📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

विमानवत्थुपाळि

१. इत्थिविमानं

१. पीठवग्गो

१. पठमपीठविमानवत्थु

.

‘‘पीठं ते सोवण्णमयं उळारं, मनोजवं गच्छति येनकामं;

अलङ्कते मल्यधरे [माल्यधरे (स्या.)] सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.

.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

.

सा देवता अत्तमना, मोग्गल्लानेन [मोग्गलानेन (क.) एवमुपरिपि] पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

.

‘‘अहं मनुस्सेसु मनुस्सभूता, अब्भागतानासनकं अदासिं;

अभिवादयिं अञ्जलिकं अकासिं, यथानुभावञ्च अदासि दानं.

.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

पठमपीठविमानं पठमं.

२. दुतियपीठविमानवत्थु

.

‘‘पीठं ते वेळुरियमयं उळारं, मनोजवं गच्छति येनकामं;

अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.

.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१०.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

११.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१२.

‘‘अहं मनुस्सेसु मनुस्सभूता, अब्भागतानासनकं अदासिं;

अभिवादयिं अञ्जलिकं अकासिं, यथानुभावञ्च अदासि दानं.

१३.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१४.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियपीठविमानं दुतियं.

३. ततियपीठविमानवत्थु

१५.

‘‘पीठं ते सोवण्णमयं उळारं, मनोजवं गच्छति येनकामं;

अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.

१६.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१७.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१८.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१९.

‘‘अप्पस्स कम्मस्स फलं ममेदं [ममेतं (क.)], येनम्हि [तेनम्हि (क.)] एवं जलितानुभावा;

अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.

२०.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं पीठं, पसन्ना सेहि पाणिभि.

२१.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

२२.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

ततियपीठविमानं ततियं.

४. चतुत्थपीठविमानवत्थु

२३.

‘‘पीठं ते वेळुरियमयं उळारं, मनोजवं गच्छति येनकामं;

अलङ्कते मल्यधरे सुवत्थे, ओभाससि विज्जुरिवब्भकूटं.

२४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

२५.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

२६.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

२७.

‘‘अप्पस्स कम्मस्स फलं ममेदं, येनम्हि एवं जलितानुभावा;

अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.

२८.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं पीठं, पसन्ना सेहि पाणिभि.

२९.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

३०.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

चतुत्थपीठविमानं चतुत्थं.

५. कुञ्जरविमानवत्थु

३१.

‘‘कुञ्जरो ते वरारोहो, नानारतनकप्पनो;

रुचिरो थामवा जवसम्पन्नो, आकासम्हि समीहति.

३२.

‘‘पदुमि पद्म [पदुम… (सी. स्या.) एवमुपरिपि] पत्तक्खि, पद्मुप्पलजुतिन्धरो;

पद्मचुण्णाभिकिण्णङ्गो, सोण्णपोक्खरमालधा [… मालवा (सी. स्या.)].

३३.

‘‘पदुमानुसटं मग्गं, पद्मपत्तविभूसितं.

ठितं वग्गुमनुग्घाती, मितं गच्छति वारणो.

३४.

‘‘तस्स पक्कममानस्स, सोण्णकंसा रतिस्सरा;

तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.

३५.

‘‘तस्स नागस्स खन्धम्हि, सुचिवत्था अलङ्कता;

महन्तं अच्छरासङ्घं, वण्णेन अतिरोचसि.

३६.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छिता’’ति;

३७.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

३८.

‘‘दिस्वान गुणसम्पन्नं, झायिं झानरतं सतं;

अदासिं पुप्फाभिकिण्णं, आसनं दुस्ससन्थतं.

३९.

‘‘उपड्ढं पद्ममालाहं, आसनस्स समन्ततो;

अब्भोकिरिस्सं पत्तेहि, पसन्ना सेहि पाणिभि.

४०.

‘‘तस्स कम्मकुसलस्स [कम्मस्स कुसलस्स (सी. पी.)], इदं मे ईदिसं फलं;

सक्कारो गरुकारो च, देवानं अपचिता अहं.

४१.

‘‘यो वे सम्माविमुत्तानं, सन्तानं ब्रह्मचारिनं;

पसन्नो आसनं दज्जा, एवं नन्दे यथा अहं.

४२.

‘‘तस्मा हि अत्तकामेन [अत्थकामेन (क.)], महत्तमभिकङ्खता;

आसनं दातब्बं होति, सरीरन्तिमधारिन’’न्ति.

कुञ्जरविमानं पञ्चमं.

६. पठमनावाविमानवत्थु

४३.

‘‘सुवण्णच्छदनं नावं, नारि आरुय्ह तिट्ठसि;

ओगाहसि पोक्खरणिं, पद्मं [पदुमं (सी. स्या.)] छिन्दसि पाणिना.

४४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

४५.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

४६.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

४७.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

दिस्वान भिक्खू तसिते किलन्ते, उट्ठाय पातुं उदकं अदासिं.

४८.

‘‘यो वे किलन्तान पिपासितानं, उट्ठाय पातुं उदकं ददाति;

सीतोदका [सीतोदिका (सी.)] तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.

४९.

‘‘तं आपगा [तमापगा (सी. क.)] अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;

अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.

५०.

‘‘तं भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;

तस्सीध [तस्सेव (स्या.)] कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता [कतपुञ्ञा (सी.)] लभन्ति.

५१.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

५२.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

पठमनावाविमानं छट्ठं.

७. दुतियनावाविमानवत्थु

५३.

‘‘सुवण्णच्छदनं नावं, नारि आरुय्ह तिट्ठसि;

ओगाहसि पोक्खरणिं, पद्मं छिन्दसि पाणिना.

५४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

५५.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभुता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

५६.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

५७.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

दिस्वान भिक्खुं तसितं किलन्तं, उट्ठाय पातुं उदकं अदासिं.

५८.

‘‘यो वे किलन्तस्स पिपासितस्स, उट्ठाय पातुं उदकं ददाति;

सीतोदका तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.

५९.

‘‘तं आपगा अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;

अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.

६०.

‘‘तं भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;

तस्सीध कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता लभन्ति.

६१.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

६२.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियनावाविमानं सत्तमं.

८. ततियनावाविमानवत्थु

६३.

‘‘सुवण्णच्छदनं नावं, नारि आरुय्ह तिट्ठसि;

ओगाहसि पोक्खरणिं, पद्मं छिन्दसि पाणिना.

६४.

‘‘कूटागारा निवेसा ते, विभत्ता भागसो मिता;

दद्दल्लमाना [दद्दळ्हमाना (क.)] आभन्ति, समन्ता चतुरो दिसा.

६५.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

६६.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

६७.

सा देवता अत्तमना, सम्बुद्धेनेव पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

६८.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

दिस्वान भिक्खू तसिते किलन्ते, उट्ठाय पातुं उदकं अदासिं.

६९.

‘‘यो वे किलन्तान पिपासितानं, उट्ठाय पातुं उदकं ददाति;

सीतोदका तस्स भवन्ति नज्जो, पहूतमल्या बहुपुण्डरीका.

७०.

‘‘तं आपगा अनुपरियन्ति सब्बदा, सीतोदका वालुकसन्थता नदी;

अम्बा च साला तिलका च जम्बुयो, उद्दालका पाटलियो च फुल्ला.

७१.

‘‘तं भूमिभागेहि उपेतरूपं, विमानसेट्ठं भुससोभमानं;

तस्सीध कम्मस्स अयं विपाको, एतादिसं पुञ्ञकता लभन्ति.

७२.

‘‘कूटागारा निवेसा मे, विभत्ता भागसो मिता;

दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.

७३.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

७४.

‘‘अक्खामि ते बुद्ध महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासति;

एतस्स कम्मस्स फलं ममेदं, अत्थाय बुद्धो उदकं अपायी’’ति [अपासीति (सी. स्या. पी.)].

ततियनावाविमानं अट्ठमं.

९. दीपविमानवत्थु

७५.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

७६.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

७७.

‘‘केन त्वं विमलोभासा, अतिरोचसि देवता [देवते (बहूसु) ८३ विस्सज्जनगाथाय संसन्देतब्बं];

केन ते सब्बगत्तेहि, सब्बा ओभासते दिसा.

७८.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

७९.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

८०.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

तमन्धकारम्हि तिमीसिकायं, पदीपकालम्हि अदासि दीपं [अदं पदीपं (सी. स्या. पी.)].

८१.

‘‘यो अन्धकारम्हि तिमीसिकायं, पदीपकालम्हि ददाति दीपं;

उप्पज्जति जोतिरसं विमानं, पहूतमल्यं बहुपुण्डरीकं.

८२.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

८३.

‘‘तेनाहं विमलोभासा, अतिरोचामि देवता;

तेन मे सब्बगत्तेहि, सब्बा ओभासते दिसा.

८४.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

दीपविमानं नवमं.

१०. तिलदक्खिणविमानवत्थु

८५.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

८६.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

८७.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

८८.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

८९.

‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.

९०.

‘‘अद्दसं विरजं बुद्धं, विप्पसन्नमनाविलं;

आसज्ज दानं अदासिं, अकामा तिलदक्खिणं;

दक्खिणेय्यस्स बुद्धस्स, पसन्ना सेहि पाणिभि.

९१.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

९२.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

तिलदक्खिणविमानं दसमं.

११. पठमपतिब्बताविमानवत्थु

९३.

‘‘कोञ्चा मयूरा दिविया च हंसा, वग्गुस्सरा कोकिला सम्पतन्ति;

पुप्फाभिकिण्णं रम्ममिदं विमानं, अनेकचित्तं नरनारिसेवितं [नरनारीभि सेवितं (क.)].

९४.

‘‘तत्थच्छसि देवि महानुभावे, इद्धी विकुब्बन्ति अनेकरूपा;

इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.

९५.

‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

९६.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

९७.

‘‘अहं मनुस्सेसु मनुस्सभूता, पतिब्बतानञ्ञमना अहोसिं;

माताव पुत्तं अनुरक्खमाना, कुद्धापिहं [कुद्धापहं (सी.)] नप्फरुसं अवोचं.

९८.

‘‘सच्चे ठिता मोसवज्जं पहाय, दाने रता सङ्गहितत्तभावा;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.

९९.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१००.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

पठमपतिब्बताविमानं एकादसमं.

१२. दुतियपतिब्बताविमानवत्थु

१०१.

‘‘वेळुरियथम्भं रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तं;

तत्थच्छसि देवि महानुभावे, उच्चावचा इद्धि विकुब्बमाना;

इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति च.

१०२.

‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१०३.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१०४.

‘‘अहं मनुस्सेसु मनुस्सभूता, उपासिका चक्खुमतो अहोसिं;

पाणातिपाता विरता अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.

१०५.

‘‘अमज्जपा नो च [नापि (स्या.)] मुसा अभाणिं [अभासिं (क.)], सकेन सामिना [सामिनाव (सी.)] अहोसिं तुट्ठा;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदासिं.

१०६.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१०७.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियपतिब्बताविमानं द्वादसमं.

१३. पठमसुणिसाविमानवत्थु

१०८.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१०९.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

११०.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१११.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

११२.

‘‘अहं मनुस्सेसु मनुस्सभूता, सुणिसा अहोसिं ससुरस्स गेहे [घरे (स्या. क.)].

११३.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं पूवं, पसन्ना सेहि पाणिभि;

भागड्ढभागं दत्वान, मोदामि नन्दने वने.

