📜
५. पारायनवग्गो
वत्थुगाथा
कोसलानं ¶ ¶ ¶ ¶ पुरा रम्मा, अगमा दक्खिणापथं;
आकिञ्चञ्ञं पत्थयानो, ब्राह्मणो मन्तपारगू.
सो अस्सकस्स विसये, अळकस्स [मुळकस्स (स्या.), मूळ्हकस्स (क.), मळकस्स (निद्देस)] समासने;
वसि गोधावरीकूले, उञ्छेन च फलेन च.
तस्सेव उपनिस्साय, गामो च विपुलो अहु;
ततो जातेन आयेन, महायञ्ञमकप्पयि.
महायञ्ञं यजित्वान, पुन पाविसि अस्समं;
तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो.
उग्घट्टपादो तसितो [तस्सितो (क.)], पङ्कदन्तो रजस्सिरो;
सो च नं उपसङ्कम्म, सतानि पञ्च याचति.
तमेनं बावरी दिस्वा, आसनेन निमन्तयि;
सुखञ्च कुसलं पुच्छि, इदं वचनमब्रवि.
‘‘यं खो मम देय्यधम्मं, सब्बं विसज्जितं मया;
अनुजानाहि मे ब्रह्मे, नत्थि पञ्चसतानि मे’’.
‘‘सचे ¶ मे याचमानस्स, भवं नानुपदस्सति;
सत्तमे दिवसे तुय्हं, मुद्धा फलतु सत्तधा’’.
अभिसङ्खरित्वा ¶ ¶ कुहको, भेरवं सो अकित्तयि;
तस्स तं वचनं सुत्वा, बावरी दुक्खितो अहु.
उस्सुस्सति अनाहारो, सोकसल्लसमप्पितो;
अथोपि एवं चित्तस्स, झाने न रमती मनो.
उत्रस्तं दुक्खितं दिस्वा, देवता अत्थकामिनी;
बावरिं उपसङ्कम्म, इदं वचनमब्रवि.
‘‘न ¶ सो मुद्धं पजानाति, कुहको सो धनत्थिको;
मुद्धनि मुद्धपाते वा, ञाणं तस्स न विज्जति’’.
‘‘भोती चरहि जानासि, तं मे अक्खाहि पुच्छिता;
मुद्धं मुद्धाधिपातञ्च, तं सुणोम वचो तव’’.
‘‘अहम्पेतं न जानामि, ञाणमेत्थ न विज्जति;
मुद्धनि मुद्धाधिपाते च, जिनानं हेत्थ [मुद्धं मुद्धाधिपातो च, जिनानं हेत (सी. स्या. पी.)] दस्सनं’’.
‘‘अथ को चरहि जानाति, अस्मिं पथविमण्डले [पुथविमण्डले (सी. पी.)];
मुद्धं मुद्धाधिपातञ्च, तं मे अक्खाहि देवते’’.
‘‘पुरा ¶ कपिलवत्थुम्हा, निक्खन्तो लोकनायको;
अपच्चो ओक्काकराजस्स, सक्यपुत्तो पभङ्करो.
‘‘सो हि ब्राह्मण सम्बुद्धो, सब्बधम्मान पारगू;
सब्बाभिञ्ञाबलप्पत्तो, सब्बधम्मेसु चक्खुमा;
सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिक्खये.
‘‘बुद्धो सो भगवा लोके, धम्मं देसेति चक्खुमा;
तं ¶ त्वं गन्त्वान पुच्छस्सु, सो ते तं ब्याकरिस्सति’’.
सम्बुद्धोति ¶ वचो सुत्वा, उदग्गो बावरी अहु;
सोकस्स तनुको आसि, पीतिञ्च विपुलं लभि.
सो बावरी अत्तमनो उदग्गो, तं देवतं पुच्छति वेदजातो;
‘‘कतमम्हि गामे निगमम्हि वा पन, कतमम्हि वा जनपदे लोकनाथो;
यत्थ गन्त्वान पस्सेमु [गन्त्वा नमस्सेमु (सी. स्या. पी.)], सम्बुद्धं द्विपदुत्तमं’’ [द्विपदुत्तमं (सी. स्या. पी.)],.
‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो;
सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो’’.
ततो ¶ आमन्तयी सिस्से, ब्राह्मणे मन्तपारगे;
‘‘एथ माणवा अक्खिस्सं, सुणाथ वचनं मम.
‘‘यस्सेसो ¶ दुल्लभो लोके, पातुभावो अभिण्हसो;
स्वाज्ज लोकम्हि उप्पन्नो, सम्बुद्धो इति विस्सुतो;
खिप्पं गन्त्वान सावत्थिं, पस्सव्हो द्विपदुत्तमं’’.
