📜

४. अट्ठकवग्गो

१. कामसुत्तं

७७२.

कामं कामयमानस्स, तस्स चे तं समिज्झति;

अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.

७७३.

तस्स चे कामयानस्स [कामयमानस्स (क.)], छन्दजातस्स जन्तुनो;

ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.

७७४.

यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं [सो इमं (सी. पी.)] विसत्तिकं लोके, सतो समतिवत्तति.

७७५.

खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं [गवास्सं (सी. स्या. पी.)] दासपोरिसं;

थियो बन्धू पुथु कामे, यो नरो अनुगिज्झति.

७७६.

अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया;

ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदकं.

७७७.

तस्मा जन्तु सदा सतो, कामानि परिवज्जये;

ते पहाय तरे ओघं, नावं सित्वाव [सिञ्चित्वा (सी.)] पारगूति.

कामसुत्तं पठमं निट्ठितं.

२. गुहट्ठकसुत्तं

७७८.

सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो;

दूरे विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया.

७७९.

इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा;

पच्छा पुरे वापि अपेक्खमाना, इमेव कामे पुरिमेव जप्पं.

७८०.

कामेसु गिद्धा पसुता पमूळ्हा, अवदानिया ते विसमे निविट्ठा;

दुक्खूपनीता परिदेवयन्ति, किंसू भविस्साम इतो चुतासे.

७८१.

तस्मा हि सिक्खेथ इधेव जन्तु, यं किञ्चि जञ्ञा विसमन्ति लोके;

न तस्स हेतू विसमं चरेय्य, अप्पञ्हिदं जीवितमाहु धीरा.

७८२.

पस्सामि लोके परिफन्दमानं, पजं इमं तण्हगतं भवेसु;

हीना नरा मच्चुमुखे लपन्ति, अवीततण्हासे भवाभवेसु.

७८३.

ममायिते पस्सथ फन्दमाने, मच्छेव अप्पोदके खीणसोते;

एतम्पि दिस्वा अममो चरेय्य, भवेसु आसत्तिमकुब्बमानो.

७८४.

उभोसु अन्तेसु विनेय्य छन्दं, फस्सं परिञ्ञाय अनानुगिद्धो;

यदत्तगरही तदकुब्बमानो, न लिप्पती [न लिम्पती (स्या. क.)] दिट्ठसुतेसु धीरो.

७८५.

सञ्ञं परिञ्ञा वितरेय्य ओघं, परिग्गहेसु मुनि नोपलित्तो;

अब्बूळ्हसल्लो चरमप्पमत्तो, नासीसती [नासिंसती (सी. स्या. पी.)] लोकमिमं परञ्चाति.

गुहट्ठकसुत्तं दुतियं निट्ठितं.

३. दुट्ठट्ठकसुत्तं

७८६.

वदन्ति वे दुट्ठमनापि एके, अथोपि वे सच्चमना वदन्ति;

वादञ्च जातं मुनि नो उपेति, तस्मा मुनी नत्थि खिलो कुहिञ्चि.

७८७.

सकञ्हि दिट्ठिं कथमच्चयेय्य, छन्दानुनीतो रुचिया निविट्ठो;

सयं समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य.

७८८.

यो अत्तनो सीलवतानि जन्तु, अनानुपुट्ठोव परेस [परस्स (क.)] पाव [पावा (सी. स्या. पी.)];

अनरियधम्मं कुसला तमाहु, यो आतुमानं सयमेव पाव.

७८९.

सन्तो च भिक्खु अभिनिब्बुतत्तो, इतिहन्ति सीलेसु अकत्थमानो;

तमरियधम्मं कुसला वदन्ति, यस्सुस्सदा नत्थि कुहिञ्चि लोके.

७९०.

पकप्पिता सङ्खता यस्स धम्मा, पुरक्खता [पुरेक्खता (सी.)] सन्ति अवीवदाता;

यदत्तनि पस्सति आनिसंसं, तं निस्सितो कुप्पपटिच्च सन्तिं.

७९१.

दिट्ठीनिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहीतं;

तस्मा नरो तेसु निवेसनेसु, निरस्सती आदियती च धम्मं.

७९२.

धोनस्स हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसु;

मायञ्च मानञ्च पहाय धोनो, स केन गच्छेय्य अनूपयो सो.

७९३.

उपयो हि धम्मेसु उपेति वादं, अनूपयं केन कथं वदेय्य;

अत्ता निरत्ता [अत्तं निरत्तं (बहूसु)] न हि तस्स अत्थि, अधोसि सो दिट्ठिमिधेव सब्बन्ति.

दुट्ठट्ठकसुत्तं ततियं निट्ठितं.

४. सुद्धट्ठकसुत्तं

७९४.

पस्सामि सुद्धं परमं अरोगं, दिट्ठेन संसुद्धि नरस्स होति;

एवाभिजानं [एताभिजानं (सी. पी.)] परमन्ति ञत्वा, सुद्धानुपस्सीति पच्चेति ञाणं.

७९५.

दिट्ठेन चे सुद्धि नरस्स होति, ञाणेन वा सो पजहाति दुक्खं;

अञ्ञेन सो सुज्झति सोपधीको, दिट्ठी हि नं पाव तथा वदानं.

७९६.

न ब्राह्मणो अञ्ञतो सुद्धिमाह, दिट्ठे सुते सीलवते मुते वा;

पुञ्ञे च पापे च अनूपलित्तो, अत्तञ्जहो नयिध पकुब्बमानो.

७९७.

पुरिमं पहाय अपरं सितासे, एजानुगा ते न तरन्ति सङ्गं;

ते उग्गहायन्ति निरस्सजन्ति, कपीव साखं पमुञ्चं गहायं [पमुखं गहाय (स्या.), पमुञ्च गहाय (क.)].

७९८.

सयं समादाय वतानि जन्तु, उच्चावचं गच्छति सञ्ञसत्तो;

विद्वा च वेदेहि समेच्च धम्मं, न उच्चावचं गच्छति भूरिपञ्ञो.

७९९.

स सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;

तमेव दस्सिं विवटं चरन्तं, केनीध लोकस्मि विकप्पयेय्य.

८००.

न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धीति न ते वदन्ति;

आदानगन्थं गथितं विसज्ज, आसं न कुब्बन्ति कुहिञ्चि लोके.

८०१.

