📜

५. पारायनवग्गो

वत्थुगाथा

९८२.

कोसलानं पुरा रम्मा, अगमा दक्खिणापथं;

आकिञ्चञ्ञं पत्थयानो, ब्राह्मणो मन्तपारगू.

९८३.

सो अस्सकस्स विसये, अळकस्स [मुळकस्स (स्या.), मूळ्हकस्स (क.), मळकस्स (निद्देस)] समासने;

वसि गोधावरीकूले, उञ्छेन च फलेन च.

९८४.

तस्सेव उपनिस्साय, गामो च विपुलो अहु;

ततो जातेन आयेन, महायञ्ञमकप्पयि.

९८५.

महायञ्ञं यजित्वान, पुन पाविसि अस्समं;

तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो.

९८६.

उग्घट्टपादो तसितो [तस्सितो (क.)], पङ्कदन्तो रजस्सिरो;

सो च नं उपसङ्कम्म, सतानि पञ्च याचति.

९८७.

तमेनं बावरी दिस्वा, आसनेन निमन्तयि;

सुखञ्च कुसलं पुच्छि, इदं वचनमब्रवि.

९८८.

‘‘यं खो मम देय्यधम्मं, सब्बं विसज्जितं मया;

अनुजानाहि मे ब्रह्मे, नत्थि पञ्चसतानि मे’’.

९८९.

‘‘सचे मे याचमानस्स, भवं नानुपदस्सति;

सत्तमे दिवसे तुय्हं, मुद्धा फलतु सत्तधा’’.

९९०.

अभिसङ्खरित्वा कुहको, भेरवं सो अकित्तयि;

तस्स तं वचनं सुत्वा, बावरी दुक्खितो अहु.

९९१.

उस्सुस्सति अनाहारो, सोकसल्लसमप्पितो;

अथोपि एवं चित्तस्स, झाने न रमती मनो.

९९२.

उत्रस्तं दुक्खितं दिस्वा, देवता अत्थकामिनी;

बावरिं उपसङ्कम्म, इदं वचनमब्रवि.

९९३.

‘‘न सो मुद्धं पजानाति, कुहको सो धनत्थिको;

मुद्धनि मुद्धपाते वा, ञाणं तस्स न विज्जति’’.

९९४.

‘‘भोती चरहि जानासि, तं मे अक्खाहि पुच्छिता;

मुद्धं मुद्धाधिपातञ्च, तं सुणोम वचो तव’’.

९९५.

‘‘अहम्पेतं न जानामि, ञाणमेत्थ न विज्जति;

मुद्धनि मुद्धाधिपाते च, जिनानं हेत्थ [मुद्धं मुद्धाधिपातो च, जिनानं हेत (सी. स्या. पी.)] दस्सनं’’.

९९६.

‘‘अथ को चरहि जानाति, अस्मिं पथविमण्डले [पुथविमण्डले (सी. पी.)];

मुद्धं मुद्धाधिपातञ्च, तं मे अक्खाहि देवते’’.

९९७.

‘‘पुरा कपिलवत्थुम्हा, निक्खन्तो लोकनायको;

अपच्चो ओक्काकराजस्स, सक्यपुत्तो पभङ्करो.

९९८.

‘‘सो हि ब्राह्मण सम्बुद्धो, सब्बधम्मान पारगू;

सब्बाभिञ्ञाबलप्पत्तो, सब्बधम्मेसु चक्खुमा;

सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिक्खये.

९९९.

‘‘बुद्धो सो भगवा लोके, धम्मं देसेति चक्खुमा;

तं त्वं गन्त्वान पुच्छस्सु, सो ते तं ब्याकरिस्सति’’.

१०००.

सम्बुद्धोति वचो सुत्वा, उदग्गो बावरी अहु;

सोकस्स तनुको आसि, पीतिञ्च विपुलं लभि.

१००१.

सो बावरी अत्तमनो उदग्गो, तं देवतं पुच्छति वेदजातो;

‘‘कतमम्हि गामे निगमम्हि वा पन, कतमम्हि वा जनपदे लोकनाथो;

यत्थ गन्त्वान पस्सेमु [गन्त्वा नमस्सेमु (सी. स्या. पी.)], सम्बुद्धं द्विपदुत्तमं’’ [द्विपदुत्तमं (सी. स्या. पी.)],.

१००२.

‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो;

सो सक्यपुत्तो विधुरो अनासवो, मुद्धाधिपातस्स विदू नरासभो’’.

१००३.

ततो आमन्तयी सिस्से, ब्राह्मणे मन्तपारगे;

‘‘एथ माणवा अक्खिस्सं, सुणाथ वचनं मम.

१००४.

‘‘यस्सेसो दुल्लभो लोके, पातुभावो अभिण्हसो;

स्वाज्ज लोकम्हि उप्पन्नो, सम्बुद्धो इति विस्सुतो;

खिप्पं गन्त्वान सावत्थिं, पस्सव्हो द्विपदुत्तमं’’.

१००५.

‘‘कथं चरहि जानेमु, दिस्वा बुद्धोति ब्राह्मण;

अजानतं नो पब्रूहि, यथा जानेमु तं मयं’’.

१००६.

‘‘आगतानि हि मन्तेसु, महापुरिसलक्खणा;

द्वत्तिंसानि च [द्वित्तिंसा च (सी. स्या. पी.), द्वित्तिंस तानि (?)] ब्याक्खाता, समत्ता अनुपुब्बसो.

१००७.

‘‘यस्सेते होन्ति गत्तेसु, महापुरिसलक्खणा;

द्वेयेव तस्स गतियो, ततिया हि न विज्जति.

१००८.

‘‘सचे अगारं आवसति [अज्झावसति (क.)], विजेय्य पथविं इमं;

अदण्डेन असत्थेन, धम्मेनमनुसासति.

१००९.

‘‘सचे च सो पब्बजति, अगारा अनगारियं;

विवट्टच्छदो [विवत्तछद्दो (सी.)] सम्बुद्धो, अरहा भवति अनुत्तरो.

