीति वुत्तं होति. भवाभवेसु पन वीततण्हत्ता आयतिं चुतूपपातो इध यस्स नत्थि, सकेन वेधेय्य कुहिंव जप्पेति अयमेतिस्सा गाथाय सम्बन्धो. सेसं निद्देसे वुत्तनयमेव.

९१०-११. यमाहूति पुच्छागाथा. इदानि यस्मा एकोपि एत्थ वादो सच्चो नत्थि, केवलं दिट्ठिमत्तकेन हि ते वदन्ति, तस्मा तमत्थं दस्सेन्तो ‘‘सकञ्ही’’ति इमं ताव विस्सज्जनगाथमाह. तत्थ सम्मुतिन्ति दिट्ठिं.

९१२. एवमेतेसु सकं धम्मं परिपुण्णं ब्रुवन्तेसु अञ्ञस्स पन धम्मं ‘‘हीन’’न्ति वदन्तेसु यस्स कस्सचि – परस्स चे वम्भयितेन हीनोति गाथा. तस्सत्थो – यदि परस्स निन्दितकारणा हीनो भवेय्य, न कोचि धम्मेसु विसेसि अग्गो भवेय्य. किं कारणं? पुथू हिअञ्ञस्स वदन्ति धम्मं, निहीनतो सब्बेव ते सम्हि दळ्हं वदाना सकधम्मे दळ्हवादा एव.

९१३. किञ्च भिय्यो – सद्धम्मपूजाति गाथा. तस्सत्थो – ते च तित्थिया यथा पसंसन्ति सकायनानि, सद्धम्मपूजापि नेसं तथेव वत्तति. ते हि अतिविय सत्थारादीनि सक्करोन्ति. तत्थ यदि ते पमाणा सियुं, एवं सन्ते सब्बेव वादा तथिया भवेय्युं. किं कारणं? सुद्धी हि नेसं पच्चत्तमेव, न सा अञ्ञत्र सिज्झति, नापि परमत्थतो. अत्तनि दिट्ठिगाहमत्तमेव हि तं तेसं परपच्चयनेय्यबुद्धीनं.

९१४. यो वा पन विपरीतो बाहितपापत्ता ब्राह्मणो, तस्स – न ब्राह्मणस्स परनेय्यमत्थीति गाथा. तस्सत्थो – ब्राह्मणस्स हि ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७; नेत्ति. ५) नयेन सुदिट्ठत्ता परेन नेतब्बं ञाणं नत्थि, दिट्ठिधम्मेसु ‘‘इदमेव सच्च’’न्ति निच्छिनित्वा समुग्गहीतम्पि नत्थि. तंकारणा सो दिट्ठिकलहानि अतीतो, न च सो सेट्ठतो पस्सति धम्ममञ्ञं अञ्ञत्र सतिपट्ठानादीहि.

९१५. जानामीति गाथाय सम्बन्धो अत्थो च – एवं ताव परमत्थब्राह्मणो न हि सेट्ठतो पस्सति धम्ममञ्ञं, अञ्ञे पन तित्थिया परचित्तञाणादीहि जानन्ता पस्सन्तापि ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं वदन्तापि च दिट्ठिया सुद्धिं पच्चेन्ति. कस्मा? यस्मा तेसु एकोपि अद्दक्खि चे अद्दस चेपि तेन परचित्तञाणादिना यथाभूतं अत्थं, किञ्हि तुमस्स तेन तस्स तेन दस्सनेन किं कतं, किं दुक्खपरिञ्ञा साधिता, उदाहु समुदयपहानादीनं अञ्ञतरं, यतो सब्बथापि अतिक्कमित्वा अरियमग्गं ते तित्थिया अञ्ञेनेव वदन्ति सुद्धिं, अतिक्कमित्वा वा ते तित्थिये बुद्धादयो अञ्ञेनेव वदन्ति सुद्धिन्ति.

९१६. पस्सं नरोति गाथाय सम्बन्धो अत्थो च. किञ्च भिय्यो? य्वायं परचित्तञाणादीहि अद्दक्खि, सो पस्सं नरो दक्खति नामरूपं, न ततो परं दिस्वान वा ञस्सति तानिमेव नामरूपानि निच्चतो सुखतो वा न अञ्ञथा. सो एवं पस्सन्तो कामं बहुं पस्सतु अप्पकं वा नामरूपं निच्चतो सुखतो च, अथस्स एवरूपेन दस्सनेन न हि तेन सुद्धिं कुसला वदन्तीति.

९१७. निविस्सवादीति गाथाय सम्बन्धो अत्थो च – तेन च दस्सनेन सुद्धिया असतियापि यो ‘‘जानामि पस्सामि तथेव एत’’न्ति एवं निविस्सवादी, एतं वा दस्सनं पटिच्च दिट्ठिया सुद्धिं पच्चेन्तो ‘‘इदमेव सच्च’’न्ति एवं निविस्सवादी, सो सुब्बिनयो न होति तं तथा पकप्पितं अभिसङ्खतं दिट्ठिं पुरेक्खरानो. सो हि यं सत्थारादिं निस्सितो, तत्थेव सुभं वदानो सुद्धिं वदो, ‘‘परिसुद्धवादो परिसुद्धदस्सनो वा अह’’न्ति अत्तानं मञ्ञमानो तत्थ तथद्दसा सो, तत्थ सकाय दिट्ठिया अविपरीतमेव सो अद्दस. यथा सा दिट्ठि पवत्तति, तथेव नं अद्दस, न अञ्ञथा पस्सितुं इच्छतीति अधिप्पायो.

