📜
४. अट्ठकवग्गो
१. कामसुत्तं
कामं ¶ ¶ ¶ ¶ कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.
तस्स चे कामयानस्स [कामयमानस्स (क.)], छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.
यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं [सो इमं (सी. पी.)] विसत्तिकं लोके, सतो समतिवत्तति.
खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं [गवास्सं (सी. स्या. पी.)] दासपोरिसं;
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झति.
अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया;
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदकं.
तस्मा जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव [सिञ्चित्वा (सी.)] पारगूति.
कामसुत्तं पठमं निट्ठितं.
२. गुहट्ठकसुत्तं
सत्तो ¶ ¶ गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो;
दूरे ¶ विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया.
इच्छानिदाना ¶ भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा;
पच्छा पुरे वापि अपेक्खमाना, इमेव कामे पुरिमेव जप्पं.
कामेसु गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;
दुक्खूपनीता परिदेवयन्ति, किंसू भविस्साम इतो चुतासे.
तस्मा हि सिक्खेथ इधेव जन्तु, यं किञ्चि जञ्ञा विसमन्ति लोके;
न तस्स हेतू विसमं चरेय्य, अप्पञ्हिदं जीवितमाहु धीरा.
पस्सामि लोके परिफन्दमानं, पजं इमं तण्हगतं भवेसु;
हीना ¶ नरा मच्चुमुखे लपन्ति, अवीततण्हासे भवाभवेसु.
ममायिते पस्सथ फन्दमाने, मच्छेव अप्पोदके खीणसोते;
एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो.
उभोसु अन्तेसु विनेय्य छन्दं, फस्सं परिञ्ञाय अनानुगिद्धो;
यदत्तगरही तदकुब्बमानो, न लिप्पती [न लिम्पती (स्या. क.)] दिट्ठसुतेसु धीरो.
सञ्ञं ¶ परिञ्ञा वितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो;
अब्बूळ्हसल्लो चरमप्पमत्तो, नासीसती [नासिंसती (सी. स्या. पी.)] लोकमिमं परञ्चाति.
गुहट्ठकसुत्तं दुतियं निट्ठितं.
३. दुट्ठट्ठकसुत्तं
वदन्ति ¶ ¶ ¶ वे दुट्ठमनापि एके, अथोपि वे सच्चमना वदन्ति;
वादञ्च जातं मुनि नो उपेति, तस्मा मुनी नत्थि खिलो कुहिञ्चि.
सकञ्हि दिट्ठिं कथमच्चयेय्य, छन्दानुनीतो रुचिया निविट्ठो;
सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य.
यो अत्तनो सीलवतानि जन्तु, अनानुपुट्ठोव परेस [परस्स (क.)] पाव [पावा (सी. स्या. पी.)];
अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पाव.
सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिहन्ति सीलेसु अकत्थमानो;
तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिञ्चि लोके.
पकप्पिता ¶ सङ्खता यस्स धम्मा, पुरक्खता [पुरेक्खता (सी.)] सन्ति अवीवदाता;
यदत्तनि ¶ पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्च सन्तिं.
दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं;
तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मं.
धोनस्स ¶ हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसु;
मायञ्च मानञ्च पहाय धोनो, स केन गच्छेय्य अनूपयो सो.
उपयो हि धम्मेसु उपेति वादं, अनूपयं केन कथं वदेय्य;
अत्ता निरत्ता [अत्तं निरत्तं (बहूसु)] न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बन्ति.
दुट्ठट्ठकसुत्तं ततियं निट्ठितं.
४. सुद्धट्ठकसुत्तं
पस्सामि ¶ सुद्धं परमं अरोगं, दिट्ठेन संसुद्धि नरस्स होति;
एवाभिजानं ¶ [एताभिजानं (सी. पी.)] परमन्ति ञत्वा, सुद्धानुपस्सीति पच्चेति ञाणं.
दिट्ठेन ¶ चे सुद्धि नरस्स होति, ञाणेन वा सो पजहाति दुक्खं;
अञ्ञेन सो सुज्झति सोपधीको, दिट्ठी हि नं पाव तथा वदानं.
न ब्राह्मणो अञ्ञतो सुद्धिमाह, दिट्ठे सुते सीलवते मुते वा;
पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो.
पुरिमं पहाय अपरं सितासे, एजानुगा ते न तरन्ति सङ्गं;
ते उग्गहायन्ति निरस्सजन्ति, कपीव साखं पमुञ्चं गहायं [पमुखं गहाय (स्या.), पमुञ्च गहाय (क.)].
सयं ¶ समादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो;
विद्वा च वेदेहि समेच्च धम्मं, न उच्चावचं गच्छति भूरिपञ्ञो.
स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;
तमेव ¶ दस्सिं विवटं चरन्तं, केनीध लोकस्मि विकप्पयेय्य.
न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धीति न ते वदन्ति;
आदानगन्थं ¶ गथितं विसज्ज, आसं न कुब्बन्ति कुहिञ्चि लोके.
सीमातिगो ब्राह्मणो तस्स नत्थि, ञत्वा व दिस्वा व [ञत्वा च दिस्वा च (क. सी. क.)] समुग्गहीतं;
न रागरागी न विरागरत्तो, तस्सीध नत्थी परमुग्गहीतन्ति.