१०१०.

‘‘जातिं गोत्तञ्च लक्खणं, मन्ते सिस्से पुनापरे;

मुद्धं मुद्धाधिपातञ्च, मनसायेव पुच्छथ.

१०११.

‘‘अनावरणदस्सावी, यदि बुद्धो भविस्सति;

मनसा पुच्छिते पञ्हे, वाचाय विस्सजेस्सति’’.

१०१२.

बावरिस्स वचो सुत्वा, सिस्सा सोळस ब्राह्मणा;

अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू.

१०१३.

धोतको उपसीवो च, नन्दो च अथ हेमको;

तोदेय्यकप्पा दुभयो, जतुकण्णी च पण्डितो.

१०१४.

भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;

मोघराजा च मेधावी, पिङ्गियो च महाइसि.

१०१५.

पच्चेकगणिनो सब्बे, सब्बलोकस्स विस्सुता;

झायी झानरता धीरा, पुब्बवासनवासिता.

१०१६.

बावरिं अभिवादेत्वा, कत्वा च नं पदक्खिणं;

जटाजिनधरा सब्बे, पक्कामुं उत्तरामुखा.

१०१७.

अळकस्स पतिट्ठानं, पुरिमाहिस्सतिं [पुरिमं माहिस्सतिं (सी. पी.), पुरं माहिस्सतिं (स्या.)] तदा;

उज्जेनिञ्चापि गोनद्धं, वेदिसं वनसव्हयं.

१०१८.

कोसम्बिञ्चापि साकेतं, सावत्थिञ्च पुरुत्तमं;

सेतब्यं कपिलवत्थुं, कुसिनारञ्च मन्दिरं.

१०१९.

पावञ्च भोगनगरं, वेसालिं मागधं पुरं;

पासाणकं चेतियञ्च, रमणीयं मनोरमं.

१०२०.

तसितोवुदकं सीतं, महालाभंव वाणिजो;

छायं घम्माभितत्तोव, तुरिता पब्बतमारुहुं.

१०२१.

भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो;

भिक्खूनं धम्मं देसेति, सीहोव नदती वने.

१०२२.

अजितो अद्दस बुद्धं, सतरंसिं [वीतरंसिंव (स्या.), सतरंसीव (क.), पीतरंसीव (निद्देस)] व भाणुमं;

चन्दं यथा पन्नरसे, पारिपूरिं उपागतं.

१०२३.

अथस्स गत्ते दिस्वान, परिपूरञ्च ब्यञ्जनं;

एकमन्तं ठितो हट्ठो, मनोपञ्हे अपुच्छथ.

१०२४.

‘‘आदिस्स जम्मनं [जप्पनं (क.)] ब्रूहि, गोत्तं ब्रूहि सलक्खणं [ब्रूहिस्स लक्खणं (निद्देस)];

मन्तेसु पारमिं ब्रूहि, कति वाचेति ब्राह्मणो’’.

१०२५.

‘‘वीसं वस्ससतं आयु, सो च गोत्तेन बावरी;

तीणिस्स लक्खणा गत्ते, तिण्णं वेदान पारगू.

१०२६.

‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;

पञ्चसतानि वाचेति, सधम्मे पारमिं गतो’’.

१०२७.

‘‘लक्खणानं पविचयं, बावरिस्स नरुत्तम;

कङ्खच्छिद [तण्हच्छिद (बहूसु)] पकासेहि, मा नो कङ्खायितं अहु’’.

१०२८.

‘‘मुखं जिव्हाय छादेति, उण्णस्स भमुकन्तरे;

कोसोहितं वत्थगुय्हं, एवं जानाहि माणव’’.

१०२९.

पुच्छञ्हि किञ्चि असुणन्तो, सुत्वा पञ्हे वियाकते;

विचिन्तेति जनो सब्बो, वेदजातो कतञ्जली.

१०३०.

‘‘को नु देवो वा ब्रह्मा वा, इन्दो वापि सुजम्पति;

मनसा पुच्छिते पञ्हे, कमेतं पटिभासति.

१०३१.

‘‘मुद्धं मुद्धाधिपातञ्च, बावरी परिपुच्छति;

तं ब्याकरोहि भगवा, कङ्खं विनय नो इसे’’.

१०३२.

‘‘अविज्जा मुद्धाति जानाहि, विज्जा मुद्धाधिपातिनी;

सद्धासतिसमाधीहि, छन्दवीरियेन संयुता’’.

१०३३.

ततो वेदेन महता, सन्थम्भित्वान माणवो;

एकंसं अजिनं कत्वा, पादेसु सिरसा पति.

१०३४.

‘‘बावरी ब्राह्मणो भोतो, सह सिस्सेहि मारिस;

उदग्गचित्तो सुमनो, पादे वन्दति चक्खुम’’.

१०३५.

‘‘सुखितो बावरी होतु, सह सिस्सेहि ब्राह्मणो;

त्वञ्चापि सुखितो होहि, चिरं जीवाहि माणव.

१०३६.

‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं;

कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथ’’.

१०३७.

सम्बुद्धेन कतोकासो, निसीदित्वान पञ्जली;

अजितो पठमं पञ्हं, तत्थ पुच्छि तथागतं.

वत्थुगाथा निट्ठिता.

१. अजितमाणवपुच्छा

१०३८.

‘‘केनस्सु निवुतो लोको, (इच्चायस्मा अजितो)

केनस्सु नप्पकासति;

किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भयं’’.

१०३९.

‘‘अविज्जाय निवुतो लोको, (अजिताति भगवा)

वेविच्छा पमादा नप्पकासति;

जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयं’’.

१०४०.

‘‘सवन्ति सब्बधि सोता, (इच्चायस्मा अजितो)

सोतानं किं निवारणं;

सोतानं संवरं ब्रूहि, केन सोता पिधिय्यरे’’ [पिथिय्यरे (सी. स्या. पी.), पिथीयरे (सी. अट्ठ.), पिधीयरे (?)].

