📜

५. पारायनवग्गो

वत्थुगाथावण्णना

९८३. कोसलानंपुरा रम्माति पारायनवग्गस्स वत्थुगाथा. तासं उप्पत्ति – अतीते किर बाराणसिवासी एको रुक्खवड्ढकी सके आचरियके अदुतियो, तस्स सोळस सिस्सा, एकमेकस्स सहस्सं अन्तेवासिका. एवं ते सत्तरसाधिकसोळससहस्सा आचरियन्तेवासिनो सब्बेपि बाराणसिं उपनिस्साय जीविकं कप्पेन्ता पब्बतसमीपं गन्त्वा रुक्खे गहेत्वा तत्थेव नानापासादविकतियो निट्ठापेत्वा कुल्लं बन्धित्वा गङ्गाय बाराणसिं आनेत्वा सचे राजा अत्थिको होति, रञ्ञो, एकभूमिकं वा…पे… सत्तभूमिकं वा पासादं योजेत्वा देन्ति. नो चे, अञ्ञेसम्पि विकिणित्वा पुत्तदारं पोसेन्ति. अथ नेसं एकदिवसं आचरियो ‘‘न सक्का वड्ढकिकम्मेन निच्चं जीविकं कप्पेतुं, दुक्करञ्हि जराकाले एतं कम्म’’न्ति चिन्तेत्वा अन्तेवासिके आमन्तेसि – ‘‘ताता, उदुम्बरादयो, अप्पसाररुक्खे आनेथा’’ति. ते ‘‘साधू’’ति पटिस्सुणित्वा आनयिंसु. सो तेहि कट्ठसकुणं कत्वा तस्स अब्भन्तरं पविसित्वा यन्तं पूरेसि. कट्ठसकुणो सुपण्णराजा विय आकासं लङ्घित्वा वनस्स उपरि चरित्वा अन्तेवासीनं पुरतो ओरुहि. अथ आचरियो सिस्से आह – ‘‘ताता, ईदिसानि कट्ठवाहनानि कत्वा सक्का सकलजम्बुदीपे रज्जं गहेतुं, तुम्हेपि, ताता, एतानि करोथ, रज्जं गहेत्वा जीविस्साम, दुक्खं वड्ढकिसिप्पेन जीवितु’’न्ति. ते तथा कत्वा आचरियस्स पटिवेदेसुं. ततो ने आचरियो आह – ‘‘कतमं, ताता, रज्जं गण्हामा’’ति? ‘‘बाराणसिरज्जं आचरिया’’ति. ‘‘अलं, ताता, मा एतं रुच्चि, मयञ्हि तं गहेत्वापि ‘वड्ढकिराजा वड्ढकियुवराजा’ति वड्ढकिवादा न मुच्चिस्साम, महन्तो जम्बुदीपो, अञ्ञत्थ गच्छामा’’ति.

ततो सपुत्तदारा कट्ठवाहनानि , अभिरुहित्वा सज्जावुधा हुत्वा हिमवन्ताभिमुखा गन्त्वा हिमवति अञ्ञतरं नगरं पविसित्वा रञ्ञो निवेसनेयेव पच्चुट्ठहंसु. ते तत्थ रज्जं गहेत्वा आचरियं रज्जे अभिसिञ्चिंसु. सो ‘‘कट्ठवाहनो राजा’’ति पाकटो अहोसि. तम्पि नगरं तेन गहितत्ता ‘‘कट्ठवाहननगर’’न्त्वेव नामं लभि, तथा सकलरट्ठम्पि . कट्ठवाहनो राजा धम्मिको अहोसि, तथा युवराजा अमच्चट्ठानेसु च ठपिता सोळस सिस्सा. तं रट्ठं रञ्ञा चतूहि सङ्गहवत्थूहि सङ्गय्हमानं अतिविय इद्धं फीतं निरुपद्दवञ्च अहोसि. नागरा जानपदा राजानञ्च राजपरिसञ्च अतिविय ममायिंसु ‘‘भद्दको नो राजा लद्धो, भद्दिका राजपरिसा’’ति.

अथेकदिवसं मज्झिमदेसतो वाणिजा भण्डं गहेत्वा कट्ठवाहननगरं आगमंसु पण्णाकारञ्च गहेत्वा राजानं पस्सिंसु. राजा ‘‘कुतो आगतत्था’’ति सब्बं पुच्छि. ‘‘बाराणसितो देवा’’ति. सो तत्थ सब्बं पवत्तिं पुच्छित्वा – ‘‘तुम्हाकं रञ्ञा सद्धिं मम मित्तभावं करोथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छिंसु. सो तेसं परिब्बयं दत्वा गमनकाले सम्पत्ते पुन आदरेन वत्वा विस्सज्जेसि. ते बाराणसिं गन्त्वा तस्स रञ्ञो आरोचेसुं. राजा ‘‘कट्ठवाहनरट्ठा आगतानं वाणिजकानं अज्जतग्गे सुङ्कं मुञ्चामी’’ति भेरिं चरापेत्वा ‘‘अत्थु मे कट्ठवाहनो मित्तो’’ति द्वेपि अदिट्ठमित्ता अहेसुं. कट्ठवाहनोपि च सकनगरे भेरिं चरापेसि – ‘‘अज्जतग्गे बाराणसितो आगतानं वाणिजकानं सुङ्कं मुञ्चामि, परिब्बयो च नेसं दातब्बो’’ति. ततो बाराणसिराजा कट्ठवाहनस्स लेखं पेसेसि ‘‘सचे तस्मिं जनपदे दट्ठुं वा सोतुं वा अरहरूपं किञ्चि अच्छरियं उप्पज्जति, अम्हेपि दक्खापेतु च सावेतु चा’’ति. सोपिस्स तथेव पटिलेखं पेसेसि. एवं तेसं कतिकं कत्वा वसन्तानं कदाचि कट्ठवाहनस्स अतिमहग्घा अच्चन्तसुखुमा कम्बला उप्पज्जिंसु बालसूरियरस्मिसदिसा वण्णेन. ते दिस्वा राजा ‘‘मम सहायस्स पेसेमी’’ति दन्तकारेहि अट्ठ दन्तकरण्डके लिखापेत्वा तेसु करण्डकेसु ते कम्बले पक्खिपित्वा लाखाचरियेहि बहि लाखागोळकसदिसे कारापेत्वा अट्ठपि लाखागोळके समुग्गे पक्खिपित्वा वत्थेन वेठेत्वा राजमुद्दिकाय लञ्छेत्वा ‘‘बाराणसिरञ्ञो देथा’’ति अमच्चे पेसेसि. लेखञ्च अदासि ‘‘अयं पण्णाकारो नगरमज्झे अमच्चपरिवुतेन पेक्खितब्बो’’ति.

ते गन्त्वा बाराणसिरञ्ञो अदंसु. सो लेखं वाचेत्वा अमच्चे सन्निपातेत्वा नगरमज्झे राजङ्गणे लञ्छनं भिन्दित्वा पलिवेठनं अपनेत्वा समुग्गं विवरित्वा अट्ठ लाखागोळके दिस्वा ‘‘मम सहायो लाखागोळकेहि कीळनकबालकानं विय मय्हं लाखागोळके पेसेसी’’ति मङ्कु हुत्वा एकं लाखागोळकं अत्तनो निसिन्नासने पहरि. तावदेव लाखा परिपति, दन्तकरण्डको विवरं दत्वा द्वेभागो अहोसि. सो अब्भन्तरे कम्बलं दिस्वा इतरेपि विवरि सब्बत्थ तथेव अहोसि. एकमेको कम्बलो दीघतो सोळसहत्थो वित्थारतो अट्ठहत्थो. पसारिते कम्बले राजङ्गणं सूरियप्पभाय ओभासितमिव अहोसि. तं दिस्वा महाजनो अङ्गुलियो विधुनि, चेलुक्खेपञ्च अकासि, ‘‘अम्हाकं रञ्ञो अदिट्ठसहायो कट्ठवाहनराजा एवरूपं पण्णाकारं पेसेसि, युत्तं एवरूपं मित्तं कातु’’न्ति अत्तमनो अहोसि. राजा वोहारिके पक्कोसापेत्वा एकमेकं कम्बलं अग्घापेसि, सब्बेपि अनग्घा अहेसुं. ततो चिन्तेसि – ‘‘पच्छा पेसेन्तेन पठमं पेसितपण्णाकारतो अतिरेकं पेसेतुं वट्टति, सहायेन च मे अनग्घो पण्णाकारो पेसितो, किं नु, खो, अहं सहायस्स पेसेय्य’’न्ति? तेन च समयेन कस्सपो भगवा उप्पज्जित्वा बाराणसियं विहरति. अथ रञ्ञो एतदहोसि – ‘‘वत्थुत्तयरतनतो अञ्ञं उत्तमरतनं नत्थि, हन्दाहं वत्थुत्तयरतनस्स उप्पन्नभावं सहायस्स पेसेमी’’ति. सो –

‘‘बुद्धो लोके समुप्पन्नो, हिताय सब्बपाणिनं;

धम्मो लोके समुप्पन्नो, सुखाय सब्बपाणिनं;

सङ्घो लोके समुप्पन्नो, पुञ्ञक्खेत्तं अनुत्तर’’न्ति. –

इमं गाथं, याव अरहत्तं, ताव एकभिक्खुस्स पटिपत्तिञ्च सुवण्णपट्टे जातिहिङ्गुलकेन लिखापेत्वा सत्तरतनमये समुग्गे पक्खिपित्वा तं समुग्गं मणिमये समुग्गे, मणिमयं मसारगल्लमये, मसारगल्लमयं लोहितङ्गमये, लोहितङ्गमयं, सुवण्णमये, सुवण्णमयं रजतमये, रजतमयं दन्तमये, दन्तमयं सारमये, सारमयं समुग्गं पेळाय पक्खिपित्वा पेळं दुस्सेन वेठेत्वा लञ्छेत्वा मत्तवरवारणं सोवण्णद्धजं सोवण्णालङ्कार हेमजालसञ्छन्नं कारेत्वा तस्सुपरि पल्लङ्कं पञ्ञापेत्वा पल्लङ्के पेळं आरोपेत्वा सेतच्छत्तेन धारियमानेन सब्बगन्धपुप्फादीहि पूजाय करियमानाय सब्बताळावचरेहि थुतिसतानि गायमानेहि याव अत्तनो रज्जसीमा, ताव मग्गं अलङ्कारापेत्वा सयमेव नेसि. तत्र च ठत्वा सामन्तराजूनं पण्णाकारं पेसेसि – ‘‘एवं सक्करोन्तेहि अयं पण्णाकारो पेसेतब्बो’’ति . तं सुत्वा ते ते राजानो पटिमग्गं आगन्त्वा याव कट्ठवाहनस्स रज्जसीमा, ताव नयिंसु.