‘‘कथं चरहि जानेमु, दिस्वा बुद्धोति ब्राह्मण;
अजानतं नो पब्रूहि, यथा जानेमु तं मयं’’.
‘‘आगतानि ¶ हि मन्तेसु, महापुरिसलक्खणा;
द्वत्तिंसानि च [द्वित्तिंसा च (सी. स्या. पी.), द्वित्तिंस तानि (?)] ब्याक्खाता, समत्ता अनुपुब्बसो.
‘‘यस्सेते होन्ति गत्तेसु, महापुरिसलक्खणा;
द्वेयेव तस्स गतियो, ततिया हि न विज्जति.
‘‘सचे अगारं आवसति [अज्झावसति (क.)], विजेय्य पथविं इमं;
अदण्डेन असत्थेन, धम्मेनमनुसासति.
‘‘सचे ¶ च सो पब्बजति, अगारा अनगारियं;
विवट्टच्छदो [विवत्तछद्दो (सी.)] सम्बुद्धो, अरहा भवति अनुत्तरो.
‘‘जातिं गोत्तञ्च लक्खणं, मन्ते सिस्से पुनापरे;
मुद्धं मुद्धाधिपातञ्च, मनसायेव पुच्छथ.
‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति;
मनसा पुच्छिते पञ्हे, वाचाय विस्सजेस्सति’’.
बावरिस्स वचो सुत्वा, सिस्सा सोळस ब्राह्मणा;
अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू.
धोतको ¶ उपसीवो च, नन्दो च अथ हेमको;
तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो.
भद्रावुधो ¶ उदयो च, पोसालो चापि ब्राह्मणो;
मोघराजा च मेधावी, पिङ्गियो च महाइसि.
पच्चेकगणिनो सब्बे, सब्बलोकस्स विस्सुता;
झायी झानरता धीरा, पुब्बवासनवासिता.
बावरिं ¶ अभिवादेत्वा, कत्वा च नं पदक्खिणं;
जटाजिनधरा सब्बे, पक्कामुं उत्तरामुखा.
अळकस्स पतिट्ठानं, पुरिमाहिस्सतिं [पुरिमं माहिस्सतिं (सी. पी.), पुरं माहिस्सतिं (स्या.)] तदा;
उज्जेनिञ्चापि गोनद्धं, वेदिसं वनसव्हयं.
कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमं;
सेतब्यं कपिलवत्थुं, कुसिनारञ्च मन्दिरं.
पावञ्च ¶ भोगनगरं, वेसालिं मागधं पुरं;
पासाणकं चेतियञ्च, रमणीयं मनोरमं.
तसितोवुदकं ¶ सीतं, महालाभंव वाणिजो;
छायं घम्माभितत्तोव, तुरिता पब्बतमारुहुं.
भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;
भिक्खूनं धम्मं देसेति, सीहोव नदती वने.
अजितो अद्दस बुद्धं, सतरंसिं [वीतरंसिंव (स्या.), सतरंसीव (क.), पीतरंसीव (निद्देस)] व भाणुमं;
चन्दं यथा पन्नरसे, पारिपूरिं उपागतं.
अथस्स गत्ते दिस्वान, परिपूरञ्च ब्यञ्जनं;
एकमन्तं ठितो हट्ठो, मनोपञ्हे अपुच्छथ.
‘‘आदिस्स जम्मनं [जप्पनं (क.)] ब्रूहि, गोत्तं ब्रूहि सलक्खणं [ब्रूहिस्स लक्खणं (निद्देस)];
मन्तेसु पारमिं ब्रूहि, कति वाचेति ब्राह्मणो’’.
‘‘वीसं वस्ससतं आयु, सो च गोत्तेन बावरी;
तीणिस्स लक्खणा गत्ते, तिण्णं वेदान पारगू.
‘‘लक्खणे ¶ ¶ इतिहासे च, सनिघण्डुसकेटुभे;
पञ्चसतानि वाचेति, सधम्मे पारमिं गतो’’.
‘‘लक्खणानं ¶ पविचयं, बावरिस्स नरुत्तम;
कङ्खच्छिद [तण्हच्छिद (बहूसु)] पकासेहि, मा नो कङ्खायितं अहु’’.
‘‘मुखं जिव्हाय छादेति, उण्णस्स भमुकन्तरे;
कोसोहितं वत्थगुय्हं, एवं जानाहि माणव’’.
पुच्छञ्हि ¶ किञ्चि असुणन्तो, सुत्वा पञ्हे वियाकते;
विचिन्तेति जनो सब्बो, वेदजातो कतञ्जली.