९१८. एवं पकप्पितं दिट्ठिं पुरेक्खरानेसु तित्थियेसु – न ब्राह्मणो कप्पमुपेति सङ्खाति गाथा. तत्थ सङ्खाति सङ्खाय, जानित्वाति अत्थो. नपि ञाणबन्धूति समापत्तिञाणादिना अकततण्हादिट्ठिबन्धु. तत्थ विग्गहो – नापि अस्स ञाणेन कतो बन्धु अत्थीति नपि ञाणबन्धु. सम्मुतियोति दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनसम्भवा. उग्गहणन्ति मञ्ञेति उग्गहणन्ति अञ्ञे, अञ्ञे ता सम्मुतियो उग्गण्हन्तीति वुत्तं होति.

९१९. किञ्च भिय्यो – विस्सज्ज गन्थानीति गाथा. तत्थ अनुग्गहोति उग्गहणविरहितो, सोपि नास्स उग्गहोति अनुग्गहो, न वा उग्गण्हातीति अनुग्गहो.

९२०. किञ्च भिय्यो – सो एवरूपो – पुब्बासवेति गाथा. तत्थ पुब्बासवेति अतीतरूपादीनि आरब्भ उप्पज्जमानधम्मे किलेसे. नवेति पच्चुप्पन्नरूपादीनि आरब्भ उप्पज्जमानधम्मे. न छन्दगूति छन्दादिवसेन न गच्छति. अनत्तगरहीति कताकतवसेन अत्तानं अगरहन्तो.

९२१. एवं अनत्तगरही च – स सब्बधम्मेसूति गाथा. तत्थ सब्बधम्मेसूति द्वासट्ठिदिट्ठिधम्मेसु ‘‘यं किञ्चि दिट्ठं वा’’ति एवंपभेदेसु. पन्नभारोति पतितभारो. न कप्पेतीति न कप्पियो, दुविधम्पि कप्पं न करोतीति अत्थो. नूपरतोति पुथुज्जनकल्याणकसेक्खा विय उपरतिसमङ्गीपि न होति. न पत्थियोति नित्तण्हो. तण्हा हि पत्थियतीति पत्थिया, नास्स पत्थियाति न पत्थियोति. सेसं तत्थ तत्थ पाकटमेवाति न वुत्तं. एवं अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसो एवाभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय महाब्यूहसुत्तवण्णना निट्ठिता.

१४. तुवटकसुत्तवण्णना

९२२. पुच्छामिन्ति तुवटकसुत्तं. का उप्पत्ति? इदम्पि तस्मिंयेव महासमये ‘‘का नु खो अरहत्तप्पत्तिया पटिपत्ती’’ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं पकासेतुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं.

तत्थ आदिगाथाय ताव पुच्छामीति एत्थ अदिट्ठजोतनादिवसेन पुच्छा विभजिता. आदिच्चबन्धुन्ति आदिच्चस्स गोत्तबन्धुं. विवेकं सन्तिपदञ्चाति विवेकञ्च सन्तिपदञ्च. कथं दिस्वाति केन कारणेन दिस्वा, कथं पवत्तदस्सनो हुत्वाति वुत्तं होति.

९२३. अथ भगवा यस्मा यथा पस्सन्तो किलेसे उपरुन्धति, तथा पवत्तदस्सनो हुत्वा परिनिब्बाति, तस्मा तमत्थं आविकरोन्तो नानप्पकारेन तं देवपरिसं किलेसप्पहाने नियोजेन्तो ‘‘मूलं पपञ्चसङ्खाया’’ति आरभित्वा पञ्च गाथा अभासि.

तत्थ आदिगाथाय ताव सङ्खेपत्थो – पपञ्चाति सङ्खातत्ता पपञ्चा एव पपञ्चसङ्खा. तस्सा अविज्जादयो किलेसा मूलं, तं पपञ्चसङ्खाय मूलं अस्मीति पवत्तमानञ्च सब्बं मन्ताय उपरुन्धे. या काचि अज्झत्तं तण्हा उपज्जेय्युं, तासं विनया सदा सतो सिक्खे उपट्ठितस्सति हुत्वा सिक्खेय्याति.

९२४. एवं ताव पठमगाथाय एव तिसिक्खायुत्तं देसनं अरहत्तनिकूटेन देसेत्वा पुन मानप्पहानवसेन देसेतुं ‘‘यं किञ्ची’’ति गाथमाह. तत्थ यं किञ्चि धम्ममभिजञ्ञा अज्झत्तन्ति यं किञ्चि उच्चाकुलीनतादिकं अत्तनो गुणं जानेय्य अथ वापि बहिद्धाति अथ वा बहिद्धापि आचरियुपज्झायानं वा गुणं जानेय्य. न तेन थामं कुब्बेथाति तेन गुणेन थामं न करेय्य.

९२५. इदानिस्स अकरणविधिं दस्सेन्तो ‘‘सेय्यो न तेना’’ति गाथमाह. तस्सत्थो – तेन च मानेन ‘‘सेय्योह’’न्ति वा ‘‘नीचोह’’न्ति वा ‘‘सरिक्खोह’’न्ति वापि न मञ्ञेय्य, तेहि च उच्चाकुलीनतादीहि गुणेहि फुट्ठो अनेकरूपेहि ‘‘अहं उच्चाकुला पब्बजितो’’तिआदिना नयेन अत्तानं विकप्पेन्तो न तिट्ठेय्य.

९२६. एवं मानप्पहानवसेनपि देसेत्वा इदानि सब्बकिलेसूपसमवसेनपि देसेतुं ‘‘अज्झत्तमेवा’’ति गाथमाह. तत्थ अज्झत्तमेवुपसमेति अत्तनि एव रागादिसब्बकिलेसे उपसमेय्य. न अञ्ञतो भिक्खु सन्तिमेसेय्याति ठपेत्वा च सतिपट्ठानादीनि अञ्ञेन उपायेन सन्तिं न परियेसेय्य. कुतो निरत्ता वाति निरत्ता कुतो एव.

