📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
सुत्तनिपातपाळि
१. उरगवग्गो
१. उरगसुत्तं
यो ¶ ¶ ¶ ¶ [यो वे (स्या.)] उप्पतितं विनेति कोधं, विसटं सप्पविसंव ओसधेहि [ओसधेभि (क.)];
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं [जिण्णमिव तचं (सी. स्या. कं. पी.), जिण्णमिवा तचं (?)] पुराणं.
यो रागमुदच्छिदा असेसं, भिसपुप्फंव सरोरुहं [सरेरुहं (क.)] विगय्ह;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं, पुराणं.
यो ¶ तण्हमुदच्छिदा असेसं, सरितं सीघसरं विसोसयित्वा;
सो ¶ भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो ¶ मानमुदब्बधी असेसं, नळसेतुंव सुदुब्बलं महोघो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो नाज्झगमा भवेसु सारं, विचिनं पुप्फमिव [पुप्फमिव (बहूसु)] उदुम्बरेसु;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यस्सन्तरतो न सन्ति कोपा, इतिभवाभवतञ्च [इतिब्भवाभवतञ्च (क.)] वीतिवत्तो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यस्स ¶ वितक्का विधूपिता, अज्झत्तं सुविकप्पिता असेसा;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो नाच्चसारी न पच्चसारी, सब्बं अच्चगमा इमं पपञ्चं;
सो ¶ भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो नाच्चसारी न पच्चसारी, सब्बं वितथमिदन्ति ञत्वा [उत्वा (स्या. पी. क.)] लोके;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो नाच्चसारी न पच्चसारी, सब्बं वितथमिदन्ति वीतलोभो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो ¶ नाच्चसारी न पच्चसारी, सब्बं वितथमिदन्ति वीतरागो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो नाच्चसारी न पच्चसारी, सब्बं वितथमिदन्ति वीतदोसो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो ¶ नाच्चसारी न पच्चसारी, सब्बं वितथमिदन्ति वीतमोहो;
सो ¶ भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यस्सानुसया न सन्ति केचि, मूला च अकुसला समूहतासे;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यस्स दरथजा न सन्ति केचि, ओरं आगमनाय पच्चयासे;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यस्स वनथजा न सन्ति केचि, विनिबन्धाय भवाय हेतुकप्पा;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
यो ¶ नीवरणे पहाय पञ्च, अनिघो तिण्णकथंकथो विसल्लो;
सो भिक्खु जहाति ओरपारं, उरगो जिण्णमिवत्तचं पुराणं.
उरगसुत्तं पठमं निट्ठितं.
२. धनियसुत्तं
‘‘पक्कोदनो ¶ ¶ दुद्धखीरोहमस्मि, (इति धनियो गोपो)
अनुतीरे महिया समानवासो;
छन्ना कुटि आहितो गिनि, अथ चे पत्थयसी पवस्स देव’’.
‘‘अक्कोधनो विगतखिलोहमस्मि [विगतखीलोहमस्मि (सी. पी.)], (इति भगवा)
अनुतीरे महियेकरत्तिवासो;
विवटा कुटि निब्बुतो गिनि, अथ चे पत्थयसी पवस्स देव’’.
‘‘अन्धकमकसा ¶ न विज्जरे, (इति धनियो गोपो)
कच्छे रूळ्हतिणे चरन्ति गावो;
वुट्ठिम्पि सहेय्युमागतं, अथ चे पत्थयसी पवस्स देव’’.
‘‘बद्धासि भिसी सुसङ्खता, (इति भगवा)
तिण्णो पारगतो विनेय्य ओघं;
अत्थो भिसिया न विज्जति, अथ चे पत्थयसी पवस्स देव’’.
‘‘गोपी ¶ मम अस्सवा अलोला, (इति धनियो गोपो)
दीघरत्तं [दीघरत्त (क.)] संवासिया मनापा;
तस्सा ¶ न सुणामि किञ्चि पापं, अथ चे पत्थयसी पवस्स देव’’.
‘‘चित्तं मम अस्सवं विमुत्तं, (इति भगवा)
दीघरत्तं परिभावितं सुदन्तं;
पापं पन मे न विज्जति, अथ चे पत्थयसी पवस्स देव’’.
‘‘अत्तवेतनभतोहमस्मि ¶ , (इति धनियो गोपो)
पुत्ता च मे समानिया अरोगा;
तेसं न सुणामि किञ्चि पापं, अथ चे पत्थयसी पवस्स देव’’.
‘‘नाहं भतकोस्मि कस्सचि, (इति भगवा)
निब्बिट्ठेन चरामि सब्बलोके;
अत्थो भतिया न विज्जति, अथ चे पत्थयसी पवस्स देव’’.
‘‘अत्थि वसा अत्थि धेनुपा, (इति धनियो गोपो)
गोधरणियो पवेणियोपि अत्थि;
उसभोपि गवम्पतीध अत्थि, अथ चे पत्थयसी पवस्स देव’’.
‘‘नत्थि ¶ वसा नत्थि धेनुपा, (इति भगवा)
गोधरणियो पवेणियोपि नत्थि;
उसभोपि ¶ ¶ गवम्पतीध नत्थि, अथ चे पत्थयसी पवस्स देव’’.
‘‘खिला निखाता असम्पवेधी, (इति धनियो गोपो)
दामा मुञ्जमया नवा सुसण्ठाना;
न हि सक्खिन्ति धेनुपापि छेत्तुं [छेतुं (क.)], अथ चे पत्थयसी पवस्स देव’’.
‘‘उसभोरिव छेत्व [छेत्वा (स्या. क.)] बन्धनानि, (इति भगवा)
नागो पूतिलतंव दालयित्वा [पूतिलतं पदालयित्वा (स्या. क.)];
नाहं पुनुपेस्सं [पुन उपेस्सं (सी. स्या. कं. पी.), पुनुपेय्य (क.)] गब्भसेय्यं, अथ चे पत्थयसी पवस्स देव’’.