१०४१.

‘‘यानि सोतानि लोकस्मिं, (अजिताति भगवा)

सति तेसं निवारणं;

सोतानं संवरं ब्रूमि, पञ्ञायेते पिधिय्यरे’’.

१०४२.

‘‘पञ्ञा चेव सति यञ्च [सती चेव (सी.), सती च (स्या.), सती चापि (पी. निद्देस), सति चापि (निद्देस)], (इच्चायस्मा अजितो)

नामरूपञ्च मारिस;

एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झति’’.

१०४३.

‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;

यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;

विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झति’’.

१०४४.

‘‘ये च सङ्खातधम्मासे, ये च सेखा पुथू इध;

तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिस’’.

१०४५.

‘‘कामेसु नाभिगिज्झेय्य, मनसानाविलो सिया;

कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.

अजितमाणवपुच्छा पठमा निट्ठिता.

२. तिस्समेत्तेय्यमाणवपुच्छा

१०४६.

‘‘कोध सन्तुसितो लोके, (इच्चायस्मा तिस्समेत्तेय्यो)

कस्स नो सन्ति इञ्जिता;

को उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति [लिम्पति (क.)];

कं ब्रूसि महापुरिसोति, को इध सिब्बिनिमच्चगा’’.

१०४७.

‘‘कामेसु ब्रह्मचरियवा, (मेत्तेय्याति भगवा)

वीततण्हो सदा सतो;

सङ्खाय निब्बुतो भिक्खु, तस्स नो सन्ति इञ्जिता.

१०४८.

‘‘सो उभन्तमभिञ्ञाय, मज्झे मन्ता न लिप्पति;

तं ब्रूमि महापुरिसोति, सो इध सिब्बिनिमच्चगा’’ति.

तिस्समेत्तेय्यमाणवपुच्छा दुतिया निट्ठिता.

३. पुण्णकमाणवपुच्छा

१०४९.

‘‘अनेजं मूलदस्साविं, (इच्चायस्मा पुण्णको)

अत्थि [अत्थी (स्या.)] पञ्हेन आगमं;

किं निस्सिता इसयो मनुजा, खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, पुच्छामि तं भगवा ब्रूहि मे तं’’.

१०५०.

‘‘ये केचिमे इसयो मनुजा, (पुण्णकाति भगवा)

खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, आसीसमाना पुण्णक इत्थत्तं [इत्थभावं (सी. स्या.)];

जरं सिता यञ्ञमकप्पयिंसु’’.

१०५१.

‘‘ये केचिमे इसयो मनुजा, (इच्चायस्मा पुण्णको)

खत्तिया ब्राह्मणा देवतानं;

यञ्ञमकप्पयिंसु पुथूध लोके, कच्चिस्सु ते भगवा यञ्ञपथे अप्पमत्ता;

अतारुं जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं’’.

१०५२.

‘‘आसीसन्ति थोमयन्ति, अभिजप्पन्ति जुहन्ति; (पुण्णकाति भगवा)

कामाभिजप्पन्ति पटिच्च लाभं, ते याजयोगा भवरागरत्ता;

नातरिंसु जातिजरन्ति ब्रूमि’’.

१०५३.

‘‘ते चे नातरिंसु याजयोगा, (इच्चायस्मा पुण्णको)

यञ्ञेहि जातिञ्च जरञ्च मारिस;

अथ को चरहि देवमनुस्सलोके, अतारि जातिञ्च जरञ्च मारिस;

पुच्छामि तं भगवा ब्रूहि मे तं’’.

१०५४.

‘‘सङ्खाय लोकस्मि परोपरानि [परोवरानि (सी. स्या.)], (पुण्णकाति भगवा)

यस्सिञ्जितं नत्थि कुहिञ्चि लोके;

सन्तो विधूमो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.

पुण्णकमाणवपुच्छा ततिया निट्ठिता.

४. मेत्तगूमाणवपुच्छा

१०५५.

‘‘पुच्छामि तं भगवा ब्रूहि मे तं, (इच्चायस्मा मेत्तगू)

मञ्ञामि तं वेदगुं भावितत्तं;

कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिमनेकरूपा’’.

१०५६.

‘‘दुक्खस्स वे मं पभवं अपुच्छसि, (मेत्तगूति भगवा)

तं ते पवक्खामि यथा पजानं;

उपधिनिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिमनेकरूपा.

१०५७.

‘‘यो वे अविद्वा उपधिं करोति, पुनप्पुनं दुक्खमुपेति मन्दो;

तस्मा पजानं उपधिं न कयिरा, दुक्खस्स जातिप्पभवानुपस्सी’’.

१०५८.

‘‘यं तं अपुच्छिम्ह अकित्तयी नो, अञ्ञं तं पुच्छाम [पुच्छामि (सी. पी.)] तदिङ्घ ब्रूहि;

कथं नु धीरा वितरन्ति ओघं, जातिं जरं सोकपरिद्दवञ्च;

तं मे मुनि साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

१०५९.

‘‘कित्तयिस्सामि ते धम्मं, (मेत्तगूति भगवा)

दिट्ठे धम्मे अनीतिहं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१०६०.

‘‘तञ्चाहं अभिनन्दामि, महेसि धम्ममुत्तमं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१०६१.

‘‘यं किञ्चि सम्पजानासि, (मेत्तगूति भगवा)

उद्धं अधो तिरियञ्चापि मज्झे;

एतेसु नन्दिञ्च निवेसनञ्च, पनुज्ज विञ्ञाणं भवे न तिट्ठे.

१०६२.

‘‘एवंविहारी सतो अप्पमत्तो, भिक्खु चरं हित्वा ममायितानि;

जातिं जरं सोकपरिद्दवञ्च, इधेव विद्वा पजहेय्य दुक्खं’’.

१०६३.

‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;

अद्धा हि भगवा पहासि दुक्खं, तथा हि ते विदितो एस धम्मो.

१०६४.