९२७. इदानि अज्झत्तं उपसन्तस्स खीणासवस्स तादिभावं दस्सेन्तो ‘‘मज्झे यथा’’ति गाथमाह. तस्सत्थो – यथा महासमुद्दस्स उपरिमहेट्ठिमभागानं वेमज्झसङ्खाते चतुयोजनसहस्सप्पमाणे मज्झे पब्बतन्तरे ठितस्स वा मज्झे समुद्दस्स ऊमि न जायति, ठितोव सो होति अविकम्पमानो, एवं अनेजो खीणासवो लाभादीसु ठितो अस्स अविकम्पमानो, सो तादिसो रागादिउस्सदं भिक्खु न करेय्य कुहिञ्चीति.

९२८. इदानि एतं अरहत्तनिकूटेन देसितं धम्मदेसनं अब्भनुमोदन्तो तस्स च अरहत्तस्स आदिपटिपदं पुच्छन्तो निम्मितबुद्धो ‘‘अकित्तयी’’ति गाथमाह. तत्थ अकित्तयीति आचिक्खि. विवटचक्खूति विवटेहि अनावरणेहि पञ्चहि चक्खूहि समन्नागतो. सक्खिधम्मन्ति सयं अभिञ्ञातं अत्तपच्चक्खं धम्मं. परिस्सयविनयन्ति परिस्सयविनयनं. पटिपदं वदेहीति इदानि पटिपत्तिं वदेहि. भद्दन्तेति ‘‘भद्दं तव अत्थू’’ति भगवन्तं आलपन्तो आह. अथ वा भद्दं सुन्दरं तव पटिपदं वदेहीति वुत्तं होति. पातिमोक्खं अथ वापि समाधिन्ति तमेव पटिपदं भिन्दित्वा पुच्छति. पटिपदन्ति एतेन वा मग्गं पुच्छति. इतरेहि सीलं समाधिञ्च पुच्छति.

९२९-३०. अथस्स भगवा यस्मा इन्द्रियसंवरो सीलस्स रक्खा , यस्मा वा इमिना अनुक्कमेन देसियमाना अयं देसना तासं देवतानं सप्पाया, तस्मा इन्द्रियसंवरतो पभुति पटिपदं दस्सेन्तो ‘‘चक्खूही’’तिआदिमारद्धो. तत्थ चक्खूहि नेव लोलस्साति अदिट्ठदक्खितब्बादिवसेन चक्खूहि लोलो नेवस्स. गामकथाय आवरये सोतन्ति तिरच्छानकथातो सोतं आवरेय्य. फस्सेनाति रोगफस्सेन. भवञ्चनाभिजप्पेय्याति तस्स फस्सस्स विनोदनत्थाय कामभवादिभवञ्च न पत्थेय्य. भेरवेसु च न सम्पवेधेय्याति तस्स फस्सस्स पच्चयभूतेसु सीहब्यग्घादीसु भेरवेसु च न सम्पवेधेय्य, अवसेसेसु वा घानिन्द्रियमनिन्द्रियविसयेसु नप्पवेधेय्य. एवं परिपूरो इन्द्रियसंवरो वुत्तो होति. पुरिमेहि वा इन्द्रियसंवरं दस्सेत्वा इमिना ‘‘अरञ्ञे वसता भेरवं दिस्वा वा सुत्वा वा न वेधितब्ब’’न्ति दस्सेति.

९३१. लद्धा न सन्निधिं कयिराति एतेसं अन्नादीनं यंकिञ्चि धम्मेन लभित्वा ‘‘अरञ्ञे च सेनासने वसता सदा दुल्लभ’’न्ति चिन्तेत्वा सन्निधिं न करेय्य.

९३२. झायीन पादलोलस्साति झानाभिरतो च न पादलोलो अस्स. विरमे कुक्कुच्चा नप्पमज्जेय्याति हत्थकुक्कुच्चादिकुक्कुच्चं विनोदेय्य. सक्कच्चकारिताय चेत्थ नप्पमज्जेय्य.

९३३. तन्दिं मायं हस्सं खिड्डन्ति आलसियञ्च मायञ्च हस्सञ्च कायिकचेतसिकखिड्डञ्च. सविभूसन्ति सद्धिं विभूसाय.

९३४-७. आथब्बणन्ति आथब्बणिकमन्तप्पयोगं. सुपिनन्ति सुपिनसत्थं. लक्खणन्ति मणिलक्खणादिं. नो विदहेति नप्पयोजेय्य. विरुतन्ति मिगादीनं वस्सितं. पेसुणियन्ति पेसुञ्ञं. कयविक्कयेति पञ्चहि सहधम्मिकेहि सद्धिं वञ्चनावसेन वा उदयपत्थनावसेन वा न तिट्ठेय्य. उपवादं भिक्खु न करेय्याति उपवादकरे किलेसे अनिब्बत्तेन्तो अत्तनि परेहि समणब्राह्मणेहि उपवादं न जनेय्य. गामे च नाभिसज्जेय्याति गामे च गिहिसंसग्गादीहि नाभिसज्जेय्य. लाभकम्या जनं न लपयेय्याति लाभकामताय जनं नालपयेय्य. पयुत्तन्ति चीवरादीहि सम्पयुत्तं , तदत्थं वा पयोजितं.

९३८-९. मोसवज्जे न नीयेथाति मुसावादे न नीयेथ. जीवितेनाति जीविकाय. सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानन्ति रुसितो घट्टितो परेहि तेस समणानं वा खत्तियादिभेदानं वा अञ्ञेसं पुथुजनानं बहुम्पि अनिट्ठवाचं सुत्वा. न पटिवज्जाति न पटिवदेय्य. किं कारणं? न हि सन्तो पटिसेनिकरोन्ति.