कट्ठवाहनोपि सुत्वा पटिमग्गं आगन्त्वा तथेव पूजेन्तो नगरं पवेसेत्वा अमच्चे च नागरे च सन्निपातापेत्वा राजङ्गणे पलिवेठनदुस्सं अपनेत्वा पेळं विवरित्वा पेळाय समुग्गं पस्सित्वा अनुपुब्बेन सब्बसमुग्गे विवरित्वा सुवण्णपट्टे लेखं पस्सित्वा ‘‘कप्पसतसहस्सेहि अतिदुल्लभं मम सहायो पण्णाकाररतनं पेसेसी’’ति अत्तमनो हुत्वा ‘‘असुतपुब्बं वत सुणिम्हा ‘बुद्धो लोके उप्पन्नो’ति, यंनूनाहं गन्त्वा बुद्धञ्च पस्सेय्यं धम्मञ्च सुणेय्य’’न्ति चिन्तेत्वा अमच्चे आमन्तेसि – ‘‘बुद्धधम्मसङ्घरतनानि किर लोके उप्पन्नानि, किं कातब्बं मञ्ञथा’’ति . ते आहंसु – ‘‘इधेव तुम्हे, महाराज, होथ, मयं गन्त्वा पवत्तिं जानिस्सामा’’ति.

ततो सोळससहस्सपरिवारा सोळस अमच्चा राजानं अभिवादेत्वा ‘‘यदि बुद्धो लोके उप्पन्नो पुन दस्सनं नत्थि, यदि न उप्पन्नो, आगमिस्सामा’’ति निग्गता. रञ्ञो पन भागिनेय्यो पच्छा राजानं वन्दित्वा ‘‘अहम्पि गच्छामी’’ति आह. तात, त्वं तत्थ बुद्धुप्पादं ञत्वा पुन आगन्त्वा मम आरोचेहीति. सो ‘‘साधू’’ति सम्पटिच्छित्वा अगमासि. ते सब्बेपि सब्बत्थ एकरत्तिवासेन गन्त्वा बाराणसिं पत्ता. असम्पत्तेस्वेव च तेसु भगवा परिनिब्बायि. ते ‘‘को बुद्धो, कुहिं बुद्धो’’ति सकलविहारं आहिण्डन्ता सम्मुखसावके दिस्वा पुच्छिंसु. ते नेसं ‘‘बुद्धो परिनिब्बुतो’’ति आचिक्खिंसु. ते ‘‘अहो दूरद्धानं आगन्त्वा दस्सनमत्तम्पि न लभिम्हा’’ति परिदेवमाना ‘‘किं, भन्ते, कोचि भगवता दिन्नओवादो अत्थी’’ति पुच्छिंसु. आम, उपासका अत्थि, सरणत्तये पतिट्ठातब्बं, पञ्चसीलानि समादातब्बानि, अट्ठङ्गसमन्नागतो उपोसथो उपवसितब्बो, दानं दातब्बं, पब्बजितब्बन्ति. ते सुत्वा तं भागिनेय्यं अमच्चं ठपेत्वा सब्बे पब्बजिंसु. भागिनेय्यो परिभोगधातुं गहेत्वा कट्ठवाहनरट्ठाभिमुखो पक्कामि. परिभोगधातु नाम बोधिरुक्खपत्तचीवरादीनि. अयं पन भगवतो धम्मकरणं धम्मधरं विनयधरमेकं थेरञ्च गहेत्वा पक्कामि, अनुपुब्बेन च नगरं गन्त्वा ‘‘बुद्धो लोके उप्पन्नो च परिनिब्बुत्तो चा’’ति रञ्ञो आरोचेत्वा भगवता दिन्नोवादं आचिक्खि. राजा थेरं उपसङ्कमित्वा धम्मं सुत्वा विहारं कारापेत्वा चेतियं पतिट्ठापेत्वा बोधिरुक्खं रोपेत्वा सरणत्तये पञ्चसु च निच्चसीलेसु पतिट्ठाय अट्ठङ्गुपेतं उपोसथं उपवसन्तो दानादीनि देन्तो यावतायुकं ठत्वा कामावचरदेवलोके निब्बत्ति. तेपि सोळससहस्सा पब्बजित्वा पुथुज्जनकालकिरियं कत्वा तस्सेव रञ्ञो परिवारा सम्पज्जिंसु.

ते एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवति अनुप्पन्नेयेव देवलोकतो चवित्वा आचरियो पसेनदिरञ्ञो पितु पुरोहितस्स पुत्तो जातो नामेन ‘‘बावरी’’ति, तीहि महापुरिसलक्खणेहि समन्नागतो तिण्णं वेदानं पारगू, पितुनो च अच्चयेन पुरोहितट्ठाने अट्ठासि. अवसेसापि सोळसाधिकसोळससहस्सा तत्थेव सावत्थिया ब्राह्मणकुले निब्बत्ता. तेसु सोळस जेट्ठन्तेवासिनो बावरिस्स सन्तिके सिप्पं उग्गहेसुं, इतरे सोळससहस्सा तेसंयेव सन्तिकेति एवं ते पुनपि सब्बे समागच्छिंसु. महाकोसलराजापि कालमकासि, ततो पसेनदिं रज्जे अभिसिञ्चिंसु. बावरी तस्सापि पुरोहितो अहोसि. राजा पितरा दिन्नञ्च अञ्ञञ्च भोगं बावरिस्स अदासि. सो हि दहरकाले तस्सेव सन्तिके सिप्पं उग्गहेसि. ततो बावरी रञ्ञो आरोचेसि – ‘‘पब्बजिस्सामहं, महाराजा’’ति. ‘‘आचरिय, तुम्हेसु ठितेसु मम पिता ठितो विय होति, मा पब्बजित्था’’ति. ‘‘अलं, महाराज, पब्बजिस्सामी’’ति. राजा वारेतुं असक्कोन्तो ‘‘सायं पातं मम दस्सनट्ठाने राजुय्याने पब्बजथा’’ति याचि. आचरियो सोळससहस्सपरिवारेहि सोळसहि सिस्सेहि सद्धिं तापसपब्बज्जं पब्बजित्वा राजुय्याने वसि, राजा चतूहि पच्चयेहि उपट्ठहति. सायं पातञ्चस्स उपट्ठानं गच्छति.

अथेकदिवसं अन्तेवासिनो आचरियं आहंसु – ‘‘नगरसमीपे वासो नाम महापलिबोधो, विजनसम्पातं आचरिय ओकासं गच्छाम, पन्तसेनासनवासो नाम बहूपकारो पब्बजितान’’न्ति. आचरियो ‘‘साधू’’ति सम्पटिच्छित्वा रञ्ञो आरोचेसि. राजा तिक्खत्तुं वारेत्वा वारेतुं असक्कोन्तो द्वेसतसहस्सानि कहापणानि दत्वा द्वे अमच्चे आणापेसि ‘‘यत्थ इसिगणो वासं इच्छति, तत्थ अस्समं कत्वा देथा’’ति. ततो आचरियो सोळसाधिकसोळससहस्सजटिलपरिवुतो अमच्चेहि अनुग्गहमानो उत्तरजनपदा दक्खिणजनपदाभिमुखो अगमासि. तमत्थं गहेत्वा आयस्मा आनन्दो सङ्गीतिकाले पारायनवग्गस्स निदानं आरोपेन्तो इमा गाथायो अभासि.

तत्थ कोसलानं पुराति कोसलरट्ठस्स नगरा, सावत्थितोति वुत्तं होति. आकिञ्चञ्ञन्ति अकिञ्चनभावं, परिग्गहूपकरणविवेकन्ति वुत्तं होति.

९८४. सो अस्सकस्स विसये, अळकस्स समासनेति सो ब्राह्मणो अस्सकस्स च अळकस्स चाति द्विन्नम्पि राजूनं समासन्ने विसये आसन्ने रट्ठे, द्विन्नम्पि रट्ठानं मज्झेति अधिप्पायो. गोधावरी कूलेति गोधावरिया नदिया कूले. यत्थ गोधावरी द्विधा भिज्जित्वा तियोजनप्पमाणं अन्तरदीपमकासि सब्बं कपिट्ठवनसञ्छन्नं, यत्थ पुब्बेसरभङ्गादयो वसिंसु, तस्मिं देसेति अधिप्पायो. सो किर तं पदेसं दिस्वा ‘‘अयं पुब्बसमणालयो पब्बजितसारुप्प’’न्ति अमच्चानं निवेदेसि. अमच्चा भूमिग्गहणत्थं अस्सकरञ्ञो सतसहस्सं, अळकरञ्ञो सतसहस्सं अदंसु. ते तञ्च पदेसं अञ्ञञ्च द्वियोजनमत्तन्ति सब्बम्पि पञ्चयोजनमत्तं पदेसं अदंसु. तेसं किर रज्जसीमन्तरे सो पदेसो होति. अमच्चा तत्थ अस्समं कारेत्वा सावत्थितो च अञ्ञम्पि धनं आहरापेत्वा गोचरगामं निवेसेत्वा अगमंसु. उञ्छेन च फलेन चाति उञ्छाचरियाय च वनमूलफलेन च. तस्मा वुत्तं ‘‘तस्सेव उपनिस्साय, गामो च विपुलो अहू’’ति.

९८५. तत्थ तस्साति तस्स गोधावरीकूलस्स, तस्स वा ब्राह्मणस्स उपयोगत्थे चेतं सामिवचनं, तं उपनिस्सायाति अत्थो. ततो जातेन आयेन, महायञ्ञमकप्पयीति तस्मिं गामे कसिकम्मादिना सतसहस्सं आयो उप्पज्जि, तं गहेत्वा कुटुम्बिका रञ्ञो अस्सकस्स सन्तिकं अगमंसु ‘‘सादियतु देवो आय’’न्ति. सो ‘‘नाहं सादियामि, आचरियस्सेव उपनेथा’’ति आह. आचरियोपि तं अत्तनो अग्गहेत्वा दानयञ्ञं अकप्पयि. एवं सो संवच्छरे संवच्छरे दानमदासि.

९८६. महायञ्ञन्ति गाथायत्थो – सो एवं संवच्छरे संवच्छरे दानयञ्ञं यजन्तो एकस्मिं संवच्छरे तं महायञ्ञं यजित्वा ततो गामा निक्खम्म पुन पाविसि अस्समं. पविट्ठो च पण्णसालं पविसित्वा ‘‘सुट्ठु दिन्न’’न्ति दानं अनुमज्जन्तो निसीदि. एवं तस्मिं पटिपविट्ठम्हि तरुणाय ब्राह्मणिया घरे कम्मं अकातुकामाय ‘‘एसो, ब्राह्मण, बावरी गोधावरीतीरे अनुसंवच्छरं सतसहस्सं विस्सज्जेति, गच्छ ततो पञ्चसतानि याचित्वा दासिं मे आनेही’’ति पेसितो अञ्ञो आगञ्छि ब्राह्मणोति.

९८७-८. उग्घट्टपादोति मग्गगमनेन घट्टपादतलो, पण्हिकाय वा पण्हिकं, गोप्फकेन वा गोप्फकं, जण्णुकेन वा जण्णुकं आहच्च घट्टपादो. सुखञ्च कुसलं पुच्छीति सुखञ्च कुसलञ्च पुच्छि ‘‘कच्चि ते, ब्राह्मण, सुखं, कच्चि कुसल’’न्ति.

९८९-९१. अनुजानाहीति अनुमञ्ञाहि सद्दहाहि. सत्तधाति सत्तविधेन. अभिसङ्खरित्वाति गोमयवनपुप्फकुसतिणादीनि आदाय सीघं सीघं बावरिस्स अस्समद्वारं गन्त्वा गोमयेन भूमिं उपलिम्पित्वा पुप्फानि विकिरित्वा तिणानि सन्थरित्वा वामपादं कमण्डलूदकेन धोवित्वा सत्तपादमत्तं गन्त्वा अत्तनो पादतले परामसन्तो एवरूपं कुहनं कत्वाति वुत्तं होति. भेरवं सो अकित्तयीति भयजनकं वचनं अकित्तयि, ‘‘सचे मे याचमानस्सा’’ति इमं गाथमभासीति अधिप्पायो. दुक्खितोति दोमनस्सजातो.

