📜

२. चूळवग्गो

१. रतनसुत्तं

२२४.

यानीध भूतानि समागतानि, भुम्मानि [भूमानि (क.)] वा यानि व अन्तलिक्खे;

सब्बेव भूता सुमना भवन्तु, अथोपि सक्कच्च सुणन्तु भासितं.

२२५.

तस्मा हि भूता निसामेथ सब्बे, मेत्तं करोथ मानुसिया पजाय;

दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता.

२२६.

यं किञ्चि वित्तं इध वा हुरं वा, सग्गेसु वा यं रतनं पणीतं;

न नो समं अत्थि तथागतेन, इदम्पि बुद्धे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

२२७.

खयं विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो;

न तेन धम्मेन समत्थि किञ्चि, इदम्पि धम्मे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

२२८.

यं बुद्धसेट्ठो परिवण्णयी सुचिं, समाधिमानन्तरिकञ्ञमाहु;

समाधिना तेन समो न विज्जति, इदम्पि धम्मे रतनं पणीतं;

एतेन सच्चेन सुवत्थि होतु.

२२९.

ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति;

ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३०.

ये सुप्पयुत्ता मनसा दळ्हेन, निक्कामिनो गोतमसासनम्हि;

ते पत्तिपत्ता अमतं विगय्ह, लद्धा मुधा निब्बुतिं [निब्बुति (क.)] भुञ्जमाना;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३१.

यथिन्दखीलो पथविस्सितो [पदविस्सितो (क. सी.), पठविं सितो (क. सी. स्या. कं. पी.)] सिया, चतुब्भि वातेहि असम्पकम्पियो;

तथूपमं सप्पुरिसं वदामि, यो अरियसच्चानि अवेच्च पस्सति;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३२.

ये अरियसच्चानि विभावयन्ति, गम्भीरपञ्ञेन सुदेसितानि;

किञ्चापि ते होन्ति भुसं पमत्ता, न ते भवं अट्ठममादियन्ति;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३३.

सहावस्स दस्सनसम्पदाय [सहावसद्दस्सनसम्पदाय (क.)], तयस्सु धम्मा जहिता भवन्ति;

सक्कायदिट्ठि विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्चि.

२३४.

चतूहपायेहि च विप्पमुत्तो, छच्चाभिठानानि [छ चाभिठानानि (सी. स्या.)] भब्ब कातुं [अभब्बो कातुं (सी.)];

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३५.

किञ्चापि सो कम्म [कम्मं (सी. स्या. कं. पी.)] करोति पापकं, कायेन वाचा उद चेतसा वा;

अभब्ब [अभब्बो (बहूसु)] सो तस्स पटिच्छदाय [पटिच्छादाय (सी.)], अभब्बता दिट्ठपदस्स वुत्ता;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३६.

वनप्पगुम्बे यथ [यथा (सी. स्या.)] फुस्सितग्गे, गिम्हानमासे पठमस्मिं [पठमस्मि (?)] गिम्हे;

तथूपमं धम्मवरं अदेसयि [अदेसयी (सी.)], निब्बानगामिं परमं हिताय;

इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३७.

वरो वरञ्ञू वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि;

इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३८.

खीणं पुराणं नव नत्थि सम्भवं, विरत्तचित्तायतिके भवस्मिं;

ते खीणबीजा अविरूळ्हिछन्दा, निब्बन्ति धीरा यथायं [यथयं (क.)] पदीपो;

इदम्पि सङ्घे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतु.

२३९.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु.

२४०.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतु.

२४१.

यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे;

तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतूति.

रतनसुत्तं पठमं निट्ठितं.

२. आमगन्धसुत्तं

२४२.

‘‘सामाकचिङ्गूलकचीनकानि च, पत्तप्फलं मूलफलं गविप्फलं;

धम्मेन लद्धं सतमस्नमाना [सतमसमाना (सी. पी.), सतमस्समाना (स्या. कं.)], न कामकामा अलिकं भणन्ति.

२४३.

‘‘यदस्नमानो सुकतं सुनिट्ठितं, परेहि दिन्नं पयतं पणीतं;

सालीनमन्नं परिभुञ्जमानो, सो भुञ्जसी कस्सप आमगन्धं.

२४४.

‘‘न आमगन्धो मम कप्पतीति, इच्चेव त्वं भाससि ब्रह्मबन्धु;

सालीनमन्नं परिभुञ्जमानो, सकुन्तमंसेहि सुसङ्खतेहि;

पुच्छामि तं कस्सप एतमत्थं, कथं पकारो तव आमगन्धो’’.

२४५.

‘‘पाणातिपातो वधछेदबन्धनं, थेय्यं मुसावादो निकतिवञ्चनानि च;

अज्झेनकुत्तं [अज्झेन कुज्जं (सी. पी.)] परदारसेवना, एसामगन्धो न हि मंसभोजनं.

२४६.

‘‘ये इध कामेसु असञ्ञता जना, रसेसु गिद्धा असुचिभावमस्सिता [असुचीकमिस्सिता (सी. स्या. कं. पी.)];

नत्थिकदिट्ठी विसमा दुरन्नया, एसामगन्धो न हि मंसभोजनं.

२४७.

‘‘ये लूखसा दारुणा पिट्ठिमंसिका [ये लूखरसा दारुणा परपिट्ठिमंसिका (क.)], मित्तद्दुनो निक्करुणातिमानिनो;

अदानसीला न च देन्ति कस्सचि, एसामगन्धो न हि मंसभोजनं.

२४८.

‘‘कोधो मदो थम्भो पच्चुपट्ठापना [पच्चुट्ठापना च (सी. स्या.), पच्चुट्ठापना (पी.)], माया उसूया भस्ससमुस्सयो च;

मानातिमानो च असब्भि सन्थवो, एसामगन्धो न हि मंसभोजनं.