‘‘को नु देवो वा ब्रह्मा वा, इन्दो वापि सुजम्पति;
मनसा पुच्छिते पञ्हे, कमेतं पटिभासति.
‘‘मुद्धं मुद्धाधिपातञ्च, बावरी परिपुच्छति;
तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’.
‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी;
सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’.
ततो वेदेन महता, सन्थम्भित्वान माणवो;
एकंसं अजिनं कत्वा, पादेसु सिरसा पति.
‘‘बावरी ब्राह्मणो भोतो, सह सिस्सेहि मारिस;
उदग्गचित्तो सुमनो, पादे वन्दति चक्खुम’’.
‘‘सुखितो ¶ बावरी होतु, सह सिस्सेहि ब्राह्मणो;
त्वञ्चापि सुखितो होहि, चिरं जीवाहि माणव.
‘‘बावरिस्स ¶ च तुय्हं वा, सब्बेसं सब्बसंसयं;
कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथ’’.
सम्बुद्धेन कतोकासो, निसीदित्वान पञ्जली;
अजितो पठमं पञ्हं, तत्थ पुच्छि तथागतं.
वत्थुगाथा निट्ठिता.
१. अजितमाणवपुच्छा
‘‘केनस्सु ¶ ¶ निवुतो लोको, (इच्चायस्मा अजितो)
केनस्सु नप्पकासति;
किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भयं’’.
‘‘अविज्जाय निवुतो लोको, (अजिताति भगवा)
वेविच्छा पमादा नप्पकासति;
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं’’.
‘‘सवन्ति ¶ सब्बधि सोता, (इच्चायस्मा अजितो)
सोतानं किं निवारणं;
सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’ [पिथिय्यरे (सी. स्या. पी.), पिथीयरे (सी. अट्ठ.), पिधीयरे (?)].
‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरे’’.
‘‘पञ्ञा चेव सति यञ्च [सती चेव (सी.), सती च (स्या.), सती चापि (पी. निद्देस), सति चापि (निद्देस)], (इच्चायस्मा अजितो)
नामरूपञ्च मारिस;
एतं ¶ मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति’’.
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झति’’.
‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस’’.
‘‘कामेसु ¶ नाभिगिज्झेय्य, मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.
अजितमाणवपुच्छा पठमा निट्ठिता.
२. तिस्समेत्तेय्यमाणवपुच्छा
‘‘कोध ¶ ¶ सन्तुसितो लोके, (इच्चायस्मा तिस्समेत्तेय्यो)
कस्स नो सन्ति इञ्जिता;
को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति [लिम्पति (क.)];
कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्चगा’’.
‘‘कामेसु ब्रह्मचरियवा, (मेत्तेय्याति भगवा)
वीततण्हो सदा सतो;
सङ्खाय ¶ निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता.
‘‘सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;
तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा’’ति.
तिस्समेत्तेय्यमाणवपुच्छा दुतिया निट्ठिता.
३. पुण्णकमाणवपुच्छा
‘‘अनेजं मूलदस्साविं, (इच्चायस्मा पुण्णको)
अत्थि [अत्थी (स्या.)] पञ्हेन आगमं;
किं ¶ निस्सिता ¶ इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मे तं’’.
‘‘ये केचिमे इसयो मनुजा, (पुण्णकाति भगवा)
खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं [इत्थभावं (सी. स्या.)];
जरं सिता यञ्ञमकप्पयिंसु’’.
‘‘ये ¶ केचिमे इसयो मनुजा, (इच्चायस्मा पुण्णको)
खत्तिया ब्राह्मणा देवतानं;
यञ्ञमकप्पयिंसु ¶ पुथूध लोके, कच्चिस्सु ते भगवा यञ्ञपथे अप्पमत्ता;
अतारुं जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं’’.
‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति; (पुण्णकाति भगवा)
कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता;
नातरिंसु जातिजरन्ति ब्रूमि’’.
‘‘ते ¶ चे नातरिंसु याजयोगा, (इच्चायस्मा पुण्णको)
यञ्ञेहि जातिञ्च जरञ्च मारिस;
अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मे तं’’.
‘‘सङ्खाय लोकस्मि परोपरानि [परोवरानि (सी. स्या.)], (पुण्णकाति भगवा)
यस्सिञ्जितं नत्थि कुहिञ्चि लोके;
सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.
पुण्णकमाणवपुच्छा ततिया निट्ठिता.