‘‘निन्नञ्च थलञ्च पूरयन्तो, महामेघो पवस्सि तावदेव;
सुत्वा देवस्स वस्सतो, इममत्थं धनियो अभासथ.
‘‘लाभा ¶ वत नो अनप्पका, ये मयं भगवन्तं अद्दसाम;
सरणं तं उपेम चक्खुम, सत्था नो होहि तुवं महामुनि.
‘‘गोपी च अहञ्च अस्सवा, ब्रह्मचरियं [ब्रह्मचरिय (क.)] सुगते चरामसे;
जातिमरणस्स ¶ पारगू [पारगा (सी. स्या. कं. पी.)], दुक्खस्सन्तकरा भवामसे’’.
‘‘नन्दति ¶ पुत्तेहि पुत्तिमा, (इति मारो पापिमा)
गोमा [गोमिको (सी. पी.), गोपिको (स्या. कं.), गोपियो (क.)] गोहि तथेव नन्दति;
उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूपधि’’.
‘‘सोचति पुत्तेहि पुत्तिमा, (इति भगवा)
गोपियो गोहि तथेव सोचति;
उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति.
धनियसुत्तं दुतियं निट्ठितं.
३. खग्गविसाणसुत्तं
सब्बेसु ¶ भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.
संसग्गजातस्स ¶ भवन्ति स्नेहा, स्नेहन्वयं ¶ दुक्खमिदं पहोति;
आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;
एतं भयं सन्थवे [सन्धवे (क.)] पेक्खमानो, एको चरे खग्गविसाणकप्पो.
वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;
वंसक्कळीरोव ¶ [वंसकळीरोव (सी.), वंसाकळीरोव (स्या. कं. पी.), वंसेकळीरोव (निद्देस)] असज्जमानो, एको चरे खग्गविसाणकप्पो.
मिगो अरञ्ञम्हि यथा अबद्धो [अबन्धो (स्या. कं.)], येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय;
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
खिड्डा ¶ रती होति सहायमज्झे, पुत्तेसु च विपुलं होति पेमं;
पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो.
चातुद्दिसो ¶ अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.
दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.
ओरोपयित्वा ¶ गिहिब्यञ्जनानि [गिहिव्यञ्जनानि (स्या. कं. पी.)], सञ्छिन्नपत्तो [संसीनपत्तो (सी.)] यथा कोविळारो;
छेत्वान ¶ वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.
सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
नो ¶ चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.
दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;
सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.
एवं ¶ दुतियेन [दुतियेन (सब्बत्थ)] सहा ममस्स, वाचाभिलापो अभिसज्जना वा;
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
ईती ¶ च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
सीतञ्च ¶ उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे [डंससिरिंसपे (सी. स्या. कं. पी.)] च;
सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो.
नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;
यथाभिरन्तं विहरं [विहरे (सी. पी. निद्देस)] अरञ्ञे, एको चरे खग्गविसाणकप्पो.
अट्ठानतं ¶ सङ्गणिकारतस्स, यं फस्सये [फुस्सये (स्या.)] सामयिकं विमुत्तिं;
आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.
दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.
निल्लोलुपो ¶ ¶ निक्कुहो निप्पिपासो, निम्मक्खो निद्धन्तकसावमोहो;
निरासयो [निरासासो (क.)] सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.
पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.
बहुस्सुतं ¶ धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;
अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.
खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;
विभूसनट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.
पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि [बन्धवानि च (पी.)];
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.
सङ्गो ¶ एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो;
गळो एसो इति ञत्वा मुतीमा [मतीमा (स्या. क.)], एको चरे खग्गविसाणकप्पो.
सन्दालयित्वान [पदालयित्वान (क.)] संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.
ओक्खित्तचक्खू ¶ न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो.
ओहारयित्वा ¶ गिहिब्यञ्जनानि, सञ्छन्नपत्तो [सञ्छिन्नपत्तो (स्या. पी.), पच्छिन्नपत्तो (क.)] यथा पारिछत्तो;
कासायवत्थो ¶ अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.
रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;
कुले कुले अप्पटिबद्धचित्तो [अप्पटिबन्धचित्तो (क.)], एको चरे खग्गविसाणकप्पो.
पहाय ¶ पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;
अनिस्सितो छेत्व [छेत्वा (स्या. पी. क.)] सिनेहदोसं [स्नेहदोसं (क.)], एको चरे खग्गविसाणकप्पो.
विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सं;
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.
आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.
पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;
आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.
तण्हक्खयं ¶ पत्थयमप्पमत्तो, अनेळमूगो [अनेलमूगो (स्या. पी. क.)] सुतवा सतीमा;
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.
सीहोव ¶ ¶ सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;
पदुमंव तोयेन अलिप्पमानो [अलिम्पमानो (सी. स्या. क.)], एको चरे खग्गविसाणकप्पो.
सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.
मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.
रागञ्च ¶ दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.
भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;
अत्तट्ठपञ्ञा असुची मनुस्सा, एको चरे खग्गविसाणकप्पो.
खग्गविसाणसुत्तं ततियं निट्ठितं.
४. कसिभारद्वाजसुत्तं
एवं ¶ ¶ मे सुतं – एकं समयं भगवा मगधेसु विहरति दक्खिणागिरिस्मिं ¶ [दक्खिणगिरिस्मिं (क.)] एकनाळायं ब्राह्मणगामे. तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स पञ्चमत्तानि नङ्गलसतानि पयुत्तानि होन्ति वप्पकाले. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो तेनुपसङ्कमि. तेन खो पन समयेन कसिभारद्वाजस्स ब्राह्मणस्स परिवेसना वत्तति. अथ खो भगवा येन परिवेसना तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि.
अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं. दिस्वान भगवन्तं एतदवोच – ‘‘अहं खो, समण, कसामि च वपामि च; कसित्वा च वपित्वा च भुञ्जामि. त्वम्पि, समण, कसस्सु च वपस्सु च; कसित्वा च वपित्वा च भुञ्जस्सू’’ति.