११४.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

११५.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

पठमसुणिसाविमानं तेरसमं.

१४. दुतियसुणिसाविमानवत्थु

११६.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

११७.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

११८.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

११९.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१२०.

‘‘अहं मनुस्सेसु मनुस्सभूता, सुणिसा अहोसिं ससुरस्स गेहे.

१२१.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं भागं, पसन्ना सेहि पाणिभि;

कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.

१२२.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१२३.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियसुणिसाविमानं चुद्दसमं.

१५. उत्तराविमानवत्थु

१२४.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१२५.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१२६.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१२७.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१२८.

‘‘इस्सा च मच्छेरमथो [मच्छरियमथो च (क.)] पळासो, नाहोसि मय्हं घरमावसन्तिया;

अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे निच्चहमप्पमत्ता.

१२९.

‘‘चातुद्दसिं पञ्चदसिं, या च [याव (सी. अट्ठ., क. अट्ठ.) थेरीगाथाअट्ठकथा पस्सितब्बा] पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

१३०.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं [आवसामिमं (सी. अट्ठ., क.) परतो पन सब्बत्थपि ‘‘आवसामहं’’ इच्चेव दिस्सति].

१३१.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका [आरता (?)].

१३२.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

१३३.

‘‘साहं सकेन सीलेन, यससा च यसस्सिनी;

अनुभोमि सकं पुञ्ञं, सुखिता चम्हिनामया.

१३४.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

१३५.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमहं अकासिं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासतीति.

१३६. ‘‘मम च, भन्ते, वचनेन भगवतो पादे सिरसा वन्देय्यासि – ‘उत्तरा नाम, भन्ते, उपासिका भगवतो पादे सिरसा वन्दती’ति. अनच्छरियं खो पनेतं, भन्ते, यं मं भगवा अञ्ञतरस्मिं सामञ्ञफले ब्याकरेय्य [ब्याकरेय्याति (?)], तं भगवा सकदागामिफले ब्याकासी’’ति.

उत्तराविमानं पन्नरसमं.

१६. सिरिमाविमानवत्थु

१३७.

‘‘युत्ता च ते परमअलङ्कता हया, अधोमुखा अघसिगमा बली जवा;

अभिनिम्मिता पञ्चरथासता च ते, अन्वेन्ति तं सारथिचोदिता हया.

१३८.

‘‘सा तिट्ठसि रथवरे अलङ्कता, ओभासयं जलमिव जोति पावको;

पुच्छामि तं वरतनु [वरचारु (कत्थचि)] अनोमदस्सने, कस्मा नु काया अनधिवरं उपागमि.

१३९.

‘‘कामग्गपत्तानं यमाहुनुत्तरं [… नुत्तरा (क.), अनुत्तरा (स्या.)], निम्माय निम्माय रमन्ति देवता;

तस्मा काया अच्छरा कामवण्णिनी, इधागता अनधिवरं नमस्सितुं.

१४०.

‘‘किं त्वं पुरे सुचरितमाचरीध [सुचरितं अचारिध (पी.)],

केनच्छसि त्वं अमितयसा सुखेधिता;

इद्धी च ते अनधिवरा विहङ्गमा,

वण्णो च ते दस दिसा विरोचति.

१४१.

‘‘देवेहि त्वं परिवुता सक्कता चसि,

कुतो चुता सुगतिगतासि देवते;

कस्स वा त्वं वचनकरानुसासनिं,

आचिक्ख मे त्वं यदि बुद्धसाविका’’ति.

१४२.

‘‘नगन्तरे नगरवरे सुमापिते, परिचारिका राजवरस्स सिरिमतो;

नच्चे गीते परमसुसिक्खिता अहुं, सिरिमाति मं राजगहे अवेदिंसु [अवेदिसुं (?)].

१४३.

‘‘बुद्धो च मे इसिनिसभो विनायको, अदेसयी समुदयदुक्खनिच्चतं;

असङ्खतं दुक्खनिरोधसस्सतं, मग्गञ्चिमं अकुटिलमञ्जसं सिवं.

१४४.

‘‘सुत्वानहं अमतपदं असङ्खतं, तथागतस्सनधिवरस्स सासनं;

सीलेस्वहं परमसुसंवुता अहुं, धम्मे ठिता नरवरबुद्धदेसिते [भासिते (सी.)].

१४५.

‘‘ञत्वानहं विरजपदं असङ्खतं, तथागतेननधिवरेन देसितं;

तत्थेवहं समथसमाधिमाफुसिं, सायेव मे परमनियामता अहु.

१४६.

‘‘लद्धानहं अमतवरं विसेसनं, एकंसिका अभिसमये विसेसिय;

असंसया बहुजनपूजिता अहं, खिड्डारतिं [खिड्डं रतिं (स्या. पी.)] पच्चनुभोमनप्पकं.

१४७.

‘‘एवं अहं अमतदसम्हि [अमतरसम्हि (क.)] देवता, तथागतस्सनधिवरस्स साविका;

धम्मद्दसा पठमफले पतिट्ठिता, सोतापन्ना न च पन मत्थि दुग्गति.

१४८.

‘‘सा वन्दितुं अनधिवरं उपागमिं, पासादिके कुसलरते च भिक्खवो;

नमस्सितुं समणसमागमं सिवं, सगारवा सिरिमतो धम्मराजिनो.

१४९.

‘‘दिस्वा मुनिं मुदितमनम्हि पीणिता, तथागतं नरवरदम्मसारथिं;

तण्हच्छिदं कुसलरतं विनायकं, वन्दामहं परमहितानुकम्पक’’न्ति.

सिरिमाविमानं सोळसमं.

१७. केसकारीविमानवत्थु

१५०.

‘‘इदं विमानं रुचिरं पभस्सरं, वेळुरियथम्भं सततं सुनिम्मितं;

सुवण्णरुक्खेहि समन्तमोत्थतं, ठानं ममं कम्मविपाकसम्भवं.

१५१.

‘‘तत्रूपपन्ना पुरिमच्छरा इमा, सतं सहस्सानि सकेन कम्मुना;

तुवंसि अज्झुपगता यसस्सिनी, ओभासयं तिट्ठसि पुब्बदेवता.

१५२.

‘‘ससी अधिग्गय्ह यथा विरोचति, नक्खत्तराजारिव तारकागणं;

तथेव त्वं अच्छरासङ्गणं [अच्छरासङ्गमं (सी.)] इमं, दद्दल्लमाना यससा विरोचसि.

१५३.

‘‘कुतो नु आगम्म अनोमदस्सने, उपपन्ना त्वं भवनं ममं इदं;

ब्रह्मंव देवा तिदसा सहिन्दका, सब्बे न तप्पामसे दस्सनेन त’’न्ति.

१५४.

‘‘यमेतं सक्क अनुपुच्छसे ममं, ‘कुतो चुता त्वं इध आगता’ति [कुतो चुता इध आगता तुवं (स्या.), कुतो चुताय आगति तव (पी.)];

बाराणसी नाम पुरत्थि कासिनं, तत्थ अहोसिं पुरे केसकारिका.

१५५.

‘‘बुद्धे च धम्मे च पसन्नमानसा, सङ्घे च एकन्तगता असंसया;

अखण्डसिक्खापदा आगतप्फला, सम्बोधिधम्मे नियता अनामया’’ति.

१५६.

‘‘तन्त्याभिनन्दामसे स्वागतञ्च [सागतञ्च (सी.)] ते, धम्मेन च त्वं यससा विरोचसि;

बुद्धे च धम्मे च पसन्नमानसे, सङ्घे च एकन्तगते असंसये;

अखण्डसिक्खापदे आगतप्फले, सम्बोधिधम्मे नियते अनामये’’ति.

केसकारीविमानं सत्तरसमं.

पीठवग्गो पठमो निट्ठितो.

तस्सुद्दानं –

पञ्च पीठा तयो नावा, दीपतिलदक्खिणा द्वे;

पति द्वे सुणिसा उत्तरा, सिरिमा केसकारिका;

वग्गो तेन पवुच्चतीति.

२. चित्तलतावग्गो

१. दासिविमानवत्थु

१५७.

‘‘अपि सक्कोव देविन्दो, रम्मे चित्तलतावने;

समन्ता अनुपरियासि, नारीगणपुरक्खता;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१५८.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१५९.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१६०.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१६१.

‘‘अहं मनुस्सेसु मनुस्सभूता, दासी अहोसिं परपेस्सिया [परपेसिया (क.)] कुले.

१६२.

‘‘उपासिका चक्खुमतो, गोतमस्स यसस्सिनो;

तस्सा मे निक्कमो आसि, सासने तस्स तादिनो.

१६३.

‘‘कामं भिज्जतुयं कायो, नेव अत्थेत्थ सण्ठनं [सन्थनं (सी. स्या. पी.)];

सिक्खापदानं पञ्चन्नं, मग्गो सोवत्थिको सिवो.

१६४.

‘‘अकण्टको अगहनो, उजु सब्भि पवेदितो;

निक्कमस्स फलं पस्स, यथिदं पापुणित्थिका.

१६५.

‘‘आमन्तनिका रञ्ञोम्हि, सक्कस्स वसवत्तिनो;

सट्ठि तुरिय [तुरिय (सी. स्या. पी.)] सहस्सानि, पटिबोधं करोन्ति मे.

१६६.

‘‘आलम्बो गग्गरो [गग्गमो (स्या.), भग्गरो (क.)] भीमो [भिम्मो (क.)], साधुवादी च संसयो;

पोक्खरो च सुफस्सो च, विणामोक्खा [विलामोक्खा (क.)] च नारियो.

१६७.

‘‘नन्दा चेव सुनन्दा च, सोणदिन्ना सुचिम्हिता [सुचिम्भिका (स्या.)];

अलम्बुसा मिस्सकेसी च, पुण्डरीकाति दारुणी.

१६८.

‘‘एणीफस्सा सुफस्सा च, सुभद्दा मुदुवादिनी;

एता चञ्ञा च सेय्यासे, अच्छरानं पबोधिका.

१६९.

‘‘ता मं कालेनुपागन्त्वा, अभिभासन्ति देवता;

हन्द नच्चाम गायाम, हन्द तं रमयामसे.

१७०.

‘‘नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदं;

असोकं नन्दनं रम्मं, तिदसानं महावनं.

१७१.

‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च;

सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च.

१७२.

‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;

कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति.

दासिविमानं पठमं.

२. लखुमाविमानवत्थु

१७३.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१७४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१७५.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१७६.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

१७७.

‘‘केवट्टद्वारा निक्खम्म, अहु मय्हं निवेसनं;

तत्थ सञ्चरमानानं, सावकानं महेसिनं.

१७८.

‘‘ओदनं कुम्मासं [साकं (सी.)] डाकं, लोणसोवीरकञ्चहं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

१७९.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

१८०.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

१८१.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

१८२.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

१८३.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासतीति.

‘‘मम च, भन्ते, वचनेन भगवतो पादे सिरसा वन्देय्यासि – ‘लखुमा नाम,भन्ते,उपासिका भगवतो पादे सिरसा वन्दती’ति. अनच्छरियं खो पनेतं, भन्ते, यं मं भगवा अञ्ञतरस्मिं सामञ्ञफले ब्याकरेय्य [ब्याकरेय्याति (?)]. तं भगवा सकदागामिफले ब्याकासी’’ति.

लखुमाविमानं दुतियं.

३. आचामदायिकाविमानवत्थु

१८५.