सुद्धट्ठकसुत्तं चतुत्थं निट्ठितं.
५. परमट्ठकसुत्तं
परमन्ति ¶ दिट्ठीसु परिब्बसानो, यदुत्तरि कुरुते जन्तु लोके;
हीनाति अञ्ञे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो.
यदत्तनी पस्सति आनिसंसं, दिट्ठे ¶ सुते सीलवते [सीलब्बते (स्या.)] मुते वा;
तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ञं.
तं ¶ वापि गन्थं कुसला वदन्ति, यं निस्सितो पस्सति हीनमञ्ञं;
तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य.
दिट्ठिम्पि ¶ लोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापि;
समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापि.
अत्तं पहाय अनुपादियानो, ञाणेपि सो निस्सयं नो करोति;
स वे वियत्तेसु [वियुत्तेसु (सी. अट्ठ.), द्वियत्तेसु (क.)] न वग्गसारी, दिट्ठिम्पि [दिट्ठिमपि (क.)] सो न पच्चेति किञ्चि.
यस्सूभयन्ते पणिधीध नत्थि, भवाभवाय इध वा हुरं वा;
निवेसना तस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहीतं.
तस्सीध दिट्ठे व सुते मुते वा, पकप्पिता ¶ नत्थि अणूपि सञ्ञा;
तं ब्राह्मणं दिट्ठिमनादियानं, केनीध लोकस्मिं विकप्पयेय्य.
न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;
न ¶ ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादीति.
परमट्ठकसुत्तं पञ्चमं निट्ठितं.
६. जरासुत्तं
अप्पं ¶ ¶ वत जीवितं इदं, ओरं वस्ससतापि मिय्यति [मीयति (सी. अट्ठ.)];
यो चेपि अतिच्च जीवति, अथ खो सो जरसापि मिय्यति.
सोचन्ति जना ममायिते, न हि सन्ति [न हि सन्ता (सी.), न ही सन्ति (कत्थचि)] निच्चा परिग्गहा;
विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे.
मरणेनपि तं पहीयति [पहिय्यति (सी. स्या. क.)], यं पुरिसो ममिदन्ति [ममयिदन्ति (सी. स्या. क.), ममायन्ति (क.)] मञ्ञति;
एतम्पि विदित्वा [एतं दिस्वान (निद्देसे), एतम्पि विदित्व (?)] पण्डितो, न ममत्ताय नमेथ मामको.
सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;
एवम्पि ¶ पियायितं जनं, पेतं कालकतं न पस्सति.
दिट्ठापि ¶ सुतापि ते जना, येसं नाममिदं पवुच्चति [नाममेवा वसिस्सति (सी. स्या. पी.)];
नामंयेवावसिस्सति, अक्खेय्यं पेतस्स जन्तुनो.
सोकप्परिदेवमच्छरं [सोकपरिदेवमच्छरं (सी. स्या. पी.), सोकं परिदेवमच्छरं (?)], न जहन्ति गिद्धा ममायिते;
तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो.
पतिलीनचरस्स ¶ भिक्खुनो, भजमानस्स विवित्तमासनं;
सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सये.
सब्बत्थ मुनी अनिस्सितो, न पियं कुब्बति नोपि अप्पियं;
तस्मिं परिदेवमच्छरं, पण्णे वारि यथा न लिम्पति [लिप्पति (सी. पी.)].
उदबिन्दु यथापि पोक्खरे, पदुमे वारि यथा न लिम्पति;
एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतं मुतेसु वा.
धोनो ¶ ¶ न हि तेन मञ्ञति, यदिदं दिट्ठसुतं मुतेसु वा;
नाञ्ञेन विसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जतीति.
जरासुत्तं छट्ठं निट्ठितं.
७. तिस्समेत्तेय्यसुत्तं
‘‘मेथुनमनुयुत्तस्स, (इच्चायस्मा तिस्सो मेत्तेय्यो) विघातं ब्रूहि मारिस;
सुत्वान तव सासनं, विवेके सिक्खिस्सामसे.
‘‘मेथुनमनुयुत्तस्स, (मेत्तेय्याति भगवा) मुस्सते वापि सासनं;
मिच्छा ¶ च पटिपज्जति, एतं तस्मिं अनारियं.
‘‘एको ¶ पुब्बे चरित्वान, मेथुनं यो निसेवति;
यानं भन्तं व तं लोके, हीनमाहु पुथुज्जनं.
‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा;
एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे.
‘‘सङ्कप्पेहि परेतो सो, कपणो विय झायति;
सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो.
‘‘अथ सत्थानि कुरुते, परवादेहि चोदितो;
एस ख्वस्स महागेधो, मोसवज्जं पगाहति.
‘‘पण्डितोति समञ्ञातो, एकचरियं अधिट्ठितो;
अथापि [स चापि (निद्देसे)] मेथुने युत्तो, मन्दोव परिकिस्सति [परिकिलिस्सति (सी.)].
‘‘एतमादीनवं ¶ ¶ ञत्वा, मुनि पुब्बापरे इध;
एकचरियं दळ्हं कयिरा, न निसेवेथ मेथुनं.
‘‘विवेकञ्ञेव सिक्खेथ, एतदरियानमुत्तमं;
न तेन सेट्ठो मञ्ञेथ, स वे निब्बानसन्तिके.