‘‘अहम्पि खो, ब्राह्मण, कसामि च वपामि च; कसित्वा च वपित्वा च भुञ्जामी’’ति. ‘‘न खो पन मयं [न खो पन समण (स्या.)] पस्साम भोतो गोतमस्स युगं वा नङ्गलं वा फालं वा पाचनं वा बलिबद्दे [बलिवद्दे (सी. पी.), बलीबद्दे (?)] वा. अथ च पन भवं गोतमो एवमाह – ‘अहम्पि खो, ब्राह्मण, कसामि च वपामि ¶ च; कसित्वा च वपित्वा च भुञ्जामी’’’ति.
अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासि –
‘‘कस्सको ¶ पटिजानासि, न च पस्साम ते कसिं;
कसिं नो पुच्छितो ब्रूहि, यथा जानेमु ते कसिं’’.
‘‘सद्धा बीजं तपो वुट्ठि, पञ्ञा मे युगनङ्गलं;
हिरी ईसा मनो योत्तं, सति मे फालपाचनं.
‘‘कायगुत्तो ¶ वचीगुत्तो, आहारे उदरे यतो;
सच्चं करोमि निद्दानं, सोरच्चं मे पमोचनं.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
गच्छति अनिवत्तन्तं, यत्थ गन्त्वा न सोचति.
‘‘एवमेसा ¶ कसी कट्ठा, सा होति अमतप्फला;
एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चती’’ति.
अथ खो कसिभारद्वाजो ब्राह्मणो महतिया कंसपातिया पायसं [पायासं (सब्बत्थ)] वड्ढेत्वा भगवतो उपनामेसि – ‘‘भुञ्जतु भवं गोतमो पायसं. कस्सको भवं; यं हि भवं गोतमो अमतप्फलं [अमतप्फलम्पि (सं. नि. १.१९७)] कसिं कसती’’ति.
‘‘गाथाभिगीतं मे अभोजनेय्यं, सम्पस्सतं ब्राह्मण नेस धम्मो;
गाथाभिगीतं पनुदन्ति बुद्धा, धम्मे सती ब्राह्मण वुत्तिरेसा.
‘‘अञ्ञेन ¶ च केवलिनं महेसिं, खीणासवं कुक्कुच्चवूपसन्तं;
अन्नेन पानेन उपट्ठहस्सु, खेत्तं हि तं पुञ्ञपेक्खस्स होती’’ति.
‘‘अथ ¶ कस्स चाहं, भो गोतम, इमं पायसं दम्मी’’ति? ‘‘न ख्वाहं तं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यस्स सो पायसो भुत्तो सम्मा परिणामं गच्छेय्य, अञ्ञत्र तथागतस्स वा तथागतसावकस्स वा. तेन हि त्वं, ब्राह्मण, तं पायसं अप्पहरिते वा छड्डेहि अप्पाणके वा उदके ओपिलापेही’’ति.
अथ ¶ खो कसिभारद्वाजो ब्राह्मणो तं पायसं अप्पाणके उदके ओपिलापेसि. अथ खो सो पायसो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति [सन्धूमायति सम्पधूमायति (स्या.)]. सेय्यथापि नाम फालो दिवसं सन्तत्तो [दिवससन्तत्तो (सी. स्या. कं. पी.)] उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति; एवमेव सो पायसो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति.
अथ खो कसिभारद्वाजो ब्राह्मणो संविग्गो लोमहट्ठजातो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतित्वा ¶ भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं ¶ , भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति [दक्खिन्तीति (सी. स्या. कं. पी.)]; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि ¶ धम्मञ्च भिक्खुसङ्घञ्च, लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
अलत्थ खो कसिभारद्वाजो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो खो पनायस्मा भारद्वाजो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च [अञ्ञतरो च खो (सी. पी.), अञ्ञतरो खो (स्या. कं. क.)] पनायस्मा भारद्वाजो अरहतं अहोसीति.
कसिभारद्वाजसुत्तं चतुत्थं निट्ठितं.
५. चुन्दसुत्तं
‘‘पुच्छामि ¶ मुनिं पहूतपञ्ञं, (इति चुन्दो कम्मारपुत्तो)
बुद्धं धम्मस्सामिं वीततण्हं;
द्विपदुत्तमं [दिपदुत्तमं (सी. स्या. कं. पी.)] सारथीनं पवरं, कति लोके समणा तदिङ्घ ब्रूहि’’.
‘‘चतुरो ¶ समणा न पञ्चमत्थि, (चुन्दाति भगवा)
ते ¶ ते आविकरोमि सक्खिपुट्ठो;
मग्गजिनो मग्गदेसको च, मग्गे जीवति यो च मग्गदूसी’’.
‘‘कं ¶ मग्गजिनं वदन्ति बुद्धा, (इति चुन्दो कम्मारपुत्तो)
मग्गक्खायी कथं अतुल्यो होति;
मग्गे जीवति मे ब्रूहि पुट्ठो, अथ मे आविकरोहि मग्गदूसिं’’ [मग्गदूसी (क.)].
‘‘यो तिण्णकथंकथो विसल्लो, निब्बानाभिरतो अनानुगिद्धो;
लोकस्स सदेवकस्स नेता, तादिं मग्गजिनं वदन्ति बुद्धा.
‘‘परमं परमन्ति योध ञत्वा, अक्खाति ¶ विभजते इधेव धम्मं;
तं कङ्खछिदं मुनिं अनेजं, दुतियं भिक्खुनमाहु मग्गदेसिं.
‘‘यो धम्मपदे सुदेसिते, मग्गे जीवति सञ्ञतो सतीमा;
अनवज्जपदानि सेवमानो, ततियं भिक्खुनमाहु मग्गजीविं.
‘‘छदनं कत्वान सुब्बतानं, पक्खन्दी कुलदूसको पगब्भो;
मायावी असञ्ञतो पलापो, पतिरूपेन चरं स मग्गदूसी.