९९२-४. उस्सुस्सतीति तस्स तं वचनं कदाचि सच्चं भवेय्याति मञ्ञमानो सुस्सति . देवताति अस्समे अधिवत्था देवता एव. मुद्धनि मुद्धपाते वाति मुद्धे वा मुद्धपाते वा.

९९५-६. भोती चरहि जानातीति भोती चे जानाति. मुद्धाधिपातञ्चाति मुद्धपातञ्च. ञाणमेत्थाति ञाणं मे एत्थ.

९९८. पुराति एकूनतिंसवस्सवयकाले. बावरिब्राह्मणे पन गोधावरीतीरे वसमाने अट्ठन्नं वस्सानं अच्चयेन बुद्धो लोके उदपादि. अपच्चोति अनुवंसो.

९९९. सब्बाभिञ्ञाबलप्पत्तोति सब्बाभिञ्ञाय बलप्पत्तो, सब्बा वा अभिञ्ञायो च बलानि च पत्तो. विमुत्तोति आरम्मणं कत्वा पवत्तिया विमुत्तचित्तो.

१००१-३. सोकस्साति सोको अस्स. पहूतपञ्ञोति महापञ्ञो. वरभूरिमेधसोति उत्तमविपुलपञ्ञो भूते अभिरतवरपञ्ञो वा. विधुरोति विगतधुरो, अप्पटिमोति वुत्तं होति.

१००४-९. मन्तपारगेति वेदपारगे. पस्सव्होति पस्सथ अजानतन्ति अजानन्तानं. लक्खणाति लक्खणानि. ब्याक्खाताति कथितानि, वित्थारितानीति वुत्तं होति. समत्ताति समत्तानि, परिपुण्णानीति वुत्तं होति. धम्मेन मनुसासतीति धम्मेन अनुसासति.

१०११. जातिं गोत्तञ्च लक्खणन्ति ‘‘कीव चिरं जातो’’ति मम जातिञ्च गोत्तञ्च लक्खणञ्च. मन्ते सिस्सेति मया परिचितवेदे च मम सिस्से च. मनसायेव पुच्छथाति इमे सत्त पञ्हे चित्तेनेव पुच्छथ.

१०१३-८. तिस्समेत्तेय्योति एकोयेव एस नामगोत्तवसेन वुत्तो. दुभयोति उभो. पच्चेकगणिनोति विसुं विसुं गणवन्तो. पुब्बवासनवासिताति पुब्बे कस्सपस्स भगवतो सासने पब्बजित्वा. गतपच्चागतवत्तपुञ्ञवासनाय वासितचित्ता. पुरमाहिस्सतिन्ति माहिस्सतिनामिकं पुरं, नगरन्ति वुत्तं होति. तञ्च नगरं पविट्ठाति अधिप्पायो, एवं सब्बत्थ. गोनद्धन्ति गोधपुरस्स नामं. वनसव्हयन्ति पवननगरं वुच्चति, ‘‘वनसावत्थि’’न्ति एके. एवं वनसावत्थितो कोसम्बिं, कोसम्बितो च साकेतं अनुप्पत्तानं किर तेसं सोळसन्नं जटिलानं छयोजनमत्ता परिसा अहोसि.

१०१९. अथ भगवा ‘‘बावरिस्स जटिला महाजनं संवड्ढेन्ता आगच्छन्ति, न च ताव नेसं इन्द्रियानि परिपाकं गच्छन्ति, नापि अयं देसो सप्पायो, मगधखेत्ते पन तेसं पासाणकचेतियं सप्पायं. तत्र हि मयि धम्मं देसेन्ते महाजनस्स धम्माभिसमयो भविस्सति, सब्बनगरानि च पविसित्वा आगच्छन्ता बहुतरेन जनेन आगमिस्सन्ती’’ति भिक्खुसङ्घपरिवुतो सावत्थितो राजगहाभिमुखो अगमासि. तेपि जटिला सावत्थिं आगन्त्वा विहारं पविसित्वा ‘‘को बुद्धो, कुहिं बुद्धो’’ति विचिनन्ता गन्धकुटिमूलं गन्त्वा भगवतो पदनिक्खेपं दिस्वा ‘‘रत्तस्स हि उक्कुटिकं पदं भवे…पे… विवट्टच्छदस्स इदमीदिसं पद’’न्ति (अ. नि. अट्ठ. १.१.२६०-२६१; ध. प. अट्ठ. १.२० सामावतीवत्थु; विसुद्धि. १.४५) ‘‘सब्बञ्ञु बुद्धो’’ति निट्ठं गता. भगवापि अनुपुब्बेन सेतब्यकपिलवत्थुआदीनि नगरानि पविसित्वा महाजनं संवड्ढेन्तो पासाणकचेतियं गतो. जटिलापि तावदेव सावत्थितो निक्खमित्वा सब्बानि तानि नगरानि पविसित्वा पासाणकचेतियमेव अगमंसु. तेन वुत्तं ‘‘कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमं. सेतब्यं कपिलवत्थु’’न्तिआदि.

१०२०. तत्थ मागधं पुरन्ति मगधपुरं राजगहन्ति अधिप्पायो. पासाणकं चेतियन्ति महतो पासाणस्स उपरि पुब्बे देवट्ठानं अहोसि. उप्पन्ने पन भगवति विहारो जातो. सो तेनेव पुरिमवोहारेन ‘‘पासाणकं चेतिय’’न्ति वुच्चति.

१०२१. तसितोवुदकन्ति ते हि जटिला वेगसा भगवन्तं अनुबन्धमाना सायं गतमग्गं पातो, पातो गतमग्गञ्च सायं गच्छन्ता ‘‘एत्थ भगवा’’ति सुत्वा अतिविय पीतिपामोज्जजाता तं चेतियं अभिरुहिंसु. तेन वुत्तं ‘‘तुरिता पब्बतमारुहु’’न्ति.

१०२४. एकमन्तं ठितो हट्ठोति तस्मिं पासाणके चेतिये सक्केन मापितमहामण्डपे निसिन्नं भगवन्तं दिस्वा ‘‘कच्चि इसयो खमनीय’’न्तिआदिना नयेन भगवता पटिसम्मोदनीये कते ‘‘खमनीयं भो गोतमा’’तिआदीहि सयम्पि पटिसन्थारं कत्वा अजितो जेट्ठन्तेवासी एकमन्तं ठितो हट्ठचित्तो हुत्वा मनोपञ्हे पुच्छि.

१०२५. तत्थ आदिस्साति ‘‘कतिवस्सो’’ति एवं उद्दिस्स. जम्मनन्ति ‘‘अम्हाकं आचरियस्स जातिं ब्रूही’’ति पुच्छति. पारमिन्ति निट्ठागमनं.

१०२६-७. वीसंवस्ससतन्ति वीसतिवस्साधिकं वस्ससतं. लक्खणेति महापुरिसलक्खणे. एतस्मिं इतो परेसु च इतिहासादीसु अनवयोति अधिप्पायो परपदं वा आनेत्वा तेसु पारमिं गतोति योजेतब्बं. पञ्चसतानि वाचेतीति पकतिअलसदुम्मेधमाणवकानं पञ्चसतानि सयं मन्ते वाचेति. सधम्मेति एके ब्राह्मणधम्मे, तेविज्जके पावचनेति वुत्तं होति.

१०२८. लक्खणानं पविचयन्ति लक्खणानं वित्थारं, ‘‘कतमानि तानिस्स गत्ते तीणि लक्खणानी’’ति पुच्छति.

१०३०-३१. पुच्छञ्हीति पुच्छमानं कमेतं पटिभासतीति देवादीसु कं पुग्गलं एतं पञ्हवचनं पटिभासतीति.

१०३२-३३. एवं ब्राह्मणो पञ्चन्नं पञ्हानं वेय्याकरणं सुत्वा अवसेसे द्वे पुच्छन्तो ‘‘मुद्धं मुद्धाधिपातञ्चा’’ति आह. अथस्स भगवा ते ब्याकरोन्तो ‘‘अविज्जा मुद्धा’’ति गाथमाह. तत्थ यस्मा चतूसु सच्चेसु अञ्ञाणभूता अविज्जा संसारस्स सीसं, तस्मा ‘‘अविज्जा मुद्धा’’ति आह. यस्मा च अरहत्तमग्गविज्जा अत्तना सहजातेहि सद्धासतिसमाधिकत्तुकम्यताछन्दवीरियेहि समन्नागता इन्द्रियानं एकरसट्ठभावमुपगतत्ता तं मुद्धं अधिपातेति, तस्मा ‘‘धिज्जा मुद्धाधिपातिनी’’तिआदिमाह.

१०३४-८. ततो वेदेन महताति अथ इमं पञ्हवेय्याकरणं सुत्वा उप्पन्नाय महापीतिया सन्थम्भित्वा अलीनभावं, कायचित्तानं उदग्गं पत्वाति अत्थो. पतित्वा च ‘‘बावरी’’ति इमं गाथमाह. अथ नं अनुकम्पमानो भगवा ‘‘सुखितो’’ति गाथमाह. वत्वा च ‘‘बावरिस्स चा’’ति सब्बञ्ञुपवारणं पवारेसि. तत्थ सब्बेसन्ति अनवसेसानं सोळससहस्सानं. तत्थ पुच्छि तथागतन्ति तत्थ पासाणके चेतिये, तत्थ वा परिसाय, तेसु वा पवारितेसु अजितो पठमं पञ्हं पुच्छीति. सेसं सब्बगाथासु पाकटमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय वत्थुगाथावण्णना निट्ठिता.

१. अजितसुत्तवण्णना

१०३९. तस्मिं पन पञ्हे निवुतोति पटिच्छादितो. किस्साभिलेपनं ब्रूसीति किं अस्स लोकस्स अभिलेपनं वदेसि.

१०४०. वेविच्छा पमादा नप्पकासतीति मच्छरियहेतु च पमादहेतु च नप्पकासति. मच्छरियं हिस्स दानादिगुणेहि पकासितुं न देति, पमादो सीलादीहि. जप्पाभिलेपनन्ति तण्हा अस्स लोकस्स मक्कटलेपो विय मक्कटस्स अभिलेपनं. दुक्खन्ति जातिआदिकं दुक्खं.

१०४१. सवन्ति सब्बधि सोताति सब्बेसु रूपादिआयतनेसु तण्हादिका सोता सन्दन्ति. किं निवारणन्ति तेसं किं आवरणं का रक्खाति? संवरं ब्रूहीति तं तेसं निवारणसङ्खातं संवरं ब्रूहि. एतेन सावसेसप्पहानं पुच्छति. केन सोता पिधिय्यरेति केन धम्मेन एते सोता पिधिय्यन्ति पच्छिज्जन्ति. एतेन अनवसेसप्पहानं पुच्छति.

१०४२. सति तेसं निवारणन्ति विपस्सनायुत्ता. कुसलानं धम्मानं गतियो समन्नेसमाना सति तेसं सोतानं निवारणं. सोतानं संवरं ब्रूमीति तमेवाहं सतिं सोतानं संवरं ब्रूमीति अधिप्पायो. पञ्ञायेते पिधिय्यरेति रूपादीसु पन अनिच्चतादिपटिवेधसाधिकाय मग्गपञ्ञाय एते सोता सब्बसो पिधिय्यन्तीति.