२४९.

‘‘ये पापसीला इणघातसूचका, वोहारकूटा इध पाटिरूपिका [पातिरूपिका (?)];

नराधमा येध करोन्ति किब्बिसं, एसामगन्धो न हि मंसभोजनं.

२५०.

‘‘ये इध पाणेसु असञ्ञता जना, परेसमादाय विहेसमुय्युता;

दुस्सीललुद्दा फरुसा अनादरा, एसामगन्धो न हि मंसभोजनं.

२५१.

‘‘एतेसु गिद्धा विरुद्धातिपातिनो, निच्चुय्युता पेच्च तमं वजन्ति ये;

पतन्ति सत्ता निरयं अवंसिरा, एसामगन्धो न हि मंसभोजनं.

२५२.

‘‘न मच्छमंसानमनासकत्तं [न मच्छमंसं न अनासकत्तं (सी. अट्ठ मूलपाठो), न मंच्छमंसानानासकत्तं (स्या. क.)], न नग्गियं न मुण्डियं जटाजल्लं;

खराजिनानि नाग्गिहुत्तस्सुपसेवना, ये वापि लोके अमरा बहू तपा;

मन्ताहुती यञ्ञमुतूपसेवना, सोधेन्ति मच्चं अवितिण्णकङ्खं.

२५३.

‘‘यो तेसु [सोतेसु (सी. पी.)] गुत्तो विदितिन्द्रियो चरे, धम्मे ठितो अज्जवमद्दवे रतो;

सङ्गातिगो सब्बदुक्खप्पहीनो, न लिप्पति [न लिम्पति (स्या. कं क.)] दिट्ठसुतेसु धीरो’’.

२५४.

इच्चेतमत्थं भगवा पुनप्पुनं, अक्खासि नं [तं (सी. पी.)] वेदयि मन्तपारगू;

चित्राहि गाथाहि मुनी पकासयि, निरामगन्धो असितो दुरन्नयो.

२५५.

सुत्वान बुद्धस्स सुभासितं पदं, निरामगन्धं सब्बदुक्खप्पनूदनं;

नीचमनो वन्दि तथागतस्स, तत्थेव पब्बज्जमरोचयित्थाति.

आमगन्धसुत्तं दुतियं निट्ठितं.

३. हिरिसुत्तं

२५६.

हिरिं तरन्तं विजिगुच्छमानं, तवाहमस्मि [सखाहमस्मि (सी. स्या. कं. पी.)] इति भासमानं;

सय्हानि कम्मानि अनादियन्तं, नेसो ममन्ति इति नं विजञ्ञा.

२५७.

अनन्वयं [अत्थन्वयं (क.)] पियं वाचं, यो मित्तेसु पकुब्बति;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

२५८.

सो मित्तो यो सदा अप्पमत्तो, भेदासङ्की रन्धमेवानुपस्सी;

यस्मिञ्च सेति उरसीव पुत्तो, स वे मित्तो यो परेहि अभेज्जो.

२५९.

पामुज्जकरणं ठानं, पसंसावहनं सुखं;

फलानिसंसो भावेति, वहन्तो पोरिसं धुरं.

२६०.

पविवेकरसं पित्वा, रसं उपसमस्स च;

निद्दरो होति निप्पापो, धम्मपीतिरसं पिवन्ति.

हिरिसुत्तं ततियं निट्ठितं.

४. मङ्गलसुत्तं

एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –

२६१.

‘‘बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं;

आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’.

२६२.

‘‘असेवना च बालानं, पण्डितानञ्च सेवना;

पूजा च पूजनेय्यानं [पूजनीयानं (सी. स्या. कं. पी.)], एतं मङ्गलमुत्तमं.

२६३.

‘‘पतिरूपदेसवासो च, पुब्बे च कतपुञ्ञता;

अत्तसम्मापणिधि [अत्तसम्मापणीधी (कत्थचि)] च, एतं मङ्गलमुत्तमं.

२६४.

‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो;

सुभासिता च या वाचा, एतं मङ्गलमुत्तमं.

२६५.

‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो;

अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं.

२६६.

‘‘दानञ्च धम्मचरिया च, ञातकानञ्च सङ्गहो;

अनवज्जानि कम्मानि, एतं मङ्गलमुत्तमं.

२६७.

‘‘आरती विरती पापा, मज्जपाना च संयमो;

अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं.

२६८.

‘‘गारवो च निवातो च, सन्तुट्ठि च कतञ्ञुता;

कालेन धम्मस्सवनं [धम्मसवणं (कत्थचि), धम्मसवनं (सी. क.)], एतं मङ्गलमुत्तमं.

२६९.

‘‘खन्ती च सोवचस्सता, समणानञ्च दस्सनं;

कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं.

२७०.

‘‘तपो च ब्रह्मचरियञ्च, अरियसच्चान दस्सनं;

निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं.

२७१.

‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति;

असोकं विरजं खेमं, एतं मङ्गलमुत्तमं.

२७२.

‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता;

सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति.

मङ्गलसुत्तं चतुत्थं निट्ठितं.

५. सूचिलोमसुत्तं

एवं मे सुतं – एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने. तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति. अथ खो खरो यक्खो सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति. ‘‘नेसो समणो, समणको एसो. यावाहं जानामि [याव जानामि (सी. पी.)] यदि वा सो समणो [यदि वा समणो (स्या.)], यदि वा सो समणको’’ति [यदि वा समणकोति (सी. स्या. पी.)].

अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कायं उपनामेसि. अथ खो भगवा कायं अपनामेसि. अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच – ‘‘भायसि मं, समणा’’ति? ‘‘न ख्वाहं तं, आवुसो, भायामि; अपि च ते सप्फस्सो पापको’’ति.