९४०. एतञ्च धम्ममञ्ञायाति सब्बमेतं यथावुत्तं धम्मं ञत्वा. विचिनन्ति विचिनन्तो. सन्तीति निब्बुतिं ञत्वाति निब्बुतिं रागादीनं सन्तीति ञत्वा.

९४१. किंकारणा नप्पमज्जेइति चे – अभिभू हि सोति गाथा. तत्थ अभिभूति रूपादीनं अभिभविता. अनभिभूतोति तेहि अनभिभूतो. सक्खिधम्ममनीतिहमदस्सीति पच्चक्खमेव अनीतिहं धम्ममद्दक्खि. सदा नमस्समनुसिक्खेति सदा नमस्सन्तो तिस्सो सिक्खायो सिक्खेय्य. सेसं सब्बत्थ पाकटमेव.

केवलं पन एत्थ ‘‘चक्खूहि नेव लोलो’’तिआदीहि इन्द्रियसंवरो, ‘‘अन्नानमथो पानान’’न्तिआदीहि सन्निधिपटिक्खेपमुखेन पच्चयपटिसेवनसीलं, मेथुनमोसवज्जपेसुणियादीहि पातिमोक्खसंवरसीलं, ‘‘आथब्बणं सुपिनं लक्खण’’न्तिआदीहि आजीवपारिसुद्धिसीलं, ‘‘झायी अस्सा’’ति इमिना समाधि, ‘‘विचिनं भिक्खू’’ति इमिना पञ्ञा, ‘‘सदा सतो सिक्खे’’ति इमिना पुन सङ्खेपतो तिस्सोपि सिक्खा, ‘‘अथ आसनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य, निद्दं न बहुलीकरेय्या’’तिआदीहि सीलसमाधिपञ्ञानं उपकारापकारसङ्गण्हनविनोदनानि वुत्तानीति. एवं भगवा निम्मितस्स परिपुण्णपटिपदं वत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते वुत्तसदिसोयेवाभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय तुवटकसुत्तवण्णना निट्ठिता.

१५. अत्तदण्डसुत्तवण्णना

९४२. अत्तदण्डाभयं जातन्ति अत्तदण्डसुत्तं. का उप्पत्ति? यो सो सम्मापरिब्बाजनीयसुत्तस्स उप्पत्तियं वुच्चमानाय साकियकोलियानं उदकं पटिच्च कलहो वण्णितो, तं ञत्वा भगवा ‘‘ञातका कलहं करोन्ति, हन्द ने वारेस्सामी’’ति द्विन्नं सेनानं मज्झे ठत्वा इमं सुत्तमभासि.

तत्थ पठमगाथायत्थो – यं लोकस्स दिट्ठधम्मिकं वा सम्परायिकं वा भयं जातं, तं सब्बं अत्तदण्डा भयं जातं अत्तनो दुच्चरितकारणा जातं, एवं सन्तेपि जनं पस्सथ मेधगं, इमं साकियादिजनं पस्सथ अञ्ञमञ्ञं मेधगं हिंसकं बाधकन्ति. एवं तं पटिविरुद्धं विप्पटिपन्नं जनं परिभासित्वा अत्तनो सम्मापटिपत्तिदस्सनेन तस्स संवेगं जनेतुं आह ‘‘संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति, पुब्बे बोधिसत्तेनेव सताति अधिप्पायो.

९४३. इदानि यथानेन संविजितं, तं पकारं दस्सेन्तो ‘‘फन्दमान’’न्तिआदिमाह. तत्थ फन्दमानन्ति तण्हादीहि कम्पमानं. अप्पोदकेति अप्पउदके. अञ्ञमञ्ञेहि ब्यारुद्धे दिस्वाति नानासत्ते च अञ्ञमञ्ञेहि सद्धिं विरुद्धे दिस्वा. मं भयमाविसीति मं भयं पविट्ठं.

९४४. समन्तमसारो लोकोति निरयं आदिं कत्वा समन्ततो लोको असारो निच्चसारादिरहितो. दिसा सब्बा समेरिताति सब्बा दिसा अनिच्चताय कम्पिता. इच्छं भवनमत्तनोति अत्तनो ताणं इच्छन्तो. नाद्दसासिं अनोसितन्ति किञ्चि ठानं जरादीहि अनज्झावुत्थं नाद्दक्खिं.

९४५. ओसानेत्वेव ब्यारुद्धे, दिस्वा मे अरती अहूति योब्बञ्ञादीनं ओसाने एव अन्तगमके एव विनासके एव जरादीहि ब्यारुद्धे आहतचित्ते सत्ते दिस्वा अरति मे अहोसि. अथेत्थ सल्लन्ति अथ एतेसु सत्तेसु रागादिसल्लं. हदयनिस्सितन्ति चित्तनिस्सितं.

९४६. ‘‘कथंआनुभावं सल्ल’’न्ति चे – येन सल्लेन ओतिण्णोति गाथा. तत्थ दिसा सब्बा विधावतीति सब्बा दुच्चरितदिसापि पुरत्थिमादिदिसाविदिसापि धावति. तमेव सल्लमब्बुय्ह, न धावति न सीदतीति तमेव सल्लं उद्धरित्वा ता च दिसा न धावति, चतुरोघे च न सीदतीति.