१०४३. पञ्ञा चेवाति पञ्हगाथाय, या चायं तया वुत्ता पञ्ञा या च सति, यञ्च तदवसेसं नामरूपं, एतं सब्बम्पि कत्थ निरुज्झति, एतं मे पञ्हं पुट्ठो ब्रूहीति एवं सङ्खेपत्थो वेदितब्बो.

१०४४. विस्सज्जनगाथाय पनस्स यस्मा पञ्ञासतियो नामेनेव सङ्गहं गच्छन्ति, तस्मा ता विसुं न वुत्ता. अयमेत्थ सङ्खेपत्थो – यं मं त्वं, अजित, एतं पञ्हं अपुच्छि ‘‘कत्थेतं उपरुज्झती’’ति, तं ते यत्थ नामञ्च रूपञ्च असेसं उपरुज्झति, तं वदन्तो वदामि, तस्स, तस्स हि विञ्ञाणस्स निरोधेन सहेव अपुब्बं अचरिमं एत्थेतं उपरुज्झति. एत्थेव विञ्ञाणनिरोधे निरुज्झति एतं, विञ्ञाणनिरोधा तस्स निरोधो होति. तं नातिवत्ततीति वुत्तं होति.

१०४५. एत्तावता च ‘‘दुक्खमस्स महब्भय’’न्ति इमिना पकासितं दुक्खसच्चं, ‘‘यानि सोतानी’’ति इमिना समुदयसच्चं पञ्ञायेते पिधिय्यरेति इमिना मग्गसच्चं, ‘‘असेसं उपरुज्झती’’ति इमिना निरोधसच्चन्ति एवं चत्तारि सच्चानि सुत्वापि अरियभूमिं अनधिगतो पुन सेखासेखपटिपदं पुच्छन्तो ‘‘ये च सङ्खातधम्मासे’’ति गाथमाह. तत्थ सङ्खातधम्माति अनिच्चादिवसेन परिवीमंसितधम्मा, अरहतं एतं अधिवचनं. सेखाति सीलादीनि सिक्खमाना अवसेसा अरियपुग्गला. पुथूति बहू सत्तजना. तेसं मे निपको इरियं पुट्ठो पब्रूहीति तेसं मे सेखासेखानं निपको पण्डितो त्वं पुट्ठो पटिपत्तिं ब्रूहीति.

१०४६. अथस्स भगवा यस्मा सेखेन कामच्छन्दनीवरणं आदिं कत्वा सब्बकिलेसा पहातब्बा एव, तस्मा ‘‘कामेसू’’ति उपड्ढगाथाय सेखपटिपदं दस्सेति. तस्सत्थो – वत्थु ‘‘कामेसु’’ किलेसकामेन नाभिगिज्झेय्य कायदुच्चरितादयो च मनसो आविलभावकरे धम्मे पजहन्तो मनसा नाविलो सियाति. यस्मा पन असेखो अनिच्चादिवसेन सब्बसङ्खारादीनं परितुलितत्ता कुसलो सब्बधम्मेसु कायानुपस्सनासतिआदीहि च सतो सक्कायदिट्ठिआदीनं भिन्नत्ता भिक्खुभावं पत्तो च हुत्वा सब्बिरियापथेसु परिब्बजति, तस्मा ‘‘कुसलो’’ति उपड्ढगाथाय असेखपटिपदं दस्सेति. सेसं सब्बत्थ पाकटमेव.

एवं भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि, देसनापरियोसाने अजितो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसहस्सानं धम्मचक्खुं उदपादि. सह अरहत्तप्पत्तिया च आयस्मतो अजितस्स अन्तेवासिसहस्सस्स च अजिनजटावाकचीरादीनि अन्तरधायिंसु. सब्बेव इद्धिमयपत्तचीवरधरा, द्वङ्गुलकेसा एहिभिक्खू हुत्वा भगवन्तं नमस्समाना पञ्जलिका निसीदिंसूति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय अजितसुत्तवण्णना निट्ठिता.

२. तिस्समेत्तेय्यसुत्तवण्णना

१०४७. कोधसन्तुस्सितोति तिस्समेत्तेय्यसुत्तं. का उप्पत्ति? सब्बसुत्तानं पुच्छावसिका एव उप्पत्ति. ते हि ब्राह्मणा ‘‘कतावकासा पुच्छव्हो’’ति भगवता पवारितत्ता अत्तनो अत्तनो संसयं पुच्छिंसु. पुट्ठो पुट्ठो च तेसं भगवा ब्याकासि. एवं पुच्छावसिकानेवेतानि सुत्तानीति वेदितब्बानि.

निट्ठिते पन अजितपञ्हे ‘‘कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति (सु. नि. ११२४; चूळनि. पिङ्गियमाणवपुच्छा १४४) एवं मोघराजा पुच्छितुं आरभि. तं ‘‘न तावस्स इन्द्रियानि परिपाकं गतानी’’ति ञत्वा भगवा ‘‘तिट्ठ त्वं, मोघराज, अञ्ञो पुच्छतू’’ति पटिक्खिपि. ततो तिस्समेत्तेय्यो अत्तनो संसयं पुच्छन्तो ‘‘कोधा’’ति गाथमाह. तत्थ कोध सन्तुस्सितोति को इध तुट्ठो. इञ्जिताति तण्हादिट्ठिविप्फन्दितानि. उभन्तमभिञ्ञायाति उभो अन्ते अभिजानित्वा. मन्ता न लिप्पतीति पञ्ञाय न लिप्पति.

१०४८-९. तस्सेतमत्थं ब्याकरोन्तो भगवा ‘‘कामेसू’’ति गाथाद्वयमाह. तत्थ कामेसु ब्रह्मचरियवाति कामनिमित्तं ब्रह्मचरियवा, कामेसु आदीनवं दिस्वा मग्गब्रह्मचरियेन समन्नागतोति वुत्तं होति. एत्तावता सन्तुसितं दस्सेति, ‘‘वीततण्हो’’तिआदीहि अनिञ्जितं . तत्थ सङ्खाय निब्बुतोति अनिच्चादिवसेन धम्मे वीमंसित्वा रागादिनिब्बानेन निब्बुतो. सेसं तत्थ तत्थ वुत्तनयत्ता पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने अयम्पि ब्राह्मणो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसहस्सानं धम्मचक्खुं उदपादि. सेसं पुब्बसदिसमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय तिस्समेत्तेय्यसुत्तवण्णना निट्ठिता.

३. पुण्णकसुत्तवण्णना

१०५०. अनेजन्ति पुण्णकसुत्तं. इमम्पि पुरिमनयेनेव मोघराजानं पटिक्खिपित्वा वुत्तं. तत्थ मूलदस्साविन्ति अकुसलमूलादिदस्साविं. इसयोति इसिनामका जटिला. यञ्ञन्ति देय्यधम्मं. अकप्पयिंसूति परियेसन्ति.

१०५१. आसीसमानाति रूपादीनि पत्थयमाना. इत्थत्तन्ति इत्थभावञ्च पत्थयमाना, मनुस्सादिभावं इच्छन्ताति वुत्तं होति. जरं सिताति जरं निस्सिता. जरामुखेन चेत्थ सब्बवट्टदुक्खं वुत्तं. तेन वट्टदुक्खनिस्सिता ततो अपरिमुच्चमाना एव कप्पयिंसूति दीपेति.

१०५२. कच्चिस्सु ते भगवा यञ्ञपथे अप्पमत्ता, अतारुं जातिञ्च जरञ्च मारिसाति एत्थ यञ्ञोयेव यञ्ञपथो. इदं वुत्तं होति – कच्चि ते यञ्ञे अप्पमत्ता हुत्वा यञ्ञं कप्पयन्ता वट्टदुक्खमतरिंसूति.

१०५३. आसीसन्तीति रूपपटिलाभादयो पत्थेन्ति. थोमयन्तीति ‘‘सुयिट्ठं सुचि दिन्न’’न्तिआदिना नयेन यञ्ञादीनि पसंसन्ति. अभिजप्पन्तीति रूपादिपटिलाभाय वाचं भिन्दन्ति. जुहन्तीति देन्ति. कामाभिजप्पन्ति पटिच्च लाभन्ति रूपादिपटिलाभं पटिच्च पुनप्पुनं कामे एव अभिजप्पन्ति, ‘‘अहो वत अम्हाकं सियु’’न्ति वदन्ति, तण्हञ्च तत्थ वड्ढेन्तीति वुत्तं होति. याजयोगाति यागाधिमुत्ता. भवरागरत्ताति एवमिमेहि आसीसनादीहि भवरागेनेव रत्ता, भवरागरत्ता वा हुत्वा एतानि आसीसनादीनि करोन्ता नातरिंसु जातिआदिवट्टदुक्खं न उत्तरिंसूति.

१०५४-५. अथकोचरहीति अथ इदानि को अञ्ञो अतारीति. सङ्खायाति ञाणेन वीमंसित्वा. परोपरानीति परानि च ओरानि च, परत्तभावसकत्तभावादीनि परानि च ओरानि चाति वुत्तं होति. विधूमोति कायदुच्चरितादिधूमविरहितो. अनीघोति रागादिईघविरहितो . अतारि सोति सो एवरूपो अरहा जातिजरं अतारि. सेसमेत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने अयम्पि ब्राह्मणो अरहत्ते पतिट्ठासि सद्धिं अन्तेवासिसहस्सेन, अञ्ञेसञ्च अनेकसतानं धम्मचक्खुं उदपादि. सेसं वुत्तसदिसमेवाति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पुण्णकसुत्तवण्णना निट्ठिता.

४. मेत्तगूसुत्तवण्णना

१०५६. पुच्छामिन्ति मेत्तगुसुत्तं. तत्थ मञ्ञामि तं वेदगुं भावितत्तन्ति ‘‘अयं वेदगू’’ति च ‘‘भावितत्तो’’ति च एवं तं मञ्ञामि.

१०५७. अपुच्छसीति एत्थ -इति पदपूरणमत्ते निपातो, पुच्छसिच्चेव अत्थो. पवक्खामि यथा पजानन्ति यथा पजानन्तो आचिक्खति, एवं आचिक्खिस्सामि. उपधिनिदाना पभवन्ति दुक्खाति तण्हादिउपधिनिदाना जातिआदिदुक्खविसेसा पभवन्ति.

१०५८. एवं उपधिनिदानतो पभवन्तेसु दुक्खेसु – यो वे अविद्वाति गाथा. तत्थ पजानन्ति सङ्खारे अनिच्चादिवसेन जानन्तो. दुक्खस्सजातिप्पभवानुपस्सीति वट्टदुक्खस्स जातिकारणं ‘‘उपधी’’ति अनुपस्सन्तो.

१०५९. सोकपरिद्दवञ्चाति सोकञ्च परिदेवञ्च. तथा हि ते विदितो एस धम्मोति यथा यथा सत्ता जानन्ति, तथा तथा पञ्ञापनवसेन विदितो एस धम्मोति.