‘‘ते चापि नूनप्पजहेय्यु दुक्खं, ये त्वं मुनि अट्ठितं ओवदेय्य;

तं तं नमस्सामि समेच्च नाग, अप्पेव मं भगवा अट्ठितं ओवदेय्य’’.

१०६५.

‘‘यं ब्राह्मणं वेदगुमाभिजञ्ञा, अकिञ्चनं कामभवे असत्तं;

अद्धा हि सो ओघमिमं अतारि, तिण्णो च पारं अखिलो अकङ्खो.

१०६६.

‘‘विद्वा च यो [सो (सी. स्या. पी.)] वेदगू नरो इध, भवाभवे सङ्गमिमं विसज्ज;

सो वीततण्हो अनीघो निरासो, अतारि सो जातिजरन्ति ब्रूमी’’ति.

मेत्तगूमाणवपुच्छा चतुत्थी निट्ठिता.

५. धोतकमाणवपुच्छा

१०६७.

‘‘पुच्छामि तं भगवा ब्रूहि मे तं, (इच्चायस्मा धोतको)

वाचाभिकङ्खामि महेसि तुय्हं;

तव सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.

१०६८.

‘‘तेनहातप्पं करोहि, (धोतकाति भगवा) इधेव निपको सतो;

इतो सुत्वान निग्घोसं, सिक्खे निब्बानमत्तनो’’.

१०६९.

‘‘पस्सामहं देवमनुस्सलोके, अकिञ्चनं ब्राह्मणमिरियमानं;

तं तं नमस्सामि समन्तचक्खु, पमुञ्च मं सक्क कथंकथाहि’’.

१०७०.

‘‘नाहं सहिस्सामि [समिस्सामि (स्या.), गमिस्सामि (सी.), समीहामि (पी.)] पमोचनाय, कथंकथिं धोतक कञ्चि लोके;

धम्मञ्च सेट्ठं अभिजानमानो [आजानमानो (सी. स्या. पी.)], एवं तुवं ओघमिमं तरेसि’’.

१०७१.

‘‘अनुसास ब्रह्मे करुणायमानो, विवेकधम्मं यमहं विजञ्ञं;

यथाहं आकासोव अब्यापज्जमानो, इधेव सन्तो असितो चरेय्यं’’.

१०७२.

‘‘कित्तयिस्सामि ते सन्तिं, (धोतकाति भगवा) दिट्ठे धम्मे अनीतिहं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१०७३.

‘‘तञ्चाहं अभिनन्दामि, महेसि सन्तिमुत्तमं;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१०७४.

‘‘यं किञ्चि सम्पजानासि, (धोतकाति भगवा)

उद्धं अधो तिरियञ्चापि मज्झे;

एतं विदित्वा सङ्गोति लोके, भवाभवाय माकासि तण्ह’’न्ति.

धोतकमाणवपुच्छा पञ्चमी निट्ठिता.

६. उपसीवमाणवपुच्छा

१०७५.

‘‘एको अहं सक्क महन्तमोघं, (इच्चायस्मा उपसीवो)

अनिस्सितो नो विसहामि तारितुं;

आरम्मणं ब्रूहि समन्तचक्खु, यं निस्सितो ओघमिमं तरेय्यं’’.

१०७६.

‘‘आकिञ्चञ्ञं पेक्खमानो सतिमा, (उपसीवाति भगवा)

नत्थीति निस्साय तरस्सु ओघं;

कामे पहाय विरतो कथाहि, तण्हक्खयं नत्तमहाभिपस्स’’ [रत्तमहाभिपस्स (स्या.), रत्तमहं विपस्स (क.)].

१०७७.

‘‘सब्बेसु कामेसु यो वीतरागो, (इच्चायस्मा उपसीवो)

आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;

सञ्ञाविमोक्खे परमे विमुत्तो [धिमुत्तो (क.)], तिट्ठे नु सो तत्थ अनानुयायी’’ [अनानुवायी (स्या. क.)].

१०७८.

‘‘सब्बेसु कामेसु यो वीतरागो, (उपसीवाति भगवा)

आकिञ्चञ्ञं निस्सितो हित्वा मञ्ञं;

सञ्ञाविमोक्खे परमे विमुत्तो, तिट्ठेय्य सो तत्थ अनानुयायी’’.

१०७९.

‘‘तिट्ठे चे सो तत्थ अनानुयायी, पूगम्पि वस्सानं समन्तचक्खु;

तत्थेव सो सीतिसिया विमुत्तो, चवेथ विञ्ञाणं तथाविधस्स’’.

१०८०.

‘‘अच्ची यथा वातवेगेन खित्ता [खित्तं (स्या.), खित्तो (पी.)], (उपसीवाति भगवा)

अत्थं पलेति न उपेति सङ्खं;

एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्खं’’.

१०८१.

‘‘अत्थङ्गतो सो उद वा सो नत्थि, उदाहु वे सस्सतिया अरोगो;

तं मे मुनी साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

१०८२.

‘‘अत्थङ्गतस्स न पमाणमत्थि, (उपसीवाति भगवा)

येन नं वज्जुं तं तस्स नत्थि;

सब्बेसु धम्मेसु समूहतेसु, समूहता वादपथापि सब्बे’’ति.

उपसीवमाणवपुच्छा छट्ठी निट्ठिता.

७. नन्दमाणवपुच्छा

१०८३.

‘‘सन्ति लोके मुनयो, (इच्चायस्मा नन्दो)

जना वदन्ति तयिदं कथंसु;

ञाणूपपन्नं नो मुनिं [मुनि नो (स्या. क.)] वदन्ति, उदाहु वे जीवितेनूपपन्नं’’.

१०८४.

‘‘न दिट्ठिया न सुतिया न ञाणेन, (न सीलब्बतेन) [( ) नत्थि सी.-पी पोत्थकेसु]

मुनीध नन्द कुसला वदन्ति;

विसेनिकत्वा अनीघा निरासा, चरन्ति ये ते मुनयोति ब्रूमि’’.