‘‘रित्तस्स मुनिनो चरतो, कामेसु अनपेक्खिनो;
ओघतिण्णस्स पिहयन्ति, कामेसु गधिता [गथिता (सी.)] पजा’’ति.
तिस्समेत्तेय्यसुत्तं सत्तमं निट्ठितं.
८. पसूरसुत्तं
इधेव ¶ सुद्धि इति वादयन्ति [विदियन्ति (सी. पी.)], नाञ्ञेसु धम्मेसु विसुद्धिमाहु;
यं निस्सिता तत्थ सुभं वदाना, पच्चेकसच्चेसु पुथू निविट्ठा.
ते ¶ वादकामा परिसं विगय्ह, बालं दहन्ती मिथु अञ्ञमञ्ञं;
वदन्ति ते अञ्ञसिता कथोज्जं, पसंसकामा कुसला वदाना.
युत्तो कथायं परिसाय मज्झे, पसंसमिच्छं विनिघाति होति;
अपाहतस्मिं पन मङ्कु होति, निन्दाय सो कुप्पति रन्धमेसी.
यमस्स ¶ वादं परिहीनमाहु, अपाहतं पञ्हविमंसकासे;
परिदेवति सोचति हीनवादो, उपच्चगा मन्ति अनुत्थुनाति.
एते विवादा समणेसु जाता, एतेसु उग्घाति निघाति होति;
एतम्पि ¶ दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थिपसंसलाभा.
पसंसितो ¶ वा पन तत्थ होति, अक्खाय वादं परिसाय मज्झे;
सो हस्सती उण्णमती [उन्नमती (?)] च तेन, पप्पुय्य तमत्थं यथा मनो अहु.
या उण्णती [उन्नती (?)] सास्स विघातभूमि, मानातिमानं वदते पनेसो;
एतम्पि दिस्वा न विवादयेथ, न हि तेन सुद्धिं कुसला वदन्ति.
सूरो यथा राजखादाय पुट्ठो, अभिगज्जमेति पटिसूरमिच्छं;
येनेव सो तेन पलेहि सूर, पुब्बेव नत्थि यदिदं युधाय.
ये ¶ दिट्ठिमुग्गय्ह विवादयन्ति [विवादियन्ति (सी. पी.)], इदमेव सच्चन्ति च वादयन्ति;
ते ¶ त्वं वदस्सू न हि तेध अत्थि, वादम्हि जाते पटिसेनिकत्ता.
विसेनिकत्वा पन ये चरन्ति, दिट्ठीहि दिट्ठिं अविरुज्झमाना;
तेसु ¶ त्वं किं लभेथो पसूर, येसीध नत्थी परमुग्गहीतं.
अथ त्वं पवितक्कमागमा, मनसा दिट्ठिगतानि चिन्तयन्तो;
धोनेन युगं समागमा, न हि त्वं सक्खसि सम्पयातवेति.
पसूरसुत्तं अट्ठमं निट्ठितं.
९. मागण्डियसुत्तं
‘‘दिस्वान तण्हं अरतिं रगञ्च [अरतिञ्च रागं (स्या. क.)], नाहोसि छन्दो अपि मेथुनस्मिं;
किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे’’.
‘‘एतादिसं ¶ चे रतनं न इच्छसि, नारिं नरिन्देहि बहूहि पत्थितं;
दिट्ठिगतं सीलवतं नु जीवितं [सीलवतानुजीवितं (सी. पी. क.)], भवूपपत्तिञ्च वदेसि कीदिसं’’.
‘‘इदं ¶ वदामीति न तस्स होति, (मागण्डियाति [मागन्दियाति (सी. स्या. पी.)] भगवा)
धम्मेसु निच्छेय्य समुग्गहीतं;
पस्सञ्च ¶ दिट्ठीसु अनुग्गहाय,
अज्झत्तसन्तिं पचिनं अदस्सं’’.
‘‘विनिच्छया ¶ यानि पकप्पितानि, (इति मागण्डियो [मागन्दियो (सी. स्या. पी.)] )
ते वे मुनी ब्रूसि अनुग्गहाय;
अज्झत्तसन्तीति यमेतमत्थं,
कथं नु धीरेहि पवेदितं तं’’.
‘‘न दिट्ठिया न सुतिया न ञाणेन, (मागण्डियाति भगवा)
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया अस्सुतिया अञाणा,
असीलता अब्बता नोपि तेन;
एते च निस्सज्ज अनुग्गहाय,
सन्तो अनिस्साय भवं न जप्पे’’.
‘‘नो चे किर दिट्ठिया न सुतिया न ञाणेन, (इति मागण्डियो)
सीलब्बतेनापि न सुद्धिमाह;
अदिट्ठिया ¶ अस्सुतिया अञाणा,
असीलता अब्बता नोपि तेन;
मञ्ञामहं मोमुहमेव धम्मं,
दिट्ठिया एके पच्चेन्ति सुद्धिं’’.
‘‘दिट्ठञ्च निस्साय अनुपुच्छमानो, (मागण्डियाति भगवा)
समुग्गहीतेसु पमोहमागा [समोहमागा (स्या. क.)];
इतो ¶ च नाद्दक्खि अणुम्पि सञ्ञं,
तस्मा तुवं मोमुहतो दहासि.