१०६०-६१. कित्तयिस्सामि ते धम्मन्ति निब्बानधम्मं निब्बानगामिनिपटिपदाधम्मञ्च ते देसयिस्सामि. दिट्ठे धम्मेति दिट्ठे दुक्खादिधम्मे, इमस्मिंयेव वा अत्तभावे. अनीतिहन्ति अत्तपच्चक्खं. यं विदित्वाति यं धम्मं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन सम्मसन्तो विदित्वा. तञ्चाहं अभिनन्दामीति तं वुत्तपकारधम्मजोतकं तव वचनं अहं पत्थयामि. धम्ममुत्तमन्ति तञ्च धम्ममुत्तमं अभिनन्दामीति.

१०६२. उद्धंअधो तिरियञ्चापि मज्झेति एत्थ उद्धन्ति अनागतद्धा वुच्चति, अधोति अतीतद्धा, तिरियञ्चापि मज्झेति पच्चुप्पन्नद्धा. एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणन्ति एतेसु उद्धादीसु तण्हञ्च दिट्ठिनिवेसनञ्च अभिसङ्खारविञ्ञाणञ्च पनुदेहि, पनुदित्वा च भवे न तिट्ठे, एवं सन्ते दुविधेपि भवे न तिट्ठेय्य. एवं ताव पनुज्जसद्दस्स पनुदेहीति इमस्मिं अत्थविकप्पे सम्बन्धो, पनुदित्वाति एतस्मिं पन अत्थविकप्पे भवे न तिट्ठेति अयमेव सम्बन्धो. एतानि नन्दिनिवेसनविञ्ञाणानि पनुदित्वा दुविधेपि भवे न तिट्ठेय्याति वुत्तं होति.

१०६३-४. एतानि विनोदेत्वा भवे अतिट्ठन्तो एसो – एवंविहारीति गाथा. तत्थ इधेवाति इमस्मिंयेव सासने, इमस्मिंयेव वा अत्तभावे. सुकित्तितं गोतमनूपधीकन्ति एत्थ अनुपधिकन्ति निब्बानं. तं सन्धाय भगवन्तं आलपन्तो आह – ‘‘सुकित्तितं गोतमनूपधीक’’न्ति.

१०६५. न केवलं दुक्खमेव पहासि – ते चापीति गाथा. तत्थ अट्ठितन्ति सक्कच्चं, सदा वा. तं तं नमस्सामीति तस्मा तं नमस्सामि. समेच्चाति उपगन्त्वा. नागाति भगवन्तं आलपन्तो आह.

१०६६. इदानि तं भगवा ‘‘अद्धा हि भगवा पहासि दुक्ख’’न्ति एवं तेन ब्राह्मणेन विदितोपि अत्तानं अनुपनेत्वाव पहीनदुक्खेन पुग्गलेन ओवदन्तो ‘‘यं ब्राह्मण’’न्ति गाथमाह. तस्सत्थो – यं त्वं अभिजानन्तो ‘‘अयं बाहितपापत्ता ब्राह्मणो, वेदेहि गतत्ता वेदगू, किञ्चनाभावेन अकिञ्चनो, कामेसु च भवेसु च असत्तत्ता कामभवे असत्तो’’ति जञ्ञा जानेय्यासि. अद्धा हि सो इमं ओघं अतारि, तिण्णो च पारं अखिलो अकङ्खो.

१०६७. किञ्च भिय्यो – विद्वा च योति गाथा. तत्थ इधाति इमस्मिं सासने, अत्तभावे वा. विसज्जाति वोस्सज्जित्वा. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय मेत्तगूसुत्तवण्णना निट्ठिता.

५. धोतकसुत्तवण्णना

१०६८-९. पुच्छामिन्ति धोतकसुत्तं. तत्थ वाचाभिकङ्खामीति वाचं अभिकङ्खामि. सिक्खे निब्बानमत्तनोति अत्तनो रागादीनं निब्बानत्थाय अधिसीलादीनि सिक्खेय्य. इतोति मम मुखतो.

१०७०. एवं वुत्ते अत्तमनो धोतको भगवन्तं अभित्थवमानो कथंकथापमोक्खं याचन्तो ‘‘पस्सामह’’न्ति गाथमाह. तत्थ पस्सामहं देवमनुस्सलोकेति पस्सामि अहं देवमनुस्सलोके. तं तं नमस्सामीति तं एवरूपं नमस्सामि. पमुञ्चाति पमोचेहि.

१०७१. अथस्स भगवा अत्ताधीनमेव कथंकथापमोक्खं ओघतरणमुखेन दस्सेन्तो ‘‘नाह’’न्ति गाथमाह. तत्थ नाहं सहिस्सामीति अहं न सहिस्सामि न सक्खिस्सामि, न वायमिस्सामीति वुत्तं होति. पमोचनायाति पमाचेतुं. कथंकथिन्ति सकङ्खं. तरेसीति तरेय्यासि.

१०७२-५. एवं वुत्ते अत्तमनतरो धोतको भगवन्तं अभित्थवमानो अनुसासनिं याचन्तो ‘‘अनुसास ब्रह्मे’’ति गाथमाह. तत्थ ब्रह्माति सेट्ठवचनमेतं. तेन भगवन्तं आमन्तयमानो आह – ‘‘अनुसास ब्रह्मे’’ति . विवेकधम्मन्ति सब्बसङ्खारविवेकनिब्बानधम्मं. अब्यापज्जमानोति नानप्पकारतं अनापज्जमानो. इधेव सन्तोति इधेव समानो. असितोति अनिस्सितो. इतो परा द्वे गाथा मेत्तगुसुत्ते वुत्तनया एव. केवलञ्हि तत्थ धम्मं, इध सन्तिन्ति अयं विसेसो. ततियगाथायपि पुब्बड्ढं तत्थ वुतनयमेव अपरड्ढे सङ्गोति सज्जनट्ठानं, लग्गनन्ति वुत्तं होति. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय धोतकसुत्तवण्णना निट्ठिता.

६. उपसीवसुत्तवण्णना

१०७६. एकोअहन्ति उपसीवसुत्तं. तत्थ महन्तमोघन्ति महन्तं ओघं. अनिस्सितोति पुग्गलं वा धम्मं वा अनिस्सितो. नो विसहामीति न सक्कोमि. आरम्मणन्ति निस्सयं. यं निस्सितोति यं पुग्गलं वा धम्मं वा निस्सितो.

१०७७. इदानि यस्मा सो ब्राह्मणो आकिञ्चञ्ञायतनलाभी तञ्च सन्तम्पि निस्सयं न जानाति, तेनस्स भगवा तञ्च निस्सयं उत्तरि च निय्यानपथं दस्सेन्तो ‘‘आकिञ्चञ्ञ’’न्ति गाथमाह. तत्थ पेक्खमानोति तं आकिञ्चञ्ञायतनसमापत्तिं सतो समापज्जित्वा वुट्ठहित्वा च अनिच्चादिवसेन पस्समानो. नत्थीति निस्सायाति तं ‘‘नत्थि किञ्ची’’ति पवत्तसमापत्तिं आरम्मणं कत्वा. तरस्सु ओघन्ति ततो पभुति पवत्ताय विपस्सनाय यथानुरूपं चतुब्बिधम्पि ओघं तरस्सु. कथाहीति कथंकथाहि. तण्हक्खयं नत्तमहाभिपस्साति रत्तिन्दिवं निब्बानं विभूतं कत्वा पस्स. एतेनस्स दिट्ठधम्मसुखविहारं कथेति.

१०७८-९. इदानि ‘‘कामे पहाया’’ति सुत्वा विक्खम्भनवसेन अत्तना पहीने कामे सम्पस्समानो ‘‘सब्बेसू’’ति गाथमाह. तत्थ हित्वा मञ्ञन्ति अञ्ञं ततो हेट्ठा छब्बिधम्पि समापत्तिं हित्वा. सञ्ञाविमोक्खे परमेति सत्तसु सञ्ञाविमोक्खेसु उत्तमे आकिञ्चञ्ञायतने. तिट्ठे नुसो तत्थ अनानुयायीति सो पुग्गलो तत्थ आकिञ्चञ्ञायतनब्रह्मलोके अविगच्छमानो तिट्ठेय्य नूति पुच्छति. अथस्स भगवा सट्ठिकप्पसहस्समत्तंयेव ठानं अनुजानन्तो ततियगाथमाह.

१०८०. एवं तस्स तत्थ ठानं सुत्वा इदानिस्स सस्सतुच्छेदभावं पुच्छन्तो ‘‘तिट्ठे चे’’ति गाथमाह. तत्थ पूगम्पि वस्सानन्ति अनेकसङ्ख्यम्पि वस्सानं, गणरासिन्ति अत्थो. ‘‘पूगम्पि वस्सानी’’तिपि पाठो, तत्थ विभत्तिब्यत्तयेन सामिवचनस्स पच्चत्तवचनं कत्तब्बं, पूगन्ति वा एतस्स बहूनीति अत्थो वत्तब्बो. ‘‘पूगानी’’ति वापि पठन्ति, पुरिमपाठोयेव सब्बसुन्दरो. तत्थेव सो सीति सिया विमुत्तोति सो पुग्गलो तत्थेवाकिञ्चञ्ञायतने नानादुक्खेहि विमुत्तो सीतिभावप्पत्तो भवेय्य, निब्बानप्पत्तो सस्सतो हुत्वा तिट्ठेय्याति अधिप्पायो. चवेथ विञ्ञाणं तथाविधस्साति उदाहु तथाविधस्स विञ्ञाणं अनुपादाय परिनिब्बायेय्याति उच्छेदं पुच्छति, पटिसन्धिग्गहणत्थं वापि भवेय्याति पटिसन्धिम्पि तस्स पुच्छति.

१०८१. अथस्स भगवा उच्छेदसस्सतं अनुपगम्म तत्थ उप्पन्नस्स अरियसावकस्स अनुपादाय परिनिब्बानं दस्सेन्तो ‘‘अच्ची यथा’’ति गाथमाह. तत्थ अत्थं पलेतीति अत्थं गच्छति. न उपेति सङ्खन्ति ‘‘असुकं नाम दिसं गतो’’ति वोहारं न गच्छति. एवं मुनी नामकाया विमुत्तोति एवं तत्थ उप्पन्नो सेक्खमुनि पकतिया पुब्बेव रूपकाया विमुत्तो तत्थ चतुत्थमग्गं निब्बत्तेत्वा धम्मकायस्स परिञ्ञातत्ता पुन नामकायापि विमुत्तो उभतोभागविमुत्तो खीणासवो हुत्वा अनुपादापरिनिब्बानसङ्खातं अत्थं पलेति, न उपेति सङ्खं ‘‘खत्तियो वा ब्राह्मणो वा’’ति एवमादिकं.

१०८२. इदानि ‘‘अत्थं पलेती’’ति सुत्वा तस्स योनिसो अत्थं असल्लक्खेन्तो ‘‘अत्थङ्गतो सो’’ति गाथमाह. तस्सत्थो – सो अत्थङ्गतो उदाहु नत्थि, उदाहु वे सस्सतिया सस्सतभावेन अरोगो अविपरिणामधम्मो सोति एवं तं मे मुनी साधु वियाकरोहि. किं कारणं? तथा हि ते विदितो एस धम्मोति.

१०८३. अथस्स भगवा तथा अवत्तब्बतं दस्सेन्तो ‘‘अत्थङ्गतस्सा’’ति गाथमाह. तत्थ अत्थङ्गतस्साति अनुपादापरिनिब्बुतस्स. न पमाणमत्थीति रूपादिप्पमाणं नत्थि. येन नं वज्जुन्ति येन रागादिना नं वदेय्युं. सब्बेसु धम्मेसूति सब्बेसु खन्धादिधम्मेसु. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमं सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय उपसीवसुत्तवण्णना निट्ठिता.