१०८५.

‘‘ये केचिमे समणब्राह्मणासे, (इच्चायस्मा नन्दो)

दिट्ठस्सुतेनापि [दिट्ठेन सुतेनापि (सी.), दिट्ठे सुतेनापि (स्या. पी. क.)] वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;

कच्चिस्सु ते भगवा तत्थ यता चरन्ता, अतारु जातिञ्च जरञ्च मारिस;

पुच्छामि तं भगवा ब्रूहि मे तं’’.

१०८६.

‘‘ये केचिमे समणब्राह्मणासे, (नन्दाति भगवा)

दिट्ठस्सुतेनापि वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;

किञ्चापि ते तत्थ यता चरन्ति, नारिंसु जातिजरन्ति ब्रूमि’’.

१०८७.

‘‘ये केचिमे समणब्राह्मणासे, (इच्चायस्मा नन्दो)

दिट्ठस्सुतेनापि वदन्ति सुद्धिं;

सीलब्बतेनापि वदन्ति सुद्धिं, अनेकरूपेन वदन्ति सुद्धिं;

ते चे मुनि [सचे मुनि (सी.)] ब्रूसि अनोघतिण्णे, अथ को चरहि देवमनुस्सलोके;

अतारि जातिञ्च जरञ्च मारिस, पुच्छामि तं भगवा ब्रूहि मे तं’’.

१०८८.

‘‘नाहं सब्बे समणब्राह्मणासे, (नन्दाति भगवा)

जातिजराय निवुताति ब्रूमि;

ये सीध दिट्ठंव सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;

अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;

ते वे नरा ओघतिण्णाति ब्रूमि’’.

१०८९.

‘‘एताभिनन्दामि वचो महेसिनो, सुकित्तितं गोतमनूपधीकं;

ये सीध दिट्ठं व सुतं मुतं वा, सीलब्बतं वापि पहाय सब्बं;

अनेकरूपम्पि पहाय सब्बं, तण्हं परिञ्ञाय अनासवासे;

अहम्पि ते ओघतिण्णाति ब्रूमी’’ति.

नन्दमाणवपुच्छा सत्तमा निट्ठिता.

८. हेमकमाणवपुच्छा

१०९०.

‘‘ये मे पुब्बे वियाकंसु, (इच्चायस्मा हेमको)

हुरं गोतमसासना;

इच्चासि इति भविस्सति, सब्बं तं इतिहीतिहं;

सब्बं तं तक्कवड्ढनं, नाहं तत्थ अभिरमिं.

१०९१.

‘‘त्वञ्च मे धम्ममक्खाहि, तण्हानिग्घातनं मुनि;

यं विदित्वा सतो चरं, तरे लोके विसत्तिकं’’.

१०९२.

‘‘इध दिट्ठसुतमुतविञ्ञातेसु, पियरूपेसु हेमक;

छन्दरागविनोदनं, निब्बानपदमच्चुतं.

१०९३.

‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;

उपसन्ता च ते सदा, तिण्णा लोके विसत्तिक’’न्ति.

हेमकमाणवपुच्छा अट्ठमा निट्ठिता.

९. तोदेय्यमाणवपुच्छा

१०९४.

‘‘यस्मिं कामा न वसन्ति, (इच्चायस्मा तोदेय्यो)

तण्हा यस्स न विज्जति;

कथंकथा च यो तिण्णो, विमोक्खो तस्स कीदिसो’’.

१०९५.

‘‘यस्मिं कामा न वसन्ति, (तोदेय्याति भगवा)

तण्हा यस्स न विज्जति;

कथंकथा च यो तिण्णो, विमोक्खो तस्स नापरो’’.

१०९६.

‘‘निराससो सो उद आससानो, पञ्ञाणवा सो उद पञ्ञकप्पी;

मुनिं अहं सक्क यथा विजञ्ञं, तं मे वियाचिक्ख समन्तचक्खु’’.

१०९७.

‘‘निराससो सो न च आससानो, पञ्ञाणवा सो न च पञ्ञकप्पी;

एवम्पि तोदेय्य मुनिं विजान, अकिञ्चनं कामभवे असत्त’’न्ति.

तोदेय्यमाणवपुच्छा नवमा निट्ठिता.

१०. कप्पमाणवपुच्छा

१०९८.

‘‘मज्झे सरस्मिं तिट्ठतं, (इच्चायस्मा कप्पो)

ओघे जाते महब्भये;

जरामच्चुपरेतानं, दीपं पब्रूहि मारिस;

त्वञ्च मे दीपमक्खाहि, यथायिदं नापरं सिया’’.

१०९९.

‘‘मज्झे सरस्मिं तिट्ठतं, (कप्पाति भगवा)

ओघे जाते महब्भये;

जरामच्चुपरेतानं, दीपं पब्रूमि कप्प ते.

११००.

‘‘अकिञ्चनं अनादानं, एतं दीपं अनापरं;

निब्बानं इति [निब्बानमीति (सी.)] नं ब्रूमि, जरामच्चुपरिक्खयं.

११०१.

‘‘एतदञ्ञाय ये सता, दिट्ठधम्माभिनिब्बुता;

न ते मारवसानुगा, न ते मारस्स पद्धगू’’ति [पट्ठगूति (स्या. क.)].

कप्पमाणवपुच्छा दसमा निट्ठिता.

११. जतुकण्णिमाणवपुच्छा

११०२.

‘‘सुत्वानहं वीरमकामकामिं, (इच्चायस्मा जतुकण्णि)

ओघातिगं पुट्ठुमकाममागमं;

सन्तिपदं ब्रूहि सहजनेत्त, यथातच्छं भगवा ब्रूहि मे तं.

११०३.

‘‘भगवा हि कामे अभिभुय्य इरियति, आदिच्चोव पथविं तेजी तेजसा;

परित्तपञ्ञस्स मे भूरिपञ्ञ, आचिक्ख धम्मं यमहं विजञ्ञं;

जातिजराय इध विप्पहानं’’.

