📜

२. पुरिसविमानं

५. महारथवग्गो

१. मण्डूकदेवपुत्तविमानवण्णना

महारथवग्गे को मे वन्दति पादानीति मण्डूकदेवपुत्तविमानं. तस्स का उप्पत्ति? भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. सो पच्चूसवेलायं बुद्धाचिण्णं महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय वेनेय्यबन्धवे सत्ते वोलोकेन्तो अद्दस ‘‘अज्ज मयि सायन्हसमये धम्मं देसेन्ते एको मण्डूको मम सरे निमित्तं गण्हन्तो परूपक्कमेन मरित्वा देवलोके निब्बत्तित्वा महता देवपरिवारेन महाजनस्स पस्सन्तस्सेव आगमिस्सति, तत्थ बहूनं धम्माभिसमयो भविस्सती’’ति दिस्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय महता भिक्खुसङ्घेन सद्धिं चम्पानगरं पिण्डाय पविसित्वा, भिक्खूनं सुलभपिण्डपातं कत्वा कतभत्तकिच्चो विहारं पविसित्वा भिक्खूसु वत्तं दस्सेत्वा, अत्तनो अत्तनो दिवाट्ठानं गतेसु गन्धकुटिं पविसित्वा फलसमापत्तिसुखेन दिवसभागं खेपेत्वा, सायन्हसमये चतूसु परिसासु सन्निपतितासु सुरभिगन्धकुटितो निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन पोक्खरणितीरे धम्मसभामण्डपं पविसित्वा अलङ्कतवरबुद्धासने निसिन्नो मनोसिलातले सीहनादं नदन्तो अछम्भीतकेसरसीहो विय अट्ठङ्गसमन्नागतं ब्रह्मस्सरं निच्छारेन्तो अचिन्तेय्येन बुद्धानुभावेन अनुपमाय बुद्धलीलाय धम्मं देसेतुं आरभि.

तस्मिञ्च खणे एको मण्डूको पोक्खरणितो आगन्त्वा ‘‘धम्मो एसो वुच्चती’’ति धम्मसञ्ञाय सरे निमित्तं गण्हन्तो परिसपरियन्ते निपज्जि. अथेको वच्छपालो तं पदेसं आगतो सत्थारं धम्मं देसेन्तं परिसञ्च परमेन उपसमेन धम्मं सुणन्तं दिस्वा तग्गतमानसो दण्डमोलुब्भ तिट्ठन्तो मण्डूकं अनोलोकेत्वा तस्स सीसे सन्निरुम्भित्वा अट्ठासि. सो धम्मसञ्ञाय पसन्नचित्तो तावदेव कालं कत्वा तावतिंसभवने द्वादसयोजनिके कनकविमाने निब्बत्तित्वा सुत्तप्पबुद्धो विय तत्थ अच्छरासङ्घपरिवुतं अत्तानं दिस्वा ‘‘कुतो नु खो इध अहं निब्बत्तो’’ति आवज्जेन्तो पुरिमजातिं दिस्वा ‘‘अहम्पि नाम इध उप्पज्जिं, ईदिसञ्च सम्पत्तिं पटिलभिं, किं नु खो कम्मं अकासि’’न्ति उपधारेन्तो अञ्ञं न अद्दस अञ्ञत्र भगवतो सरे निमित्तग्गाहा. सो तावदेव सह विमानेन आगन्त्वा विमानतो ओतरित्वा, महाजनस्स पस्सन्तस्सेव महता परिवारेन महन्तेन दिब्बानुभावेन उपसङ्कमित्वा, भगवतो पादे सिरसा वन्दित्वा अञ्जलिं पग्गय्ह नमस्समानो अट्ठासि. अथ नं भगवा जानन्तोव महाजनस्स कम्मफलं बुद्धानुभावञ्च पच्चक्खं कातुं –

८५७.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. –

पुच्छि. तत्थ कोति देवनागयक्खमनुस्सादीसु को, कतमोति अत्थो. मेति मम. पादानीति पादे. इद्धियाति इमाय ईदिसाय देविद्धिया. यससाति इमिना ईदिसेन परिवारेन परिच्छेदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन सुन्दरेन. वण्णेनाति छविवण्णेन, सरीरवण्णनिभायाति अत्थो.

अथ देवपुत्तो अत्तनो पुरिमजातिआदिं आवि करोन्तो इमाहि गाथाहि ब्याकासि –

८५८.

‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो;

तव धम्मं सुणन्तस्स, अवधी वच्छपालको.

८५९.

‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;

आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.

८६०.

‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;

पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति.

८५८. तत्थ पुरेति पुरिमजातियं. उदकेति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनं. उदके मण्डूकोति एतेन उद्धुमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति. गावो चरन्ति एत्थाति गोचरो, गोचरो वियाति गोचरो, घासेसनट्ठानं. वारि उदकं गोचरो एतस्साति वारिगोचरो. उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति ‘‘वारिगोचरो’’ति विसेसेत्वा वुत्तं. तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्जुना देसेन्तस्स तव धम्मं ‘‘धम्मो एसो वुच्चती’’ति सरे निमित्तग्गाहवसेन सुणन्तस्स, अनादरे चेतं सामिवचनं वेदितब्बं. अवधी वच्छपालकोति वच्छे रक्खन्तो गोपालदारको मम समीपं आगन्त्वा दण्डमोलुब्भित्वा तिट्ठन्तो मम सीसे दण्डं सन्निरुम्भित्वा मं मारेसि.

८५९. मुहुत्तं चित्तपसादस्साति तव धम्मे मुहुत्तमत्तं उप्पन्नस्स चित्तपसादस्स हेतुभूतस्स इद्धिन्ति समिद्धिं, दिब्बविभूतिन्ति अत्थो. यसन्ति परिवारं. आनुभावन्ति कामवण्णितादिदिब्बानुभावं. वण्णन्ति सरीरवण्णसम्पत्तिं. जुतिन्ति द्वादसयोजनानि फरणसमत्थं पभाविसेसं.

८६०. येति ये सत्ता. च-सद्दो ब्यतिरेके. तेति तव. दीघमद्धानन्ति बहुवेलं. अस्सोसुन्ति सुणिंसु. गोतमाति भगवन्तं गोत्तेन आलपति. अचलट्ठानन्ति निब्बानं. अयञ्हेत्थ अत्थो – गोतम भगवा अहं विय इत्तरमेव कालं असुणित्वा ये पन कतपुञ्ञा चिरं कालं तव धम्मं अस्सोसुं सोतुं लभिंसु, ते दीघरत्तं संसारब्यसनाभिभूता इमे सत्ता यत्थ गन्त्वा न सोचेय्युं, तं असोकं सस्सतभावेन अचलं सन्तिपदं पत्ता एव, न तेसं तस्स पत्तिया अन्तरायोति.

अथस्स भगवा सम्पत्तपरिसाय च उपनिस्सयसम्पत्तिं ओलोकेत्वा वित्थारेन धम्मं देसेसि. देसनापरियोसाने सो देवपुत्तो सोतापत्तिफले पतिट्ठहि, चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. देवपुत्तो भगवन्तं वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा भिक्खुसङ्घस्स च अञ्जलिं कत्वा सह परिवारेन देवलोकमेव गतोति.

मण्डूकदेवपुत्तविमानवण्णना निट्ठिता.

२. रेवतीविमानवण्णना

उट्ठेहिरेवते सुपापधम्मेति रेवतीविमानं. तस्स का उप्पत्ति? भगवा बाराणसियं विहरति इसिपतने मिगदाये. तेन समयेन बाराणसियं सद्धासम्पन्नस्स कुलस्स पुत्तो नन्दियो नाम उपासको अहोसि सद्धासम्पन्नो दायको दानपति सङ्घुपट्ठाको. अथस्स मातापितरो सम्मुखगेहतो मातुलधीतरं रेवतिं नाम कञ्ञं आनेतुकामा अहेसुं. सा पन अस्सद्धा अदानसीला, नन्दियो तं न इच्छि. तस्स माता रेवतिं आह ‘‘अम्म, त्वं इमं गेहं आगन्त्वा भिक्खुसङ्घस्स निसीदनट्ठानं हरितेन गोमयेन उपलिम्पित्वा आसनानि पञ्ञापेहि, आधारके ठपेहि, भिक्खूनं आगतकाले वन्दित्वा पत्तं गहेत्वा निसीदापेत्वा धमकरणेन पानीयं परिस्सावेत्वा भुत्तकाले पत्तानि धोवाहि, एवं मे पुत्तस्स आराधिका भविस्ससी’’ति. सा तथा अकासि. अथ नं ‘‘ओवादक्खमा जाता’’ति पुत्तस्स आरोचेत्वा तेन ‘‘साधू’’ति सम्पटिच्छिते दिवसं ठपेत्वा आवाहं करिंसु.

अथ नं नन्दियो आह ‘‘सचे भिक्खुसङ्घं मातापितरो च मे उपट्ठहिस्ससि, एवं इमस्मिं गेहे वसितुं लभिस्ससि, अप्पमत्ता होही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा किञ्चि कालं सद्धा विय हुत्वा भत्तारं अनवत्तेन्ती द्वे पुत्ते विजायि. नन्दियस्स मातापितरो कालमकंसु. गेहे सब्बिस्सरियं तस्सा एव अहोसि. नन्दियोपि महादानपति हुत्वा भिक्खुसङ्घस्स दानं पट्ठपेसि, कपणद्धिकादीनम्पि गेहद्वारे पाकवत्तं पट्ठपेसि. इसिपतनमहाविहारे चतूहि गब्भेहि पटिमण्डितं चतुसालं कारेत्वा मञ्चपीठादीनि अत्थरापेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तथागतस्स हत्थे दक्खिणोदकं पातेत्वा निय्यादेसि, सह दक्खिणोदकदानेन तावतिंसभवने आयामतो च वित्थारतो च समन्ता द्वादसयोजनिको योजनसतुब्बेधो सत्तरतनमयो अच्छरागणसहस्ससङ्घुट्ठो दिब्बपासादो उग्गञ्छि.

अथायस्मा महामोग्गल्लानो देवचारिकं चरन्तो तं पासादं दिस्वा अत्तानं वन्दितुं आगते देवपुत्ते पुच्छि ‘‘कस्सायं पासादो’’ति? ‘‘इमस्स , भन्ते, पासादस्स सामिको मनुस्सलोके बाराणसियं नन्दियो नाम कुटुम्बियपुत्तो सङ्घस्स इसिपतनमहाविहारे चतुसालं कारेसि, तस्सायं निब्बत्तो पासादो’’ति आहंसु. पासादे निब्बत्तदेवच्छरायोपि थेरं वन्दित्वा ‘‘भन्ते, मयं बाराणसियं नन्दियस्स नाम उपासकस्स परिचारिका भवितुं इध निब्बत्ता, तस्स एवं वदेथ ‘‘तुय्हं परिचारिका भवितुं निब्बत्ता, देवतायो तयि चिरायन्ते उक्कण्ठिता, देवलोकसम्पत्ति नाम मत्तिकाभाजनं भिन्दित्वा सुवण्णभाजनस्स गहणं विय अतिमनाप’न्ति वत्वा इधागमनत्थाय तस्स वदेथा’’ति आहंसु. थेरो ‘‘साधू’’ति पटिस्सुणित्वा सहसा देवलोकतो आगन्त्वा चतुपरिसमज्झे भगवन्तं पुच्छि ‘‘निब्बत्तति नु खो, भन्ते, कतपुञ्ञानं मनुस्सलोके ठितानंयेव दिब्बसम्पत्ती’’ति? ‘‘ननु ते, मोग्गल्लान, नन्दियस्स देवलोके निब्बत्ता दिब्बसम्पत्ति सामं दिट्ठा, कस्मा मं पुच्छसी’’ति? ‘‘एवं, भन्ते, निब्बत्तती’’ति . अथस्स सत्था ‘‘यथा चिरं विप्पवसित्वा आगतं पुरिसं मित्तबन्धवा अभिनन्दन्ति सम्पटिच्छन्ति, एवं कतपुञ्ञं पुग्गलं इतो परलोकं गतं सकानि पुञ्ञानि सम्पत्तिहत्थेहि सम्पटिच्छन्ति पटिग्गण्हन्ती’’ति दस्सेन्तो –

८६१.

‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;

ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं.

८६२.

‘‘तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतं;

पुञ्ञानि पटिग्गण्हन्ति, पियं ञातीव आगत’’न्ति. – गाथा अभासि;

नन्दियो तं सुत्वा भिय्योसोमत्ताय दानानि देति, पुञ्ञानि करोति, सो वणिज्जाय गच्छन्तो रेवतिं आह ‘‘भद्दे, मया पट्ठपितं सङ्घस्स दानं अनाथानं पाकवत्तञ्च त्वं अप्पमत्ता पवत्तेय्यासी’’ति. सा ‘‘साधू’’ति पटिस्सुणि. सो पवासगतोपि यत्थ यत्थ वासं कप्पेति, तत्थ तत्थ भिक्खूनं अनाथानञ्च यथाविभवं दानं देतियेव. तस्स अनुकम्पाय खीणासवा दूरतोपि आगन्त्वा दानं सम्पटिच्छन्ति. रेवती पन तस्मिं गते कतिपाहमेव दानं पवत्तेत्वा अनाथानं भत्तं उपच्छिन्दि, भिक्खूनम्पि भत्तं कणाजकं बिलङ्गदुतियं अदासि . भिक्खूनं भुत्तट्ठाने अत्तना भुत्तावसेसानि सित्थानि मच्छमंसखण्डमिस्सकानि चलकट्ठिकानि च पकिरित्वा मनुस्सानं दस्सेति ‘‘पस्सथ समणानं कम्मं, सद्धादेय्यं नाम एवं छड्डेन्ती’’ति.

अथ नन्दियो वोहारकसिद्धि यथालाभो आगन्त्वा तं पवत्तिं सुत्वा रेवतिं गेहतो नीहरित्वा गेहं पाविसि. दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेत्वा निच्चभत्तं अनाथभत्तञ्च सम्मदेव पवत्तेसि, अत्तनो सहायेहि उपनीतं रेवतिं घासच्छादनपरमताय ठपेसि. सो अपरेन समयेन कालं कत्वा तावतिंसभवने अत्तनो विमानेयेव निब्बत्ति. रेवती पन सब्बं दानं पच्छिन्दित्वा ‘‘इमेसं वसेन मय्हं लाभसक्कारो परिहायी’’ति भिक्खुसङ्घं अक्कोसन्ती परिभासन्ती विचरति. अथ वेस्सवणो द्वे यक्खे आणापेसि ‘‘गच्छथ, भणे, बाराणसिनगरे उग्घोसथ ‘‘इतो सत्तमे दिवसे रेवती जीवन्तीयेव निरये पक्खिपीयती’ति’’. तं सुत्वा महाजनो संवेगजातो भीततसितो अहोसि.

अथ रेवती पन पासादं अभिरुहित्वा द्वारं थकेत्वा निसीदि. सत्तमे दिवसे तस्सा पापकम्मसञ्चोदितेन वेस्सवणेन रञ्ञा आणत्ता जलितकपिलकेसमस्सुका चिपिटविरूपनासिका परिणतदाठा लोहितक्खा सजलधरसमानवण्णा अतिविय भयानकरूपा द्वे यक्खा उपगन्त्वा ‘‘उट्ठेहि, रेवते, सुपापधम्मे’’तिआदीनि वदन्ता नानाबाहासु गहेत्वा ‘‘महाजनो पस्सतू’’ति सकलनगरे वीथितो वीथिं परिब्भमापेत्वा आकासं अब्भुग्गन्त्वा तावतिंसभवनं नेत्वा नन्दियस्स विमानं सम्पत्तिञ्चस्सा दस्सेत्वा तं विलपन्तिंयेव उस्सदनिरयसमीपं पापेसुं. तं यमपुरिसा उस्सदनिरये खिपिंसु. तेनाह –

८६३.

‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे अदानसीले;

नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुखेना’’ति.

तत्थ उट्ठेहीति उट्ठह, न दानेस पासादो तं निरयभयतो रक्खितुं सक्कोति, तस्मा सीघं उट्ठहित्वा आगच्छाहीति अत्थो. रेवतेति तं नामेन आलपति. सुपापधम्मेतिआदिना उट्ठानस्स कारणं वदति. यस्मा त्वं अरियानं अक्कोसनपरिभासनादिना सुट्टु लामकपापधम्मा, यस्मा च अपारुतं द्वारं निरयस्स तव पवेसनत्थं, तस्मा उट्ठेहीति. अदानसीलेति कस्सचि किञ्चि न दानसीले कदरिये मच्छरिनी, इदम्पि उट्ठानस्सेव कारणवचनं. यस्मा दानसीलानं अमच्छरीनं तव सामिकसदिसानं सुगतियं निवासो, तादिसानं पन अदानसीलानं मच्छरीनं निरये निवासो, तस्मा उट्ठेहि, मुहुत्तमत्तम्पि तव इध ठातुं न दस्सामीति अधिप्पायो. यत्थ थुनन्ति दुग्गताति दुक्खगतत्ता दुग्गता. नेरयिकाति निरयदुक्खेन समप्पिता समङ्गीभूता यस्मिं निरये थुनन्ति, याव पापकम्मं न ब्यन्ति होति, ताव निक्खमितुं अलभन्ता नित्थुनन्ति, तत्थ तं नेस्साम नयिस्साम खिपिस्सामाति योजना.

८६४.

‘‘इच्चेव वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;

पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके’’ति. –

इदं सङ्गीतिकारवचनं.

तत्थ इच्चेव वत्वानाति इति एव ‘‘उट्ठेही’’तिआदिना वत्वा, वचनसमनन्तरमेवाति अत्थो. यमस्स दूताति अप्पटिसेधनियतस्स यमस्स रञ्ञो दूतसदिसा. वेस्सवणेन हि ते पेसिता . तथा हि ते तावतिंसभवनं नयिंसु. केचि ‘‘न यमस्स दूता’’ति न-कारं ‘‘यमस्सा’’ति पदेन सम्बन्धित्वा ‘‘वेस्सवणस्स दूता’’ति अत्थं वदन्ति, तं न युज्जति. न हि न यमदूतताय वेस्सवणस्स दूताति सिज्झति. यजन्ति तत्थ बलिं उपहरन्तीति यक्खा. लोहितक्खाति रत्तनयना. यक्खानञ्हि नेत्तानि अतिलोहितानि होन्ति. ब्रहन्ताति महन्ता. पच्चेकबाहासूति एको एकबाहायं, इतरो इतरबाहायन्ति पच्चेकं बाहासु. रेवतन्ति रेवतिं. रेवतातिपि तस्सा नाममेव. तथा हि ‘‘रेवते’’ति वुत्तं. पक्कामयुन्ति पक्कामेसुं, उपनेसुन्ति अत्थो. देवगणस्साति तावतिंसभवने देवसङ्घस्स.

एवं तेहि यक्खेहि तावतिंसभवनं नेत्वा नन्दियविमानस्स अविदूरे ठपिता रेवती तं सूरियमण्डलसदिसं अतिविय पभस्सरं दिस्वा –

८६५.

‘‘आदिच्चवण्णं रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;

कस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं.

८६६.

‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;

तं दिस्सति सुरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति. –

ते यक्खे पुच्छि. तेपि तस्सा –

८६७.

‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;

तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.

८६८.

‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;

तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति. –

आचिक्खिंसु.

८६८. तत्थ चन्दनसारलित्ताति सारभूतेन चन्दनगन्धेन अनुलित्तसरीरा. उभतो विमानन्ति विमानं उभतो अन्तो चेव बहि च सङ्गीतादीहि उपेच्च सोभयन्ति.

अथ रेवती –

८६९.

‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा;

भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति. –

आह. तत्थ अगारिनीति गेहसामिनी. ‘‘भरिया सगामिनी’’तिपि पठन्ति, भरिया सहगामिनीति अत्थो. सब्बकुलस्स इस्सरा भत्तूति मम भत्तु नन्दियस्स सब्बकुटुम्बिकस्स इस्सरा सामिनी अहोसिं, तस्मा इदानिपि विमाने इस्सरा भविस्सामीति आह. विमाने रमिस्सामिदानहन्ति एवं पलोभेतुमेव हि तं ते तत्थ नेसुं. न पत्थये निरयं दस्सनायाति यं पन निरयं मं तुम्हे नेतुकामा, तं निरयं दस्सनायपि न पत्थये, कुतो पविसितुन्ति वदति.

एवं वदन्तिमेव ‘‘त्वं तं पत्थेहि वा मा वा, किं तव पत्थनाया’’ति निरयसमीपं नेत्वा –

८७०.

‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके;

न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति. –

गाथमाहंसु. तस्सत्थो – एसो तव निरयो, तया दीघरत्तं महादुक्खं अनुभवितब्बट्ठानभूतो. कस्मा? पुञ्ञं तया अकतं जीवलोके, यस्मा मनुस्सलोके अप्पमत्तकम्पि तया पुञ्ञं नाम न कतं, एवं अकतपुञ्ञो पन तादिसो सत्तो मच्छरी अत्तनो सम्पत्तिनिगूहनलक्खणेन मच्छरेन समन्नागतो, परेसं रोसुप्पादनेन रोसको, लोभादीहि पापधम्मेहि समङ्गीभावतो पापधम्मो सग्गूपगानं देवानं सहब्यतं सहभावं न लभतीति योजना.

एवं पन वत्वा ते द्वे यक्खा तत्थेवन्तरधायिंसु. तंसदिसे पन द्वे निरयपाले संसवके नाम गूथनिरये पक्खिपितुं आकड्ढन्ते पस्सित्वा –

८७१.

‘‘किं नु गूथञ्च मुत्तञ्च, असुचि पटिदिस्सति;

दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति. –

तं निरयं पुच्छि.

८७२.

‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;

यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति. –

तस्मिं कथिते तत्थ अत्तनो निब्बत्तिहेतुभूतं कम्मं पुच्छन्ती –

८७३.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति. – आह;

८७४.

‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके;

मुसावादेन वञ्चेसि, तं पापं पकतं तया’’ति. –

तस्सा तं कम्मं कथेत्वा पुन ते –

८७५.

‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;

तत्थे वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति. –

आहंसु. तत्थ संसवको नामाति निच्चकालं गूथमुत्तादिअसुचिस्स संसवनतो पग्घरणतो संसवको नाम.

न केवलं तुय्हं इध संसवकलाभो एव, अथ खो एत्थ अनेकानि वस्ससहस्सानि पच्चित्वा उत्तिण्णाय हत्थच्छेदादिलाभोपीति दस्सेतुं –

८७६.

‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;

अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति. –

तत्थ लद्धब्बकारणं आहंसु. तत्थ काकोळगणाति काकसङ्घा. ते किरस्सा तिगावुतप्पमाणे सरीरे अनेकसतानि अनेकसहस्सानि पतित्वा तालक्खन्धपरिमाणेहि सुनिसितग्गेहि अयोमयेहि मुखतुण्डेहि विज्झित्वा विज्झित्वा खादन्ति, मंसं गहितगहितट्ठाने कम्मबलेन पूरतेव. तेनाह ‘‘काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.

पुन सा मनुस्सलोकं पच्चानयनाय याचनादिवसेन तं तं विप्पलपि. तेन वुत्तं –

८७७.

‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.

पुन निरयपाला –

८७८.

‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि;

सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति. –

आहंसु. पुन सा आह –

८७९.

‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;

निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्यमथन्नपानं;

न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं.

८८०.

‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च.

८८१.

‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमानि च;

पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.

८८२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

८८३.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति.

८८४.

‘‘इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो;

खिपिंसु निरये घोरे, उद्धंपादं अवंसिर’’न्ति. –

इदं सङ्गीतिकारवचनं. पुन सा –

८८५.

‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानं;

वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति. –

ओसानगाथमाह. तत्थ ‘‘अहं पुरे मच्छरिनी’’ति गाथा निरये निब्बत्ताय वुत्ता, इतरा अनिब्बत्ताय एवाति वेदितब्बा. सेसं सुविञ्ञेय्यमेवाति.

भिक्खू रेवतिया यक्खेहि गहेत्वा नीतभावं भगवतो आरोचेसुं. तं सुत्वा भगवा आदितो पट्ठाय इमं वत्थुं कथेत्वा उपरि वित्थारेन धम्मं देसेसि, देसनापरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसु. कामञ्चेतं रेवतीपटिबद्धाय कथाय येभुय्यभावतो ‘‘रेवतीविमान’’न्ति वोहरीयति, यस्मा पन रेवती विमानदेवता न होति, नन्दियस्स पन देवपुत्तस्स विमानादिसम्पत्तिपटिसंयुत्तञ्चेतं, तस्मा पुरिसविमानेस्वेव सङ्गहं आरोपितन्ति दट्ठब्बं.

रेवतीविमानवण्णना निट्ठिता.

३. छत्तमाणवकविमानवण्णना

यो वदतं पवरो मनुजेसूति छत्तमाणवकविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सेतब्यायं अञ्ञतरस्स ब्राह्मणस्स किच्छालद्धो पुत्तो छत्तो नाम ब्राह्मणमाणवो अहोसि. सो वयप्पत्तो पितरा पेसितो उक्कट्ठं गन्त्वा ब्राह्मणस्स पोक्खरसातिस्स सन्तिके मेधाविताय अनलसताय च न चिरेनेव मन्ते विज्जाट्ठानानि च उग्गहेत्वा ब्राह्मणसिप्पे निप्फत्तिं पत्तो. सो आचरियं अभिवादेत्वा ‘‘मया तुम्हाकं सन्तिके सिप्पं सिक्खितं, किं वो गरुदक्खिणं देमी’’ति आह. आचरियो ‘‘गरुदक्खिणा नाम अन्तेवासिकस्स विभवानुरूपा, कहापणसहस्समानेही’’ति आह. छत्तमाणवो आचरियं अभिवादेत्वा सेतब्यं गन्त्वा मातापितरो वन्दित्वा तेहि अभिनन्दियमानो कतपटिसन्थारो तमत्थं पितु आरोचेत्वा ‘‘देथ मे दातब्बयुत्तकं, अज्जेव दत्वा आगमिस्सामी’’ति आह. तं मातापितरो ‘‘तात, अज्ज विकालो, स्वे गमिस्ससी’’ति वत्वा कहापणे नीहरित्वा भण्डिकं बन्धापेत्वा ठपेसुं. चोरा तं पवत्तिं ञत्वा छत्तमाणवकस्स गमनमग्गे अञ्ञतरस्मिं वनगहने निलीना अच्छिंसु ‘‘माणवं मारेत्वा कहापणे गण्हिस्सामा’’ति.

भगवा पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो छत्तमाणवकस्स सरणेसु च सीलेसु च पतिट्ठानं, चोरेहि मारितस्स देवलोके निब्बत्तिं, ततो सह विमानेन आगतस्स तत्थ सन्निपतितपरिसाय च धम्माभिसमयं दिस्वा पठमतरमेव गन्त्वा माणवकस्स गमनमग्गे अञ्ञतरस्मिं रुक्खमूले निसीदि. माणवो आचरियधनं गहेत्वा सेतब्यतो उक्कट्ठाभिमुखो गच्छन्तो अन्तरामग्गे भगवन्तं निसिन्नं दिस्वा उपसङ्कमित्वा अट्ठासि. ‘‘कुहिं गमिस्ससी’’ति भगवता वुत्तो ‘‘उक्कट्ठं, भो गोतम, गमिस्सामि मय्हं आचरियस्स पोक्खरसातिस्स गरुदक्खिणं दातु’’न्ति आह. अथ भगवा ‘‘जानासि पन त्वं, माणव, तीणि सरणानि, पञ्च सीलानी’’ति वत्वा तेन ‘‘नाहं जानामि, किमत्थियानि पनेतानि कीदिसानि चा’’ति वुत्ते ‘‘इदमीदिस’’न्ति सरणगमनस्स सीलसमादानस्स च फलानिसंसं विभावेत्वा ‘‘उग्गण्हाहि ताव, माणवक, सरणगमनविधि’’न्ति वत्वा ‘‘साधु उग्गण्हिस्सामि, कथेथ भन्ते भगवा’’ति तेन याचितो तस्स रुचिया अनुरूपं गाथाबन्धवसेन सरणगमनविधिं दस्सेन्तो –

८८६.

‘‘यो वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो;

पारगतो बलवीरियसमङ्गी, तं सुगतं सरणत्थमुपेहि.

८८७.

‘‘रागविरागमनेजमसोकं , धम्ममसङ्खतमप्पटिकूलं;

मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेहि.

८८८.

‘‘यत्थ च दिन्न महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;

अट्ठ च पुग्गल धम्मदसा ते, सङ्घमिमं सरणत्थमुपेही’’ति. –

तिस्सो गाथायो अभासि.

८८६. तत्थ योति अनियमितवचनं, तस्स ‘‘त’’न्ति इमिना नियमनं वेदितब्बं. वदतन्ति वदन्तानं. पवरोति सेट्ठो, कथिकानं उत्तमो वादीवरोति अत्थो. मनुजेसूति उक्कट्ठनिद्देसो यथा ‘‘सत्था देवमनुस्सान’’न्ति. भगवा पन देवमनुस्सानम्पि ब्रह्मानम्पि सब्बेसम्पि सत्तानं पवरोयेव, भगवतो च चरिमभवे मनुस्सेसु उप्पन्नताय वुत्तं ‘‘मनुजेसू’’ति. तेनेवाह ‘‘सक्यमुनी’’ति. सक्यकुलप्पसुतताय सक्यो, कायमोनेय्यादीहि समन्नागततो अनवसेसस्स च ञेय्यस्स मुननतो मुनि चाति सक्यमुनि. भाग्यवन्ततादीहि चतूहि कारणेहि भगवा. चतूहि मग्गेहि कातब्बस्स परिञ्ञादिपभेदस्स सोळसविधस्स किच्चस्स कतत्ता निप्फादितत्ता कतकिच्चो. पारं सक्कायस्स परतीरं निब्बानं गतो सयम्भुञाणेन अधिगतोति पारगतो. असदिसेन कायबलेन, अनञ्ञसाधारणेन ञाणबलेन, चतुब्बिधसम्मप्पधानवीरियेन च समन्नागतत्ता बलवीरियसमङ्गी. सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा च गदितत्ता सुगतो. तं सुगतं सम्मासम्बुद्धं सरणत्थं सरणाय परायणाय अपायदुक्खवट्टदुक्खपरित्ताणाय उपेहि उपगच्छ, अज्ज पट्ठाय अहितनिवत्तनेन हितसंवड्ढनेन ‘‘अयं मे भगवा सरणं ताणं लेणं परायणं गति पटिसरण’’न्ति भज सेव, एवं जानाहि वा बुज्झस्सूति अत्थो.

८८७. रागविरागन्ति अरियमग्गमाह. तेन हि अरिया अनादिकालभावितम्पि रागं विरज्जेन्ति. अनेजमसोकन्ति अरियफलं. तञ्हि एजासङ्खाताय तण्हाय अवसिट्ठानञ्च सोकनिमित्तानं किलेसानं सब्बसो पटिप्पस्सम्भनतो ‘‘अनेजं असोक’’न्ति च वुच्चति. धम्मन्ति सभावधम्मं. सभावतो गहेतब्बधम्मो हेस यदिदं मग्गफलनिब्बानानि, न परियत्तिधम्मो विय पञ्ञत्तिधम्मवसेन. धम्मन्ति वा परमत्थधम्मं, निब्बानन्ति अत्थो. समेच्च सम्भुय्य पच्चयेहि कतं सङ्खतं, न सङ्खतन्ति असङ्खतं. तदेव निब्बानं. नत्थि एत्थ किञ्चिपि पटिकूलन्ति अप्पटिकूलं. सवनवेलायं उपपरिक्खणवेलायं पटिपज्जनवेलायन्ति सब्बदापि इट्ठमेवाति मधुरं. सब्बञ्ञुतञ्ञाणसन्निस्सयाय पटिभानसम्पदाय पवत्तितत्ता सुप्पवत्तिभावतो निपुणभावतो च पगुणं. विभजितब्बस्स अत्थस्स खन्धादिवसेन कुसलादिवसेन उद्देसादिवसेन च सुट्ठु विभजनतो सुविभत्तं. तीहिपि पदेहि परियत्तिधम्ममेव वदति. तेनेव हिस्स आपाथकाले विय विमद्दनकालेपि कथेन्तस्स विय सुणन्तस्सापि सम्मुखीभावतो उभतोपच्चक्खताय दस्सनत्थं ‘‘इम’’न्ति वुत्तं. धम्मन्ति यथावपटिपज्जन्ते अपायदुक्खपाततो धारणत्थेन धम्मं, इदं चतुब्बिधस्सापि धम्मस्स साधारणवचनं. परियत्तिधम्मोपि हि सरणेसु च सीलेसु च पतिट्ठानमत्तायपि यथावपटिपत्तिया अपायदुक्खपाततो धारेति एव. इमस्स च अत्थस्स इदमेव विमानं साधकन्ति दट्ठब्बं. साधारणभावेन यथावुत्तधम्मस्स पच्चक्खं कत्वा दस्सेन्तो पुन ‘‘इम’’न्ति आह.

८८८. यत्थाति यस्मिं अरियसङ्घे. दिन्नन्ति परिच्चत्तं अन्नादिदेय्यधम्मं. दिन्न महप्फलन्ति गाथासुखत्थं अनुनासिकलोपो कतो. अच्चन्तमेव किलेसासुचितो विसुज्झनेन सुचीसु ‘‘सोतापन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’तिआदिना (अ. नि. ८.६०) वुत्तेसु चतूसु पुरिसयुगेसु. अट्ठाति मग्गट्ठफलट्ठेसु युगळे अकत्वा विसुं विसुं गहणेन अट्ठ पुग्गला. गाथासुखत्थमेव चेत्थ ‘‘पुग्गल धम्मदसा’’ति रस्सं कत्वा निद्देसो. धम्मदसाति चतुसच्चधम्मस्स निब्बानधम्मस्स च पच्चक्खतो दस्सनका. दिट्ठिसीलसामञ्ञेन संहतभावेन सङ्घं.