‘‘पञ्हं तं, समण, पुच्छिस्सामि. सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय खिपिस्सामी’’ति.

‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो मे चित्तं वा खिपेय्य हदयं वा फालेय्य पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य. अपि च त्वं, आवुसो, पुच्छ यदाकङ्खसी’’ति. अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि –

२७३.

‘‘रागो च दोसो च कुतोनिदाना, अरती रती लोमहंसो कुतोजा;

कुतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ति’’.

२७४.

‘‘रागो च दोसो च इतोनिदाना, अरती रती लोमहंसो इतोजा;

इतो समुट्ठाय मनोवितक्का, कुमारका धङ्कमिवोस्सजन्ति.

२७४.

‘‘स्नेहजा अत्तसम्भूता, निग्रोधस्सेव खन्धजा;

पुथू विसत्ता कामेसु, मालुवाव विततावने.

२७५.

‘‘ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख;

ते दुत्तरं ओघमिमं तरन्ति, अतिण्णपुब्बं अपुनब्भवाया’’ति.

सूचिलोमसुत्तं पञ्चमं निट्ठितं.

६. धम्मचरियसुत्तं

२७६.

धम्मचरियं ब्रह्मचरियं, एतदाहु वसुत्तमं;

पब्बजितोपि चे होति, अगारा अनगारियं.

२७७.

सो चे मुखरजातिको, विहेसाभिरतो मगो;

जीवितं तस्स पापियो, रजं वड्ढेति अत्तनो.

२७८.

कलहाभिरतो भिक्खु, मोहधम्मेन आवुतो;

अक्खातम्पि न जानाति, धम्मं बुद्धेन देसितं.

२७९.

विहेसं भावितत्तानं, अविज्जाय पुरक्खतो;

संकिलेसं न जानाति, मग्गं निरयगामिनं.

२८०.

विनिपातं समापन्नो, गब्भा गब्भं तमा तमं;

स वे तादिसको भिक्खु, पेच्च दुक्खं निगच्छति.

२८१.

गूथकूपो यथा अस्स, सम्पुण्णो गणवस्सिको;

यो च एवरूपो अस्स, दुब्बिसोधो हि साङ्गणो.

२८२.

यं एवरूपं जानाथ, भिक्खवो गेहनिस्सितं;

पापिच्छं पापसङ्कप्पं, पापआचारगोचरं.

२८३.

सब्बे समग्गा हुत्वान, अभिनिब्बज्जियाथ [अभिनिब्बज्जयाथ (सी. पी. अ. नि. ८.१०)] नं;

कारण्डवं [कारण्डं व (स्या. क.) अ. नि. ८.१०] निद्धमथ, कसम्बुं अपकस्सथ [अवकस्सथ (सी. स्या. क.)].

२८४.

ततो पलापे [पलासे (क.)] वाहेथ, अस्समणे समणमानिने;

निद्धमित्वान पापिच्छे, पापआचारगोचरे.

२८५.

सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता;

ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथाति.

धम्मचरियसुत्तं [कपिलसुत्तं (अट्ठ.)] छट्ठं निट्ठितं.

७. ब्राह्मणधम्मिकसुत्तं

एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो सम्बहुला कोसलका ब्राह्मणमहासाला जिण्णा वुड्ढा महल्लका अद्धगता वयोअनुप्पत्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं – ‘‘सन्दिस्सन्ति नु खो, भो गोतम, एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मे’’ति? ‘‘न खो, ब्राह्मणा, सन्दिस्सन्ति एतरहि ब्राह्मणा पोराणानं ब्राह्मणानं ब्राह्मणधम्मे’’ति. ‘‘साधु नो भवं गोतमो पोराणानं ब्राह्मणानं ब्राह्मणधम्मं भासतु, सचे भोतो गोतमस्स अगरू’’ति. ‘‘तेन हि, ब्राह्मणा, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं. भगवा एतदवोच –

२८६.

‘‘इसयो पुब्बका आसुं, सञ्ञतत्ता तपस्सिनो;

पञ्च कामगुणे हित्वा, अत्तदत्थमचारिसुं.

२८७.

‘‘न पसू ब्राह्मणानासुं, न हिरञ्ञं न धानियं;

सज्झायधनधञ्ञासुं, ब्रह्मं निधिमपालयुं.

२८८.

‘‘यं नेसं पकतं आसि, द्वारभत्तं उपट्ठितं;

सद्धापकतमेसानं, दातवे तदमञ्ञिसुं.

२८९.

‘‘नानारत्तेहि वत्थेहि, सयनेहावसथेहि च;

फीता जनपदा रट्ठा, ते नमस्सिंसु ब्राह्मणे.

२९०.

‘‘अवज्झा ब्राह्मणा आसुं, अजेय्या धम्मरक्खिता;

न ने कोचि निवारेसि, कुलद्वारेसु सब्बसो.

२९१.

‘‘अट्ठचत्तालीसं वस्सानि, (कोमार) ब्रह्मचरियं चरिंसु ते;

विज्जाचरणपरियेट्ठिं, अचरुं ब्राह्मणा पुरे.

२९२.

‘‘न ब्राह्मणा अञ्ञमगमुं, नपि भरियं किणिंसु ते;

सम्पियेनेव संवासं, सङ्गन्त्वा समरोचयुं.

२९३.

‘‘अञ्ञत्र तम्हा समया, उतुवेरमणिं पति;

अन्तरा मेथुनं धम्मं, नास्सु गच्छन्ति ब्राह्मणा.

२९४.

‘‘ब्रह्मचरियञ्च सीलञ्च, अज्जवं मद्दवं तपं;

सोरच्चं अविहिंसञ्च, खन्तिञ्चापि अवण्णयुं.

२९५.