‘‘पिण्डाय ते चरन्तस्स, तुण्हीभूतस्स तिट्ठतो;

दलिद्दा कपणा नारी, परागारं अपस्सिता [अवस्सिता (सी.)].

१८६.

‘‘या ते अदासि आचामं, पसन्ना सेहि पाणिभि;

सा हित्वा मानुसं देहं, कं नु सा दिसतं गता’’ति.

१८७.

‘‘पिण्डाय मे चरन्तस्स, तुण्हीभूतस्स तिट्ठतो;

दलिद्दा कपणा नारी, परागारं अपस्सिता.

१८८.

‘‘या मे अदासि आचामं, पसन्ना सेहि पाणिभि;

सा हित्वा मानुसं देहं, विप्पमुत्ता इतो चुता.

१८९.

‘‘निम्मानरतिनो नाम, सन्ति देवा महिद्धिका;

तत्थ सा सुखिता नारी, मोदताचामदायिका’’ति.

१९०.

‘‘अहो दानं वराकिया, कस्सपे सुप्पतिट्ठितं;

पराभतेन दानेन, इज्झित्थ वत दक्खिणा.

१९१.

‘‘या महेसित्तं कारेय्य, चक्कवत्तिस्स राजिनो;

नारी सब्बङ्गकल्याणी, भत्तु चानोमदस्सिका;

एतस्साचामदानस्स , कलं नाग्घति सोळसिं.

१९२.

‘‘सतं निक्खा सतं अस्सा, सतं अस्सतरीरथा;

सतं कञ्ञासहस्सानि, आमुत्तमणिकुण्डला;

एतस्साचामदानस्स, कलं नाग्घन्ति सोळसिं.

१९३.

‘‘सतं हेमवता नागा, ईसादन्ता उरूळ्हवा;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा [हेमकप्पनिवाससा (स्या. क.)];

एतस्साचामदानस्स, कलं नाग्घति सोळसिं.

१९४.

‘‘चतुन्नमपि दीपानं, इस्सरं योध कारये;

एतस्साचामदानस्स, कलं नाग्घति सोळसि’’न्ति.

आचामदायिकाविमानं ततियं.

४. चण्डालिविमानवत्थु

१९५.

‘‘चण्डालि वन्द पादानि, गोतमस्स यसस्सिनो;

तमेव [तवेव (सी.)] अनुकम्पाय, अट्ठासि इसिसत्तमो [इसिसुत्तमो (सी.)].

१९६.

‘‘अभिप्पसादेहि मनं, अरहन्तम्हि तादिनि [तादिने (स्या. क.)];

खिप्पं पञ्जलिका वन्द, परित्तं तव जीवित’’न्ति.

१९७.

चोदिता भावितत्तेन, सरीरन्तिमधारिना;

चण्डाली वन्दि पादानि, गोतमस्स यसस्सिनो.

१९८.

तमेनं अवधी गावी, चण्डालिं पञ्जलिं ठितं;

नमस्समानं सम्बुद्धं, अन्धकारे पभङ्करन्ति.

१९९.

‘‘खीणासवं विगतरजं अनेजं, एकं अरञ्ञम्हि रहो निसिन्नं;

देविद्धिपत्ता उपसङ्कमित्वा, वन्दामि तं वीर महानुभाव’’न्ति.

२००.

‘‘सुवण्णवण्णा जलिता महायसा, विमानमोरुय्ह अनेकचित्ता;

परिवारिता अच्छरासङ्गणेन [अच्छरानं गणेन (सी.)], का त्वं सुभे देवते वन्दसे मम’’न्ति.

२०१.

‘‘अहं भद्दन्ते चण्डाली, तया वीरेन [थेरेन (क.)] पेसिता;

वन्दिं अरहतो पादे, गोतमस्स यसस्सिनो.

२०२.

‘‘साहं वन्दित्वा [वन्दित्व (सी.)] पादानि, चुता चण्डालयोनिया;

विमानं सब्बतो भद्दं, उपपन्नम्हि नन्दने.

२०३.

‘‘अच्छरानं सतसहस्सं, पुरक्खत्वान [पुरक्खित्वा मं (स्या. क.)] तिट्ठति;

तासाहं पवरा सेट्ठा, वण्णेन यससायुना.

२०४.

‘‘पहूतकतकल्याणा, सम्पजाना पटिस्सता [पतिस्सता (सी. स्या.)];

मुनिं कारुणिकं लोके, तं भन्ते वन्दितुमागता’’ति.

२०५.

इदं वत्वान चण्डाली, कतञ्ञू कतवेदिनी;

वन्दित्वा अरहतो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (स्या. क.)].

चण्डालिविमानं चतुत्थं.

५. भद्दित्थिविमानवत्थु

२०६.

‘‘नीला पीता च काळा च, मञ्जिट्ठा [मञ्जेट्ठा (सी.), मञ्जट्ठा (पी.)] अथ लोहिता;

उच्चावचानं वण्णानं, किञ्जक्खपरिवारिता.

२०७.

‘‘मन्दारवानं पुप्फानं, मालं धारेसि मुद्धनि;

नयिमे अञ्ञेसु कायेसु, रुक्खा सन्ति सुमेधसे.

२०८.

‘‘केन कायं उपपन्ना, तावतिंसं यसस्सिनी;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

२०९.

‘‘भद्दित्थिकाति [भद्दित्थीति (सी.)] मं अञ्ञंसु, किमिलायं उपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

२१०.

‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

२११.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

२१२.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

२१३.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

२१४.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, अप्पमादविहारिनी.

कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)],

सयं पभा अनुविचरामि नन्दनं.

२१५.

‘‘भिक्खू चाहं परमहितानुकम्पके, अभोजयिं तपस्सियुगं महामुनिं;

कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)], सयं पभा अनुविचरामि नन्दनं.

२१६.

‘‘अट्ठङ्गिकं अपरिमितं सुखावहं, उपोसथं सततमुपावसिं अहं;

कतावासा कतकुसला ततो चुता [कतावकासा कतकुसला (क.)], सयं पभा अनुविचरामि नन्दन’’न्ति.

भद्दित्थिविमानं [भद्दित्थिकाविमानं (स्या.)] पञ्चमं.

६. सोणदिन्नाविमानवत्थु

२१७.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

२१८.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

२१९.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

२२०.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

२२१.

‘‘सोणदिन्नाति मं अञ्ञंसु, नाळन्दायं उपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

२२२.

‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

२२३.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

२२४.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

२२५.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

२२६.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

२२७.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

सोणदिन्नाविमानं छट्ठं.

७. उपोसथाविमानवत्थु

२२९.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

२३०.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

२३२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

२३३.

‘‘उपोसथाति मं अञ्ञंसु, साकेतायं उपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

२३४.

‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

२३५.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

२३६.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

२३७.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

२३८.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

२३९.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

२४१.

‘‘अभिक्खणं नन्दनं सुत्वा, छन्दो मे उदपज्जथ [उपपज्जथ (बहूसु)];

तत्थ चित्तं पणिधाय, उपपन्नम्हि नन्दनं.

२४२.

‘‘नाकासिं सत्थु वचनं, बुद्धस्सादिच्चबन्धुनो;

हीने चित्तं पणिधाय, साम्हि पच्छानुतापिनी’’ति.

२४३.

‘‘कीव चिरं विमानम्हि, इध वच्छसुपोसथे [वस्ससुपोसथे (सी.)];

देवते पुच्छिताचिक्ख, यदि जानासि आयुनो’’ति.

२४४.

‘‘सट्ठिवस्ससहस्सानि [सट्ठि सतसहस्सानि (?)], तिस्सो च वस्सकोटियो;

इध ठत्वा महामुनि, इतो चुता गमिस्सामि;

मनुस्सानं सहब्यत’’न्ति.

२४५.

‘‘मा त्वं उपोसथे भायि, सम्बुद्धेनासि ब्याकता;

सोतापन्ना विसेसयि, पहीना तव दुग्गती’’ति.

उपोसथाविमानं सत्तमं.

८. निद्दाविमानवत्थु

२४६.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

२४७.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

२४९.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

२५०.

‘‘निद्दाति [सद्धाति (सी.)] ममं अञ्ञंसु, राजगहस्मिं उपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

२५१.

‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

२५२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

२५३.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

२५४.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

२५५.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

२५६.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

निद्दाविमानं [सद्धाविमानं (सी.)] अट्ठमं.

९. सुनिद्दाविमानवत्थु

२५८.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

२५९.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

२६१.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

२६२.

‘‘सुनिद्दाति [सुनन्दाति (सी.)] मं अञ्ञंसु, राजगहस्मिं उपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

२६६.

(यथा निद्दाविमानं तथा वित्थारेतब्बं.)

२६७.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

२६८.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

सुनिद्दाविमानं नवमं.

१०. पठमभिक्खादायिकाविमानवत्थु

२७०.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

२७१.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

२७३.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

२७४.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.

२७५.

‘‘अद्दसं विरजं बुद्धं, विप्पसन्नमनाविलं;

तस्स अदासहं भिक्खं, पसन्ना सेहि पाणिभि.

२७६.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

पठमभिक्खादायिकाविमानं दसमं.

११. दुतियभिक्खादायिकाविमानवत्थु

२७८.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

२७९.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

२८१.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

२८२.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके.

२८३.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं भिक्खं, पसन्ना सेहि पाणिभि.

२८४.

‘‘तेन मेतादिसो वण्णो…पे. … वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियभिक्खादायिकाविमानं एकादसमं.

चित्तलतावग्गो दुतियो निट्ठितो.

तस्सुद्दानं –

दासी चेव लखुमा च, अथ आचामदायिका;

चण्डाली भद्दित्थी चेव [भद्दित्थिका च (स्या.)], सोणदिन्ना उपोसथा;

निद्दा चेव सुनिद्दा च [नन्दा चेव सुनन्दा च (सी.)], द्वे च भिक्खाय दायिका;

वग्गो तेन पवुच्चतीति.

भाणवारं पठमं निट्ठितं.

३. पारिच्छत्तकवग्गो

१. उळारविमानवत्थु

२८६.

‘‘उळारो ते यसो वण्णो, सब्बा ओभासते दिसा;

नारियो नच्चन्ति गायन्ति, देवपुत्ता अलङ्कता.

२८७.

‘‘मोदेन्ति परिवारेन्ति, तव पूजाय देवते;

सोवण्णानि विमानानि, तविमानि सुदस्सने.

२८८.

‘‘तुवंसि इस्सरा तेसं, सब्बकामसमिद्धिनी;

अभिजाता महन्तासि, देवकाये पमोदसि;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

२८९.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

दुस्सीलकुले सुणिसा अहोसिं, अस्सद्धेसु कदरियेसु अहं.

२९०.

‘‘सद्धा सीलेन सम्पन्ना, संविभागरता सदा;

पिण्डाय चरमानस्स, अपूवं ते अदासहं.

२९१.

‘‘तदाहं सस्सुयाचिक्खिं, समणो आगतो इध;

तस्स अदासहं पूवं, पसन्ना सेहि पाणिभि.

२९२.

‘‘इतिस्सा सस्सु परिभासि, अविनीतासि त्वं [अविनीता तुवं (सी.)] वधु;

न मं सम्पुच्छितुं इच्छि, समणस्स ददामहं.

२९३.

‘‘ततो मे सस्सु कुपिता, पहासि मुसलेन मं;

कूटङ्गच्छि अवधि मं, नासक्खिं जीवितुं चिरं.

२९४.