सीमातिगो ब्राह्मणो तस्स नत्थि, ञत्वा व दिस्वा व [ञत्वा च दिस्वा च (क. सी. क.)] समुग्गहीतं;

न रागरागी न विरागरत्तो, तस्सीध नत्थी परमुग्गहीतन्ति.

सुद्धट्ठकसुत्तं चतुत्थं निट्ठितं.

५. परमट्ठकसुत्तं

८०२.

परमन्ति दिट्ठीसु परिब्बसानो, यदुत्तरि कुरुते जन्तु लोके;

हीनाति अञ्ञे ततो सब्बमाह, तस्मा विवादानि अवीतिवत्तो.

८०३.

यदत्तनी पस्सति आनिसंसं, दिट्ठे सुते सीलवते [सीलब्बते (स्या.)] मुते वा;

तदेव सो तत्थ समुग्गहाय, निहीनतो पस्सति सब्बमञ्ञं.

८०४.

तं वापि गन्थं कुसला वदन्ति, यं निस्सितो पस्सति हीनमञ्ञं;

तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य.

८०५.

दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, ञाणेन वा सीलवतेन वापि;

समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापि.

८०६.

अत्तं पहाय अनुपादियानो, ञाणेपि सो निस्सयं नो करोति;

स वे वियत्तेसु [वियुत्तेसु (सी. अट्ठ.), द्वियत्तेसु (क.)] न वग्गसारी, दिट्ठिम्पि [दिट्ठिमपि (क.)] सो न पच्चेति किञ्चि.

८०७.

यस्सूभयन्ते पणिधीध नत्थि, भवाभवाय इध वा हुरं वा;

निवेसना तस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहीतं.

८०८.

तस्सीध दिट्ठे व सुते मुते वा, पकप्पिता नत्थि अणूपि सञ्ञा;

तं ब्राह्मणं दिट्ठिमनादियानं, केनीध लोकस्मिं विकप्पयेय्य.

८०९.

न कप्पयन्ति न पुरेक्खरोन्ति, धम्मापि तेसं न पटिच्छितासे;

ब्राह्मणो सीलवतेन नेय्यो, पारङ्गतो न पच्चेति तादीति.

परमट्ठकसुत्तं पञ्चमं निट्ठितं.

६. जरासुत्तं

८१०.

अप्पं वत जीवितं इदं, ओरं वस्ससतापि मिय्यति [मीयति (सी. अट्ठ.)];

यो चेपि अतिच्च जीवति, अथ खो सो जरसापि मिय्यति.

८११.

सोचन्ति जना ममायिते, न हि सन्ति [न हि सन्ता (सी.), न ही सन्ति (कत्थचि)] निच्चा परिग्गहा;

विनाभावसन्तमेविदं, इति दिस्वा नागारमावसे.

८१२.

मरणेनपि तं पहीयति [पहिय्यति (सी. स्या. क.)], यं पुरिसो ममिदन्ति [ममयिदन्ति (सी. स्या. क.), ममायन्ति (क.)] मञ्ञति;

एतम्पि विदित्वा [एतं दिस्वान (निद्देसे), एतम्पि विदित्व (?)] पण्डितो, न ममत्ताय नमेथ मामको.

८१३.

सुपिनेन यथापि सङ्गतं, पटिबुद्धो पुरिसो न पस्सति;

एवम्पि पियायितं जनं, पेतं कालकतं न पस्सति.

८१४.

दिट्ठापि सुतापि ते जना, येसं नाममिदं पवुच्चति [नाममेवा वसिस्सति (सी. स्या. पी.)];

नामंयेवावसिस्सति, अक्खेय्यं पेतस्स जन्तुनो.

८१५.

सोकप्परिदेवमच्छरं [सोकपरिदेवमच्छरं (सी. स्या. पी.), सोकं परिदेवमच्छरं (?)], न जहन्ति गिद्धा ममायिते;

तस्मा मुनयो परिग्गहं, हित्वा अचरिंसु खेमदस्सिनो.

८१६.

पतिलीनचरस्स भिक्खुनो, भजमानस्स विवित्तमासनं;

सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सये.

८१७.

सब्बत्थ मुनी अनिस्सितो, न पियं कुब्बति नोपि अप्पियं;

तस्मिं परिदेवमच्छरं, पण्णे वारि यथा न लिम्पति [लिप्पति (सी. पी.)].

८१८.

उदबिन्दु यथापि पोक्खरे, पदुमे वारि यथा न लिम्पति;

एवं मुनि नोपलिम्पति, यदिदं दिट्ठसुतं मुतेसु वा.

८१९.

धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतं मुतेसु वा;

नाञ्ञेन विसुद्धिमिच्छति, न हि सो रज्जति नो विरज्जतीति.

जरासुत्तं छट्ठं निट्ठितं.

७. तिस्समेत्तेय्यसुत्तं

८२०.

‘‘मेथुनमनुयुत्तस्स, (इच्चायस्मा तिस्सो मेत्तेय्यो) विघातं ब्रूहि मारिस;

सुत्वान तव सासनं, विवेके सिक्खिस्सामसे.

८२१.

‘‘मेथुनमनुयुत्तस्स, (मेत्तेय्याति भगवा) मुस्सते वापि सासनं;

मिच्छा च पटिपज्जति, एतं तस्मिं अनारियं.

८२२.

‘‘एको पुब्बे चरित्वान, मेथुनं यो निसेवति;

यानं भन्तं व तं लोके, हीनमाहु पुथुज्जनं.

८२३.

‘‘यसो कित्ति च या पुब्बे, हायते वापि तस्स सा;

एतम्पि दिस्वा सिक्खेथ, मेथुनं विप्पहातवे.

८२४.

‘‘सङ्कप्पेहि परेतो सो, कपणो विय झायति;

सुत्वा परेसं निग्घोसं, मङ्कु होति तथाविधो.

८२५.

‘‘अथ सत्थानि कुरुते, परवादेहि चोदितो;

एस ख्वस्स महागेधो, मोसवज्जं पगाहति.

८२६.

‘‘पण्डितोति समञ्ञातो, एकचरियं अधिट्ठितो;

अथापि [स चापि (निद्देसे)] मेथुने युत्तो, मन्दोव परिकिस्सति [परिकिलिस्सति (सी.)].

८२७.

‘‘एतमादीनवं ञत्वा, मुनि पुब्बापरे इध;

एकचरियं दळ्हं कयिरा, न निसेवेथ मेथुनं.