‘‘यो नेसं परमो आसि, ब्रह्मा दळ्हपरक्कमो;

स वापि मेथुनं धम्मं, सुपिनन्तेपि नागमा.

२९६.

‘‘तस्स वत्तमनुसिक्खन्ता, इधेके विञ्ञुजातिका;

ब्रह्मचरियञ्च सीलञ्च, खन्तिञ्चापि अवण्णयुं.

२९७.

‘‘तण्डुलं सयनं वत्थं, सप्पितेलञ्च याचिय;

धम्मेन समोधानेत्वा, ततो यञ्ञमकप्पयुं.

२९८.

‘‘उपट्ठितस्मिं यञ्ञस्मिं, नास्सु गावो हनिंसु ते;

यथा माता पिता भाता, अञ्ञे वापि च ञातका;

गावो नो परमा मित्ता, यासु जायन्ति ओसधा.

२९९.

‘‘अन्नदा बलदा चेता, वण्णदा सुखदा तथा [सुखदा च ता (क.)];

एतमत्थवसं ञत्वा, नास्सु गावो हनिंसु ते.

३००.

‘‘सुखुमाला महाकाया, वण्णवन्तो यसस्सिनो;

ब्राह्मणा सेहि धम्मेहि, किच्चाकिच्चेसु उस्सुका;

याव लोके अवत्तिंसु, सुखमेधित्थयं पजा.

३०१.

‘‘तेसं आसि विपल्लासो, दिस्वान अणुतो अणुं;

राजिनो च वियाकारं, नारियो समलङ्कता.

३०२.

‘‘रथे चाजञ्ञसंयुत्ते, सुकते चित्तसिब्बने;

निवेसने निवेसे च, विभत्ते भागसो मिते.

३०३.

‘‘गोमण्डलपरिब्यूळ्हं, नारीवरगणायुतं;

उळारं मानुसं भोगं, अभिज्झायिंसु ब्राह्मणा.

३०४.

‘‘ते तत्थ मन्ते गन्थेत्वा, ओक्काकं तदुपागमुं;

पहूतधनधञ्ञोसि , यजस्सु बहु ते वित्तं;

यजस्सु बहु ते धनं.

३०५.

‘‘ततो च राजा सञ्ञत्तो, ब्राह्मणेहि रथेसभो;

अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं;

एते यागे यजित्वान, ब्राह्मणानमदा धनं.

३०६.

‘‘गावो सयनञ्च वत्थञ्च, नारियो समलङ्कता;

रथे चाजञ्ञसंयुत्ते, सुकते चित्तसिब्बने.

३०७.

‘‘निवेसनानि रम्मानि, सुविभत्तानि भागसो;

नानाधञ्ञस्स पूरेत्वा, ब्राह्मणानमदा धनं.

३०८.

‘‘ते च तत्थ धनं लद्धा, सन्निधिं समरोचयुं;

तेसं इच्छावतिण्णानं, भिय्यो तण्हा पवड्ढथ;

ते तत्थ मन्ते गन्थेत्वा, ओक्काकं पुनमुपागमुं.

३०९.

‘‘यथा आपो च पथवी च, हिरञ्ञं धनधानियं;

एवं गावो मनुस्सानं, परिक्खारो सो हि पाणिनं;

यजस्सु बहु ते वित्तं, यजस्सु बहु ते धनं.

३१०.

‘‘ततो च राजा सञ्ञत्तो, ब्राह्मणेहि रथेसभो;

नेका सतसहस्सियो, गावो यञ्ञे अघातयि.

३११.

‘‘न पादा न विसाणेन, नास्सु हिंसन्ति केनचि;

गावो एळकसमाना, सोरता कुम्भदूहना;

ता विसाणे गहेत्वान, राजा सत्थेन घातयि.

३१२.

‘‘ततो देवा पितरो च [ततो च देवा पितरो (सी. स्या.)], इन्दो असुररक्खसा;

अधम्मो इति पक्कन्दुं, यं सत्थं निपती गवे.

३१३.

‘‘तयो रोगा पुरे आसुं, इच्छा अनसनं जरा;

पसूनञ्च समारम्भा, अट्ठानवुतिमागमुं.

३१४.

‘‘एसो अधम्मो दण्डानं, ओक्कन्तो पुराणो अहु;

अदूसिकायो हञ्ञन्ति, धम्मा धंसन्ति [धंसेन्ति (सी. पी.)] याजका.

३१५.

‘‘एवमेसो अणुधम्मो, पोराणो विञ्ञुगरहितो;

यत्थ एदिसकं पस्सति, याजकं गरहती [गरही (क.)] जनो.

३१६.

‘‘एवं धम्मे वियापन्ने, विभिन्ना सुद्दवेस्सिका;

पुथू विभिन्ना खत्तिया, पतिं भरियावमञ्ञथ.

३१७.

‘‘खत्तिया ब्रह्मबन्धू च, ये चञ्ञे गोत्तरक्खिता;

जातिवादं निरंकत्वा [निराकत्वा (?) यथा अनिराकतज्झानोति], कामानं वसमन्वगु’’न्ति.

एवं वुत्ते, ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम…पे. … उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गते’’ति.

ब्राह्मणधम्मिकसुत्तं सत्तमं निट्ठितं.

८. नावासुत्तं

३१८.

यस्मा हि धम्मं पुरिसो विजञ्ञा, इन्दंव नं देवता पूजयेय्य;

सो पूजितो तस्मि पसन्नचित्तो, बहुस्सुतो पातुकरोति धम्मं.

३१९.

तदट्ठिकत्वान निसम्म धीरो, धम्मानुधम्मं पटिपज्जमानो;

विञ्ञू विभावी निपुणो च होति, यो तादिसं भजति अप्पमत्तो.

३२०.

खुद्दञ्च बालं उपसेवमानो, अनागतत्थञ्च उसूयकञ्च;

इधेव धम्मं अविभावयित्वा, अवितिण्णकङ्खो मरणं उपेति.