७. नन्दसुत्तवण्णना

१०८४-५. सन्तिलोकेति नन्दसुत्तं. तत्थ पठमगाथाय अत्थो – लोके खत्तियादयो जना आजीवकनिगण्ठादिके सन्धाय ‘‘सन्ति मुनयो’’ति वदन्ति, तयिदं कथंसूति किं नु खो ते समापत्तिञाणादिना ञाणेन उप्पन्नत्ता ञाणूपपन्नं नो मुनिं वदन्ति, एवंविधं नु वदन्ति, उदाहु वे नानप्पकारकेन लूखजीवितसङ्खातेन जीवितेनूपपन्नन्ति अथस्स भगवा तदुभयं पटिक्खिपित्वा मुनिं दस्सेन्तो ‘‘न दिट्ठिया’’ति गाथमाह.

१०८६-७. इदानि ‘‘दिट्ठादीहि सुद्धी’’ति वदन्तानं वादे कङ्खापहानत्थं ‘‘ये केचिमे’’ति पुच्छति. तत्थ अनेकरूपेनाति कोतूहलमङ्गलादिना. तत्थ यता चरन्ताति तत्थ सकाय दिट्ठिया गुत्ता विहरन्ता. अथस्स तथा सुद्धिअभावं दीपेन्तो भगवा दुतियं गाथमाह.

१०८८-९०. एवं ‘‘नातरिंसू’’ति सुत्वा इदानि यो अतरि, तं सोतुकामो ‘‘ये केचिमे’’ति पुच्छति. अथस्स भगवा ओघतिण्णमुखेन जातिजरातिण्णे दस्सेन्तो ततियं गाथमाह. तत्थ निवुताति ओवुटा परियोनद्धा. येसीधाति येसु इध. एत्थ च सु-इति निपातमत्तं. तण्हं परिञ्ञायाति तीहि परिञ्ञाहि तण्हं परिजानित्वा. सेसं सब्बत्थ पुब्बे वुत्तनयत्ता पाकटमेव.

एवं भगवा अरहत्तनिकूटेनेव देसनं निट्ठापेसि, देसनापरियोसाने पन नन्दो भगवतो भासितं अभिनन्दमानो ‘‘एताभिनन्दामी’’ति गाथमाह. इधापि च पुब्बे वुत्तसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय नन्दसुत्तवण्णना निट्ठिता.

८. हेमकसुत्तवण्णना

१०९१-४. येमे पुब्बेति हेमकसुत्तं. तत्थ ये मे पुब्बे वियाकंसूति ये बावरिआदयो पुब्बे मय्हं सकं लद्धिं वियाकंसु. हुरं गोतमसासनाति गोतमसासना पुब्बतरं. सब्बं तं तक्कवड्ढनन्ति सब्बं तं कामवितक्कादिवड्ढनं. तण्हानिग्घातनन्ति तण्हाविनासनं. अथस्स भगवा तं धम्मं आचिक्खन्तो ‘‘इधा’’ति गाथाद्वयमाह. तत्थ एतदञ्ञाय ये सताति एतं निब्बानपदमच्चुतं ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन विपस्सन्ता अनुपुब्बेन जानित्वा ये कायानुपस्सनासतिआदीहि सता. दिट्ठधम्माभिनिब्बुताति विदितधम्मत्ता, दिट्ठधम्मत्ता, रागादिनिब्बानेन च अभिनिब्बुता. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय हेमकसुत्तवण्णना निट्ठिता.

९. तोदेय्यसुत्तवण्णना

१०९५. यस्मिंकामाति तोदेय्यसुत्तं. तत्थ विमोक्खो तस्स कीदिसोति तस्स कीदिसो विमोक्खो इच्छितब्बोति पुच्छति . इदानि तस्स अञ्ञविमोक्खाभावं दस्सेन्तो भगवा दुतियं गाथमाह. तत्थ विमोक्खो तस्स नापरोति तस्स अञ्ञो विमोक्खो नत्थि.

१०९७-८. एवं ‘‘तण्हक्खयो एव विमोक्खो’’ति वुत्तेपि तमत्थं असल्लक्खेन्तो ‘‘निराससो सो उद आससानो’’ति पुन पुच्छति. तत्थ उद पञ्ञकप्पीति उदाहु समापत्तिञाणादिना ञाणेन तण्हाकप्पं वा दिट्ठिकप्पं वा कप्पयति. अथस्स भगवा तं आचिक्खन्तो दुतियं गाथमाह. तत्थ कामभवेति कामे च भवे च. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय तोदेय्यसुत्तवण्णना निट्ठिता.

१०. कप्पसुत्तवण्णना

१०९९. मज्झेसरस्मिन्ति कप्पसुत्तं. तत्थ मज्झे सरस्मिन्ति पुरिमपच्छिमकोटिपञ्ञाणाभावतो मज्झभूते संसारेति वुत्तं होति. तिट्ठतन्ति तिट्ठमानानं. यथायिदं नापरं सियाति यथा इदं दुक्खं पुन न भवेय्य.

११०१-२. अथस्स भगवा तमत्थं ब्याकरोन्तो तिस्सो गाथायो अभासि. तत्थ अकिञ्चनन्ति किञ्चनपटिपक्खं. अनादानन्ति आदानपटिपक्खं, किञ्चनादानवूपसमन्ति वुत्तं होति. अनापरन्ति अपरपटिभागदीपविरहितं, सेट्ठन्ति वुत्तं होति. न ते मारस्स पद्धगूति ते मारस्स पद्धचरा परिचारका सिस्सा न होन्ति. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय कप्पसुत्तवण्णना निट्ठिता.

११. जतुकण्णिसुत्तवण्णना

११०३-४. सुत्वानहन्ति जतुकण्णिसुत्तं. तत्थ सुत्वानहं वीरमकामकामिन्ति अहं ‘‘इतिपि सो भगवा’’तिआदिना नयेन वीरं कामानं अकामनतो अकामकामिं बुद्धं सुत्वा. अकाममागमन्ति निक्कामं भगवन्तं पुच्छितुं आगतोम्हि. सहजनेत्ताति सहजातसब्बञ्ञुतञ्ञाणचक्खु. यथातच्छन्ति यथातथं. ब्रूहि मेति पुन याचन्तो भणति. याचन्तो हि सहस्सक्खत्तुम्पि भणेय्य, को पन वादो द्विक्खत्तुं. तेजी तेजसाति तेजेन समन्नागतो तेजसा अभिभुय्य. यमहं विजञ्ञं जातिजराय इध विप्पहानन्ति यमहं जातिजरानं पहानभूतं धम्मं इधेव जानेय्यं.

११०५-७. अथस्स भगवा तं धम्ममाचिक्खन्तो तिस्सो गाथायो अभासि. तत्थ नेक्खम्मं दट्ठु खेमतोति निब्बानञ्च निब्बानगामिनिञ्च पटिपदं ‘‘खेम’’न्ति दिस्वा. उग्गहितन्ति तण्हादिट्ठिवसेन गहितं. निरत्तं वाति निरस्सितब्बं वा, मुञ्चितब्बन्ति वुत्तं होति. मा ते विज्जित्थाति मा ते अहोसि. किञ्चनन्ति रागादिकिञ्चनं वापि ते मा विज्जित्थ. पुब्बेति अतीते सङ्खारे आरब्भ उप्पन्नकिलेसा. ब्राह्मणाति भगवा जतुकण्णिं आलपति. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय जतुकण्णिसुत्तवण्णना निट्ठिता.

१२. भद्रावुधसुत्तवण्णना

११०८-९. ओकञ्जहन्ति भद्रावुधसुत्तं. तत्थ ओकञ्जहन्ति आलयं जहं. तण्हच्छिदन्ति छतण्हाकायच्छिदं. अनेजन्ति लोकधम्मेसु निक्कम्पं. नन्दिञ्जहन्ति अनागतरूपादिपत्थनाजहं. एका एव हि तण्हा थुतिवसेन इध नानप्पकारतो वुत्ता. कप्पञ्जहन्ति दुविधकप्पजहं. अभियाचेति अतिविय याचामि. सुत्वान नागस्स अपनमिस्सन्ति इतोति नागस्स तव भगवा वचनं सुत्वा इतो पासाणकचेतियतो बहू जना पक्कमिस्सन्तीति अधिप्पायो. जनपदेहि सङ्गताति अङ्गादीहि जनपदेहि इध समागता. वियाकरोहीति धम्मं देसेहि.

१११०. अथस्स आसयानुलोमेन धम्मं देसेन्तो भगवा द्वे गाथायो अभासि. तत्थ आदानतण्हन्ति रूपादीनं आदायिकं गहणतण्हं, तण्हुपादानन्ति वुत्तं होति. यं यञ्हि लोकस्मिमुपादियन्तीति एतेसु उद्धादिभेदेसु यं यं गण्हन्ति. तेनेव मारो अन्वेति जन्तुन्ति तेनेव उपादानपच्चयनिब्बत्तकम्माभिसङ्खारनिब्बत्तवसेन पटिसन्धिक्खन्धमारो तं सत्तं अनुगच्छति.

११११. तस्मा पजानन्ति तस्मा एतमादीनवं अनिच्चादिवसेन वा सङ्खारे जानन्तो. आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्तन्ति आदातब्बट्ठेन आदानेसु रूपादीसु सत्ते सब्बलोके इमं पजं मच्चुधेय्ये लग्गं पेक्खमानो. आदानसत्ते वा आदानाभिनिविट्ठे पुग्गले आदानसङ्गहेतुञ्च इमं पजं मच्चुधेय्ये लग्गं ततो वीतिक्कमितुं असमत्थं इति पेक्खमानो किञ्चनं सब्बलोके न उप्पादियेथाति सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय भद्रावुधसुत्तवण्णना निट्ठिता.

१३. उदयसुत्तवण्णना

१११२-३. झायिन्ति उदयसुत्तं. तत्थ अञ्ञाविमोक्खन्ति पञ्ञानुभावनिज्झातं विमोक्खं पुच्छति. अथ भगवा यस्मा उदयो चतुत्थज्झानलाभी, तस्मास्स पटिलद्धज्झानवसेन नानप्पकारतो अञ्ञाविमोक्खं दस्सेन्तो गाथाद्वयमाह. तत्थ पहानं कामच्छन्दानन्ति यमिदं पठमज्झानं निब्बत्तेन्तस्स कामच्छन्दप्पहानं, तम्पि अञ्ञाविमोक्खं पब्रूमि. एवं सब्बपदानि योजेतब्बानि.

१११४. उपेक्खासतिसंसुद्धन्ति चतुत्थज्झानउपेक्खासतीहि संसुद्धं. धम्मतक्कपुरेजवन्ति इमिना तस्मिं चतुत्थज्झानविमोक्खे ठत्वा झानङ्गानि विपस्सित्वा अधिगतं अरहत्तविमोक्खं वदति. अरहत्तविमोक्खस्स हि मग्गसम्पयुत्तसम्मासङ्कप्पादिभेदो धम्मतक्को पुरेजवो होति. तेनाह – ‘‘धम्मतक्कपुरेजव’’न्ति. अविज्जाय पभेदनन्ति एतमेव च अञ्ञाविमोक्खं अविज्जापभेदनसङ्खातं निब्बानं निस्साय जातत्ता कारणोपचारेन ‘‘अविज्जाय पभेदन’’न्ति पब्रूमीति.