‘‘सा अहं कायस्स भेदा, विप्पमुत्ता ततो चुता;

देवानं तावतिंसानं, उपपन्ना सहब्यतं.

२९५.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

उळारविमानं पठमं.

२. उच्छुदायिकाविमानवत्थु

२९६.

‘‘ओभासयित्वा पथविं [पठविं (सी. स्या.)] सदेवकं, अतिरोचसि चन्दिमसूरिया विय;

सिरिया च वण्णेन यसेन तेजसा, ब्रह्माव देवे तिदसे सहिन्दके [सइन्दके (सी.)].

२९७.

‘‘पुच्छामि तं उप्पलमालधारिनी, आवेळिनी कञ्चनसन्निभत्तचे;

अलङ्कते उत्तमवत्थधारिनी, का त्वं सुभे देवते वन्दसे ममं.

२९८.

‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूता पुरिमाय जातिया;

दानं सुचिण्णं अथ सीलसंयमं [सञ्ञमं (सी.)], केनूपपन्ना सुगतिं यसस्सिनी;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

२९९.

‘‘इदानि भन्ते इममेव गामं [गामे (स्या. क.)], पिण्डाय अम्हाकं घरं उपागमि;

ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचित्ता अतुलाय पीतिया.

३००.

‘‘सस्सु च पच्छा अनुयुञ्जते ममं, कहं [कहं मे (पी.)] नु उच्छुं वधुके अवाकिरि [अवाकरि (स्या. क.)];

न छड्डितं नो पन खादितं मया, सन्तस्स भिक्खुस्स सयं अदासहं.

३०१.

‘‘तुय्हंन्विदं [तुय्हं नु इदं (स्या.)] इस्सरियं अथो मम, इतिस्सा सस्सु परिभासते ममं;

पीठं गहेत्वा पहारं अदासि मे, ततो चुता कालकताम्हि देवता.

३०२.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.

३०३.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

देविन्दगुत्ता तिदसेहि रक्खिता, समप्पिता कामगुणेहि पञ्चहि.

३०४.

‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाविपाका मम उच्छुदक्खिणा;

देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.

३०५.

‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाजुतिका मम उच्छुदक्खिणा;

देविन्दगुत्ता तिदसेहि रक्खिता, सहस्सनेत्तोरिव नन्दने वने.

३०६.

‘‘तुवञ्च भन्ते अनुकम्पकं विदुं, उपेच्च वन्दिं कुसलञ्च पुच्छिसं;

ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचिता अतुलाय पीतिया’’ति.

उच्छुदायिकाविमानं दुतियं.

३. पल्लङ्कविमानवत्थु

३०७.

‘‘पल्लङ्कसेट्ठे मणिसोण्णचित्ते, पुप्फाभिकिण्णे सयने उळारे;

तत्थच्छसि देवि महानुभावे, उच्चावचा इद्धि विकुब्बमाना.

३०८.

‘‘इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति;

देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

३०९.

‘‘अहं मनुस्सेसु मनुस्सभूता, अड्ढे कुले सुणिसा अहोसिं;

अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे अप्पमत्ता अहोसिं [अप्पमत्ता उपोसथे (स्या. क.)].

३१०.

‘‘मनुस्सभूता दहरा अपापिका [दहरास’पापिका (सी.)], पसन्नचित्ता पतिमाभिराधयिं;

दिवा च रत्तो च मनापचारिनी, अहं पुरे सीलवती अहोसिं.

३११.

‘‘पाणातिपाता विरता अचोरिका, संसुद्धकाया सुचिब्रह्मचारिनी;

अमज्जपा नो च मुसा अभाणिं, सिक्खापदेसु परिपूरकारिनी.

३१२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, पसन्नमानसा अहं [अतिपसन्नमानसा (क.)].

३१३.

‘‘अट्ठङ्गुपेतं अनुधम्मचारिनी, उपोसथं पीतिमना उपावसिं;

इमञ्च अरियं अट्ठङ्गवरेहुपेतं, समादियित्वा कुसलं सुखुद्रयं;

पतिम्हि कल्याणी वसानुवत्तिनी, अहोसिं पुब्बे सुगतस्स साविका.

३१४.

‘‘एतादिसं कुसलं जीवलोके, कम्मं करित्वान विसेसभागिनी;

कायस्स भेदा अभिसम्परायं, देविद्धिपत्ता सुगतिम्हि आगता.

३१५.

‘‘विमानपासादवरे मनोरमे, परिवारिता अच्छरासङ्गणेन;

सयंपभा देवगणा रमेन्ति मं, दीघायुकिं देवविमानमागत’’न्ति;

पल्लङ्कविमानं ततियं.

४. लताविमानवत्थु

३१६.

लता च सज्जा पवरा च देवता, अच्चिमती [अच्चिमुखी (सी.), अच्छिमती (पी. क.) अच्छिमुती (स्या.)] राजवरस्स सिरीमतो;

सुता च रञ्ञो वेस्सवणस्स धीता, राजीमती धम्मगुणेहि सोभथ.

३१७.

पञ्चेत्थ नारियो आगमंसु न्हायितुं, सीतोदकं उप्पलिनिं सिवं नदिं;

ता तत्थ न्हायित्वा रमेत्वा देवता, नच्चित्वा गायित्वा सुता लतं ब्रवि [ब्रुवी (सी.)].

३१८.

‘‘पुच्छामि तं उप्पलमालधारिनि, आवेळिनि कञ्चनसन्निभत्तचे;

तिमिरतम्बक्खि नभेव सोभने, दीघायुकी केन कतो यसो तव.

३१९.

‘‘केनासि भद्दे पतिनो पियतरा, विसिट्ठकल्याणितरस्सु रूपतो;

पदक्खिणा नच्चगीतवादिते, आचिक्ख नो त्वं नरनारिपुच्छिता’’ति.

३२०.

‘‘अहं मनुस्सेसु मनुस्सभूता, उळारभोगे कुले सुणिसा अहोसिं;

अक्कोधना भत्तुवसानुवत्तिनी, उपोसथे अप्पमत्ता अहोसिं.

३२१.

‘‘मनुस्सभूता दहरा अपापिका [दहरास’पापिका (सी.)], पसन्नचित्ता पतिमाभिराधयिं;

सदेवरं सस्ससुरं सदासकं, अभिराधयिं तम्हि कतो यसो मम.

३२२.

‘‘साहं तेन कुसलेन कम्मुना, चतुब्भि ठानेहि विसेसमज्झगा;

आयुञ्च वण्णञ्च सुखं बलञ्च, खिड्डारतिं पच्चनुभोमनप्पकं.

३२३.

‘‘सुतं नु तं भासति यं अयं लता, यं नो अपुच्छिम्ह अकित्तयी नो;

पतिनो किरम्हाकं विसिट्ठ नारीनं, गती च तासं पवरा च देवता.

३२४.

‘‘पतीसु धम्मं पचराम सब्बा, पतिब्बता यत्थ भवन्ति इत्थियो;

पतीसु धम्मं पचरित्व [पचरित्वान (क.)] सब्बा, लच्छामसे भासति यं अयं लता.

३२५.

‘‘सीहो यथा पब्बतसानुगोचरो, महिन्धरं पब्बतमावसित्वा;

पसय्ह हन्त्वा इतरे चतुप्पदे, खुद्दे मिगे खादति मंसभोजनो.

३२६.

‘‘तथेव सद्धा इध अरियसाविका, भत्तारं निस्साय पतिं अनुब्बता;

कोधं वधित्वा अभिभुय्य मच्छरं, सग्गम्हि सा मोदति धम्मचारिनी’’ति.

लताविमानं चतुत्थं.

५. गुत्तिलविमानं

१. वत्थुत्तमदायिकाविमानवत्थु

३२७.

‘‘सत्ततन्तिं सुमधुरं, रामणेय्यं अवाचयिं;

सो मं रङ्गम्हि अव्हेति, ‘सरणं मे होहि कोसिया’ति.

३२८.

‘‘अहं ते सरणं होमि, अहमाचरियपूजको;

न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससी’’ति.

३२९.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

३३०.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

३३१.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

३३२.

सा देवता अत्तमना, मोग्गल्लानेन पुच्छिता;

पञ्हं पुट्ठा वियाकासि, यस्स कम्मस्सिदं फलं.

३३३.

‘‘वत्थुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३३४.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा [अच्छरासहस्सस्साहं पवरा, (स्या.)] पस्स पुञ्ञानं विपाकं.

३३५.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

३३६.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूता यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावा, वण्णो च मे सब्बदिसा पभासती’’ति.

(अनन्तरं चतुरविमानं यथा वत्थुदायिकाविमानं तथा वित्थारेतब्बं [( ) नत्थि सी. पोत्थके])

२. पुप्फुत्तमदायिकाविमानवत्थु (१)

३३७.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

३३८.

‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.

३३९.

‘‘पुच्छामि तं देवि महानुभावे…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

३४०.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३४१.

‘‘पुप्फुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३४२.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३४३.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

३. गन्धुत्तमदायिकाविमानवत्थु (२)

३४५.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

३४६.

‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.

३४७.

‘‘पुच्छामि तं देवि महानुभावे…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

३४८.

‘‘सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३४९.

‘‘गन्धुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३५०.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३५१.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

४. फलुत्तमदायिकाविमानवत्थु (३)

३५३.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

३५४.

‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.

३५५.

‘‘पुच्छामि तं देवि महानुभावे…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

३५६.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३५७.

‘‘फलुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३५८.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३५९.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

५. रसुत्तमदायिकाविमानवत्थु (४)

३६१.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

३६२.

‘‘केन तेतादिसो वण्णो…पे… ये केचि मनसो पिया.

३६३.

‘‘पुच्छामि तं देवि महानुभावे…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

३६४.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३६५.

‘‘रसुत्तमदायिका नारी, पवरा होति नरेसु नारीसु;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३६६.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३६७.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

६. गन्धपञ्चङ्गुलिकदायिकाविमानवत्थु

३६९.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

३७०.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

३७२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३७३.

‘‘गन्धपञ्चङ्गुलिकं अहमदासिं, कस्सपस्स भगवतो थूपम्हि;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३७४.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं , पवरा पस्स पुञ्ञानं विपाकं.

३७५.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

(अनन्तरं चतुरविमानं यथा गन्धपञ्चङ्गुलिकदायिकाविमानं तथा वित्थारेतब्बं [( ) नत्थि सी. पोत्थके] )

७. एकूपोसथविमानवत्थु (१)

३७७.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

३८०.

सा देवता अत्तमना…पे…यस्स कम्मस्सिदं फलं.

३८१.

‘‘भिक्खू च अहं भिक्खुनियो च, अद्दसासिं पन्थपटिपन्ने;

तेसाहं धम्मं सुत्वान, एकूपोसथं उपवसिस्सं.

३८२.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३८३.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

८. उदकदायिकाविमानवत्थु (२)

३८५.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

३८८.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३८९.

‘‘उदके ठिता उदकमदासिं, भिक्खुनो चित्तेन विप्पसन्नेन;

एवं पियरूपदायिका मनापं, दिब्बं सा लभते उपेच्च ठानं.

३९०.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३९१.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

९. उपट्ठानविमानवत्थु (३)

३९३.

‘‘अभिक्कन्तेन वण्णेन…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

३९६.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

३९७.

‘‘सस्सुञ्चाहं ससुरञ्च, चण्डिके कोधने च फरुसे च;

अनुसूयिका उपट्ठासिं [सूपट्ठासिं (सी.)], अप्पमत्ता सकेन सीलेन.