३२१.

यथा नरो आपगमोतरित्वा, महोदकं सलिलं सीघसोतं;

सो वुय्हमानो अनुसोतगामी, किं सो परे सक्खति तारयेतुं.

३२२.

तथेव धम्मं अविभावयित्वा, बहुस्सुतानं अनिसामयत्थं;

सयं अजानं अवितिण्णकङ्खो, किं सो परे सक्खति निज्झपेतुं.

३२३.

यथापि नावं दळ्हमारुहित्वा, फियेन [पियेन (सी. स्या.)] रित्तेन समङ्गिभूतो;

सो तारये तत्थ बहूपि अञ्ञे, तत्रूपयञ्ञू कुसलो मुतीमा [मतीमा (स्या. क.)].

३२४.

एवम्पि यो वेदगु भावितत्तो, बहुस्सुतो होति अवेधधम्मो;

सो खो परे निज्झपये पजानं, सोतावधानूपनिसूपपन्ने.

३२५.

तस्मा हवे सप्पुरिसं भजेथ, मेधाविनञ्चेव बहुस्सुतञ्च;

अञ्ञाय अत्थं पटिपज्जमानो, विञ्ञातधम्मो स सुखं [सो सुखं (सी.)] लभेथाति.

नावासुत्तं अट्ठमं निट्ठितं.

९. किंसीलसुत्तं

३२६.

‘‘किंसीलो किंसमाचारो, कानि कम्मानि ब्रूहयं;

नरो सम्मा निविट्ठस्स, उत्तमत्थञ्च पापुणे’’.

३२७.

‘‘वुड्ढापचायी अनुसूयको सिया, कालञ्ञू [कालञ्ञु (सी. स्या.)] चस्स गरूनं [गरूनं (सी.)] दस्सनाय;

धम्मिं कथं एरयितं खणञ्ञू, सुणेय्य सक्कच्च सुभासितानि.

३२८.

‘‘कालेन गच्छे गरूनं सकासं, थम्भं निरंकत्वा [निराकत्वा (?) नि + आ + कर + त्वा] निवातवुत्ति;

अत्थं धम्मं संयमं ब्रह्मचरियं, अनुस्सरे चेव समाचरे च.

३२९.

‘‘धम्मारामो धम्मरतो, धम्मे ठितो धम्मविनिच्छयञ्ञू;

नेवाचरे धम्मसन्दोसवादं, तच्छेहि नीयेथ सुभासितेहि.

३३०.

‘‘हस्सं जप्पं परिदेवं पदोसं, मायाकतं कुहनं गिद्धि मानं;

सारम्भं कक्कसं कसावञ्च मुच्छं [सारम्भ कक्कस्स कसाव मुच्छं (स्या. पी.)], हित्वा चरे वीतमदो ठितत्तो.

३३१.

‘‘विञ्ञातसारानि सुभासितानि, सुतञ्च विञ्ञातसमाधिसारं;

न तस्स पञ्ञा च सुतञ्च वड्ढति, यो साहसो होति नरो पमत्तो.

३३२.

‘‘धम्मे च ये अरियपवेदिते रता,

अनुत्तरा ते वचसा मनसा कम्मुना च;

ते सन्तिसोरच्चसमाधिसण्ठिता,

सुतस्स पञ्ञाय च सारमज्झगू’’ति.

किंसीलसुत्तं नवमं निट्ठितं.

१०. उट्ठानसुत्तं

३३३.

उट्ठहथ निसीदथ, को अत्थो सुपितेन वो;

आतुरानञ्हि का निद्दा, सल्लविद्धान रुप्पतं.

३३४.

उट्ठहथ निसीदथ, दळ्हं सिक्खथ सन्तिया;

मा वो पमत्ते विञ्ञाय, मच्चुराजा अमोहयित्थ वसानुगे.

३३५.

याय देवा मनुस्सा च, सिता तिट्ठन्ति अत्थिका;

तरथेतं विसत्तिकं, खणो वो [खणो वे (पी. क.)] मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

३३६.

पमादो रजो पमादो, पमादानुपतितो रजो;

अप्पमादेन विज्जाय, अब्बहे [अब्बूळ्हे (स्या. पी.), अब्बुहे (क. अट्ठ.)] सल्लमत्तनोति.

उट्ठानसुत्तं दसमं निट्ठितं.

११. राहुलसुत्तं

३३७.

‘‘कच्चि अभिण्हसंवासा, नावजानासि पण्डितं;

उक्काधारो [ओक्काधारो (स्या. क.)] मनुस्सानं, कच्चि अपचितो तया’’ [तव (सी. अट्ठ.)].

३३८.

‘‘नाहं अभिण्हसंवासा, अवजानामि पण्डितं;

उक्काधारो मनुस्सानं, निच्चं अपचितो मया’’.

३३९.

‘‘पञ्च कामगुणे हित्वा, पियरूपे मनोरमे;

सद्धाय घरा निक्खम्म, दुक्खस्सन्तकरो भव.

३४०.

‘‘मित्ते भजस्सु कल्याणे, पन्तञ्च सयनासनं;

विवित्तं अप्पनिग्घोसं, मत्तञ्ञू होहि भोजने.

३४१.

‘‘चीवरे पिण्डपाते च, पच्चये सयनासने;

एतेसु तण्हं माकासि, मा लोकं पुनरागमि.

३४२.

‘‘संवुतो पातिमोक्खस्मिं, इन्द्रियेसु च पञ्चसु;

सति कायगतात्यत्थु, निब्बिदाबहुलो भव.

३४३.

‘‘निमित्तं परिवज्जेहि, सुभं रागूपसञ्हितं;

असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं.

३४४.