८२८.

‘‘विवेकञ्ञेव सिक्खेथ, एतदरियानमुत्तमं;

न तेन सेट्ठो मञ्ञेथ, स वे निब्बानसन्तिके.

८२९.

‘‘रित्तस्स मुनिनो चरतो, कामेसु अनपेक्खिनो;

ओघतिण्णस्स पिहयन्ति, कामेसु गधिता [गथिता (सी.)] पजा’’ति.

तिस्समेत्तेय्यसुत्तं सत्तमं निट्ठितं.

८. पसूरसुत्तं

८३०.

इधेव सुद्धि इति वादयन्ति [विदियन्ति (सी. पी.)], नाञ्ञेसु धम्मेसु विसुद्धिमाहु;

यं निस्सिता तत्थ सुभं वदाना, पच्चेकसच्चेसु पुथू निविट्ठा.

८३१.

ते वादकामा परिसं विगय्ह, बालं दहन्ती मिथु अञ्ञमञ्ञं;

वदन्ति ते अञ्ञसिता कथोज्जं, पसंसकामा कुसला वदाना.

८३२.

युत्तो कथायं परिसाय मज्झे, पसंसमिच्छं विनिघाति होति;

अपाहतस्मिं पन मङ्कु होति, निन्दाय सो कुप्पति रन्धमेसी.

८३३.

यमस्स वादं परिहीनमाहु, अपाहतं पञ्हविमंसकासे;

परिदेवति सोचति हीनवादो, उपच्चगा मन्ति अनुत्थुनाति.

८३४.

एते विवादा समणेसु जाता, एतेसु उग्घाति निघाति होति;

एतम्पि दिस्वा विरमे कथोज्जं, न हञ्ञदत्थत्थिपसंसलाभा.

८३५.

पसंसितो वा पन तत्थ होति, अक्खाय वादं परिसाय मज्झे;

सो हस्सती उण्णमती [उन्नमती (?)] च तेन, पप्पुय्य तमत्थं यथा मनो अहु.

८३६.

या उण्णती [उन्नती (?)] सास्स विघातभूमि, मानातिमानं वदते पनेसो;

एतम्पि दिस्वा न विवादयेथ, न हि तेन सुद्धिं कुसला वदन्ति.

८३७.

सूरो यथा राजखादाय पुट्ठो, अभिगज्जमेति पटिसूरमिच्छं;

येनेव सो तेन पलेहि सूर, पुब्बेव नत्थि यदिदं युधाय.

८३८.

ये दिट्ठिमुग्गय्ह विवादयन्ति [विवादियन्ति (सी. पी.)], इदमेव सच्चन्ति च वादयन्ति;

ते त्वं वदस्सू न हि तेध अत्थि, वादम्हि जाते पटिसेनिकत्ता.

८३९.

विसेनिकत्वा पन ये चरन्ति, दिट्ठीहि दिट्ठिं अविरुज्झमाना;

तेसु त्वं किं लभेथो पसूर, येसीध नत्थी परमुग्गहीतं.

८४०.

अथ त्वं पवितक्कमागमा, मनसा दिट्ठिगतानि चिन्तयन्तो;

धोनेन युगं समागमा, न हि त्वं सक्खसि सम्पयातवेति.

पसूरसुत्तं अट्ठमं निट्ठितं.

९. मागण्डियसुत्तं

८४१.

‘‘दिस्वान तण्हं अरतिं रगञ्च [अरतिञ्च रागं (स्या. क.)], नाहोसि छन्दो अपि मेथुनस्मिं;

किमेविदं मुत्तकरीसपुण्णं, पादापि नं सम्फुसितुं न इच्छे’’.

८४२.

‘‘एतादिसं चे रतनं न इच्छसि, नारिं नरिन्देहि बहूहि पत्थितं;

दिट्ठिगतं सीलवतं नु जीवितं [सीलवतानुजीवितं (सी. पी. क.)], भवूपपत्तिञ्च वदेसि कीदिसं’’.

८४३.

‘‘इदं वदामीति न तस्स होति, (मागण्डियाति [मागन्दियाति (सी. स्या. पी.)] भगवा)

धम्मेसु निच्छेय्य समुग्गहीतं;

पस्सञ्च दिट्ठीसु अनुग्गहाय,

अज्झत्तसन्तिं पचिनं अदस्सं’’.

८४४.

‘‘विनिच्छया यानि पकप्पितानि, (इति मागण्डियो [मागन्दियो (सी. स्या. पी.)] )

ते वे मुनी ब्रूसि अनुग्गहाय;

अज्झत्तसन्तीति यमेतमत्थं,

कथं नु धीरेहि पवेदितं तं’’.

८४५.

‘‘न दिट्ठिया न सुतिया न ञाणेन, (मागण्डियाति भगवा)

सीलब्बतेनापि न सुद्धिमाह;

अदिट्ठिया अस्सुतिया अञाणा,

असीलता अब्बता नोपि तेन;

एते च निस्सज्ज अनुग्गहाय,

सन्तो अनिस्साय भवं न जप्पे’’.

८४६.

‘‘नो चे किर दिट्ठिया न सुतिया न ञाणेन, (इति मागण्डियो)

सीलब्बतेनापि न सुद्धिमाह;

अदिट्ठिया अस्सुतिया अञाणा,

असीलता अब्बता नोपि तेन;

मञ्ञामहं मोमुहमेव धम्मं,

दिट्ठिया एके पच्चेन्ति सुद्धिं’’.

८४७.

‘‘दिट्ठञ्च निस्साय अनुपुच्छमानो, (मागण्डियाति भगवा)

समुग्गहीतेसु पमोहमागा [समोहमागा (स्या. क.)];

इतो च नाद्दक्खि अणुम्पि सञ्ञं,

तस्मा तुवं मोमुहतो दहासि.

८४८.

‘‘समो विसेसी उद वा निहीनो, यो मञ्ञती सो विवदेथ तेन;

तीसु विधासु अविकम्पमानो, समो विसेसीति न तस्स होति.

८४९.

‘‘सच्चन्ति सो ब्राह्मणो किं वदेय्य, मुसाति वा सो विवदेथ केन;

यस्मिं समं विसमं वापि नत्थि, स केन वादं पटिसंयुजेय्य.

८५०.