३९८.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

३९९.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

१०. अपरकम्मकारिनीविमानवत्थु (४)

४०१.

‘‘अभिक्कन्तेन वण्णेन…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

४०४.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

४०५.

‘‘परकम्मकरी [परकम्मकारिनी (स्या.) परकम्मकारी (पी.) अपरकम्मकारिनी (क.)] आसिं, अत्थेनातन्दिता दासी;

अक्कोधनानतिमानिनी [अनतिमानी (सी. स्या.)], संविभागिनी सकस्स भागस्स.

४०६.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

४०७.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

११. खीरोदनदायिकाविमानवत्थु

४०९.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

४१०.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

४१२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

४१३.

‘‘खीरोदनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;

एवं करित्वा कम्मं, सुगतिं उपपज्ज मोदामि.

४१४.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

४१५.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

(अनन्तरं पञ्चवीसतिविमानं यथा खीरोदनदायिकाविमानं तथा वित्थारेतब्बं) [( ) नत्थि सी. पोत्थके]

१२. फाणितदायिकाविमानवत्थु (१)

४१७.

‘‘अभिक्कन्तेन वण्णेन…पे… सब्बदिसा पभासती’’ति.

४२०.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

४२१.

‘‘फाणितं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…’’.

१३. उच्छुखण्डिकदायिकावत्थु (२)

४२९.

उच्छुखण्डिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१४. तिम्बरुसकदायिकाविमानवत्थु (३)

४३७.

तिम्बरुसकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१५. कक्कारिकदायिकाविमानवत्थु (४)

४४५.

कक्कारिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१६. एळालुकदायिकाविमानवत्थु (५)

४५३.

एळालुकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१७. वल्लिफलदायिकाविमानवत्थु(६)

४६१.

वल्लिफलं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१८. फारुसकदायिकाविमानवत्थु (७)

४६९.

फारुसकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

१९. हत्थप्पतापकदायिकाविमानवत्थु (८)

४७७.

हत्थप्पतापकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२०. साकमुट्ठिदायिकाविमानवत्थु (९)

४८५.

साकमुट्ठिं अहमदासिं, भिक्खुनो पन्थपटिपन्नस्स…पे….

२१. पुप्फकमुट्ठिदायिकाविमानवत्थु (१०)

४९३.

पुप्फकमुट्ठिं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२२. मूलकदायिकाविमानवत्थु (११)

५०१.

मूलकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२३. निम्बमुट्ठिदायिकाविमानवत्थु (१२)

५०६.

निम्बमुट्ठिं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२४. अम्बकञ्जिकदायिकाविमानवत्थु (१३)

५१७.

अम्बकञ्जिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२५. दोणिनिम्मज्जनिदायिकाविमानवत्थु (१४)

५२५.

दोणिनिम्मज्जनिं [दोणिनिम्मुज्जनं (स्या.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२६. कायबन्धनदायिकाविमानवत्थु (१५)

५३३.

कायबन्धनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२७. अंसबद्धकदायिकाविमानवत्थु (१६)

५४१.

अंसबद्धकं [अंसवट्टकं (सी.), अंसबन्धनं (क.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२८. आयोगपट्टदायिकाविमानवत्थु (१७)

५४६.

आयोगपट्टं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

२९. विधूपनदायिकाविमानवत्थु (१८)

५५७.

विधूपनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३०. तालवण्टदायिकाविमानवत्थु (१९)

५६५.

तालवण्टं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३१. मोरहत्थदायिकाविमानवत्थु (२०)

५७३.

मोरहत्थं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३२. छत्तदायिकाविमानवत्थु (२१)

५८१.

छत्तं [छत्तञ्च (क.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३३. उपाहनदायिकाविमानवत्थु (२२)

५८६.

उपाहनं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३४. पूवदायिकाविमानवत्थु (२३)

५९७.

पूवं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३५. मोदकदायिकाविमानवत्थु (२४)

६०५.

मोदकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

३६. सक्खलिकदायिकाविमानवत्थु (२५)

६१३.

‘‘सक्खलिकं [सक्खलिं (सी. स्या.)] अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे….

६१४.

‘‘तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मि;

अच्छरासहस्सस्साहं, पवरा पस्स पुञ्ञानं विपाकं.

६१५.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

६१७.

‘‘स्वागतं वत मे अज्ज, सुप्पभातं सुहुट्ठितं [सुवुट्ठितं (सी.)];

यं अद्दसामि [अद्दसं (सी. स्या.), अद्दसासिं (पी.)] देवतायो, अच्छरा कामवण्णिनियो [कामवण्णियो (सी.)].

६१८.

‘‘इमासाहं [तासाहं (स्या. क.)] धम्मं सुत्वा [सुत्वान (स्या. क.)], काहामि कुसलं बहुं.

दानेन समचरियाय, सञ्ञमेन दमेन च;

स्वाहं तत्थ गमिस्सामि [तत्थेव गच्छामि (क.)], यत्थ गन्त्वा न सोचरे’’ति.

गुत्तिलविमानं पञ्चमं.

६. दद्दल्लविमानवत्थु

६१९.

‘‘दद्दल्लमाना [दद्दळ्हमाना (क.)] वण्णेन, यससा च यसस्सिनी;

सब्बे देवे तावतिंसे, वण्णेन अतिरोचसि.

६२०.

‘‘दस्सनं नाभिजानामि, इदं पठमदस्सनं;

कस्मा काया नु आगम्म, नामेन भाससे मम’’न्ति.

६२१.

‘‘अहं भद्दे सुभद्दासिं, पुब्बे मानुसके भवे;

सहभरिया च ते आसिं, भगिनी च कनिट्ठिका.

६२२.

‘‘सा अहं कायस्स भेदा, विप्पमुत्ता ततो चुता;

निम्मानरतीनं देवानं, उपपन्ना सहब्यत’’न्ति.

६२३.

‘‘पहूतकतकल्याणा, ते देवे यन्ति पाणिनो;

येसं त्वं कित्तयिस्ससि, सुभद्दे जातिमत्तनो.

६२४.

‘‘अथ [कथं (सी. स्या.)] त्वं केन वण्णेन, केन वा अनुसासिता;

कीदिसेनेव दानेन, सुब्बतेन यसस्सिनी.

६२५.

‘‘यसं एतादिसं पत्ता, विसेसं विपुलमज्झगा;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६२६.

‘‘अट्ठेव पिण्डपातानि, यं दानं अददं पुरे;

दक्खिणेय्यस्स सङ्घस्स, पसन्ना सेहि पाणिभि.

६२७.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

६२९.

‘‘अहं तया बहुतरे भिक्खू, सञ्ञते ब्रह्मचारयो [ब्रह्मचरिनो (स्या.), ब्रह्मचारिये (पी. क.)];

तप्पेसिं अन्नपानेन, पसन्ना सेहि पाणिभि.

६३०.

‘‘तया बहुतरं दत्वा, हीनकायूपगा अहं [अहुं (क. सी.)];

कथं त्वं अप्पतरं दत्वा, विसेसं विपुलमज्झगा;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६३१.

‘‘मनोभावनीयो भिक्खु, सन्दिट्ठो मे पुरे अहु;

ताहं भत्तेन [भद्दे (क.)] निमन्तेसिं, रेवतं अत्तनट्ठमं.

६३२.

‘‘सो मे अत्थपुरेक्खारो, अनुकम्पाय रेवतो;

सङ्घे देहीति मंवोच, तस्साहं वचनं करिं.

६३३.

‘‘सा दक्खिणा सङ्घगता, अप्पमेय्ये पतिट्ठिता;

पुग्गलेसु तया दिन्नं, न तं तव महप्फल’’न्ति.

६३४.

‘‘इदानेवाहं जानामि, सङ्घे दिन्नं महप्फलं;

साहं गन्त्वा मनुस्सत्तं, वदञ्ञू वीतमच्छरा;

सङ्घे दानानि दस्सामि [सङ्घे दानं दस्सामिहं (स्या.)], अप्पमत्ता पुनप्पुन’’न्ति.

६३५.

‘‘का एसा देवता भद्दे, तया मन्तयते सह;

सब्बे देवे तावतिंसे, वण्णेन अतिरोचती’’ति.

६३६.

‘‘मनुस्सभूता देविन्द, पुब्बे मानुसके भवे;

सहभरिया च मे आसि, भगिनी च कनिट्ठिका;

सङ्घे दानानि दत्वान, कतपुञ्ञा विरोचती’’ति.

६३७.

‘‘धम्मेन पुब्बे भगिनी, तया भद्दे विरोचति;

यं सङ्घम्हि अप्पमेय्ये, पतिट्ठापेसि दक्खिणं.

६३८.

‘‘पुच्छितो हि मया बुद्धो, गिज्झकूटम्हि पब्बते;

विपाकं संविभागस्स, यत्थ दिन्नं महप्फलं.

६३९.

‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, यत्थ दिन्नं महप्फलं.

६४०.

‘‘तं मे बुद्धो वियाकासि, जानं कम्मफलं सकं;

विपाकं संविभागस्स, यत्थ दिन्नं महप्फलं.

६४१.

[वि. व. ७५०; कथा. ७९८] ‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.

६४२.

[वि. व. ७५१; कथा. ७९८] ‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं.

६४३.

[वि. व. ७५२; कथा. ७९८] ‘‘एसो हि सङ्घो विपुलो महग्गतो, एसप्पमेय्यो उदधीव सागरो;

एते हि सेट्ठा नरवीरसावका, पभङ्करा धम्ममुदीरयन्ति [धम्मकथं उदीरयन्ति (स्या.)].

६४४.

[वि. व. ७५३; कथा. ७९८] ‘‘तेसं सुदिन्नं सुहुतं सुयिट्ठं, ये सङ्घमुद्दिस्स ददन्ति दानं;

सा दक्खिणा सङ्घगता पतिट्ठिता, महप्फला लोकविदून [लोकविदूहि (स्या. क.)] वण्णिता.

६४५.

[वि. व. ७५४; कथा. ७९८] ‘‘एतादिसं यञ्ञमनुस्सरन्ता [पुञ्ञमनुस्सरन्ता (स्या. क.)], ये वेदजाता विचरन्ति लोके;

विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेन्ति ठान’’न्ति.

दद्दल्लविमानं [दद्दळ्हविमानं (क.)] छट्ठं.

७. पेसवतीविमानवत्थु

६४६.

‘‘फलिकरजतहेमजालछन्नं , विविधचित्रतलमद्दसं सुरम्मं;

ब्यम्हं सुनिम्मितं तोरणूपपन्नं, रुचकुपकिण्णमिदं सुभं विमानं.

६४७.

‘‘भाति च दस दिसा नभेव सुरियो, सरदे तमोनुदो सहस्सरंसी;

तथा तपतिमिदं तव विमानं, जलमिव धूमसिखो निसे नभग्गे.

६४८.

‘‘मुसतीव नयनं सतेरताव [सतेरिताव (स्या. क.)], आकासे ठपितमिदं मनुञ्ञं;

वीणामुरजसम्मताळघुट्ठं, इद्धं इन्दपुरं यथा तवेदं.

६४९.

‘‘पदुमकुमुदुप्पलकुवलयं, योधिक [यूधिक (सी.)] बन्धुकनोजका [योथिका भण्डिका नोजका (स्या.)] च सन्ति;

सालकुसुमितपुप्फिता असोका, विविधदुमग्गसुगन्धसेवितमिदं.

६५०.