९४७. एवंमहानुभावेन सल्लेन ओतिण्णेस्वपि च सत्तेसु – तत्थ सिक्खानुगीयन्ति, यानि लोके गधितानीति गाथा. तस्सत्थो – ये लोके पञ्च कामगुणा पटिलाभाय गिज्झन्तीति कत्वा ‘‘गधितानी’’ति वुच्चन्ति, चिरकालासेवितत्ता वा ‘‘गधितानी’’ति वुच्चन्ति, तत्थ तं निमित्तं हत्थिसिक्खादिका अनेका सिक्खा कथीयन्ति उग्गय्हन्ति वा. पस्सथ याव पमत्तो वायं लोको, यतो पण्डितो कुलपुत्तो तेसु वा गधितेसु तासु वा सिक्खासु अधिमुत्तो न सिया, अञ्ञदत्थु अनिच्चादिदस्सनेन निब्बिज्झ सब्बसो कामे अत्तनो निब्बानमेव सिक्खेति.

९४८. इदानि यथा निब्बानाय सिक्खितब्बं, तं दस्सेन्तो ‘‘सच्चो सिया’’तिआदिमाह. तत्थ सच्चोति वाचासच्चेन ञाणसच्चेन मग्गसच्चेन च समन्नागतो. रित्तपेसुणोति पहीनपेसुणो. वेविच्छन्ति मच्छरियं.

९४९. निद्दं तन्दिं सहे थीनन्ति पचलायिकञ्च कायालसियञ्च चित्तालसियञ्चाति इमे तयो धम्मे अभिभवेय्य. निब्बानमनसोति निब्बाननिन्नचित्तो.

९५०-५१. साहसाति रत्तस्स रागचरियादिभेदा साहसकरणा. पुराणं नाभिनन्देय्याति अतीतरूपादिं नाभिनन्देय्य. नवेति पच्चुप्पन्ने. हिय्यमानेति विनस्समाने. आकासं न सितो सियाति तण्हानिस्सितो न भवेय्य. तण्हा हि रूपादीनं आकासनतो ‘‘आकासो’’ति वुच्चति.

९५२. ‘‘किंकारणा आकासं न सितो सिया’’ति चे – ‘‘गेधं ब्रूमी’’ति गाथा. तस्सत्थो – अहञ्हि इमं आकाससङ्खातं तण्हं रूपादीसु गिज्झनतो गेधं ब्रूमि ‘‘गेधो’’ति वदामि. किञ्च भिय्यो – अवहननट्ठेन ‘‘ओघो’’ति च आजवनट्ठेन ‘‘आजव’’न्ति च ‘‘इदं मय्हं, इदं मय्ह’’न्ति जप्पकारणतो ‘‘जप्पन’’न्ति च दुम्मुञ्चनट्ठेन ‘‘आरम्मण’’न्ति च कम्पकरणेन ‘‘पकम्पन’’न्ति च ब्रूमि, एसा च लोकस्स पलिबोधट्ठेन दुरतिक्कमनीयट्ठेन च कामपङ्को दुरच्चयोति. ‘‘आकासं न सितो सिया’’ति एवं वुत्ते वा ‘‘किमेतं आकास’’न्ति चे? गेधं ब्रूमीति. एवम्पि तस्सा गाथाय सम्बन्धो वेदितब्बो. तत्थ पदयोजना – आकासन्ति गेधं ब्रूमीति. तथा य्वायं महोघोति वुच्चति. तं ब्रूमि, आजवं ब्रूमि, जप्पनं ब्रूमि, पकम्पनं ब्रूमि, य्वायं सदेवके लोके कामपङ्को दुरच्चयो, तं ब्रूमीति.

९५३. एवमेतं गेधादिपरियायं आकासं अनिस्सितो – सच्चा अवोक्कम्माति गाथा. तस्सत्थो – पुब्बे वुत्ता तिविधापि सच्चा अवोक्कम्म मोनेय्यप्पत्तिया मुनीति सङ्ख्यं गतो निब्बानत्थले तिट्ठति ब्राह्मणो, स वे एवरूपो सब्बानि आयतनानि निस्सज्जित्वा ‘‘सन्तो’’ति वुच्चतीति.

९५४. किञ्च भिय्यो – स वे विद्वाति गाथा. तत्थ ञत्वा धम्मन्ति अनिच्चादिनयेन सङ्खतधम्मं ञत्वा. सम्मा सो लोके इरियानोति असम्माइरियनकरानं किलेसानं पहाना सम्मा सो लोके इरियमानो.

९५५. एवं अपिहेन्तो च – योध कामेति गाथा. तत्थ सङ्गन्ति सत्तविधं सङ्गञ्च यो अच्चतरि नाज्झेतीति नाभिज्झायति.

९५६. तस्मा तुम्हेसुपि यो एवरूपो होतुमिच्छति, तं वदामि – यं पुब्बेति गाथा. तत्थ यं पुब्बेति अतीते सङ्खारे आरब्भ उप्पज्जनधम्मं किलेसजातं अतीतकम्मञ्च. पच्छा ते माहु किञ्चनन्ति अनागतेपि सङ्खारे आरब्भ उप्पज्जनधम्मं रागादिकिञ्चनं माहु. मज्झे चे नो गहेस्ससीति पच्चुप्पन्ने रूपादिधम्मेपि न गहेस्ससि चे.

९५७. एवं ‘‘उपसन्तो चरिस्ससी’’ति अरहत्तप्पत्तिं दस्सेत्वा इदानि अरहतो थुतिवसेन इतो परा गाथायो अभासि. तत्थ सब्बसोति गाथाय ममायितन्ति ममत्तकरणं, ‘‘मम इद’’न्ति गहितं वा वत्थु. असता च न सोचतीति अविज्जमानकारणा असन्तकारणा न सोचति. न जीयतीति जानिम्पि न गच्छति.