४. मेत्तगूमाणवपुच्छा
‘‘पुच्छामि ¶ ¶ तं भगवा ब्रूहि मे तं, (इच्चायस्मा मेत्तगू)
मञ्ञामि तं वेदगुं भावितत्तं;
कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’.
‘‘दुक्खस्स ¶ ¶ वे मं पभवं अपुच्छसि, (मेत्तगूति भगवा)
तं ते पवक्खामि यथा पजानं;
उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा.
‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;
तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’.
‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम [पुच्छामि (सी. पी.)] तदिङ्घ ब्रूहि;
कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च;
तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.
‘‘कित्तयिस्सामि ¶ ते धम्मं, (मेत्तगूति भगवा)
दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.
‘‘तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.
‘‘यं किञ्चि सम्पजानासि, (मेत्तगूति भगवा)
उद्धं अधो तिरियञ्चापि मज्झे;
एतेसु ¶ नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे.
‘‘एवंविहारी ¶ सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि;
जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं’’.
‘‘एताभिनन्दामि ¶ वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो.
‘‘ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनि अट्ठितं ओवदेय्य;
तं तं नमस्सामि समेच्च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य’’.
‘‘यं ¶ ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तं;
अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो.
‘‘विद्वा च यो [सो (सी. स्या. पी.)] वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्ज;
सो ¶ वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.
मेत्तगूमाणवपुच्छा चतुत्थी निट्ठिता.
५. धोतकमाणवपुच्छा
‘‘पुच्छामि तं भगवा ब्रूहि मे तं, (इच्चायस्मा धोतको)
वाचाभिकङ्खामि महेसि तुय्हं;
तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.
‘‘तेनहातप्पं करोहि, (धोतकाति भगवा) इधेव निपको सतो;
इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.
‘‘पस्सामहं ¶ देवमनुस्सलोके, अकिञ्चनं ब्राह्मणमिरियमानं;
तं तं नमस्सामि समन्तचक्खु, पमुञ्च ¶ मं सक्क कथंकथाहि’’.
‘‘नाहं ¶ सहिस्सामि [समिस्सामि (स्या.), गमिस्सामि (सी.), समीहामि (पी.)] पमोचनाय, कथंकथिं धोतक कञ्चि लोके;
धम्मञ्च सेट्ठं अभिजानमानो [आजानमानो (सी. स्या. पी.)], एवं तुवं ओघमिमं तरेसि’’.
‘‘अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञं;
यथाहं ¶ आकासोव अब्यापज्जमानो, इधेव सन्तो असितो चरेय्यं’’.
‘‘कित्तयिस्सामि ते सन्तिं, (धोतकाति भगवा) दिट्ठे धम्मे अनीतिहं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.
‘‘तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.
‘‘यं किञ्चि सम्पजानासि, (धोतकाति भगवा)
उद्धं अधो तिरियञ्चापि मज्झे;
एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति.
धोतकमाणवपुच्छा पञ्चमी निट्ठिता.
६. उपसीवमाणवपुच्छा
‘‘एको ¶ अहं सक्क महन्तमोघं, (इच्चायस्मा उपसीवो)
अनिस्सितो नो विसहामि तारितुं;
आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं’’.
‘‘आकिञ्चञ्ञं ¶ पेक्खमानो सतिमा, (उपसीवाति भगवा)
नत्थीति निस्साय तरस्सु ओघं;
कामे ¶ पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स’’ [रत्तमहाभिपस्स (स्या.), रत्तमहं विपस्स (क.)].
‘‘सब्बेसु ¶ कामेसु यो वीतरागो, (इच्चायस्मा उपसीवो)
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमे विमुत्तो [धिमुत्तो (क.)], तिट्ठे नु सो तत्थ अनानुयायी’’ [अनानुवायी (स्या. क.)].
‘‘सब्बेसु कामेसु यो वीतरागो, (उपसीवाति भगवा)
आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;
सञ्ञाविमोक्खे परमे विमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’.
‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि ¶ वस्सानं समन्तचक्खु;
तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्स’’.
‘‘अच्ची यथा वातवेगेन खित्ता [खित्तं (स्या.), खित्तो (पी.)], (उपसीवाति भगवा)
अत्थं पलेति न उपेति सङ्खं;
एवं ¶ मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं’’.
‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो;
तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.
‘‘अत्थङ्गतस्स ¶ न पमाणमत्थि, (उपसीवाति भगवा)
येन नं वज्जुं तं तस्स नत्थि;
सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति.
उपसीवमाणवपुच्छा छट्ठी निट्ठिता.