‘‘समो ¶ विसेसी उद वा निहीनो, यो मञ्ञती सो विवदेथ तेन;
तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति.
‘‘सच्चन्ति सो ब्राह्मणो किं वदेय्य, मुसाति वा सो विवदेथ केन;
यस्मिं समं विसमं वापि नत्थि, स केन वादं पटिसंयुजेय्य.
‘‘ओकं ¶ पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि [सन्धवानि (क.)];
कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा.
‘‘येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो;
जलम्बुजं ¶ [एलम्बुजं (सी. स्या.)] कण्डकं वारिजं यथा, जलेन पङ्केन चनूपलित्तं;
एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो.
‘‘न ¶ वेदगू दिट्ठियायको [न वेदगू दिट्ठिया (क. सी. स्या. पी.)] न मुतिया, स मानमेति न हि तम्मयो सो;
न कम्मुना नोपि सुतेन नेय्यो, अनूपनीतो स निवेसनेसु.
‘‘सञ्ञाविरत्तस्स न सन्ति गन्था, पञ्ञाविमुत्तस्स न सन्ति मोहा;
सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टयन्ता [घट्टमाना (स्या. क.)] विचरन्ति लोके’’ति.
मागण्डियसुत्तं नवमं निट्ठितं.
१०. पुराभेदसुत्तं
‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्चति;
तं मे गोतम पब्रूहि, पुच्छितो उत्तमं नरं’’.
‘‘वीततण्हो पुरा भेदा, (इति भगवा) पुब्बमन्तमनिस्सितो;
वेमज्झे नुपसङ्खेय्यो, तस्स नत्थि पुरक्खतं.
‘‘अक्कोधनो ¶ ¶ ¶ असन्तासी, अविकत्थी अकुक्कुचो;
मन्तभाणी [मन्ताभाणी (स्या. पी.)] अनुद्धतो, स वे वाचायतो मुनि.
‘‘निरासत्ति अनागते, अतीतं नानुसोचति;
विवेकदस्सी फस्सेसु, दिट्ठीसु च न नीयति [निय्यति (बहूसु)].
‘‘पतिलीनो अकुहको, अपिहालु अमच्छरी;
अप्पगब्भो ¶ अजेगुच्छो, पेसुणेय्ये च नो युतो.
‘‘सातियेसु अनस्सावी, अतिमाने च नो युतो;
सण्हो च पटिभानवा [पटिभाणवा (स्या. पी.)], न सद्धो न विरज्जति.
‘‘लाभकम्या न सिक्खति, अलाभे च न कुप्पति;
अविरुद्धो च तण्हाय, रसेसु नानुगिज्झति.
‘‘उपेक्खको सदा सतो, न लोके मञ्ञते समं;
न विसेसी न नीचेय्यो, तस्स नो सन्ति उस्सदा.
‘‘यस्स निस्सयना [निस्सयता (सी. स्या. पी.)] नत्थि, ञत्वा धम्मं अनिस्सितो;
भवाय विभवाय वा, तण्हा यस्स न विज्जति.
‘‘तं ब्रूमि उपसन्तोति, कामेसु अनपेक्खिनं;
गन्था तस्स न विज्जन्ति, अतरी सो विसत्तिकं.
‘‘न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्च विज्जति;
अत्ता ¶ वापि निरत्ता वा [अत्तं वापि निरत्तं वा (बहूसु)], न तस्मिं उपलब्भति.
‘‘येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणा;
तं तस्स अपुरक्खतं, तस्मा वादेसु नेजति.
‘‘वीतगेधो ¶ अमच्छरी, न उस्सेसु वदते मुनि;
न समेसु न ओमेसु, कप्पं नेति अकप्पियो.
‘‘यस्स लोके सकं नत्थि, असता च न सोचति;
धम्मेसु च न गच्छति, स वे सन्तोति वुच्चती’’ति.
पुराभेदसुत्तं दसमं निट्ठितं.
११. कलहविवादसुत्तं
‘‘कुतोपहूता ¶ ¶ कलहा विवादा, परिदेवसोका सहमच्छरा च;
मानातिमाना सहपेसुणा च, कुतोपहूता ते तदिङ्घ ब्रूहि’’.
‘‘पियप्पहूता कलहा विवादा,
परिदेवसोका सहमच्छरा च;
मानातिमाना सहपेसुणा च,
मच्छेरयुत्ता कलहा विवादा;
विवादजातेसु च पेसुणानि’’.
‘‘पिया ¶ सु [पियानु (स्या.), पियस्सु (क.)] लोकस्मिं कुतोनिदाना, ये चापि [ये वापि (सी. स्या. पी.)] लोभा विचरन्ति लोके;
आसा च निट्ठा च कुतोनिदाना, ये सम्परायाय नरस्स होन्ति’’.
‘‘छन्दानिदानानि पियानि लोके, ये चापि लोभा विचरन्ति लोके;
आसा च निट्ठा च इतोनिदाना, ये सम्परायाय नरस्स होन्ति’’.
‘‘छन्दो ¶ नु लोकस्मिं कुतोनिदानो, विनिच्छया चापि [वापि (सी. स्या. पी.)] कुतोपहूता;
कोधो मोसवज्जञ्च कथंकथा च, ये वापि धम्मा समणेन वुत्ता’’.