‘‘अनिमित्तञ्च भावेहि, मानानुसयमुज्जह;

ततो मानाभिसमया, उपसन्तो चरिस्सती’’ति.

इत्थं सुदं भगवा आयस्मन्तं राहुलं इमाहि गाथाहि अभिण्हं ओवदतीति.

राहुलसुत्तं एकादसमं निट्ठितं.

१२. निग्रोधकप्पसुत्तं

एवं मे सुतं – एकं समयं भगवा आळवियं विहरति अग्गाळवे चेतिये. तेन खो पन समयेन आयस्मतो वङ्गीसस्स उपज्झायो निग्रोधकप्पो नाम थेरो अग्गाळवे चेतिये अचिरपरिनिब्बुतो होति. अथ खो आयस्मतो वङ्गीसस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘परिनिब्बुतो नु खो मे उपज्झायो उदाहु नो परिनिब्बुतो’’ति? अथ खो आयस्मा वङ्गीसो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा वङ्गीसो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो परिनब्बुतो’’’ति. अथ खो आयस्मा वङ्गीसो उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं गाथाय अज्झभासि –

३४५.

‘‘पुच्छाम [पुच्छामि (क.)] सत्थारमनोमपञ्ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता;

अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो.

३४६.

‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स;

सो तं नमस्सं अचरि मुत्यपेक्खो, आरद्धवीरियो दळ्हधम्मदस्सी.

३४७.

‘‘तं सावकं सक्य [सक्क (सी. स्या. पी.)] मयम्पि सब्बे, अञ्ञातुमिच्छाम समन्तचक्खु;

समवट्ठिता नो सवनाय सोता, तुवं नो सत्था त्वमनुत्तरोसि.

३४८.

‘‘छिन्देव नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्ञ;

मज्झेव [मज्झे च (स्या. क.)] नो भास समन्तचक्खु, सक्कोव देवान सहस्सनेत्तो.

३४९.

‘‘ये केचि गन्था इध मोहमग्गा, अञ्ञाणपक्खा विचिकिच्छठाना;

तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं.

३५०.

‘‘नो चे हि जातु पुरिसो किलेसे, वातो यथा अब्भधनं विहाने;

तमोवस्स निवुतो सब्बलोको, न जोतिमन्तोपि नरा तपेय्युं.

३५१.

‘‘धीरा च पज्जोतकरा भवन्ति, तं तं अहं वीर [धीर (सी. स्या.)] तथेव मञ्ञे;

विपस्सिनं जानमुपागमुम्हा [जानमुपगमम्हा (सी. स्या.)], परिसासु नो आविकरोहि कप्पं.

३५२.

‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं [सणिं (स्या. पी.)] निकूज;

बिन्दुस्सरेन सुविकप्पितेन, सब्बेव ते उज्जुगता सुणोम.

३५३.

‘‘पहीनजातिमरणं असेसं, निग्गय्ह धोनं [धोतं (सी.)] वदेस्सामि धम्मं;

न कामकारो हि पुथुज्जनानं, सङ्खेय्यकारो च [सङ्खय्यकारोव (क.)] तथागतानं.

३५४.

‘‘सम्पन्नवेय्याकरणं तवेदं, समुज्जुपञ्ञस्स [समुज्जपञ्ञस्स (स्या. क.)] समुग्गहीतं;

अयमञ्जली पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्ञ.

३५५.

‘‘परोवरं [वरावरं (कत्थचि)] अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीर;

वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स [सुतस्स वस्स (स्या.)].

३५६.

‘‘यदत्थिकं [यदत्थियं (पी.), यदत्थितं (क.)] ब्रह्मचरियं अचरी, कप्पायनो कच्चिस्स तं अमोघं;

निब्बायि सो आदु सउपादिसेसो, यथा विमुत्तो अहु तं सुणोम’’.

३५७.

‘‘अच्छेच्छि [अछेज्जि (क.)] तण्हं इध नामरूपे, (इति भगवा)

कण्हस्स [तण्हाय (क.)] सोतं दीघरत्तानुसयितं;

अतारि जातिं मरणं असेसं,’’

इच्चब्रवी भगवा पञ्चसेट्ठो.

३५८.

‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम;

अमोघं किर मे पुट्ठं, न मं वञ्चेसि ब्राह्मणो.

३५९.

‘‘यथावादी तथाकारी, अहु बुद्धस्स सावको;

अच्छिदा मच्चुनो जालं, ततं मायाविनो दळ्हं.

३६०.

‘‘अद्दसा भगवा आदिं, उपादानस्स कप्पियो;

अच्चगा वत कप्पायनो, मच्चुधेय्यं सुदुत्तर’’न्ति.

निग्रोधकप्पसुत्तं द्वादसमं निट्ठितं.

१३. सम्मापरिब्बाजनीयसुत्तं

३६१.

‘‘पुच्छामि मुनिं पहूतपञ्ञं,

तिण्णं पारङ्गतं परिनिब्बुतं ठितत्तं;

निक्खम्म घरा पनुज्ज कामे, कथं भिक्खु

सम्मा सो लोके परिब्बजेय्य’’.

३६२.

‘‘यस्स मङ्गला समूहता, (इति भगवा)

उप्पाता सुपिना च लक्खणा च;

सो मङ्गलदोसविप्पहीनो,

सम्मा सो लोके परिब्बजेय्य.

३६३.

‘‘रागं विनयेथ मानुसेसु, दिब्बेसु कामेसु चापि भिक्खु;

अतिक्कम्म भवं समेच्च धम्मं, सम्मा सो लोके परिब्बजेय्य.

३६४.

‘‘विपिट्ठिकत्वान पेसुणानि, कोधं कदरियं जहेय्य भिक्खु;

अनुरोधविरोधविप्पहीनो, सम्मा सो लोके परिब्बजेय्य.

३६५.