९५८-९. किञ्च भिय्यो – यस्स नत्थीति गाथा. तत्थ किञ्चनन्ति किञ्चि रूपादिधम्मजातं. किञ्च भिय्यो – अनिट्ठुरीति गाथा. तत्थ अनिट्ठुरीति अनिस्सुकी. ‘‘अनिद्धुरी’’तिपि केचि पठन्ति. सब्बधी समोति सब्बत्थ समो, उपेक्खकोति अधिप्पायो. किं वुत्तं होति? यो सो ‘‘नत्थि मे’’ति न सोचति, तमहं अविकम्पिनं पुग्गलं पुट्ठो समानो अनिट्ठुरी अननुगिद्धो अनेजो सब्बधि समोति इमं तस्मिं पुग्गले चतुब्बिधमानिसंसं ब्रूमीति.

९६०. किञ्च भिय्यो – अनेजस्साति गाथा. तत्थ निसङ्खतीति पुञ्ञाभिसङ्खारादीसु यो कोचि सङ्खारो. सो हि यस्मा निसङ्खरियति निसङ्खरोति वा, तस्मा ‘‘निसङ्खती’’ति वुच्चति. वियारम्भाति विविधा पुञ्ञाभिसङ्खारादिका आरम्भा. खेमं पस्सति सब्बधीति सब्बत्थ अभयमेव पस्सति.

९६१. एवं पस्सन्तो न समेसूति गाथा. तत्थ न वदतेति ‘‘सदिसोहमस्मी’’तिआदिना मानवसेन समेसुपि अत्तानं न वदति ओमेसुपि उस्सेसुपि. नादेति न निरस्सतीति रूपादीसु कञ्चि धम्मं न गण्हाति; न निस्सज्जति. सेसं सब्बत्थ पाकटमेव. एवं अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने पञ्चसता साकियकुमारा च कोलियकुमारा च एहिभिक्खुपब्बज्जाय पब्बजिता, ते गहेत्वा भगवा महावनं पाविसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय अत्तदण्डसुत्तवण्णना निट्ठिता.

१६. सारिपुत्तसुत्तवण्णना

९६२. मे दिट्ठोति सारिपुत्तसुत्तं, ‘‘थेरपञ्हसुत्त’’न्तिपि वुच्चति. का उप्पत्ति? इमस्स सुत्तस्स उप्पत्ति – राजगहकस्स सेट्ठिस्स चन्दनघटिकाय पटिलाभं आदिं कत्वा ताय चन्दनघटिकाय कतस्स पत्तस्स आकासे उस्सापनं आयस्मतो पिण्डोलभारद्वाजस्स इद्धिया पत्तग्गहणं, तस्मिं वत्थुस्मिं सावकानं इद्धिपटिक्खेपो, तित्थियानं भगवता सद्धिं पाटिहारियं कत्तुकामता, पाटिहारियकरणं, भगवतो सावत्थिगमनं, तित्थियानुबन्धनं, सावत्थियं पसेनदिनो बुद्धूपगमनं कण्डम्बपातुभावो, चतुन्नं परिसानं तित्थियजयत्थं पाटिहारियकरणुस्सुक्कनिवारणं, यमकपाटिहारियकरणं, कतपाटिहारियस्स भगवतो तावतिंसभवनगमनं, तत्थ तेमासं धम्मदेसना, आयस्मता महामोग्गल्लानत्थेरेन याचितस्स देवलोकतो सङ्कस्सनगरे ओरोहणन्ति इमानि वत्थूनि अन्तरन्तरे च जातकानि वित्थारेत्वा याव दससहस्सचक्कवाळदेवताहि पूजियमानो भगवा मज्झे मणिमयेन सोपानेन सङ्कस्सनगरे ओरुय्ह सोपानकळेवरे अट्ठासि –

‘‘ये झानप्पसुता धीरा, नेक्खम्मूपसमे रता;

देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमत’’न्ति. (ध. प. १८१) –

इमिस्सा धम्मपदगाथाय वुच्चमानाय वुत्ता. सोपानकळेवरे ठितं पन भगवन्तं सब्बपठमं आयस्मा सारिपुत्तो वन्दि, ततो उप्पलवण्णा भिक्खुनी, अथापरो जनकायो. तत्र भगवा चिन्तेसि – ‘‘इमिस्सं परिसति मोग्गल्लानो इद्धिया अग्गोति पाकटो, अनुरुद्धो दिब्बचक्खुना, पुण्णो धम्मकथिकत्तेन, सारिपुत्तं पनायं परिसा न केनचि गुणेन एवं अग्गोति जानाति, यंनूनाहं सारिपुत्तं पञ्ञागुणेन पकासेय्य’’न्ति. अथ थेरं पञ्हं पुच्छि. थेरो भगवता पुच्छितं पुच्छितं पुथुज्जनपञ्हं, सेक्खपञ्हं, असेक्खपञ्हञ्च, सब्बं विस्सज्जेसि. तदा नं जनो ‘‘पञ्ञाय अग्गो’’ति अञ्ञासि . अथ भगवा ‘‘सारिपुत्तो न इदानेव पञ्ञाय अग्गो, अतीतेपि पञ्ञाय अग्गो’’ति जातकं आनेसि.

अतीते परोसहस्सा इसयो वनमूलफलाहारा पब्बतपादे वसन्ति. तेसं आचरियस्स आबाधो उप्पज्जि, उपट्ठानानि वत्तन्ति. जेट्ठन्तेवासी ‘‘सप्पायभेसज्जं आहरिस्सामि, आचरियं अप्पमत्ता उपट्ठहथा’’ति वत्वा मनुस्सपथं अगमासि. तस्मिं अनागतेयेव आचरियो कालमकासि. तं ‘‘इदानि कालं करिस्सती’’ति अन्तेवासिका समापत्तिमारब्भ पुच्छिंसु. सो आकिञ्चञ्ञायतनसमापत्तिं सन्धायाह – ‘‘नत्थि किञ्ची’’ति, अन्तेवासिनो ‘‘नत्थि आचरियस्स अधिगमो’’ति अग्गहेसुं. अथ जेट्ठन्तेवासी भेसज्जं आदाय आगन्त्वा तं कालकतं दिस्वा आचरियं ‘‘किञ्चि पुच्छित्था’’ति आह. आम पुच्छिम्हा, ‘‘नत्थि किञ्ची’’ति आह, न किञ्चि आचरियेन अधिगतन्ति. नत्थि किञ्चीति वदन्तो आचरियो आकिञ्चञ्ञायतनं पवेदेसि, सक्कातब्बो आचरियोति.

