📜
२. पुरिसविमानं
५. महारथवग्गो
१. मण्डूकदेवपुत्तविमानवत्थु
‘‘को ¶ ¶ ¶ मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति.
‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो;
तव धम्मं सुणन्तस्स, अवधी वच्छपालको.
‘‘मुहुत्तं ¶ चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.
‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति.
मण्डूकदेवपुत्तविमानं पठमं.
२. रेवतीविमानवत्थु
[ध. प. २१९ धम्मपदे] ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं;
[ध. प. २२० धम्मपदे] ‘‘तथेव ¶ कतपुञ्ञम्पि, अस्मा लोका परं गतं;
पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं.
[पे. व. ७१४]‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे [अपारुभं द्वारं (सी. स्या.), अपारुतद्वारं (पी. क.)] अदानसीले;
नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुक्खेना’’ति.
इच्चेव ¶ [इच्चेवं (स्या. क.)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;
पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके.
‘‘आदिच्चवण्णं ¶ रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;
कस्सेतमाकिण्णजनं ¶ विमानं, सूरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या.)], उभतो विमानं उपसोभयन्ति;
तं दिस्सति सूरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति.
‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;
तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;
तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति.
‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा;
भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति.
‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं ¶ तया अकतं जीवलोके;
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति.
‘‘किं ¶ नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति;
दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति.
‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;
यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति.
‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके [वणिब्बके (स्या. क.)];
मुसावादेन वञ्चेसि, तं पापं पकतं तया.
‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;
तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते.
‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;
अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.
‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.
‘‘पुरे ¶ तुवं पमज्जित्वा, इदानि परिदेवसि;
सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति.
‘‘को ¶ देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;
‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी.)] मथन्नपानं;
नहि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’.
‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च.
‘‘आरामानि ¶ च रोपिस्सं, दुग्गे सङ्कमनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति;
इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो;
खिपिंसु निरये घोरे, उद्धपादं अवंसिरं.
‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका ¶ समणब्राह्मणानं;
वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति.
रेवतीविमानं दुतियं.
३. छत्तमाणवकविमानवत्थु
‘‘ये ¶ वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो;
पारगतो बलवीरियसमङ्गी [बलवीरसमङ्गी (क.)], तं सुगतं सरणत्थमुपेहि.
‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेहि.
‘‘यत्थ ¶ च दिन्न महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेहि.
‘‘न ¶ तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो;
यथा अतुलमिदं महप्पभासं, को ¶ नु त्वं तिदिवा महिं उपागा.
‘‘छिन्दति ¶ रंसी पभङ्करस्स, साधिकवीसतियोजनानि आभा;
रत्तिमपि यथा दिवं करोति, परिसुद्धं विमलं सुभं विमानं.
‘‘बहुपदुमविचित्रपुण्डरीकं, वोकिण्णं कुसुमेहि नेकचित्तं;
अरजविरजहेमजालछन्नं, आकासे तपति यथापि सूरियो.
‘‘रत्तम्बरपीतवससाहि, अगरुपियङ्गुचन्दनुस्सदाहि;
कञ्चनतनुसन्निभत्तचाहि, परिपूरं गगनंव तारकाहि.
‘‘नरनारियो [नरनारी (क.), नारियो (?)] बहुकेत्थनेकवण्णा, कुसुमविभूसिताभरणेत्थ सुमना;
अनिलपमुञ्चिता पवन्ति [पवायन्ति (क.)] सुरभिं, तपनियवितता सुवण्णछन्ना [सुवण्णच्छादना (सी.)].
‘‘किस्स संयमस्स [समदमस्स (सी.)] अयं विपाको, केनासि कम्मफलेनिधूपपन्नो;
यथा ¶ च ते अधिगतमिदं विमानं, तदनुपदं अवचासि इङ्घ पुट्ठो’’ति.
‘‘सयमिध [यमिध (सी. स्या. पी.)] पथे समेच्च माणवेन, सत्थानुसासि अनुकम्पमानो;
तव रतनवरस्स धम्मं सुत्वा, करिस्सामीति च ब्रवित्थ छत्तो.
‘‘जिनवरपवरं ¶ [जिनपवरं (स्या. क.)] उपेहि [उपेमि (बहूसु)] सरणं, धम्मञ्चापि तथेव भिक्खुसङ्घं;
नोति पठमं अवोचहं [अवोचाहं (सी. स्या. क.)] भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘मा च पाणवधं विविधं चरस्सु असुचिं,
न हि पाणेसु असञ्ञतं अवण्णयिंसु सप्पञ्ञा;
नोति पठमं अवोचहं भन्ते,
पच्छा ते वचनं तथेवकासिं.