‘‘सातं ¶ असातन्ति यमाहु लोके, तमूपनिस्साय पहोति छन्दो;
रूपेसु दिस्वा विभवं भवञ्च, विनिच्छयं कुब्बति [कुरुते (बहूसु)] जन्तु लोके.
‘‘कोधो ¶ मोसवज्जञ्च कथंकथा च, एतेपि धम्मा द्वयमेव सन्ते;
कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा’’.
‘‘सातं असातञ्च कुतोनिदाना, किस्मिं असन्ते न भवन्ति हेते;
विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं’’.
‘‘फस्सनिदानं सातं असातं, फस्से असन्ते न भवन्ति हेते;
विभवं ¶ भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं’’.
‘‘फस्सो ¶ नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतोपहूता;
किस्मिं असन्ते न ममत्तमत्थि, किस्मिं विभूते न फुसन्ति फस्सा’’.
‘‘नामञ्च रूपञ्च पटिच्च फस्सो, इच्छानिदानानि परिग्गहानि;
इच्छायसन्त्या न ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा’’.
‘‘कथंसमेतस्स विभोति रूपं, सुखं दुखञ्चापि [दुखं वापि (सी. स्या.)] कथं विभोति;
एतं मे पब्रूहि यथा विभोति, तं जानियामाति [जानिस्सामाति (सी. क.)] मे मनो अहु’’.
‘‘न सञ्ञसञ्ञी न विसञ्ञसञ्ञी, नोपि असञ्ञी न विभूतसञ्ञी;
एवंसमेतस्स विभोति रूपं, सञ्ञानिदाना हि पपञ्चसङ्खा’’.
‘‘यं ¶ तं अपुच्छिम्ह अकित्तयी नो,
अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;
एत्तावतग्गं ¶ नु [नो (सी. स्या.)] वदन्ति हेके,
यक्खस्स सुद्धिं इध पण्डितासे;
उदाहु ¶ अञ्ञम्पि वदन्ति एत्तो.
‘‘एत्तावतग्गम्पि ¶ वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;
तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना.
‘‘एते च ञत्वा उपनिस्सिताति, ञत्वा मुनी निस्सये सो विमंसी;
ञत्वा विमुत्तो न विवादमेति, भवाभवाय न समेति धीरो’’ति.
कलहविवादसुत्तं एकादसमं निट्ठितं.
१२. चूळब्यूहसुत्तं [चूळवियूहसुत्तं (सी. स्या. निद्देस)]
सकंसकंदिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति;
यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सो.
एवम्पि विग्गय्ह विवादयन्ति, बालो परो अक्कुसलोति [अकुसलोति (सी. स्या. पी.)] चाहु;
सच्चो नु वादो कतमो इमेसं, सब्बेव ¶ हीमे कुसला वदाना.
परस्स ¶ ¶ चे धम्ममनानुजानं, बालोमको [बालो मगो (सी. स्या. क.)] होति निहीनपञ्ञो;
सब्बेव बाला सुनिहीनपञ्ञा, सब्बेविमे दिट्ठिपरिब्बसाना.
सन्दिट्ठिया चेव न वीवदाता, संसुद्धपञ्ञा कुसला मुतीमा;
न तेसं कोचि परिहीनपञ्ञो [कोचिपि निहीनपञ्ञो (सी. स्या. क.)], दिट्ठी हि तेसम्पि तथा समत्ता.
न वाहमेतं तथियन्ति [तथिवन्ति (स्या. क.)] ब्रूमि, यमाहु बाला मिथु अञ्ञमञ्ञं;
सकंसकंदिट्ठिमकंसु सच्चं, तस्मा हि बालोति परं दहन्ति.
यमाहु सच्चं तथियन्ति एके, तमाहु अञ्ञे [अञ्ञेपि (स्या.), अञ्ञे च (?)] तुच्छं मुसाति;
एवम्पि विगय्ह विवादयन्ति, कस्मा न एकं समणा वदन्ति.
एकञ्हि ¶ सच्चं न दुतीयमत्थि, यस्मिं पजा नो विवदे पजानं;
नाना ते [नानातो (क.)] सच्चानि सयं थुनन्ति, तस्मा ¶ न एकं समणा वदन्ति.
कस्मा ¶ नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना;
सच्चानि सुतानि बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति.
न हेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके;
तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहु.
दिट्ठे ¶ सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी;
विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाह.
येनेव बालोति परं दहाति, तेनातुमानं कुसलोति चाह;
सयमत्तना सो कुसलो वदानो, अञ्ञं विमानेति तदेव पाव.
अतिसारदिट्ठियाव सो समत्तो, मानेन मत्तो परिपुण्णमानी;
सयमेव सामं मनसाभिसित्तो, दिट्ठी ¶ हि सा तस्स तथा समत्ता.
परस्स चे हि वचसा निहीनो, तुमो सहा होति निहीनपञ्ञो;
अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि.
अञ्ञं ¶ इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते [सुद्धिमकेवलीनो (सी.)];
एवम्पि तित्थ्या पुथुसो वदन्ति, सन्दिट्ठिरागेन हि तेभिरत्ता [त्याभिरत्ता (स्या. क.)].
इधेव सुद्धि इति वादयन्ति, नाञ्ञेसु धम्मेसु विसुद्धिमाहु;
एवम्पि तित्थ्या पुथुसो निविट्ठा, सकायने तत्थ दळ्हं वदाना.