एवं भगवता तीहि गाथाहि सरणगुणसन्दस्सनेन सद्धिं सरणगमनविधिम्हि वुत्ते माणवो तंतंसरणगुणानुस्सरणमुखेन सरणगमनविधिनो अत्तनो हदये ठपितभावं विभावेन्तो तस्सा तस्सा गाथाय अनन्तरं ‘‘यो वदतं पवरो’’तिआदिना तं तं गाथं पच्चनुभासि. एवं पच्चनुभासित्वा ठितस्स पञ्च सिक्खापदानि सरूपतो फलानिसंसतो च विभावेत्वा तेसं समादानविधिं कथेसि. सो तम्पि सुट्ठु उपधारेत्वा पसन्नमानसो ‘‘हन्दाहं भगवा गमिस्सामी’’ति वत्वा रतनत्तयगुणं अनुस्सरन्तो तंयेव मग्गं पटिपज्जि. भगवापि ‘‘अलं इमस्स एत्तकं कुसलं देवलोकूपपत्तिया’’ति जेतवनमेव अगमासि.

माणवस्स पन पसन्नचित्तस्स रतनत्तयगुणं सल्लक्खणवसेन ‘‘सरणं उपेमी’’ति पवत्तचित्तुप्पादताय सरणेसु च, भगवता वुत्तनयेन पञ्चन्नं सीलानं अधिट्ठानेन सीलेसु च पतिट्ठितस्स तेनेव नयेन रतनत्तयगुणे अनुस्सरन्तस्सेव गच्छन्तस्स चोरा मग्गे परियुट्ठिंसु. सो ते अगणेत्वा रतनत्तयगुणे अनुस्सरन्तोयेव गच्छति. तञ्चेको चोरो गुम्बन्तरं उपनिस्साय ठितो विसपीतेन सरेन सहसाव विज्झित्वा जीवितक्खयं पापेत्वा कहापणभण्डिकं गहेत्वा अत्तनो सहायेहि सद्धिं पक्कामि. माणवो पन कालं कत्वा तावतिंसभवने तिंसयोजनिके कनकविमाने सुत्तप्पबुद्धो विय अच्छरासहस्सपरिवुतो सट्ठिसकटभारालङ्कारपटिमण्डितत्तभावो निब्बत्ति, तस्स विमानस्स आभा सातिरेकानि वीसतियोजनानि फरित्वा तिट्ठति.

अथ माणवं कालकतं दिस्वा सेतब्यगामवासिनो मनुस्सा सेतब्यं गन्त्वा तस्स मातापितूनं उक्कट्ठगामवासिनो च उक्कट्ठं गन्त्वा ब्राह्मणस्स पोक्खरसातिस्स कथेसुं. तं सुत्वा तस्स मातापितरो ञातिमित्ता ब्राह्मणो च पोक्खरसाति सपरिवारा अस्सुमुखा रोदमाना तं पदेसं अगमंसु, येभुय्येन सेतब्यवासिनो च उक्कट्ठवासिनो च इच्छानङ्गलवासिनो च सन्निपतिंसु, महासमागमो अहोसि. अथ माणवस्स मातापितरो मग्गस्स अविदूरे चितकं सज्जेत्वा सरीरकिच्चं कातुं आरभिंसु.

अथ भगवा चिन्तेसि ‘‘मयि गते छत्तमाणवो मं वन्दितुं आगमिस्सति, आगतञ्च तं कतकम्मं कथापेन्तो कम्मफलं पच्चक्खं कारेत्वा धम्मं देसेस्सामि, एवं महाजनस्स धम्माभिसमयो भविस्सती’’ति चिन्तेत्वा महता भिक्खुसङ्घेन सद्धिं तं पदेसं उपगन्त्वा अञ्ञतरस्मिं रुक्खमूले निसीदि छब्बण्णबुद्धरंसियो विस्सज्जेन्तो. अथ छत्तमाणवदेवपुत्तोपि अत्तनो सम्पत्तिं पच्चवेक्खित्वा, तस्सा कारणं उपधारेन्तो सरणगमनञ्च सीलसमादानञ्च दिस्वा, विम्हयजातो भगवति सञ्जातपसादबहुमानो ‘‘इदानेवाहं गन्त्वा भगवन्तञ्च भिक्खुसङ्घञ्च वन्दिस्सामि, रतनत्तयगुणे च महाजनस्स पाकटे करिस्सामी’’ति कतञ्ञुतं निस्साय सकलं तं अरञ्ञपदेसं एकालोकं करोन्तो, सह विमानेन आगन्त्वा विमानतो ओरुय्ह महता परिवारेन सद्धिं दिस्समानरूपो उपसङ्कमित्वा भगवतो पादेसु सिरसा निपतन्तो अभिवादेत्वा अञ्जलिं पग्गय्ह एकमन्तं अट्ठासि. तं दिस्वा महाजनो ‘‘को नु खो अयं देवो वा ब्रह्मा वा’’ति अच्छरियब्भुतजातो उपसङ्कमित्वा भगवन्तं परिवारेसि. भगवा तेन कतपुञ्ञकम्मं पाकटं कातुं –

८८९.

‘‘न तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो;

यथा अतुलमिदं महप्पभासं, को नु त्वं तिदिवा महिं उपागा.

८९०.

‘‘छिन्दति रंसी पभङ्करस्स, साधिकवीसतियोजनानि आभा;

रत्तिमपि यथा दिवं करोति, परिसुद्धं विमलं सुभं विमानं.

८९१.

‘‘बहुपदुमविचित्रपुण्डरीकं, वोकिण्णं कुसुमेहि नेकचित्तं;

अरजविरजहेमजालछन्नं, आकासे तपति यथापि सूरियो.

८९२.

‘‘रत्तम्बरपीतवाससाहि, अगरुपियङ्गुचन्दनुस्सदाहि;

कञ्चनतनुसन्निभत्तचाहि, परिपूरं गगनंव तारकाहि.

८९३.

‘‘नरनारियो बहुकेत्थनेकवण्णा, कुसुमविभूसिताभरणेत्थ सुमना;

अनिलपमुञ्चिता पवन्ति सुरभिं, तपनियवितता सुवण्णछन्ना.

८९४.

‘‘किस्स संयमस्स अयं विपाको, केनासि कम्मफलेनिधूपपन्नो;

यथा च ते अधिगतमिदं विमानं, तदनुपदं अवचासि इग्घ पुट्ठो’’ति. –

तं देवपुत्तं पटिपुच्छि.

८८६. तत्थ तपतीति दिप्पति. नभेति आकासे. फुस्सोति फुस्सतारका. अतुलन्ति अनुपमं, अप्पमाणं वा. इदं वुत्तं होति – यथा इदं तव विमानं अनुपमं अप्पमाणं पभस्सरभावेन ततो एव महप्पभासं आकासे दिप्पति, न तथा तारकरूपानि दिप्पन्ति, न चन्दो, तानि ताव तिट्ठन्तु, नापि सूरियो दिप्पति, एवंभूतो को नु त्वं देवलोकतो इमं भूमिपदेसं उपगतो, तं पाकटं कत्वा इमस्स महाजनस्स कथेहीति.

८९०. छिन्दतीति विच्छिन्दति, पवत्तितुं अदेन्तो पटिहनतीति अत्थो. रंसीति रस्मियो. पभङ्करस्साति सूरियस्स. तस्स च विमानस्स पभा समन्ततो पञ्चवीसति योजनानि फरित्वा तिट्ठति. तेनाह ‘‘साधिकवीसतियोजनानि आभा’’ति. रत्तिमपि यथा दिवं करोतीति अत्तनो पभाय अन्धकारं विधमन्तं रत्तिभागम्पि दिवसभागं विय करोति. परिसमन्ततो अन्तो चेव बहि च सुद्धताय परिसुद्धं. सब्बसो मलाभावेन विमलं. सुन्दरताय सुभं.

८९१. बहुपदुमविचित्रपुण्डरीकन्ति बहुविधरत्तकमलञ्चेव विचित्तवण्णसेतकमलञ्च. सेतकमलं पदुमं, रत्तकमलं पुण्डरीकन्ति वदन्ति. वोकिण्णं कुसुमेहीति अञ्ञेहि च नानाविधेहि पुप्फेहि समोकिण्णं. नेकचित्तन्ति मालाकम्मलताकम्मादिनानाविधविचित्तं. अरजविरजहेमजालछन्नन्ति सयं अपगतरजं विरजेन निद्दोसेन कञ्चनजालेन छादितं.

८९२. रत्तम्बरपीतवाससाहीति रत्तवत्थाहि चेव पीतवत्थाहि च. एका हि रत्तं दिब्बवत्थं निवासेत्वा पीतं उत्तरियं करोति, अपरा पीतं निवासेत्वा रत्तं उत्तरियं करोति. तं सन्धाय वुत्तं ‘‘रत्तम्बरपीतवाससाही’’ति . अगरुपियङ्गुचन्दनुस्सदाहीति अगरुगन्धेन पियङ्गुमालाहि चन्दनगन्धेहि च उस्सदाहि, उस्सन्नदिब्बागरुगन्धादिकाहीति अत्थो. कञ्चनतनुसन्निभत्तचाहीति कनकसदिससुखुमच्छवीहि. परिपूरन्ति तहं तहं विचरन्तीहि सङ्गीतिपसुताहि च परिपुण्णं.

८९३. बहुकेत्थाति बहुका एत्थ. अनेकवण्णाति नानारूपा. कुसमविभूसिताभरणाति विसेसतो सुरभिवायनत्थं दिब्बकुसुमेहि अलङ्कतदिब्बाभरणा. एत्थाति एतस्मिं विमाने. सुमनाति सुन्दरमना पमुदितचित्ता. अनिलपमुञ्चिता पवन्ति सुरभिन्ति अनिलेन पमुञ्चितगन्धानं पुप्फानं वायुना विमुत्तपत्तपुटं विय विबन्धताय विकसितताय च सुगन्धं पवायन्ति. ‘‘अनिलपधूपिता’’तिपि पठन्ति, वातेन मन्दं आवुय्हमाना हेममयपुप्फाति अत्थो. कनकचीरकादीहि वेणिआदीसु ओततताय तपनियवितता. येभुय्येन कञ्चनाभरणेहि अच्छादितसरीरताय सुवण्णछन्ना. नरनारियोति देवपुत्ता देवधीतरो च बहुका एत्थ तव विमानेति दस्सेति.

८९४. इङ्घाति चोदनत्थे निपातो पुट्ठोति पुच्छितो इमस्स महाजनस्स कम्मफलपच्चक्खभावायाति अधिप्पायो.

ततो देवपुत्तो इमाहि गाथाहि ब्याकासि –

८९५.

‘‘सयमिध पथे समेच्च माणवेन, सत्थानुसासि अनुकम्पमानो;

तव रतनवरस्स धम्मं सुत्वा, करिस्सामीति च ब्रवित्थ छत्तो.

८९६.

‘‘जिनवरपवरं उपेहि सरणं, धम्मञ्चापि तथेव भिक्खुसङ्घं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

८९७.

‘‘मा च पाणवधं विविधं चरस्सु असुचिं,

न हि पाणेसु असञ्ञतं अवण्णयिंसु सप्पञ्ञा;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

८९८.

‘‘मा च परजनस्स रक्खितम्पि, आदातब्बममञ्ञिथो अदिन्नं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

८९९.

‘‘मा च परजनस्स रक्खितायो, परभरिया अगमा अनरियमेतं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

९००.

‘‘मा च वितथं अञ्ञथा अभाणि, न हि मुसावादं अवण्णयिंसु सप्पञ्ञा;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

९०१.

‘‘येन च पुरिसस्स अपेति सञ्ञा, तं मज्जं परिवज्जयस्सु सब्बं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

९०२.

‘‘स्वाहं इध पञ्च सिक्खा करित्वा, पटिपज्जित्वा तथागतस्स धम्मे;

द्वेपथमगमासिं चोरमज्झे, ते मं तत्थ वधिंसु भोगहेतु.

९०३.

‘‘एत्तकमिदं अनुस्सरामि कुसलं, ततो परं न मे विज्जति अञ्ञं;

तेन सुचरितेन कम्मुनाहं, उप्पन्नो तिदिवेसु कामकामी.

९०४.

‘‘पस्स खणमुहुत्तसञ्ञमस्स, अनुधम्मप्पटिपत्तिया विपाकं;

जलमिव यससा समेक्खमाना, बहुकामं पिहयन्ति हीनकम्मा.

९०५.

‘‘पस्स कतिपयाय देसनाय, सुगतिञ्चम्हि गतो सुखञ्च पत्तो;

ये च ते सततं सुणन्ति धम्मं, मञ्ञे ते अमतं फुसन्ति खेमं.

९०६.

‘‘अप्पम्पि कतं महाविपाकं, विपुलं होति तथागतस्स धम्मे;

पस्स कतपुञ्ञताय छत्तो, ओभासेति पथविं यथापि सूरियो.

९०७.

‘‘किमिदं कुसलं किमाचरेम, इच्चेके हि समेच्च मन्तयन्ति;

ते मयं पुनरेव लद्ध मानुसत्तं, पटिपन्ना विहरेमु सीलवन्तो.

९०८.

‘‘बहुकारो अनुकम्पको च सत्था, इति मे सति अगमा दिवा दिवस्स;

स्वाहं उपगतोम्हि सच्चनामं, अनुकम्पस्सु पुनपि सुणेम्ह धम्मं.

९०९.

‘‘ये चिध पजहन्ति कामरागं, भवरागानुसयञ्च पहाय मोहं;

न च ते पुन मुपेन्ति गब्भसेय्यं, परिनिब्बानगता हि सीतिभूता’’ति.

८९५. तत्थ सयमिध पथे समेच्च माणवेनाति इध इमस्मिं पथे महामग्गे सयमेव उपगतेन माणवेन ब्राह्मणकुमारेन समेच्च समागन्त्वा. दिट्ठधम्मिकसम्परायिकपरमत्थेहि सत्तानं यथारहमनुसासनतो सत्था भगवा, त्वं यं माणवं यथाधम्मं अनुसासि अनुकम्पमानो अनुग्गण्हन्तो, तव रतनवरस्स अग्गरतनस्स सम्मासम्बुद्धस्स, तं धम्मं सुत्वा इति एवं करिस्सामि यथानुसिट्ठं पटिपज्जिस्सामीति, सो छत्तो छत्तनामको माणवो ब्रवित्थ कथेसीति पदयोजना.

८९६. एवं यथापुच्छितं कम्मं कारणतो दस्सेत्वा इदानि तं सरूपतो विभागतो च दस्सेन्तो सत्थारा समादपितभावं अत्तना च तत्थ पच्छा पतिट्ठितभावं दस्सेतुं ‘‘जिनवरपवर’’न्तिआदिमाह. तत्थ नोति पठमं अवोचहं भन्तेति भन्ते भगवा ‘‘सरणगमनं जानासी’’ति तया वुत्तो ‘‘नो’’ति न ‘‘जानामी’’ति पठमं अवोचं अहं. पच्छा ते वचनं तथेवकासिन्ति पच्छा तया वुत्तं कथं परिवत्तेन्तो तव वचनं तथेव अकासिं पटिपज्जिं, तीणिपि सरणानि उपगच्छिन्ति अत्थो.

८९७. विविधन्ति उच्चावचं, अप्पसावज्जं महासावज्जञ्चाति अत्थो. मा चरस्सूति मा अकासि. असुचिन्ति किलेसासुचिमिस्सताय न सुचिं. पाणेसु असञ्ञतन्ति पाणघाततो अविरतं. न हि अवण्णयिंसूति न हि वण्णयन्ति. पच्चूप्पन्नकालत्थे हि इदं अतीतकालवचनं. अथ वा ‘‘अवण्णयिंसू’’ति एकदेसेन सकलस्स कालस्स उपलक्खणं, तस्मा यथा न वण्णयिंसु अतीतमद्धानं, एवं एतरहिपि न वण्णयन्ति, अनागतेपि न वण्णयिस्सन्तीति वुत्तं होति.

८९८-९००. परजनस्स रक्खितन्ति परपरिग्गहितवत्थु. तेनाह ‘‘अदिन्न’’न्ति. मा अगमाति मा अज्झाचरि. वितथन्ति अतथं, मुसाति अत्थो. अञ्ञथाति अञ्ञथाव, वितथसञ्ञी एवं वितथन्ति जानन्तो एवं मा भणीति अत्थो.

९०१. येनाति येन मज्जेन, पीतेनाति अधिप्पायो. अपेतीति विगच्छति. सञ्ञाति धम्मसञ्ञा, लोकसञ्ञा एव वा. सब्बन्ति अनवसेसं, बीजतो पट्ठायाति अत्थो.

९०२. स्वाहन्ति सो तदा छत्तमाणवभूतो अहं. इध इमस्मिं मग्गपदेसे, इमस्मिं वा तव सासने. तेनाह ‘‘तथागतस्स धम्मे’’ति. पञ्च सिक्खाति पञ्च सीलानि. करित्वाति आदियित्वा, अधिट्ठायाति अत्थो. द्वेपथन्ति द्विन्नं गामसीमानं वेमज्झभूतं पथं, सीमन्तरिकपथन्ति अत्थो. तेति ते चोरा. तत्थाति सीमन्तरिकमग्गे. भोगहेतूति आमिसकिञ्चिक्खनिमित्तं.

९०३. ततोति यथावुत्तकुसलतो परं उपरि अञ्ञं कुसलं न विज्जति न उपलब्भति, यमहं अनुस्सरेय्यन्ति अत्थो. कामकामीति यथिच्छितकामगुणसमङ्गी.

९०४. खणमुहुत्तसञ्ञमस्साति खणमुहुत्तमत्तं पवत्तसीलस्स. अनुधम्मप्पटिपत्तियाति यथाधिगतस्स फलस्स अनुरूपधम्मं पटिपज्जमानस्स भगवा पस्स, तुय्हं ओवादधम्मस्स वा अनुरूपाय धम्मपटिपत्तिया वुत्तनियामेनेव सरणगमनस्स सीलसमादानस्स चाति अत्थो. जलमिव यससाति इद्धिया परिवारसम्पत्तिया च जलन्तं विय. समेक्खमानाति पस्सन्ता. बहुकाति बहवो. पिहयन्तीति ‘‘कथं नु खो मयं एदिसा भवेय्यामा’’ति पत्थेन्ति. हीनकम्माति मम सम्पत्तितो निहीनभोगा.

९०५. कतिपयायाति अप्पिकाय. येति ये भिक्खू चेव उपासकादयो च. च-सद्दो ब्यतिरेके. तेति तव. सततन्ति दिवसे दिवसे.

९०६. विपुलन्ति उळारफलं विपुलानुभावं. तथागतस्स धम्मेति तथागतस्स सासने ओवादे ठत्वा कतन्ति योजना. एवं अनुद्देसिकवसेन वुत्तमेवत्थं अत्तुद्देसिकवसेन दस्सेन्तो ‘‘पस्सा’’तिआदिमाह. तत्थ पस्साति भगवन्तं वदति, अत्तानमेव वा अञ्ञं विय च कत्वा वदति.

९०७. किमिदंकुसलं किमाचरेमाति कुसलं नामेतं किंसभावं कीदिसं, कथं वा तं आचरेय्याम. इच्चेके हि समेच्च मन्तयन्तीति एवमेके समेच्च समागन्त्वा पथविं परिवत्तेन्ता विय सिनेरुं उक्खिपन्ता विय च सुदुक्करं कत्वा मन्तयन्ति विचारेन्ति, मयं पन अकिच्छेनेव पुनपि कुसलं आचरेय्यामाति अधिप्पायो. तेनेवाह ‘‘मय’’न्तिआदि.

९०८. बहुकारोति बहूपकारो, महाउपकारो वा. अनुकम्पकोति कारुणिको. -कारो पदसन्धिकरो. इतीति एवं, भगवतो अत्तनि पटिपन्नाकारं सन्धाय वदति. मे सतीति मयि सति विज्जमाने, चोरेहि अवधिते एवाति अत्थो. दिवा दिवस्साति दिवसस्सपि दिवा, कालस्सेवाति अत्थो. स्वाहन्ति सो छत्तमाणवभूतो अहं. सच्चनामन्ति ‘‘भगवा अरहं सम्मासम्बुद्धो’’तिआदिनामेहि अवितथनामं भूतत्थनामं. अनुकम्पस्सूति अनुग्गण्हाहि. पुनपीति भिय्योपि सुणेमु, तव धम्मं सुणेय्यामयेवाति अत्थो.

एवं देवपुत्तो सब्बमेतं कतञ्ञुताभावे ठत्वा सत्थु पयिरुपासने च धम्मस्सवने च अतित्तिमेव दीपेन्तो वदति. भगवा देवपुत्तस्स च तत्थ सन्निपतितपरिसाय च अज्झासयं ओलोकेत्वा अनुपुब्बिकथं कथेसि. अथ नेसं अल्लचित्ततं ञत्वा सामुक्कंसिकं धम्मदेसनं पकासेसि. देसनापरियोसाने देवपुत्तो चेव मातापितरो चस्स सोतापत्तिफले पतिट्ठहिंसु, महतो च जनकायस्स धम्माभिसमयो अहोसि.

९०९. पठमफले पतिट्ठितो देवपुत्तो उपरिमग्गेसु अत्तनो गरुचित्तीकारं, तदधिगमस्स च महानिसंसतं विभावेन्तो ‘‘ये चिध पजहन्ति कामराग’’न्ति परियोसानगाथमाह. तस्सत्थो – ये इध इमस्मिं सासने ठिता पजहन्ति अनवसेसतो समुच्छिन्दन्ति कामरागं, न च ते पुन उपेन्तिगब्भसेय्यं ओरम्भागियानं संयोजनानं समुच्छिन्नत्ता. ये च पन पहाय मोहं सब्बसो समुग्घातेत्वा भवरागानुसयञ्च पजहन्ति, ते पुन उपेन्ति गब्भसेय्यन्ति वत्तब्बमेव नत्थि. कस्मा? परिनिब्बानगता हि सीतिभूता, ते हि उत्तमपुरिसा अनुपादिसेसाय निब्बानधातुया परिनिब्बानं गता एवं इधेव सब्बवेदयितानं सब्बपरिळाहानं ब्यन्तिभावेन सीतिभूता.

इति देवपुत्तो अत्तनो अरियसोतसमापन्नभावं पवेदेन्तो अनुपादिसेसाय निब्बानधातुया देसनाय कूटं गहेत्वा भगवन्तं वन्दित्वा पदक्खिणं कत्वा भिक्खुसङ्घस्स अपचितिं दस्सेत्वा मातापितरो आपुच्छित्वा देवलोकमेव गतो, सत्थापि उट्ठायासना गतो सद्धिं भिक्खुसङ्घेन. माणवस्स पन मातापितरो ब्राह्मणो पोक्खरसाति सब्बो च महाजनो भगवन्तं अनुगन्त्वा निवत्ति. भगवा जेतवनं गन्त्वा सन्निपतिताय परिसाय इमं विमानं वित्थारतो कथेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

छत्तमाणवकविमानवण्णना निट्ठिता.

४. कक्कटकरसदायकविमानवण्णना

उच्चमिदंमणिथूणं विमानन्ति कक्कटकरसदायकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन अञ्ञतरो भिक्खु आरद्धविपस्सको कण्णसूलेन पीळितो अकल्लसरीरताय विपस्सनं उस्सुक्कापेतुं नासक्खि, वेज्जेहि वुत्तविधिना भेसज्जे कतेपि रोगो न वूपसमि. सो भगवतो एतमत्थं आरोचेसि. अथस्स भगवा ‘‘कक्कटकरसभोजनं सप्पाय’’न्ति ञत्वा आह ‘‘गच्छ त्वं भिक्खु मगधखेत्ते पिण्डाय चराही’’ति.

सो भिक्खु ‘‘दीघदस्सिना अद्धा किञ्चि दिट्ठं भविस्सती’’ति चिन्तेत्वा ‘‘साधु भन्ते’’ति भगवतो पटिस्सुणित्वा भगवन्तं वन्दित्वा पत्तचीवरमादाय मगधखेत्तं गन्त्वा अञ्ञतरस्स खेत्तपालस्स कुटिया द्वारे पिण्डाय अट्ठासि. सो च खेत्तपालो कक्कटकरसं सम्पादेत्वा भत्तञ्च पचित्वा ‘‘थोकं विस्समित्वा भुञ्जिस्सामी’’ति निसिन्नो थेरं दिस्वा पत्तं गहेत्वा कुटिकायं निसीदापेत्वा कक्कटकरसभत्तं अदासि. थेरस्स तं भत्तं थोकं भुत्तस्सयेव कण्णसूलं पटिप्पस्सम्भि, घटसतेन न्हातो विय अहोसि . सो सप्पायाहारवसेन चित्तफासुकं लभित्वा विपस्सनावसेन चित्तं अभिनिन्नामेन्तो अपरियोसितेयेव भोजने अनवसेसतो आसवे खेपेत्वा अरहत्ते पतिट्ठाय खेत्तपालं आह ‘‘उपासक, तव पिण्डपातभोजनेन मय्हं रोगो वूपसन्तो, कायचित्तं कल्लं जातं, त्वम्पि इमस्स पुञ्ञस्स फलेन विगतकायचित्तदुक्खो भविस्ससी’’ति वत्वा अनुमोदनं कत्वा पक्कामि.

खेत्तपालो अपरेन समयेन कालं कत्वा तावतिंसभवने द्वादसयोजनिके मणिथम्भे कनकविमाने सत्तसतकूटागारपटिमण्डिते वेळुरियमयगब्भे निब्बत्ति, द्वारे चस्स यथूपचितकम्मसंसूचको मुत्तासिक्कागतो सुवण्णकक्कटको ओलम्बमानो अट्ठासि. अथायस्मा महामोग्गल्लानो पुब्बे वुत्तनयेन तत्थ गतो तं दिस्वा इमाहि गाथाहि पुच्छि –

९१०.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९११.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९१२.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

९१३.

‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

सोपिस्स ब्याकासि, तं दस्सेतुं –

९१४.

‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फल’’न्ति. – वुत्तं;

९१५.

‘‘सतिसमुप्पादकरो , द्वारे कक्कटको ठितो;

निट्ठितो जातरूपस्स, सोभति दसपादको.

९१६.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

९१७.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति.

९१०. तत्थ उच्चन्ति अच्चुग्गतं. मणिथूणन्ति पदुमरागादिमणिमयथम्भं. समन्ततोति चतूसुपि पस्सेसु. रुचकत्थताति तस्सं तस्सं भूमियं सुवण्णफलकेहि अत्थता.

९११. पिवसि खादसि चाति कालेन कालं उपयुज्जमानं गन्धपानं सुधाभोजनञ्च सन्धाय वदति. पवदन्तीति पवज्जन्ति. दिब्बा रसा कामगुणेत्थ पञ्चाति दिब्बा रसा अनप्पका पञ्च कामगुणा एत्थ एतस्मिं तव विमाने संविज्जन्तीति अत्थो. सुवण्णछन्नाति हेमाभरणविभूसिता.

९१५. सतिसमुप्पादकरोति सतुप्पादकरो, येन पुञ्ञकम्मेन अयं दिब्बसम्पत्ति मया लद्धा, तत्थ सतुप्पादस्स कारको, ‘‘कक्कटकरसदानेन अयं तया सम्पत्ति लद्धा’’ति एवं सतुप्पादं करोन्तोति अत्थो. निट्ठितो जातरूपस्साति जातरूपेन सिद्धो जातरूपमयो. एकमेकस्मिं पस्से पञ्च पञ्च कत्वा दस पादा एतस्साति दसपादको द्वारे कक्कटको ठितो सोभति. सो एव मम पुञ्ञकम्मं तादिसानं महेसीनं विभावेति, न एत्थ मया वत्तब्बं अत्थीति अधिप्पायो. तेनाह ‘‘तेन मेतादिसो वण्णो’’तिआदि. सेसं वुत्तनयमेव.

कक्कटकरसदायकविमानवण्णना निट्ठिता.

५. द्वारपालकविमानवण्णना

उच्चमिदंमणिथूणन्ति द्वारपालकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन च समयेन राजगहे अञ्ञतरो उपासको चत्तारि निच्चभत्तानि सङ्घस्स देति. तस्स पन गेहं परियन्ते ठितं चोरभयेन येभुय्येन पिहितद्वारमेव होति. भिक्खू गन्त्वा कदाचि द्वारस्स पिहितत्ता भत्तं अलद्धाव पटिगच्छन्ति. उपासको भरियं आह ‘‘किं, भद्दे, अय्यानं सक्कच्चं भिक्खा दीयती’’ति? सा आह ‘‘एकेसु दिवसेसु अय्या नागमिंसू’’ति. ‘‘किं कारण’’न्ति? ‘‘द्वारस्स पिहितत्ता मञ्ञे’’ति. तं सुत्वा उपासको संवेगप्पत्तो हुत्वा एकं पुरिसं द्वारपालं कत्वा ठपेसि ‘‘त्वं अज्जतो पट्ठाय द्वारं रक्खन्तो निसीद, यदा च अय्या आगमिस्सन्ति, तदा ते पवेसेत्वा पविट्ठानं नेसं पत्तपटिग्गहणआसनपञ्ञापनादि सब्बं युत्तपयुत्तं जानाही’’ति. सो ‘‘साधू’’ति तथा करोन्तो भिक्खूनं सन्तिके धम्मं सुत्वा उप्पन्नसद्धो कम्मफलं सद्दहित्वा सरणेसु च सीलेसु च पतिट्ठहि, सक्कच्चं भिक्खू उपट्ठहि.

अपरभागे निच्चभत्तदायको उपासको कालं कत्वा यामेसु निब्बत्ति. द्वारपालो पन सक्कच्चं भिक्खूनं उपट्ठहित्वा परस्स परिच्चागे वेय्यावच्चकरणेन अनुमोदनेन च तावतिंसेसु उप्पज्जि. तस्स द्वादसयोजनिकं कनकविमानन्तिआदि सब्बं कक्कटकविमाने वुत्तनयेनेव वेदितब्बं. पुच्छाविस्सज्जनगाथा एवमागता –

९१८.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९१९.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९२०. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९२२. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

९२३.

‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितं;

एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो.

९२४.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

९२३. तत्थ दिब्बं ममं वस्ससहस्समायूति यस्मिं देवनिकाये सयं उप्पन्नो, तेसं तावतिंसदेवानं आयुप्पमाणमेव वदति. तेसञ्हि मनुस्सानं गणनाय वस्ससतं एको रत्तिदिवो, ताय रत्तिया तिंसरत्तिको मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन सहस्ससंवच्छरानि आयु, तं मनुस्सानं गणनाय तिस्सो वस्सकोटियो सट्ठि च वस्ससतसहस्सानि होन्ति. वाचाभिगीतन्ति वाचाय अभिगीतं, ‘‘आगच्छन्तु अय्या, इदं आसनं पञ्ञत्तं, इध निसीदथा’’तिआदिना, ‘‘किं अय्यानं सरीरस्स आरोग्यं, किं वसनट्ठानं फासुक’’न्तिआदिना पटिसन्थारवसेन च वाचाय कथितमत्तं . मनसा पवत्तितन्ति ‘‘इमे अय्या पेसला ब्रह्मचारिनो धम्मचारिनो’’तिआदिना चित्तेन पवत्तितं पसादमत्तं, न पन मम सन्तकं किञ्चि परिच्चत्तं अत्थीति दस्सेति. एत्तावताति एत्तकेन एवं कथनमत्तेन पसादमत्तेनपि. ठस्सति पुञ्ञकम्मोति कतपुञ्ञो नाम हुत्वा देवलोके ठस्सति चिरं पवत्तिस्सति, तिट्ठन्तो च दिब्बेहि कामेहि समङ्गीभूतो तस्मिं देवनिकाये देवानं वलञ्जनियामेनेव दिब्बेहि पञ्चहि कामगुणेहि समङ्गीभूतो समन्नागतो हुत्वा इन्द्रियानि परिचारेन्तो विहरतीति अत्थो. सेसं वुत्तनयमेव.

द्वारपालकविमानवण्णना निट्ठिता.

६. पठमकरणीयविमानवण्णना

उच्चमिदंमणिथूणन्ति करणीयविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सावत्थिवासी एको उपासको न्हानोपकरणानि गहेत्वा अचिरवतिं गन्त्वा न्हत्वा आगच्छन्तो भगवन्तं सावत्थिं पिण्डाय पविसन्तं दिस्वा उपसङ्कमित्वा वन्दित्वा एवमाह ‘‘भन्ते केन निमन्तिता’’ति. भगवा तुण्ही अहोसि. सो केनचि अनिमन्तितभावं ञत्वा आह ‘‘अधिवासेतु मे, भन्ते, भगवा भत्तं अनुकम्पं उपादाया’’ति. अधिवासेसि भगवा तुण्हीभावेन. सो भगवन्तं अत्तनो गेहं नेत्वा बुद्धारहं आसनं पञ्ञापेत्वा तत्थ भगवन्तं निसीदापेत्वा पणीतेन अन्नपानेन सन्तप्पेसि. भगवा कतभत्तकिच्चो तस्स अनुमोदनं कत्वा पक्कामि. सेसं अनन्तरविमानसदिसं. तेन वुत्तं –

९२६. ‘‘उच्चमिदं मणिथूणं विमानं…पे… नारियो च नच्चन्ति सुवण्णछन्ना.

९२८. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९३०. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

९३१.

‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;

सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं.

९३१.

‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो;

कत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.

९३३. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

९३१. तत्थ पण्डितेनाति सप्पञ्ञेन. विजानताति अत्तनो हिताहितं जानन्तेन. सम्मग्गतेसूति सम्मापटिपन्नेसु, बुद्धेसूति सम्मासम्बुद्धेसु.

९३२. अत्थायाति हिताय, वुड्ढिया वा. अरञ्ञाति विहारतो, जेतवनं सन्धाय वदति . तावतिंसूपगोति तावतिंसदेवकायं, तावतिंसभवनं वा उप्पज्जनवसेन उपगतो. सेसं वुत्तनयमेव.

करणीयविमानवण्णना निट्ठिता.

७. दुतियकरणीयविमानवण्णना

सत्तमविमानं छट्ठविमानसदिसं. केवलं तत्थ उपासकेन भगवतो आहारो दिन्नो, इध अञ्ञतरस्स थेरस्स. एसं वुत्तनयमेव. तेन वुत्तं –

९३५.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९३६.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९३७. ‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासतीति.