‘‘एते च पटिविज्झि यो गहट्ठो, सुतवा अरियसावको सपञ्ञो;
सब्बे ¶ नेतादिसाति [सब्बे ने तादिसाति (सी. स्या. पी.)] ञत्वा, इति दिस्वा न हापेति तस्स सद्धा;
कथं हि दुट्ठेन असम्पदुट्ठं, सुद्धं असुद्धेन समं करेय्या’’ति.
चुन्दसुत्तं पञ्चमं निट्ठितं.
६. पराभवसुत्तं
एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘पराभवन्तं पुरिसं, मयं पुच्छाम गोतम [गोतमं (सी. स्या.)];
भगवन्तं [भवन्तं (स्या. क.)] पुट्ठुमागम्म, किं पराभवतो मुखं’’.
‘‘सुविजानो भवं होति, सुविजानो [दुविजानो (स्या. क.)] पराभवो;
धम्मकामो भवं होति, धम्मदेस्सी पराभवो’’.
‘‘इति हेतं विजानाम, पठमो सो पराभवो;
दुतियं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘असन्तस्स पिया होन्ति, सन्ते न कुरुते पियं;
असतं धम्मं रोचेति, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, दुतियो सो पराभवो;
ततियं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘निद्दासीली ¶ सभासीली, अनुट्ठाता च यो नरो;
अलसो कोधपञ्ञाणो, तं पराभवतो मुखं’’.
‘‘इति ¶ हेतं विजानाम, ततियो सो पराभवो;
चतुत्थं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘यो ¶ मातरं [यो मातरं वा (सी. स्या. कं. पी.)] पितरं वा, जिण्णकं गतयोब्बनं;
पहु सन्तो न भरति, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, चतुत्थो सो पराभवो;
पञ्चमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘यो ब्राह्मणं [यो ब्राह्मणं वा (सी. स्या. कं. पी.)] समणं वा, अञ्ञं वापि वनिब्बकं;
मुसावादेन वञ्चेति, तं पराभवतो मुखं’’.
‘‘इति ¶ हेतं विजानाम, पञ्चमो सो पराभवो;
छट्ठमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘पहूतवित्तो पुरिसो, सहिरञ्ञो सभोजनो;
एको भुञ्जति सादूनि, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, छट्ठमो सो पराभवो;
सत्तमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘जातित्थद्धो धनत्थद्धो, गोत्तत्थद्धो च यो नरो;
सञ्ञातिं अतिमञ्ञेति, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, सत्तमो सो पराभवो;
अट्ठमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘इत्थिधुत्तो सुराधुत्तो, अक्खधुत्तो च यो नरो;
लद्धं लद्धं विनासेति, तं पराभवतो मुखं’’.
‘‘इति ¶ ¶ हेतं विजानाम, अट्ठमो सो पराभवो;
नवमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘सेहि ¶ दारेहि असन्तुट्ठो [दारेह्यसन्तुट्ठो (क.)], वेसियासु पदुस्सति [पदिस्सति (सी.)];
दुस्सति [दिस्सति (सी. पी.)] परदारेसु, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, नवमो सो पराभवो;
दसमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘अतीतयोब्बनो पोसो, आनेति तिम्बरुत्थनिं;
तस्सा इस्सा न सुपति, तं पराभवतो मुखं’’.
‘‘इति हेतं विजानाम, दसमो सो पराभवो;
एकादसमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘इत्थिं सोण्डिं विकिरणिं, पुरिसं वापि तादिसं;
इस्सरियस्मिं ठपेति [ठापेति (सी. पी.), थपेति (क.)], तं पराभवतो मुखं’’.
‘‘इति ¶ हेतं विजानाम, एकादसमो सो पराभवो;
द्वादसमं भगवा ब्रूहि, किं पराभवतो मुखं’’.
‘‘अप्पभोगो महातण्हो, खत्तिये जायते कुले;
सो च रज्जं पत्थयति, तं पराभवतो मुखं’’.
‘‘एते पराभवे लोके, पण्डितो समवेक्खिय;
अरियो दस्सनसम्पन्नो, स लोकं भजते सिव’’न्ति.
पराभवसुत्तं छट्ठं निट्ठितं.
७. वसलसुत्तं
एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. तेन खो पन समयेन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसने अग्गि पज्जलितो होति आहुति पग्गहिता. अथ खो भगवा सावत्थियं सपदानं पिण्डाय चरमानो येन अग्गिकभारद्वाजस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि.
अद्दसा खो अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं दूरतोव आगच्छन्तं. दिस्वान भगवन्तं एतदवोच – ‘‘तत्रेव [अत्रेव (स्या. क.)], मुण्डक; तत्रेव, समणक; तत्रेव, वसलक तिट्ठाही’’ति.
एवं वुत्ते, भगवा अग्गिकभारद्वाजं ब्राह्मणं एतदवोच – ‘‘जानासि पन त्वं, ब्राह्मण, वसलं वा वसलकरणे वा धम्मे’’ति? ‘‘न ख्वाहं, भो गोतम, जानामि वसलं वा वसलकरणे वा धम्मे; साधु मे भवं गोतमो तथा धम्मं देसेतु, यथाहं जानेय्यं वसलं वा वसलकरणे वा धम्मे’’ति. ‘‘तेन हि, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो अग्गिकभारद्वाजो ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच –
‘‘कोधनो ¶ उपनाही च, पापमक्खी च यो नरो;
विपन्नदिट्ठि ¶ मायावी, तं जञ्ञा वसलो इति.
‘‘एकजं वा द्विजं [दिजं (पी.)] वापि, योध पाणं विहिंसति;
यस्स पाणे दया नत्थि, तं जञ्ञा वसलो इति.
‘‘यो ¶ हन्ति परिरुन्धति [उपरुन्धेति (स्या.), उपरुन्धति (क.)], गामानि निगमानि च;
निग्गाहको [निग्घातको (?)] समञ्ञातो, तं जञ्ञा वसलो इति.
‘‘गामे वा यदि वा रञ्ञे, यं परेसं ममायितं;
थेय्या अदिन्नमादेति [अदिन्नं आदियति (सी. पी.)], तं जञ्ञा वसलो इति.