१११५-६. एवं अविज्जापभेदनवचनेन वुत्तं निब्बानं सुत्वा ‘‘तं किस्स विप्पहानेन वुच्चती’’ति पुच्छन्तो ‘‘किंसु संयोजनो’’ति गाथमाह. तत्थ किंसु संयोजनोति किं संयोजनो. विचारणन्ति विचरणकारणं. किस्सस्स विप्पहानेनाति किं नामकस्स अस्स धम्मस्स विप्पहानेन. अथस्स भगवा तमत्थं ब्याकरोन्तो ‘‘नन्दिसंयोजनो’’ति गाथमाह. तत्थ वितक्कस्साति कामवितक्कादिको वितक्को अस्स.

१११७-८. इदानि तस्स निब्बानस्स मग्गं पुच्छन्तो ‘‘कथं सतस्सा’’ति गाथमाह. तत्थ विञ्ञाणन्ति अभिसङ्खारविञ्ञाणं. अथस्स मग्गं कथेन्तो भगवा ‘‘अज्झत्तञ्चा’’ति गाथमाह. तत्थ एवं सतस्साति एवं सतस्स सम्पजानस्स. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय उदयसुत्तवण्णना निट्ठिता.

१४. पोसालसुत्तवण्णना

१११९-२०. योअतीतन्ति पोसालसुत्तं. तत्थ यो अतीतं आदिसतीति यो भगवा अत्तनो च परेसञ्च ‘‘एकम्पि जाति’’न्तिआदिभेदं अतीतं आदिसति. विभूतरूपसञ्ञिस्साति समतिक्कन्तरूपसञ्ञिस्स. सब्बकायप्पहायिनोति तदङ्गविक्खम्भनवसेन सब्बरूपकायप्पहायिनो, पहीनरूपभवपटिसन्धिकस्साति अधिप्पायो. नत्थि किञ्चीति पस्सतोति विञ्ञाणाभावविपस्सनेन ‘‘नत्थि किञ्ची’’ति पस्सतो, आकिञ्चञ्ञायतनलाभिनोति वुत्तं होति. ञाणं सक्कानुपुच्छामीति सक्काति भगवन्तं आलपन्तो आह. तस्स पुग्गलस्स ञाणं पुच्छामि, कीदिसं पुच्छितब्बन्ति. कथं नेय्योति कथं सो नेतब्बो, कथमस्स उत्तरिञाणं उप्पादेतब्बन्ति.

११२१. अथस्स भगवा तादिसे पुग्गले अत्तनो अप्पटिहतञाणतं पकासेत्वा तं ञाणं ब्याकातुं गाथाद्वयमाह. तत्थ विञ्ञाणट्ठितियो सब्बा, अभिजानं तथागतोति अभिसङ्खारवसेन चतस्सो पटिसन्धिवसेन सत्ताति एवं सब्बा विञ्ञाणट्ठितियो अभिजानन्तो तथागतो. तिट्ठन्तमेनं जानातीति कम्माभिसङ्खारवसेन तिट्ठन्तं एतं पुग्गलं जानाति ‘‘आयतिं अयं एवंगतिको भविस्सती’’ति. विमुत्तन्ति आकिञ्चञ्ञायतनादीसु अधिमुत्तं. तप्परायणन्ति तम्मयं.

११२२. आकिञ्चञ्ञसम्भवं ञत्वाति आकिञ्चञ्ञायतनजनकं कम्माभिसङ्खारं ञत्वा ‘‘किन्ति पलिबोधो अय’’न्ति. नन्दी संयोजनं इतीति या च तत्थ अरूपरागसङ्खाता नन्दी, तञ्च संयोजनं इति ञत्वा. ततो तत्थ विपस्सतीति ततो आकिञ्चञ्ञायतनसमापत्तितो वुट्ठहित्वा तं समापत्तिं अनिच्चादिवसेन विपस्सति. एतं ञाणं तथं तस्साति एतं तस्स पुग्गलस्स एवं विपस्सतो अनुक्कमेनेव उप्पन्नं अरहत्तञाणं अविपरीतं. वुसीमतोति वुसितवन्तस्स. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पोसालसुत्तवण्णना निट्ठिता.

१५. मोघराजसुत्तवण्णना

११२३. द्वाहंसक्कन्ति मोघराजसुत्तं. तत्थ द्वाहन्ति द्वे वारे अहं. सो हि पुब्बे अजितसुत्तस्स च तिस्समेत्तेय्यसुत्तस्स च अवसाने द्विक्खत्तुं भगवन्तं पुच्छि. भगवा पनस्स इन्द्रियपरिपाकं आगमयमानो न ब्याकासि. तेनाह – ‘‘द्वाहं सक्कं अपुच्छिस्स’’न्ति. यावततियञ्च देवीसि, ब्याकरोतीति मे सुतन्ति यावततियञ्च सहधम्मिकं पुट्ठो विसुद्धिदेवभूतो इसि भगवा सम्मासम्बुद्धो ब्याकरोतीति एवं मे सुतं. गोधावरीतीरेयेव किर सो एवमस्सोसि. तेनाह – ‘‘ब्याकरोतीति मे सुत’’न्ति.

११२४. अयं लोकोति मनुस्सलोको. परो लोकोति तं ठपेत्वा अवसेसो. सदेवकोति ब्रह्मलोकं ठपेत्वा अवसेसो उपपत्तिदेवसम्मुतिदेवयुत्तो, ‘‘ब्रह्मलोको सदेवको’’ति एतं वा ‘‘सदेवके लोके’’तिआदिनयनिदस्सनमत्तं, तेन सब्बोपि तथावुत्तप्पकारो लोको वेदितब्बो.

११२५. एवं अभिक्कन्तदस्साविन्ति एवं अग्गदस्साविं, सदेवकस्स लोकस्स अज्झासयाधिमुत्तिगतिपरायणादीनि पस्सितुं समत्थन्ति दस्सेति.

११२६. सुञ्ञतो लोकं अवेक्खस्सूति अवसियपवत्तसल्लक्खणवसेन वा तुच्छसङ्खारसमनुपस्सनावसेन वाति द्वीहि कारणेहि सुञ्ञतो लोकं पस्स. अत्तानुदिट्ठिं ऊहच्चाति सक्कायदिट्ठिं उद्धरित्वा. सेसं सब्बत्थ पाकटमेव.

एवं भगवा इमम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च वुत्तसदिसो एव धम्माभिसमयो अहोसीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय मोघराजसुत्तवण्णना निट्ठिता.

१६. पिङ्गियसुत्तवण्णना

११२७. जिण्णोहमस्मीति पिङ्गियसुत्तं. तत्थ जिण्णोहमस्मि अबलो वीतवण्णोति सो किर ब्राह्मणो जराभिभूतो वीसवस्ससतिको जातिया, दुब्बलो च ‘‘इध पदं करिस्सामी’’ति अञ्ञत्थेव करोति, विनट्ठपुरिमच्छविवण्णो च . तेनाह – ‘‘जिण्णोहमस्मि अबलो वीतवण्णो’’ति. माहं नस्सं मोमुहो अन्तरावाति माहं तुय्हं धम्मं असच्छिकत्वा अन्तरायेव अविद्वा हुत्वा अनस्सिं. जातिजराय इध विप्पहानन्ति इधेव तव पादमूले पासाणके वा चेतिय जातिजराय विप्पहानं निब्बानधम्मं यमहं विजञ्ञं, तं मे आचिक्ख.

११२८. इदानि यस्मा पिङ्गियो काये सापेक्खताय ‘‘जिण्णोहमस्मी’’ति गाथमाह तेनस्स भगवा काये सिनेहप्पहानत्थं ‘‘दिस्वानरूपेसु विहञ्ञमाने’’ति गाथमाह. तत्थ रूपेसूति रूपहेतु रूपपच्चया. विहञ्ञमानेति कम्मकारणादीहि उपहञ्ञमाने. रुप्पन्ति रूपेसूति चक्खुरोगादीहि च रूपहेतुयेव जना रुप्पन्ति बाधीयन्ति.

११२९-३०. एवं भगवता याव अरहत्तं ताव कथितं पटिपत्तिं सुत्वापि पिङ्गियो जरादुब्बलताय विसेसं अनधिगन्त्वाव पुन ‘‘दिसा चतस्सो’’ति इमाय गाथाय भगवन्तं थोमेन्तो देसनं याचति. अथस्स भगवा पुनपि याव अरहत्तं, ताव पटिपदं दस्सेन्तो ‘‘तण्हाधिपन्ने’’ति गाथमाह. सेसं सब्बत्थ पाकटमेव.

इमम्पि सुत्तं भगवा अरहत्तनिकूटेनेव देसेसि. देसनापरियोसाने च पिङ्गियो अनागामिफले पतिट्ठासि. सो किर अन्तरन्तरा चिन्तेसि – ‘‘एवं विचित्रपटिभानं नाम देसनं न लभि मय्हं मातुलो बावरी सवनाया’’ति. तेन सिनेहविक्खेपेन अरहत्तं पापुणितुं नासक्खि. अन्तेवासिनो पनस्स सहस्सजटिला अरहत्तं पापुणिंसु. सब्बेव इद्धिमयपत्तचीवरधरा एहिभिक्खवो अहेसुन्ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पिङ्गियसुत्तवण्णना निट्ठिता.

पारायनत्थुतिगाथावण्णना

इतो परं सङ्गीतिकारा देसनं थोमेन्ता ‘‘इदमवोच भगवा’’तिआदिमाहंसु. तत्थ इदमवोचाति इदं परायनं अवोच. परिचारकसोळसानन्ति बावरिस्स परिचारकेन पिङ्गियेन सह सोळसन्नं बुद्धस्स वा भगवतो परिचारकानं सोळसन्नन्ति परिचारकसोळसन्नं. ते एव ब्राह्मणा. तत्थ सोळसपरिसा पन पुरतो च पच्छतो च वामपस्सतो च दक्खिणपस्सतो च छ छ योजनानि निसिन्ना उजुकेन द्वादसयोजनिका अहोसि. अज्झिट्ठोति याचितो अत्थमञ्ञायाति पाळिअत्थमञ्ञाय. धम्ममञ्ञायाति पाळिमञ्ञाय. पारायनन्ति एवं इमस्स धम्मपरियायस्स अधिवचनं आरोपेत्वा तेसं ब्राह्मणानं नामानि कित्तयन्ता ‘‘अजितो तिस्समेत्तेय्यो…पे… बुद्धसेट्ठं उपागमु’’न्ति आहंसु.

११३१-७. तत्थ सम्पन्नचरणन्ति निब्बानपदट्ठानभूतेन पातिमोक्खसीलादिना सम्पन्नं. इसिन्ति महेसिं. सेसं पाकटमेव. ततो परं ब्रह्मचरियमचरिंसूति मग्गब्रह्मचरियं अचरिंसु. तस्मा पारायनन्ति तस्स पारभूतस्स निब्बानस्स अयनन्ति वुत्तं होति.

