📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
विमानवत्थु-अट्ठकथा
गन्थारम्भकथा
महाकारुणिकं ¶ ¶ ¶ नाथं, ञेय्यसागरपारगुं;
वन्दे निपुणगम्भीर-विचित्रनयदेसनं.
विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो;
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.
वन्दनाजनितं ¶ पुञ्ञं, इति यं रतनत्तये;
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.
देवताहि कतं पुञ्ञं, यं यं पुरिमजातिसु;
तस्स तस्स विमानादि-फलसम्पत्तिभेदतो.
पुच्छावसेन या तासं, विस्सज्जनवसेन च;
पवत्ता देसना कम्म-फलपच्चक्खकारिनी.
विमानवत्थु इच्चेव, नामेन वसिनो पुरे;
यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो.
तस्साहमवलम्बित्वा, पोराणट्ठकथानयं;
तत्थ तत्थ निदानानि, विभावेन्तो विसेसतो.
सुविसुद्धं ¶ असंकिण्णं, निपुणत्थविनिच्छयं;
महाविहारवासीनं, समयं अविलोमयं.
यथाबलं करिस्सामि, अत्थसंवण्णनं सुभं;
सक्कच्चं भासतो तं मे, निसामयथ साधवोति.
तत्थ विमानानीति विसिट्ठमानानि देवतानं कीळानिवासट्ठानानि. तानि हि तासं सुचरितकम्मानुभावनिब्बत्तानि योजनिकद्वियोजनिकादिपमाणविसेसयुत्तताय ¶ , नानारतनसमुज्जलानि विचित्तवण्णसण्ठानानि सोभातिसययोगेन विसेसतो माननीयताय च ‘‘विमानानी’’ति वुच्चन्ति. विमानानं वत्थु कारणं एतिस्साति विमानवत्थु, ‘‘पीठं ते सोवण्णमय’’न्तिआदिनयप्पवत्ता देसना. निदस्सनमत्तञ्चेतं तासं देवतानं रूपभोगपरिवारादिसम्पत्तियो तंनिब्बत्तककम्मञ्च निस्साय इमिस्सा देसनाय पवत्तत्ता. विपाकमुखेन वा कम्मन्तरमानस्स कारणभावतो विमानवत्थूति वेदितब्बं.
तयिदं केन भासितं, कत्थ भासितं, कदा भासितं, कस्मा च भासितन्ति? वुच्चते ¶ – इदञ्हि विमानवत्थु दुविधेन पवत्तं – पुच्छावसेन विस्सज्जनवसेन च. तत्थ विस्सज्जनगाथा ताहि ताहि देवताहि भासिता, पुच्छागाथा पन काचि भगवता भासिता, काचि सक्कादीहि, काचि सावकेहि थेरेहि. तत्थापि येभुय्येन यो सो कप्पानं सतसहस्साधिकं एकं असङ्ख्येय्यं बुद्धस्स भगवतो अग्गसावकभावाय पुञ्ञञाणसम्भारे सम्भरन्तो अनुक्कमेन सावकपारमियो पूरेत्वा, छळभिञ्ञाचतुपटिसम्भिदादिगुणविसेसपरिवारस्स, सकलस्स सावकपारमिञाणस्स मत्थकं पत्तो दुतिये अग्गसावकट्ठाने ठितो इद्धिमन्तेसु च भगवता एतदग्गे ठपितो आयस्मा महामोग्गल्लानो, तेन भासिता.
भासन्तेन च पठमं ताव लोकहिताय देवचारिकं चरन्तेन देवलोके देवतानं पुच्छावसेन पुन ततो मनुस्सलोकं आगन्त्वा मनुस्सानं पुञ्ञफलस्स पच्चक्खकरणत्थं पुच्छं विस्सज्जनञ्च एकज्झं ¶ कत्वा ¶ भगवतो पवेदेत्वा भिक्खूनं भासिता, सक्केन पुच्छावसेन, देवताहि तस्स विस्सज्जनवसेन भासितापि महामोग्गल्लानत्थेरस्स भासिता एव. एवं भगवता थेरेहि च देवताहि च पुच्छावसेन, देवताहि तस्सा विस्सज्जनवसेन च तत्थ तत्थ भासिता पच्छा धम्मविनयं सङ्गायन्तेहि धम्मसङ्गाहकेहि एकतो कत्वा ‘‘विमानवत्थु’’इच्चेव सङ्गहं आरोपिता. अयं तावेत्थ ‘‘केन भासित’’न्तिआदीनं पदानं सङ्खेपतो साधारणतो च विस्सज्जना.