‘‘ओकं पहाय अनिकेतसारी, गामे अकुब्बं मुनि सन्थवानि [सन्धवानि (क.)];

कामेहि रित्तो अपुरेक्खरानो, कथं न विग्गय्ह जनेन कयिरा.

८५१.

‘‘येहि विवित्तो विचरेय्य लोके, न तानि उग्गय्ह वदेय्य नागो;

जलम्बुजं [एलम्बुजं (सी. स्या.)] कण्डकं वारिजं यथा, जलेन पङ्केन चनूपलित्तं;

एवं मुनी सन्तिवादो अगिद्धो, कामे च लोके च अनूपलित्तो.

८५२.

‘‘न वेदगू दिट्ठियायको [न वेदगू दिट्ठिया (क. सी. स्या. पी.)] न मुतिया, स मानमेति न हि तम्मयो सो;

न कम्मुना नोपि सुतेन नेय्यो, अनूपनीतो स निवेसनेसु.

८५३.

‘‘सञ्ञाविरत्तस्स न सन्ति गन्था, पञ्ञाविमुत्तस्स न सन्ति मोहा;

सञ्ञञ्च दिट्ठिञ्च ये अग्गहेसुं, ते घट्टयन्ता [घट्टमाना (स्या. क.)] विचरन्ति लोके’’ति.

मागण्डियसुत्तं नवमं निट्ठितं.

१०. पुराभेदसुत्तं

८५४.

‘‘कथंदस्सी कथंसीलो, उपसन्तोति वुच्चति;

तं मे गोतम पब्रूहि, पुच्छितो उत्तमं नरं’’.

८५५.

‘‘वीततण्हो पुरा भेदा, (इति भगवा) पुब्बमन्तमनिस्सितो;

वेमज्झे नुपसङ्खेय्यो, तस्स नत्थि पुरक्खतं.

८५६.

‘‘अक्कोधनो असन्तासी, अविकत्थी अकुक्कुचो;

मन्तभाणी [मन्ताभाणी (स्या. पी.)] अनुद्धतो, स वे वाचायतो मुनि.

८५७.

‘‘निरासत्ति अनागते, अतीतं नानुसोचति;

विवेकदस्सी फस्सेसु, दिट्ठीसु च न नीयति [निय्यति (बहूसु)].

८५८.

‘‘पतिलीनो अकुहको, अपिहालु अमच्छरी;

अप्पगब्भो अजेगुच्छो, पेसुणेय्ये च नो युतो.

८५९.

‘‘सातियेसु अनस्सावी, अतिमाने च नो युतो;

सण्हो च पटिभानवा [पटिभाणवा (स्या. पी.)], न सद्धो न विरज्जति.

८६०.

‘‘लाभकम्या न सिक्खति, अलाभे च न कुप्पति;

अविरुद्धो च तण्हाय, रसेसु नानुगिज्झति.

८६१.

‘‘उपेक्खको सदा सतो, न लोके मञ्ञते समं;

न विसेसी न नीचेय्यो, तस्स नो सन्ति उस्सदा.

८६२.

‘‘यस्स निस्सयना [निस्सयता (सी. स्या. पी.)] नत्थि, ञत्वा धम्मं अनिस्सितो;

भवाय विभवाय वा, तण्हा यस्स न विज्जति.

८६३.

‘‘तं ब्रूमि उपसन्तोति, कामेसु अनपेक्खिनं;

गन्था तस्स न विज्जन्ति, अतरी सो विसत्तिकं.

८६४.

‘‘न तस्स पुत्ता पसवो, खेत्तं वत्थुञ्च विज्जति;

अत्ता वापि निरत्ता वा [अत्तं वापि निरत्तं वा (बहूसु)], न तस्मिं उपलब्भति.

८६५.

‘‘येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणा;

तं तस्स अपुरक्खतं, तस्मा वादेसु नेजति.

८६६.

‘‘वीतगेधो अमच्छरी, न उस्सेसु वदते मुनि;

न समेसु न ओमेसु, कप्पं नेति अकप्पियो.

८६७.

‘‘यस्स लोके सकं नत्थि, असता च न सोचति;

धम्मेसु च न गच्छति, स वे सन्तोति वुच्चती’’ति.

पुराभेदसुत्तं दसमं निट्ठितं.

११. कलहविवादसुत्तं

८६८.

‘‘कुतोपहूता कलहा विवादा, परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च, कुतोपहूता ते तदिङ्घ ब्रूहि’’.

८६९.

‘‘पियप्पहूता कलहा विवादा,

परिदेवसोका सहमच्छरा च;

मानातिमाना सहपेसुणा च,

मच्छेरयुत्ता कलहा विवादा;

विवादजातेसु च पेसुणानि’’.

८७०.

‘‘पिया सु [पियानु (स्या.), पियस्सु (क.)] लोकस्मिं कुतोनिदाना, ये चापि [ये वापि (सी. स्या. पी.)] लोभा विचरन्ति लोके;

आसा च निट्ठा च कुतोनिदाना, ये सम्परायाय नरस्स होन्ति’’.

८७१.

‘‘छन्दानिदानानि पियानि लोके, ये चापि लोभा विचरन्ति लोके;

आसा च निट्ठा च इतोनिदाना, ये सम्परायाय नरस्स होन्ति’’.

८७२.

‘‘छन्दो नु लोकस्मिं कुतोनिदानो, विनिच्छया चापि [वापि (सी. स्या. पी.)] कुतोपहूता;

कोधो मोसवज्जञ्च कथंकथा च, ये वापि धम्मा समणेन वुत्ता’’.

८७३.

‘‘सातं असातन्ति यमाहु लोके, तमूपनिस्साय पहोति छन्दो;

रूपेसु दिस्वा विभवं भवञ्च, विनिच्छयं कुब्बति [कुरुते (बहूसु)] जन्तु लोके.

८७४.

‘‘कोधो मोसवज्जञ्च कथंकथा च, एतेपि धम्मा द्वयमेव सन्ते;

कथंकथी ञाणपथाय सिक्खे, ञत्वा पवुत्ता समणेन धम्मा’’.

८७५.

‘‘सातं असातञ्च कुतोनिदाना, किस्मिं असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं मे पब्रूहि यतोनिदानं’’.

८७६.

‘‘फस्सनिदानं सातं असातं, फस्से असन्ते न भवन्ति हेते;

विभवं भवञ्चापि यमेतमत्थं, एतं ते पब्रूमि इतोनिदानं’’.

८७७.