९३८.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

९४०.

‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;

सम्मग्गतेसु भिक्खूसु, यत्थ दिन्नं महप्फलं.

९४१.

‘‘अत्थाय वत मे भिक्खु, अरञ्ञा गाममागतो;

तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.

९४२. ‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियकरणीयविमानवण्णना निट्ठिता.

८. पठमसूचिविमानवण्णना

उच्चमिदंमणिथूणं विमानन्ति सूचिविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन आयस्मतो सारिपुत्तस्स चीवरकम्मं कातब्बं होति, अत्थो च होति सूचिया. सो राजगहे पिण्डाय चरन्तो कम्मारस्स गेहद्वारे अट्ठासि. तं दिस्वा कम्मारो आह ‘‘केन, भन्ते, अत्थो’’ति? ‘‘चीवरकम्मं कातब्बं अत्थि, सूचिया अत्थो’’ति. कम्मारो पसन्नमानसो कतपरियोसिता द्वे सूचियो दत्वा ‘‘पुनपि, भन्ते, सूचिया अत्थे सति मम आचिक्खेय्याथा’’ति वत्वा पञ्चपतिट्ठितेन वन्दि. थेरो तस्स अनुमोदनं कत्वा पक्कामि. सो अपरभागे कालं कत्वा तावतिंसेसु उप्पज्जि. अथ आयस्मा महामोग्गल्लानो देवचारिकं चरन्तो तं देवपुत्तं इमाहि गाथाहि पुच्छि –

९४४.

‘‘उच्चमिदं मणिथूणं विमानं…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

९४८. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

९४९.

‘‘यं ददाति न तं होति, यञ्चेव दज्जा तञ्चेव सेय्यो;

सूचि दिन्ना सूचिमेव सेय्यो.

९५०.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

९४९. तत्थ यं ददातीति यादिसं देय्यधम्मं ददाति. न तं होतीति तस्स तादिसमेव फलं न होति. अथ खो खेत्तसम्पत्तिया च चित्तसम्पत्तिया च ततो विपुलतरं उळारतरमेव फलं होति. तस्मा यञ्चेव दज्जा तञ्चेव सेय्योति यंकिञ्चिदेव विज्जमानं दज्जा ददेय्य, तञ्चेव तदेव सेय्यो, यस्स कस्सचि अनवज्जस्स देय्यधम्मस्स दानमेव सेय्यो, कस्मा? मया हि सूचि दिन्ना सूचिमेव सेय्यो, सूचिदानमेव मय्हं सेय्यं जातं, यतो अयमीदिसी सम्पत्ति लद्धाति अधिप्पायो.

सूचिविमानवण्णना निट्ठिता.

९. दुतियसूचिविमानवण्णना

उच्चमिदंमणिथूणन्ति दुतियसूचिविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहवासी एको तुन्नकारको विहारपेक्खको हुत्वा वेळुवनं गतो. तत्थ अञ्ञतरं भिक्खुं वेळुवने कतसूचिया चीवरं सिब्बन्तं दिस्वा सूचिघरेन सद्धिं सूचियो अदासि. सेसं सब्बं वुत्तनयमेव.

९५२.

‘‘उच्चमिदं मणिथूणं विमानं…पे…

वण्णो च ते सब्बदिसा पभासती’’ति. – पुच्छि;

९५६.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

९५७.

‘‘अहं मनुस्सेसु मनुस्सभूतो, पुरिमजातिया मनुस्सलोके.

९५८.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं सूचिं, पसन्नो सेहि पाणिभि.

९५९.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

तं सब्बं हेट्ठा वुत्तनयमेव.

दुतियसूचिविमानवण्णना निट्ठिता.

१०. पठमनागविमानवण्णना

सुसुक्कखन्धंअभिरुय्ह नागन्ति नागविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेनेव देवचारिकं चरन्तो तावतिंसभवनं उपगतो. तत्थ अद्दस अञ्ञतरं देवपुत्तं सब्बसेतं महन्तं दिब्बनागं अभिरुय्ह महन्तेन परिवारेन महता दिब्बानुभावेन आकासेन गच्छन्तं, सब्बा दिसा चन्दो विय सूरियो विय च ओभासयमानं. दिस्वा येन सो देवपुत्तो तेनुपसङ्कमि. अथ सो देवपुत्तो ततो ओरुय्ह आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा अञ्जलिं पग्गय्ह अट्ठासि. अथ थेरो –

९६१.

‘‘सुसुक्कखन्धं अभिरुय्ह नागं, अकाचिनं दन्तिं बलिं महाजवं;

अभिरुय्ह गजवरं सुकप्पितं, इधागमा वेहायसं अन्तलिक्खे.

९६२.

‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका पदुमिनियो सुफुल्ला;

पदुमेसु च तूरियगणा पवज्जरे, इमा च नच्चन्ति मनोहरायो.

९६३.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति. –

तस्स सम्पत्तिकित्तनमुखेन कतकम्मं पुच्छि.

९६१. तत्थ सुसुक्कखन्धन्ति सुट्ठु सेतखन्धं. किञ्चापि तस्स नागस्स चत्तारो पादा, वत्थिकोसं, मुखप्पदेसो, उभो कण्णा, वालधीति एत्तकं मुञ्चित्वा सब्बो कायो सेतोव, खन्धप्पदेसस्स पन सातिसयं धवलतरताय वुत्तं ‘‘सुसुक्कखन्ध’’न्ति. नागन्ति दिब्बं हत्थिनागं. अकाचिनन्ति निद्दोसं , सबललवङ्कतिलकादिछविदोसविरहितन्ति अत्थो. ‘‘आजानीय’’न्तिपि पाळि, आजानीयलक्खणूपेतन्ति अत्थो. दन्तिन्ति विपुलरुचिरदन्तवन्तं. बलिन्ति बलवन्तं महाबलं. महाजवन्ति अतिजवं सीघगामिं. पुन अभिरुय्हाति एत्थ अनुनासिकलोपो दट्ठब्बो, अभिरुय्हं आरोहनीयन्ति वुत्तं होति. सेसं वुत्तनयमेव.

एवं पन थेरेन पुट्ठो देवपुत्तो अत्तना कतकम्मं कथेन्तो –

९६५.

‘‘अट्ठेव मुत्तपुप्फानि, कस्सपस्स महेसिनो;

थूपस्मिं अभिरोपेसिं, पसन्नो सेहि पाणिभि.

९६६.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति. – इमाहि गाथाहि ब्याकासि;

तस्सत्थो – अहं पुब्बे कस्सपसम्मासम्बुद्धस्स योजनिके कनकथूपे वण्टतो मुच्चित्वा गच्छमूले पतितानि अट्ठ मुत्तपुप्फानि लभित्वा तानि गहेत्वा पूजनवसेन पसन्नचित्तो हुत्वा अभिरोपेसिं पूजेसिं.

अतीते किर कस्सपसम्मासम्बुद्धे परिनिब्बुते योजनिके कनकथूपे च कारिते सपरिवारो किकी कासिराजा च नागरा च नेगमा च जानपदा च दिवसे दिवसे पुप्फपूजं करोन्ति. तेसु तथा करोन्तेसु पुप्फानि महग्घानि दुल्लभानि च अहेसुं. अथेको उपासको मालाकारवीथियं विचरित्वा एकमेकेन कहापणेन एकमेकम्पि पुप्फं अलभन्तो अट्ठ कहापणानि गहेत्वा पुप्फारामं गन्त्वा मालाकारं आह ‘‘इमेहि अट्ठहि कहापणेहि अट्ठ पुप्फानि देही’’ति. ‘‘नत्थय्यो पुप्फानि, सम्मदेव उपधारेत्वा ओचिनित्वा दिन्नानी’’ति. ‘‘अहं ओलोकेत्वा गण्हामी’’ति. ‘‘यदि एवं, आरामं पविसित्वा गवेसाही’’ति. सो पविसित्वा गवेसन्तो पतितानि अट्ठ पुप्फानि लभित्वा मालाकारं आह ‘‘गण्ह, तात, कहापणानी’’ति. ‘‘तव पुञ्ञेन लद्धानि, नाहं कहापणानि गण्हामी’’ति आह. इतरो ‘‘नाहं मुधा पुप्फानि गहेत्वा भगवतो पूजं करिस्सामी’’ति कहापणानि तस्स पुरतो ठपेत्वा पुप्फानि गहेत्वा चेतियङ्गणं गन्त्वा पसन्नचित्तो पूजं अकासि. सो अपरभागे कालं कत्वा तावतिंसेसु उप्पज्जित्वा तत्थ यावतायुकं ठत्वा पुनपि देवलोके, पुनपि देवलोकेति एवं अपरापरं देवेसुयेव संसरन्तो तस्सेव कम्मस्स विपाकावसेसेन इमस्मिम्पि बुद्धुप्पादे तावतिंसेसुयेव उप्पज्जि. तं सन्धाय हेट्ठा वुत्तं ‘‘तत्थ अद्दस अञ्ञतरं देवपुत्त’’न्तिआदि.

तं पनेतं पवत्तिं आयस्मा महामोग्गल्लानो मनुस्सलोकं आगन्त्वा भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

नागविमानवण्णना निट्ठिता.

११. दुतियनागविमानवण्णना

महन्तं नागं अभिरुय्हाति दुतियनागविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहे अञ्ञतरो उपासको सद्धो पसन्नो पञ्चसु सीलेसु पतिट्ठितो उपोसथदिवसेसु उपोसथसीलं समादियित्वा पुरेभत्तं अत्तनो विभवानुरूपं भिक्खूनं दानानि दत्वा सयं भुञ्जित्वा सुद्धवत्थनिवत्थो सुद्धुत्तरासङ्गो पच्छाभत्तं येभुय्येन अट्ठ पानानि गाहापेत्वा विहारं गन्त्वा भिक्खुसङ्घस्स निय्यादेत्वा भगवन्तं उपसङ्कमित्वा धम्मं सुणाति. एवं सो सक्कच्चं दानमयं सीलमयञ्च बहुं सुचरितं उपचिनित्वा इतो चुतो तावतिंसेसु उप्पज्जि. तस्स पुञ्ञानुभावेन सब्बसेतो महन्तो दिब्बो हत्थिनागो पातुरहोसि. सो तं अभिरुय्ह महन्तेन परिवारेन महन्तेन दिब्बानुभावेन कालेन कालं उय्यानकीळं गच्छति.

अथेकदिवसं कतञ्ञुताय चोदियमानो अड्ढरत्तिसमये तं दिब्बनागं अभिरुय्ह महता परिवारेन ‘‘भगवन्तं वन्दिस्सामी’’ति देवलोकतो आगन्त्वा केवलकप्पं वेळुवनं ओभासेत्वा हत्थिक्खन्धतो ओरुय्ह भगवन्तं उपसङ्कमित्वा अभिवादेत्वा अञ्जलिं पग्गय्ह एकमन्तं अट्ठासि . तं भगवतो समीपे ठितो आयस्मा वङ्गीसो भगवतो अनुञ्ञाय इमाहि गाथाहि पुच्छि –

९६८.

‘‘महन्तं नागं अभिरुय्ह, सब्बसेतं गजुत्तमं;

वना वनं अनुपरियासि, नारीगणपुरक्खतो;

ओभासेन्तो दिसा सब्बा, ओसधी विय तारका.

९६९.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

तत्था पुच्छितो सोपि तस्स गाथाहि एव ब्याकासि.

९७१.

‘‘सो देवपुत्तो अत्तमनो, वङ्गीसेनेव पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं’’.

९७२.

‘‘अहं मनुस्सेसु मनुस्सभूतो, उपासको चक्खुमतो अहोसिं;

पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.

९७३.

‘‘अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च तुट्ठो अहोसिं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

९७४.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

तत्थ अपुब्बं नत्थि, सेसं हेट्ठा वुत्तनयमेव.

दुतियनागविमानवण्णना निट्ठिता.

१२. ततियनागविमानवण्णना

कोनु दिब्बेन यानेनाति ततियनागविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन समयेन तयो खीणासवत्थेरा गामकावासे वस्सं उपगच्छिंसु. ते वुत्थवस्सा पवारेत्वा ‘‘भगवन्तं वन्दिस्सामा’’ति राजगहं उद्दिस्स गच्छन्ता अन्तरामग्गे सायं अञ्ञतरस्मिं गामके मिच्छादिट्ठिकब्राह्मणस्स उच्छुखेत्तसमीपं गन्त्वा उच्छुपालं पुच्छिंसु ‘‘आवुसो, सक्का अज्ज राजगहं पापुणितु’’न्ति. ‘‘न सक्का, भन्ते, इतो अड्ढयोजने राजगहं, इधेव वसित्वा स्वे गच्छथा’’ति आह. ‘‘अत्थेत्थ कोचि वसनयोग्गो आवासो’’ति? ‘‘नत्थि, भन्ते, अहं पन वो वसनट्ठानं जानिस्सामी’’ति. थेरा अधिवासेसुं.

सो उच्छूसुयेव यथाठितेसु साखामण्डपाकारेन दण्डकानि बन्धित्वा उच्छुपण्णेहि छादेत्वा हेट्ठा पलालं अत्थरित्वा एकस्स थेरस्स अदासि, दुतियस्स थेरस्स तीहि उच्छूहि दण्डकसङ्खेपेन बन्धित्वा तिणेन छादेत्वा हेट्ठा च तिणसन्थरं कत्वा अदासि, इतरस्स अत्तनो कुटियं द्वे तयो दण्डके साखायो च नीहरित्वा चीवरेन पटिच्छादेन्तो चीवरकुटिं कत्वा अदासि. ते तत्थ वसिंसु. अथ विभाताय रत्तिया कालस्सेव भत्तं पचित्वा दन्तकट्ठञ्च मुखोदकञ्च दत्वा सह उच्छुरसेन भत्तं अदासि. तेसं भुञ्जित्वा अनुमोदनं कत्वा गच्छन्तानं एकेकं उच्छुं अदासि ‘‘मय्हं भागो भविस्सती’’ति. सो थोकं मग्गं थेरे अनुगन्त्वा निवत्तन्तो अत्तनो वेय्यावच्चञ्च दानञ्च आरब्भ उळारं पीतिसोमनस्सं पटिसंवेदेन्तो निवत्ति.

खेत्तसामिको पन गच्छन्तानं भिक्खूनं पटिपथेन आगच्छन्तो भिक्खू पुच्छि ‘‘कुतो वो उच्छु लद्धा’’ति? ‘‘उच्छुपालकेन दिन्ना’’ति. तं सुत्वा ब्राह्मणो कुपितो अनत्तमनो तटतटायमानो कोधाभिभूतो तस्स पिट्ठितो उपधावित्वा मुग्गरेन तं पहरन्तो एकप्पहारेनेव जीविता वोरोपेसि. सो अत्तना कतपुञ्ञकम्ममेव अनुस्सरन्तो कालं कत्वा सुधम्मादेवसभायं निब्बत्ति. तस्स पुञ्ञानुभावेन सब्बसेतो महन्तो दिब्बवरवारणो निब्बत्ति.

उच्छुपालकस्स मरणं सुत्वा तस्स मातापितरो चेव ञातिमित्ता च अस्सुमुखा रोदमाना तं ठानं अगमंसु, सब्बे च गामवासिनो सन्निपतिंसु. तत्रस्स मातापितरो सरीरकिच्चं कातुं आरभिंसु. तस्मिं खणे सो देवपुत्तो तं दिब्बहत्थिं अभिरुहित्वा सब्बताळावचरपरिवुतो पञ्चङ्गिकेन तूरियेन पवज्जमानेन महन्तेन परिवारेन महतिया देविद्धिया देवलोकतो आगन्त्वा ताय परिसाय दिस्समानरूपो आकासे अट्ठासि. अथ नं तत्थ पण्डितजातिको पुरिसो इमाहि गाथाहि तेन कतपुञ्ञकम्मं पुच्छि –

९७६.

‘‘को नु दिब्बेन यानेन, सब्बसेतेन हत्थिना;

तूरियताळितनिग्घोसो, अन्तलिक्खे महीयति.

९७७.

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.

सोपिस्स इमाहि गाथाहि एतमत्थं ब्याकासि –

९७८.

‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति.

९७९.

‘‘पुच्छाम देवं सुधम्मं, पुथुं कत्वान अञ्जलिं;

किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति – पुनपि पुच्छि;

९८०.

‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे;

तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति. – पुनपि ब्याकासि;

९७६. तत्थ तूरियताळितनिग्घोसोति ताळितपञ्चङ्गितदिब्बतूरियनिग्घोसो अत्तानं उद्दिस्स पवज्जमानदिब्बतूरियसद्दो . अन्तलिक्खे महीयतीति आकासे ठत्वा आकासट्ठेनेव महता परिवारेन पूजीयति.

९७७. देवतानुसीति देवता नु असि, किं नु त्वं देवोसीति अत्थो. गन्धब्बोति गन्धब्बकायिकदेवो असीति अत्थो. अदु सक्को पुरिन्ददोति उदाहु पुरे ददातीति ‘‘पुरिन्ददो’’ति विस्सुतो सक्को नुसि, अथ सक्को देवराजा असीति अत्थो. एत्थ च सतिपि सक्कगन्धब्बानं देवभावे तेसं विसुं गहितत्ता गोबलिबद्धञायेन तदञ्ञदेववाचको देवसद्दो दट्ठब्बो.

९७८. अथ देवपुत्तो ‘‘विस्सज्जनं नाम पुच्छासभागेन होती’’ति तेहि पुच्छितं देवगन्धब्बसक्कभावं पटिक्खिपित्वा अत्तानं आचिक्खन्तो ‘‘नम्हि देवो न गन्धब्बो’’तिआदिमाह. तत्थ नम्हि देवोति तया आसङ्कितो यो कोचि देवो न होमि न गन्धब्बो न सक्को, अपिच खो सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अहं, सुधम्मा देवता नाम तावतिंसदेवनिकायस्सेव अञ्ञतरदेवनिकायो. सो किर उच्छुपालो तेसं देवानं सम्पत्तिं सुत्वा पगेव तत्थ चित्तं पणिधाय ठितोति केचि वदन्ति.

९७९. पुथुन्ति महन्तं, परिपुण्णं कत्वाति अत्थो. सक्कच्चकिरियादीपनत्थञ्हेतं वुत्तं.

९८०. सुधम्मादेवयानं पुट्ठो देवपुत्तो ककण्टकनिमित्तं वदन्तो विय दिट्ठमत्तमेव गहेत्वा अत्तना कतपुञ्ञं आचिक्खन्तो ‘‘उच्छागार’’न्ति गाथमाह. तत्थ तिण्णं अञ्ञतरं दत्वाति यदिपि मया तीणि अगारानि दिन्नानि, तीसु पन अञ्ञतरेनाति अयमत्थोपि सिज्झतीति नयग्गाहेन देवपुत्तो एवमाह. सेसं सुविञ्ञेय्यमेव.

एवं सो तेन पुच्छि तमत्थं विस्सज्जेत्वा रतनत्तयगुणं पकासेन्तो मातापितूहि सद्धिं सम्मोदनं कत्वा देवलोकमेव गतो. मनुस्सा देवपुत्तस्स वचनं सुत्वा भगवति भिक्खुसङ्घे च सञ्जातपसादबहुमाना बहुं दानूपकरणं सज्जेत्वा सकटानं पूरेत्वा वेळुवनं गन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थु तं पवत्तिं आरोचयिंसु. सत्था तं पुच्छाविस्सज्जनं तथेव वत्वा तमेव अत्थं अट्ठुप्पत्तिं कत्वा वित्थारेन धम्मं देसेत्वा ते सरणेसु च सीलेसु च पतिट्ठापेसि. ते च पतिट्ठितसद्धा भगवन्तं वन्दित्वा अत्तनो गामं उपगन्त्वा उच्छुपालस्स मतट्ठाने विहारं कारयिंसूति.

ततियनागविमानवण्णना निट्ठिता.

१३. चूळरथविमानवण्णना

दळ्हधम्मानिसारस्साति चूळरथविमानं. तस्स का उप्पत्ति? भगवति परिनिब्बुते धातुविभागं कत्वा तत्थ तत्थ सत्थु थूपेसु पतिट्ठापियमानेसु महाकस्सपत्थेरप्पमुखेसु धम्मं सङ्गायितुं उच्चिनित्वा गहितेसु सावकेसु याव वस्सूपगमना वेनेय्यापेक्खाय अत्तनो अत्तनो परिसाय सद्धिं तत्थ तत्थ वसन्तेसु आयस्मा महाकच्चायनो पच्चन्तदेसे अञ्ञतरस्मिं अरञ्ञायतने विहरति. तेन समयेन अस्सकरट्ठे पोतलिनगरे अस्सकराजा रज्जं कारेति, तस्स जेट्ठाय देविया पुत्तो सुजातो नाम कुमारो सोळसवस्सुद्देसिको कनिट्ठाय देविया निबन्धनेन पितरा रट्ठतो पब्बाजितो अरञ्ञं पविसित्वा वनचरके निस्साय अरञ्ञे वसति. सो किर कस्सपस्स भगवतो सासने पब्बजित्वा सीलमत्ते पतिट्ठितो पुथुज्जनकालकिरियं कत्वा तावतिंसेसु निब्बत्तित्वा तत्थ यावतायुकं ठत्वा अपरापरं सुगतियंयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे भगवतो अभिसम्बोधितो तिंसवस्से अस्सकरट्ठे अस्सकरञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, ‘‘सुजातो’’तिस्स नामं अहोसि. सो महन्तेन परिवारेन वड्ढति.

तस्स पन मातरि कालकताय राजा अञ्ञं राजधीतरं अग्गमहेसिट्ठाने ठपेसि. सापि अपरेन समयेन पुत्तं विजायि. तस्सा राजा पुत्तं दिस्वा पसन्नो ‘‘भद्दे, तया इच्छितं वरं गण्हाही’’ति वरं अदासि. सा गहितकं कत्वा ठपेत्वा यदा सुजातकुमारो सोळसवस्सुद्देसिको जातो, तदा राजानं आह ‘‘देव, तुम्हेहि मम पुत्तं दिस्वा तुट्ठचित्तेहि वरो दिन्नो, तं इदानि देथा’’ति. ‘‘गण्ह, देवी’’ति . ‘‘मय्हं पुत्तस्स रज्जं देथा’’ति. ‘‘नस्स, वसलि, मम जेट्ठपुत्ते देवकुमारसदिसे सुजातकुमारे ठिते कस्मा एवं वदसी’’ति पटिक्खिपि. देवी पुनप्पुनं निबन्धनं करोन्ती मनं अलभित्वा एकदिवसं आह ‘‘देव, यदि सच्चे तिट्ठसि, देहि एवा’’ति. राजा ‘‘अनुपधारेत्वा मया इमिस्सा वरो दिन्नो, अयञ्च एवं वदती’’ति विप्पटिसारी हुत्वा सुजातकुमारं पक्कोसित्वा तमत्थं आरोचेत्वा अस्सूनि पवत्तेसि. कुमारो पितरं सोचमानं दिस्वा दोमनस्सप्पत्तो अस्सूनि पवत्तेत्वा ‘‘अनुजानाहि, देव, अहं अञ्ञत्थ गमिस्सामी’’ति आह. तं सुत्वा रञ्ञा ‘‘अञ्ञं ते नगरं मापेस्सामि, तत्थ वसेय्यासी’’ति वुत्ते कुमारो न इच्छि. ‘‘मम सहायानं राजूनं सन्तिके पेसेस्सामी’’ति च वुत्ते तम्पि नानुजानि. केवलं ‘‘देव, अरञ्ञं गमिस्सामी’’ति आह. राजा पुत्तं आलिङ्गित्वा सीसे चुम्बित्वा ‘‘ममच्चयेन इधागन्त्वा रज्जे पतिट्ठहा’’ति वत्वा विस्सज्जेसि.

सो अरञ्ञं पविसित्वा वनचरके निस्साय वसन्तो एकदिवसं मिगवं गतो. तस्स समणकाले सहायवरो एको देवपुत्तो हितेसिताय मिगरूपेन तं पलोभेन्तो धावित्वा आयस्मतो महाकच्चायनस्स वसनट्ठानसमीपं पत्वा अन्तरधायि. सो ‘‘इमं मिगं इदानि गण्हिस्सामी’’ति उपधावन्तो थेरस्स वसनट्ठानं पत्वा तं अपस्सन्तो बहि पण्णसालाय थेरं निसिन्नं दिस्वा तस्स समीपे चापकोटिं ओलुब्भ अट्ठासि. थेरो तं ओलोकेत्वा आदितो पट्ठाय सब्बं तस्स पवत्तिं ञत्वा अनुग्गण्हन्तो अजानन्तो विय सङ्गहं करोन्तो –

९८१.

‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि;

खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति. –

पुच्छि. तत्थ दळ्हधम्माति दळ्हधनु. दळ्हधनु नाम द्विसहस्सथामं वुच्चति. द्विसहस्सथामन्ति च यस्स आरोपितस्स जियाय बद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. निसारस्साति निरतिसयसारस्स विसिट्ठसारस्स रुक्खस्स धनुं, सारतररुक्खमयं धनुन्ति अत्थो. ओलुब्भाति सन्निरुम्भित्वा. राजञ्ञोति राजकुमारो. वनेचरोति वनचरो.

अथ सो अत्तानं आविकरोन्तो –

९८२.

‘‘अस्सकाधिपतिस्साहं, भन्ते पुत्तो वनेचरो;

नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू.

९८३.

‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनं;

मिगं तञ्चेव नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति. –

आह. तत्थ अस्सकाधिपतिस्साति अस्सकरट्ठाधिपतिनो अस्सकराजस्स. भिक्खूति थेरं आलपति. मिगे गवेसमानोति मिगसूकरादिके गवेसन्तो, मिगवं चरन्तोति अत्थो.

तं सुत्वा थेरो तेन सद्धिं पटिसन्थारं करोन्तो –

९८४.

‘‘स्वागतं ते महापुञ्ञ, अथो ते अदुरागतं;

एत्तो उदकमादाय, पादे पक्खालयस्सु ते.

९८५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

राजपुत्त ततो पित्वा, सन्थतस्मिं उपाविसा’’ति. – आह;

९८४. तत्थ अदुरागतन्ति दुरागमनवज्जितं, महापुञ्ञ, ते इधागमनं स्वागतं, न ते अप्पकम्पि दुरागमनं अत्थि तुय्हञ्च मय्हञ्च पीतिसोमनस्सजननतोति अधिप्पायो. ‘‘अधुनागत’’न्तिपि पाठो, इदानि आगमनन्ति अत्थो.

९८५. सन्थतस्मिं उपाविसाति अनन्तरहिताय भूमिया अनिसीदित्वा अमुकस्मिं तिणसन्थारके निसीदाति.

ततो राजकुमारो थेरस्स पटिसन्थारं सम्पटिच्छन्तो आह –

९८६.

‘‘कल्याणी वत ते वाचा, सवनीया महामुनि;

नेला अत्थवती वग्गु, मन्त्वा अत्थञ्च भाससि.

९८७.

‘‘का ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो;

तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति.

९८६. तत्थ कल्याणीति सुन्दरा सोभना. सवनीयाति सोतुं युत्ता. नेलाति निद्दोसा. अत्थवतीति अत्थयुत्ता दिट्ठधम्मिकादिना हितेन उपेता. वग्गूति मधुरा. मन्त्वाति जानित्वा पञ्ञाय परिच्छिन्दित्वा. अत्थन्ति अत्थतो अनपेतं एकन्तहितावहं.

९८७. इसिनिसभाति इसीसु निसभ आजानीयसदिस. वचनपथन्ति वचनं. वचनमेव हि अत्थाधिगमस्स उपायभावतो ‘‘वचनपथ’’न्ति वुत्तं. अत्थधम्मपदंसमाचरेमसेति इध चेव सम्पराये च अत्थावहं सीलादिधम्मकोट्ठासं पटिपज्जामसे.

इदानि थेरो अत्तनो सम्मापटिपत्तिं तस्स अनुच्छविकं वदन्तो –

९८८.

‘‘अहिंसा सब्बपाणीनं, कुमारम्हाक रुच्चति;

थेय्या च अतिचारा च, मज्जपाना च आरति.

९८९.

‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता;

दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसिया’’ति. – आह;

९८९. तत्थ आरति समचरिया चाति यथावुत्ता च पापधम्मतो आरति, पटिविरति कायसमतादिसमचरिया च. बाहुसच्चन्ति परियत्तिबाहुसच्चं. कतञ्ञुताति परेहि अत्तनो कतस्स उपकारस्स जानना. पासंसाति अत्थकामेहि कुलपुत्तेहि पकारतो आसंसितब्बा. धम्मा एतेति एते यथावुत्ता अहिंसादिधम्मा. पसंसियाति विञ्ञूहि पसंसितब्बा.

एवं थेरो तस्स अनुच्छविकं सम्मापटिपत्तिं वत्वा अनागतंसञाणेन आयुसङ्खारे ओलोकेन्तो ‘‘पञ्चमासमत्तमेवा’’ति दिस्वा तं संवेजेत्वा दळ्हं तत्थ सम्मापटिपत्तियं पतिट्ठापेतुं इमं गाथमाह –

९९०.

‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि;

राजपुत्त विजानाहि, अत्तानं परिमोचया’’ति.

तत्थ अत्तानं परिमोचयाति अत्तानं अपायदुक्खतो मोचेहि.

ततो कुमारो अत्तनो मुत्तिया उपायं पुच्छन्तो आह –

९९१.

‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसं;

काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति.

तत्थ कतमं स्वाहन्ति कतमं सु अहं, कतमं नूति अत्थो. किं कम्मं किञ्च पोरिसन्ति कत्वाति वचनसेसो. पोरिसन्ति पुरिसकिच्चं.

ततो थेरो तस्स धम्मं देसेतुं इमा गाथायो अवोच –

९९२.

‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसं;

यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो.

९९३.

‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;

पहूतधनधञ्ञासे, तेपि नो अजरामरा.

९९४.

‘‘यदि ते सुता अन्धकवेण्डुपुत्ता, सूरा वीरा विक्कन्तप्पहारिनो;

तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा.

९९५.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

एते चञ्ञे च जातिया, तेपि नो अजरामरा.

९९६.

‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;

एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.

९९७.

‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;

सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.

९९८.

‘‘भावितत्तापि अरहन्तो, कतकिच्चा अनासवा;

निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.

९९२. तत्थ यत्थ गन्त्वाति यं पदेसं गन्त्वा कम्मं विज्जं पोरिसञ्च कायपयोगेन इतरपयोगेन च उपगन्त्वा पापुणित्वा भवेय्य अजरामरोति अत्थो.

९९३. हेट्ठिमकोटिया कोटिसतादिपरिमाणं संहरित्वा ठपितं महन्तं धनं एतेसन्ति महद्धना. कुम्भत्तयादिकहापणपरिब्बयो महन्तो भोगो एतेसन्ति महाभोगा. रट्ठवन्तोति रट्ठसामिका, अनेकयोजनपरिमाणं रट्ठं पसासन्ताति अधिप्पायो. खत्तियाति खत्तियजातिका. पहूतधनधञ्ञासेति महाधनधञ्ञसन्निचया, अत्तनो परिसाय च सत्तट्ठसंवच्छरपहोनकधनधञ्ञसन्निचया. तेपि नो अजरामराति जरामरणधम्मा एव, महद्धनतादीनिपि तेसं उपरि निपतन्तं जरामरणं निवत्तेतुं न सक्कोन्तीति अत्थो.

९९४. अन्धकवेण्डुपुत्ताति अन्धकवेण्डुस्स पुत्ताति पञ्ञाता. सूराति सत्तिमन्तो. वीराति वीरियवन्तो. विक्कन्तप्पहारिनोति सूरवीरभावेनेव पटिसत्तुबलं विक्कम्म पसय्ह पहरणसीला. विद्धस्ताति विनट्ठा. सस्सतीसमाति कुलपरम्पराय सस्सतीहि चन्दसूरियादीहि समाना, तेपि अचिरकालपवत्तकुलन्वयाति अत्थो.

९९५. जातियाति अत्तनो जातिया, विसिट्ठतरा पन जातिपि नेसं जरामरणं निवत्तेतुं न सक्कोतीति अत्थो.

९९६. मन्तन्ति वेदं. छळङ्गन्ति कप्पब्याकरणनिरुत्तिसिक्खाछन्दोविचितिजोतिसत्थसङ्खातेहि छहि अङ्गेहि छळङ्गं. ब्रह्मचिन्तितन्ति ब्रह्मेहि अट्ठकादीहि चिन्तितं पञ्ञाचक्खुना दिट्ठं.

९९७. सन्ताति उपसन्तकायवचीकम्मन्ता. सञ्ञतत्ताति सञ्ञतचित्ता. तपस्सिनोति तपनिस्सिता.

इदानि कुमारो अत्तना कत्तब्बं वदन्तो –

९९९.

‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;

निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति. –

आह . तत्थ निज्झत्तोम्हीति निज्झापितो धम्मोजसञ्ञाय सञ्ञत्तिगतो अम्हि. सुभट्ठेनाति सुट्ठु भासितेन.

ततो थेरो तं अनुसासन्तो इमं गाथं अभासि –

१०००.

‘‘मा मं त्वं सरणं गच्छ, तमेव सरणं वज;

सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति.

ततो राजकुमारो आह –

१००१.

‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस;

अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति.

पुन थेरो आह –

१००२.

‘‘पुरत्थिमस्मिं जनपदे, ओक्काककुलसम्भवो;

तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति.

तत्थ थेरेन निसिन्नपदेसतो मज्झिमदेसस्स पाचीनदिसाभागत्ता वुत्तं ‘‘पुरत्थिमस्मिं जनपदे’’ति.

एवं सो राजपुत्तो थेरस्स धम्मदेसनं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठहि. तेन वुत्तं –

१००३.

‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस;

योजनानि सहस्सानि, गच्छेय्यं पयिरुपासितुं.

१००४.

‘‘यतो च खो परिनिब्बुतो, सत्था तुम्हाक मारिस;

निब्बुतम्पि महावीरं, गच्छामि सरणं अहं.