‘‘हित्वान पियञ्च अप्पियञ्च, अनुपादाय अनिस्सितो कुहिञ्चि;

संयोजनियेहि विप्पमुत्तो, सम्मा सो लोके परिब्बजेय्य.

३६६.

‘‘न सो उपधीसु सारमेति, आदानेसु विनेय्य छन्दरागं;

सो अनिस्सितो अनञ्ञनेय्यो, सम्मा सो लोके परिब्बजेय्य.

३६७.

‘‘वचसा मनसा च कम्मुना च, अविरुद्धो सम्मा विदित्वा धम्मं;

निब्बानपदाभिपत्थयानो, सम्मा सो लोके परिब्बजेय्य.

३६८.

‘‘यो वन्दति मन्ति नुण्णमेय्य [नुन्नमेय्य (?)], अक्कुट्ठोपि न सन्धियेथ भिक्खु;

लद्धा परभोजनं न मज्जे, सम्मा सो लोके परिब्बजेय्य.

३६९.

‘‘लोभञ्च भवञ्च विप्पहाय, विरतो छेदनबन्धना च [छेदनबन्धनतो (सी. स्या.)] भिक्खु;

सो तिण्णकथंकथो विसल्लो, सम्मा सो लोके परिब्बजेय्य.

३७०.

‘‘सारुप्पं अत्तनो विदित्वा, नो च भिक्खु हिंसेय्य कञ्चि लोके;

यथा तथियं विदित्वा धम्मं, सम्मा सो लोके परिब्बजेय्य.

३७१.

‘‘यस्सानुसया न सन्ति केचि, मूला च [मूला (सी. स्या.)] अकुसला समूहतासे;

सो निरासो [निरासयो (सी.), निराससो (स्या.)] अनासिसानो [अनासयानो (सी. पी.), अनाससानो (स्या.)], सम्मा सो लोके परिब्बजेय्य.

३७२.

‘‘आसवखीणो पहीनमानो, सब्बं रागपथं उपातिवत्तो;

दन्तो परिनिब्बुतो ठितत्तो, सम्मा सो लोके परिब्बजेय्य.

३७३.

‘‘सद्धो सुतवा नियामदस्सी, वग्गगतेसु न वग्गसारि धीरो;

लोभं दोसं विनेय्य पटिघं, सम्मा सो लोके परिब्बजेय्य.

३७४.

‘‘संसुद्धजिनो विवट्टच्छदो, धम्मेसु वसी पारगू अनेजो;

सङ्खारनिरोधञाणकुसलो , सम्मा सो लोके परिब्बजेय्य.

३७५.

‘‘अतीतेसु अनागतेसु चापि, कप्पातीतो अतिच्चसुद्धिपञ्ञो;

सब्बायतनेहि विप्पमुत्तो, सम्मा सो लोके परिब्बजेय्य.

३७६.

‘‘अञ्ञाय पदं समेच्च धम्मं, विवटं दिस्वान पहानमासवानं;

सब्बुपधीनं परिक्खयानो [परिक्खया (पी.)], सम्मा सो लोके परिब्बजेय्य’’.

३७७.

‘‘अद्धा हि भगवा तथेव एतं, यो सो एवंविहारी दन्तो भिक्खु;

सब्बसंयोजनयोगवीतिवत्तो [सब्बसंयोजनिये च वीतिवत्तो (सी. स्या. पी.)], सम्मा सो लोके परिब्बजेय्या’’ति.

सम्मापरिब्बाजनीयसुत्तं तेरसमं निट्ठितं.

१४. धम्मिकसुत्तं

एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो धम्मिको उपासको पञ्चहि उपासकसतेहि सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो धम्मिको उपासको भगवन्तं गाथाहि अज्झभासि –

३७८.

‘‘पुच्छामि तं गोतम भूरिपञ्ञ, कथंकरो सावको साधु होति;

यो वा अगारा अनगारमेति, अगारिनो वा पनुपासकासे.

३७९.

‘‘तुवञ्हि लोकस्स सदेवकस्स, गतिं पजानासि परायणञ्च;

न चत्थि तुल्यो निपुणत्थदस्सी, तुवञ्हि बुद्धं पवरं वदन्ति.

३८०.

‘‘सब्बं तुवं ञाणमवेच्च धम्मं, पकासेसि सत्ते अनुकम्पमानो;

विवट्टच्छदोसि समन्तचक्खु, विरोचसि विमलो सब्बलोके.

३८१.

‘‘आगञ्छि ते सन्तिके नागराजा, एरावणो नाम जिनोति सुत्वा;

सोपि तया मन्तयित्वाज्झगमा, साधूति सुत्वान पतीतरूपो.

३८२.

‘‘राजापि तं वेस्सवणो कुवेरो, उपेति धम्मं परिपुच्छमानो;

तस्सापि त्वं पुच्छितो ब्रूसि धीर, सो चापि सुत्वान पतीतरूपो.

३८३.

‘‘ये केचिमे तित्थिया वादसीला, आजीवका वा यदि वा निगण्ठा;

पञ्ञाय तं नातितरन्ति सब्बे, ठितो वजन्तं विय सीघगामिं.

३८४.

‘‘ये केचिमे ब्राह्मणा वादसीला, वुद्धा चापि ब्राह्मणा सन्ति केचि;

सब्बे तयि अत्थबद्धा भवन्ति, ये चापि अञ्ञे वादिनो मञ्ञमाना.

३८५.

‘‘अयञ्हि धम्मो निपुणो सुखो च, योयं तया भगवा सुप्पवुत्तो;

तमेव सब्बेपि [सब्बे मयं (स्या.)] सुस्सूसमाना, तं नो वद पुच्छितो बुद्धसेट्ठ.

३८६.