‘‘यो ¶ हवे इणमादाय, चुज्जमानो [भुञ्जमानो (?)] पलायति;
न हि ते इणमत्थीति, तं जञ्ञा वसलो इति.
‘‘यो वे किञ्चिक्खकम्यता, पन्थस्मिं वजन्तं जनं;
हन्त्वा किञ्चिक्खमादेति, तं जञ्ञा वसलो इति.
‘‘अत्तहेतु परहेतु, धनहेतु च [धनहेतु व (क.)] यो नरो;
सक्खिपुट्ठो मुसा ब्रूति, तं जञ्ञा वसलो इति.
‘‘यो ञातीनं सखीनं वा, दारेसु पटिदिस्सति;
साहसा [सहसा (सी. स्या.)] सम्पियेन वा, तं जञ्ञा वसलो इति.
‘‘यो मातरं पितरं वा, जिण्णकं गतयोब्बनं;
पहु सन्तो न भरति, तं जञ्ञा वसलो इति.
‘‘यो मातरं पितरं वा, भातरं भगिनिं ससुं;
हन्ति रोसेति वाचाय, तं जञ्ञा वसलो इति.
‘‘यो अत्थं पुच्छितो सन्तो, अनत्थमनुसासति;
पटिच्छन्नेन ¶ मन्तेति, तं जञ्ञा वसलो इति.
‘‘यो कत्वा पापकं कम्मं, मा मं जञ्ञाति इच्छति [विभ. ८९४ पस्सितब्बं];
यो पटिच्छन्नकम्मन्तो, तं जञ्ञा वसलो इति.
‘‘यो ¶ वे परकुलं गन्त्वा, भुत्वान [सुत्वा च (स्या. क.)] सुचिभोजनं;
आगतं नप्पटिपूजेति, तं जञ्ञा वसलो इति.
‘‘यो ब्राह्मणं समणं वा, अञ्ञं वापि वनिब्बकं;
मुसावादेन वञ्चेति, तं जञ्ञा वसलो इति.
‘‘यो ¶ ¶ ब्राह्मणं समणं वा, भत्तकाले उपट्ठिते;
रोसेति वाचा न च देति, तं जञ्ञा वसलो इति.
‘‘असतं योध पब्रूति, मोहेन पलिगुण्ठितो;
किञ्चिक्खं निजिगीसानो [निजिगिंसानो (सी. स्या. कं. पी.)], तं जञ्ञा वसलो इति.
‘‘यो चत्तानं समुक्कंसे, परे च मवजानाति [मवजानति (सी. स्या. पी.)];
निहीनो सेन मानेन, तं जञ्ञा वसलो इति.
‘‘रोसको कदरियो च, पापिच्छो मच्छरी सठो;
अहिरिको अनोत्तप्पी, तं जञ्ञा वसलो इति.
‘‘यो बुद्धं परिभासति, अथ वा तस्स सावकं;
परिब्बाजं [परिब्बजं (क.), परिब्बाजकं (स्या. कं.)] गहट्ठं वा, तं जञ्ञा वसलो इति.
‘‘यो वे अनरहं [अनरहा (सी. पी.)] सन्तो, अरहं पटिजानाति [पटिजानति (सी. स्या. पी.)];
चोरो सब्रह्मके लोके, एसो खो वसलाधमो.
‘‘एते खो वसला वुत्ता, मया येते पकासिता;
न ¶ जच्चा वसलो होति, न जच्चा होति ब्राह्मणो;
कम्मुना [कम्मना (सी. पी.)] वसलो होति, कम्मुना होति ब्राह्मणो.
‘‘तदमिनापि जानाथ, यथामेदं [यथापेदं (क.)] निदस्सनं;
चण्डालपुत्तो सोपाको [सपाको (?)], मातङ्गो इति विस्सुतो.
‘‘सो ¶ ¶ यसं परमं पत्तो [सो यसप्परमप्पत्तो (स्या. क.)], मातङ्गो यं सुदुल्लभं;
आगच्छुं तस्सुपट्ठानं, खत्तिया ब्राह्मणा बहू.
‘‘देवयानं ¶ अभिरुय्ह, विरजं सो महापथं;
कामरागं विराजेत्वा, ब्रह्मलोकूपगो अहु;
न नं जाति निवारेसि, ब्रह्मलोकूपपत्तिया.
‘‘अज्झायककुले जाता, ब्राह्मणा मन्तबन्धवा;
ते च पापेसु कम्मेसु, अभिण्हमुपदिस्सरे.
‘‘दिट्ठेव धम्मे गारय्हा, सम्पराये च दुग्गति;
न ने जाति निवारेति, दुग्गत्या [दुग्गच्चा (सी. स्या. कं. पी.)] गरहाय वा.
‘‘न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो;
कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो’’ति.
एवं वुत्ते, अग्गिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… ¶ ¶ उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.
वसलसुत्तं सत्तमं निट्ठितं.
८. मेत्तसुत्तं
करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च;
सक्को उजू च सुहुजू [सूजू (सी.)] च, सूवचो चस्स मुदु अनतिमानी.
सन्तुस्सको च सुभरो च, अप्पकिच्चो च सल्लहुकवुत्ति;
सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेस्वननुगिद्धो.
न ¶ च खुद्दमाचरे किञ्चि, येन विञ्ञू परे उपवदेय्युं;
सुखिनो व खेमिनो होन्तु, सब्बसत्ता [सब्बे सत्ता (सी. स्या.)] भवन्तु सुखितत्ता.
ये ¶ केचि पाणभूतत्थि, तसा ¶ वा थावरा वनवसेसा;
दीघा वा ये व महन्ता [महन्त (?)], मज्झिमा रस्सका अणुकथूला.
दिट्ठा ¶ वा ये व अदिट्ठा [अदिट्ठ (?)], ये व [ये च (सी. स्या. कं. पी.)] दूरे वसन्ति अविदूरे;
भूता व सम्भवेसी व [भूता वा सम्भवेसी वा (स्या. कं. पी. क.)], सब्बसत्ता भवन्तु सुखितत्ता.