‘‘परोसहस्सम्पि समागतानं,

कन्देय्युं ते वस्ससतं अपञ्ञा;

एकोपि सेय्यो पुरिसो सपञ्ञो,

यो भासितस्स विजानाति अत्थ’’न्ति. (जा. १.१.९९);

कथिते च पन भगवता जातके आयस्मा सारिपुत्तो अत्तनो सद्धिविहारिकानं पञ्चन्नं भिक्खुसतानमत्थाय सप्पायसेनासनगोचरसीलवतादीनि पुच्छितुं ‘‘न मे दिट्ठो इतो पुब्बे’’ति इमं थुतिगाथं आदिं कत्वा अट्ठ गाथायो अभासि. तमत्थं विस्सज्जेन्तो भगवा ततो परा सेसगाथाति.

तत्थ इतो पुब्बेति इतो सङ्कस्सनगरे ओतरणतो पुब्बे. वग्गुवदोति सुन्दरवदो. तुसिता गणिमागतोति तुसितकाया चवित्वा मातुकुच्छिं आगतत्ता तुसिता आगतो, गणाचरियत्ता गणी. सन्तुट्ठट्ठेन वा तुसितसङ्खाता देवलोका गणिं आगतो तुसितानं वा अरहन्तानं गणिं आगतोति.

९६३. दुतियगाथाय सदेवकस्स लोकस्स यथा दिस्सतीति सदेवकस्स लोकस्स विय मनुस्सानम्पि दिस्सति. यथा वा दिस्सतीति तच्छतो अविपरीततो दिस्सति चक्खुमाति उत्तमचक्खु. एकोति पब्बज्जासङ्खातादीहि एको. रतिन्ति नेक्खम्मरतिआदिं.

९६४. ततियगाथाय बहूनमिध बद्धानन्ति इध बहूनं खत्तियादीनं सिस्सानं. सिस्सा हि आचरिये पटिबद्धवुत्तित्ता ‘‘बद्धा’’ति वुच्चन्ति अत्थि पञ्हेन आगमन्ति अत्थिको पञ्हेन आगतोम्हि, अत्थिकानं वा पञ्हेन आगमनं, पञ्हेन अत्थि आगमनं वाति.

९६५. चतुत्थगाथाय विजिगुच्छतोति जातिआदीहि अट्टीयतो रित्तमासनन्ति विवित्तं मञ्चपीठं. पब्बतानं गुहासु वाति पब्बतगुहासु वा रित्तमासनं भजतोति सम्बन्धितब्बं.

९६६. पञ्चमगाथाय उच्चावचेसूति हीनपणीतेसु. सयनेसूति विहारादीसु सेनासनेसु. कीवन्तो तत्थ भेरवाति कित्तका तत्थ भयकारणा. ‘‘कुवन्तो’’तिपि पाठो, कूजन्तोति चस्स अत्थो. न पन पुब्बेनापरं सन्धियति.

९६७. छट्ठगाथाय कती परिस्सयाति कित्तका उपद्दवा. अगतं दिसन्ति निब्बानं. तञ्हि अगतपुब्बत्ता अगतं तथा निद्दिसितब्बतो दिसा चाति . तेन वुत्तं ‘‘अगतं दिस’’न्ति. अभिसम्भवेति अभिभवेय्य. पन्तम्हीति परियन्ते.

९६८-९. सत्तमगाथाय क्यास्स ब्यप्पथयो अस्सूति कीदिसानि तस्स वचनानि अस्सु. अट्ठमगाथाय एकोदि निपकोति एकग्गचित्तो पण्डितो.

९७०. एवं आयस्मता सारिपुत्तेन तीहि गाथाहि भगवन्तं थोमेत्वा पञ्चहि गाथाहि – पञ्चसतानं सिस्सानमत्थाय सेनासनगोचरसीलवतादीनि पुच्छितो भगवा तमत्थं पकासेतुं ‘‘विजिगुच्छमानस्सा’’तिआदिना नयेन विस्सज्जनमारद्धो. तत्थ पठमगाथाय तावत्थो – जातिआदीहि विजिगुच्छमानस्स रित्तासनं सयनं सेवतो चे सम्बोधिकामस्स सारिपुत्त, भिक्खुनो यदिदं फासु यो फासुविहारो यथानुधम्मं यो च अनुधम्मो, तं ते पवक्खामि यथा पजानं यथा पजानन्तो वदेय्य, एवं वदामीति.

९७१. दुतियगाथाय परियन्तचारीति सीलादीसु चतूसु परियन्तेसु चरमानो. डंसाधिपातानन्ति पिङ्गलमक्खिकानञ्च सेसमक्खिकानञ्च. सेसमक्खिका हि ततो ततो अधिपतित्वा खादन्ति, तस्मा ‘‘अधिपाता’’ति वुच्चन्ति. मनुस्सफस्सानन्ति चोरादिफस्सानं.

९७२. ततियगाथाय परधम्मिका नाम सत्त सहधम्मिकवज्जा सब्बेपि बाहिरका. कुसलानुएसीति कुसलधम्मे अन्वेसमानो.

९७३. चतुत्थगाथाय आतङ्कफस्सेनाति रोगफस्सेन. सीतं अतुण्हन्ति सीतञ्च उण्हञ्च. सो तेहि फुट्ठो बहुधाति सो तेहि आतङ्कादीहि अनेकेहि आकारेहि फुट्ठो समानोपि. अनोकोति अभिसङ्खारविञ्ञाणादीनं अनोकासभूतो.