‘‘फस्सो नु लोकस्मि कुतोनिदानो, परिग्गहा चापि कुतोपहूता;

किस्मिं असन्ते न ममत्तमत्थि, किस्मिं विभूते न फुसन्ति फस्सा’’.

८७८.

‘‘नामञ्च रूपञ्च पटिच्च फस्सो, इच्छानिदानानि परिग्गहानि;

इच्छायसन्त्या न ममत्तमत्थि, रूपे विभूते न फुसन्ति फस्सा’’.

८७९.

‘‘कथंसमेतस्स विभोति रूपं, सुखं दुखञ्चापि [दुखं वापि (सी. स्या.)] कथं विभोति;

एतं मे पब्रूहि यथा विभोति, तं जानियामाति [जानिस्सामाति (सी. क.)] मे मनो अहु’’.

८८०.

‘‘न सञ्ञसञ्ञी न विसञ्ञसञ्ञी, नोपि असञ्ञी न विभूतसञ्ञी;

एवंसमेतस्स विभोति रूपं, सञ्ञानिदाना हि पपञ्चसङ्खा’’.

८८१.

‘‘यं तं अपुच्छिम्ह अकित्तयी नो,

अञ्ञं तं पुच्छाम तदिङ्घ ब्रूहि;

एत्तावतग्गं नु [नो (सी. स्या.)] वदन्ति हेके,

यक्खस्स सुद्धिं इध पण्डितासे;

उदाहु अञ्ञम्पि वदन्ति एत्तो.

८८२.

‘‘एत्तावतग्गम्पि वदन्ति हेके, यक्खस्स सुद्धिं इध पण्डितासे;

तेसं पनेके समयं वदन्ति, अनुपादिसेसे कुसला वदाना.

८८३.

‘‘एते च ञत्वा उपनिस्सिताति, ञत्वा मुनी निस्सये सो विमंसी;

ञत्वा विमुत्तो न विवादमेति, भवाभवाय न समेति धीरो’’ति.

कलहविवादसुत्तं एकादसमं निट्ठितं.

१२. चूळब्यूहसुत्तं [चूळवियूहसुत्तं (सी. स्या. निद्देस)]

८८४.

सकंसकंदिट्ठिपरिब्बसाना, विग्गय्ह नाना कुसला वदन्ति;

यो एवं जानाति स वेदि धम्मं, इदं पटिक्कोसमकेवली सो.

८८५.

एवम्पि विग्गय्ह विवादयन्ति, बालो परो अक्कुसलोति [अकुसलोति (सी. स्या. पी.)] चाहु;

सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसला वदाना.

८८६.

परस्स चे धम्ममनानुजानं, बालोमको [बालो मगो (सी. स्या. क.)] होति निहीनपञ्ञो;

सब्बेव बाला सुनिहीनपञ्ञा, सब्बेविमे दिट्ठिपरिब्बसाना.

८८७.

सन्दिट्ठिया चेव न वीवदाता, संसुद्धपञ्ञा कुसला मुतीमा;

न तेसं कोचि परिहीनपञ्ञो [कोचिपि निहीनपञ्ञो (सी. स्या. क.)], दिट्ठी हि तेसम्पि तथा समत्ता.

८८८.

न वाहमेतं तथियन्ति [तथिवन्ति (स्या. क.)] ब्रूमि, यमाहु बाला मिथु अञ्ञमञ्ञं;

सकंसकंदिट्ठिमकंसु सच्चं, तस्मा हि बालोति परं दहन्ति.

८८९.

यमाहु सच्चं तथियन्ति एके, तमाहु अञ्ञे [अञ्ञेपि (स्या.), अञ्ञे च (?)] तुच्छं मुसाति;

एवम्पि विगय्ह विवादयन्ति, कस्मा न एकं समणा वदन्ति.

८९०.

एकञ्हि सच्चं न दुतीयमत्थि, यस्मिं पजा नो विवदे पजानं;

नाना ते [नानातो (क.)] सच्चानि सयं थुनन्ति, तस्मा न एकं समणा वदन्ति.

८९१.

कस्मा नु सच्चानि वदन्ति नाना, पवादियासे कुसला वदाना;

सच्चानि सुतानि बहूनि नाना, उदाहु ते तक्कमनुस्सरन्ति.

८९२.

न हेव सच्चानि बहूनि नाना, अञ्ञत्र सञ्ञाय निच्चानि लोके;

तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहु.

८९३.

दिट्ठे सुते सीलवते मुते वा, एते च निस्साय विमानदस्सी;

विनिच्छये ठत्वा पहस्समानो, बालो परो अक्कुसलोति चाह.

८९४.

येनेव बालोति परं दहाति, तेनातुमानं कुसलोति चाह;

सयमत्तना सो कुसलो वदानो, अञ्ञं विमानेति तदेव पाव.

८९५.

अतिसारदिट्ठियाव सो समत्तो, मानेन मत्तो परिपुण्णमानी;

सयमेव सामं मनसाभिसित्तो, दिट्ठी हि सा तस्स तथा समत्ता.

८९६.

परस्स चे हि वचसा निहीनो, तुमो सहा होति निहीनपञ्ञो;

अथ चे सयं वेदगू होति धीरो, न कोचि बालो समणेसु अत्थि.

८९७.

अञ्ञं इतो याभिवदन्ति धम्मं, अपरद्धा सुद्धिमकेवली ते [सुद्धिमकेवलीनो (सी.)];

एवम्पि तित्थ्या पुथुसो वदन्ति, सन्दिट्ठिरागेन हि तेभिरत्ता [त्याभिरत्ता (स्या. क.)].

८९८.

इधेव सुद्धि इति वादयन्ति, नाञ्ञेसु धम्मेसु विसुद्धिमाहु;

एवम्पि तित्थ्या पुथुसो निविट्ठा, सकायने तत्थ दळ्हं वदाना.

८९९.

सकायने वापि दळ्हं वदानो, कमेत्थ बालोति परं दहेय्य;

सयमेव सो मेधगमावहेय्य [मेधकं आवहेय्य (सी. पी.)], परं वदं बालमसुद्धिधम्मं.

९००.

विनिच्छये ठत्वा सयं पमाय, उद्धं स [उद्दं सो (सी. स्या. पी.)] लोकस्मिं विवादमेति;

हित्वान सब्बानि विनिच्छयानि, न मेधगं कुब्बति जन्तु लोकेति.