सकायने वापि दळ्हं वदानो, कमेत्थ बालोति परं दहेय्य;
सयमेव सो मेधगमावहेय्य [मेधकं आवहेय्य (सी. पी.)], परं वदं बालमसुद्धिधम्मं.
विनिच्छये ¶ ¶ ठत्वा सयं पमाय, उद्धं स [उद्दं सो (सी. स्या. पी.)] लोकस्मिं विवादमेति;
हित्वान सब्बानि विनिच्छयानि, न ¶ मेधगं कुब्बति जन्तु लोकेति.
चूळब्यूहसुत्तं द्वादसमं निट्ठितं.
१३. महाब्यूहसुत्तं
ये केचिमे दिट्ठिपरिब्बसाना, इदमेव सच्चन्ति विवादयन्ति [विवादियन्ति (सी. पी.)];
सब्बेव ते निन्दमन्वानयन्ति, अथो पसंसम्पि लभन्ति तत्थ.
अप्पञ्हि ¶ एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि;
एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमिं.
या काचिमा सम्मुतियो पुथुज्जा, सब्बाव एता न उपेति विद्वा;
अनूपयो सो उपयं किमेय्य, दिट्ठे सुते खन्तिमकुब्बमानो.
सीलुत्तमा सञ्ञमेनाहु सुद्धिं, वतं समादाय उपट्ठितासे;
इधेव सिक्खेम अथस्स सुद्धिं, भवूपनीता ¶ कुसला वदाना.
सचे चुतो सीलवततो होति, पवेधती [स वेधति (सी. पी.)] कम्म विराधयित्वा;
पजप्पती पत्थयती च सुद्धिं, सत्थाव हीनो पवसं घरम्हा.
सीलब्बतं ¶ वापि पहाय सब्बं, कम्मञ्च सावज्जनवज्जमेतं;
सुद्धिं ¶ असुद्धिन्ति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय.
तमूपनिस्साय जिगुच्छितं वा, अथवापि दिट्ठं व सुतं मुतं वा;
उद्धंसरा सुद्धिमनुत्थुनन्ति, अवीततण्हासे भवाभवेसु.
पत्थयमानस्स ¶ हि जप्पितानि, पवेधितं वापि पकप्पितेसु;
चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिंव जप्पे [कुहिञ्चि जप्पे (सी. स्या. क.), कुहिं पजप्पे (पी.) निद्देसो पस्सितब्बो].
यमाहु धम्मं परमन्ति एके, तमेव हीनन्ति पनाहु अञ्ञे;
सच्चो नु वादो कतमो इमेसं, सब्बेव ¶ हीमे कुसला वदाना.
सकञ्हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमाहु;
एवम्पि विग्गय्ह विवादयन्ति, सकं सकं सम्मुतिमाहु सच्चं.
परस्स चे वम्भयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स;
पुथू हि अञ्ञस्स वदन्ति धम्मं, निहीनतो सम्हि दळ्हं वदाना.
सद्धम्मपूजापि ¶ नेसं तथेव, यथा पसंसन्ति सकायनानि;
सब्बेव वादा [सब्बे पवादा (स्या.)] तथिया [तथिवा (सब्बत्थ)] भवेय्युं, सुद्धी हि नेसं पच्चत्तमेव.
न ¶ ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं;
तस्मा विवादानि उपातिवत्तो, न हि सेट्ठतो पस्सति धम्ममञ्ञं.
जानामि पस्सामि तथेव एतं, दिट्ठिया एके पच्चेन्ति सुद्धिं;
अद्दक्खि चे किञ्हि तुमस्स तेन, अतिसित्वा ¶ अञ्ञेन वदन्ति सुद्धिं.
पस्सं नरो दक्खति [दक्खिति (सी.)] नामरूपं, दिस्वान वा ञस्सति तानिमेव;
कामं बहुं पस्सतु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति.
निविस्सवादी न हि सुब्बिनायो, पकप्पितं दिट्ठि पुरेक्खरानो;
यं निस्सितो तत्थ सुभं वदानो, सुद्धिंवदो तत्थ तथद्दसा सो.
न ब्राह्मणो कप्पमुपेति सङ्खा [सङ्खं (सी. स्या. पी.)], न दिट्ठिसारी नपि ञाणबन्धु;
ञत्वा ¶ च सो सम्मुतियो [सम्मतियो (स्या.)] पुथुज्जा, उपेक्खती उग्गहणन्ति मञ्ञे.
विस्सज्ज ¶ गन्थानि मुनीध लोके, विवादजातेसु न वग्गसारी;
सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्ति मञ्ञे.
पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोपि निविस्सवादी;
स विप्पमुत्तो दिट्ठिगतेहि धीरो, न ¶ लिम्पति [न लिप्पति (सी. पी.)] लोके अनत्तगरही.
स ¶ सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;
स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो नूपरतो न पत्थियोति.
महाब्यूहसुत्तं तेरसमं निट्ठितं.
१४. तुवटकसुत्तं
‘‘पुच्छामि ¶ तं आदिच्चबन्धु [आदिच्चबन्धुं (सी. स्या.)], विवेकं सन्तिपदञ्च महेसि;
कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि’’.