‘‘सळललबुजभुजक [सुजक (सी. स्या.)] संयुत्ता [सञ्ञता (सी.)], कुसकसुफुल्लितलतावलम्बिनीहि ;

मणिजालसदिसा यसस्सिनी, रम्मा पोक्खरणी उपट्ठिता ते.

६५१.

‘‘उदकरुहा च येत्थि पुप्फजाता, थलजा ये च सन्ति रुक्खजाता;

मानुसकामानुस्सका च दिब्बा, सब्बे तुय्हं निवेसनम्हि जाता.

६५२.

‘‘किस्स संयमदमस्सयं विपाको, केनासि कम्मफलेनिधूपपन्ना;

यथा च ते अधिगतमिदं विमानं, तदनुपदं अवचासिळारपम्हे’’ति [पखुमेति (सी.)].

६५३.

‘‘यथा च मे अधिगतमिदं विमानं, कोञ्चमयूरचकोर [चङ्कोर (क.)] सङ्घचरितं;

दिब्य [दिब्ब (सी. पी.)] पिलवहंसराजचिण्णं, दिजकारण्डवकोकिलाभिनदितं.

६५४.

‘‘नानासन्तानकपुप्फरुक्खविविधा, पाटलिजम्बुअसोकरुक्खवन्तं;

यथा च मे अधिगतमिदं विमानं, तं ते पवेदयामि [पवदिस्सामि (सी.), पवेदिस्सामि (पी.)] सुणोहि भन्ते.

६५५.

‘‘मगधवरपुरत्थिमेन , नाळकगामो नाम अत्थि भन्ते;

तत्थ अहोसिं पुरे सुणिसा, पेसवतीति [सेसवतीति (सी. स्या.)] तत्थ जानिंसु ममं.

६५६.

‘‘साहमपचितत्थधम्मकुसलं , देवमनुस्सपूजितं महन्तं;

उपतिस्सं निब्बुतमप्पमेय्यं, मुदितमना कुसुमेहि अब्भुकिरिं [अब्भोकिरिं (सी. स्या. पी. क.)].

६५७.

‘‘परमगतिगतञ्च पूजयित्वा, अन्तिमदेहधरं इसिं उळारं;

पहाय मानुसकं समुस्सयं, तिदसगता इध मावसामि ठान’’न्ति.

पेसवतीविमानं सत्तमं.

८. मल्लिकाविमानवत्थु

६५८.

‘‘पीतवत्थे पीतधजे, पीतालङ्कारभूसिते;

पीतन्तराहि वग्गूहि, अपिळन्धाव सोभसि.

६५९.

‘‘का कम्बुकायूरधरे [ककम्बुकायुरधरे (स्या.)], कञ्चनावेळभूसिते;

हेमजालकसञ्छन्ने [पच्छन्ने (सी.)], नानारतनमालिनी.

६६०.

‘‘सोवण्णमया लोहितङ्गमया [लोहितङ्कमया (सी. स्या.)] च, मुत्तामया वेळुरियमया च;

मसारगल्ला सहलोहितङ्गा [सहलोहितङ्का (सी.), सहलोहितका (स्या.)], पारेवतक्खीहि मणीहि चित्तता.

६६१.

‘‘कोचि कोचि एत्थ मयूरसुस्सरो, हंसस्स रञ्ञो करवीकसुस्सरो;

तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तूरियमिवप्पवादितं.

६६२.

‘‘रथो च ते सुभो वग्गु [वग्गू (स्या.)], नानारतनचित्तितो [नानारतनचित्तङ्गो (स्या.)];

नानावण्णाहि धातूहि, सुविभत्तोव सोभति.

६६३.

‘‘तस्मिं रथे कञ्चनबिम्बवण्णे, या त्वं [यत्थ (क. सी. स्या. क.)] ठिता भाससि मं पदेसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६६४.

‘‘सोवण्णजालं मणिसोण्णचित्तितं [विचित्तं (क.), चित्तं (सी. स्या.)], मुत्ताचितं हेमजालेन छन्नं [सञ्छन्नं (क.)];

परिनिब्बुते गोतमे अप्पमेय्ये, पसन्नचित्ता अहमाभिरोपयिं.

६६५.

‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;

अपेतसोका सुखिता, सम्पमोदामनामया’’ति.

मल्लिकाविमानं अट्ठमं.

९. विसालक्खिविमानवत्थु

६६६.

‘‘का नाम त्वं विसालक्खि [विसालक्खी (स्या.)], रम्मे चित्तलतावने;

समन्ता अनुपरियासि, नारीगणपुरक्खता [पुरक्खिता (स्या. क.)].

६६७.

‘‘यदा देवा तावतिंसा, पविसन्ति इमं वनं;

सयोग्गा सरथा सब्बे, चित्रा होन्ति इधागता.

६६८.

‘‘तुय्हञ्च इध पत्ताय, उय्याने विचरन्तिया;

काये न दिस्सती चित्तं, केन रूपं तवेदिसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६६९.

‘‘येन कम्मेन देविन्द, रूपं मय्हं गती च मे;

इद्धि च आनुभावो च, तं सुणोहि पुरिन्दद.

६७०.

‘‘अहं राजगहे रम्मे, सुनन्दा नामुपासिका;

सद्धा सीलेन सम्पन्ना, संविभागरता सदा.

६७१.

‘‘अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;

अदासिं उजुभूतेसु, विप्पसन्नेन चेतसा.

६७२.

‘‘चातुद्दसिं [चतुद्दसिं (पी. क.)] पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

६७३.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

सञ्ञमा संविभागा च, विमानं आवसामहं.

६७४.

‘‘पाणातिपाता विरता, मुसावादा च सञ्ञता;

थेय्या च अतिचारा च, मज्जपाना च आरका.

६७५.

‘‘पञ्चसिक्खापदे रता, अरियसच्चान कोविदा;

उपासिका चक्खुमतो, गोतमस्स यसस्सिनो.

६७६.

‘‘तस्सा मे ञातिकुला दासी [ञातिकुलं आसी (स्या. क.)], सदा मालाभिहारति;

ताहं भगवतो थूपे, सब्बमेवाभिरोपयिं.

६७७.

‘‘उपोसथे चहं गन्त्वा, मालागन्धविलेपनं;

थूपस्मिं अभिरोपेसिं, पसन्ना सेहि पाणिभि.

६७८.

‘‘तेन कम्मेन देविन्द, रूपं मय्हं गती च मे;

इद्धी च आनुभावो च, यं मालं अभिरोपयिं.

६७९.

‘‘यञ्च सीलवती आसिं, न तं ताव विपच्चति;

आसा च पन मे देविन्द, सकदागामिनी सिय’’न्ति.

विसालक्खिविमानं नवमं.

१०. पारिच्छत्तकविमानवत्थु

६८०.

‘‘पारिच्छत्तके कोविळारे, रमणीये मनोरमे;

दिब्बमालं गन्थमाना, गायन्ती सम्पमोदसि.

६८१.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.

६८२.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.

६८३.

‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना.

तेसं सुय्यति निग्घोसो, तूरिये पञ्चङ्गिके यथा.

६८४.

‘‘वटंसका वातधुता [वातधूता (सी. स्या.)], वातेन सम्पकम्पिता;

तेसं सुय्यति निग्घोसो, तूरिये पञ्चङ्गिके यथा.

६८५.

‘‘यापि ते सिरस्मिं माला, सुचिगन्धा मनोरमा;

वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.

६८६.

‘‘घायसे तं सुचिगन्धं [सुचिं गन्धं (सी.)], रूपं पस्ससि अमानुसं [मानुसं (पी.)];

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६८७.

‘‘पभस्सरं अच्चिमन्तं, वण्णगन्धेन संयुतं;

असोकपुप्फमालाहं, बुद्धस्स उपनामयिं.

६८८.

‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;

अपेतसोका सुखिता, सम्पमोदामनामया’’ति.

पारिच्छत्तकविमानं दसमं.

पारिच्छत्तकवग्गो ततियो निट्ठितो.

तस्सुद्दानं

उळारो उच्छु पल्लङ्को, लता च गुत्तिलेन च;

दद्दल्लपेसमल्लिका, विसालक्खि पारिच्छत्तको;

वग्गो तेन पवुच्चतीति.

४. मञ्जिट्ठकवग्गो

१. मञ्जिट्ठकविमानवत्थु

६८९.

‘‘मञ्जिट्ठके [मञ्जेट्ठके (सी.)] विमानस्मिं, सोण्णवालुकसन्थते [सोवण्णवालुकसन्थते (स्या. पी.), सोवण्णवालिकसन्थते (क.)];

पञ्चङ्गिके तुरियेन [तुरियेन (सी. स्या. पी.)], रमसि सुप्पवादिते.

६९०.

‘‘तम्हा विमाना ओरुय्ह, निम्मिता रतनामया;

ओगाहसि सालवनं, पुप्फितं सब्बकालिकं.

६९१.

‘‘यस्स यस्सेव सालस्स, मूले तिट्ठसि देवते;

सो सो मुञ्चति पुप्फानि, ओनमित्वा दुमुत्तमो.

६९२.

‘‘वातेरितं सालवनं, आधुतं [आधूतं (सी.)] दिजसेवितं;

वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.

६९३.

‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६९४.

‘‘अहं मनुस्सेसु मनुस्सभूता, दासी अयिरकुले [अय्यिरकुले (स्या. क.)] अहुं;

बुद्धं निसिन्नं दिस्वान, सालपुप्फेहि ओकिरिं.

६९५.

‘‘वटंसकञ्च सुकतं, सालपुप्फमयं अहं;

बुद्धस्स उपनामेसिं, पसन्ना सेहि पाणिभि.

६९६.

‘‘ताहं कम्मं करित्वान, कुसलं बुद्धवण्णितं;

अपेतसोका सुखिता, सम्पमोदामनामया’’ति.

मञ्जिट्ठकविमानं पठमं.

२. पभस्सरविमानवत्थु

६९७.

‘‘पभस्सरवरवण्णनिभे , सुरत्तवत्थवसने [वत्थनिवासने (सी. स्या.)];

महिद्धिके चन्दनरुचिरगत्ते, का त्वं सुभे देवते वन्दसे ममं.

६९८.

‘‘पल्लङ्को च ते महग्घो, नानारतनचित्तितो रुचिरो;

यत्थ त्वं निसिन्ना विरोचसि, देवराजारिव नन्दने वने.

६९९.

‘‘किं त्वं पुरे सुचरितमाचरी भद्दे, किस्स कम्मस्स विपाकं;

अनुभोसि देवलोकस्मिं, देवते पुच्छिताचिक्ख;

किस्स कम्मस्सिदं फल’’न्ति.

७००.

‘‘पिण्डाय ते चरन्तस्स, मालं फाणितञ्च अददं भन्ते;

तस्स कम्मस्सिदं विपाकं, अनुभोमि देवलोकस्मिं.

७०१.

‘‘होति च मे अनुतापो, अपरद्धं [अपराधं (स्या.)] दुक्खितञ्च [दुक्कटञ्च (सी.)] मे भन्ते;

साहं धम्मं नास्सोसिं, सुदेसितं धम्मराजेन.

७०२.

‘‘तं तं वदामि भद्दन्ते, ‘यस्स मे अनुकम्पियो कोचि;

धम्मेसु तं समादपेथ’, सुदेसितं धम्मराजेन.

७०३.

‘‘येसं अत्थि सद्धा बुद्धे, धम्मे च सङ्घरतने;

ते मं अतिविरोचन्ति, आयुना यससा सिरिया.