७. नन्दमाणवपुच्छा
‘‘सन्ति ¶ लोके मुनयो, (इच्चायस्मा नन्दो)
जना वदन्ति तयिदं कथंसु;
ञाणूपपन्नं ¶ नो मुनिं [मुनि नो (स्या. क.)] वदन्ति, उदाहु वे जीवितेनूपपन्नं’’.
‘‘न दिट्ठिया न सुतिया न ञाणेन, (न सीलब्बतेन) [( ) नत्थि सी.-पी पोत्थकेसु]
मुनीध नन्द कुसला वदन्ति;
विसेनिकत्वा ¶ अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि’’.
‘‘ये केचिमे समणब्राह्मणासे, (इच्चायस्मा नन्दो)
दिट्ठस्सुतेनापि [दिट्ठेन सुतेनापि (सी.), दिट्ठे सुतेनापि (स्या. पी. क.)] वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;
कच्चिस्सु ते भगवा तत्थ यता चरन्ता, अतारु जातिञ्च जरञ्च मारिस;
पुच्छामि तं भगवा ब्रूहि मे तं’’.
‘‘ये ¶ केचिमे समणब्राह्मणासे, (नन्दाति भगवा)
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;
किञ्चापि ते तत्थ यता चरन्ति, नारिंसु जातिजरन्ति ब्रूमि’’.
‘‘ये ¶ केचिमे समणब्राह्मणासे, (इच्चायस्मा नन्दो)
दिट्ठस्सुतेनापि वदन्ति सुद्धिं;
सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;
ते चे मुनि [सचे मुनि (सी.)] ब्रूसि अनोघतिण्णे, अथ ¶ को चरहि देवमनुस्सलोके;
अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं’’.
‘‘नाहं सब्बे समणब्राह्मणासे, (नन्दाति भगवा)
जातिजराय निवुताति ब्रूमि;
ये ¶ सीध दिट्ठंव सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;
अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;
ते वे नरा ओघतिण्णाति ब्रूमि’’.
‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;
ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;
अनेकरूपम्पि ¶ पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;
अहम्पि ते ओघतिण्णाति ब्रूमी’’ति.
नन्दमाणवपुच्छा सत्तमा निट्ठिता.
८. हेमकमाणवपुच्छा
‘‘ये ¶ मे पुब्बे वियाकंसु, (इच्चायस्मा हेमको)
हुरं ¶ गोतमसासना;
इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहं;
सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमिं.
‘‘त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि;
यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.
‘‘इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक;
छन्दरागविनोदनं, निब्बानपदमच्चुतं.
‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;
उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति.
हेमकमाणवपुच्छा अट्ठमा निट्ठिता.
९. तोदेय्यमाणवपुच्छा
‘‘यस्मिं ¶ ¶ कामा न वसन्ति, (इच्चायस्मा तोदेय्यो)
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’.
‘‘यस्मिं ¶ कामा न वसन्ति, (तोदेय्याति भगवा)
तण्हा यस्स न विज्जति;
कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’.
‘‘निराससो सो उद आससानो, पञ्ञाणवा सो उद पञ्ञकप्पी;
मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खु’’.
‘‘निराससो ¶ सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी;
एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्त’’न्ति.
तोदेय्यमाणवपुच्छा नवमा निट्ठिता.
१०. कप्पमाणवपुच्छा
‘‘मज्झे ¶ सरस्मिं तिट्ठतं, (इच्चायस्मा कप्पो)
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूहि मारिस;
त्वञ्च मे दीपमक्खाहि, यथायिदं नापरं सिया’’.
‘‘मज्झे ¶ ¶ सरस्मिं तिट्ठतं, (कप्पाति भगवा)
ओघे जाते महब्भये;
जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते.
‘‘अकिञ्चनं अनादानं, एतं दीपं अनापरं;
निब्बानं इति [निब्बानमीति (सी.)] नं ब्रूमि, जरामच्चुपरिक्खयं.
‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;
न ते मारवसानुगा, न ते मारस्स पद्धगू’’ति [पट्ठगूति (स्या. क.)].
कप्पमाणवपुच्छा दसमा निट्ठिता.
११. जतुकण्णिमाणवपुच्छा
‘‘सुत्वानहं वीरमकामकामिं, (इच्चायस्मा जतुकण्णि)
ओघातिगं पुट्ठुमकाममागमं;
सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं ¶ भगवा ब्रूहि मे तं.
‘‘भगवा ¶ हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा;
परित्तपञ्ञस्स मे भूरिपञ्ञ, आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहानं’’.
‘‘कामेसु ¶ विनय गेधं, (जतुकण्णीति भगवा) नेक्खम्मं दट्ठु खेमतो;
उग्गहीतं निरत्तं वा, मा ते विज्जित्थ किञ्चनं.
‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;
मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.
‘‘सब्बसो ¶ नामरूपस्मिं, वीतगेधस्स ब्राह्मण;
आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे’’ति.
जतुकण्णिमाणवपुच्छा एकादसमा निट्ठिता.
१२. भद्रावुधमाणवपुच्छा
‘‘ओकञ्जहं तण्हच्छिदं अनेजं, (इच्चायस्मा भद्रावुधो)
नन्दिञ्जहं ओघतिण्णं विमुत्तं;
कप्पञ्जहं अभियाचे सुमेधं, सुत्वान ¶ नागस्स अपनमिस्सन्ति इतो.
‘‘नानाजना जनपदेहि सङ्गता, तव वीर वाक्यं अभिकङ्खमाना;
तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.
‘‘आदानतण्हं विनयेथ सब्बं, (भद्रावुधाति भगवा)
उद्धं अधो तिरियञ्चापि मज्झे;
यं ¶ यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं.
‘‘तस्मा ¶ पजानं न उपादियेथ, भिक्खु सतो किञ्चनं सब्बलोके;
आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्त’’न्ति.
भद्रावुधमाणवपुच्छा द्वादसमा निट्ठिता.
१३. उदयमाणवपुच्छा
‘‘झायिं ¶ विरजमासीनं, (इच्चायस्मा उदयो) कतकिच्चं अनासवं;
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं;
अञ्ञाविमोक्खं पब्रूहि, अविज्जाय पभेदनं’’.
‘‘पहानं ¶ कामच्छन्दानं, (उदयाति भगवा) दोमनस्सान चूभयं;
थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं.
‘‘उपेक्खासतिसंसुद्धं, धम्मतक्कपुरेजवं;
अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनं’’.
‘‘किंसु ¶ संयोजनो लोको, किंसु तस्स विचारणं;
किस्सस्स विप्पहानेन, निब्बानं इति वुच्चति’’.
‘‘नन्दिसंयोजनो लोको, वितक्कस्स विचारणं;
तण्हाय विप्पहानेन, निब्बानं इति वुच्चति’’.
‘‘कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति;
भगवन्तं पुट्ठुमागम्म, तं सुणोम वचो तव’’.
‘‘अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो;
एवं सतस्स चरतो, विञ्ञाणं उपरुज्झती’’ति.
उदयमाणवपुच्छा तेरसमा निट्ठिता.
१४. पोसालमाणवपुच्छा
‘‘यो ¶ ¶ अतीतं आदिसति, (इच्चायस्मा पोसालो) अनेजो छिन्नसंसयो;
पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं.
‘‘विभूतरूपसञ्ञिस्स ¶ , सब्बकायप्पहायिनो;
अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो;
ञाणं सक्कानुपुच्छामि, कथं नेय्यो तथाविधो’’.
‘‘विञ्ञाणट्ठितियो ¶ सब्बा, (पोसालाति भगवा) अभिजानं तथागतो;
तिट्ठन्तमेनं जानाति, विमुत्तं तप्परायणं.
‘‘आकिञ्चञ्ञसम्भवं ञत्वा, नन्दी संयोजनं इति;
एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;
एतं [एवं (स्या. क.)] ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति.
पोसालमाणवपुच्छा चुद्दसमा निट्ठिता.
१५. मोघराजमाणवपुच्छा
‘‘द्वाहं सक्कं अपुच्छिस्सं, (इच्चायस्मा मोघराजा)
न मे ब्याकासि चक्खुमा;
यावततियञ्च देवीसि, ब्याकरोतीति मे सुतं.
‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको;
दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो.
‘‘एवं ¶ ¶ ¶ अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमं;
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’’.
‘‘सुञ्ञतो ¶ लोकं अवेक्खस्सु, मोघराज सदा सतो;
अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.
मोघराजमाणवपुच्छा पन्नरसमा निट्ठिता.
१६. पिङ्गियमाणवपुच्छा
‘‘जिण्णोहमस्मि अबलो वीतवण्णो, (इच्चायस्मा पिङ्गियो)
नेत्ता न सुद्धा सवनं न फासु;
माहं नस्सं मोमुहो अन्तराव
आचिक्ख धम्मं यमहं विजञ्ञं;
जातिजराय इध विप्पहानं’’.
‘‘दिस्वान रूपेसु विहञ्ञमाने, (पिङ्गियाति भगवा)
रुप्पन्ति रूपेसु जना पमत्ता;
तस्मा तुवं पिङ्गिय अप्पमत्तो,
जहस्सु रूपं अपुनब्भवाय’’.
‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं ¶ अधो दस दिसा इमायो;
न ¶ तुय्हं अदिट्ठं असुतं अमुतं [असुतं अमुतं वा (सी.), असुतामुतं वा (स्या.), असुतं’मुतं वा (पी.)], अथो अविञ्ञातं किञ्चनमत्थि [किञ्चि मत्थि (स्या.), किञ्चि नत्थि (पी.), किञ्चिनमत्थि (क.)] लोके;
आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहानं’’.
‘‘तण्हाधिपन्ने ¶ मनुजे पेक्खमानो, (पिङ्गियाति भगवा)
सन्तापजाते जरसा परेते;
तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति.
पिङ्गियमाणवपुच्छा सोळसमा निट्ठिता.
पारायनत्थुतिगाथा
इदमवोच ¶ भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं [परिचारकसोळसन्नं (स्या. क.)] ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं [पञ्हे (सी. पी.)] ब्याकासि. एकमेकस्स चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारं. पारङ्गमनीया इमे धम्माति, तस्मा इमस्स धम्मपरियायस्स पारायनन्तेव [पारायणंत्वेव (सी. अट्ठ.)] अधिवचनं.
अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू;
धोतको उपसीवो च, नन्दो च अथ हेमको.
तोदेय्य-कप्पा ¶ दुभयो, जतुकण्णी च पण्डितो;
भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;
मोघराजा ¶ च मेधावी, पिङ्गियो च महाइसि.
एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिं;
पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं.
तेसं बुद्धो पब्याकासि, पञ्हे पुट्ठो यथातथं;
पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि.
ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;
ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके.
एकमेकस्स ¶ पञ्हस्स, यथा बुद्धेन देसितं;
तथा यो पटिपज्जेय्य, गच्छे पारं अपारतो.
अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं;
मग्गो सो पारं गमनाय, तस्मा पारायनं इति.
पारायनानुगीतिगाथा
‘‘पारायनमनुगायिस्सं, (इच्चायस्मा पिङ्गियो)
यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो;
निक्कामो निब्बनो [निब्बुतो (स्या.)] नागो, किस्स हेतु मुसा भणे.
‘‘पहीनमलमोहस्स ¶ ¶ , मानमक्खप्पहायिनो;
हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसञ्हितं.
‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खपहीनो, सच्चव्हयो ¶ ब्रह्मे उपासितो मे.
‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य;
एवं पहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो.
‘‘येमे पुब्बे वियाकंसु, हुरं गोतमसासना;
इच्चासि इति भविस्सति;
सब्बं तं इतिहितिहं, सब्बं तं तक्कवड्ढनं.
‘‘एको तमनुदासिनो, जुतिमा सो पभङ्करो;
गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो.
‘‘यो ¶ मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं ¶ , यस्स नत्थि उपमा क्वचि’’.
‘‘किंनु ¶ तम्हा विप्पवससि, मुहुत्तमपि पिङ्गिय;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.
‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’.
‘‘नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.
‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;
तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि.
‘‘पस्सामि ¶ नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो;
नमस्समानो विवसेमि रत्तिं, तेनेव मञ्ञामि अविप्पवासं.
‘‘सद्धा च पीति च मनो सति च, नापेन्ति मे गोतमसासनम्हा;
यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मि.
‘‘जिण्णस्स ¶ मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ;
संकप्पयन्ताय [संकप्पयत्ताय (सी.)] वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो.
‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपप्लविं [उपल्लविं (स्या. निद्देस)];
अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं’’.
‘‘यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळवि गोतमो च;
एवमेव त्वम्पि पमुञ्चस्सु सद्धं,
गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं’’ [मच्चुधेय्यपारं (सी.)].
‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो;
विवट्टच्छदो ¶ सम्बुद्धो, अखिलो पटिभानवा.
‘‘अधिदेवे ¶ अभिञ्ञाय, सब्बं वेदि वरोवरं [परो वरं (सी. स्या.), परो परं (निद्देस)];
पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं.
‘‘असंहीरं ¶ असङ्कुप्पं, यस्स नत्थि उपमा क्वचि;
अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति.
पारायनवग्गो पञ्चमो निट्ठितो.
सुत्तुद्दानं –
उरगो ¶ [इमा उद्दानगाथायो सी. पी. पोत्थकेसु न सन्ति] धनियोपि च, खग्गविसाणो कसि च;
चुन्दो भवो पुनदेव, वसलो च करणीयञ्च;
हेमवतो अथ यक्खो, विजयसुत्तं मुनिसुत्तवरन्ति.