‘‘सब्बेपि मे भिक्खवो सन्निसिन्ना, उपासका चापि तथेव सोतुं;

सुणन्तु धम्मं विमलेनानुबुद्धं, सुभासितं वासवस्सेव देवा’’.

३८७.

‘‘सुणाथ मे भिक्खवो सावयामि वो, धम्मं धुतं तञ्च चराथ सब्बे;

इरियापथं पब्बजितानुलोमिकं, सेवेथ नं अत्थदसो मुतीमा.

३८८.

‘‘नो वे विकाले विचरेय्य भिक्खु, गामे च पिण्डाय चरेय्य काले;

अकालचारिञ्हि सजन्ति सङ्गा, तस्मा विकाले न चरन्ति बुद्धा.

३८९.

‘‘रूपा च सद्दा च रसा च गन्धा, फस्सा च ये सम्मदयन्ति सत्ते;

एतेसु धम्मेसु विनेय्य छन्दं, कालेन सो पविसे पातरासं.

३९०.

‘‘पिण्डञ्च भिक्खु समयेन लद्धा, एको पटिक्कम्म रहो निसीदे;

अज्झत्तचिन्ती न मनो बहिद्धा, निच्छारये सङ्गहितत्तभावो.

३९१.

‘‘सचेपि सो सल्लपे सावकेन, अञ्ञेन वा केनचि भिक्खुना वा;

धम्मं पणीतं तमुदाहरेय्य, न पेसुणं नोपि परूपवादं.

३९२.

‘‘वादञ्हि एके पटिसेनियन्ति, न ते पसंसाम परित्तपञ्ञे;

ततो ततो ने पसजन्ति सङ्गा, चित्तञ्हि ते तत्थ गमेन्ति दूरे.

३९३.

‘‘पिण्डं विहारं सयनासनञ्च, आपञ्च सङ्घाटिरजूपवाहनं;

सुत्वान धम्मं सुगतेन देसितं, सङ्खाय सेवे वरपञ्ञसावको.

३९४.

‘‘तस्मा हि पिण्डे सयनासने च, आपे च सङ्घाटिरजूपवाहने;

एतेसु धम्मेसु अनूपलित्तो, भिक्खु यथा पोक्खरे वारिबिन्दु.

३९५.

‘‘गहट्ठवत्तं पन वो वदामि, यथाकरो सावको साधु होति;

न हेस [न हेसो (सी.)] लब्भा सपरिग्गहेन, फस्सेतुं यो केवलो भिक्खुधम्मो.

३९६.

‘‘पाणं न हने [न हाने (सी.)] न च घातयेय्य, न चानुजञ्ञा हनतं परेसं;

सब्बेसु भूतेसु निधाय दण्डं, ये थावरा ये च तसा सन्ति [तसन्ति (सी. पी.)] लोके.

३९७.

‘‘ततो अदिन्नं परिवज्जयेय्य, किञ्चि क्वचि सावको बुज्झमानो;

न हारये हरतं नानुजञ्ञा, सब्बं अदिन्नं परिवज्जयेय्य.

३९८.

‘‘अब्रह्मचरियं परिवज्जयेय्य, अङ्गारकासुं जलितंव विञ्ञू;

असम्भुणन्तो पन ब्रह्मचरियं, परस्स दारं न अतिक्कमेय्य.

३९९.

‘‘सभग्गतो वा परिसग्गतो वा, एकस्स वेको [चेतो (सी. स्या.)] न मुसा भणेय्य;

न भाणये भणतं नानुजञ्ञा, सब्बं अभूतं परिवज्जयेय्य.

४००.

‘‘मज्जञ्च पानं न समाचरेय्य, धम्मं इमं रोचये यो गहट्ठो;

न पायये पिवतं नानुजञ्ञा, उम्मादनन्तं इति नं विदित्वा.

४०१.

‘‘मदा हि पापानि करोन्ति बाला, कारेन्ति चञ्ञेपि जने पमत्ते;

एतं अपुञ्ञायतनं विवज्जये, उम्मादनं मोहनं बालकन्तं.

४०२.

‘‘पाणं न हने न चादिन्नमादिये, मुसा न भासे न च मज्जपो सिया;

अब्रह्मचरिया विरमेय्य मेथुना, रत्तिं न भुञ्जेय्य विकालभोजनं.

४०३.

‘‘मालं न धारे न च गन्धमाचरे, मञ्चे छमायं व सयेथ सन्थते;

एतञ्हि अट्ठङ्गिकमाहुपोसथं, बुद्धेन दुक्खन्तगुना पकासितं.

४०४.

‘‘ततो च पक्खस्सुपवस्सुपोसथं, चातुद्दसिं पञ्चदसिञ्च अट्ठमिं;

पाटिहारियपक्खञ्च पसन्नमानसो, अट्ठङ्गुपेतं सुसमत्तरूपं.

४०५.

‘‘ततो च पातो उपवुत्थुपोसथो, अन्नेन पानेन च भिक्खुसङ्घं;

पसन्नचित्तो अनुमोदमानो, यथारहं संविभजेथ विञ्ञू.

४०६.

‘‘धम्मेन मातापितरो भरेय्य, पयोजये धम्मिकं सो वणिज्जं;

एतं गिही वत्तयमप्पमत्तो, सयम्पभे नाम उपेति देवे’’ति.

धम्मिकसुत्तं चुद्दसमं निट्ठितं.

चूळवग्गो दुतियो निट्ठितो.

तस्सुद्दानं

रतनामगन्धो हिरि च, मङ्गलं सूचिलोमेन;

धम्मचरियञ्च ब्राह्मणो [कपिलो ब्राह्मणोपि च (स्या. क.)], नावा किंसीलमुट्ठानं.

राहुलो पुन कप्पो च, परिब्बाजनियं तथा;

धम्मिकञ्च विदुनो आहु, चूळवग्गन्ति चुद्दसाति.