‘‘मूलं पपञ्चसङ्खाय, (इति भगवा)
मन्ता अस्मीति सब्बमुपरुन्धे [सब्बमुपरुद्धे (स्या. पी. क.)];
या काचि तण्हा अज्झत्तं,
तासं विनया [विनयाय (?)] सदा सतो सिक्खे.
‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथवापि बहिद्धा;
न तेन थामं [मानं (सी. क.)] कुब्बेथ, न ¶ हि सा निब्बुति सतं वुत्ता.
‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथवापि सरिक्खो;
फुट्ठो [पुट्ठो (सी. स्या. क.)] अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे.
‘‘अज्झत्तमेवुपसमे ¶ , न अञ्ञतो भिक्खु सन्तिमेसेय्य;
अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा.
‘‘मज्झे ¶ ¶ यथा समुद्दस्स, ऊमि नो जायती ठितो होति;
एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्चि’’.
‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं;
पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथवापि समाधिं’’.
‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं;
रसे च नानुगिज्झेय्य, न ¶ च ममायेथ किञ्चि लोकस्मिं.
‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि;
भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य.
‘‘अन्नानमथो पानानं, खादनीयानं अथोपि वत्थानं;
लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो.
‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य;
अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य.
‘‘निद्दं ¶ न बहुलीकरेय्य, जागरियं भजेय्य आतापी;
तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं.
‘‘आथब्बणं ¶ सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं;
विरुतञ्च गब्भकरणं, तिकिच्छं ¶ मामको न सेवेय्य.
‘‘निन्दाय नप्पवेधेय्य, न उण्णमेय्य पसंसितो भिक्खु;
लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य.
‘‘कयविक्कये ¶ न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि;
गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य.
‘‘न च कत्थिता सिया भिक्खु, न च वाचं पयुत्तं भासेय्य;
पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य.
‘‘मोसवज्जे न नीयेथ, सम्पजानो सठानि न कयिरा;
अथ ¶ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे.
‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं [पुथुवचनानं (सी. स्या. पी.)];
फरुसेन ने न पटिवज्जा, न ¶ हि सन्तो पटिसेनिकरोन्ति.
‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे;
सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स न पमज्जेय्य.
‘‘अभिभू ¶ हि सो अनभिभूतो, सक्खिधम्ममनीतिहमदस्सी;
तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’ति.
तुवटकसुत्तं चुद्दसमं निट्ठितं.
१५. अत्तदण्डसुत्तं
‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगं;
संवेगं कित्तयिस्सामि, यथा संविजितं मया.
‘‘फन्दमानं ¶ पजं दिस्वा, मच्छे अप्पोदके यथा;
अञ्ञमञ्ञेहि ब्यारुद्धे, दिस्वा मं भयमाविसि.
‘‘समन्तमसारो ¶ लोको, दिसा सब्बा समेरिता;
इच्छं भवनमत्तनो, नाद्दसासिं अनोसितं.
‘‘ओसानेत्वेव ¶ ब्यारुद्धे, दिस्वा मे अरती अहु;
अथेत्थ सल्लमद्दक्खिं, दुद्दसं हदयनिस्सितं.
‘‘येन सल्लेन ओतिण्णो, दिसा सब्बा विधावति;
तमेव सल्लमब्बुय्ह, न धावति न सीदति.
‘‘तत्थ सिक्खानुगीयन्ति [सिक्खानुकिरियन्ति (क.)], यानि लोके गधितानि;
न तेसु पसुतो सिया, निब्बिज्झ सब्बसो कामे;
सिक्खे निब्बानमत्तनो.
‘‘सच्चो सिया अप्पगब्भो, अमायो रित्तपेसुणो;
अक्कोधनो लोभपापं, वेविच्छं वितरे मुनि.
‘‘निद्दं तन्दिं सहे थीनं, पमादेन न संवसे;
अतिमाने न तिट्ठेय्य, निब्बानमनसो नरो.
‘‘मोसवज्जे ¶ ¶ न नीयेथ, रूपे स्नेहं न कुब्बये;
मानञ्च परिजानेय्य, साहसा विरतो चरे.
‘‘पुराणं नाभिनन्देय्य, नवे खन्तिं न कुब्बये;
हिय्यमाने न सोचेय्य, आकासं न सितो सिया.
‘‘गेधं ब्रूमि महोघोति, आजवं ब्रूमि जप्पनं;
आरम्मणं पकप्पनं, कामपङ्को दुरच्चयो.
‘‘सच्चा अवोक्कम्म [अवोक्कमं (निद्देस)] मुनि, थले तिट्ठति ब्राह्मणो;
सब्बं सो [सब्बसो (स्या. क.)] पटिनिस्सज्ज, स वे सन्तोति वुच्चति.
‘‘स ¶ वे विद्वा स वेदगू, ञत्वा धम्मं अनिस्सितो;
सम्मा ¶ सो लोके इरियानो, न पिहेतीध कस्सचि.
‘‘योध कामे अच्चतरि, सङ्गं लोके दुरच्चयं;
न सो सोचति नाज्झेति, छिन्नसोतो अबन्धनो.
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.
‘‘सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे लोके न जीयति.
‘‘यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं;
ममत्तं सो असंविन्दं, नत्थि मेति न सोचति.
‘‘अनिट्ठुरी ¶ अननुगिद्धो, अनेजो सब्बधी समो;
तमानिसंसं पब्रूमि, पुच्छितो अविकम्पिनं.