चूळब्यूहसुत्तं द्वादसमं निट्ठितं.

१३. महाब्यूहसुत्तं

९०१.

ये केचिमे दिट्ठिपरिब्बसाना, इदमेव सच्चन्ति विवादयन्ति [विवादियन्ति (सी. पी.)];

सब्बेव ते निन्दमन्वानयन्ति, अथो पसंसम्पि लभन्ति तत्थ.

९०२.

अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमि;

एतम्पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमिं.

९०३.

या काचिमा सम्मुतियो पुथुज्जा, सब्बाव एता न उपेति विद्वा;

अनूपयो सो उपयं किमेय्य, दिट्ठे सुते खन्तिमकुब्बमानो.

९०४.

सीलुत्तमा सञ्ञमेनाहु सुद्धिं, वतं समादाय उपट्ठितासे;

इधेव सिक्खेम अथस्स सुद्धिं, भवूपनीता कुसला वदाना.

९०५.

सचे चुतो सीलवततो होति, पवेधती [स वेधति (सी. पी.)] कम्म विराधयित्वा;

पजप्पती पत्थयती च सुद्धिं, सत्थाव हीनो पवसं घरम्हा.

९०६.

सीलब्बतं वापि पहाय सब्बं, कम्मञ्च सावज्जनवज्जमेतं;

सुद्धिं असुद्धिन्ति अपत्थयानो, विरतो चरे सन्तिमनुग्गहाय.

९०७.

तमूपनिस्साय जिगुच्छितं वा, अथवापि दिट्ठं व सुतं मुतं वा;

उद्धंसरा सुद्धिमनुत्थुनन्ति, अवीततण्हासे भवाभवेसु.

९०८.

पत्थयमानस्स हि जप्पितानि, पवेधितं वापि पकप्पितेसु;

चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिंव जप्पे [कुहिञ्चि जप्पे (सी. स्या. क.), कुहिं पजप्पे (पी.) निद्देसो पस्सितब्बो].

९०९.

यमाहु धम्मं परमन्ति एके, तमेव हीनन्ति पनाहु अञ्ञे;

सच्चो नु वादो कतमो इमेसं, सब्बेव हीमे कुसला वदाना.

९१०.

सकञ्हि धम्मं परिपुण्णमाहु, अञ्ञस्स धम्मं पन हीनमाहु;

एवम्पि विग्गय्ह विवादयन्ति, सकं सकं सम्मुतिमाहु सच्चं.

९११.

परस्स चे वम्भयितेन हीनो, न कोचि धम्मेसु विसेसि अस्स;

पुथू हि अञ्ञस्स वदन्ति धम्मं, निहीनतो सम्हि दळ्हं वदाना.

९१२.

सद्धम्मपूजापि नेसं तथेव, यथा पसंसन्ति सकायनानि;

सब्बेव वादा [सब्बे पवादा (स्या.)] तथिया [तथिवा (सब्बत्थ)] भवेय्युं, सुद्धी हि नेसं पच्चत्तमेव.

९१३.

ब्राह्मणस्स परनेय्यमत्थि, धम्मेसु निच्छेय्य समुग्गहीतं;

तस्मा विवादानि उपातिवत्तो, न हि सेट्ठतो पस्सति धम्ममञ्ञं.

९१४.

जानामि पस्सामि तथेव एतं, दिट्ठिया एके पच्चेन्ति सुद्धिं;

अद्दक्खि चे किञ्हि तुमस्स तेन, अतिसित्वा अञ्ञेन वदन्ति सुद्धिं.

९१५.

पस्सं नरो दक्खति [दक्खिति (सी.)] नामरूपं, दिस्वान वा ञस्सति तानिमेव;

कामं बहुं पस्सतु अप्पकं वा, न हि तेन सुद्धिं कुसला वदन्ति.

९१६.

निविस्सवादी न हि सुब्बिनायो, पकप्पितं दिट्ठि पुरेक्खरानो;

यं निस्सितो तत्थ सुभं वदानो, सुद्धिंवदो तत्थ तथद्दसा सो.

९१७.

न ब्राह्मणो कप्पमुपेति सङ्खा [सङ्खं (सी. स्या. पी.)], न दिट्ठिसारी नपि ञाणबन्धु;

ञत्वा च सो सम्मुतियो [सम्मतियो (स्या.)] पुथुज्जा, उपेक्खती उग्गहणन्ति मञ्ञे.

९१८.

विस्सज्ज गन्थानि मुनीध लोके, विवादजातेसु न वग्गसारी;

सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो उग्गहणन्ति मञ्ञे.

९१९.

पुब्बासवे हित्वा नवे अकुब्बं, न छन्दगू नोपि निविस्सवादी;

स विप्पमुत्तो दिट्ठिगतेहि धीरो, न लिम्पति [न लिप्पति (सी. पी.)] लोके अनत्तगरही.

९२०.

सब्बधम्मेसु विसेनिभूतो, यं किञ्चि दिट्ठं व सुतं मुतं वा;

स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो नूपरतो न पत्थियोति.

महाब्यूहसुत्तं तेरसमं निट्ठितं.

१४. तुवटकसुत्तं

९२१.

‘‘पुच्छामि तं आदिच्चबन्धु [आदिच्चबन्धुं (सी. स्या.)], विवेकं सन्तिपदञ्च महेसि;

कथं दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिं किञ्चि’’.

९२२.

‘‘मूलं पपञ्चसङ्खाय, (इति भगवा)

मन्ता अस्मीति सब्बमुपरुन्धे [सब्बमुपरुद्धे (स्या. पी. क.)];

या काचि तण्हा अज्झत्तं,

तासं विनया [विनयाय (?)] सदा सतो सिक्खे.

९२३.

‘‘यं किञ्चि धम्ममभिजञ्ञा, अज्झत्तं अथवापि बहिद्धा;

न तेन थामं [मानं (सी. क.)] कुब्बेथ, न हि सा निब्बुति सतं वुत्ता.

९२४.

‘‘सेय्यो न तेन मञ्ञेय्य, नीचेय्यो अथवापि सरिक्खो;

फुट्ठो [पुट्ठो (सी. स्या. क.)] अनेकरूपेहि, नातुमानं विकप्पयं तिट्ठे.

९२५.

‘‘अज्झत्तमेवुपसमे , न अञ्ञतो भिक्खु सन्तिमेसेय्य;

अज्झत्तं उपसन्तस्स, नत्थि अत्ता कुतो निरत्ता वा.