१००५.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

१००६.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.

एवं पन तं सरणेसु च सीलेसु च पतिट्ठितं थेरो एवमाह ‘‘राजकुमार, तुय्हं इध अरञ्ञवासेन अत्थो नत्थि, न चिरं तव जीवितं, पञ्चमासब्भन्तरे एव कालं करिस्ससि, तस्मा तव पितु सन्तिकमेव गन्त्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो भवेय्यासी’’ति वत्वा अत्तनो सन्तिके धातुयो दत्वा विस्सज्जेसि. सो गच्छन्तो ‘‘अहं, भन्ते, तुम्हाकं वचनेन इतो गमिस्सामि, तुम्हेहिपि मय्हं अनुकम्पाय तत्थ आगन्तब्ब’’न्ति वत्वा थेरस्स अधिवासनं विदित्वा वन्दित्वा पदक्खिणं कत्वा पितु नगरं गन्त्वा उय्यानं पविसित्वा अत्तनो आगतभावं रञ्ञो निवेदेसि.

तं सुत्वा राजा सपरिवारो उय्यानं गन्त्वा कुमारं आलिङ्गित्वा अन्तेपुरं नेत्वा अभिसिञ्चितुकामो अहोसि. कुमारो ‘‘देव, मय्हं अप्पकं आयु, इतो चतुन्नं मासानं अच्चयेन मरणं भविस्सति, किं मे रज्जेन, तुम्हे निस्साय पुञ्ञमेव करिस्सामी’’ति वत्वा थेरस्स गुणं रतनत्तयस्स च आनुभावं पवेदेसि. तं सुत्वा राजा संवेगप्पत्तो रतनत्तये च थेरे च पसन्नमानसो महन्तं विहारं कारेत्वा महाकच्चायनत्थेरस्स सन्तिके दूतं पाहेसि. थेरोपि राजानं महाजनञ्च अनुग्गण्हन्तो आगच्छि. राजा च सपरिवारो दूरतोव पच्चुग्गमनं कत्वा थेरं विहारं पवेसेत्वा चतूहि पच्चयेहि सक्कच्चं उपट्ठहन्तो सरणेसु च सीलेसु च पतिट्ठहि. कुमारो च सीलानि समादियित्वा थेरं भिक्खू चेव सक्कच्चं उपट्ठहन्तो दानानि ददन्तो धम्मं सुणन्तो चतुन्नं मासानं अच्चयेन कालं कत्वा तावतिंसभवने निब्बत्ति. तस्स पुञ्ञानुभावेन सत्तरतनपटिमण्डितो सत्तयोजनप्पमाणो रथो उप्पज्जि, अनेकानि चस्स अच्छरासहस्सानि परिवारो अहोसि.

राजा कुमारस्स सरीरसक्कारं कत्वा भिक्खुसङ्घस्स च महादानं पवत्तेत्वा चेतियस्स पूजं अकासि, तत्थ महाजनो सन्निपति, थेरोपि सपरिवारो तं पदेसं उपगञ्छि. अथ देवपुत्तो अत्तना कतकुसलकम्मं ओलोकेत्वा कतञ्ञुताय ‘‘गन्त्वा थेरं वन्दिस्सामि, सासनगुणे च पाकटे करिस्सामी’’ति चिन्तेत्वा दिब्बरथं आरुय्ह महता परिवारेन दिस्समानरूपो आगन्त्वा रथा ओरुय्ह थेरस्स पादे वन्दित्वा पितरा सद्धिं पटिसन्थारं कत्वा थेरं पयिरुपासमानो अञ्जलिं पग्गय्ह अट्ठासि. तं थेरो इमाहि गाथाहि पुच्छि –

१००७.

‘‘सहस्सरंसीव यथामहप्पभो, दिसं यथा भाति नभे अनुक्कमं;

तथापकारो तवायं महारथो, समन्ततो योजनसत्तमायतो.

१००८.

‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो;

लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता.

१००९.

‘‘सीसञ्चिदं वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितं;

युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा.

१०१०.

‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो;

पुच्छामि ताहं यसवन्त कोविदं, कथं तया लद्धो अयं उळारो’’ति.

१००७. तत्थ सहस्सरंसीति सूरियो. सो हि अनेकसहस्सरंसिमन्तताय ‘‘सहस्सरंसी’’ति वुच्चति. यथामहप्पभोति अत्तनो महत्तस्स अनुरूपप्पभो. यथा हि महत्तेन सूरियमण्डलेन सदिसं जोतिमण्डलं नत्थि, एवं पभायपि. तथा हि तं एकस्मिं खणे तीसु महादीपेसु आलोकं फरन्तं तिट्ठति. दिसं यथा भाति नभे अनुक्कमन्ति नभे आकासे यथेव दिसं अनुक्कमन्तो गच्छन्तो यथा येन पकारेन भाति दिब्बति जोतति. तथापकारोति तादिसाकारो. तवायन्ति तव अयं.

१००८. सुवण्णपट्टेहीति सुवण्णमयेहि पट्टेहि. समन्तमोत्थटो समन्ततो छादितो. उरस्साति उरो अस्स, रथस्स उरोति च ईसामूलं वदति. लेखाति वेळुरियमया मालाकम्मलताकम्मादिलेखा. तासं सुवण्णपट्टेसु च रजतपट्टेसु च दिस्समानत्ता वुत्तं ‘‘सुवण्णस्स च रूपियस्स चा’’ति. सोभेन्तीति रथं सोभयन्ति.

१००९. सीसन्ति रथकुब्बरसीसं. वेळुरियस्स निम्मितन्ति वेळुरियेन निम्मितं, वेळुरियमणिमयन्ति अत्थो. लोहितकायाति लोहितकमणिना, येन केनचि रत्तमणिना वा. युत्ताति योजिता, अथ वा योत्ता सुवण्णस्स च रूपियस्स चाति सुवण्णमया च रूपियमया च योत्ता, सङ्खलिकाति अत्थो.

१०१०. अधिट्ठितोति अत्तनो देविद्धिया सकलमिदं ठानं अभिभवित्वा ठितो. सहस्सवाहनोति सहस्सयुत्तवाहनो, सहस्सआजानीययुत्तरथो देवानमिन्दो यथाति अधिप्पायो. यसवन्ताति आलपनं, यसस्सीति अत्थो. कोविदन्ति कुसलञाणवन्तं, रथारोहने वा छेकं. अयं उळारोति अयं उळारो महन्तो यसोति अधिप्पायो.

एवं थेरेन पुट्ठो देवपुत्तो इमाहि गाथाहि ब्याकासि –

१०११.

‘‘सुजातो नामहं भन्ते, राजपुत्तो पुरे अहुं;

त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि.

१०१२.

‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो;

इमं सुजात पूजेहि, तं ते अत्थाय हेहिति.

१०१३.

‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो;

पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.

१०१४.

‘‘नन्दने च वने रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

१०१२-३. तत्थ सरीरन्ती सरीरधातुं. हेहितीति भविस्सति. समुय्युतोति सम्मा उय्युत्तो, युत्तप्पयुत्तोति अत्थो.

एवं देवपुत्तो थेरेन पुच्छितमत्थं कथेत्वा थेरं वन्दित्वा पदक्खिणं कत्वा पितरं आपुच्छित्वा रथं आरुय्ह देवलोकमेव गतो. थेरोपि तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मकथं कथेसि. सा धम्मकथा महाजनस्स सात्थिका अहोसि. अथ थेरो तं सब्बं अत्तना च तेन च कथितनियामेनेव सङ्गीतिकाले धम्मसङ्गाहकानं आरोचेसि, ते च तं तथा सङ्गहं आरोपेसुन्ति.

चूळरथविमानवण्णना निट्ठिता.

१४. महारथविमानवण्णना

सहस्सयुत्तं हयवाहनं सुभन्ति महारथविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन च समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेन देवचारिकं चरन्तो तावतिंसभवने गोपालस्स नाम देवपुत्तस्स अत्तनो विमानतो निक्खमित्वा सहस्सयुत्तं महन्तं दिब्बरथं अभिरुय्ह महन्तेन परिवारेन महतिया देविद्धिया उय्यानकीळनत्थं गच्छन्तस्स अविदूरे पातुरहोसि. तं दिस्वा देवपुत्तो सञ्जातगारवबहुमानो सहसा रथतो ओरुय्ह उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं सिरसि पग्गय्ह अट्ठासि.

तस्सिदं पुब्बकम्मं – सो किर विपस्सिं भगवन्तं सुवण्णमालाय पूजेत्वा ‘‘इमस्स पुञ्ञस्स आनुभावेन मय्हं भवे भवे सोवण्णमया उरच्छदमाला निब्बत्ततू’’ति कतपणिधानाय अनेककप्पेसु सुगतीसुयेव संसरन्तिया कस्सपस्स भगवतो काले किकिस्स कासिरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्ताय यथापणिधानं सुवण्णमालालाभेन ‘‘उरच्छदमाला’’ति लद्धनामाय देवकञ्ञासदिसाय राजधीताय आचरियो गोपालो नाम ब्राह्मणो हुत्वा ससावकसङ्घस्स कस्सपस्स भगवतो असदिसदानादीनि महादानानि पवत्तेत्वा इन्द्रियानं अपरिपक्कभावेन अत्तानं राजधीतरञ्च उद्दिस्स सत्थारा देसितं धम्मं सुत्वापि विसेसं निब्बत्तेतुं असक्कोन्तो पुथुज्जनकालकिरियमेव कत्वा यथूपचितपुञ्ञानुभावेन तावतिंसेसु योजनसतिके कनकविमाने निब्बत्ति, अनेककोटिअच्छरापरिवारो अहोसि, सत्तरतनमयो चस्स सहस्सयुत्तो सुविभत्तभित्तिविचित्तो सिनिद्धमधुरनिग्घोसो अत्तनो पभासमुदयेन अवहसन्तो विय दिवङ्करमण्डलं दिब्बो आजञ्ञरथो निब्बत्ति.

सो तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा अपरापरं देवेसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे तस्सेव कम्मस्स विपाकावसेसेन यथावुत्तसम्पत्तिविभवो गोपालो एव नाम देवपुत्तो हुत्वा तावतिंसेसुयेव निब्बत्ति. तं सन्धाय वुत्तं ‘‘तेन च समयेन आयस्मा महामोग्गल्लानो…पे… अञ्जलिं सिरसि पग्गय्ह अट्ठासी’’ति.

एवं पन उपसङ्कमित्वा ठितं तं देवपुत्तं आयस्मा महामोग्गल्लानो इमाहि गाथाहि पुच्छि –

१०१५.

‘‘सहस्सयुत्तं हयवाहनं सुभं, आरुय्हिमं सन्दनं नेकचित्तं;

उय्यानभूमिं अभितो अनुक्कमं, पुरिन्ददो भूतपतीव वासवो.

१०१६.

‘‘सोवण्णमया ते रथकुब्बरा उभो, फलेहि अंसेहि अतीव सङ्गता;

सुजातगुम्बा नरवीरनिट्ठिता, विरोचति पन्नरसेव चन्दो.

१०१७.

‘‘सुवण्णजालावततो रथो अयं, बहूहि नानारतनेहि चित्तितो;

सुनन्दिघोसो च सुभस्सरो च, विरोचती चामरहत्थबाहुभि.

१०१८.

‘‘इमा च नाभ्यो मनसाभिनिम्मिता, रथस्स पादन्तरमज्झभूसिता;

इमा च नाभ्यो सतराजिचित्तिता, सतेरता विज्जुरिवप्पभासरे.

१०१९.

‘‘अनेकचित्तावततो रथो अयं, पुथू च नेमी च सहस्सरंसिको;

तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तूरियमिवप्पवादितं.

१०२०.

‘‘सिरस्मिं चित्तं मणिचन्दकप्पितं, सदा विसुद्धं रुचिरं पभस्सरं;

सुवण्णराजीहि अतीव सङ्गतं, वेळुरियराजीव अतीव सोभति.

१०२१.

‘‘इमे च वाळी मणिचन्दकप्पिता, आरोहकम्बू सुजवा ब्रहूपमा;

ब्रहा महन्ता बलिनो महाजवा, मनो तवञ्ञाय तथेव सिंसरे.

१०२२.

‘‘इमे च सब्बे सहिता चतुक्कमा, मनो तवञ्ञाय तथेव सिंसरे;

समं वहन्ती मुदुका अनुद्धता, आमोदमाना तुरगानमुत्तमा.

१०२३.

‘‘धुनन्ति वग्गन्ति पतन्ति चम्बरे, अब्भुद्धुनन्ता सुकते पिळन्धने;

तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तूरियमिवप्पवादितं.

१०२४.

‘‘रथस्स घोसो अपिळन्धनान च, खुरस्स नादो अभिहिंसनाय च;

घोसो सुवग्गू समितस्स सुय्यति, गन्धब्बतूरियानि विचित्रसंवने.

१०२५.

‘‘रथे ठिताता मिगमन्दलोचना, आळारपम्हा हसिता पियंवदा;

वेळुरियजालावतता तनुच्छवा, सदेव गन्धब्बसूरग्गपूजिता.

१०२६.

‘‘ता रत्तरत्तम्बरपीतवाससा, विसालनेत्ता अभिरत्तलोचना;

कुले सुजाता सुतनू सुचिम्हिता, रथे ठिता पञ्जलिका उपट्ठिता.

१०२७.

‘‘ता कम्बुकेयूरधरा सुवाससा, सुमज्झिमा ऊरुथनूपपन्ना;

वट्टङ्गुलियो सुमुखा सुदस्सना, रथे ठिता पञ्जलिका उपट्ठिता.

१०२८.

‘‘अञ्ञा सुवेणी सुसु मिस्सकेसियो, समं विभत्ताहि पभस्सराहि च;

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०२९.

‘‘आवेळिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता;

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०३०.

‘‘ता मालिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता;

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०३१.

‘‘कण्ठेसु ते यानि पिळन्धनानि, हत्थेसु पादेसु तथेव सीसे;

ओभासयन्ती दस सब्बसो दिसा, अब्भुद्दयं सारदिकोव भाणुमा.

१०३२.

‘‘वातस्स वेगेन च सम्पकम्पिता, भुजेसु माला अपिळन्धनानि च;

मुञ्चन्ति घोसं रुचिरं सुचिं सुभं, सब्बेहि विञ्ञूहि सुतब्बरूपं.

१०३३.

‘‘उय्यानभूम्या च दुवद्धतो ठिता, रथा च नागा तूरियानि च सरो;

तमेव देविन्द पमोदयन्ति, वीणा यथा पोक्खरपत्तबाहुभि.

१०३४.

‘‘इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं;

पवज्जमानासु अतीव अच्छरा, भमन्ति कञ्ञा पदुमेसु सिक्खिता.

१०३५.

‘‘यदा च गीतानि च वादितानि च, नच्चानि चिमानि समेन्ति एकतो;

अथेत्थ नच्चन्ति अथेत्थ अच्छरा, ओभासयन्ती उभतो वरित्थियो.

१०३६.

‘‘सो मोदसि तूरियगणप्पबोधनो, महीयमानो वजिरावुधोरिव;

इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं.

१०३७.

‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;

उपोसथं कं वा तुवं उपावसि, कं धम्मचरियं वतमाभिरोचयि.

१०३८.

‘‘नयीदमप्पस्स कतस्स कम्मुनो, पुब्बे सुचिण्णस्स उपोसथस्स वा;

इद्धानुभावो विपुलो अयं तव, यं देवसङ्घं अभिरोचसे भुसं.

१०३९.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति.

१०१५. तत्थ सहस्सयुत्तन्ति सहस्सेन युत्तं, सहस्सं वा युत्तं योजितं एतस्मिन्ति सहस्सयुत्तं. कस्स पनेतं सहस्सन्ति? ‘‘हयवाहन’’न्ति अनन्तरं वुच्चमानत्ता हयानन्ति अयमत्थो विञ्ञायतेव. हया वाहनं एतस्साति हयवाहनं. केचि पन ‘‘सहस्सयुत्तहयवाहन’’न्ति अनुनासिकलोपं एकमेव समासपदं कत्वा वण्णेन्ति, एतस्मिं पक्खे हयवाहनं विय वाहनन्ति अत्थो युज्जति. हयवाहनसहस्सयुत्तं युत्तहयवाहनसहस्सन्ति हि अत्थो. अपरे पन ‘‘सहस्सयुत्तन्ति सहस्सदिब्बाजञ्ञयुत्त’’न्ति वदन्ति. सन्दनन्ति रथं. नेकचित्तन्ति अनेकचित्तं नानाविधविचित्तवन्तं. उय्यानभूमिं अभितोति उय्यानभूमिया समीपे. ‘‘अभितो’’ति हि पदं अपेक्खित्वा सामिअत्थे एतं उपयोगवचनं. केचि पन ‘‘उय्यानभूम्या’’तिपि पठन्ति, ते सद्दनयम्पि अनुपधारेन्ता पठन्ति. अनुक्कमन्ति गच्छन्तो पुरिन्ददो भूतपतीव वासवो विरोचसीति सम्बन्धो.

१०१६. सोवण्णमयाति सुवण्णमया. तेति तव. रथकुब्बरा उभोति रथस्स उभोसु पस्सेसु वेदिका. यो हि रथस्स सोभनत्थञ्चेव उपरि ठितानं गुत्तत्थञ्च उभोसु पस्सेसु वेदिकाकारेन परिक्खेपो करीयति, तस्स पुरिमभागे उभोसु पस्सेसु याव रथीसा, ताव हत्थेहि गहणयोग्गो रथस्स अवयवविसेसो, इध सो एव कुब्बरोति अधिप्पेतो. तेनेवाह ‘‘उभो’’ति. अञ्ञत्थ पन रथीसा कुब्बरोति वुच्चति. फलेहीति रथूपत्थम्भस्स दक्खिणवामभेदेहि द्वीहि फलेहि, परियन्तावेत्थ फलाति वुत्ता. अंसेहीति कुब्बरफले पतिट्ठितेहि हेट्ठिमअंसेहि. अतीव सङ्गताति अतिविय सुट्ठु सङ्गता सुफस्सिता निब्बिवरा. इदञ्च सिप्पिविरचिते कित्तिमरथे लब्भमानविसेसं तत्थ आरोपेत्वा वुत्तं. सो पन अपोरिसताय अकित्तिमो सयंजातो केनचि अघटितोयेव. सुजातगुम्बाति सुसण्ठितथम्भकसमुदाया. ये हि वेदिकाय निरन्तरं ठिता सुसण्ठितघटकादिअवयवविसेसवन्तो थम्भकसमुदाया, तेसं वसेनेवं वुत्तं ‘‘सुजातगुम्बा’’ति. नरवीरनिट्ठिताति सिप्पाचरियेहि निट्ठापितसदिसा. सिप्पाचरिया हि अत्तनो सरीरखेदं अचिन्तेत्वा वीरियबलेन सिप्पस्स सुट्ठु विचारणतो नरेसु वीरियवन्तोति इध ‘‘नरवीरा’’ति वुत्ता. नरवीराति वा देवपुत्तस्स आलपनं. निट्ठिताति परियोसिता परिपुण्णसोभातिसया. ‘‘नरवीरनिम्मिता’’ति वा पाठो, नरेसु धितिसम्पन्नेहि निम्मितसदिसाति अत्थो. एवंविधकुब्बरताय अयं तव रथो विरोचति. किं विय? पन्नरसेव चन्दो, सुक्कपक्खे पन्नरसियं परिपुण्णकाले चन्दिमा विय.

१०१७. सुवण्णजालावततोति सुवण्णजालकेहि अवततो छादितो. ‘‘सुवण्णजालाविततो’’तिपि पाठो, गवच्छितोति अत्थो. बहूहीति अनेकेहि. नानारतनेहीति पदुमरागफुस्सरागादिनानाविधरतनेहि. सुनन्दिघोसोति सुट्ठु नन्दितब्बघोसो, सवनीयमधुरनिन्नादोति अत्थो. सुनन्दिघोसोति वा सुट्ठु कतनन्दिघोसो, नच्चनादीनं दस्सनादीसु पवत्तितसाधुकारसद्दादिवसेन कतपमोदनिन्नादोति अत्थो, ‘‘कालेन कालं आसीवादनवसेन सुट्ठु पयुत्तनन्दिघोसो’’ति च वदन्ति. सुभस्सरोति सुट्ठु अतिविय ओभासनसभावो, तत्थ वा पवत्तमानानं देवतानं सोभनेन गीतवादितस्सरेन सुभस्सरो. चामरहत्थबाहुभीति चामरहत्थयुत्तबाहूहि इतो चितो च बीजयमान चामरकलापेहि देवतानं भुजेहि, तथाभूताहि देवताहि वा विरोचति.

१०१८. नाभ्योति रथचक्कानं नाभियो. मनसाभिनिम्मिताति ‘‘इमे ईदिसा होन्तू’’ति चित्तेन निम्मितसदिसा. रथस्सपादन्तरमज्झभूसिताति रथस्स पादानं रथचक्कानं अन्तेन नेमिना नानारतनसमुज्जलेन अरानं वेमज्झेन च मण्डिता. सतराजिचित्तिताति अनेकवण्णाहि अनेकसताहि राजीहि लेखाहि चित्तिता विचित्तभावं गता. सतेरता विज्जुरिवाति सतेरतसङ्खातविज्जुलता विय पभासरे विज्जोतन्ति.

१०१९. अनेकचित्तावततोति अनेकेहि मालाकम्मादिचित्तेहि अवततो समोकिण्णो. ‘‘अनेकचित्ताविततो’’तिपि पठन्ति, सोयेव अत्थो, गाथासुखत्थं पन दीघकरणं. पुथू च नेमी चाति पुथुलनेमि च, एको च-कारो निपातमत्तं. सहस्सरंसिकोति अनेकसहस्सरंसिको. ‘‘सहस्सरंसियो’’तिपि पाळि. अपरे पन ‘‘नता रंसियो’’ति च पठन्ति, तत्थ नताति अजियधनुदण्डको विय ओणता नेमिप्पदेसा. सहस्सरंसियोति सूरियमण्डलं विय विप्फुरन्तकिरणजाला. तेसन्ति ओलम्बमानकिङ्किणिकजालानं नेमिप्पदेसानं.

१०२०. सिरस्मिन्ति सीसे, रथस्स सीसेति अत्थो. सिरो वा अस्मिं रथे. चित्तन्ति विचित्तं. मणिचन्दकप्पितन्ति मणिमयमण्डलानुविद्धं चन्दमण्डलसदिसेन मणिना अनुविद्धं. रुचिरं पभस्सरन्ति इमिना तस्स चन्दमण्डलसदिसतंयेव विभावेति, सदा विसुद्धन्ति इमिना पनस्स चन्दमण्डलतोपि विसेसं दस्सेति. सुवण्णराजीहीति अन्तरन्तरा वट्टाकारेन सण्ठिताहि सुवण्णलेखाहि. सङ्गतन्ति सहितं. वेळुरियराजीवाति अन्तरन्तरा सुवण्णराजीहि खचितमणिमण्डलत्ता वेळुरियराजीहि विय सोभति. ‘‘वेळुरियराजीही’’ति च पठन्ति.

१०२१. वाळीति वाळवन्तो सम्पन्नवाळधिनो, अस्से सन्धाय वदति . ‘‘वाजी’’ति वा पाठो. मणिचन्दकप्पिताति चामरोलम्बनट्ठानेसु मणिमयचन्दकानुविद्धा. आरोहकम्बूति उच्चा चेव तदनुरूपपरिणाहा च, आरोहपरिणाहसम्पन्नाति अत्थो. सुजवाति सुन्दरजवा जववन्तो महाजवा, सोभनगतिकाति अत्थो. ब्रहूपमाति ब्रहा विय पमिनितब्बा, अत्तनो पमाणतो अधिका विय पञ्ञायन्ताति अत्थो. ब्रहाति वुड्ढा पवड्ढसब्बङ्गपच्चङ्गा. महन्ताति महानुभावा महिद्धिका. बलिनोति सरीरबलेन च उस्साहबलेन च बलवन्तो. महाजवाति सीघवेगा. मनो तवञ्ञायाति तव चित्तं ञत्वा. तथेवाति चित्तानुरूपमेव. सिंसरेति संसप्परे, पवत्तरेति अत्थो.

१०२२. इमेति यथावुत्तअस्से सन्धायाह. सब्बेति सहस्समत्तापि. सहिताति समानजवताय समानगमनताय च गतियं सहिता, अञ्ञमञ्ञं अनूनाधिकगमनाति अत्थो. चतूहि पादेहि कमन्ति गच्छन्तीति चतुक्कमा. समं वहन्तीति ‘‘सहिता’’ति पदेन वुत्तमेवत्थं पाकटतरं करोति. मुदुकाति मुदुसभावा, भद्रा आजानीयाति अत्थो. तेनाह ‘‘अनुद्धता’’ति, उद्धतरहिता खोभं अकरोन्ताति अत्थो. आमोदमानाति पमोदमाना, अखळुङ्कताय अञ्ञमञ्ञं रथिकादीनञ्च तुट्ठिं पवेदयन्ताति अत्थो.

१०२३. धुनन्तीति चामरभारं केसरभारं वालधिञ्च विधुनन्ति. वग्गन्तीति कदाचि पदे पदं निक्खिपन्ता वग्गनेन गमनेन गच्छन्ति. पतन्तीति कदाचि पवत्तन्ति, लङ्घन्तीति अत्थो. ‘‘प्लवन्ती’’ति च केचि पठन्ति, सोयेवत्थो. अब्भुद्धुनन्ताति कम्मसिप्पिना सुकते सुट्ठु निम्मिते खुद्दकघण्टादिअस्सालङ्कारे अभिउद्धुनन्ता अधिकं उद्धुनन्ता. तेसन्ति तेसं पिळन्धनानं.

१०२४. रथस्स घोसोति यथावुत्तो रथनिग्घोसो. अपिळन्धनान चाति अ-कारो निपातमत्तं . पिळन्धनानं आभरणानं. अपिळन्धनन्ति च आभरणपरियायोति वा वदन्ति, रथस्सानं आभरणानञ्चघोसोति अत्थो. खुरस्सनादोति तुरङ्गानं खुरनिपातसद्दो. किञ्चापि अस्सा आकासेन गच्छन्ति, मधुरस्स पन खुरनिपातसद्दस्स उपलद्धिहेतुभूतेन कम्मुना तेसं खुरनिक्खेपे खुरनिक्खेपे पटिघातो लब्भतीति वदन्ति. अभिहिंसनाय चाति अस्सानं अधिकहिंसनेन च, अन्तरन्तरा अस्सेहि पवत्तितहेसनेन चाति अत्थो. ‘‘अभिहेसनाय चा’’ति केचि पठन्ति. समितस्साति समुदितस्स दिब्बजनस्स घोसो च सुवग्गु सुमधुरं सुय्यति. किं वियाति आह ‘‘गन्धब्बतूरियानि विचित्रसंवने’’ति, चित्रलतावने गन्धब्बदेवपुत्तानं पञ्चङ्गिकतूरियानि विय. तूरियसन्निस्सितो हि सद्दो ‘‘तूरियानी’’ति वुत्तो निस्सयवोहारेन. ‘‘गन्धब्बतूरियान च विचित्रसंवने’’ति च पाठो, ‘‘तूरियानञ्च’’इति अनुनासिकं आनेत्वा योजेतब्बं. अपरे ‘‘गन्धब्बतूरियानि विचित्रपवने’’ति पठन्ति.

१०२५. रथे ठिताताति रथे ठिता एता. मिगमन्दलोचनाति मिगच्छापिकानं विय मुदुसिनिद्धदिट्ठिनिपाता. आळारपम्हाति बहलसङ्गतपखुमा, गोपखुमाति अत्थो. हसिताति पहसिता, पहंसितमुखाति अत्थो . पियंवदाति पियवादिनियो. वेळुरियजालावतताति वेळुरियमणिमयेन जालेन छादितसरीरा. तनुच्छवाति सुखुमच्छवियो. सदेवाति सदा एव सब्बकालमेव. गन्धब्बसूरग्गपूजिताति गन्धब्बदेवताहि चेव अपराहि च अग्गदेवताहि लद्धपूजा.

१०२६. ता रत्तरत्तम्बरपीतवाससाति रजनीयरूपा च रत्तपीतवत्था च. अभिरत्तलोचनाति विसेसतो रत्तराजीहि उपसोभितनयना. कुले सुजाताति सिन्धवकुले सुजाता विसिट्ठदेवनिकाये सम्भवा. सुतनूति सुन्दरसरीरा. सुचिम्हिताति सुद्धसितकरणा.

१०२७. ता कम्बुकेयूरधराति सुवण्णमयकेयूरधरा. सुमज्झिमाति विलग्गमज्झा. ऊरुथनूपपन्नाति सम्पन्नऊरुथना, कदलिक्खन्धसदिसऊरु चेव समुग्गसदिसथना च. वट्टङ्गुलियोति अनुपुब्बतो वट्टङ्गुलियो. सुमुखाति सुन्दरमुखा, पमुदितमुखा वा. सुदस्सनाति दस्सनीया.

१०२८. अञ्ञाति एकच्चा. सुवेणीति सुन्दरकेसवेणियो. सुसूति दहरा. मिस्सकेसियोति रत्तमालादीहि मिस्सितकेसवट्टियो. कथं? समं विभत्ताहि पभस्सराहि चाति, समं अञ्ञमञ्ञसदिसं नानाविभत्तिवसेन विभत्ताहि सुवण्णचीरादिखचिताहि इन्दनीलमणिआदयो विय पभस्सराहि केसवट्टीहि मिस्सितकेसियोति योजना. अनुब्बताति अनुकूलकिरिया. ताति अच्छरायो.

१०२९. चन्दनसारवोसिताति सारभूतेन दिब्बचन्दनेन उल्लित्ता विच्छुरिता.

१०३१. कण्ठेसूतिआदिना गीवूपगहत्थूपगपादूपगसीसूपगादिआभरणानि दस्सेति. ओभासयन्तीति कण्ठेसु यानि पिळन्धनानि, तेहि ओभासयन्तीति योजना. एवं सेसेसुपि. अब्भुद्दयन्ति अभिउग्गच्छन्तो, ‘‘अब्भुद्दस’’न्तिपि पाठो, सोयेवत्थो. सारदिकोति सरदकालिको. भाणुमाति सूरियो. सो हि अब्भादिदोसविरहेन दसपि दिसा सुट्ठु ओभासेति.

१०३२. वातस्स वेगेन चाति मनुञ्ञगन्धूपहारं सद्दूपहारञ्च करोन्तेन उपहरन्तेन विय वायन्तेन वातस्स वेगेन रथतुरङ्गवेगेन च. मुञ्चन्तीति विस्सज्जेन्ति. रुचिरन्ति पञ्चङ्गिकतूरियानि विय उपरूपरि रुचिदायकं. सुचिन्ति सुद्धं असंसट्ठं. सुभन्ति मनुञ्ञं. सब्बेहि विञ्ञूहि सुतब्बरूपन्ति सब्बेहिपि विञ्ञुजातिकेहि गन्धब्बसमयञ्ञूहि सोतब्बं सवनीयं उत्तमसभावं घोसं मुञ्चन्तीति योजना.

१०३३. उय्यानभूम्याति उय्यानभूमियं. दुवद्धतोति द्वीहि अद्धपस्सेहि. ‘‘दुभतो च ठिता’’तिपि पठन्ति, सोयेवत्थो. रथाति रथे. नागाति नागे. उपयोगत्थे हि एतं पच्चत्तवचनं. सरोति रथनागतूरियानि पटिच्च निब्बत्तो सरो. देविन्दाति देवपुत्तं आलपति. वीणा यथा पोक्खरपत्तबाहुभीति यथा वीणा सम्मदेव योजितेहि दोणिपत्तबाहुदण्डेहि तंतंमुच्छनानुरूपं अवट्ठितेहि वादियमाना सुणन्तं जनं पमोदेति, एवं तं रथादयो अत्तनो सरेन पमोदयन्ति. सुसिक्खितभावेन पोक्खरभावं सुन्दरभावं पत्तेहि वीणावादकस्स हत्थेहि पवादिता वीणा यथा महाजनं पमोदेति, एवं तं रथादयो अत्तनो सरेन पमोदयन्तीति.

१०३४. इमासु वीणासूति गाथाय अयं सङ्खेपत्थो – इमासु उजुकोटिवङ्कब्रहतीनन्दिनीतिसरआदिभेदासु बहूसु वीणासु सिनिद्धमधुरस्सरताय वग्गूसु ततो एव मनुञ्ञरूपासु हदयेरितं हदयङ्गमं हदयहारिनिं पीतिं पीतिनिमित्तं पवज्जमानासु पवादियमानासु अच्छरा देवकञ्ञा पीतिवेगुक्खित्तताय अत्तनो सुसिक्खितताय च दिब्बपदुमेसु भमन्ति नच्चं दस्सेन्तियो सञ्चरन्ति.

१०३५. इमानीति इदं पच्चेकं योजेतब्बं ‘‘इमानि गीतानि, इमानि वादितानि, इमानि नच्चानि चा’’ति. समेन्ति एकतोति एकज्झं समरसानि होन्ति. अथ वा समेन्ति एकतोति एकतो एकज्झं समानि समरसानि करोन्ति, तन्तिस्सरं गीतस्सरेन, गीतस्सरञ्च तन्तिस्सरेन संसन्दन्तियो नच्चनेन यथाधिगते हस्सादिरसे अपरिहापेन्तियो समेन्ति समानेन्तीति अत्थो. अत्थेत्थ नच्चन्ति अथेत्थ अच्छरा ओभासयन्तीति एवं गीतादीनि समरसे करोन्तियो अथ अञ्ञा एकच्चा अच्छरा एत्थ एतस्मिं तव रथे नच्चन्ति, अथ अञ्ञा वरित्थियो उत्तमित्थियो नच्चं पस्सन्तियो अत्तनो सरीरोभासेन चेव वत्थाभरणओभासेन च एत्थ एतस्मिं पदेसे उभतो द्वीसु पस्सेसु दसपि दिसा केवलं ओभासयन्ति विज्जोतयन्तीति अत्थो.