‘‘अनेजस्स विजानतो, नत्थि काचि निसङ्खति [निसङ्खिति (सी. पी.)].
विरतो सो वियारब्भा, खेमं पस्सति सब्बधि.
‘‘न समेसु न ओमेसु, न उस्सेसु वदते मुनि;
सन्तो सो वीतमच्छरो, नादेति न निरस्सती’’ति.
अत्तदण्डसुत्तं पन्नरसमं निट्ठितं.
१६. सारिपुत्तसुत्तं
‘‘न ¶ ¶ ¶ मे दिट्ठो इतो पुब्बे, (इच्चायस्मा सारिपुत्तो)
न सुतो उद कस्सचि;
एवं वग्गुवदो सत्था,
तुसिता गणिमागतो.
‘‘सदेवकस्स लोकस्स, यथा दिस्सति चक्खुमा;
सब्बं तमं विनोदेत्वा, एकोव रतिमज्झगा.
‘‘तं ¶ बुद्धं असितं तादिं, अकुहं गणिमागतं;
बहूनमिध बद्धानं, अत्थि पञ्हेन आगमं.
‘‘भिक्खुनो विजिगुच्छतो, भजतो रित्तमासनं;
रुक्खमूलं सुसानं वा, पब्बतानं गुहासु वा.
‘‘उच्चावचेसु सयनेसु, कीवन्तो तत्थ भेरवा;
येहि भिक्खु न वेधेय्य, निग्घोसे सयनासने.
‘‘कती परिस्सया लोके, गच्छतो अगतं दिसं;
ये भिक्खु अभिसम्भवे, पन्तम्हि सयनासने.
‘‘क्यास्स ब्यप्पथयो अस्सु, क्यास्सस्सु इध गोचरा;
कानि सीलब्बतानास्सु, पहितत्तस्स भिक्खुनो.
‘‘कं सो सिक्खं समादाय, एकोदि निपको सतो;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’.
‘‘विजिगुच्छमानस्स ¶ ¶ यदिदं फासु, (सारिपुत्ताति भगवा)
रित्तासनं सयनं सेवतो चे;
सम्बोधिकामस्स यथानुधम्मं,
तं ते पवक्खामि यथा पजानं.
‘‘पञ्चन्नं धीरो भयानं न भाये, भिक्खु सतो सपरियन्तचारी;
डंसाधिपातानं सरीसपानं, मनुस्सफस्सानं चतुप्पदानं.
‘‘परधम्मिकानम्पि ¶ ¶ न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानि;
अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसी.
‘‘आतङ्कफस्सेन खुदाय फुट्ठो, सीतं अतुण्हं [अच्चुण्हं (सी. स्या.)] अधिवासयेय्य;
सो तेहि फुट्ठो बहुधा अनोको, वीरियं परक्कम्मदळ्हं करेय्य.
‘‘थेय्यं न कारे [न करेय्य (सी. स्या. क.)] न मुसा भणेय्य, मेत्ताय फस्से तसथावरानि;
यदाविलत्तं मनसो विजञ्ञा, कण्हस्स पक्खोति विनोदयेय्य.
‘‘कोधातिमानस्स ¶ वसं न गच्छे, मूलम्पि तेसं पलिखञ्ञ तिट्ठे;
अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्य.
‘‘पञ्ञं पुरक्खत्वा कल्याणपीति, विक्खम्भये तानि परिस्सयानि;
अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे.
‘‘किंसू असिस्सामि कुवं वा [कुध वा (क.), कुथ वा (निद्देस)] असिस्सं, दुक्खं वत सेत्थ क्वज्ज सेस्सं;
एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतचारी.
‘‘अन्नञ्च ¶ लद्धा वसनञ्च काले, मत्तं सो जञ्ञा इध तोसनत्थं;
सो तेसु गुत्तो यतचारि गामे, रुसितोपि वाचं फरुसं न वज्जा.
‘‘ओक्खित्तचक्खु ¶ ¶ न च पादलोलो, झानानुयुत्तो बहुजागरस्स;
उपेक्खमारब्भ समाहितत्तो, तक्कासयं कुक्कुच्चियूपछिन्दे.
‘‘चुदितो ¶ वचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे;
वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्य.
‘‘अथापरं पञ्च रजानि लोके, येसं सतीमा विनयाय सिक्खे;
रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं.
‘‘एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतिमा सुविमुत्तचित्तो;
कालेन ¶ सो सम्मा धम्मं परिवीमंसमानो,
एकोदिभूतो विहने तमं सो’’ति.
सारिपुत्तसुत्तं सोळसमं निट्ठितं. अट्ठकवग्गो चतुत्थो
निट्ठितो.
तस्सुद्दानं –
कामं गुहञ्च दुट्ठा च, सुद्धञ्च परमा जरा;
मेत्तेय्यो च पसूरो च, मागण्डि पुराभेदनं.
कलहं द्वे च ब्यूहानि [ब्यूहानि (सी.)], पुनदेव तुवट्टकं;
अत्तदण्डवरं सुत्तं, थेरपुट्ठेन [थेरपञ्हेन (सी.), सारिपुत्तेन (स्या.)] सोळस;
इति एतानि सुत्तानि, सब्बानट्ठकवग्गिकाति.