९२६.

‘‘मज्झे यथा समुद्दस्स, ऊमि नो जायती ठितो होति;

एवं ठितो अनेजस्स, उस्सदं भिक्खु न करेय्य कुहिञ्चि’’.

९२७.

‘‘अकित्तयी विवटचक्खु, सक्खिधम्मं परिस्सयविनयं;

पटिपदं वदेहि भद्दन्ते, पातिमोक्खं अथवापि समाधिं’’.

९२८.

‘‘चक्खूहि नेव लोलस्स, गामकथाय आवरये सोतं;

रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिं.

९२९.

‘‘फस्सेन यदा फुट्ठस्स, परिदेवं भिक्खु न करेय्य कुहिञ्चि;

भवञ्च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य.

९३०.

‘‘अन्नानमथो पानानं, खादनीयानं अथोपि वत्थानं;

लद्धा न सन्निधिं कयिरा, न च परित्तसे तानि अलभमानो.

९३१.

‘‘झायी न पादलोलस्स, विरमे कुक्कुच्चा नप्पमज्जेय्य;

अथासनेसु सयनेसु, अप्पसद्देसु भिक्खु विहरेय्य.

९३२.

‘‘निद्दं न बहुलीकरेय्य, जागरियं भजेय्य आतापी;

तन्दिं मायं हस्सं खिड्डं, मेथुनं विप्पजहे सविभूसं.

९३३.

‘‘आथब्बणं सुपिनं लक्खणं, नो विदहे अथोपि नक्खत्तं;

विरुतञ्च गब्भकरणं, तिकिच्छं मामको न सेवेय्य.

९३४.

‘‘निन्दाय नप्पवेधेय्य, न उण्णमेय्य पसंसितो भिक्खु;

लोभं सह मच्छरियेन, कोधं पेसुणियञ्च पनुदेय्य.

९३५.

‘‘कयविक्कये न तिट्ठेय्य, उपवादं भिक्खु न करेय्य कुहिञ्चि;

गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्य.

९३६.

‘‘न च कत्थिता सिया भिक्खु, न च वाचं पयुत्तं भासेय्य;

पागब्भियं न सिक्खेय्य, कथं विग्गाहिकं न कथयेय्य.

९३७.

‘‘मोसवज्जे न नीयेथ, सम्पजानो सठानि न कयिरा;

अथ जीवितेन पञ्ञाय, सीलब्बतेन नाञ्ञमतिमञ्ञे.

९३८.

‘‘सुत्वा रुसितो बहुं वाचं, समणानं वा पुथुजनानं [पुथुवचनानं (सी. स्या. पी.)];

फरुसेन ने न पटिवज्जा, न हि सन्तो पटिसेनिकरोन्ति.

९३९.

‘‘एतञ्च धम्ममञ्ञाय, विचिनं भिक्खु सदा सतो सिक्खे;

सन्तीति निब्बुतिं ञत्वा, सासने गोतमस्स न पमज्जेय्य.

९४०.

‘‘अभिभू हि सो अनभिभूतो, सक्खिधम्ममनीतिहमदस्सी;

तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे’’ति.

तुवटकसुत्तं चुद्दसमं निट्ठितं.

१५. अत्तदण्डसुत्तं

९४१.

‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगं;

संवेगं कित्तयिस्सामि, यथा संविजितं मया.

९४२.

‘‘फन्दमानं पजं दिस्वा, मच्छे अप्पोदके यथा;

अञ्ञमञ्ञेहि ब्यारुद्धे, दिस्वा मं भयमाविसि.

९४३.

‘‘समन्तमसारो लोको, दिसा सब्बा समेरिता;

इच्छं भवनमत्तनो, नाद्दसासिं अनोसितं.

९४४.

‘‘ओसानेत्वेव ब्यारुद्धे, दिस्वा मे अरती अहु;

अथेत्थ सल्लमद्दक्खिं, दुद्दसं हदयनिस्सितं.

९४५.

‘‘येन सल्लेन ओतिण्णो, दिसा सब्बा विधावति;

तमेव सल्लमब्बुय्ह, न धावति न सीदति.

९४६.

‘‘तत्थ सिक्खानुगीयन्ति [सिक्खानुकिरियन्ति (क.)], यानि लोके गधितानि;

न तेसु पसुतो सिया, निब्बिज्झ सब्बसो कामे;

सिक्खे निब्बानमत्तनो.

९४७.

‘‘सच्चो सिया अप्पगब्भो, अमायो रित्तपेसुणो;

अक्कोधनो लोभपापं, वेविच्छं वितरे मुनि.

९४८.

‘‘निद्दं तन्दिं सहे थीनं, पमादेन न संवसे;

अतिमाने न तिट्ठेय्य, निब्बानमनसो नरो.

९४९.

‘‘मोसवज्जे न नीयेथ, रूपे स्नेहं न कुब्बये;

मानञ्च परिजानेय्य, साहसा विरतो चरे.

९५०.

‘‘पुराणं नाभिनन्देय्य, नवे खन्तिं न कुब्बये;

हिय्यमाने न सोचेय्य, आकासं न सितो सिया.

९५१.

‘‘गेधं ब्रूमि महोघोति, आजवं ब्रूमि जप्पनं;

आरम्मणं पकप्पनं, कामपङ्को दुरच्चयो.

९५२.

‘‘सच्चा अवोक्कम्म [अवोक्कमं (निद्देस)] मुनि, थले तिट्ठति ब्राह्मणो;

सब्बं सो [सब्बसो (स्या. क.)] पटिनिस्सज्ज, स वे सन्तोति वुच्चति.

९५३.

‘‘स वे विद्वा स वेदगू, ञत्वा धम्मं अनिस्सितो;

सम्मा सो लोके इरियानो, न पिहेतीध कस्सचि.

९५४.

‘‘योध कामे अच्चतरि, सङ्गं लोके दुरच्चयं;

न सो सोचति नाज्झेति, छिन्नसोतो अबन्धनो.

९५५.

‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;

मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.

९५६.

‘‘सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;

असता च न सोचति, स वे लोके न जीयति.

९५७.

‘‘यस्स नत्थि इदं मेति, परेसं वापि किञ्चनं;

ममत्तं सो असंविन्दं, नत्थि मेति न सोचति.

९५८.