७०४.

‘‘पतापेन वण्णेन उत्तरितरा,

अञ्ञे महिद्धिकतरा मया देवा’’ति;

पभस्सरविमानं दुतियं.

३. नागविमानवत्थु

७०५.

‘‘अलङ्कता मणिकञ्चनाचितं, सोवण्णजालचितं महन्तं;

अभिरुय्ह गजवरं सुकप्पितं, इधागमा वेहायसं [वेहासयं (सी.)] अन्तलिक्खे.

७०६.

‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका [अच्छोदिका (सी. क.)] पदुमिनियो सुफुल्ला;

पदुमेसु च तुरियगणा पभिज्जरे, इमा च नच्चन्ति मनोहरायो.

७०७.

‘‘देविद्धिपत्तासि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

७०८.

‘‘बाराणसियं उपसङ्कमित्वा, बुद्धस्सहं वत्थयुगं अदासिं;

पादानि वन्दित्वा [वन्दित्व (सी.)] छमा निसीदिं, वित्ता चहं अञ्जलिकं अकासिं.

७०९.

‘‘बुद्धो च मे कञ्चनसन्निभत्तचो, अदेसयि समुदयदुक्खनिच्चतं;

असङ्खतं दुक्खनिरोधसस्सतं, मग्गं अदेसयि [अदेसेसि (सी.)] यतो विजानिसं;

७१०.

‘‘अप्पायुकी कालकता ततो चुता, उपपन्ना तिदसगणं यसस्सिनी;

सक्कस्सहं अञ्ञतरा पजापति, यसुत्तरा नाम दिसासु विस्सुता’’ति.

नागविमानं ततियं.

४. अलोमविमानवत्थु

७११.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

७१२.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

७१४.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७१५.

‘‘अहञ्च बाराणसियं, बुद्धस्सादिच्चबन्धुनो;

अदासिं सुक्खकुम्मासं, पसन्ना सेहि पाणिभि.

७१६.

‘‘सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया;

अलोमं सुखितं दिस्वा, को पुञ्ञं न करिस्सति.

७१७.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

अलोमविमानं चतुत्थं.

५. कञ्जिकदायिकाविमानवत्थु

७१९.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

७२०.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

७२२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७२३.

‘‘अहं अन्धकविन्दम्हि, बुद्धस्सादिच्चबन्धुनो;

अदासिं कोलसम्पाकं, कञ्जिकं तेलधूपितं.

७२४.

‘‘पिप्फल्या लसुणेन च, मिस्सं लामञ्जकेन च;

अदासिं उजुभूतस्मिं [उजुभूतेसु (क.)], विप्पसन्नेन चेतसा.

७२५.

‘‘या महेसित्तं कारेय्य, चक्कवत्तिस्स राजिनो;

नारी सब्बङ्गकल्याणी, भत्तु चानोमदस्सिका;

एकस्स कञ्जिकदानस्स, कलं नाग्घति सोळसिं.

७२६.

‘‘सतं निक्खा सतं अस्सा, सतं अस्सतरीरथा;

सतं कञ्ञासहस्सानि, आमुत्तमणिकुण्डला;

एकस्स कञ्जिकदानस्स, कलं नाग्घन्ति सोळसिं.

७२७.

‘‘सतं हेमवता नागा, ईसादन्ता उरूळ्हवा;

सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा;

एकस्स कञ्जिकदानस्स, कलं नाग्घन्ति सोळसिं.

७२८.

‘‘चतुन्नमपि दीपानं, इस्सरं योध कारये;

एकस्स कञ्जिकदानस्स, कलं नाग्घति सोळसि’’न्ति.

कञ्जिकदायिकाविमानं पञ्चमं.

६. विहारविमानवत्थु

७२९.

‘‘अभिक्कन्तेन वण्णेन…पे… ओसधी विय तारका.

७३०.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.

७३१.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.

७३२.

‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना;

तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.

७३३.

‘‘वटंसका वातधुता, वातेन सम्पकम्पिता;

तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.

७३४.

‘‘यापि ते सिरस्मिं माला, सुचिगन्धा मनोरमा;

वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.

७३५.

‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

७३६.

‘‘सावत्थियं मय्हं सखी भदन्ते, सङ्घस्स कारेसि महाविहारं;

तत्थप्पसन्ना अहमानुमोदिं, दिस्वा अगारञ्च पियञ्च मेतं.

७३७.

‘‘तायेव मे सुद्धनुमोदनाय, लद्धं विमानब्भुतदस्सनेय्यं;

समन्ततो सोळसयोजनानि, वेहायसं गच्छति इद्धिया मम.

७३८.

‘‘कूटागारा निवेसा मे, विभत्ता भागसो मिता;

दद्दल्लमाना आभन्ति, समन्ता सतयोजनं.

७३९.

‘‘पोक्खरञ्ञो च मे एत्थ, पुथुलोमनिसेविता;

अच्छोदका [अच्छोदिका (सी.)] विप्पसन्ना, सोण्णवालुकसन्थता.

७४०.

‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [पण्डरीकसमोनता (सी.)];

सुरभी सम्पवायन्ति, मनुञ्ञा मालुतेरिता.

७४१.

‘‘जम्बुयो पनसा ताला, नाळिकेरवनानि च;

अन्तोनिवेसने जाता, नानारुक्खा अरोपिमा.

७४२.

‘‘नानातूरियसङ्घुट्ठं , अच्छरागणघोसितं;

योपि मं सुपिने पस्से, सोपि वित्तो सिया नरो.

७४३.

‘‘एतादिसं अब्भुतदस्सनेय्यं, विमानं सब्बसोपभं;

मम कम्मेहि निब्बत्तं, अलं पुञ्ञानि कातवे’’ति.

७४४.

‘‘तायेव ते सुद्धनुमोदनाय, लद्धं विमानब्भुतदस्सनेय्यं;

या चेव सा दानमदासि नारी, तस्सा गतिं ब्रूहि कुहिं उप्पन्ना [उपपन्ना (क.)] सा’’ति.

७४५.

‘‘या सा अहु मय्हं सखी भदन्ते, सङ्घस्स कारेसि महाविहारं;

विञ्ञातधम्मा सा अदासि दानं, उप्पन्ना निम्मानरतीसु देवेसु.

७४६.

‘‘पजापती तस्स सुनिम्मितस्स, अचिन्तिया कम्मविपाका तस्स;

यमेतं पुच्छसि कुहिं उप्पन्ना [उपपन्ना (क.)] साति, तं ते वियाकासिं अनञ्ञथा अहं.

७४७.

‘‘तेनहञ्ञेपि समादपेथ, सङ्घस्स दानानि ददाथ वित्ता;

धम्मञ्च सुणाथ पसन्नमानसा, सुदुल्लभो लद्धो मनुस्सलाभो.

७४८.

‘‘यं मग्गं मग्गाधिपती अदेसयि [मग्गाधिपत्यदेसयि (सी.)], ब्रह्मस्सरो कञ्चनसन्निभत्तचो;

सङ्घस्स दानानि ददाथ वित्ता, महप्फला यत्थ भवन्ति दक्खिणा.

७४९.

[खु. पा. ६.६; सु. नि. २२९] ‘‘ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति;

ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्नानि महप्फलानि.

७५०.

[वि. व. ६४१] ‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो.

७५१.

[वि. व. ६४२] ‘‘यजमानानं मनुस्सानं, पुञ्ञपेक्खान पाणिनं;

करोतं ओपधिकं पुञ्ञं, सङ्घे दिन्नं महप्फलं.

७५२.

[वि. व. ६४३] ‘‘एसो हि सङ्घो विपुलो महग्गतो, एसप्पमेय्यो उदधीव सागरो;

एतेहि सेट्ठा नरवीरसावका, पभङ्करा धम्ममुदीरयन्ति [नत्थेत्थ पाठभेदो].

७५३.

[वि. व. ६४४] ‘‘तेसं सुदिन्नं सुहुतं सुयिट्ठं, ये सङ्घमुद्दिस्स ददन्ति दानं;

सा दक्खिणा सङ्घगता पतिट्ठिता, महप्फला लोकविदून [लोकविदूहि (क.)] वण्णिता.

७५४.

‘‘एतादिसं यञ्ञमनुस्सरन्ता, ये वेदजाता विचरन्ति लोके;

विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेन्ति ठान’’न्ति.

विहारविमानं छट्ठं.

भाणवारं दुतियं निट्ठितं.

७. चतुरित्थिविमानवत्थु

७५५.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

७५८.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७५९.

‘‘इन्दीवरानं हत्थकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;

एसिकानं उण्णतस्मिं, नगरवरे पण्णकते रम्मे.

७६०.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिस्सा पभासती’’ति.

७६२.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

७६५.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७६६.

‘‘नीलुप्पलहत्थकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स;

एसिकानं उण्णतस्मिं, नगरवरे पण्णकते रम्मे.

७६७.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

७६९.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

७७२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७७३.

‘‘ओदातमूलकं हरितपत्तं, उदकस्मिं सरे जातं अहमदासिं;

भिक्खुनो पिण्डाय चरन्तस्स, एसिकानं उण्णतस्मिं;

नगरवरे पण्णकते रम्मे.

७७४.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

७७६.

‘‘अभिक्कन्तेन वण्णेन…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

७७९.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७८०.

‘‘अहं सुमना सुमनस्स सुमनमकुळानि, दन्तवण्णानि अहमदासिं;

भिक्खुनो पिण्डाय चरन्तस्स, एसिकानं उण्णतस्मिं;

नगरवरे पण्णकते रम्मे.

७८१.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

चतुरित्थिविमानं सत्तमं.

८. अम्बविमानवत्थु

७८३.

‘‘दिब्बं ते अम्बवनं रम्मं, पासादेत्थ महल्लको;

नानातुरियसङ्घुट्ठो, अच्छरागणघोसितो.

७८४.

‘‘पदीपो चेत्थ जलति, निच्चं सोवण्णयो महा;

दुस्सफलेहि रुक्खेहि, समन्ता परिवारितो.

७८५.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति;

७८७.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

७८८.

‘‘अहं मनुस्सेसु मनुस्सभूता, पुरिमाय जातिया मनुस्सलोके;

विहारं सङ्घस्स कारेसिं, अम्बेहि परिवारितं.

७८९.

‘‘परियोसिते विहारे, कारेन्ते निट्ठिते महे;

अम्बेहि छादयित्वान [अम्बे अच्छादयित्वान (सी. स्या.), अम्बेहच्छादयित्वान (पी. क.)], कत्वा दुस्समये फले.

७९०.

‘‘पदीपं तत्थ जालेत्वा, भोजयित्वा गणुत्तमं;

निय्यादेसिं तं सङ्घस्स, पसन्ना सेहि पाणिभि.

७९१.

‘‘तेन मे अम्बवनं रम्मं, पासादेत्थ महल्लको;

नानातुरियसङ्घुट्ठो, अच्छरागणघोसितो.

७९२.

‘‘पदीपो चेत्थ जलति, निच्चं सोवण्णयो महा;

दुस्सफलेहि रुक्खेहि, समन्ता परिवारितो.

७९३.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

अम्बविमानं अट्ठमं.

९. पीतविमानवत्थु

७९५.

‘‘पीतवत्थे पीतधजे, पीतालङ्कारभूसिते;

पीतचन्दनलित्तङ्गे, पीतउप्पलमालिनी [पीतुप्पलमधारिनी (स्या. क.), पीतुप्पलमालिनी (पी.)].