१०३६. सोति सो त्वं एवंभूतो. तूरियगणप्पबोधनोति दिब्बतूरियसमूहेन कतपीतिपबोधनो. महीयमानोति पूजीयमानो. वजिरावुधोरिवाति इन्दो विय.

१०३७. उपोसथं कं वा तुवं उपावसीति अञ्ञेहिपि उपोसथो उपवसीयति, त्वं कं वा कीदिसं नाम उपोसथं उपवसीति पुच्छति. धम्मचरियन्ति दानादिपुञ्ञपटिपत्तिं. वतन्ति वतसमादानं. अभिरोचयीति अभिरोचेसि, रुच्चित्वा पूरेसीति अत्थो. ‘‘अभिराधयी’’तिपि पाठो, साधेसि निप्फादेसीति अत्थो.

१०३८. इदन्ति निपातमत्तं, इदं वा फलन्ति अधिप्पायो. अभिरोचसेति अभिभवित्वा विज्जोतसि.

एवं महाथेरेन पुट्ठो देवपुत्तो तमत्थं आचिक्खि. तेन वुत्तं –

१०४०.

‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फल’’न्ति.

१०४१.

‘‘जितिन्द्रियं बुद्धमनोमनिक्कमं, नरुत्तमं कस्सपमग्गपुग्गलं;

अवापुरन्तं अमतस्स द्वारं, देवातिदेवं सतपुञ्ञलक्खणं.

१०४२.

‘‘तमद्दसं कुञ्जरमोघतिण्णं, सुवण्णसिङ्गीनदबिम्बसादिसं;

दिस्वान तं खिप्पमहुं सुचीमनो, तमेव दिस्वान सुभासितद्धजं.

१०४३.

‘‘तमन्नपानं अथवापि चीवरं, सुचिं पणीतं रससा उपेतं;

पुप्फाभिकिण्णम्हि सके निवेसने, पतिट्ठपेसिं स असङ्गमानसो.

१०४४.

‘‘तमन्नपानेन च चीवरेन च, खज्जेन भोज्जेन च सायनेन च;

सन्तप्पयित्वा द्विपदानमुत्तमं, सो सग्गसो देवपुरे रमामहं.

१०४५.

‘‘एतेनुपायेन इमं निरग्गळं, यञ्ञं यजित्वा तिविधं विसुद्धं;

पहायहं मानुसकं समुस्सयं, इन्दूपमो देवपुरे रमामहं.

१०४६.

‘‘आयुञ्च वण्णञ्च सुखं बलञ्च, पणीतरूपं अतिकङ्खता मुनि;

अन्नञ्च पानञ्च बहुं सुसङ्खतं, पतिट्ठपेतब्बमसङ्गमानसे.

१०४७.

‘‘नयिमस्मिं लोके परस्मिं वा पन, बुद्धेन सेट्ठो व समो व विज्जति;

आहुनेय्यानं परमाहुतिं गतो, पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति.

१०४१. तत्थ जितिन्द्रियन्ति मनच्छट्ठानं इन्द्रियानं बोधिमूलेयेव अग्गमग्गेन जितत्ता निब्बिसेवनभावस्स कतत्ता जितिन्द्रियं. अभिञ्ञेय्यादीनं अभिञ्ञेय्यादिभावतो अनवसेसतो अभिसम्बुद्धत्ता बुद्धं. पुरिपुण्णवीरियताय अनोमनिक्कमं चतुरङ्गसमन्नागतस्स वीरियस्स चतुब्बिधसम्मप्पधानस्स च पारिपूरियाति अत्थो. नरुत्तमन्ति नरानं उत्तमं द्विपदुत्तमं. कस्सपन्ति भगवन्तं गोत्तेन वदति. अवापुरन्तं अमतस्स द्वारन्ति कोणागमनस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बानमहानगरस्स द्वारं अरियमग्गं विवरन्तं. देवातिदेवन्ति सब्बेसम्पि देवानं अतिदेवं. सतपुञ्ञलक्खणन्ति अनेकसतपुञ्ञवसेन निब्बत्तमहापुरिसलक्खणं.

१०४२. कुञ्जरन्ति किलेसपटिसत्तुनिम्मद्दनेन कुञ्जरसदिसं, महानागन्ति अत्थो. चतुन्नं ओघानं संसारमहोघस्स तरितत्ता ओघतिण्णं. सुवण्णसिङ्गीनदबिम्बसादिसन्ति सिङ्गीसुवण्णजम्बुनदसुवण्णरूपसदिसं, कञ्चनसन्निभत्तचन्ति अत्थो. दिस्वान तं खिप्पमहुं सुचीमनोति तं कस्सपसम्मासम्बुद्धं दिस्वा खिप्पं तावदेव ‘‘सम्मासम्बुद्धो भगवा’’ति पसादवसेन किलेसमलापगमनेन सुचिमनो विसुद्धमनो अहोसिं, तञ्च खो तमेव दिस्वान तं दिस्वा एव. सुभासितद्धजन्ति धम्मद्धजं.

१०४३. तमन्नपानन्ति तम्हि भगवति अन्नञ्च पानञ्च. अथवापि चीवरन्ति अथ चीवरम्पि. रससा उपेतन्ति रसेन उपेतं सादुरसं, उळारन्ति अत्थो . पुप्फाभिकिण्णम्हीति गन्थितेहि च अगन्थिकेहि च पुप्फेहि ओलम्बनवसेन सन्थरणवसेन च अभिकिण्णे. पतिट्ठपेसिन्ति पटिपादेसिं अदासिं. असङ्गमानसोति कत्थचि अलग्गचित्तो सो अहन्ति योजना.

१०४४. सग्गसोति अपरापरूपपत्तिवसेन सग्गे सग्गे, तत्थापि च देवपुरे सुदस्सनमहानगरे. रमामीति कीळामि मोदामि.

१०४५. एतेनुपायेनाति गोपालब्राह्मणकाले ससावकसङ्घस्स कस्सपभगवतो यथा असदिसदानं अदासिं, एतेन उपायेन. इमं निरग्गळं यञ्ञं यजित्वा तिविधं विसुद्धन्ति अनावटद्वारताय मुत्तचागताय च निरग्गळं, तीसुपि कालेसु तीहि द्वारेहि करणकारापनानुस्सरणविधीहि सम्पन्नताय तिविधं, तत्थ संकिलेसाभावेन विसुद्धं अपरिमितधनपरिच्चागभावेन महाचागताय यञ्ञं यजित्वा, महादानं दत्वाति अत्थो. तं पन दानं चिरकतम्पि खेत्तवत्थुचित्तानं उळारताय अन्तरन्तरा अनुस्सरणेन अत्तनो पाकटं आसन्नं पच्चक्खं विय उपट्ठितं गहेत्वा आह ‘‘इम’’न्ति.

१०४६. एवं देवपुत्तो अत्तना कतकम्मं थेरस्स कथेत्वा इदानि तादिसाय सम्पत्तिया परेपि पतिट्ठापेतुकामतं तथागते च उत्तमं अत्तनो पसादबहुमानं पवेदेन्तो ‘‘आयुञ्च वण्णञ्चा’’तिआदिना गाथाद्वयमाह. तत्थ अभिकङ्खताति इच्छन्तेन. मुनीति थेरं आलपति.

१०४७. नयिमस्मिं लोकेति देवपुत्तो अत्तनो पच्चक्खभूतं लोकं वदति. परस्मिन्ति ततो अञ्ञस्मिं. एतेन सब्बेपि सदेवके लोके दस्सेति. समो च विज्जतीति सेट्ठो ताव तिट्ठतु , समो एव न विज्जतीति अत्थो. आहुनेय्यानं परमाहुतिं गतोति इमस्मिं लोके यत्तका आहुनेय्या नाम, तेसु सब्बेसु परमाहुतिं परमं आहुनेय्यभावं गतो. ‘‘दक्खिणेय्यानं परमग्गतं गतो’’ति वा पाठो, तत्थ परमग्गतन्ति परमं अग्गभावं, अग्गदक्खिणेय्यभावन्ति अत्थो. केसन्ति आह ‘‘पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति, पुञ्ञेन अत्थिकानं विपुलं महन्तं पुञ्ञफलं इच्छन्तानं, तथागतो एव लोकस्स पुञ्ञक्खेत्तन्ति दस्सेति. केचि पन ‘‘आहुनेय्यानं परमग्गतं गतो’’ति पठन्ति, सोयेवत्थो.

एवं कथेन्तमेव तं थेरो कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तञ्च ञत्वा सच्चानि पकासेसि. सो सच्चपरियोसाने सोतापत्तिफले पतिट्ठहि. अथ थेरो मनुस्सलोकं आगन्त्वा भगवतो तमत्थं अत्तना च देवपुत्तेन च कथितनियामेनेव आरोचेसि. सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरियाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

महारथविमानवण्णना निट्ठिता.

इति परमत्थदीपनिया खुद्दकट्ठकथाय विमानवत्थुस्मिं

चुद्दसवत्थुपटिमण्डितस्स पञ्चमस्स महारथवग्गस्स

अत्थवण्णना निट्ठिता.

६. पायासिवग्गो

१. पठमअगारियविमानवण्णना

यथावनं चित्तलतं पभासतीति अगारियविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहे एकं कुलं उभतोपसन्नं होति सीलाचारसम्पन्नं ओपानभूतं भिक्खूनं भिक्खुनीनं. ते द्वे जयम्पतिका रतनत्तयं उद्दिस्स यावजीवं पुञ्ञानि कत्वा ततो चुता तावतिंसेसु निब्बत्तिंसु, तेसं द्वादसयोजनिकं कनकविमानं निब्बत्ति. ते तत्थ दिब्बसम्पत्तिं अनुभवन्ति. अथायस्मा महामोग्गल्लानोतिआदि हेट्ठा वुत्तनयेनेव वेदितब्बं.

१०४८.

‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०४९.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति. –

थेरो पुच्छि.

१०५०.

‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं’’.

१०५१.

‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०५२.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति. –

अत्तनो सम्पत्तिं ब्याकासि. गाथासुपि अपुब्बं नत्थि.

पठमअगारियविमानवण्णना निट्ठिता.

२. दुतियअगारियविमानवण्णना

यथावनं चित्तलतन्ति दुतियअगारियविमानं. एत्थापि अट्ठुप्पत्ति अनन्तरसदिसाव.

१०५४.

‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०५५.

‘‘देविद्धिपत्तोसि महानुभावो,

मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो,

वण्णो च ते सब्बदिसा पभासती’’ति. – पुच्छि;

१०५६.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०५७.

‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०५८.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति. –

अत्तनो सम्पत्तिं ब्याकासि. गाथासुपि अपुब्बं नत्थि.

दुतियअगारियविमानवण्णना निट्ठिता.

३. फलदायकविमानवण्णना

उच्चमिदंमणिथूणन्ति फलदायकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन रञ्ञो बिम्बिसारस्स अकाले अम्बफलानि परिभुञ्जितुं इच्छा उप्पज्जि. सो आरामपालं आह – ‘‘मय्हं खो, भणे, अम्बफलेसु इच्छा उप्पन्ना, तस्मा अम्बानि मे आनेत्वा देही’’ति. ‘‘देव, नत्थि अम्बेसु अम्बफलं, अपिचाहं तथा करोमि, सचे देवो किञ्चि कालं आगमेति, यथा अम्बा न चिरस्सेव फलं गण्हन्ती’’ति. ‘‘साधु, भणे, तथा करोही’’ति. आरामपालो आरामं गन्त्वा अम्बरुक्खमूलेसु पंसुं अपनेत्वा तादिसं पंसुं आकिरि, तादिसञ्च उदकं आसिञ्चि, यथा न चिरस्सेव अम्बरुक्खा सच्छिन्नपत्ता अहेसुं. अथ नं पंसुं अपनेत्वा फारुसककसटमिस्सकं पाकतिकं पंसुं आकिरित्वा साधुकं उदकं अदासि. तदा अम्बरुक्खा न चिरेनेव कोरकिता पल्लविता कुटमलकजाता हुत्वा पुप्फिंसु, अथ सलाटुकजाता हुत्वा फलानि गण्हिंसु. तत्थेकस्मिं अम्बरुक्खे पठमतरं चत्तारि फलानि मनोसिलाचुण्णपिञ्जरवण्णानि सम्पन्नगन्धरसानि परिणतानि अहेसुं.

सो तानि गहेत्वा ‘‘रञ्ञो दस्सामी’’ति गच्छन्तो अन्तरामग्गे आयस्मन्तं महामोग्गल्लानं पिण्डाय चरमानं दिस्वा चिन्तेसि ‘‘इमानि अम्बानि अग्गफलभूतानि इमस्स अय्यस्स दस्सामि , कामं मं राजा हनतु वा पब्बाजेतु वा, रञ्ञो हि दिन्ने दिट्ठधम्मे पूजामत्तं अप्पमत्तकं फलं, अय्यस्स दिन्ने पन दिट्ठधम्मिकम्पि सम्परायिकम्पि अपरिमाणं फलं भविस्सती’’ति. एवं पन चिन्तेत्वा तानि फलानि थेरस्स दत्वा राजानं उपसङ्कमित्वा रञ्ञो तमत्थं आरोचेसि. तं सुत्वा राजा राजपुरिसे आणापेसि ‘‘वीमंसथ ताव, भणे, यथायं आहा’’ति. थेरो पन तानि फलानि भगवतो उपनामेसि. भगवा तेसु एकं सारिपुत्तत्थेरस्स, एकं महामोग्गल्लानत्थेरस्स, एकं महाकस्सपत्थेरस्स दत्वा एकं अत्तना परिभुञ्जि. पुरिसा तं पवत्तिं रञ्ञो आरोचेसुं.

राजा तं सुत्वा ‘‘धीरो वतायं पुरिसो, यो अत्तनो जीवितम्पि परिच्चजित्वा पुञ्ञपसुतो अहोसि, अत्तनो परिस्समञ्च ठानगतमेव अकासी’’ति तुट्ठचित्तो तस्स एकं गामवरं वत्थालङ्कारादीनि च दत्वा ‘‘यं तया भणे अम्बफलदानेन पुञ्ञं पसुतं, ततो मे पत्तिं देही’’ति आह. सो ‘‘देमि, देव, यथासुखं पत्तिं गण्हाही’’ति अवोच. आरामपालो अपरभागे कालं कत्वा तावतिंसेसु उप्पज्जि , तस्स सोळसयोजनिकं कनकविमानं निब्बत्ति सत्तसतकूटागारपटिमण्डितं. तं दिस्वा आयस्मा महामोग्गल्लानो पुच्छि –

१०६०.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो सोळस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१०६१.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

अट्ठट्ठका सिक्खिता साधुरूपा, दिब्बा च कञ्ञा तिदसचरा उळारा;

नच्चन्ति गायन्ति पमोदयन्ति.

१०६२.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

१०६३.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०६४.

‘‘फलदायी फलं विपुलं लभति, ददमुजुगतेसु पसन्नमानसो;

सो हि पमोदति सग्गगतो तिदिवे, अनुभोति च पुञ्ञफलं विपुलं.

१०६५.

‘‘तवेवाहं महामुनि, अदासिं चतुरो फले.

१०६६.

‘‘तस्मा हि फलं अलमेव दातुं, निच्चं मनुस्सेन सुखत्थिकेन;

दिब्बानि वा पत्थयता सुखानि, मनुस्ससोभग्गतमिच्छता वा.

१०६७.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति. – सोपिस्स ब्याकासि;

१०६१. तत्थ अट्ठट्ठकाति एकेकस्मिं कूटागारे अट्ठट्ठका चतुसट्ठिपरिमाणा. साधुरूपाति रूपसम्पत्तिया च सीलाचारसम्पत्तिया च सिक्खासम्पत्तिया च सुन्दरसभावा. दिब्बा च कञ्ञाति देवच्छरायो. तिदसचराति तिदसेसु सुखाचारा सुखविहारिनियो. उळाराति उळारविभवा.

१०६४. फलदायीति अत्तना अम्बफलस्स दिन्नत्ता अत्तानं सन्धाय वदति. फलन्ति पुञ्ञफलं. विपुलन्ति महन्तं लभति मनुस्सलोके पतिट्ठितोति अधिप्पायो. ददन्ति ददन्तो दानहेतु. उजुगतेसूति उजुपटिपन्नेसु. सग्गगतोति उप्पज्जनवसेन सग्गं गतो, तत्थापि तिदिवे तावतिंसभवने अनुभोति च पुञ्ञफलं विपुलं यथाहं, एवं अञ्ञोपीति अत्थो.

१०६६. तस्माति यस्मा चतुन्नं फलानं दानमत्तेन ईदिसी सम्पत्ति अधिगता, तस्मा. अलमेव युत्तमेव. निच्चन्ति सब्बकालं. दिब्बानीति देवलोकपरियापन्नानि. मनुस्ससोभग्गतन्ति मनुस्सेसु सुभगभावं. सेसं वुत्तनयमेव.

फलदायकविमानवण्णना निट्ठिता.

४. पठमउपस्सयदायकविमानवण्णना

चन्दो यथा विगतवलाहके नभेति उपस्सयदायकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन अञ्ञतरो भिक्खु गामकावासे वस्सं वसित्वा वुत्थवस्सो पवारेत्वा भगवन्तं वन्दितुं राजगहं गच्छन्तो अन्तरामग्गे सायं अञ्ञतरं गामं पविसित्वा वसनट्ठानं परियेसन्तो अञ्ञतरं उपासकं दिस्वा पुच्छि – ‘‘उपासक, इमस्मिं गामे अत्थि किञ्चि पब्बजितानं वसनयोग्गट्ठान’’न्ति. उपासको पसन्नचित्तो गेहं गन्त्वा भरियाय सद्धिं मन्तेत्वा थेरस्स वसनयोग्गं ठानं परिच्छिन्दित्वा तत्थ आसनं पञ्ञापेत्वा पादोदकं पादपीठं उपट्ठपेत्वा थेरं पवेसेत्वा तस्मिं पादे धोवन्ते पदीपं उज्जालेत्वा मञ्चे पच्चत्थरणानि पञ्ञापेत्वा अदासि. स्वातनाय च निमन्तेत्वा थेरस्स दुतियदिवसे भोजेत्वा पानकत्थाय गुळपिण्डञ्च दत्वा थेरं गच्छन्तं अनुगन्त्वा निवत्ति. सो अपरेन समयेन सह भरियाय कालं कत्वा तावतिंसभवने द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानो द्वीहि गाथाहि पटिपुच्छि –

१०६९.

‘‘चन्दो यथा विगतवलाहके नभे, ओभासयं गच्छति अन्तलिक्खे;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०७०.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

सो देवपुत्तो इमाहि गाथाहि ब्याकासि –

१०७१.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०७२.

‘‘अहञ्च भरिया च मनुस्सलोके, उपस्सयं अरहतो अदम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०७३.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

तत्थ गाथासु यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव;

पठमउपस्सयदायकविमानवण्णना निट्ठिता.

५. दुतियउपस्सयदायकविमानवण्णना

सूरियोयथा विगतवलाहके नभेति दुतियउपस्सयदायकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन सम्बहुला भिक्खू गामकावासे वस्सं वसित्वा भगवन्तं दस्सनाय राजगहं उद्दिस्स गच्छन्ता सायं अञ्ञतरं गामं सम्पापुणिंसु. सेसं अनन्तरविमानसदिसमेव.

१०७५.

‘‘सूरियो यथा विगतवलाहके नभे…पे….

(यथा पुरिमविमानं, तथा वित्थारेतब्बं;)

१०७९.

‘‘वण्णो च मे सब्बदिसा पभासती’’ति.

तत्थ गाथासुपि अपुब्बं नत्थि;

दुतियउपस्सयदायकविमानवण्णना निट्ठिता.

६. भिक्खादायकविमानवण्णना

उच्चमिदं मणिथूणं विमानन्ति भिक्खादायकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन अञ्ञतरो भिक्खु अद्धानमग्गपटिपन्नो अञ्ञतरं गामं पिण्डाय पविट्ठो एकस्स घरद्धारे अट्ठासि. तत्थ अञ्ञतरो पुरिसो धोतहत्थपादो ‘‘भुञ्जिस्सामी’’ति निसिन्नो भोजनं उपनेत्वा पातिया पक्खित्ते तं भिक्खुं दिस्वा पातिया भत्तं तस्स भिक्खुनो पत्ते आकिरन्तो तेन ‘‘एकदेसमेव देही’’ति वुत्तोपि सब्बमेव आकिरि. सो भिक्खु अनुमोदनं वत्वा पक्कामि. सो पुरिसो ‘‘छातज्झत्तस्स भिक्खुनो मया अभुञ्जित्वा भत्तं दिन्न’’न्ति अनुस्सरन्तो उळारं पीतिसोमनस्सं पटिलभि. सो अपरभागे कालं कत्वा तावतिंसेसु द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानत्थेरो देवचारिकं चरन्तो महतिया देविद्धिया विरोचमानं दिस्वा इमाहि गाथाहि पटिपुच्छि –

१०८१.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१०८२.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स इमाहि गाथाहि ब्याकासि –

१०८३.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०८४.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान भिक्खुं तसितं किलन्तं;

एकाहं भिक्खं पटिपादयिस्सं, समङ्गि भत्तेन तदा अकासिं.

१०८५.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

१०८४. तत्थ एकाहं भिक्खन्ति एकं अहं भिक्खामत्तं, एकं भत्तवड्ढितकन्ति अत्थो. पटिपादयिस्सन्ति पटिपादेसिं अदासिं. समङ्गि भत्तेनाति भत्तेन समङ्गीभूतं, लद्धभिक्खन्ति अत्थो. एवं महाथेरो तेन देवपुत्तेन अत्तनो सुचरितकम्मे पकासिते सपरिवारस्स तस्स धम्मं देसेत्वा मनुस्सलोकमागतो, तं पवत्तिं सम्मासम्बुद्धस्स कथेसि. सत्था तं अट्ठुप्पत्तिं कत्वा सम्पत्तमहाजनस्स धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

भिक्खादायकविमानवण्णना निट्ठिता.

७. यवपालकविमानवण्णना

उच्चमिदंमणिथूणं विमानन्ति यवपालकविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहे अञ्ञतरो दुग्गतदारको यवखेत्तं रक्खति. सो एकदिवसं पातरासत्थाय कुम्मासं लभित्वा ‘‘खेत्तं गन्त्वा भुञ्जिस्सामी’’ति तं कुम्मासं गहेत्वा यवखेत्तं गन्त्वा रुक्खमूले निसीदि. तस्मिं खणे अञ्ञतरो खीणासवत्थेरो मग्गप्पटिपन्नो उपकट्ठे काले तं ठानं पत्वा यवपालकेन निसिन्नं रुक्खमूलं उपसङ्कमि. यवपालको वेलं ओलोकेत्वा ‘‘कच्चि, भन्ते, आहारो लद्धो’’ति आह. थेरो तुण्ही अहोसि. सो अलद्धभावं ञत्वा ‘‘भन्ते, उपकट्ठा वेला, पिण्डाय चरित्वा भुञ्जितुं न सक्का, मय्हं अनुकम्पाय इमं कुम्मासं परिभुञ्जथा’’ति वत्वा थेरस्स तं कुम्मासं अदासि. थेरो तं अनुकम्पन्तो तस्स पस्सन्तस्सेव तं परिभुञ्जित्वा अनुमोदनं वत्वा पक्कामि. सोपि दारको ‘‘सुदिन्नं वत मया ईदिसस्स कुम्मासदानं ददन्तेना’’ति चित्तं पसादेत्वा अपरभागे कालं कत्वा तावतिंसभवने वुत्तनयेनेव विमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानत्थेरो इमाहि गाथाहि पटिपुच्छि –

१०८७.

‘‘उच्चमिदं मणिथूणं विमानं…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स इमाहि गाथाहि ब्याकासि –

१०८९. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०९०.

‘‘अहं मनुस्सेसु मनुस्सभूतो, अहोसिं यवपालको;

अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं.

१०९१.

‘‘तस्स अदासहं भागं, पसन्नो सेहि पाणिभि;

कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.

१०९२.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

तत्थ गाथासुपि अपुब्बं नत्थि.

यवपालकविमानवण्णना निट्ठिता.

८. पठमकुण्डलीविमानवण्णना

अलङ्कतोमल्यधरो सुवत्थोति कुण्डलीविमानं. तस्स का उपत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन द्वे अग्गसावका सपरिवारा कासीसु चारिकं चरन्ता सूरियत्थङ्गमनवेलायं अञ्ञतरं विहारं पापुणिंसु. तं पवत्तिं सुत्वा तस्स विहारस्स गोचरगामे अञ्ञतरो उपासको थेरे उपसङ्कमित्वा वन्दित्वा पादधोवनं पादब्भञ्जनतेलं मञ्चपीठं पच्चत्थरणं पदीपियञ्च उपनेत्वा स्वातनाय च निमन्तेत्वा दुतियदिवसे महादानं पवत्तेसि, थेरा तस्स अनुमोदनं वत्वा पक्कमिंसु. सो अपरेन समयेन कालं कत्वा तावतिंसेसु द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानत्थेरो इमाहि गाथाहि पटिपुच्छि –

१०९४.

‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

१०९५.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

१०९६.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स इमाहि गाथाहि ब्याकासि –

१०९७. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१०९८.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते;

सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१०९९.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

१०९४. तत्थ सुकुण्डलीति सुन्दरेहि कुण्डलेहि अलङ्कतकण्णो. ‘‘सकुण्डली’’तिपि पाठो, सदिसं कुण्डलं सकुण्डलं, तं अस्स अत्थीति सकुण्डली, युत्तकुण्डली अञ्ञमञ्ञञ्च तुय्हञ्च अनुच्छविककुण्डलीति अत्थो. कप्पितकेसमस्सूति सम्माकप्पितकेसमस्सु. आमुत्तहत्थाभरणोति पटिमुक्कअङ्गुलियादिहत्थाभरणो.

१०९८. तण्हक्खयूपपन्नेति तण्हक्खयं अरहत्तं, निब्बानमेव वा उपगते, अधिगतवन्तेति अत्थो. सेसं वुत्तनयमेव.

पठमकुण्डलीविमानवण्णना निट्ठिता.

९. दुतियकुण्डलीविमानवण्णना

अलङ्कतो मल्यधरो सुवत्थोति दुतियकुण्डलीविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन द्वे अग्गसावका कासीसु जनपदचारिकं चरन्तातिआदि सब्बं अनन्तरसदिसमेव.

११०१.

‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

११०२.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं;

अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

११०३.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति. – पुच्छि;

११०४.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

११०५.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे साधुरूपे;

सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते सीलवन्ते पसन्ने;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११०६.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

गाथासुपि अपुब्बं नत्थि.

दुतियकुण्डलीविमानवण्णना निट्ठिता.

१०. (उत्तर) पायासिविमानवण्णना

या देवराजस्स सभा सुधम्माति उत्तरविमानं. तस्स का उप्पत्ति? भगवति परिनिब्बुते धातुविभागे च कते तत्थ तत्थ थूपेसु पतिट्ठापियमानेसु धम्मविनयं सङ्गायितुं उच्चिनित्वा गहितेसु महाकस्सपप्पमुखेसु महाथेरेसु याव वस्सूपगमना अञ्ञेसु च थेरेसु अत्तनो अत्तनो परिसाय सद्धिं तत्थ तत्थ वसन्तेसु आयस्मा कुमारकस्सपो पञ्चहि भिक्खुसतेहि सद्धिं सेतब्यनगरं गन्त्वा सिंसपावने वसि. अथ पायासि राजञ्ञो थेरस्स तत्थ वसनभावं सुत्वा महता जनकायेन परिवुतो तं उपसङ्कमित्वा पटिसन्थारं कत्वा निसिन्नो अत्तनो दिट्ठिगतं पवेदेसि. अथ नं थेरो चन्दिमसूरियूदाहरणादीहि परलोकस्स अत्थिभावं पकासेन्तो अनेकविहितहेतूपमालङ्कतं दिट्ठिगण्ठिविनिवेठनं नानानयविचित्तं पायासिसुत्तं (दी. नि. २.४०६ आदयो) देसेत्वा तं दिट्ठिसम्पदायं पतिट्ठापेसि.

सो विसुद्धदिट्ठिको हुत्वा समणब्राह्मणकपणद्धिकादीनं दानं देन्तो अनुळारज्झासयताय लूखं अदासि घासच्छादनमत्तं कणाजकं बिलङ्गदुतियं साणानि च वत्थानि . एवं पन असक्कच्चदानं दत्वा कायस्स भेदा हीनकायं उपपज्जि चातुमहाराजिकानं सहब्यतं. तस्स पन किच्चाकिच्चेसु युत्तप्पयुत्तो उत्तरो नाम माणवो अहोसि दाने ब्यावटो. सो सक्कच्चदानं दत्वा तावतिंसकायं उपपन्नो, तस्स द्वादसयोजनिकं विमानं निब्बत्ति. सो कतञ्ञुतं विभावेन्तो सह विमानेन कुमारकस्सपत्थेरं उपसङ्कमित्वा विमानतो ओरुय्ह पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. तं थेरो –

११०८.

‘‘या देवराजस्स सभा सुधम्मा, यत्थच्छति देवसङ्घो समग्गो;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

११०९.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति. – गाथाहि पटिपुच्छि;

१११०.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

११११.

‘‘अहं मनुस्सेसु मनुस्सभूतो, रञ्ञो पायासिस्स अहोसिं माणवो;

लद्धा धनं संविभागं अकासिं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१११२.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति. –

सो देवपुत्तो तस्स इमाहि गाथाहि ब्याकासि.

११०८. तत्थ देवराजस्साति सक्कस्स. सभा सुधम्माति एवंनामकं सन्थागारं. यत्थाति यस्सं सभायं. अच्छतीति निसीदति. देवसङ्घोति तावतिंसदेवकायो. समग्गोति सहितो सन्निपतितो.

११११. पायासिस्सअहोसिं माणवोति पायासिराजञ्ञस्स किच्चाकिच्चकरो दहरताय माणवो, नामेन पन उत्तरो नाम अहोसिं. संविभागं अकासिन्ति अहमेव अभुञ्जित्वा यथालद्धं धनं दानमुखे परिच्चजनवसेन संविभजनं अकासिं. अन्नञ्च पानञ्च परिच्चजन्तोति वचनसेसो. अथ वा दानं विपुलं अदासिं. कथं? सक्कच्चं. कीदिसं? अन्नञ्च पानञ्चाति योजेतब्बं.

(उत्तर) पायासिविमानवण्णना निट्ठिता.

इति परमत्थदीपनिया खुद्दक-अट्ठकथाय विमानवत्थुस्मिं

दसवत्थुपटिमण्डितस्स छट्ठस्स पायासिवग्गस्स

अत्थवण्णना निट्ठिता.

७. सुनिक्खित्तविमानवग्गो

१. चित्तलताविमानवण्णना

यथावनं चित्तलतं पभासतीति चित्तलताविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सावत्थियं अञ्ञतरो उपासको दलिद्दो अप्पभोगो परेसं कम्मं कत्वा जीवति. सो सद्धो पसन्नो जिण्णे वुड्ढे मातापितरो पोसेन्तो ‘‘इत्थियो नाम पतिकुले ठिता इस्सरियं करोन्ति, सस्सुससुरानं मनापचारिनियो दुल्लभा’’ति मातापितूनं चित्तदुक्खं परिहरन्तो दारपरिग्गहं अकत्वा सयमेव ने उपट्ठहति, सीलानि रक्खति, उपोसथं उपवसति , यथाविभवं दानानि देति. सो अपरभागे कालं कत्वा तावतिंसेसु द्वादसयोजनिके विमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेन गन्त्वा कतकम्मं इमाहि गाथाहि पटिपुच्छि –

१११४.

‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१११५.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

१११६.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

१११७.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;

जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१११८.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति. –

सोपि तस्स ब्याकासि. सेसं वुत्तनयमेव.

चित्तलताविमानवण्णना निट्ठिता.

२. नन्दनविमानवण्णना

यथावनं नन्दनं पभासतीति नन्दनविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सावत्थियं अञ्ञतरो उपासकोतिआदि सब्बं अनन्तरविमानसदिसं. अयं पन दारपरिग्गहं कत्वा मातापितरो पोसेसीति अयमेव विसेसो.

११२०.

यथा वनं नन्दनं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

११२१.

‘‘देविद्धिपत्तोसि महानुभावो…पे…वण्णो च ते सब्बदिसा पभासतीति.

११२२.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

११२३.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;

जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११२४.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति. –

गाथाहि ब्याकासि. तत्थ गाथासुपि अपुब्बं नत्थि.

नन्दनविमानवण्णना निट्ठिता.

३. मणिथूणविमानवण्णना

उच्चमिदंमणिथूणं विमानन्ति मणिथूणविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सम्बहुला थेरा भिक्खू अरञ्ञायतने विहरन्ति. तेसं गामं पिण्डाय गमनमग्गे एको उपासको विसमं समं करोति, कण्टके नीहरति, गच्छगुम्बे अपनेति, उदककाले मातिकासु सेतुं बन्धति, विवनट्ठानेसु छायारुक्खे रोपेति, जलासयेसु मत्तिकं उद्धरित्वा ते पुथुलगम्भीरे करोति, तित्थे सम्पादेति, यथाविभवं दानं देति, सीलं रक्खति. सो अपरभागे कालं कत्वा तावतिंसेसु द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानत्थेरो उपसङ्कमित्वा इमाहि गाथाहि पटिपुच्छि –

११२६.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

११२७.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णच्छन्ना.

११२८.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स गाथाहि ब्याकासि –

११३०.

‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

११३१.

‘‘अहं मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं अकासिं;

आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११३२.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

११३१. तत्थ विवनेति अरञ्ञे. आरामरुक्खानि चा आरामभूते रुक्खे, आरामं कत्वा तत्थ रुक्खे रोपेसिन्ति अत्थो. सेसं सब्बं वुत्तनयमेव.

मणिथूणविमानवण्णना निट्ठिता.