न परो परं निकुब्बेथ, नातिमञ्ञेथ कत्थचि न कञ्चि [नं कञ्चि (सी. पी.), नं किञ्चि (स्या.), न किञ्चि (क.)];
ब्यारोसना पटिघसञ्ञा, नाञ्ञमञ्ञस्स दुक्खमिच्छेय्य.
माता यथा नियं पुत्तमायुसा एकपुत्तमनुरक्खे;
एवम्पि सब्बभूतेसु, मानसं भावये अपरिमाणं.
मेत्तञ्च सब्बलोकस्मि, मानसं भावये अपरिमाणं;
उद्धं अधो च तिरियञ्च, असम्बाधं अवेरमसपत्तं.
तिट्ठं ¶ चरं निसिन्नो व [वा (सी. स्या. कं. पी.)], सयानो ¶ यावतास्स वितमिद्धो [विगतमिद्धो (बहूसु)];
एतं सतिं अधिट्ठेय्य, ब्रह्ममेतं विहारमिधमाहु.
दिट्ठिञ्च अनुपग्गम्म, सीलवा दस्सनेन सम्पन्नो;
कामेसु विनय [विनेय्य (सी. स्या. पी.)] गेधं, न हि जातुग्गब्भसेय्य पुनरेतीति.
मेत्तसुत्तं अट्ठमं निट्ठितं.
९. हेमवतसुत्तं
‘‘अज्ज ¶ पन्नरसो उपोसथो, (इति सातागिरो यक्खो)
दिब्बा [दिब्या (सी. स्या. कं. पी.)] रत्ति उपट्ठिता;
अनोमनामं सत्थारं, हन्द पस्साम गोतमं’’.
‘‘कच्चि ¶ मनो सुपणिहितो, (इति हेमवतो यक्खो)
सब्बभूतेसु तादिनो;
कच्चि इट्ठे अनिट्ठे च, सङ्कप्पस्स वसीकता’’.
‘‘मनो चस्स सुपणिहितो, (इति सातागिरो यक्खो)
सब्बभूतेसु तादिनो;
अथो इट्ठे अनिट्ठे च, सङ्कप्पस्स वसीकता’’.
‘‘कच्चि ¶ अदिन्नं नादियति, (इति हेमवतो यक्खो)
कच्चि पाणेसु सञ्ञतो;
कच्चि आरा पमादम्हा, कच्चि झानं न रिञ्चति’’.
‘‘न ¶ सो अदिन्नं आदियति, (इति सातागिरो यक्खो)
अथो पाणेसु सञ्ञतो;
अथो आरा पमादम्हा, बुद्धो झानं न रिञ्चति’’.
‘‘कच्चि मुसा न भणति, (इति हेमवतो यक्खो)
कच्चि न खीणब्यप्पथो;
कच्चि ¶ वेभूतियं नाह, कच्चि सम्फं न भासति’’.
‘‘मुसा च सो न भणति, (इति सातागिरो यक्खो)
अथो न खीणब्यप्पथो;
अथो वेभूतियं नाह, मन्ता अत्थं च [अत्थं सो (सी. पी. क.)] भासति’’.
‘‘कच्चि न रज्जति कामेसु, (इति हेमवतो यक्खो)
कच्चि चित्तं अनाविलं;
कच्चि मोहं अतिक्कन्तो, कच्चि धम्मेसु चक्खुमा’’.
‘‘न ¶ सो रज्जति कामेसु, (इति सातागिरो यक्खो)
अथो चित्तं अनाविलं;
सब्बमोहं अतिक्कन्तो, बुद्धो धम्मेसु चक्खुमा’’.
‘‘कच्चि विज्जाय सम्पन्नो, (इति हेमवतो यक्खो )
कच्चि संसुद्धचारणो;
कच्चिस्स ¶ आसवा खीणा, कच्चि नत्थि पुनब्भवो’’.
‘‘विज्जाय ¶ चेव सम्पन्नो, (इति सातागिरो यक्खो)
अथो संसुद्धचारणो;
सब्बस्स आसवा खीणा, नत्थि तस्स पुनब्भवो’’.
‘‘सम्पन्नं ¶ मुनिनो चित्तं, कम्मुना ब्यप्पथेन च;
विज्जाचरणसम्पन्नं, धम्मतो नं पसंसति’’.
‘‘सम्पन्नं मुनिनो चित्तं, कम्मुना ब्यप्पथेन च;
विज्जाचरणसम्पन्नं, धम्मतो अनुमोदसि’’.
‘‘सम्पन्नं मुनिनो चित्तं, कम्मुना ब्यप्पथेन च;
विज्जाचरणसम्पन्नं, हन्द पस्साम गोतमं.
‘‘एणिजङ्घं किसं वीरं [धीरं (स्या.)], अप्पाहारं अलोलुपं;
मुनिं वनस्मिं झायन्तं, एहि पस्साम गोतमं.
‘‘सीहंवेकचरं नागं, कामेसु अनपेक्खिनं;
उपसङ्कम्म पुच्छाम, मच्चुपासप्पमोचनं.
‘‘अक्खातारं पवत्तारं, सब्बधम्मान पारगुं;
बुद्धं वेरभयातीतं, मयं पुच्छाम गोतमं’’.
‘‘किस्मिं ¶ लोको समुप्पन्नो, (इति हेमवतो यक्खो)
किस्मिं कुब्बति सन्थवं [सन्धवं (क.)];
किस्स लोको उपादाय, किस्मिं लोको विहञ्ञति’’.
‘‘छसु ¶ ¶ [छस्सु (सी. पी.)] लोको समुप्पन्नो, (हेमवताति भगवा)
छसु कुब्बति सन्थवं;
छन्नमेव उपादाय, छसु लोको विहञ्ञति’’.
‘‘कतमं तं उपादानं, यत्थ लोको विहञ्ञति;
निय्यानं पुच्छितो ब्रूहि, कथं दुक्खा पमुच्चति’’ [पमुञ्चति (स्या.)].
‘‘पञ्च कामगुणा लोके, मनोछट्ठा पवेदिता;
एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्चति.