पारायनानुगीतिगाथावण्णना

११३८. पारायनमनुगायिस्सन्ति अस्स अयं सम्बन्धो – भगवता हि पारायने देसिते सोळससहस्सा जटिला अरहत्तं पापुणिंसु, अवसेसानञ्च चुद्दसकोटिसङ्खानं देवमनुस्सानं धम्माभिसमयो अहोसि. वुत्तञ्हेतं पोराणेहि –

‘‘ततो पासाणके रम्मे, पारायनसमागमे;

अमतं पापयी बुद्धो, चुद्दस पाणकोटियो’’ति.

निट्ठिताय पन धम्मदेसनाय ततो ततो आगता मनुस्सा भगवतो आनुभावेन अत्तनो अत्तनो गामनिगमादीस्वेव पातुरहेसुं. भगवापि सावत्थिमेव अगमासि परिचारकसोळसादीहि अनेकेहि भिक्खुसहस्सेहि परिवुतो. तत्थ पिङ्गियो भगवन्तं वन्दित्वा आह – ‘‘गच्छामहं, भन्ते, बावरिस्स बुद्धुप्पादं आरोचेतुं, पटिस्सुतञ्हि तस्स मया’’ति. अथ भगवता अनुञ्ञातो ञाणगमनेनेव गोधावरीतीरं गन्त्वा पादगमनेन अस्समाभिमुखो अगमासि. तमेनं बावरी ब्राह्मणो मग्गं ओलोकेन्तो निसिन्नो दूरतोव खारिजटादिविरहितं भिक्खुवेसेन आगच्छन्तं दिस्वा ‘‘बुद्धो लोके उप्पन्नो’’ति निट्ठं अगमासि. सम्पत्तञ्चापि नं पुच्छि – ‘‘किं, पिङ्गिय, बुद्धो लोके उप्पन्नो’’ति. ‘‘आम, ब्राह्मण, उप्पन्नो, पासाणके चेतिये निसिन्नो अम्हाकं धम्मं देसेसि, तमहं तुय्हं देसेस्सामी’’ति. ततो बावरी महता सक्कारेन सपरिसो तं पूजेत्वा आसनं पञ्ञापेसि. तत्थ निसीदित्वा पिङ्गियो ‘‘पारायनमनुगायिस्स’’न्तिआदिमाह.

तत्थ अनुगायिस्सन्ति भगवता गीतं अनुगायिस्सं. यथाद्दक्खीति यथा सामं सच्चाभिसम्बोधेन असाधारणञाणेन च अद्दक्खि. निक्कामोति पहीनकामो . ‘‘निक्कमो’’तिपि पाठो, वीरियवाति अत्थो निक्खन्तो वा अकुसलपक्खा. निब्बनोति किलेसवनविरहितो, तण्हाविरहितो एव वा. किस्स हेतु मुसा भणेति येहि किलेसेहि मुसा भणेय्य, एते तस्स पहीनाति दस्सेति. एतेन ब्राह्मणस्स सवने उस्साहं जनेति.

११३९-४१. वण्णूपसञ्हितन्ति गुणूपसञ्हितं. सच्चव्हयोति ‘‘बुद्धो’’ति सच्चेनेव अव्हानेन नामेन युत्तो. ब्रह्मेति तं ब्राह्मणं आलपति. कुब्बनकन्ति परित्तवनं. बहुप्फलं काननमावसेय्याति अनेकफलादिविकतिभरितं काननं आगम्म वसेय्य. अप्पदस्सेति बावरिपभुतिके परित्तपञ्ञे. महोदधिन्ति अनोतत्तादिं महन्तं उदकरासिं.

११४२-४. येमे पुब्बेति ये इमे पुब्बे. तमनुदासिनोति तमोनुदो आसिनो. भूरिपञ्ञाणोति ञाणधजो. भूरिमेधसोति विपुलपञ्ञो. सन्दिट्ठिकमकालिकन्ति सामं पस्सितब्बफलं, न च कालन्तरे पत्तब्बफलं. अनीतिकन्ति किलेसईतिविरहितं.

११४५-५०. अथ नं बावरी आह ‘‘किं नु तम्हा’’ति द्वे गाथा. ततो पिङ्गियो भगवतो सन्तिका अविप्पवासमेव दीपेन्तो ‘‘नाहं तम्हा’’तिआदिमाह. पस्सामि नं मनसा चक्खुनावाति तं बुद्धं अहं चक्खुना विय मनसा पस्सामि . नमस्समानो विवसेमि रत्तिन्ति नमस्समानोव रत्तिं अतिनामेमि. तेन तेनेव नतोति येन दिसाभागेन बुद्धो, तेन तेनेवाहम्पि नतो तन्निन्नो तप्पोणोति दस्सेति.

११५१. दुब्बलथामकस्साति अप्पथामकस्स, अथ वा दुब्बलस्स दुत्थामकस्स च बलवीरियहीनस्साति वुत्तं होति. तेनेव कायो न पलेतीति तेनेव दुब्बलथामकत्तेन कायो न गच्छति, येन वा बुद्धो, तेन न गच्छति. ‘‘न परेती’’तिपि पाठो, सो एवत्थो. तत्थाति बुद्धस्स सन्तिके. सङ्कप्पयन्तायाति सङ्कप्पगमनेन. तेन युत्तोति येन बुद्धो, तेन युत्तो पयुत्तो अनुयुत्तोति दस्सेति.

११५२. पङ्केसयानोति कामकद्दमे सयमानो. दीपा दीपं उपप्लविन्ति सत्थारादितो सत्थारादिं अभिगच्छिं. अथद्दसासिं सम्बुद्धन्ति सोहं एवं दुद्दिट्ठिं गहेत्वा अन्वाहिण्डन्तो अथ पासाणके चेतिये बुद्धमद्दक्खिं.

११५३. इमिस्सा गाथाय अवसाने पिङ्गियस्स च बावरिस्स च इन्द्रियपरिपाकं विदित्वा भगवा सावत्थियं ठितोयेव सुवण्णोभासं मुञ्चि. पिङ्गियो बावरिस्स बुद्धगुणे वण्णयन्तो निसिन्नो एव तं ओभासं दिस्वा ‘‘किं इद’’न्ति विलोकेन्तो भगवन्तं अत्तनो पुरतो ठितं विय दिस्वा बावरिब्राह्मणस्स ‘‘बुद्धो आगतो’’ति आरोचेसि, ब्राह्मणो उट्ठायासना अञ्जलिं पग्गहेत्वा अट्ठासि. भगवापि ओभासं फरित्वा ब्राह्मणस्स अत्तानं दस्सेन्तो उभिन्नम्पि सप्पायं विदित्वा पिङ्गियमेव आलपमानो ‘‘यथा अहू वक्कली’’ति इमं गाथमभासि.

तस्सत्थो – यथा वक्कलित्थेरो सद्धाधिमुत्तो अहोसि, सद्धाधुरेन च अरहत्तं पापुणि. यथा च सोळसन्नं एको भद्रावुधो नाम यथा च आळवि गोतमो, एवमेव त्वम्पि पमुञ्चस्सु सद्धं. ततो सद्धाय अधिमुच्चन्तो ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना नयेन विपस्सनं आरभित्वा मच्चुधेय्यस्स पारं निब्बानं गमिस्ससीति अरहत्तनिकूटेनेव देसनं निट्ठापेसि. देसनापरियोसाने पिङ्गियो अरहत्ते बावरी अनागामिफले पतिट्ठहि. बावरिब्राह्मणस्स सिस्सा पन पञ्चसता सोतापन्ना अहेसुं.

११५४-५. इदानि पिङ्गियो अत्तनो पसादं पवेदेन्तो ‘‘एस भिय्यो’’तिआदिमाह. तत्थ पटिभानवाति पटिभानपटिसम्भिदाय उपेतो. अधिदेवे अभिञ्ञायाति अधिदेवकरे धम्मे ञत्वा. परोवरन्ति हीनपणीतं, अत्तनो च परस्स च अधिदेवत्तकरं सब्बं धम्मजातं वेदीति वुत्तं होति. कङ्खीनं पटिजानतन्ति कङ्खीनंयेव सतं ‘‘निक्कङ्खम्हा’’ति पटिजानन्तानं.

११५६. असंहीरन्ति रागादीहि असंहारियं. असंकुप्पन्ति अकुप्पं अविपरिणामधम्मं. द्वीहिपि पदेहि निब्बानं भणति. अद्धा गमिस्सामीति एकंसेनेव तं अनुपादिसेसं निब्बानधातुं गमिस्सामि. न मेत्थ कङ्खाति नत्थि मे एत्थ निब्बाने कङ्खा. एवं मं धारेहि अधिमुत्तचित्तन्ति पिङ्गियो ‘‘एवमेव त्वम्पि पमुञ्चस्सु सद्ध’’न्ति. इमिना भगवतो ओवादेन अत्तनि सद्धं उप्पादेत्वा सद्धाधुरेनेव च विमुञ्चित्वा तं सद्धाधिमुत्ततं पकासेन्तो भगवन्तं आह – ‘‘एवं मं धारेहि अधिमुत्तचित्त’’न्ति. अयमेत्थ अधिप्पायो ‘‘यथा मं त्वं अवच, एवमेव अधिमुत्तं धारेही’’ति.

इति परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय सोळसब्राह्मणसुत्तवण्णना निट्ठिता.

निट्ठितो च पञ्चमो वग्गो अत्थवण्णनानयतो, नामेन

पारायनवग्गोति.

निगमनकथा

एत्तावता च यं वुत्तं –

‘‘उत्तमं वन्दनेय्यानं, वन्दित्वा रतनत्तयं;

यो खुद्दकनिकायम्हि, खुद्दाचारप्पहायिना.

‘‘देसितो लोकनाथेन, लोकनित्थरणेसिना;

तस्स सुत्तनिपातस्स, करिस्सामत्थवण्णन’’न्ति.

एत्थ उरगवग्गादिपञ्चवग्गसङ्गहितस्स उरगसुत्तादिसत्ततिसुत्तप्पभेदस्स सुत्तनिपातस्स अत्थवण्णना कता होति. तेनेतं वुच्चति –

‘‘इमं सुत्तनिपातस्स, करोन्तेनत्थवण्णनं;

सद्धम्मट्ठितिकामेन, यं पत्तं कुसलं मया.

‘‘तस्सानुभावतो खिप्पं, धम्मे अरियप्पवेदिते;

वुड्ढिं विरूळ्हिं वेपुल्लं, पापुणातु अयं जनो’’ति.

(परियत्तिप्पमाणतो चतुचत्तालीसमत्ता भाणवारा.)

परमविसुद्धसद्धाबुद्धिवीरियप्पटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञावेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णयुत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना छळभिञ्ञापटिसम्भिदादिप्पभेदगुणपटिमण्डिते उत्तरिमनुस्सधम्मे सुप्पतिट्ठितबुद्धीनं थेरवंसप्पदीपानं थेरानं महाविहारवासीनं वंसालङ्कारभूतेन विपुलविसुद्धबुद्धिना बुद्धघोसोति गरूहि गहितनामधेय्येन थेरेन कता अयं परमत्थजोतिका नाम सुत्तनिपात-अट्ठकथा –

ताव तिट्ठतु लोकस्मिं, लोकनित्थरणेसिनं;

दस्सेन्ती कुलपुत्तानं, नयं पञ्ञाविसुद्धिया.

याव बुद्धोति नामम्पि, सुद्धचित्तस्स तादिनो;

लोकम्हि लोकजेट्ठस्स, पवत्तति महेसिनोति.

सुत्तनिपात-अत्थवण्णना निट्ठिता.