४. सुवण्णविमानवण्णना

सोवण्णमयेपब्बतस्मिन्ति सुवण्णविमानं. तस्स का उप्पत्ति? भगवा अन्धकविन्दे विहरति. तेन समयेन अञ्ञतरो उपासको सद्धो पसन्नो विभवसम्पन्नो तस्स गामस्स अविदूरे अञ्ञतरस्मिं मुण्डकपब्बते सब्बाकारसम्पन्नं भगवतो वसनानुच्छविकं गन्धकुटिं कारेत्वा तत्थ भगवन्तं वसापेन्तो सक्कच्चं उपट्ठहि, सयञ्च निच्चसीले पतिट्ठितो सुविसुद्धसीलसंवरो हुत्वा कालं कत्वा तावतिंसभवने निब्बत्ति. तस्स कम्मानुभावसंसूचकं नानारतनरंसिजालसमुज्जलं विचित्तवेदिकापरिक्खित्तं विविधविपुलालङ्कारोपसोभितं सुविभत्तभित्तित्थम्भसोपानं आरामरमणीयकं कञ्चनपब्बतमुद्धनि विमानं उप्पज्जि. तं आयस्मा महामोग्गल्लानो देवचारिकं चरन्तो दिस्वा इमाहि गाथाहि पटिपुच्छि –

११३४.

‘‘सोवण्णमये पब्बतस्मिं, विमानं सब्बतोपभं;

हेमजालपटिच्छन्नं, किङ्किणिजालकप्पितं.

११३५.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

एकमेकाय अंसिया, रतना सत्त निम्मिता.

११३६.

‘‘वेळूरियसुवण्णस्स, फलिका रूपियस्स च;

मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.

११३७.

‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो;

गोपानसीगणा पीता, कूटं दारेन्ति निम्मिता.

११३८.

‘‘सोपानानि च चत्तारि, निम्मिता चतुरो दिसा;

नानारतनगब्भेहि, आदिच्चोव विरोचति.

११३९.

‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता;

दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.

११४०.

‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो;

अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.

११४१.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति.

सोपिस्स इमाहि गाथाहि ब्याकासि –

११४२. ‘‘सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं’’.

११४३.

‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो;

विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि.

११४४.

‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च विलेपनं;

विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा;

तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने.

११४५.

‘‘नन्दने च वने रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

११३४. तत्थ सब्बतोपभन्ति सब्बभागेहि पभासन्तं पभामुञ्चनकं. किङ्किणिजालकप्पितन्ति कप्पितकिङ्किणिकजालं.

११३५. सब्बे वेळुरियामयाति सब्बे थम्भा वेळुरियमणिमया. तत्थ पन एकमेकाय अंसियाति अट्ठंसेसु थम्भेसु एकमेकस्मिं अंसभागे. रतना सत्त निम्मिताति सत्तरतनकम्मनिम्मिता, एकेको अंसो सत्तरतनमयोति अत्थो.

११३६. ‘‘वेळूरियसुवण्णस्सा’’तिआदिना नानारतनानि दस्सेति. तत्थ वेळूरियसुवण्णस्साति वेळुरियेन च सुवण्णेन च निम्मिता, चित्राति वा योजना. करणत्थे हि इदं सामिवचनं. फलिका रूपियस्स चाति एत्थापि एसेव नयो. मसारगल्लमुत्ताहीति कबरमणीहि. लोहितङ्गमणीहि चाति रत्तमणीहि.

११३७. न तत्थुद्धंसती रजोति मणिमयभूमिकत्ता न तस्मिं विमाने रजो उग्गच्छति. गोपानसीगणाति गोपानसीसमूहा. पीताति पीतवण्णा, सुवण्णमया चेव फुस्सरागादिमणिमया चाति अत्थो. कूटं धारेन्तीति सत्तरतनमयं कण्णिकं धारेन्ति.

११३८-९. नानारतनगब्भेहीति नानारतनमयेहि ओवरकेहि. वेदियाति वेदिका. चतस्सोति चतूसु दिसासु चतस्सो. तेनाह ‘‘समन्ता चतुरो दिसा’’ति.

११४०. महप्पभोति महाजुतिको. उदयन्तोति उग्गच्छन्तो. भाणुमाति आदिच्चो.

११४३. सेहि पाणिभीति कायसारं पुञ्ञं पसवन्तो अत्तनो पाणीहि तं तं किच्चं करोन्तो विहारं सत्थु कारेसिन्ति योजना. अथ वा सेहि पाणिभीति तत्थ अन्धकविन्दस्मिं गन्धञ्च मालञ्च पच्चयञ्च विलेपनञ्च पूजावसेन. यथा कथं? विहारञ्च विप्पसन्नेन चेतसा सत्थुनो अदासिं पूजेसिं निय्यादेसिं चाति एवमेत्थ योजना वेदितब्बा.

११४४. तेनाति तेन यथावुत्तेन पुञ्ञकम्मेन कारणभूतेन. मय्हन्ति मया. इदन्ति इदं पुञ्ञफलं, इदं वा दिब्बं आधिपतेय्यं. तेनाह ‘‘वसं वत्तेमी’’ति.

११४५. नन्दनेति नन्दिया दिब्बसमिद्धिया उप्पज्जनट्ठाने इमस्मिं देवलोके, तत्थापि विसेसतो नन्दने वने रम्मे, एवं रमणीये इमस्मिं नन्दने वने रमामीति योजना. सेसं वुत्तनयमेव.

एवं देवताय अत्तनो पुञ्ञकम्मे आविकते थेरो सपरिवारस्स तस्स देवपुत्तस्स धम्मं देसेत्वा भगवतो तमत्थं निवेदेसि. भगवा तं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

सुवण्णविमानवण्णना निट्ठिता.

५. अम्बविमानवण्णना

उच्चमिदंमणिथूणन्ति अम्बविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहे अञ्ञतरो दुग्गतपुरिसो परेसं भत्तवेतनभतो हुत्वा अम्बवनं रक्खति. सो एकदिवसं आयस्मन्तं सारिपुत्तं गिम्हसमये सूरियातपसन्तत्ते उण्हवालिकानिप्पीळिते विप्फन्दमानमरीचिजालवित्थते भूमिप्पदेसे तस्स अम्बारामस्स अविदूरेन मग्गेन सेदागतेन गत्तेन गच्छन्तं दिस्वा सञ्जातगारवबहुमानो उपसङ्कमित्वा एवमाह ‘‘महा अयं, भन्ते, घम्मपरिळाहो, अतिविय परिस्सन्तरूपो विय दिस्सति, साधु, भन्ते, अय्यो इमं अम्बारामं पविसित्वा मुहुत्तं विस्समित्वा अद्धानपरिस्समं पटिविनोदेत्वा गच्छथ अनुकम्पं उपादाया’’ति. थेरो विसेसतो तस्स चित्तप्पसादं परिब्रूहेतुकामो तं आरामं पविसित्वा अञ्ञतरस्स अम्बरुक्खस्स मूले निसीदि.

पुन सो पुरिसो आह ‘‘सचे, भन्ते, न्हायितुकामत्थ, अहं इतो कूपतो उदकं उद्धरित्वा तुम्हे न्हापेस्सामि, पानीयञ्च दस्सामी’’ति. थेरोपि अधिवासेसि तुण्हीभावेन. सो कूपतो उदकं उद्धरित्वा परिस्सावेत्वा थेरं न्हापेसि, न्हापेत्वा च हत्थपादे धोवित्वा निसिन्नस्स पानीयं उपनेसि. थेरो पानीयं पिवित्वा पटिप्पस्सद्धदरथो तस्स पुरिसस्स उदकदाने चेव न्हापने च अनुमोदनं वत्वा पक्कामि. अथ सो पुरिसो ‘‘घम्माभितत्तस्स वत थेरस्स घम्मपरिळाहं पटिप्पस्सम्भेसिं, बहुं वत मया पुञ्ञं पसुत’’न्ति उळारपीतिसोमनस्सं पटिसंवेदेसि. सो अपरभागे कालं कत्वा तावतिंसेसु उप्पज्जि. तं आयस्मा महामोग्गल्लानो उपसङ्कमित्वा इमाहि गाथाहि कतपुञ्ञं पुच्छि.

११४६.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

११४७.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

११४८.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

११५०.

‘‘सो देवपुत्तो अत्तमनो…पे…

यस्स कम्मस्सिदं फलं’’.

११५१.

‘‘गिम्हानं पच्छिमे मासे, पतपन्ते दिवङ्करे;

परेसं भतको पोसो, अम्बाराममसिञ्चति.

११५२.

‘‘अथ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो;

किलन्तरूपो कायेन, अकिलन्तोव चेतसा.

११५३.

‘‘तञ्च दिस्वान आयन्तं, अवोचं अम्बसिञ्चको;

साधु तं भन्ते न्हापेय्यं, यं ममस्स सुखावहं.

११५४.

‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरं;

निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो.

११५५.

‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो;

न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं.

११५६.

‘‘अम्बो च सित्तो समणो च न्हापितो,

मया च पुञ्ञं पसुतं अनप्पकं;

इति सो पीतिया कायं, सब्बं फरति अत्तनो.

११५७.

‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया;

पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.

११५८.

‘‘नन्दने च वने रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति. –

सोपि तस्स इमाहि गाथाहि ब्याकासि.

११५१. तत्थ गिम्हानं पच्छिमे मासेति आसाळ्हिमासे. पतपन्तेति अतिविय दिप्पन्ते, सब्बसो उण्हं विस्सज्जेन्तेति अत्थो. दिवङ्करेति दिवाकरे, अयमेव वा पाठो. असिञ्चतीति सिञ्चति, -कारो निपातमत्तं, सिञ्चति अम्बरुक्खमूलेसु धुवं जलसेकं करोतीति अत्थो. ‘‘असिञ्चथा’’ति च पाठो, सिञ्चित्थाति अत्थो. ‘‘असिञ्चह’’न्ति च पठन्ति, परेसं भतको पोसो हुत्वा तदा अम्बारामं असिञ्चिं अहन्ति अत्थो.

११५२. तेनाति येन दिसाभागेन सो अम्बारामो, तेन अगमा अगञ्छि. अकिलन्तोव चेतसाति चेतोदुक्खस्स मग्गेनेव पहीनत्ता चेतसा अकिलन्तोपि समानो किलन्तुरूपो कायेन तेन मग्गेन अगमाति योजना.

११५३-४. अवोचं अहं तदा अम्बसिञ्चको हुत्वाति योजना. एकचीवरोति न्हायितुकामोति अधिप्पायो.

११५६. इतीति एवं ‘‘अम्बो च सित्तो, समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकं, एकेनेव पयोगेन तिविधोपि अत्थो साधितो’’ति इमिनाकारेन पवत्ताय पीतिया सो पुरिसो अत्तनो सब्बं कायं फरति, निरन्तरं फुटं करोतीति योजना. अतीतत्थे चेतं वत्तमानवचनं, फरीति अत्थो.

११५७. तदेव एत्तकं कम्मन्ति तं एत्तकं एवं पानीयदानमत्तकं कम्मं अकासिं, ताय तस्सं जातियं अञ्ञं नानुस्सरामीति अधिप्पायो. तेसं वुत्तनयमेव.

अम्बविमानवण्णना निट्ठिता.

६. गोपालविमानवण्णना

दिस्वानदेवं पटिपुच्छि भिक्खूति गोपालविमानं. तस्स का उप्पत्ति? भगवा राजगहे विहरति वेळुवने. तेन समयेन राजगहवासी अञ्ञतरो गोपालको पातरासत्थाय पिलोतिकाय पुटबद्धं कुम्मासं गहेत्वा नगरतो निक्खमित्वा गावीनं चरणट्ठानभूतं गोचरभूमिं सम्पापुणि. तं आयस्मा महामोग्गल्लानो ‘‘अयं इदानेव कालं करिस्सति, मय्हञ्च कुम्मासं दत्वा तावतिंसेसु उप्पज्जिस्सती’’ति च ञत्वा तस्स समीपं अगमासि. सो वेलं ओलोकेत्वा थेरस्स कुम्मासं दातुकामो अहोसि. तेन च समयेन गावियो मासक्खेत्तं पविसन्ति. अथ सो गोपालो चिन्तेसि ‘‘किं नु खो थेरस्स कुम्मासं ददेय्यं, उदाहु गावियो मासक्खेत्ततो नीहरेय्य’’न्ति. अथस्स एतदहोसि ‘‘माससामिका मं यं इच्छन्ति, तं करोन्तु, थेरे पन गते कुम्मासदानन्तरायो मे सिया, हन्दाहं पठमं अय्यस्स कुम्मासं दस्सामी’’ति तं थेरस्स उपनेसि. पटिग्गहेसि थेरो अनुकम्पं उपादाय.

अथ नं गावियो निवत्तेतुं परिस्सयं अनोलोकेत्वा वेगेन उपधावन्तं पादेन फुट्ठो आसीविसो डंसि. थेरोपि तं अनुकम्पमानो तं कुम्मासं परिभुञ्जितुं आरभि. गोपालकोपि गावियो निवत्तेत्वा आगतो थेरं कुम्मासं परिभुञ्जन्तं दिस्वा पसन्नचित्तो उळारं पीतिसोमनस्सं पटिसंवेदेन्तो निसीदि. तावदेवस्स सकलसरीरं विसं अज्झोत्थरि. मुहुत्तमेव वेगे मुद्धपत्ते कालमकासि, कालकतो च तावतिंसेसु द्वादसयोजनिके कनकविमाने निब्बत्ति. तं आयस्मा महामोग्गल्लानो दिस्वा इमाहि गाथाहि पटिपुच्छि –

११५९.

‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके;

आमुत्तहत्थाभरणं यसस्सिं, दिब्बे विमानम्हि यथापि चन्दिमा.

११६०.

‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

११६१.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं; अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

११६२.

‘‘देविद्धिपत्तोसि महानुभावो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स ब्याकासि –

११६३. ‘‘सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं’’.

११६४.

‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो;

ततो च आगा समणो ममन्तिके, गावो च मासे अगमंसु खादितुं.

११६५.

‘‘द्वयज्ज किच्चं उभयञ्च कारियं, इच्चेवहं भन्ते तदा विचिन्तयिं;

ततो च सञ्ञं पटिलद्ध योनिसो, ‘ददामि भन्ते’ति खिपिं अनन्तकं.

११६६.

‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनं;

ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो.

११६७.

‘‘स्वाहं अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं;

अहासि कुम्मासं ममानुकम्पया, ततो चुतो कालकतोम्हि देवता.

११६८.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.

११६९.

‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.

११७०.

‘‘इमस्मिं लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति.

अथायस्मा महामोग्गल्लानो अत्तना च देवताय च कथितनियामेनेव तं भगवतो आरोचेसि. सत्था तमत्थं पच्चनुभासित्वा तं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेतुं ‘‘दिस्वान देवं पटिपुच्छि भिक्खू’’तिआदिमाह.

११५९. तत्थ देवन्ति गोपालदेवपुत्तं. भिक्खूति आयस्मन्तं महामोग्गल्लानं सन्धाय सत्था वदति. सो हि सब्बसो भिन्नकिलेसताय भिक्खु. विमानस्स बहुकालावट्ठायिताय कप्पट्ठितिकताय एव वा ‘‘चिरट्ठितिके’’ति वुत्तं, ‘‘चिरट्ठितिक’’न्तिपि केचि पठन्ति. तञ्हि ‘‘देव’’न्ति इमिना सम्बन्धितब्बं. सोपि हि सट्ठिसतसहस्साधिका तिस्सो वस्सकोटियो तत्थ अवट्ठानतो ‘‘चिरट्ठितिके’’ति वत्तब्बतं लभति. यथापि चन्दिमाति यथा चन्दिमा देवपुत्तो कन्तसीतलमनोहरकिरणजालसमुज्जले अत्तनो दिब्बे विमानम्हि विरोचति, एवं विरोचमानन्ति वचनसेसा.

११६०. अलङ्कतोतिआदि तस्स देवपुत्तस्स थेरेन पुच्छिताकारदस्सनं, तं हेट्ठा वुत्तत्थमेव.

११६४. सङ्गम्माति सङ्गमेत्वा, सङ्गम्माति वा सङ्गहेत्वा. हेत्वत्थोपि हि इध अन्तोनीतो, बहू एकतो हुत्वाति अत्थो. आगाति आगञ्छि. मासेति माससस्सानि.

११६५. द्वयज्जाति द्वयं अज्ज एतरहि किच्चं कातब्बं. उभयञ्च कारियन्ति वुत्तस्सेवत्थस्स परियायवचनं. सञ्ञन्ति धम्मसञ्ञं. तेनाह ‘‘योनिसो’’ति पटिलद्धाति पटिलभित्वा. खिपिन्ति पनिग्गाहापनवसेन हत्थे खिपिं. अनन्तकन्ति नन्तकं कुम्मासं पक्खिपित्वा बन्धित्वा ठपितं पिलोतिकं. अ-कारो चेत्थ निपातमत्तं.

११६६. सोति सो अहं. तुरितोति तुरितो सम्भमन्तो. अवासरिन्ति उपगच्छि, पाविसिं वा. पुरा अयं भञ्जति यस्सिदं धनन्ति यस्स खेत्तसामिकस्स इदं माससस्सं धनं, तं अयं गोगणो भञ्जति पुरा तस्स भञ्जनतो, आमद्दनतो पुरेतरमेवाति अत्थो. ततोति तत्थ. तुरितस्स मे सतोति सम्भमन्तस्स मे समानस्स, सहसा गमनेन मग्गे कण्हसप्पं अनोलोकेत्वा गतस्साति अधिप्पायो.

११६७. अट्टोम्हि दुक्खेन पीळितोति तेन आसीविसडंसनेन अट्टो अट्टितो उपद्दुतो मरणदुक्खेन बाधितो भवामि. अहासीति अज्झोहरि, परिभुञ्जीति अत्थो. ततो चुतो कालकतोम्हि देवताति ततो मनुस्सत्तभावतो चुतो मरणकालप्पत्तिया, तत्थ वा आयुसङ्खारस्स खेपनसङ्खातस्स कालस्स कतत्ता कालकतो, तदनन्तरमेव च अम्हि देवता देवत्तभावप्पत्तिया देवता होमीति अत्थो.

११६९. तयाति तया सदिसो अञ्ञो मुनि मोनेय्यगुणयुत्तो इसि नत्थि. तयाति वा निस्सक्के इदं करणवचनं. सेसं वुत्तनयमेव.

गोपालविमानवण्णना निट्ठिता.

७. कण्डकविमानवण्णना

पुण्णमासेयथा चन्दोति कण्डकविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन च समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेनेव देवचारिकं चरन्तो तावतिंसभवनं गतो. तस्मिं खणे कण्डको देवपुत्तो सकभवनतो निक्खमित्वा दिब्बयानं अभिरुहित्वा महन्तेन परिवारेन महतिया देविद्धिया उय्यानं गच्छन्तो आयस्मन्तं महामोग्गल्लानं दिस्वा सञ्जातगारवबहुमानो सहसा यानतो ओरुय्ह थेरं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा सिरस्मिं अञ्जलिं पग्गय्ह अट्ठासि. अथ नं थेरो –

११७१.

‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो;

समन्ता अनुपरियाति, तारकाधिपती ससी.

११७२.

‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च;

अतिरोचति वण्णेन, उदयन्तोव रंसिमा.

११७३.

‘‘वेळूरियसुवण्णस्स, फलिका रूपियस्स च;

मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.

११७४.

‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता;

कूटागारा सुभा रम्मा, पासादो ते सुमापितो.

११७५.

‘‘रम्मा च ते पोक्खरणी, पुथुलोमनिसेविता;

अच्छोदका विप्पसन्ना, सोण्णवालुकसन्थता.

११७६.

‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता;

सुरभिं सम्पवायन्ति, मनुञ्ञा मातुतेरिता.

११७७.

‘‘तस्सा ते उभतो पस्से, वनगुम्बा सुमापिता;

उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं.

११७८.

‘‘सोवण्णपादे पल्लङ्के, मुदुके गोनकत्थते;

निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा.

११७९.

‘‘सब्बाभरणसञ्छन्ना , नानामालाविभूसिता;

रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि.

११८०.

‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च;

रमसि रतिसम्पन्नो, नच्चगीते सुवादिते.

११८१.

‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा;

गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा.

११८२.

‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो;

अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.

११८३.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति. –

अधिगतसम्पत्तिकित्तनमुखेन कतकम्मं पुच्छि.

११८४.

‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं’’.

११८५.

‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे;

सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं.

११८६.

‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि;

सो मं मुदूहि पाणीहि, जालितम्बनखेहि च.

११८७.

‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि;

‘अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं’.

११८८.

‘‘तं मे गिरं सुणन्तस्स, हासो मे विपुलो अहु;

उदग्गचित्तो सुमनो, अभिसीसिं तदा अहं.

११८९.

‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसं;

उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं.

११९०.

‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे;

ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि.

११९१.

‘‘तस्स तम्बनखे पादे, जिव्हाय परिलेहिसं;

गच्छन्तञ्च महावीरं, रुदमानो उदिक्खिसं.

११९२.

‘‘अदस्सनेनहं तस्स, सक्यपुत्तस्स सिरीमतो;

अलत्थं गरुकाबाधं, खिप्पं मे मरणं अहु.

११९३.

‘‘तस्सेव आनुभावेन, विमानं आवसामिदं;

सब्बकामगुणोपेतं, देवो देवपुरम्हिव.

११९४.

‘‘यञ्च मे अहुवा हासो, सद्दं सुत्वान बोधिया;

तेनेव कुसलमूलेन, फुसिस्सं आसवक्खयं.

११९५.

‘‘सचे हि भन्ते गच्छेय्यासि, सत्थु बुद्धस्स सन्तिके;

ममापि नं वचनेन, सिरसा वज्जासि वन्दनं.

११९६.

‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गलं;

दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति. –

सोपि अत्तना कतकम्मं कथेसि. अयञ्हि अनन्तरे अत्तभावे अम्हाकं बोधिसत्तेन सहजातो कण्डको अस्सराजा अहोसि. सो अभिनिक्खमनसमये अभिरुळ्हो तेनेव रत्तावसेसेन तीणि रज्जानि महापुरिसं अतिक्कमापेत्वा अनोमानदीतीरं सम्पापेसि. अथ सो महासत्तेन सूरिये उग्गते घटिकारमहाब्रह्मुना उपनीतानि पत्तचीवरानि गहेत्वा पब्बजित्वा छन्नेन सद्धिं कपिलवत्थुं उद्दिस्स विस्सज्जितो. सिनेहभारिकेन हदयेन महापुरिसस्स पादे अत्तनो जिव्हाय लेहित्वा पसादसोम्मानि अक्खीनि उम्मीलेत्वा याव दस्सनपथा ओलोकेन्तो दस्सनूपचारं पन अतिक्कन्ते लोकनाथे ‘‘एवंविधं नाम लोकग्गनायकं महापुरिसं अहं वहिं, सफलं वत मे सरीरं अहोसी’’ति पसन्नमानसो हुत्वा पुन चिरकालं सङ्गतस्स पेमस्स वसेन वियोगदुक्खं असहन्तो भाविनिया दिब्बसम्पत्तिया वसेन धम्मताय चोदियमानो कालं कत्वा तावतिंसभवने निब्बत्ति. तं सन्धाय वुत्तं ‘‘पुण्णमासे यथा चन्दो…पे… अहं कपिलवत्थुस्मि’’न्तिआदि.

११७१. तत्थ पुण्णमासेति पुण्णमासियं सुक्कपक्खे पन्नरसियं. तारकाधिपतीति तारकानं अधिपति. ससीति ससलञ्छनवा. ‘‘तारकाधिप दिस्सती’’ति केचि पठन्ति, तेसं तारकाधिपाति अविभत्तिकनिद्देसो, तारकानं अधिपो हुत्वा दिस्सति अनुपरियाति चाति योजना कातब्बा.

११७२. दिब्बं देवपुरम्हि चाति देवपुरस्मिम्पि दिब्बं. यथा मनुस्सानं ठानतो देवपुरं उत्तमं, एवं देवपुरतो चापि इदं तव विमानं उत्तमन्ति दस्सेति. तेनाह ‘‘अतिरोचति वण्णेन, उदयन्तोव रंसिमा’’ति, उग्गच्छन्तो सूरियो वियाति अत्थो.

११७३. वेळूरियसुवण्णस्साति वेळुरियेन सुवण्णेन च इदं ब्यम्हं निम्मितन्ति वचनसेसेन योजना. फलिकाति फलिकमणिना.

११७५. पोक्खरणीति पोक्खरणियो.

११७७-८. तस्साति तस्सा पोक्खरणिया. वनगुम्बाति उय्याने सुपुप्फगच्छे सन्धाय वदति. देवराजंवाति सक्कं विय. उपतिट्ठन्तीति उपट्ठानं करोन्ति.

११७९. सब्बाभरणसञ्छन्नाति सब्बेहि इत्थालङ्कारेहि पटिच्छादिता, सब्बसो विभूसितसरीराति अत्थो. वसवत्तीवाति वसवत्तिदेवराजा विय.

११८०. भेरिसङ्खमुदिङ्गाहीति लिङ्गविपल्लासेन वुत्तं, भेरीहि च सङ्खेहि च मुदिङ्गेहि चाति योजना. रतिसम्पन्नोति दिब्बाय रतिया समङ्गीभूतो. नच्चगीते सुवादितेति नच्चे च गीते च सुन्दरे वादिते च, नच्चने च गायने च सुन्दरे वादिते च हेतुभूते. निमित्तत्थे हि एतं भुम्मं, पवत्तितेति वा वचनसेसो.

११८१. दिब्बा ते विविधा रूपाति देवलोकपरियापन्ना नानप्पकारा चक्खुविञ्ञेय्या रूपा तुय्हं अधिप्पेता यथाधिप्पेता मनोरमा विज्जन्तीति किरियापदं आनेत्वा योजेतब्बं. दिब्बा सद्दातिआदीसुपि एसेव नयो.

११८५. कण्डको सहजो अहन्ति एत्थ अहन्ति निपातमत्तं. ‘‘अहू’’ति केचि पट्ठन्ति, कण्डको नाम अस्सराजा महासत्तेन सह एकस्मिंयेव दिवसे जातत्ता सहजो अहोसिन्ति अत्थो.

११८६. अड्ढरत्तायन्ति अड्ढरत्तियं, मज्झिमयामसमयेति अत्थो. बोधाय मभिनिक्खमीति म-कारो पदसन्धिकरो, अभिसम्बोधिअत्थं महाभिनिक्खमनं निक्खमीति अत्थो. मुदूहि पाणीहीति मुदुहत्थतं महापुरिसलक्खणं वदति. जालितम्बनखेहीति जालवन्तेहि अभिलोहितनखेहि. तेन जालहत्थतं महापुरिसलक्खणं तम्बनखतं अनुब्यञ्जनञ्च दस्सेति.

११८७. सत्थि नाम जङ्घा, इध पन सत्थिनो आसन्नट्ठानभूतो ऊरुप्पदेसो ‘‘सत्थी’’ति वुत्तो. आकोटयित्वानाति अप्पोठेत्वा. ‘‘वह सम्मा’’ति चब्रवीति ‘‘सम्म कण्डक, अज्जेकरत्तिं मं वह, मय्हं ओपवुय्हं होही’’ति च कथेसि. वहने पन पयोजनं तदा महासत्तेन दस्सितं वदन्तो ‘‘अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तम’’न्ति आह. तेन ‘‘अहं उत्तमं अनुत्तरं सम्मासम्बोधिं पत्तो अधिगतो हुत्वा सदेवकं लोकं संसारमहोघतो तारयिस्सामि, तस्मा नयिदं गमनं यंकिञ्चीति चिन्तेय्यासी’’ति गमने पयोजनस्स अनुत्तरभावं दस्सेति.

११८८-९. हासोति तुट्ठि. विपुलोति महाउळारो. अभिसीसिन्ति आसिसिं इच्छिं सम्पटिच्छिं . अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसन्ति पत्थटविपुलयसं सक्यराजपुत्तं महासत्तं मं अभिरुय्ह निसिन्नं जानित्वा. वहिस्सन्ति नेसिं.

११९०-९१. परेसन्ति परराजूनं. विजितन्ति देसं पररज्जं. ओहायाति विस्सज्जित्वा. अपक्कमीति अपक्कमितुं आरभि. ‘‘परिब्बजी’’ति च पठन्ति. परिलेहिसन्ति परितो लेहिं. उदिक्खिसन्ति ओलोकेसिं.

११९२-३. गरुकाबाधन्ति गरुकं बाळ्हं आबाधं, मरणन्तिकं दुक्खन्ति अत्थो. तेनाह ‘‘खिप्पं मे मरणं अहू’’ति. सो हि अनेकासु जातीसु महासत्तेन दळ्हभत्तिको हुत्वा आगतो, तस्मा वियोगदुक्खं सहितुं नासक्खि, ‘‘सम्मासम्बोधिं अधिगन्तुं निक्खन्तो’’ति पन सुत्वा निरामिसं उळारं पीतिसोमनस्सञ्च उप्पज्जि, तेन मरणानन्तरं तावतिंसेसु निब्बत्ति, उळारा चस्स दिब्बसम्पत्तियो पातुरहेसुं. तेन वुत्तं ‘‘तस्सेव आनुभावेना’’ति, ठानगतस्स पसादमयपुञ्ञस्स बलेन. देवो देवपुरम्हिवाति तावतिंसभवने सक्को देवराजा विय.

११९४. यञ्चमे अहुवा हासो, सद्दं सुत्वान बोधियाति ‘‘पत्तो सम्बोधिमुत्तम’’न्ति पठमतरं बोधिसद्दं सुत्वा तदा मय्हं हासो अहु, यं हासस्स भवनं सुस्सनं, तेनेव कुसलमूलेन तेनेव कुसलबीजेन फुसिस्सन्ति फुसिस्सामि पापुणिस्सामि.

११९५. एवं देवपुत्तो यथाधिगताय अनागताय भवसम्पत्तिया कारणभूतं अत्तनो कुसलकम्मं कथेन्तो इदानि अत्तना भगवतो सन्तिकं गन्तुकामोपि पुरेतरं थेरेन सत्थु वन्दनं पेसेन्तो ‘‘सचे’’ति गाथमाह. तत्थ सचे गच्छेय्यासीति यदि गमिस्ससि. ‘‘सचे गच्छसी’’ति केचि पठन्ति, सो एवत्थो. ममापि नं वचनेनाति न केवलं तव सभावेनेव, अथ खो ममापि वचनेन भगवन्तं. वज्जासीति वदेय्यासि, ममापि सिरसा वन्दनन्ति योजना.

११९६. यदिपि दानि वन्दनञ्च पेसेमि, पेसेत्वा एव पन न तिट्ठामीति दस्सेन्तो आह ‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति. गमने पन दळ्हतरं कारणं दस्सेतुं ‘‘दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति आह.

११९७.

‘‘सो कतञ्ञू कतवेदी, सत्थारं उपसङ्कमि;

सुत्वा गिरं चक्खुमतो, धम्मचक्खुं विसोधयि.

११९८.

‘‘विसोधेत्वा दिट्ठिगतं, विचिकिच्छं वतानि च;

वन्दित्वा सत्थुनो पादे, तत्थेवन्तरधायथा’’ति. –

इमा द्वे गाथा सङ्गीतिकारेहि ठपिता.

११९७. तत्थ सुत्वा गिरं चक्खुमतोति पञ्चहि चक्खूहि चक्खुमतो सम्मासम्बुद्धस्स वचनं सुत्वा. धम्मचक्खुन्ति सोतापत्तिमग्गं. विसोधयीति अधिगच्छि. अधिगमोयेव हि तस्स विसोधनं.

११९८. विसोधेत्वा दिट्ठिगतन्ति दिट्ठिगतं समुग्घातेत्वा. विचिकिच्छं वतानि चाति सोळसवत्थुकं अट्ठवत्थुकञ्च विचिकिच्छञ्च ‘‘सीलब्बतेहि सुद्धी’’ति पवत्तनकसीलब्बतपरामासे च विसोधयीति योजना. तत्थ हि सह परियायेहि तथा पवत्ता परामासा ‘‘वतानी’’ति वुत्तं. सेसं वुत्तनयमेव.

कण्डकविमानवण्णना निट्ठिता.

८. अनेकवण्णविमानवण्णना

अनेकवण्णं दरसोकनासनन्ति अनेकवण्णविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेन देवचारिकं चरन्तो तावतिंसभवनं अगमासि. अथ नं अनेकवण्णो देवपुत्तो दिस्वा सञ्जातगारवबहुमानो उपसङ्कमित्वा अञ्जलिं पग्गय्ह अट्ठासि. थेरो –

११९९.

‘‘अनेकवण्णं दरसोकनासनं, विमानमारुय्ह अनेकचित्तं;

परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि.

१२००.

‘‘समस्समो नत्थि कुतो पनुत्तरो, यसेन पुञ्ञेन च इद्धिया च;

सब्बे च देवा तिदसगणा समेच्च, तं तं नमस्सन्ति ससिंव देवा;

इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति.

१२०१.

‘‘देविद्धिपत्तोसि महानुभावो,

मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो,

वण्णो च ते सब्बदिसा पभासती’’ति. –

अधिगतसम्पत्तिकित्तनमुखेन कतकम्मं पुच्छि. तं दस्सेतुं –

१२०२. ‘‘सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फल’’न्ति. –

वुत्तं . सोपि –

१२०३.

‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको;

पुथुज्जनो अननुबोधोहमस्मि, सो सत्त वस्सानि परिब्बजिस्सहं.

१२०४.

‘‘सोहं सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो;

रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं.

१२०५.

‘‘न मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिं;

पूजेथ नं पूजनीयस्स धातुं, एवं किर सग्गमितो गमिस्सथ.

१२०६.