९७४. एवं ‘‘भिक्खुनो विजिगुच्छतो’’तिआदीहि तीहि गाथाहि पुट्ठमत्थं विस्सज्जेत्वा इदानि ‘‘क्यास्स ब्यप्पथयो’’तिआदिना नयेन पुट्ठं विस्सज्जेन्तो ‘‘थेय्यं न कारे’’तिआदिमाह. तत्थ फस्सेति फरेय्य . यदाविलत्तं मनसो विजञ्ञाति यं चित्तस्स आविलत्तं विजानेय्य, तं सब्बं ‘‘कण्हस्स पक्खो’’ति विनोदयेय्य.

९७५. मूलम्पि तेसं पलिखञ्ञ तिट्ठेति तेसं कोधातिमानानं यं अविज्जादिकं मूलं, तम्पि पलिखणित्वा तिट्ठेय्य. अद्धा भवन्तो अभिसम्भवेय्याति एवं पियप्पियं अभिभवन्तो एकंसेनेव अभिभवेय्य, न तत्र सिथिलं परक्कमेय्याति अधिप्पायो.

९७६. पञ्ञं पुरक्खत्वाति पञ्ञं पुब्बङ्गमं कत्वा. कल्याणपीतीति कल्याणाय पीतिया समन्नागतो. चतुरो सहेथ परिदेवधम्मेति अनन्तरगाथाय वुच्चमाने परिदेवनीयधम्मे सहेय्य.

९७७. किंसू असिस्सामीति किं भुञ्जिस्सामि. कुवं वा असिस्सन्ति कुहिं वा असिस्सामि. दुक्खं वत सेत्थ क्वज्ज सेस्सन्ति इमं रत्तिं दुक्खं सयिं, अज्ज आगमनरत्तिं कत्थ सयिस्सं. एते वितक्केति एते पिण्डपातनिस्सिते द्वे, सेनासननिस्सिते द्वेति चत्तारो वितक्के. अनिकेतचारीति अपलिबोधचारी नित्तण्हचारी.

९७८. कालेति पिण्डपातकाले पिण्डपातसङ्खातं अन्नं वा चीवरकाले चीवरसङ्खातं वसनं वा लद्धा धम्मेन समेनाति अधिप्पायो. मत्तं सो जञ्ञाति पटिग्गहणे च परिभोगे च सो पमाणं जानेय्य. इधाति सासने, निपातमत्तमेव वा एतं. तोसनत्थन्ति सन्तोसत्थं, एतदत्थं मत्तं जानेय्याति वुत्तं होति. सो तेसु गुत्तोति सो भिक्खु तेसु पच्चयेसु गुत्तो. यतचारीति संयतविहारो , रक्खितिरियापथो रक्खितकायवचीमनोद्वारो चाति वुत्तं होति. ‘‘यतिचारी’’तिपि पाठो, सोयेवत्थो. रुसितोति रोसितो, घट्टितोति वुत्तं होति.

९७९. झानानुयुत्तोति अनुपन्नुप्पादनेन उप्पन्नासेवनेन च झाने अनुयुत्तो. उपेक्खमारब्भ समाहितत्तोति चतुत्थज्झानुपेक्खं उप्पादेत्वा समाहितचित्तो. तक्कासयं कुक्कुच्चियूपछिन्देति कामवितक्कादिं तक्कञ्च , कामसञ्ञादिं तस्स तक्कस्स आसयञ्च, हत्थकुक्कुच्चादिं कुक्कुच्चियञ्च उपच्छिन्देय्य.

९८०. चुदितो वचीभि सतिमाभिनन्देति उपज्झायादीहि वाचाहि चोदितो समानो सतिमा हुत्वा तं चोदनं अभिनन्देय्य. वाचं पमुञ्चे कुसलन्ति ञाणसमुट्ठितं वाचं पमुञ्चेय्य. नातिवेलन्ति अतिवेलं पन वाचं कालवेलञ्च सीलवेलञ्च अतिक्कन्तं नप्पमुञ्चेय्य. जनवादधम्मायाति जनवादकथाय. न चेतयेय्याति चेतनं न उप्पादेय्य.

९८१. अथापरन्ति अथ इदानि इतो परम्पि. पञ्च रजानीति रूपरागादीनि पञ्च रजानि. येसं सतीमा विनयाय सिक्खेति येसं उपट्ठितस्सति हुत्वा विनयनत्थं तिस्सो सिक्खा सिक्खेय्य. एवं सिक्खन्तो हि रूपेसु…पे… फस्सेसु सहेथ रागं, न अञ्ञेति.

९८२. ततो सो तेसं विनयाय सिक्खन्तो अनुक्कमेन – एतेसु धम्मेसूति गाथा. तत्थ एतेसूति रूपादीसु. कालेन सो सम्मा धम्मं परिवीमंसमानोति सो भिक्खु य्वायं ‘‘उद्धते चित्ते समाधिस्स कालो’’तिआदिना नयेन कालो वुत्तो, तेन कालेन सब्बं सङ्खतधम्मं अनिच्चादिनयेन परिवीमंसमानो. एकोदिभूतो विहने तमं सोति सो एकग्गचित्तो सब्बं मोहादितमं विहनेय्य. नत्थि एत्थ संसयो. सेसं सब्बत्थ पाकटमेव.

एवं भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पत्ता, तिंसकोटिसङ्ख्यानञ्च देवमनुस्सानं धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय सारिपुत्तसुत्तवण्णना निट्ठिता.

निट्ठितो च चतुत्थो वग्गो अत्थवण्णनानयतो, नामेन

अट्ठकवग्गोति.