‘‘अनिट्ठुरी अननुगिद्धो, अनेजो सब्बधी समो;

तमानिसंसं पब्रूमि, पुच्छितो अविकम्पिनं.

९५९.

‘‘अनेजस्स विजानतो, नत्थि काचि निसङ्खति [निसङ्खिति (सी. पी.)].

विरतो सो वियारब्भा, खेमं पस्सति सब्बधि.

९६०.

‘‘न समेसु न ओमेसु, न उस्सेसु वदते मुनि;

सन्तो सो वीतमच्छरो, नादेति न निरस्सती’’ति.

अत्तदण्डसुत्तं पन्नरसमं निट्ठितं.

१६. सारिपुत्तसुत्तं

९६१.

‘‘न मे दिट्ठो इतो पुब्बे, (इच्चायस्मा सारिपुत्तो)

न सुतो उद कस्सचि;

एवं वग्गुवदो सत्था,

तुसिता गणिमागतो.

९६२.

‘‘सदेवकस्स लोकस्स, यथा दिस्सति चक्खुमा;

सब्बं तमं विनोदेत्वा, एकोव रतिमज्झगा.

९६३.

‘‘तं बुद्धं असितं तादिं, अकुहं गणिमागतं;

बहूनमिध बद्धानं, अत्थि पञ्हेन आगमं.

९६४.

‘‘भिक्खुनो विजिगुच्छतो, भजतो रित्तमासनं;

रुक्खमूलं सुसानं वा, पब्बतानं गुहासु वा.

९६५.

‘‘उच्चावचेसु सयनेसु, कीवन्तो तत्थ भेरवा;

येहि भिक्खु न वेधेय्य, निग्घोसे सयनासने.

९६६.

‘‘कती परिस्सया लोके, गच्छतो अगतं दिसं;

ये भिक्खु अभिसम्भवे, पन्तम्हि सयनासने.

९६७.

‘‘क्यास्स ब्यप्पथयो अस्सु, क्यास्सस्सु इध गोचरा;

कानि सीलब्बतानास्सु, पहितत्तस्स भिक्खुनो.

९६८.

‘‘कं सो सिक्खं समादाय, एकोदि निपको सतो;

कम्मारो रजतस्सेव, निद्धमे मलमत्तनो’’.

९६९.

‘‘विजिगुच्छमानस्स यदिदं फासु, (सारिपुत्ताति भगवा)

रित्तासनं सयनं सेवतो चे;

सम्बोधिकामस्स यथानुधम्मं,

तं ते पवक्खामि यथा पजानं.

९७०.

‘‘पञ्चन्नं धीरो भयानं न भाये, भिक्खु सतो सपरियन्तचारी;

डंसाधिपातानं सरीसपानं, मनुस्सफस्सानं चतुप्पदानं.

९७१.

‘‘परधम्मिकानम्पि न सन्तसेय्य, दिस्वापि तेसं बहुभेरवानि;

अथापरानि अभिसम्भवेय्य, परिस्सयानि कुसलानुएसी.

९७२.

‘‘आतङ्कफस्सेन खुदाय फुट्ठो, सीतं अतुण्हं [अच्चुण्हं (सी. स्या.)] अधिवासयेय्य;

सो तेहि फुट्ठो बहुधा अनोको, वीरियं परक्कम्मदळ्हं करेय्य.

९७३.

‘‘थेय्यं न कारे [न करेय्य (सी. स्या. क.)] न मुसा भणेय्य, मेत्ताय फस्से तसथावरानि;

यदाविलत्तं मनसो विजञ्ञा, कण्हस्स पक्खोति विनोदयेय्य.

९७४.

‘‘कोधातिमानस्स वसं न गच्छे, मूलम्पि तेसं पलिखञ्ञ तिट्ठे;

अथप्पियं वा पन अप्पियं वा, अद्धा भवन्तो अभिसम्भवेय्य.

९७५.

‘‘पञ्ञं पुरक्खत्वा कल्याणपीति, विक्खम्भये तानि परिस्सयानि;

अरतिं सहेथ सयनम्हि पन्ते, चतुरो सहेथ परिदेवधम्मे.

९७६.

‘‘किंसू असिस्सामि कुवं वा [कुध वा (क.), कुथ वा (निद्देस)] असिस्सं, दुक्खं वत सेत्थ क्वज्ज सेस्सं;

एते वितक्के परिदेवनेय्ये, विनयेथ सेखो अनिकेतचारी.

९७७.

‘‘अन्नञ्च लद्धा वसनञ्च काले, मत्तं सो जञ्ञा इध तोसनत्थं;

सो तेसु गुत्तो यतचारि गामे, रुसितोपि वाचं फरुसं न वज्जा.

९७८.

‘‘ओक्खित्तचक्खु न च पादलोलो, झानानुयुत्तो बहुजागरस्स;

उपेक्खमारब्भ समाहितत्तो, तक्कासयं कुक्कुच्चियूपछिन्दे.

९७९.

‘‘चुदितो वचीभि सतिमाभिनन्दे, सब्रह्मचारीसु खिलं पभिन्दे;

वाचं पमुञ्चे कुसलं नातिवेलं, जनवादधम्माय न चेतयेय्य.

९८०.

‘‘अथापरं पञ्च रजानि लोके, येसं सतीमा विनयाय सिक्खे;

रूपेसु सद्देसु अथो रसेसु, गन्धेसु फस्सेसु सहेथ रागं.

९८१.

‘‘एतेसु धम्मेसु विनेय्य छन्दं, भिक्खु सतिमा सुविमुत्तचित्तो;

कालेन सो सम्मा धम्मं परिवीमंसमानो,

एकोदिभूतो विहने तमं सो’’ति.

सारिपुत्तसुत्तं सोळसमं निट्ठितं. अट्ठकवग्गो चतुत्थो

निट्ठितो.

तस्सुद्दानं –

कामं गुहञ्च दुट्ठा च, सुद्धञ्च परमा जरा;

मेत्तेय्यो च पसूरो च, मागण्डि पुराभेदनं.

कलहं द्वे च ब्यूहानि [ब्यूहानि (सी.)], पुनदेव तुवट्टकं;

अत्तदण्डवरं सुत्तं, थेरपुट्ठेन [थेरपञ्हेन (सी.), सारिपुत्तेन (स्या.)] सोळस;

इति एतानि सुत्तानि, सब्बानट्ठकवग्गिकाति.