‘‘तदेव कम्मं कुसलं कतं मया,

सुखञ्च दिब्बं अनुभोमि अत्तना;

मोदामहं तिदसगणस्स मज्झे,

न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति. – कथेसि;

इतो किर तिंसकप्पसहस्से सुमेधो नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा सदेवकं लोकं एकोभासं कत्वा कतबुद्धकिच्चो परिनिब्बुतो, मनुस्सेहि च भगवतो धातुं गहेत्वा रतनचेतिये कते अञ्ञतरो पुरिसो सत्थु सासने पब्बजित्वा सत्त वस्सानि ब्रह्मचरियं चरित्वा अनवट्ठितचित्तताय कुक्कुच्चको हुत्वा उप्पब्बजि. उप्पब्बजितो च संवेगबहुलताय धम्मच्छन्दवन्तताय च चेतियङ्गणे सम्मज्जनपरिभण्डादीनि करोन्तो निच्चसीलउपोसथसीलानि रक्खन्तो धम्मं सुणन्तो अञ्ञे च पुञ्ञकिरियाय समादपेन्तो विचरि. सो आयुपरियोसाने कालकतो तावतिंसेसु निब्बत्ति. सो पुञ्ञकम्मस्स उळारभावेन महेसक्खो महानुभावो सक्कादीहि देवताहि सक्कतपूजितो हुत्वा तत्थ यावतायुकं ठत्वा ततो चुतो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे तस्सेव कम्मस्स विपाकावसेसेन तावतिंसभवने निब्बत्ति, ‘‘अनेकवण्णो’’ति नं देवता सञ्जानिंसु. तं सन्धाय वुत्तं ‘‘अथ नं अनेकवण्णो देवपुत्तो…पे… न तस्स पुञ्ञस्स खयम्पि अज्झगन्ति कथेसी’’ति.

११९९. तत्थ अनेकवण्णन्ति नीलपीतादिवसेन विविधवण्णताय अनन्तरविमानादीनं विविधसण्ठानताय च नानाविधवण्णं. दरसोकनासनन्ति सीतलभावेन दरथपरिळाहानं विनोदनतो मनुञ्ञताय दस्सनीयताय च सोकस्स अनोकासतो दरसोकनासनं. अनेकचित्तन्ति नानाविधचित्तरूपं. सुनिम्मितो भूतपतीवाति तावतिंसकायिकोपि उळारदिब्बभोगताय सुनिम्मितदेवराजा विय मोदसि तुस्ससि अभिरमसि.

१२००. समस्समोति समो एव हुत्वा समो, निब्बरियायेन सदिसो ते तुय्हं नत्थि, कुतो पन केन कारणेन उत्तरि अधिको को नाम सिया. केन पन समता उत्तरितरता चाति आह ‘‘यसेन पुञ्ञेन च इद्धिया चा’’ति. तत्थ यसेनाति परिवारेन. इद्धियाति आनुभावेन. यसेनाति वा इस्सरियेन, इद्धियाति देविद्धिया. यसेनाति वा विभवसम्पत्तिया, इद्धियाति यथिच्छि तस्स कामगुणस्स इज्झनेन. यसेनाति वा कित्तिघोसेन, इद्धियाति समिद्धिया. पुञ्ञेनाति तत्थ तत्थ वुत्तावसिट्ठपुञ्ञफलेन, पुञ्ञकम्मेनेव वा.

‘‘सब्बे च देवा’’ति सामञ्ञतो गहितमत्थं ‘‘तिदसगणा’’ति इमिना विसेसेत्वा वुत्तं. एकच्चस्स पच्चेकं निपच्चकारं करोन्तापि पमुदिता न करोन्ति , न एवमेतस्स . एतस्स पन पमुदितापि करोन्तियेवाति दस्सेतुं ‘‘समेच्चा’’ति वुत्तं. तं तन्ति तं त्वं. ससिंव देवाति यथा नाम सुक्कपक्खपाटिपदियं दिस्समानं ससिं चन्दं मनुस्सा देवा च आदरजाता नमस्सन्ति, एवं तं सब्बेपि तिदसगणा नमस्सन्तीति अत्थो.

१२०३. भदन्तेति थेरं गारवबहुमानेन समुदाचरति. अहुवासिन्ति अहोसिं. पुब्बेति पुरिमजातियं. सुमेधनामस्स जिनस्स सावकोति सुमेधोति एवं पाकटनामस्स सम्मासम्बुद्दस्स सासने पब्बजितभावेन सावको. पुथूज्जनोति अनरियो. तत्थापि सच्चानं अनुबोधमत्तस्सापि अभावेन अननुबोधो. सो सत्त वस्सानि परिब्बजिस्सहन्ति सो अहं सत्त संवच्छरानि पब्बज्जागुणमत्तेन विचरिं, उत्तरिमनुस्सधम्मं नाधिगच्छिन्ति अधिप्पायो.

१२०४. रतनुच्चयन्ति मणिकनकादिरतनेहि उच्चितं उस्सितरतनचेतियं. हेमजालेन छन्नन्ति समन्ततो उपरि च कञ्चनजालेन पटिच्छादितं. वन्दित्वाति पञ्चपतिट्ठितेन तत्थ तत्थ पणामं कत्वा. थूपस्मिं मनं पसादयिन्ति ‘‘सब्बञ्ञुगुणाधिट्ठानाय वत धातुया अयं थूपो’’ति थूपस्मिं चित्तं पसादेसिं.

१२०५. न मासि दानन्ति मे मया कतं दानं नासि नाहोसि. कस्मा पन? न च मेत्थि दातुन्ति मे मम परिग्गहभूतं दानं दातुं न अत्थि, न किञ्चि देय्यवत्थु विज्जति, परे च खो सत्ते तत्थ दाने समादपेसिं. ‘‘परेसञ्च तत्थ समादपेसि’’न्ति च पठन्ति, तत्थ परेसन्ति उपयोगत्थे सामिवचनं दट्ठब्बं . पूजेथ नन्तिआदि समादपनाकारदस्सनं, तं धातुन्ति योजना. एवं किराति किर-सद्दो अनुस्सवत्थो.

१२०६. न तस्स पुञ्ञस्स खयम्पि अज्झगन्ति तस्स तदा सुमेधं भगवन्तं उद्दिस्स कतस्स पुञ्ञकम्मस्स परिक्खयं नाधिगच्छिं, तस्सेव कम्मस्स विपाकावसेसं पच्चनुभोमीति दस्सेति. यं पनेत्थ न वुत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति दट्ठब्बं.

अनेकवण्णविमानवण्णना निट्ठिता.

९. मट्ठकुण्डलीविमानवण्णना

अलङ्कतोमट्ठकुण्डलीति मट्ठकुण्डलीविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन सावत्थिवासी एको ब्राह्मणो अद्धो महद्धनो महाभोगो अस्सद्धो अप्पसन्नो मिच्छादिट्ठिको कस्सचि किञ्चि न देति, अदानतो एव ‘‘अदिन्नपुब्बको’’ति पञ्ञायित्थ. सो मिच्छादिट्ठिभावेन च लुद्धभावेन च तथागतं वा तथागतसावकं वा दट्ठुम्पि न इच्छति. मट्ठकुण्डलं नाम अत्तनो पुत्तञ्च सिक्खापेसि ‘‘तात , तया समणो गोतमो तस्स सावका च न उपसङ्कमितब्बा न दट्ठब्बा’’ति. सोपि तथा अकासि. अथस्स पुत्तो गिलानो अहोसि, ब्राह्मणो धनक्खयभयेन भेसज्जं न कारेसि, रोगे पन वड्ढितेव वेज्जे पक्कोसित्वा दस्सेसि. वेज्जा तस्स सरीरं ओलोकेत्वा ‘‘अतेकिच्छो’’ति तं ञत्वा अपक्कमिंसु. ब्राह्मणो ‘‘पुत्ते अब्भन्तरे मते नीहरणं दुक्ख’’न्ति पुत्तं बहिद्वारकोट्ठके निपज्जापेसि.

भगवा रत्तिया पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो अद्दस मट्ठकुण्डलीमाणवं खीणायुकं तदहेव चवनधम्मं, निरयसंवत्तनिकञ्चस्स कम्मं कतोकासं. ‘‘सचे पनाहं तत्थ गमिस्सामि, सो मयि चित्तं पसादेत्वा देवलोके निब्बत्तित्वा पितरं आळाहने रोदमानं उपगन्त्वा संवेजेस्सति, एवं सो च तस्स पिता च मम सन्तिकं आगमिस्सति, महाजनकायो सन्निपतिस्सति तत्थ मया धम्मे देसिते महाधम्माभिसमयो भविस्सती’’ति एवं पन ञत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय महता भिक्खुसङ्घेन सद्धिं सावत्थिं पिण्डाय पविट्ठो मट्ठकुण्डलीमाणवस्स पितु गेहसमीपे ठत्वा छब्बण्णबुद्धरंसियो विस्सज्जेसि. ता दिस्वा माणवो ‘‘किमेत’’न्ति इतो चितो च विलोकेन्तो अद्दस भगवन्तं दन्तं गुत्तं सन्तिन्द्रियं द्वत्तिंसाय महापुरिसलक्खणेहि असीतिया अनुब्यञ्जनेहि ब्यामप्पभाय केतुमालाय च विज्जोतमानं अनुपमाय बुद्धसिरिया अचिन्तेय्येन बुद्धानुभावेन विरोचमानं. दिस्वा तस्स एतदहोसि ‘‘बुद्धो नु खो भगवा इधानुप्पत्तो, यस्सायं रूपसम्पदा अत्तनो तेजसा सूरियम्पि अभिभवति, कन्तभावेन चन्दिमं, उपसन्तभावेन सब्बेपि समणब्राह्मणे, उपसमेन नाम एत्थेव भवितब्बं, अयमेव च मञ्ञे इमस्मिं लोके अग्गपुग्गलो, ममेव च अनुकम्पाय इधानुप्पत्तो’’ति बुद्धारम्मणाय पीतिया निरन्तरं फुटसरीरो अनप्पकं पीतिसोमनस्सं पटिसंवेदेन्तो पसन्नचित्तो अञ्जलिं पग्गय्ह निपज्जि. तं दिस्वा भगवा ‘‘अलं इमस्स एत्तकेन सग्गूपपत्तिया’’ति पक्कामि.

सोपि तं पीतिसोमनस्सं अविजहन्तोव कालं कत्वा तावतिंसेसु द्वादसयोजनिके विमाने निब्बत्ति. पिता पनस्स सरीरसक्कारं करित्वा दुतियदिवसे पच्चूसवेलायं आळाहनं गन्त्वा ‘‘हा हा मट्ठकुण्डलि, हा हा मट्ठकुण्डली’’ति परिदेवमानो आळाहनं अनुपरिक्कमन्तो रोदति. देवपुत्तो अत्तनो विभवसम्पत्तिं ओलोकेत्वा ‘‘कुतो नु खो अहं इधागतो किञ्च कम्मं कत्वा’’ति उपधारेन्तो अत्तनो पुरिमत्तभावं ञत्वा तत्थ च मरणकाले भगवति पवत्तितं चित्तप्पसादं मनोहरं अञ्जलिकरणमत्तं दिस्वा ‘‘अहो महानुभावा बुद्धा भगवन्तो’’ति सातिसयं तथागते सञ्जातप्पसादबहुमानो ‘‘अदिन्नपुब्बकब्राह्मणो नु खो किं करोती’’ति उपधारेन्तो आळाहने रोदमानं दिस्वा ‘‘अयं मय्हं पुब्बे भेसज्जमत्तम्पि अकत्वा इदानि निरत्थकं आळाहने रोदति, हन्द नं संवेजेत्वा कुसले पतिट्ठापेस्सामी’’ति देवलोकतो आगन्त्वा मट्ठकुण्डलीरूपेन रोदमानो ‘‘हा हा चन्द, हा हा सूरिया’’ति बाहा पग्गय्ह कन्दन्तो पितु समीपे अट्ठासि. अथ नं ब्राह्मणो ‘‘अयं मट्ठकुण्डली आगतो’’ति चिन्तेत्वा गाथाय अज्झभासि –

१२०७.

‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.

तत्थ अलङ्कतोति विभूसितो. मट्ठकुण्डलीति सरीरप्पदेसस्स अघंसनत्थं मालालतादयो अदस्सेत्वा मट्ठाकारेनेव कतकुण्डलो. अथ वा मट्ठकुण्डलीति विसुद्धकुण्डलो, तापेत्वा जातिहिङ्गुलिकाय मज्जित्वा धोवित्वा सूकरलोमेन मज्जितकुण्डलोति अत्थो . मालधारीति मालं धारेन्तो, पिळन्धितमालोति अत्थो. हरिचन्दनुस्सदोति रत्तचन्दनेन सब्बसो अनुलित्तगत्तो. किन्ति पुच्छावचनं. दुक्खितोति दुक्खप्पत्तो. किंदुक्खितोति वा एकमेव पदं, केन दुक्खेन दुक्खितोति अत्थो.

अथ नं देवपुत्तो आह –

१२०८.

‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवित’’न्ति.

अथ नं ब्राह्मणो आह –

१२०९.

‘‘सोवण्णमयं मणिमयं, लोहितकमयं अथ रूपियमयं;

आचिक्ख मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.

तं सुत्वा माणवो ‘‘अयं पुत्तस्स भेसज्जं अकत्वा पुत्तपतिरूपकं मं दिस्वा रोदन्तो ‘सुवण्णादिमयं रथचक्कं करोमी’ति वदति, होतु निग्गण्हिस्सामि न’’न्ति चिन्तेत्वा ‘‘कीव महन्तं मे चक्कयुगं करिस्ससी’’ति वत्वा ‘‘याव महन्तं आकङ्खसी’’ति वुत्ते ‘‘चन्दिमसूरियेहि मे अत्थो, ते मे देही’’ति याचन्तो –

१२१०.

‘‘सो माणवो तस्स पावदि, चन्दसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.

अथ नं ब्राह्मणो आह –

१२११.

‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये’’ति.

अथ नं माणवो ‘‘किं पन पञ्ञायमानस्सत्थाय रोदन्तो बालो होति, उदाहु अपञ्ञायमानस्सा’’ति वत्वा –

१२१२.

‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;

पेतो कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.

तं सुत्वा ब्राह्मणो ‘‘युत्तं एस वदती’’ति सल्लक्खेत्वा –

१२१३.

‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति. –

वत्वा तस्स कथाय निस्सोको हुत्वा माणवस्स थुतिं करोन्तो इमा गाथा अभासि –

१२१४.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१२१५.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१२१६.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति.

१२०८-१०. तत्थ रथपञ्जरोति रथूपत्थं. न विन्दामीति न लभामि. भद्दमाणवाति आलपनं. पटिपादयामीति सम्पादेत्वा ददामि, मा चक्कयुगाभावेन जीवितं जहीति अधिप्पायो. उभयेत्थ दिस्सरेति उभोपि एत्थ चन्दसूरिया आकासे दिस्सन्ति. -कारो पदसन्धिकरो, उभये एत्थाति वा पदविभागो.

१२१२. गमनागमनन्ति दिवसे दिवसे ओगमनुग्गमनवसेन चन्दसूरियानं गमनं आगमनञ्च दिस्सति. ‘‘गमनोगमन’’न्तिपि पाळि, उग्गमनं ओगमनञ्चाति अत्थो. वण्णधातूति सीतिभावविसिट्ठा कन्तभावभासुरा, उण्हभावविसिट्ठा तिक्खभावभासुरा च वण्णनिभा. उभयत्थाति चन्दे सूरिये चाति द्वीसुपि वण्णधातु दिस्सतीति योजेतब्बं. वीथियाति पवत्तनवीथियं आकासे, नागवीथियादिवीथियं वा. ‘‘उभयेत्था’’तिपि पाठो, उभये एत्थाति पदविसन्धि. बाल्यतरोति बालतरो अतिसयेन बालो.

१२१३. इमं पन कथं सुत्वा ‘‘अलब्भनीयवत्थुं वताहं पत्थेत्वा केवलं सोकग्गिना डय्हामि, किं मे निरत्थकेन अनयब्यसनेना’’ति पटिसङ्खाने अट्ठासि. अथ देवपुत्तो मट्ठकुण्डलीरूपं पटिसंहरित्वा अत्तनो दिब्बरूपेनेव अट्ठासि. ब्राह्मणो पन तं अनोलोकेत्वा माणववोहारेनेव वोहरन्तो ‘‘सच्चं खो वदेसि माणवा’’तिआदिमाह. तत्थ चन्दं विय दारको रुदन्ति चन्दं अभिपत्थयं रुदन्तो दारको वियाति अत्थो. कालकताभिपत्थयिन्ति कालकतं अभिपत्थयिं. ‘‘अभिपत्थय’’न्तिपि पाठो.

१२१४-५. आदित्तन्ति सोकग्गिना आदित्तं. निब्बापये दरन्ति निब्बापयि दरथं सोकपरिळाहं. अब्बहीति उद्धरि.

अथ ब्राह्मणो सोकं विनोदेत्वा अत्तनो उपदेसदायकं दिब्बरूपेन ठितं दिस्वा ‘‘को नाम त्व’’न्ति पुच्छन्तो –

१२१७.

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति. –

आह. सोपि तस्स –

१२१८.

‘‘यञ्च कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति. –

अत्तानं कथेसि. तत्थ यञ्च कन्दसि यञ्च रोदसीति यं तव पुत्तं मट्ठकुण्डलिं उद्दिस्स रोदसि, अस्सूनि मुञ्चसि.

अथ नं ब्राह्मणो आह –

१२१९.

‘‘अप्पं वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.

तत्थ ‘‘उपोसथकम्मं वा तादिसं नाद्दसामा’’ति योजना.

अथ नं माणवो आह –

१२२०.

‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.

१२२१.

‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.

१२२०-२१. तत्थ आबाधिकोति आबाधसमङ्गी. दुक्खितोति तेनेव आबाधिकभावेन जातदुक्खो. गिलानोति गिलायमानोति अत्थो. आतुररूपोति दुक्खवेदनाभितुन्नकायो. विगतरजन्ति विगतरागादिरजं. वितिण्णकङ्खन्ति सब्बसो संसयानं समुच्छिन्नत्ता तिण्णविचिकिच्छं. अनोमपञ्ञन्ति परिपुण्णपञ्ञं, सब्बञ्ञुन्ति अत्थो. अकरिन्ति अकासिं. ताहन्ति तं अहं.

एवं तस्मिं कथेन्तेयेव ब्राह्मणस्स सकलसरीरं पीतिया परिपूरि. सो तं पीतिं पवेदेन्तो –

१२२२.

‘‘अच्छरियं वत अब्भुतं वत,

अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि मुदितमनो पसन्नचित्तो,

अज्जेव बुद्धं सरणं वजामी’’ति. – आह;

तत्थ अनभिण्हप्पवत्तिताय अच्छरं पहरितुं योग्गन्ति अच्छरियं, अभूतपुब्बताय अब्भुतं. उभयेनपि विम्हयावहतंयेव दस्सेत्वा ‘‘अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति आह.

अथ नं देवपुत्तो सरणगमने सीलसमादाने च नियोजेन्तो –

१२२३.

‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.

१२२४.

‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति. –

गाथाद्वयमाह.

१२२३. तत्थ तथेवाति यथा पसन्नचित्तो ‘‘सम्मासम्बुद्धो भगवा’’ति बुद्धं सरणं वजेसि, तथेव ‘‘स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति पसन्नचित्तो धम्मञ्च सङ्घञ्च सरणं वजाहि. यथा वा पसन्नचित्तो रतनत्तयं सरणं वजेसि, तथेव ‘‘अयं एकंसतो दिट्ठेव धम्मे अभिसम्परायञ्च हितसुखावहो’’ति पसन्नचित्तो सिक्खाय अधिसीलसिक्खाय पदानि कोट्ठासभूतानि अधिचित्तअधिपञ्ञासिक्खाय वा उपायभूतानि पञ्चसीलानि अविकोपनतो च असंकिलिस्सनतो च अखण्डफुल्लानि समादियस्सु, समादाय वत्तस्सूति अत्थो.

एवं देवपुत्तेन सरणगमने सीलसमादाने च नियोजितो ब्राह्मणो तस्स वचनं सिरसा सम्पटिच्छन्तो –

१२२५.

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो ममा’’ति. –

गाथं वत्वा तत्थ पतिट्ठहन्तो –

१२२६.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

१२२७.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति. –

गाथाद्वयमाह. तम्पि सुविञ्ञेय्यमेव.

ततो देवपुत्तो ‘‘कतं मया ब्राह्मणस्स कत्तब्बयुत्तकं, इदानि सयमेव भगवन्तं उपसङ्कमिस्सती’’ति तत्थेव अन्तरधायि. ब्राह्मणोपि खो भगवति सञ्जातपसादबहुमानो देवताय च चोदियमानो ‘‘समणं गोतमं उपसङ्कमिस्सामी’’ति विहाराभिमुखो गच्छति. तं दिस्वा महाजनो ‘‘अयं ब्राह्मणो एत्तकं कालं तथागतं अनुपसङ्कमित्वा अज्ज पुत्तसोकेन उपसङ्कमति, कीदिसी नु खो धम्मदेसना भविस्सती’’ति तं अनुबन्धि.

ब्राह्मणो भगवन्तं उपसङ्कमित्वा पटिसन्थारं कत्वा एवमाह ‘‘सक्का नु खो भो गोतम किञ्चि दानं अदत्वा सीलं वा अरक्खित्वा केवलं तुम्हेसु पसादमत्तेन सग्गे निब्बत्तितु’’न्ति. ‘‘ननु, ब्राह्मण, अज्ज पच्चूसवेलायं मट्ठकुण्डलिना देवपुत्तेन अत्तनो देवलोकूपपत्तिकारणं तुय्हं कथिक’’न्ति भगवा अवोच. तस्मिं खणे मट्ठकुण्डलीदेवपुत्तो सह विमानेन आगन्त्वा दिस्समानरूपो विमानतो ओरुय्ह भगवन्तं अभिवादेत्वा अञ्जलिं पग्गय्ह एकमन्तं अट्ठासि. अथ भगवा तस्सं परिसति तेन देवपुत्तेन कतसुचरितं कथेत्वा परिसाय चित्तकल्लतं ञत्वा सामुक्कंसिकं धम्मदेसनं अकासि. देसनापरियोसाने देवपुत्तो च ब्राह्मणो च सन्निपतितपरिसा चाति चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.

मट्ठकुण्डलीविमानवण्णना निट्ठिता.

१०. सेरीसकविमानवण्णना

सुणोथयक्खस्स च वाणिजान चाति सेरीसकविमानं. तस्स का उप्पत्ति? भगवति परिनिब्बुते आयस्मा कुमारकस्सपो पञ्चहि भिक्खुसतेहि सद्धिं सेतब्यनगरं सम्पत्तो. तत्थ पायासिराजञ्ञं अत्तनो सन्तिकं उपगतं विपरीतग्गाहतो विवेचेत्वा सम्मादस्सने पतिट्ठापेसि. सो ततो पट्ठाय पुञ्ञपसुतो हुत्वा समणब्राह्मणानं दानं देन्तो तत्थ अकतपरिचयताय असक्कच्चं दानं दत्वा अपरभागे कालं कत्वा चातुमहाराजिकभवने सुञ्ञे सेरीसके विमाने निब्बत्ति.

अतीते किर कस्सपस्स भगवतो काले एको खीणासवत्थेरो अञ्ञतरस्मिं गामे पिण्डाय चरित्वा बहिगामे देवसिकं एकस्मिं पदेसे भत्तकिच्चं अकासि. तं दिस्वा एको गोपालको ‘‘अय्यो सूरियातपेन किलमती’’ति पसन्नचित्तो चतूहि सिरीसथम्भेहि साखामण्डपं कत्वा अदासि, मण्डपस्स समीपे सिरीसरुक्खं रोपेसीति च वदन्ति. सो कालं कत्वा तेनेव पुञ्ञकम्मेन चातुमहाराजिकेसु निब्बत्ति, तस्स पुरिमकम्मस्स सूचकं विमानद्वारे सिरीसवनं निब्बत्ति वण्णगन्धसम्पन्नेहि पुप्फेहि सब्बकालं उपसोभमानं, तेन तं विमानं ‘‘सेरीसक’’न्ति पञ्ञायित्थ. सो च देवपुत्तो एकं बुद्धन्तरं देवेसु चेव मनुस्सेसु च संसरन्तो इमस्मिं बुद्धुप्पादे यसत्थेरस्स चतूसु विमलादीसु गिहिसहायेसु गवम्पति नाम हुत्वा भगवतो धम्मदेसनाय अरहत्ते पतिट्ठितो पुब्बाचिण्णवसेन तं सुञ्ञविमानं दिस्वा अभिण्हं दिवाविहारं गच्छति.

सो अपरभागे पायासिदेवपुत्तं तत्थ दिस्वा ‘‘कोसि त्वं, आवुसो’’ति पुच्छित्वा तेन ‘‘अहं, भन्ते, पायासिराजञ्ञो इधूपपन्नो’’ति वुत्ते ‘‘ननु त्वं मिच्छादिट्ठिको विपरीतदस्सनो कथमिधूपपन्नो’’ति आह. अथ नं पायासिदेवपुत्तो ‘‘अय्येनम्हि कुमारकस्सपत्थेरेन मिच्छादस्सनतो विवेचितो, पुञ्ञकिरियानं असक्कच्चकारिताय पन सुञ्ञे विमाने निब्बत्तो. साधु, भन्ते, मनुस्सलोकं गतकाले मम परिजनस्स आरोचेथ ‘पायासिराजञ्ञो असक्कच्चं दानं दत्वा सुञ्ञं सेरीसकविमानं उपपन्नो, तुम्हे पन सक्कच्चं पुञ्ञानि कत्वा तत्रूपपत्तिया चित्तं पणिदहथा’’ति. थेरो तस्सानुकम्पाय तथा अकासि. तेपि थेरस्स वचनं सुत्वा तथा चित्तं पणिधाय पुञ्ञानि कत्वा सेरीसके विमाने निब्बत्तिंसु. सेरीसकदेवपुत्तं पन वेस्सवणमहाराजा मरुभूमियं छायूदकरहिते मग्गे मग्गपटिपन्नानं मनुस्सानं अमनुस्सपरिपन्थ मोचनत्थं मग्गरक्खकं ठपेसि.

अथ अपरेन समयेन अङ्गमगधवासिनो वाणिजा सकटसहस्सं भण्डस्स पूरेत्वा सिन्धुसोवीरदेसं गच्छन्ता मरुकन्तारे दिवा उण्हभयेन मग्गं अप्पटिपज्जित्वा रत्तिं नक्खत्तसञ्ञाय मग्गं पटिपज्जिंसु. ते मग्गमूळ्हा हुत्वा अञ्ञं दिसं अगमंसु. तेसं अन्तरे एको उपासको अहोसि सद्धो पसन्नो सीलसम्पन्नो अरहत्तप्पत्तिया उपनिस्सयसम्पन्नो मातापितूनं उपट्ठानत्थं वणिज्जाय गतो. तं अनुग्गण्हन्तो सेरीसकदेवपुत्तो सह विमानेन अत्तानं दस्सेसि. दस्सेत्वा च पन ‘‘कस्मा तुम्हे इमं छायूदकरहितं वालुकाकन्तारं पटिपन्ना’’ति पुच्छि. ते चस्स तत्थ अत्तनो आगतप्पकारं कथेसुं, तदत्थदीपना देवपुत्तस्स वाणिजानञ्च वचनपटिवचनगाथा होन्ति. आदितो पन द्वे गाथा तासं सम्बन्धदस्सनत्थं धम्मसङ्गाहकेहि ठपिता –

१२२८.

‘‘सुणोथ यक्खस्स च वाणिजान च, समागमो यत्थ तदा अहोसि;

यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे.

१२२९.

‘‘यो सो अहु राजा पायासि नाम, भुम्मानं सहब्यगतो यसस्सी;

सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासी’’ति.

१२२८-९. तत्थ सुणोथाति सवनाणत्तिकवचनं. यं मयं इदानि भणाम, तं सुणोथाति. यक्खस्साति देवस्स. देवो हि मनुस्सानं एकच्चानं देवानञ्च पूजनीयभावतो ‘‘यक्खो’’ति वुच्चति. अपिच सक्कोपि चत्तारो महाराजानोपि वेस्सवणपारिसज्जापि पुरिसोपि ‘‘यक्खो’’ति वुच्चति. तथा हि ‘‘अतिबाळ्हं खो अयं यक्खो पमत्तो विहरति, यंनूनाहं इमं यक्खं संवेजेय्य’’न्तिआदीसु (म. नि. १.३९३) सक्को ‘‘यक्खो’’ति वुत्तो. ‘‘चत्तारो यक्खा खग्गहत्था’’तिआदीसु महाराजानो. ‘‘सन्ति हि, भन्ते, उळारा यक्खा भगवतो अप्पसन्ना’’तिआदीसु (दी. नि. ३.२७६) वेस्सवणपारिसज्जा. ‘‘एत्तावता यक्खस्स सुद्धी’’तिआदीसु (सु. नि. ४८२) पुरिसो. इध पन वेस्सवणपारिसज्जो अधिप्पेतो. वाणिजान चाति गाथाबन्धसुखत्थं अनुनासिकलोपं कत्वा वुत्तं. समागमोति समोधानं. यत्थाति यस्मिं वण्णुपथे. तदाति तस्मिं मग्गमूळ्हा हुत्वा गमनकाले. इतरितरेन चापीति इतरीतरञ्चापि, इदं यथाति इमिना योजेतब्बं. अयञ्हेत्थ अत्थो – सेरीसकदेवपुत्तस्स वाणिजानञ्च तदा यत्थ समागमो अहोसि, तं सुणोथ, यथा वापि तेहि अञ्ञमञ्ञं सुभासितं सुलपितं कथं पवत्तितं, तञ्च सब्बे ओहितचित्ता सुणाथाति. भुम्मानन्ति भुम्मदेवानं.

इदानि यक्खस्स पुच्छागाथायो होन्ति –

१२३०.

‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे;

सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कंभया नट्ठमना मनुस्सा.

१२३१.

‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो;

अञ्ञत्र पंसूहि च वालुकाहि च, तत्ताहि उण्हाहि च दारुणाहि च.

१२३२.

‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यं;

लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो.

१२३३.

‘‘अथ तुम्हे केन वण्णेन, किमासमाना इमं पदेसञ्हि;

अनुपविट्ठा सहसा समेच्च, लोभा भया अथ वा सम्पमूळ्हा’’ति.

१२३०. तत्थ वङ्केति संसयट्ठाने. यत्थ पविट्ठानं ‘‘जीविस्साम नु खो, मरिस्साम नु खो’’ति जीविते संसयो होति, तादिसे अरञ्ञे. अमनुस्सट्ठानेति अमनुस्सानं पिसाचादीनं सञ्चरणट्ठाने, मनुस्सानं वा अगोचरट्ठाने. कन्तारेति निरुदके इरिणे, कं तारेन्ति नयन्ति एत्थाति हि कन्तारो, उदकं गहेत्वा तरितब्बट्ठानं. तेनाह ‘‘अप्पोदके’’ति. अप्प-सद्दो हेत्थ अभावत्थो ‘‘अप्पिच्छो अप्पनिग्घोसो’’तिआदीसु (अ. नि. ८.२३; चूळव. ४५६) विय. वण्णुपथस्स मज्झेति वालुकाकन्तारमज्झेति अत्थो. वङ्कंभयाति वङ्केहि भीता. वङ्केहि भयं एतेसन्ति ‘‘वङ्कभया’’ति वत्तब्बे गाथासुखत्थं सानुनासिकं कत्वा ‘‘वङ्कंभया’’ति वुत्तं. इदञ्च वालुकाकन्तारपवेसनतो पुब्बे तेसं उप्पन्नभयं सन्धाय वुत्तं. नट्ठमनाति मग्गसतिविप्पवासेन नट्ठमानसा, मग्गमूळ्हाति अत्थो. मनुस्साति तेसं आलपनं.

१२३१. इधाति इमस्मिं मरुकन्तारे. फलाति अम्बजम्बुतालनाळिकेरादिफलानि न सन्तीति योजना. मूलमया चाति मूलानियेव मूलमया, वल्लिकन्दादीनि सन्धाय वदति. उपादानंनत्थीति किञ्चापि किञ्चि भक्खं नत्थि, उपादानं वा इन्धनं, अग्गिस्स इन्धनमत्तम्पि नत्थि, कुतो केन कारणेन इध मरुकन्तारे भक्खो सियाति अत्थो. यं पन अत्थि तत्थ, तं दस्सेतुं ‘‘अञ्ञत्र पंसूही’’तिआदि वुत्तं.

१२३२. उज्जङ्गलन्ति जङ्गलं वुच्चति लूखधूसरो अनुदको भूमिप्पदेसो, तं पन ठानं जङ्गलतोपि उक्कंसेन जङ्गलन्ति आह ‘‘उज्जङ्गल’’न्ति. तेनाह ‘‘तत्तमिवं कपाल’’न्ति, तत्तं अयोकपालसदिसन्ति अत्थो. गाथासुखत्थञ्चेत्थ सानुनासिकं कत्वा वुत्तं, तत्तमिवइच्चेव दट्ठब्बं. अनायसन्ति नत्थि एत्थ आयो सुखन्ति अनायं, ततो एव जीवितं सीयति विनासेतीति अनायसं. अथ वा न आयसन्ति अनायसं. परलोकेनाति नरकेन तुल्यं. नरकञ्हि सत्तानं एकन्तानत्थताय परभूतो पटिसत्तुभूतो लोकोति विसेसतो ‘‘परलोको’’ति वुच्चति, समन्ततो अयोमयत्ता आयसञ्च, इदं पन तदभावतो अनायसं, महतो दुक्खस्स उप्पत्तिट्ठानताय परलोकसदिसन्ति दस्सेति, ‘‘अनस्सय’’न्ति च केचि पठन्ति, सुखस्स अप्पतिट्ठानभूतन्ति अत्थो. लुद्दानमावासमिदं पुराणन्ति इदं ठानं चिरकालतो पट्ठाय लुद्दानं दारुणानं पिसाचादीनं आवासभूतं. अभिसत्तरूपोति ‘‘एवं लूखो घोराकारो होतू’’ति पोराणेहि इसीहि सपितसदिसो, दिन्नसपो वियाति अत्थो.