११०४.

‘‘कामेसु विनय गेधं, (जतुकण्णीति भगवा) नेक्खम्मं दट्ठु खेमतो;

उग्गहीतं निरत्तं वा, मा ते विज्जित्थ किञ्चनं.

११०५.

‘‘यं पुब्बे तं विसोसेहि, पच्छा ते माहु किञ्चनं;

मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससि.

११०६.

‘‘सब्बसो नामरूपस्मिं, वीतगेधस्स ब्राह्मण;

आसवास्स न विज्जन्ति, येहि मच्चुवसं वजे’’ति.

जतुकण्णिमाणवपुच्छा एकादसमा निट्ठिता.

१२. भद्रावुधमाणवपुच्छा

११०७.

‘‘ओकञ्जहं तण्हच्छिदं अनेजं, (इच्चायस्मा भद्रावुधो)

नन्दिञ्जहं ओघतिण्णं विमुत्तं;

कप्पञ्जहं अभियाचे सुमेधं, सुत्वान नागस्स अपनमिस्सन्ति इतो.

११०८.

‘‘नानाजना जनपदेहि सङ्गता, तव वीर वाक्यं अभिकङ्खमाना;

तेसं तुवं साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो’’.

११०९.

‘‘आदानतण्हं विनयेथ सब्बं, (भद्रावुधाति भगवा)

उद्धं अधो तिरियञ्चापि मज्झे;

यं यञ्हि लोकस्मिमुपादियन्ति, तेनेव मारो अन्वेति जन्तुं.

१११०.

‘‘तस्मा पजानं न उपादियेथ, भिक्खु सतो किञ्चनं सब्बलोके;

आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्त’’न्ति.

भद्रावुधमाणवपुच्छा द्वादसमा निट्ठिता.

१३. उदयमाणवपुच्छा

११११.

‘‘झायिं विरजमासीनं, (इच्चायस्मा उदयो) कतकिच्चं अनासवं;

पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं;

अञ्ञाविमोक्खं पब्रूहि, अविज्जाय पभेदनं’’.

१११२.

‘‘पहानं कामच्छन्दानं, (उदयाति भगवा) दोमनस्सान चूभयं;

थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं.

१११३.

‘‘उपेक्खासतिसंसुद्धं, धम्मतक्कपुरेजवं;

अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदनं’’.

१११४.

‘‘किंसु संयोजनो लोको, किंसु तस्स विचारणं;

किस्सस्स विप्पहानेन, निब्बानं इति वुच्चति’’.

१११५.

‘‘नन्दिसंयोजनो लोको, वितक्कस्स विचारणं;

तण्हाय विप्पहानेन, निब्बानं इति वुच्चति’’.

१११६.

‘‘कथं सतस्स चरतो, विञ्ञाणं उपरुज्झति;

भगवन्तं पुट्ठुमागम्म, तं सुणोम वचो तव’’.

१११७.

‘‘अज्झत्तञ्च बहिद्धा च, वेदनं नाभिनन्दतो;

एवं सतस्स चरतो, विञ्ञाणं उपरुज्झती’’ति.

उदयमाणवपुच्छा तेरसमा निट्ठिता.

१४. पोसालमाणवपुच्छा

१११८.

‘‘यो अतीतं आदिसति, (इच्चायस्मा पोसालो) अनेजो छिन्नसंसयो;

पारगुं सब्बधम्मानं, अत्थि पञ्हेन आगमं.

१११९.

‘‘विभूतरूपसञ्ञिस्स , सब्बकायप्पहायिनो;

अज्झत्तञ्च बहिद्धा च, नत्थि किञ्चीति पस्सतो;

ञाणं सक्कानुपुच्छामि, कथं नेय्यो तथाविधो’’.

११२०.

‘‘विञ्ञाणट्ठितियो सब्बा, (पोसालाति भगवा) अभिजानं तथागतो;

तिट्ठन्तमेनं जानाति, विमुत्तं तप्परायणं.

११२१.

‘‘आकिञ्चञ्ञसम्भवं ञत्वा, नन्दी संयोजनं इति;

एवमेतं अभिञ्ञाय, ततो तत्थ विपस्सति;

एतं [एवं (स्या. क.)] ञाणं तथं तस्स, ब्राह्मणस्स वुसीमतो’’ति.

पोसालमाणवपुच्छा चुद्दसमा निट्ठिता.

१५. मोघराजमाणवपुच्छा

११२२.

‘‘द्वाहं सक्कं अपुच्छिस्सं, (इच्चायस्मा मोघराजा)

न मे ब्याकासि चक्खुमा;

यावततियञ्च देवीसि, ब्याकरोतीति मे सुतं.

११२३.

‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको;

दिट्ठिं ते नाभिजानाति, गोतमस्स यसस्सिनो.

११२४.

‘‘एवं अभिक्कन्तदस्साविं, अत्थि पञ्हेन आगमं;

कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’’.

११२५.

‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो;

अत्तानुदिट्ठिं ऊहच्च, एवं मच्चुतरो सिया;

एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति.

मोघराजमाणवपुच्छा पन्नरसमा निट्ठिता.

१६. पिङ्गियमाणवपुच्छा

११२६.

‘‘जिण्णोहमस्मि अबलो वीतवण्णो, (इच्चायस्मा पिङ्गियो)

नेत्ता न सुद्धा सवनं न फासु;

माहं नस्सं मोमुहो अन्तराव

आचिक्ख धम्मं यमहं विजञ्ञं;

जातिजराय इध विप्पहानं’’.

११२७.

‘‘दिस्वान रूपेसु विहञ्ञमाने, (पिङ्गियाति भगवा)

रुप्पन्ति रूपेसु जना पमत्ता;

तस्मा तुवं पिङ्गिय अप्पमत्तो,

जहस्सु रूपं अपुनब्भवाय’’.

११२८.