७९६.

‘‘पीतपासादसयने, पीतासने पीतभाजने;

पीतछत्ते पीतरथे, पीतस्से पीतबीजने.

७९७.

‘‘किं कम्ममकरी भद्दे, पुब्बे मानुसके भवे;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

७९८.

‘‘कोसातकी नाम लतत्थि भन्ते, तित्तिका अनभिच्छिता;

तस्सा चत्तारि पुप्फानि, थूपं अभिहरिं अहं.

७९९.

‘‘सत्थु सरीरमुद्दिस्स, विप्पसन्नेन चेतसा;

नास्स मग्गं अवेक्खिस्सं, न तग्गमनसा [तदग्गमनसा (सी.), तदङ्गमनसा (स्या.)] सती.

८००.

‘‘ततो मं अवधी गावी, थूपं अपत्तमानसं;

तञ्चाहं अभिसञ्चेय्यं, भिय्यो [भीयो (सी. अट्ठ.)] नून इतो सिया.

८०१.

‘‘तेन कम्मेन देविन्द, मघवा देवकुञ्जरो;

पहाय मानुसं देहं, तव सहब्य [सहब्यत (सी. स्या.)] मागता’’ति.

८०२.

इदं सुत्वा तिदसाधिपति, मघवा देवकुञ्जरो;

तावतिंसे पसादेन्तो, मातलिं एतदब्रवि [एतदब्रूवीति (सी.)].

८०३.

‘‘पस्स मातलि अच्छेरं, चित्तं कम्मफलं इदं;

अप्पकम्पि कतं देय्यं, पुञ्ञं होति महप्फलं.

८०४.

‘‘नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा;

तथागते वा सम्बुद्धे, अथ वा तस्स सावके.

८०५.

‘‘एहि मातलि अम्हेपि, भिय्यो भिय्यो महेमसे;

तथागतस्स धातुयो, सुखो पुञ्ञान मुच्चयो.

८०६.

‘‘तिट्ठन्ते निब्बुते चापि, समे चित्ते समं फलं;

चेतोपणिधिहेतु हि, सत्ता गच्छन्ति सुग्गतिं.

८०७.

‘‘बहूनं [बहुन्नं (सी. स्या.)] वत अत्थाय, उप्पज्जन्ति तथागता;

यत्थ कारं करित्वान, सग्गं गच्छन्ति दायका’’ति.

पीतविमानं नवमं.

१०. उच्छुविमानवत्थु

८०८.

‘‘ओभासयित्वा पथविं सदेवकं, अतिरोचसि चन्दिमसूरिया विय;

सिरिया च वण्णेन यसेन तेजसा, ब्रह्माव देवे तिदसे सहिन्दके.

८०९.

‘‘पुच्छामि तं उप्पलमालधारिनी, आवेळिनी कञ्चनसन्निभत्तचे;

अलङ्कते उत्तमवत्थधारिनी, का त्वं सुभे देवते वन्दसे ममं.

८१०.

‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूता पुरिमाय जातिया;

दानं सुचिण्णं अथ सीलसञ्ञमं, केनुपपन्ना सुगतिं यसस्सिनी;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

८११.

‘‘इदानि भन्ते इममेव गामं, पिण्डाय अम्हाक घरं उपागमि;

ततो ते उच्छुस्स अदासि खण्डिकं, पसन्नचित्ता अतुलाय पीतिया;

८१२.

‘‘सस्सु च पच्छा अनुयुञ्जते ममं, कहं नु उच्छुं वधुके अवाकिरी;

न छड्डितं नो पन खादितं मया, सन्तस्स भिक्खुस्स सयं अदासहं.

८१३.

‘‘तुय्हंन्विदं इस्सरियं अथो मम, इतिस्सा सस्सु परिभासते ममं;

लेड्डुं गहेत्वा पहारं अदासि मे, ततो चुता कालकताम्हि देवता.

८१४.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.

८१५.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

देविन्दगुत्ता तिदसेहि रक्खिता, समप्पिता कामगुणेहि पञ्चहि.

८१६.

‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाविपाका मम उच्छुदक्खिणा;

देवेहि सद्धिं परिचारयामहं, मोदामहं कामगुणेहि पञ्चहि.

८१७.

‘‘एतादिसं पुञ्ञफलं अनप्पकं, महाजुतिका मम उच्छुदक्खिणा;

देविन्दगुत्ता तिदसेहि रक्खिता, सहस्सनेत्तोरिव नन्दने वने.

८१८.

‘‘तुवञ्च भन्ते अनुकम्पकं विदुं, उपेच्च वन्दिं कुसलञ्च पुच्छिसं;

ततो ते उच्छुस्स अदासिं खण्डिकं, पसन्नचित्ता अतुलाय पीतिया’’ति.

उच्छुविमानं दसमं.

११. वन्दनविमानवत्थु

८१९.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

८२०.

‘‘केन तेतादिसो वण्णो…पे.

वण्णो च ते सब्बदिसा पभासती’’ति.

८२२.

सा देवता अत्तमना…पे… यस्स कम्मस्सिदं फलं.

८२३.

‘‘अहं मनुस्सेसु मनुस्सभूता, दिस्वान समणे सीलवन्ते;

पादानि वन्दित्वा मनं पसादयिं, वित्ता चहं अञ्जलिकं अकासिं.

८२४.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

वन्दनविमानं एकादसमं.

१२. रज्जुमालाविमानवत्थु

८२६.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

हत्थपादे च विग्गय्ह, नच्चसि सुप्पवादिते.

८२७.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.

८२८.

‘‘तस्सा ते नच्चमानाय, अङ्गमङ्गेहि सब्बसो;

दिब्बा गन्धा पवायन्ति, सुचिगन्धा मनोरमा.

८२९.

‘‘विवत्तमाना कायेन, या वेणीसु पिळन्धना;

तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.

८३०.

‘‘वटंसका वातधुता, वातेन सम्पकम्पिता;

तेसं सुय्यति निग्घोसो, तुरिये पञ्चङ्गिके यथा.

८३१.

‘‘यापि ते सिरस्मिं माला, सुचिगन्धा मनोरमा;

वाति गन्धो दिसा सब्बा, रुक्खो मञ्जूसको यथा.

८३२.

‘‘घायसे तं सुचिगन्धं, रूपं पस्ससि अमानुसं;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

८३३.

‘‘दासी अहं पुरे आसिं, गयायं ब्राह्मणस्सहं;

अप्पपुञ्ञा अलक्खिका, रज्जुमालाति मं विदुं [विदू (स्या. पी. क.)].

८३४.

‘‘अक्कोसानं वधानञ्च, तज्जनाय च उग्गता [उक्कता (सी. स्या.)];

कुटं गहेत्वा निक्खम्म, अगञ्छिं [आगच्छिं (स्या. क.), अगच्छिं (पी.), गच्छिं (सी.)] उदहारिया [उदकहारिया (सी.)].

८३५.

‘‘विपथे कुटं निक्खिपित्वा, वनसण्डं उपागमिं;

इधेवाहं मरिस्सामि, को अत्थो [क्वत्थोसि (क.), कीवत्थोपि (स्या.)] जीवितेन मे.

८३६.

‘‘दळ्हं पासं करित्वान, आसुम्भित्वान पादपे;

ततो दिसा विलोकेसिं,को नु खो वनमस्सितो.

८३७.

‘‘तत्थद्दसासिं सम्बुद्धं, सब्बलोकहितं मुनिं;

निसिन्नं रुक्खमूलस्मिं, झायन्तं अकुतोभयं.

८३८.

‘‘तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो;

को नु खो वनमस्सितो, मनुस्सो उदाहु देवता.

८३९.

‘‘पासादिकं पसादनीयं, वना निब्बनमागतं;

दिस्वा मनो मे पसीदि, नायं यादिसकीदिसो.

८४०.

‘‘गुत्तिन्द्रियो झानरतो, अबहिग्गतमानसो;

हितो सब्बस्स लोकस्स, बुद्धो अयं [सोयं (सी.)] भविस्सति.

८४१.

‘‘भयभेरवो दुरासदो, सीहोव गुहमस्सितो;

दुल्लभायं दस्सनाय, पुप्फं ओदुम्बरं यथा.

८४२.

‘‘सो मं मुदूहि वाचाहि, आलपित्वा तथागतो;

रज्जुमालेति मंवोच, सरणं गच्छ तथागतं.

८४३.

‘‘ताहं गिरं सुणित्वान, नेलं अत्थवतिं सुचिं;

सण्हं मुदुञ्च वग्गुञ्च, सब्बसोकापनूदनं.

८४४.

‘‘कल्लचित्तञ्च मं ञत्वा, पसन्नं सुद्धमानसं;

हितो सब्बस्स लोकस्स, अनुसासि तथागतो.

८४५.

‘‘इदं दुक्खन्ति मंवोच, अयं दुक्खस्स सम्भवो;

दुक्ख [अयं (सी. स्या. पी.)] निरोधो मग्गो च [दुक्खनिरोधो च (स्या.)], अञ्जसो अमतोगधो.

८४६.

‘‘अनुकम्पकस्स कुसलस्स, ओवादम्हि अहं ठिता;

अज्झगा अमतं सन्तिं, निब्बानं पदमच्चुतं.

८४७.

‘‘साहं अवट्ठितापेमा, दस्सने अविकम्पिनी;

मूलजाताय सद्धाय, धीता बुद्धस्स ओरसा.

८४८.

‘‘साहं रमामि कीळामि, मोदामि अकुतोभया;

दिब्बमालं धारयामि, पिवामि मधुमद्दवं.

८४९.

‘‘सट्ठितुरियसहस्सानि, पटिबोधं करोन्ति मे;

आळम्बो गग्गरो भीमो, साधुवादी च संसयो.

८५०.

‘‘पोक्खरो च सुफस्सो च, वीणामोक्खा च नारियो;

नन्दा चेव सुनन्दा च, सोणदिन्ना सुचिम्हिता.

८५१.

‘‘अलम्बुसा मिस्सकेसी च, पुण्डरीकातिदारुणी [… तिचारुणी (सी.)];

एणीफस्सा सुफस्सा [सुपस्सा (स्या. पी. क.)] च, सुभद्दा [संभद्दा (क.)] मुदुवादिनी.

८५२.

‘‘एता चञ्ञा च सेय्यासे, अच्छरानं पबोधिका;

ता मं कालेनुपागन्त्वा, अभिभासन्ति देवता.

८५३.

‘‘हन्द नच्चाम गायाम, हन्द तं रमयामसे;

नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदं.

८५४.

‘‘असोकं नन्दनं रम्मं, तिदसानं महावनं;

सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च.

८५५.

‘‘सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च;

तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;

कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो.

८५६.

‘‘बहूनं वत अत्थाय, उप्पज्जन्ति तथागता;

दक्खिणेय्या मनुस्सानं, पुञ्ञखेत्तानमाकरा;

यत्थ कारं करित्वान, सग्गे मोदन्ति दायका’’ति.

रज्जुमालाविमानं द्वादसमं.

मञ्जिट्ठकवग्गो चतुत्थो निट्ठितो.

तस्सुद्दानं

मञ्जिट्ठा पभस्सरा नागा, अलोमाकञ्जिकदायिका;

विहारचतुरित्थम्बा, पीता उच्छुवन्दनरज्जुमाला च;

वग्गो तेन पवुच्चतीति.

इत्थिविमानं समत्तं.