१२३३. केन वण्णेनाति केन कारणेन. किमासमानाति किं पच्चासीसन्ता. हीति निपातमत्तं. ‘‘पदेसम्पी’’ति च पठन्ति, इमम्पि नाम पदेसन्ति अत्थो. सहसा समेच्चाति सहसा आदीनवानिसंसे अविचारेत्वा समवायेन अनुपविट्ठा सप्पविट्ठा. लोभा भया अथ वा केनचि अनत्थकामेन पलोभिता लोभतो केनचि अमनुस्सादिना परिपातिता भया वा. अथ वा सम्पमूळ्हाति मग्गविप्पनट्ठा इमं पदेसं अनुपविट्ठाति योजना.

इदानि वाणिजा आहंसु –

१२३४.

‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तं;

ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना.

१२३५.

‘‘दिवा पिपासंनधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना;

एतेन वेगेन आयाम सब्बे, रत्तिं मग्गं पटिपन्ना विकाले.

१२३६.

‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे;

सुदुग्गमे वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता.

१२३७.

‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख;

ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति.

१२३४. तत्थ मगधेसु अङ्गेसु च सत्थवाहाति मगधरट्ठे च अङ्गरट्ठे च जाता संवड्ढा तंनिवासिनो सत्थे सत्थस्स च वाहनका सत्थका चेव सत्थसामिका च. पणियन्ति भण्डं. तेति ते मयं. यामसेति गच्छाम. सिन्धुसोवीरभूमिन्ति सिन्धुदेसं सोवीरदेसञ्च. उद्दयन्ति आनिसंसं अतिरेकलाभं.

१२३५. अनधिवासयन्ताति अधिवासेतुं असक्कोन्ता. योग्गानुकम्पन्ति गोणादीनं सत्तानं अनुग्गहं. एतेन वेगेनाति इमिना जवेन, येन तव दस्सनतो पुब्बे आयाम आगतम्ह. रत्तिं मग्गं पटिपन्नाति रत्तियं मग्गं पटिपन्ना. विकालेति अकाले अवेलायं.

१२३६. दुप्पयाताति दुट्ठु पयाता अपथे गता, ततो एव अपरद्धमग्गा. अन्धाकुलाति अन्धा विय आकुला, मग्गजाननसमत्थस्स पञ्ञाचक्खुनो अभावेन अन्धा, ततो एव आकुला, विप्पनट्ठा च मग्गसम्मूळ्हताय. दिसन्ति गन्तब्बदिसं, यस्सं दिसायं सिन्धुसोवीरदेसो, तं दिसं. पमूळ्हचित्ताति दिसासंसयसुमूळ्हचित्ता.

१२३७. तवञ्चाति तुवञ्च. यक्खाति आलपनं. ततुत्तरिं जीवितमासमानाति यो ‘‘इतो परं अम्हाकं जीवितं नत्थी’’ति जीवितसंसयो उप्पन्नो, इदानि ततो उत्तरिम्पि जीवितं आसीसन्ता. दिस्वाति दस्सनहेतु. पतीताति पहट्ठा. सुमनाति सोमनस्सप्पत्ता. उदग्गाति उदग्गाय पीतिया उदग्गचित्ता.

एवं वाणिजेहि अत्तनो पवत्तिया पकासिताय पुन देवपुत्तो द्वीहि गाथाहि पुच्छि –

१२३८.

‘‘पारं समुद्दस्स इमञ्च वण्णुं, वेत्ताचरं सङ्कुपथञ्च मग्गं;

नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु.

१२३९.

‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना;

यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति.

तस्सत्थो – पारं समुद्दस्साति समुद्दस्स परतीरं, इमञ्च ईदिसं, वण्णुं वण्णुपथं वेत्तलता बन्धित्वा आचरितब्बतो वेत्ताचरं मग्गं, सङ्कुके खाणुके कोट्टेत्वा गन्तब्बतो सङ्कुपथं मग्गं, नदियो पन चन्दभागादिका, पब्बतानञ्च विसमप्पदेसाति एवं दुग्गा पुथुद्दिसा भोगनिमित्तं गच्छथ, एवं गच्छन्ता च पक्खन्दियान पक्खन्दित्वा अनुपविसित्वा, परेसं राजूनं विजितं तत्थ वेरज्जके विदेसवासिके मनुस्से पेक्खमाना गच्छथ, एवंभूतेहि वो तुम्हेहि यं सुतं वा अथ वा दिट्ठं वा अच्छेरकं अच्छरियं, तं वो सन्तिके ताता वाणिजा सुणोमाति अत्तनो विमानस्स अच्छरियभावं तेहि कथापेतुकामो पुच्छति.

एवं देवपुत्तेन पुट्ठा वाणिजा आहंसु –

१२४०.

‘‘इतोपि अच्छेरतरं कुमार, न नो सुतं वा अथ वापि दिट्ठं;

अतीतमानुसकमेव सब्बं, दिस्वा न तप्पाम अनोमवण्णं.

१२४१.

‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या बहुपुण्डरीका;

दुमा चिमे निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति.

१२४२.

‘‘वेळूरियथम्भा सतमुस्सितासे, सिलापवाळस्स च आयतंसा;

मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे.

१२४३.

‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानं;

रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं.

१२४४.

‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपानफलूपपन्नो;

दळ्हो च वग्गु च सुसङ्गतो च, अतीव निज्झानखमो मनुञ्ञो.

१२४५.

‘‘रतनन्तरस्मिं बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन;

मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय.

१२४६.

‘‘सो मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे;

अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या.

१२४७.

‘‘देवो नु आसि उदवासि यक्खो,

उदाहु देविन्दो मनुस्सभूतो;

पुच्छन्ति तं वाणिजा सत्थवाहा,

आचिक्ख को नाम तुवंसि यक्खो’’ति.

१२४०-२. तत्थ कुमाराति पठमवये ठितत्ता देवपुत्तं आलपति. सब्बन्ति देवपुत्तं तस्स विमानपटिबद्धञ्च सन्धाय वदति. पोक्खरञ्ञोति पोक्खरणियो. सतमुस्सितासेति सतरतनुब्बेधा. सिलापवाळस्साति सिलाय पवाळस्स च, सिलामया पवाळमयाति अत्थो. आयतंसाति दीघंसा. अथ वा आयता हुत्वा अट्ठसोळसद्वत्तिंसादिअंसवन्तो.

१२४२. तेसूपरीति तेसं थम्भानं उपरि. साधुमिदन्ति सुन्दरं इदं तव विमानं. रतनन्तरन्ति रतनन्तरवन्तं, भित्तिथम्भसोपानादीसु नानाविधेहि अञ्ञेहि रतनेहि युत्तं. कञ्चनवेदिमिस्सन्ति सुवण्णमयाय वेदिकाय सहितं परिक्खित्तं. तपनीयपट्टेहि च साधुछन्नन्ति तपनीयमयेहि अनेकरतनमयेहि च छदनेहि तत्थ तत्थ सुट्ठु छादितं.

१२४४. जम्बोनदुत्तत्तमिदन्ति इदं तव विमानं येभुय्येन उत्तत्तजम्बुनदभासुरं. सुमट्ठो पासादसोपानफलूपपन्नोति तस्स च सो सो पदेसो सुमट्ठो सुट्ठु मज्जितो, तेहि तेहि अनन्तरपासादेहि सोपानविसेसेहि रमणीयेहि फलकेहि च युत्तो. दळ्होति थिरो. वग्गूति अभिरूपो समुग्गतो. सुसङ्गतोति सुट्ठु सङ्गतावयवो अञ्ञमञ्ञानुरूपपासादावयवो. अतीव निज्झानखमोति पभस्सरभावेपि अतिविय ओलोकनक्खमो. मनुञ्ञोति मनोरमो.

१२४५. रतनन्तरस्मिन्ति रतनमये, रतनभूते वा सारभूते विमानस्स अब्भन्तरे. बहुअन्नपानन्ति पेसलं पहूतं अन्नञ्च पानञ्च विज्जति, उपलब्भतीति अधिप्पायो. मुरजआलम्बरतूरियघुट्ठोति मुदिङ्गानं आलम्बरानं अवसिट्ठतूरियानञ्च सद्देहि निच्चघोसितो. अभिवन्दितोसीति नमस्सितो, थोमितो वा असि. तेनाह ‘‘थूतिवन्दनाया’’ति.

१२४६. अचिन्तियोति अचिन्तेय्यानुभावो. नळिन्याति एवंनामके कीळनट्ठाने यथा वेस्सवणो महाराजा, एवं त्वं मोदसीति योजना.

१२४७. आसीति असि भवसि. देविन्दोति सक्को देवराजा. मनुस्सभूतोति मनुस्सेसु भूतो मनुस्सजातिको. यक्खोति देवादिभावं पुच्छित्वापि यक्खभावं आसङ्कन्ता वदन्ति.

इदानि सो देवपुत्तो अत्तानं जानापेन्तो –

१२४८.

‘‘सेरीसको नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो;

इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति. –

आह. तत्थ अहम्ही यक्खोति अहं यक्खो अम्हि. कन्तारियोति आरक्खणत्थं कन्तारे नियुत्तो. गुत्तोति गोपको. तेनाह ‘‘अभिपालयामी’’ति.

इदानि वाणिजा तस्स कम्मादीनि पुच्छन्ता आहंसु –

१२४९.

‘‘अधिच्चलद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नं;

पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति.

तत्थ अधिच्चलद्धन्ति अधिच्चसमुप्पत्तिकं, यदिच्छकं लद्धन्ति अत्थो. परिणामजं तेति नियतिसङ्गतिभावपरिणतं, कालपरिणतं वा. सयंकतन्ति तया सयमेव कतं, देविद्धिया तया सयमेव निब्बत्तितन्ति अत्थो. उदाहु देवेहि दिन्नन्ति तया आराधितेहि देवेहि पसादवसेन निस्सट्ठं.

इदानि देवपुत्तो चतुरोपि पकारे पटिक्खिपित्वा पुञ्ञमेव अपदिसन्तो –

१२५०.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयंकतं न हि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं मनुञ्ञ’’न्ति. –

गाथमाह.

तं सुत्वा वाणिजा पुन ‘‘नाधिच्चलद्ध’’न्ति गाथायं पुञ्ञाधिकमेव ते चतुरो पकारे आरोपेत्वा पुञ्ञस्स च सरूपं पुच्छिंसु –

१२५१.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति.

तत्थ वतन्ति वतसमादानं. ब्रह्मचरियन्ति सेट्ठचरियं.

पुन देवपुत्तो ते पटिक्खिपित्वा अत्तानं यथूपचितं पुञ्ञञ्च दस्सेन्तो –

१२५२.

‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानं;

नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं.

१२५३.

‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो;

सो मे तदा धम्मकथं अभासि, दिट्ठिविसूकानि विनोदयी मे.

१२५४.

‘‘ताहं तस्स धम्मकथं सुणित्वा, उपासकत्तं पटिवेदयिस्सं;

पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं;

अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च अहोसिं तुट्ठो.

१२५५.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति. –

आह. तं सुविञ्ञेय्यमेव.

अथ वाणिजा देवपुत्तं विमानञ्चस्स पच्चक्खतो दिस्वा कम्मफलं सद्दहित्वा अत्तनो कम्मफले सद्धं पवेदेन्ता –

१२५६.

‘‘सच्चं किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानं;

यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी.

१२५७.

‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो;

तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति. –

गाथाद्वयं अवोचुं. तत्थ सोकपरिद्दवोति सोको च परिदेवो च. परिक्किलेसोति वुत्ता अनत्थुप्पत्ति.

एवं तेसु कथेन्तेसुयेव विमानद्वारे सिरीसरुक्खतो परिपाकेन मुत्तबन्धना परिपक्का सिपाटिका पति, तेन देवपुत्तो सपरिजनो दोमनस्सप्पत्तो अहोसि. तं दिस्वा वाणिजा –

१२५८.

‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव;

जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति. –

गाथमाहंसु. तत्थ सम्मूळ्हरूपोवाति सोकवसेन सब्बसो मूळ्हसभावो विय. जनोति देवजनो. अस्मिं मुहुत्तेति इमस्मिं मुहुत्तमत्ते . कललीकतोति कललं विय कतो, कललनिस्सितउदकीभूतो विय आविलोति अधिप्पायो. जनस्सिमस्स तुय्हञ्चाति इमस्स तव परिजनस्स तुय्हञ्च. अप्पच्चयोति दोमनस्सं.

तं सुत्वा देवपुत्तो –

१२५९.

‘‘इमे च सिरीसवना ताता, दिब्बा गन्धा सुरभी सम्पवन्ति;

ते सम्पवायन्ति इमं विमानं, दिवा च रत्तो च तमं निहन्त्वा.

१२६०.

‘‘इमेसञ्च खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका;

मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो.

१२६१.

‘‘दिस्वानहं वस्ससतानि पञ्च,

अस्मिं विमाने ठत्वान ताता;

आयुक्खया पुञ्ञक्खया चविस्सं,

तेनेव सोकेन पमुच्छितोस्मी’’ति. – आह;

१२५६. तत्थ सिरीसवनाति सिरीसविपिनतो. ताताति वाणिजे आलपति. इमे तुम्हाकं मय्हञ्च पच्चक्खभूता दिब्बा गन्धा सुरभी अतिविय सुगन्धायेव समन्ततो पवन्ति पवायन्ति. ते दिब्बा गन्धा एवं वायन्ता इमं विमानं सम्पवायन्ति सम्मदेव गन्धं गाहापेन्ति, न केवलं सम्पवायनमेव, अथ खो अत्तनो पभाय तमम्पि निहन्ति. तेनाह ‘‘दिवा च रत्तो च तमं निहन्त्वा’’ति.

१२६०-६१. इमेसन्ति सिरीसानं. सिपाटिकाति फलकुट्ठिलिका. फलतीति पच्चित्वा वण्टतो मुच्चति, पुटभेदं वा पत्वा सिस्सति. मानुस्सकं वस्ससतं अतीतन्ति यस्मा वस्ससतस्स अच्चयेन इमस्स सिरीसस्स सिपाटिका फलति, अयञ्च फलिता, तस्मा मय्हं मानुस्सकं वस्ससतं अतीतं. यदग्गे यतो पट्ठाय, कायम्हि इध इमस्मिं देवनिकाये उपपन्नो निब्बत्तो. मय्हञ्च देवगणनाय पञ्च वस्ससतानि आयु, तस्मा खीयति मे आयूति सोकवसेन सम्पमूळ्होति दस्सेति. तेनाह ‘‘दिस्वानहं वस्ससतानि पञ्च…पे… तेनेव सोकेन पमुच्छितोस्मी’’ति.

अथ नं वाणिजा समस्सासेन्तो –

१२६२.

‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय;

ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति. –

आहंसु. तत्थ यादिसेहि अप्पायुकेहि मरणं पटिच्च सोचितब्बं सिया, तादिसो पन एवं दिब्बानुभावसम्पन्नो नवुतिवस्ससतसहस्सायुको कथं नु सोचेय्य, न सोचितब्बमेवाति अधिप्पायो.

देवपुत्तो तत्तकेनेव समस्सासेत्वा तेसं वचनं सम्पटिच्छन्तो तेसञ्च उपदेसं देन्तो –

१२६३.

‘‘अनुच्छविं ओवदियञ्च मेतं, यं मं तुम्हे पेय्यवाचं वदेथ;

तुम्हे च खो ताता मयानुगुत्ता, येहिच्छकं तेन पलेथ सोत्थि’’न्ति. –

गाथमाह. तत्थ अनुच्छविन्ति अनुच्छविकं, तुम्हाकमेव तं युत्तरूपं. ओवदियञ्च मेतन्ति मे मय्हं तुम्हेहि ओवदियं ओवादवसेन वत्तब्बमेतं. यं यस्मा, मं मय्हं, तुम्हे ‘‘कथं नु सोचेय्य’’न्तिआदिना पेय्यवाचं पियवचनं वदेथ. यं वा पेय्यवाचाय वदनं कथनं, तं तुम्हाकमेव अनुच्छविकन्ति योजना. अथ वा यं यस्मा तुम्हे पेय्यवाचं वदेथ, तस्मा अनुच्छविकं ओवदियञ्च ओवदितब्बं ओवादानुरूपं कातब्बञ्च मे मया कतं, किं पन तन्ति आह ‘‘तुम्हे च खो ताता’’तिआदि. तत्थ मयानुगुत्ताति इमस्मिं अमनुस्सपरिग्गहे मरुकन्तारे याव कन्तारातिक्कमा मया अनुगुत्ता रक्खिता, येनिच्छकं यथारुचितेन, सोत्थिं खेमेन, पलेथ गच्छथाति अत्थो.

अथ वाणिजा कतञ्ञुभावं पकासेन्ता –

१२६४.

‘‘गन्त्वा मयं सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना;

यथापयोगा परिपुण्णचागा, काहाम सेरीसमहं उळारन्ति. –

गाथमाहंसु. तत्थ यथापयोगाति इदानि कतपटिञ्ञानुरूपपयोगा. परिपुण्णचागाति समत्तचागा, उळारस्स महस्स परियत्तपरिच्चागा. महन्ति उस्सवपूजं.

पुन देवपुत्तो महकरणं पटिक्खिपन्तो कत्तब्बेसु च ते नियोजेन्तो –

१२६५.

‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ;

पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथा’’ति. –

गाथमाह. तत्थ यं वदेथाति यं तुम्हे खेमेन सिन्धुसोवीरदेसपत्तिं तत्थ च विपुलं उद्दयं लाभं पच्चासीसन्ता ‘‘गन्त्वा मय’’न्तिआदीनि वदथ. सब्बं तं वो तुम्हाकं तथेव भविस्सति, तत्थ निक्कङ्खा होथ, तुम्हे पन इतो पट्ठाय पापानि कम्मानि पाणातिपातादीनि विवज्जयाथ परिवज्जेथ. धम्मानुयोगन्ति दानादिकुसलधम्मस्स अनुयुञ्जनं. अधिट्ठहाथाति अनुसिक्खथ इदं सेरीसकमहन्ति दस्सेति.

यं पन उपासकं अनुग्गण्हन्तो तेसं रक्खावरणं कातुकामो अहोसि, तस्स गुणं कित्तेत्वा तं तेसं उद्दिसन्तो इमा गाथायो आह –

१२६६.

‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो;

सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा.

१२६७.

‘‘सञ्जानमानो न मुसा भणेय्य, परूपघाताय न चेतयेय्य;

वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य.

१२६८.

‘‘सगारवो सप्पतिस्सो विनीतो, अपापको अधिसीले विसुद्धो;

सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति.

१२६९.

‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु;

मातापितूनञ्च यो अच्चयेन, नेक्खम्मपोणो चरिस्सति ब्रह्मचरियं.

१२७०.

‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य;

सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं.

१२७१.

‘‘तंकारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे;

अञ्ञत्र तेनिह भस्मी भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे;

तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.

१२६६. तत्थ सङ्घेति सत्तसमूहे. विचक्खणोति तत्थ तत्थ कत्तब्बताय कुसलो. सन्तुसितोति सन्तुट्ठो. मुतीमाति कम्मस्सकतञाणादिना इधलोकपरलोकहितानं मुननतो मुतिमा.

१२६७. सञ्जानमानो न मुसा भणेय्याति सम्पजानमुसा न भासेय्य. वेभूतिकन्ति सहितानं विनाभावकरणतो ‘‘वेभूतिक’’न्ति लद्धनामं पिसुणं, नो करेय्य न वदेय्य.

१२६८. सप्पतिस्सोति पतिस्सयो गरुट्ठानियेसु निवातवुत्तिकत्ता सोरच्चं, सह पतिस्सेनाति सप्पतिस्सो. अधिसीलेति उपासकेन रक्खितब्बअधिसीलसिक्खाय. अरियवुत्तीति परिसुद्धवुत्ति.

१२६९. नेक्खम्मपोणोति निब्बाननिन्नो. चरिस्सति ब्रह्मचरियन्ति पब्बज्जं सासनब्रह्मचरियं चरिस्सति.

१२७०. लेसकप्पेनाति कप्पियलेसेन. न च वोहरेय्याति मायासाठेय्यवसेन वचनं न निच्छारेय्य. धम्मे ठितो किन्ति लभेथ दुक्खन्ति एवं वुत्तनयेन धम्मे ठितो धम्मचारी समचारी किन्ति केन पकारेन दुक्खं लभेथ पापुणेय्य.

१२७१. तंकारणाति तन्निमित्तं तस्स उपासकस्स हेतु. पातुकतोम्हि अत्तनाति सयमेव तुम्हाकं अहं पातुरहोसिं. ‘‘अत्तान’’न्तिपि पाठो, मम अत्तानं तुम्हाकं पात्वाकासिन्ति अत्थो. तस्माति यस्मा अहं धम्मं अपचायमानो तं रक्खन्तो तुम्हेपि रक्खामि, तस्मा धम्मं पस्सथ धम्ममेव चरितब्बं कत्वा ओलोकेथ. अञ्ञत्र तेनिह भस्मी भवेथाति तेन उपासकेन विना चे आगता, इमस्मिं मरुकन्तारे अनाथा अप्पटिसरणा भस्मभावं गच्छेय्याथ. खिप्पमानेनाति एवं खिप्पन्तेन वम्भन्तेन पीळन्तेन. लहुन्ति सुकरं. परेनाति अधिकं, अञ्ञेन वा. तस्मा सुखो हवे सप्पुरिसेन सङ्गमोति. सो हि खन्तिसोरच्चे निविट्ठो केनचि किञ्चि वुत्तोपि न पटिप्फरतीति अधिप्पायो.

एवं सामञ्ञतो कित्तितं सरूपतो ञातुकामा वाणिजा –

१२७२.

‘‘किं नाम सो किञ्च करोति कम्मं,

किं नामधेय्यं किं पन तस्स गोत्तं;

मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि;

लाभा हि तस्स यस्स तुवं पिहेसी’’ति. –

गाथमाहंसु. तत्थ किं नाम सोति नामतो सो जन्तु सत्तो को नाम. किञ्च करोति कम्मन्ति कसिवणिज्जादीसु कीदिसं कम्मं करोति. किंनामधेय्यन्ति मातापितूहि कतं पन ‘‘तिस्सो फुस्सो’’तिआदीसु तस्स किं नामधेय्यं, ‘‘भग्गवो भारद्वाजो’’तिआदीसु किं वा तस्स गोत्तं. यस्स तुवं पिहेसीति यं तुवं पियायसि.

इदानि देवपुत्तो तं नामगोत्तादिवसेन दस्सेन्तो –

१२७३.

‘‘यो कप्पको सम्भवनामधेय्यो,

उपासको कोच्छफलूपजीवी;

जानाथ नं तुम्हाकं पेसियो सो,

मा खो नं हीळित्थ सुपेसलो सो’’ति. –

आह. तत्थ कप्पकोति न्हापितो. सम्भवनामधेय्योति सम्भवोति एवंनामो. कोच्छफलूपजीवीति कोच्छञ्च फलञ्च उपनिस्साय जीवनको. तत्थ कोच्छं नाम आळकादिसण्ठापनत्थं केसादीनं उल्लिखनसाधनं. पेसियो पेसनकारको वेय्यावच्चकरो.

इदानि वाणिजा तं सञ्जानित्वा आहंसु –

१२७४.

‘‘जानामसे यं त्वं पवदेसि यक्ख, न खो नं जानाम स एदिसोति;

मयम्पि नं पूजयिस्साम यक्ख, सुत्वान तुय्हं वचनं उळार’’न्ति.

तत्थ जानामसेति यं त्वं वदेसि, तं मयं सरूपतो जानाम. एदिसोति गुणतो पन यथा तया कित्तितं, एवं एदिसोति तं न खो जानाम, यथा तं अविद्दसुनोति अधिप्पायो.

इदानि देवपुत्तो ते अत्तनो विमानं आरोपेत्वा अनुसासनत्थं –

१२७५.

‘‘ये केचि इमस्मिं सत्थे मनुस्सा, दहरा महन्ता अथवापि मज्झिमा;

सब्बेव ते आलम्बन्तु विमानं, पस्सन्तु पुञ्ञानं फलं कदरिया’’ति. –

गाथमाह . तत्थ महन्ताति वुड्ढा. आलम्बन्तूति आरोहन्तु. कदरियाति मच्छरिनो अदानसीला.

इदानि परियोसाने छ गाथा धम्मसङ्गाहकेहि वुत्ता –

१२७६.

‘‘ते तत्थ सब्बेव अहं पुरेति, तं कप्पकं तत्थ पुरक्खत्वा;

सब्बेव ते आलम्बिंसु विमानं, मसक्कसारं विय वासवस्स.

१२७७.

‘‘ते तत्थ सब्बेव अहं पुरेति, उपासकत्तं पटिवेदयिंसु;

पाणातिपाता विरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु;

अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा.

१२७८.

‘‘ते तत्थ सब्बेव अहं पुरेति, उपासकत्तं पटिवेदयित्वा;

पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं.

१२७९.

‘‘गन्त्वान ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना;

यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं.

१२८०.

‘‘गन्त्वान ते सङ्घरं सोत्थिवन्तो, पुत्तेहि दारेहि समङ्गिभूता;

आनन्दी वित्ता सुमना पतीता, अकंसु सेरीसमहं उळारं;

सेरीसकं ते परिवेणं मापयिंसु.

१२८१.

‘‘एतादिसा सप्पुरिसान सेवना, महत्थिका धम्मगुणान सेवना;

एकस्स अत्थाय उपासकस्स, सब्बेव सत्ता सुखिता अहेसु’’न्ति.

१२७६. तत्थ अहं पुरेति अहं पुरिमं अहं पुरिमन्ति अहमहंकराति अत्थो. ‘‘ते तत्थ सब्बेवा’’ति वत्वा पुन ‘‘सब्बेव ते’’ति वचनं ‘‘सब्बेव ते यथा विमानस्स आरुहने उस्सुक्कजाता अहेसुं, तथा सब्बेव तं आरुहिंसु, न कस्सचि आरुहने अन्तरायो अहोसी’’ति दस्सनत्थं वुत्तं. मसक्कसारं विय वासवस्साति ‘‘मसक्कसार’’न्ति च तावतिंसभवनं वुच्चति, सब्बं वा देवभवनं, इध पन सक्कभवनं वेदितब्बं. तेनाह ‘‘मसक्कसारं विय वासवस्सा’’ति.

१२७७-८. अथ ते वाणिजा विमानं पस्सित्वा पसन्नचित्ता तस्स देवपुत्तस्स ओवादे ठत्वा सरणेसु च सीलेसु च पतिट्ठाय तस्स आनुभावेन सोत्थिना इच्छितं देसं अगमंसु. तेन वुत्तं ‘‘ते तत्थ सब्बेवा’’तिआदि. तत्थ अनुमतो पक्कामि सत्थो यक्खिद्धिया पुनप्पुनं अनुमोदमानोति योजना. केन पन अनुमतोति? यक्खेनाति पाकटोयमत्थो.

१२७९. यथापयोगाति यथाअज्झासयं कतपयोगा. परिपुण्णलाभाति समिद्धलाभा. अक्खतन्ति अनुपद्दुतं पाटलिपुत्तं. अक्खतन्ति वा अनाबाधं अनुप्पीळं, अनन्तरायेनाति अत्थो.

१२८०. सङ्घरन्ति सकं गेहं. सोत्थिवन्तोति सोत्थिभावेन युत्ता खेमिनो. आनन्दीतिआदीहि चतूहि पदेहि सोमनस्सितभावमेव वदति. सेरीसकं ते परिवेणं मापयिंसूति कतञ्ञुताय ठत्वा पटिस्सवमोचनत्थञ्च देवपुत्तस्स नामेन सेरीसकं नाम परिच्छेदवसेन वेणियतो पेक्खितब्बतो परिवेणं पासादकूटागाररत्तिट्ठानादिसम्पन्नं पाकारपरिक्खित्तं द्वारकोट्ठकयुत्तं आवासं अकंसु.

१२८१. एतादिसाति एदिसी, एवं अनत्थपटिबाहिनी अत्थसाधिका च. महत्थिकाति महापयोजना महानिसंसा. धम्मगुणानन्ति अविपरीतगुणानं. एकस्स सत्तस्स हितत्थं सब्बेव सत्ता सब्बे एव ते सत्थपरियापन्ना सत्ता, सुखिता सुखप्पत्ता खेमप्पत्ता अहेसुं.

सम्भवो पन उपासको पायासिस्स देवपुत्तस्स तेसञ्च वाणिजानं वचनपटिवचनवसेन पवत्तं गाथाबन्धं सुतनियामेनेव उग्गहेत्वा थेरानं आरोचेसि. पायासिदेवपुत्तो आयस्मतो सम्भवत्थेरस्स कथेसीति अपरे. तं यसत्थेरप्पमुखा महाथेरा दुतियसङ्गीतियं सङ्गहं आरोपेसुं. सम्भवो पन उपासको मातापितूनं अच्चयेन पब्बजित्वा अरहत्ते पतिट्ठासि.

सेरीसकविमानवण्णना निट्ठिता.

११. सुनिक्खित्तविमानवण्णना

उच्चमिदं मणिथूणं विमानन्ति सुनिक्खित्तविमानं. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेनेव देवचारिकं चरन्तो तावतिंसभवनं उपगतो. तस्मिञ्च खणे अञ्ञतरो देवपुत्तो अत्तनो विमानद्वारे ठितो आयस्मन्तं महामोग्गल्लानं दिस्वा सञ्जातगारवबहुमानो उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि.

सो किर अतीते कस्सपसम्मासम्बुद्धे परिनिब्बुते तस्स सरीरधातुयो पक्खिपित्वा योजनिके कनकथूपे च कते चतस्सो परिसा कालेन कालं उपसङ्कमित्वा गन्धपुप्फधूपादीहि चेतिये पूजं करोन्ति, तत्थ अञ्ञतरो उपासको अञ्ञेसु पुप्फपूजं कत्वा गतेसु तेहि पूजितट्ठाने दुन्निक्खित्तानि पुप्फानि दिस्वा तत्थेव तानि सम्मदेव ठपेन्तो सन्निवेसवसेन दस्सनीयं पासादिकं विभत्तिविसेसयुत्तं पुप्फपूजं अकासि. कत्वा च पन एतं आरम्मणं गण्हन्तो सत्थु गुणे अनुस्सरित्वा पसन्नचित्तो तं पुञ्ञं हदये ठपेसि.

सो अपरभागे कालं कत्वा तस्सेव कम्मस्स आनुभावेन तावतिंसभवने द्वादसयोजनिके कनकविमाने निब्बत्ति, महानुभावो महा चस्स परिवारो अहोसि. तं सन्धाय वुत्तं ‘‘तस्मिञ्च खणे अञ्ञतरो देवपुत्तो…पे… अट्ठासी’’ति. अथ नं आयस्मा महामोग्गल्लानो यथालद्धसम्पत्तिकित्तनमुखेन कतसुचरितकम्मं इमाहि गाथाहि पुच्छि –

१२८२.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादसयोजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१२८३.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

१२८४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१२८५.

‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

सोपि तस्स अत्तनो कतकम्मं इमाहि गाथाहि कथेसि. तं दस्सेन्ता सङ्गीतिकारा आहंसु –

१२८६.

‘‘सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं’’.

१२८७.

‘‘दुन्निक्खित्तं मालं सुनिक्खिपित्वा, पतिट्ठपेत्वा सुगतस्स थूपे;

महिद्धिको चम्हि महानुभावो, दिब्बेहि कामेहि समङ्गिभूतो.

१२८८.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१२८९.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमहं अकासिं;

तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति.

१२८७. तत्थ दुन्निक्खित्तं मालन्ति चेतिये पूजाकरणट्ठाने निरन्तरट्ठपनादिना रचनाविसेसेन अट्ठपेत्वा यथानिक्खित्तताय न सुट्ठु निक्खित्तं, वातेन वा पहरित्वा दुन्निक्खित्तं पुप्फं. सुनिक्खिपित्वाति सुट्ठु निक्खिपित्वा रचनाविसेसेन दस्सनीयं पासादिकं कत्वा निक्खिपिय. पतिट्ठपेत्वाति विभत्तिविसेसादिवसेन पुप्फं पतिट्ठापेत्वा. तं वा पुप्फं निक्खिपन्तो सत्थु चेतियं उद्दिस्स मम सन्ताने कुसलधम्मं पतिट्ठापेत्वाति एवं एत्थ अत्थो दट्ठब्बो. सेसं वुत्तनयमेव.

एवं देवपुत्तेन अत्तनो सुचरितकम्मे पकासिते थेरो तस्स धम्मं देसेत्वा आगन्त्वा भगवतो तमत्थं निवेदेसि. भगवा तं अट्ठुप्पत्तिं कत्वा सम्पत्तमहाजनस्स धम्मं देसेसि. देसना महाजनस्स सात्थिका अहोसीति.

सुनिक्खित्तविमानवण्णना निट्ठिता.

इति परमत्थदीपनिया खुद्दक-अट्ठकथाय विमानवत्थुस्मिं

एकादसवत्थुपटिमण्डितस्स सत्तमस्स

सुनिक्खित्तवग्गस्स अत्थवण्णना निट्ठिता.

निट्ठिता च पुरिसविमानवण्णना.

निगमनकथा

एत्तावता च –

देवतानं विमानादि-सम्पत्तिं तस्स कारणं;

पकासयन्ती सत्तानं, सब्बलोकहितावहा.

अप्पकानम्पि कारानं, या विभावेति देसना;

उळारफलतं चित्त-खेत्तसम्पत्तियोगतो.

यं कथावत्थुकुसला, सुपरिञ्ञातवत्थुका;

विमानवत्थुइच्चेव, सङ्गायिंसु महेसयो.

तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं;

सन्निस्साय समारद्धा, अत्थसंवण्णना मया.

या तत्थ परमत्थानं, तत्थ तत्थ यथारहं;

पकासना परमत्थ-दीपनी नाम नामतो.

सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;

सा सत्तरसमत्ताय, पाळिया भाणवारतो.

इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;

पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.

ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया;

सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.

चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;

तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.

सम्मा वस्सतु कालेन, देवोपि जगतीपति;

सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.

इति बदरतित्थविहारवासिना आचरियधम्मपालेन

कताय

परमत्थदीपनिया खुद्दक-अट्ठकथाय

विमानवत्थुअत्थवण्णना निट्ठिता.

विमानवत्थु-अट्ठकथा समत्ता.