‘‘दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो;

तुय्हं अदिट्ठं असुतं अमुतं [असुतं अमुतं वा (सी.), असुतामुतं वा (स्या.), असुतं’मुतं वा (पी.)], अथो अविञ्ञातं किञ्चनमत्थि [किञ्चि मत्थि (स्या.), किञ्चि नत्थि (पी.), किञ्चिनमत्थि (क.)] लोके;

आचिक्ख धम्मं यमहं विजञ्ञं, जातिजराय इध विप्पहानं’’.

११२९.

‘‘तण्हाधिपन्ने मनुजे पेक्खमानो, (पिङ्गियाति भगवा)

सन्तापजाते जरसा परेते;

तस्मा तुवं पिङ्गिय अप्पमत्तो, जहस्सु तण्हं अपुनब्भवाया’’ति.

पिङ्गियमाणवपुच्छा सोळसमा निट्ठिता.

पारायनत्थुतिगाथा

इदमवोच भगवा मगधेसु विहरन्तो पासाणके चेतिये, परिचारकसोळसानं [परिचारकसोळसन्नं (स्या. क.)] ब्राह्मणानं अज्झिट्ठो पुट्ठो पुट्ठो पञ्हं [पञ्हे (सी. पी.)] ब्याकासि. एकमेकस्स चेपि पञ्हस्स अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जेय्य, गच्छेय्येव जरामरणस्स पारं. पारङ्गमनीया इमे धम्माति, तस्मा इमस्स धम्मपरियायस्स पारायनन्तेव [पारायणंत्वेव (सी. अट्ठ.)] अधिवचनं.

११३०.

अजितो तिस्समेत्तेय्यो, पुण्णको अथ मेत्तगू;

धोतको उपसीवो च, नन्दो च अथ हेमको.

११३१.

तोदेय्य-कप्पा दुभयो, जतुकण्णी च पण्डितो;

भद्रावुधो उदयो च, पोसालो चापि ब्राह्मणो;

मोघराजा च मेधावी, पिङ्गियो च महाइसि.

११३२.

एते बुद्धं उपागच्छुं, सम्पन्नचरणं इसिं;

पुच्छन्ता निपुणे पञ्हे, बुद्धसेट्ठं उपागमुं.

११३३.

तेसं बुद्धो पब्याकासि, पञ्हे पुट्ठो यथातथं;

पञ्हानं वेय्याकरणेन, तोसेसि ब्राह्मणे मुनि.

११३४.

ते तोसिता चक्खुमता, बुद्धेनादिच्चबन्धुना;

ब्रह्मचरियमचरिंसु, वरपञ्ञस्स सन्तिके.

११३५.

एकमेकस्स पञ्हस्स, यथा बुद्धेन देसितं;

तथा यो पटिपज्जेय्य, गच्छे पारं अपारतो.

११३६.

अपारा पारं गच्छेय्य, भावेन्तो मग्गमुत्तमं;

मग्गो सो पारं गमनाय, तस्मा पारायनं इति.

पारायनानुगीतिगाथा

११३७.

‘‘पारायनमनुगायिस्सं, (इच्चायस्मा पिङ्गियो)

यथाद्दक्खि तथाक्खासि, विमलो भूरिमेधसो;

निक्कामो निब्बनो [निब्बुतो (स्या.)] नागो, किस्स हेतु मुसा भणे.

११३८.

‘‘पहीनमलमोहस्स , मानमक्खप्पहायिनो;

हन्दाहं कित्तयिस्सामि, गिरं वण्णूपसञ्हितं.

११३९.

‘‘तमोनुदो बुद्धो समन्तचक्खु, लोकन्तगू सब्बभवातिवत्तो;

अनासवो सब्बदुक्खपहीनो, सच्चव्हयो ब्रह्मे उपासितो मे.

११४०.

‘‘दिजो यथा कुब्बनकं पहाय, बहुप्फलं काननमावसेय्य;

एवं पहं अप्पदस्से पहाय, महोदधिं हंसोरिव अज्झपत्तो.

११४१.

‘‘येमे पुब्बे वियाकंसु, हुरं गोतमसासना;

इच्चासि इति भविस्सति;

सब्बं तं इतिहितिहं, सब्बं तं तक्कवड्ढनं.

११४२.

‘‘एको तमनुदासिनो, जुतिमा सो पभङ्करो;

गोतमो भूरिपञ्ञाणो, गोतमो भूरिमेधसो.

११४३.

‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं , यस्स नत्थि उपमा क्वचि’’.

११४४.

‘‘किंनु तम्हा विप्पवससि, मुहुत्तमपि पिङ्गिय;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.

११४५.

‘‘यो ते धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि’’.

११४६.

‘‘नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.

११४७.

‘‘यो मे धम्ममदेसेसि, सन्दिट्ठिकमकालिकं;

तण्हक्खयमनीतिकं, यस्स नत्थि उपमा क्वचि.

११४८.

‘‘पस्सामि नं मनसा चक्खुनाव, रत्तिन्दिवं ब्राह्मण अप्पमत्तो;

नमस्समानो विवसेमि रत्तिं, तेनेव मञ्ञामि अविप्पवासं.

११४९.

‘‘सद्धा च पीति च मनो सति च, नापेन्ति मे गोतमसासनम्हा;

यं यं दिसं वजति भूरिपञ्ञो, स तेन तेनेव नतोहमस्मि.

११५०.

‘‘जिण्णस्स मे दुब्बलथामकस्स, तेनेव कायो न पलेति तत्थ;

संकप्पयन्ताय [संकप्पयत्ताय (सी.)] वजामि निच्चं, मनो हि मे ब्राह्मण तेन युत्तो.

११५१.

‘‘पङ्के सयानो परिफन्दमानो, दीपा दीपं उपप्लविं [उपल्लविं (स्या. निद्देस)];

अथद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं’’.

११५२.

‘‘यथा अहू वक्कलि मुत्तसद्धो, भद्रावुधो आळवि गोतमो च;

एवमेव त्वम्पि पमुञ्चस्सु सद्धं,

गमिस्ससि त्वं पिङ्गिय मच्चुधेय्यस्स पारं’’ [मच्चुधेय्यपारं (सी.)].