पठमकट्ठवरो वरवग्गो, द्वादससुत्तधरो सुविभत्तो;
देसितो चक्खुमता विमलेन, सुय्यति वग्गवरो उरगोति.
रतनामगन्धो हिरिमङ्गलनामो, सुचिलोमकपिलो च ब्राह्मणधम्मो;
नावा [नाथ (क.)] किंसीलउट्ठहनो च, राहुलो ¶ च पुनपि वङ्गीसो.
सम्मापरिब्बाजनीयोपि चेत्थ, धम्मिकसुत्तवरो सुविभत्तो;
चुद्दससुत्तधरो दुतियम्हि, चूळकवग्गवरोति तमाहु.
पब्बज्जपधानसुभासितनामो, पूरळासो पुनदेव माघो च;
सभियं केणियमेव सल्लनामो, वासेट्ठवरो कालिकोपि च.
नालकसुत्तवरो सुविभत्तो, तं अनुपस्सी तथा पुनदेव;
द्वादससुत्तधरो ततियम्हि, सुय्यति वग्गवरो महानामो.
कामगुहट्ठकदुट्ठकनामा ¶ , सुद्धवरो परमट्ठकनामो;
जरा मेत्तियवरो सुविभत्तो, पसूरमागण्डिया पुराभेदो.
कलहविवादो ¶ उभो वियुहा च, तुवटकअत्तदण्डसारिपुत्ता;
सोळससुत्तधरो चतुत्थम्हि, अट्ठकवग्गवरोति ¶ तमाहु.
मगधे जनपदे रमणीये, देसवरे कतपुञ्ञनिवेसे;
पासाणकचेतियवरे सुविभत्ते, वसि भगवा गणसेट्ठो.
उभयवासमागतियम्हि [उभयं वा पुण्णसमागतं यम्हि (स्या.)], द्वादसयोजनिया परिसाय;
सोळसब्राह्मणानं किर पुट्ठो, पुच्छाय सोळसपञ्हकम्मिया;
निप्पकासयि धम्ममदासि.
अत्थपकासकब्यञ्जनपुण्णं, धम्ममदेसेसि परखेमजनियं [वरं खमनीयं (क.)];
लोकहिताय जिनो द्विपदग्गो, सुत्तवरं बहुधम्मविचित्रं;
सब्बकिलेसपमोचनहेतुं, देसयि सुत्तवरं द्विपदग्गो.
ब्यञ्जनमत्थपदं समयुत्तं [ब्यञ्जनमत्थपदसमयुत्तं (स्या.)], अक्खरसञ्ञितओपमगाळ्हं;
लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.
रागमले ¶ अमलं विमलग्गं, दोसमले अमलं विमलग्गं;
मोहमले अमलं विमलग्गं, लोकविचारणञाणपभग्गं;
देसयि सुत्तवरं द्विपदग्गो.
क्लेसमले ¶ अमलं विमलग्गं, दुच्चरितमले अमलं विमलग्गं;
लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.
आसवबन्धनयोगाकिलेसं, नीवरणानि च तीणि मलानि;
तस्स किलेसपमोचनहेतुं, देसयि सुत्तवरं द्विपदग्गो.
निम्मलसब्बकिलेसपनूदं, रागविरागमनेजमसोकं;
सन्तपणीतसुदुद्दसधम्मं, देसयि ¶ सुत्तवरं द्विपदग्गो.
रागञ्च ¶ दोसकमभञ्जितसन्तं [दोसञ्च भञ्जितसन्तं (स्या.)], योनिचतुग्गतिपञ्चविञ्ञाणं;
तण्हारतच्छदनताणलतापमोक्खं [तण्हातलरतच्छेदनताणपमोक्खं (स्या.)], देसयि सुत्तवरं द्विपदग्गो.
गम्भीरदुद्दससण्हनिपुणं, पण्डितवेदनियं निपुणत्थं;
लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.
नवङ्गकुसुममालगीवेय्यं, इन्द्रियझानविमोक्खविभत्तं;
अट्ठङ्गमग्गधरं वरयानं, देसयि सुत्तवरं द्विपदग्गो.
सोमुपमं ¶ विमलं परिसुद्धं, अण्णवमूपमरतनसुचित्तं;
पुप्फसमं रविमूपमतेजं, देसयि सुत्तवरं द्विपदग्गो.
खेमसिवं सुखसीतलसन्तं, मच्चुतताणपरं परमत्थं;
तस्स सुनिब्बुतदस्सनहेतुं, देसयि सुत्तवरं द्विपदग्गोति.
सुत्तनिपातपाळि निट्ठिता.