‘‘एतं लोकस्स निय्यानं, अक्खातं वो यथातथं;
एतं वो अहमक्खामि, एवं दुक्खा पमुच्चति’’.
‘‘को ¶ सूध तरति ओघं, कोध तरति अण्णवं;
अप्पतिट्ठे अनालम्बे, को गम्भीरे न सीदति’’.
‘‘सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो;
अज्झत्तचिन्ती [अज्झत्तसञ्ञी (स्या. कं. क.)] सतिमा, ओघं तरति दुत्तरं.
‘‘विरतो कामसञ्ञाय, सब्बसंयोजनातिगो;
नन्दीभवपरिक्खीणो, सो गम्भीरे न सीदति’’.
‘‘गब्भीरपञ्ञं निपुणत्थदस्सिं, अकिञ्चनं कामभवे असत्तं;
तं पस्सथ सब्बधि विप्पमुत्तं, दिब्बे पथे कममानं महेसिं.
‘‘अनोमनामं ¶ निपुणत्थदस्सिं, पञ्ञाददं ¶ कामालये असत्तं;
तं ¶ पस्सथ सब्बविदुं सुमेधं, अरिये पथे कममानं महेसिं.
‘‘सुदिट्ठं वत नो अज्ज, सुप्पभातं सुहुट्ठितं;
यं अद्दसाम सम्बुद्धं, ओघतिण्णमनासवं.
‘‘इमे दससता यक्खा, इद्धिमन्तो यसस्सिनो;
सब्बे तं सरणं यन्ति, त्वं नो सत्था अनुत्तरो.
‘‘ते मयं विचरिस्साम, गामा गामं नगा नगं;
नमस्समाना सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति.
हेमवतसुत्तं नवमं निट्ठितं.
१०. आळवकसुत्तं
एवं मे सुतं – एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने. अथ खो आळवको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘साधावुसो’’ति ¶ भगवा निक्खमि. ‘‘पविस, समणा’’ति. ‘‘साधावुसो’’ति भगवा पाविसि.
दुतियम्पि खो…पे… ततियम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘साधावुसो’’ति ¶ भगवा निक्खमि. ‘‘पविस, समणा’’ति. ‘‘साधावुसो’’ति भगवा पाविसि.
चतुत्थम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति. ‘‘न ख्वाहं तं ¶ , आवुसो, निक्खमिस्सामि. यं ते करणीयं, तं करोही’’ति.
‘‘पञ्हं ¶ तं, समण, पुच्छिस्सामि. सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय खिपिस्सामी’’ति.
‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो मे चित्तं वा खिपेय्य हदयं वा फालेय्य पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य. अपि च त्वं, आवुसो, पुच्छ यदाकङ्खसी’’ति. अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभासि –
‘‘किं सूध वित्तं पुरिसस्स सेट्ठं, किं सु सुचिण्णं सुखमावहाति;
किं सु [किं सू (सी.)] हवे सादुतरं रसानं, कथं जीविं जीवितमाहु सेट्ठं’’.
‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहाति;
सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठं’’.
‘‘कथं सु तरति ओघं, कथं सु तरति अण्णवं;
कथं ¶ सु दुक्खमच्चेति, कथं सु परिसुज्झति’’.
‘‘सद्धा ¶ तरति ओघं, अप्पमादेन अण्णवं;
वीरियेन [विरियेन (सी. स्या. कं. पी.)] दुक्खमच्चेति, पञ्ञाय परिसुज्झति’’.
‘‘कथं ¶ सु लभते पञ्ञं, कथं सु विन्दते धनं;
कथं सु कित्तिं पप्पोति, कथं मित्तानि गन्थति;
अस्मा लोका परं लोकं, कथं पेच्च न सोचति’’.
‘‘सद्दहानो अरहतं, धम्मं निब्बानपत्तिया;
सुस्सूसं [सुस्सूसा (सी. पी.)] लभते पञ्ञं, अप्पमत्तो विचक्खणो.
‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धनं;
सच्चेन कित्तिं पप्पोति, ददं मित्तानि गन्थति.
‘‘यस्सेते ¶ चतुरो धम्मा, सद्धस्स घरमेसिनो;
सच्चं धम्मो [दमो (?)] धिति चागो, स वे पेच्च न सोचति.
‘‘इङ्घ अञ्ञेपि पुच्छस्सु, पुथू समणब्राह्मणे;
यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जति’’.
‘‘कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणे;
योहं [सोहं (सी. पी.)] अज्ज पजानामि, यो अत्थो सम्परायिको.
‘‘अत्थाय वत मे बुद्धो, वासायाळविमागमा;
योहं [अट्ठिन्हारूहि संयुत्तो (स्या. क.)] अज्ज पजानामि, यत्थ दिन्नं महप्फलं.
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति.
आळवकसुत्तं दसमं निट्ठितं.
११. विजयसुत्तं
चरं ¶ ¶ वा यदि वा तिट्ठं, निसिन्नो उद वा सयं;
समिञ्जेति पसारेति, एसा कायस्स इञ्जना.
अट्ठिनहारुसंयुत्तो, तचमंसावलेपनो;
छविया कायो पटिच्छन्नो, यथाभूतं न दिस्सति.
अन्तपूरो ¶ उदरपूरो, यकनपेळस्स [यकपेळस्स (सी. स्या.)] वत्थिनो;
हदयस्स पप्फासस्स, वक्कस्स पिहकस्स च.
सिङ्घाणिकाय ¶ खेळस्स, सेदस्स च मेदस्स च;
लोहितस्स लसिकाय, पित्तस्स च वसाय च.
अथस्स नवहि सोतेहि, असुची सवति सब्बदा;
अक्खिम्हा अक्खिगूथको, कण्णम्हा कण्णगूथको.
सिङ्घाणिका च नासतो, मुखेन वमतेकदा;
पित्तं सेम्हञ्च वमति, कायम्हा सेदजल्लिका.
अथस्स सुसिरं सीसं, मत्थलुङ्गस्स पूरितं;
सुभतो नं मञ्ञति, बालो अविज्जाय पुरक्खतो.