११५३.

‘‘एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो;

विवट्टच्छदो सम्बुद्धो, अखिलो पटिभानवा.

११५४.

‘‘अधिदेवे अभिञ्ञाय, सब्बं वेदि वरोवरं [परो वरं (सी. स्या.), परो परं (निद्देस)];

पञ्हानन्तकरो सत्था, कङ्खीनं पटिजानतं.

११५५.

‘‘असंहीरं असङ्कुप्पं, यस्स नत्थि उपमा क्वचि;

अद्धा गमिस्सामि न मेत्थ कङ्खा, एवं मं धारेहि अधिमुत्तचित्त’’न्ति.

पारायनवग्गो पञ्चमो निट्ठितो.

सुत्तुद्दानं –

.

उरगो [इमा उद्दानगाथायो सी. पी. पोत्थकेसु न सन्ति] धनियोपि च, खग्गविसाणो कसि च;

चुन्दो भवो पुनदेव, वसलो च करणीयञ्च;

हेमवतो अथ यक्खो, विजयसुत्तं मुनिसुत्तवरन्ति.

.

पठमकट्ठवरो वरवग्गो, द्वादससुत्तधरो सुविभत्तो;

देसितो चक्खुमता विमलेन, सुय्यति वग्गवरो उरगोति.

.

रतनामगन्धो हिरिमङ्गलनामो, सुचिलोमकपिलो च ब्राह्मणधम्मो;

नावा [नाथ (क.)] किंसीलउट्ठहनो च, राहुलो च पुनपि वङ्गीसो.

.

सम्मापरिब्बाजनीयोपि चेत्थ, धम्मिकसुत्तवरो सुविभत्तो;

चुद्दससुत्तधरो दुतियम्हि, चूळकवग्गवरोति तमाहु.

.

पब्बज्जपधानसुभासितनामो, पूरळासो पुनदेव माघो च;

सभियं केणियमेव सल्लनामो, वासेट्ठवरो कालिकोपि च.

.

नालकसुत्तवरो सुविभत्तो, तं अनुपस्सी तथा पुनदेव;

द्वादससुत्तधरो ततियम्हि, सुय्यति वग्गवरो महानामो.

.

कामगुहट्ठकदुट्ठकनामा , सुद्धवरो परमट्ठकनामो;

जरा मेत्तियवरो सुविभत्तो, पसूरमागण्डिया पुराभेदो.

.

कलहविवादो उभो वियुहा च, तुवटकअत्तदण्डसारिपुत्ता;

सोळससुत्तधरो चतुत्थम्हि, अट्ठकवग्गवरोति तमाहु.

.

मगधे जनपदे रमणीये, देसवरे कतपुञ्ञनिवेसे;

पासाणकचेतियवरे सुविभत्ते, वसि भगवा गणसेट्ठो.

१०.

उभयवासमागतियम्हि [उभयं वा पुण्णसमागतं यम्हि (स्या.)], द्वादसयोजनिया परिसाय;

सोळसब्राह्मणानं किर पुट्ठो, पुच्छाय सोळसपञ्हकम्मिया;

निप्पकासयि धम्ममदासि.

११.

अत्थपकासकब्यञ्जनपुण्णं, धम्ममदेसेसि परखेमजनियं [वरं खमनीयं (क.)];

लोकहिताय जिनो द्विपदग्गो, सुत्तवरं बहुधम्मविचित्रं;

सब्बकिलेसपमोचनहेतुं, देसयि सुत्तवरं द्विपदग्गो.

१२.

ब्यञ्जनमत्थपदं समयुत्तं [ब्यञ्जनमत्थपदसमयुत्तं (स्या.)], अक्खरसञ्ञितओपमगाळ्हं;

लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.

१३.

रागमले अमलं विमलग्गं, दोसमले अमलं विमलग्गं;

मोहमले अमलं विमलग्गं, लोकविचारणञाणपभग्गं;

देसयि सुत्तवरं द्विपदग्गो.

१४.

क्लेसमले अमलं विमलग्गं, दुच्चरितमले अमलं विमलग्गं;

लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.

१५.

आसवबन्धनयोगाकिलेसं, नीवरणानि च तीणि मलानि;

तस्स किलेसपमोचनहेतुं, देसयि सुत्तवरं द्विपदग्गो.

१६.

निम्मलसब्बकिलेसपनूदं, रागविरागमनेजमसोकं;

सन्तपणीतसुदुद्दसधम्मं, देसयि सुत्तवरं द्विपदग्गो.

१७.

रागञ्च दोसकमभञ्जितसन्तं [दोसञ्च भञ्जितसन्तं (स्या.)], योनिचतुग्गतिपञ्चविञ्ञाणं;

तण्हारतच्छदनताणलतापमोक्खं [तण्हातलरतच्छेदनताणपमोक्खं (स्या.)], देसयि सुत्तवरं द्विपदग्गो.

१८.

गम्भीरदुद्दससण्हनिपुणं, पण्डितवेदनियं निपुणत्थं;

लोकविचारणञाणपभग्गं, देसयि सुत्तवरं द्विपदग्गो.

१९.

नवङ्गकुसुममालगीवेय्यं, इन्द्रियझानविमोक्खविभत्तं;

अट्ठङ्गमग्गधरं वरयानं, देसयि सुत्तवरं द्विपदग्गो.

२०.

सोमुपमं विमलं परिसुद्धं, अण्णवमूपमरतनसुचित्तं;

पुप्फसमं रविमूपमतेजं, देसयि सुत्तवरं द्विपदग्गो.

२१.

खेमसिवं सुखसीतलसन्तं, मच्चुतताणपरं परमत्थं;

तस्स सुनिब्बुतदस्सनहेतुं, देसयि सुत्तवरं द्विपदग्गोति.

सुत्तनिपातपाळि निट्ठिता.