वित्थारतो पन ‘‘केन भासित’’न्ति पदस्स अनोमदस्सिस्स भगवतो पादमूले कतपणिधानतो पट्ठाय महाथेरस्स आगमनीयपटिपदा कथेतब्बा, सा पन आगमट्ठकथासु तत्थ तत्थ वित्थारिताति तत्थ आगतनयेनेव वेदितब्बा. असाधारणतो ‘‘कत्थ भासित’’न्तिआदीनं पदानं विस्सज्जना तस्स तस्स विमानस्स अत्थवण्णनानयेनेव आगमिस्सति.
अपरे पन भणन्ति – एकदिवसं आयस्मतो महामोग्गल्लानस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि ‘‘एतरहि खो मनुस्सा असतिपि वत्थुसम्पत्तिया खेत्तसम्पत्तिया अत्तनो च चित्तपसादसम्पत्तिया तानि तानि पुञ्ञानि कत्वा देवलोके निब्बत्ता उळारसम्पत्तिं पच्चनुभोन्ति, यंनूनाहं देवचारिकं चरन्तो ता देवता कायसक्खिं कत्वा ताहि यथूपचितं पुञ्ञं यथाधिगतञ्च पुञ्ञफलं कथापेत्वा तमत्थं भगवतो आरोचेय्यं. एवं मे सत्था गगनतले पुण्णचन्दं उट्ठापेन्तो विय मनुस्सानं कम्मफलं पच्चक्खतो दस्सेन्तो अप्पकानम्पि कारानं आयतनगताय सद्धाय वसेन उळारफलतं विभावेन्तो तं तं विमानवत्थुं अट्ठुप्पत्तिं कत्वा महतिं धम्मदेसनं पवत्तेस्सति, सा होति बहुजनस्स ¶ अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति ¶ . सो आसना वुट्ठहित्वा रत्तदुपट्टं निवासेत्वा अपरं रत्तदुपट्टं एकंसं कत्वा समन्ततो जातिहिङ्गुलिकधारा विज्जुलता विय सञ्झापभानुरञ्जितो विय च जङ्गमो अञ्जनगिरिसिखरो, भगवन्तं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं निसिन्नो अत्तनो अधिप्पायं आरोचेत्वा भगवता अनुञ्ञातो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा अभिञ्ञापादकं चतुत्थज्झानं ¶ समापज्जित्वा, ततो वुट्ठाय इद्धिबलेन तङ्खणञ्ञेव तावतिंसभवनं गन्त्वा तत्थ तत्थ ताहि ताहि देवताहि यथूपचितं पुञ्ञकम्मं पुच्छि, तस्स ता कथेसुं. ततो मनुस्सलोकं आगन्त्वा तं सब्बं तत्थ पवत्तितनियामेनेव भगवतो आरोचेसि, तं समनुञ्ञो सत्था अहोसि. इच्चेतं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मं देसेसीति.
तं पनेतं विमानवत्थु विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्नं, दीघनिकायो मज्झिमनिकायो संयुत्तनिकायो अङ्गुत्तरनिकायो खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्नं, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सासनङ्गेसु गाथासङ्गहं.
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७) –
एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं. वग्गतो पीठवग्गो चित्तलतावग्गो पारिच्छत्तकवग्गो मञ्जिट्ठकवग्गो महारथवग्गो पायासिवग्गो सुनिक्खित्तवग्गोति सत्त वग्गा. वत्थुतो पठमे वग्गे सत्तरस वत्थूनि, दुतिये एकादस, ततिये दस, चतुत्थे द्वादस ¶ , पञ्चमे चतुद्दस, छट्ठे दस, सत्तमे एकादसाति अन्तरविमानानं अग्गहणे पञ्चासीति, गहणे पन तेवीससतं वत्थूनि, गाथातो पन दियड्ढसहस्सगाथा. तस्स वग्गेसु पीठवग्गो आदि, वत्थूसु सोवण्णपीठवत्थु आदि, तस्सापि ‘‘पीठं ते सोवण्णमय’’न्ति गाथा आदि.