यदा च सो मतो सेति, उद्धुमातो विनीलको;
अपविद्धो सुसानस्मिं, अनपेक्खा होन्ति ञातयो.
खादन्ति नं सुवाना [सुपाणा (पी.)] च, सिङ्गाला [सिगाला (सी. स्या. कं. पी.)] वका किमी;
काका ¶ गिज्झा च खादन्ति, ये चञ्ञे सन्ति पाणिनो.
सुत्वान ¶ बुद्धवचनं, भिक्खु पञ्ञाणवा इध;
सो खो नं परिजानाति, यथाभूतञ्हि पस्सति.
यथा इदं तथा एतं, यथा एतं तथा इदं;
अज्झत्तञ्च बहिद्धा च, काये छन्दं विराजये.
छन्दरागविरत्तो सो, भिक्खु पञ्ञाणवा इध;
अज्झगा अमतं सन्तिं, निब्बानं पदमच्चुतं.
द्विपादकोयं [दिपादकोयं (सी. स्या. कं. पी.)] असुचि, दुग्गन्धो परिहारति [परिहीरति (सी. स्या. कं. पी.)];
नानाकुणपपरिपूरो, विस्सवन्तो ततो ततो.
एतादिसेन ¶ कायेन, यो मञ्ञे उण्णमेतवे [उन्नमेतवे (?)];
परं वा अवजानेय्य, किमञ्ञत्र अदस्सनाति.
विजयसुत्तं एकादसमं निट्ठितं.
१२. मुनिसुत्तं
सन्थवातो ¶ [सन्धवतो (क.)] भयं जातं, निकेता जायते रजो;
अनिकेतमसन्थवं, एतं वे मुनिदस्सनं.
यो जातमुच्छिज्ज न रोपयेय्य, जायन्तमस्स नानुप्पवेच्छे;
तमाहु एकं मुनिनं चरन्तं, अद्दक्खि ¶ सो सन्तिपदं महेसि.
सङ्खाय ¶ वत्थूनि पमाय [पहाय (क. सी. क.), समाय (क.) प + मी + त्वा = पमाय, यथा निस्सायातिपदं] बीजं, सिनेहमस्स नानुप्पवेच्छे;
स वे मुनी जातिखयन्तदस्सी, तक्कं पहाय न उपेति सङ्खं.
अञ्ञाय सब्बानि निवेसनानि, अनिकामयं अञ्ञतरम्पि तेसं;
स वे मुनी वीतगेधो अगिद्धो, नायूहती पारगतो हि होति.
सब्बाभिभुं सब्बविदुं सुमेधं, सब्बेसु धम्मेसु अनूपलित्तं;
सब्बञ्जहं तण्हक्खये विमुत्तं, तं वापि धीरा मुनि [मुनिं (सी. पी.)] वेदयन्ति.
पञ्ञाबलं सीलवतूपपन्नं, समाहितं झानरतं सतीमं;
सङ्गा पमुत्तं अखिलं अनासवं, तं वापि धीरा मुनि वेदयन्ति.
एकं ¶ चरन्तं मुनिमप्पमत्तं, निन्दापसंसासु अवेधमानं;
सीहंव सद्देसु असन्तसन्तं, वातंव ¶ जालम्हि असज्जमानं;
पद्मंव ¶ [पदुमंव (सी. स्या. पी.)] तोयेन अलिप्पमानं [अलिम्पमानं (स्या. क.)], नेतारमञ्ञेसमनञ्ञनेय्यं;
तं वापि धीरा मुनि वेदयन्ति.
यो ¶ ओगहणे थम्भोरिवाभिजायति, यस्मिं परे वाचापरियन्तं [वाचं परियन्तं (क.)] वदन्ति;
तं वीतरागं सुसमाहितिन्द्रियं, तं वापि धीरा मुनि वेदयन्ति.
यो वे ठितत्तो तसरंव उज्जु, जिगुच्छति कम्मेहि पापकेहि;
वीमंसमानो विसमं समञ्च, तं वापि धीरा मुनि वेदयन्ति.
यो सञ्ञतत्तो न करोति पापं, दहरो मज्झिमो च मुनि [दहरो च मज्झो च मुनी (सी. स्या. कं. पी.)] यतत्तो;
अरोसनेय्यो न सो रोसेति कञ्चि [न रोसेति (स्या.)], तं वापि धीरा मुनि वेदयन्ति.
यदग्गतो मज्झतो सेसतो वा, पिण्डं लभेथ परदत्तूपजीवी;
नालं थुतुं नोपि निपच्चवादी, तं वापि धीरा मुनि वेदयन्ति.
मुनिं ¶ चरन्तं विरतं मेथुनस्मा, यो योब्बने नोपनिबज्झते क्वचि;
मदप्पमादा विरतं विप्पमुत्तं, तं वापि धीरा मुनि वेदयन्ति.
अञ्ञाय ¶ लोकं परमत्थदस्सिं, ओघं समुद्दं अतितरिय तादिं;
तं ¶ छिन्नगन्थं असितं अनासवं, तं वापि धीरा मुनि वेदयन्ति.
असमा उभो दूरविहारवुत्तिनो, गिही [गिहि (क.)] दारपोसी अममो च सुब्बतो;
परपाणरोधाय गिही असञ्ञतो, निच्चं मुनी रक्खति पाणिने [पाणिनो (सी.)] यतो.
सिखी यथा नीलगीवो [नीलगिवो (स्या.)] विहङ्गमो, हंसस्स नोपेति जवं कुदाचनं;
एवं गिही नानुकरोति भिक्खुनो, मुनिनो विवित्तस्स वनम्हि झायतोति.
मुनिसुत्तं द्वादसमं निट्ठितं.उरगवग्गो पठमो निट्ठितो.
तस्सुद्दानं ¶ –
उरगो धनियो चेव, विसाणञ्च तथा कसि;
चुन्दो पराभवो ¶ चेव, वसलो मेत्तभावना.
सातागिरो आळवको, विजयो च तथा मुनि;
द्वादसेतानि सुत्तानि, उरगवग्गोति वुच्चतीति.