‘‘मा ¶ च परजनस्स रक्खितम्पि, आदातब्बममञ्ञिथो [ममञ्ञित्थ (सी. पी.)] अदिन्नं;
नोति पठमं अवोचहं भन्ते, पच्छा वचनं तथेवकासिं.
‘‘मा च परजनस्स रक्खितायो, परभरिया अगमा अनरियमेतं;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं;
‘‘मा च वितथं अञ्ञथा अभाणि,
न ¶ हि मुसावादं अवण्णयिंसु सप्पञ्ञा;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘येन च पुरिसस्स अपेति सञ्ञा, तं मज्जं परिवज्जयस्सु सब्बं;
नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.
‘‘स्वाहं इध पञ्च सिक्खा करित्वा, पटिपज्जित्वा तथागतस्स धम्मे;
द्वेपथमगमासिं चोरमज्झे, ते मं तत्थ वधिंसु भोगहेतु.
‘‘एत्तकमिदं ¶ ¶ अनुस्सरामि कुसलं, ततो परं न मे विज्जति अञ्ञं;
तेन सुचरितेन कम्मुनाहं [कम्मनाहं (सी.)], उप्पन्नो [उपपन्नो (बहूसु)] तिदिवेसु कामकामी.
‘‘पस्स खणमुहुत्तसञ्ञमस्स, अनुधम्मप्पटिपत्तिया विपाकं;
जलमिव यससा समेक्खमाना, बहुका मं पिहयन्ति हीनकम्मा.
‘‘पस्स कतिपयाय देसनाय, सुगतिञ्चम्हि ¶ गतो सुखञ्च पत्तो;
ये च ते सततं सुणन्ति धम्मं, मञ्ञे ते अमतं फुसन्ति खेमं.
‘‘अप्पम्पि कतं महाविपाकं, विपुलं होति [विपुलफलं (क.)] तथागतस्स धम्मे;
पस्स कतपुञ्ञताय छत्तो, ओभासेति पथविं यथापि सूरियो.
‘‘किमिदं कुसलं किमाचरेम, इच्चेके हि समेच्च मन्तयन्ति;
ते मयं पुनरेव [पुनपि (?)] लद्ध मानुसत्तं, पटिपन्ना विहरेमु सीलवन्तो.
‘‘बहुकारो ¶ अनुकम्पको च सत्था, इति मे सति अगमा दिवा दिवस्स;
स्वाहं उपगतोम्हि सच्चनामं, अनुकम्पस्सु पुनपि सुणेमु [सुणोम (सी.), सुणोमि (स्या.)] धम्मं.
‘‘ये ¶ चिध [येध (सी. स्या. पी.), ये इध (क.)] पजहन्ति कामरागं, भवरागानुसयञ्च पहाय मोहं;
न च ते पुनमुपेन्ति गब्भसेय्यं, परिनिब्बानगता हि सीतिभूता’’ति.
छत्तमाणवकविमानं ततियं.
४. कक्कटकरसदायकविमानवत्थु
‘‘उच्चमिदं ¶ ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता [रुचिरत्थता (स्या. क.) ६४६ गाथायं ‘‘रुचकुपकिण्णं’’ति पदस्स संवण्णना पस्सितब्बा] सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं [वग्गु (सी. क.), वग्गू (स्या.)];
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘सतिसमुप्पादकरो ¶ , द्वारे कक्कटको ठितो;
निट्ठितो जातरूपस्स, सोभति दसपादको.
‘‘तेन ¶ मेतादिसो वण्णो, तेन मे इध मिज्झति;
उप्पज्जन्ति ¶ च मे भोगा, ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञं;
तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति.
कक्कटकरसदायकविमानं चतुत्थं.
(अनन्तरं पञ्चविमानं यथा कक्कटकरसदायकविमानं तथा वित्थारेतब्बं)
५. द्वारपालविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… ¶ वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितं;
एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
द्वारपालविमानं पञ्चमं.
६. पठमकरणीयविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे…
वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;
सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं.
‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो;
तत्थ ¶ चित्तं पसादेत्वा, तावतिंसूपगो अहं [अहुं (सी.)].
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमकरणीयविमानं छट्ठं.
७. दुतियकरणीयविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;
सम्मग्गतेसु भिक्खूसु, यत्थ दिन्नं महप्फलं.
‘‘अत्थाय वत मे भिक्खु, अरञ्ञा गाममागतो;
तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियकरणीयविमानं सत्तमं.
८. पठमसूचिविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि ¶ पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘यं ददाति न तं होति,
यञ्चेव दज्जा तञ्चेव सेय्यो;
सूचि दिन्ना सूचिमेव सेय्यो.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
पठमसूचिविमानं अट्ठमं.
९. दुतियसूचिविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो ¶ च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो,पुरिमजातिया मनुस्सलोके.
‘‘अद्दसं ¶ विरजं भिक्खुं, विप्पसन्नमनाविलं;
तस्स अदासहं सूचिं, पसन्नो सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियसूचिविमानं नवमं.
१०. पठमनागविमानवत्थु
‘‘सुसुक्कखन्धं ¶ ¶ अभिरुय्ह नागं, अकाचिनं दन्तिं बलिं महाजवं;
अभिरुय्ह गजवरं [गजं वरं (स्या.)] सुकप्पितं, इधागमा वेहायसं अन्तलिक्खे.
‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका पदुमिनियो सुफुल्ला;
पदुमेसु च तुरियगणा पवज्जरे, इमा च नच्चन्ति मनोहरायो.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अट्ठेव मुत्तपुप्फानि, कस्सपस्स महेसिनो [भगवतो (स्या. क.)];
थूपस्मिं अभिरोपेसिं, पसन्नो सेहि पाणिभि.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमनागविमानं दसमं.
११. दुतियनागविमानवत्थु
‘‘महन्तं ¶ ¶ नागं अभिरुय्ह, सब्बसेतं गजुत्तमं;
वना वनं अनुपरियासि, नारीगणपुरक्खतो;
ओभासेन्तो दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो, वङ्गीसेनेव पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, उपासको चक्खुमतो अहोसिं;
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.
‘‘अमज्जपो ¶ नो च मुसा अभाणिं [अभासिं (सी. क.)], सकेन दारेन च तुट्ठो अहोसिं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियनागविमानं एकादसमं.
१२. ततियनागविमानवत्थु
‘‘को ¶ ¶ नु दिब्बेन यानेन, सब्बसेतेन हत्थिना;
तुरियताळितनिग्घोसो, अन्तलिक्खे महीयति.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.
‘‘नम्हि ¶ देवो न गन्धब्बो, नापि [नाम्हि (क.)] सक्को पुरिन्ददो;
सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति.
‘‘पुच्छाम देवं सुधम्मं [देव सुधम्म (स्या.), देव सुधम्मं (क.)], पुथुं कत्वान अञ्जलिं;
किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति.
‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे;
तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति.
ततियनागविमानं द्वादसमं.
१३. चूळरथविमानवत्थु
‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि;
खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति [वनाचरोति (स्या. क.)].
‘‘अस्सकाधिपतिस्साहं ¶ , भन्ते पुत्तो वनेचरो;
नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू [विदुं (सी.)].
‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनं;
मिगं तञ्चेव [मिगं गन्त्वेव (स्या.), मिगवधञ्च (क.)] नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति.
‘‘स्वागतं ¶ ते महापुञ्ञ, अथो ते अदुरागतं;
एत्तो उदकमादाय, पादे पक्खालयस्सु ते.
‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;
राजपुत्त ततो पित्वा [पीत्वा (सी. स्या.)], सन्थतस्मिं उपाविसा’’ति.
‘‘कल्याणी वत ते वाचा, सवनीया महामुनि;
नेला अत्थवती [चत्थवती (सी.)] वग्गु, मन्त्वा [मन्ता (स्या. पी. क.)] अत्थञ्च भाससि [भाससे (सी.)].
‘‘का ¶ ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो;
तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति.
‘‘अहिंसा ¶ सब्बपाणीनं, कुमारम्हाक रुच्चति;
थेय्या च अतिचारा च, मज्जपाना च आरति.
‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता;
दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसियाति.
‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि;
राजपुत्त ¶ विजानाहि, अत्तानं परिमोचया’’ति.
‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसं;
काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति.
‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसं;
यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो.
‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;
पहूतधनधञ्ञासे, तेपि नो [तेपि न (बहूसु)] अजरामरा.
‘‘यदि ते सुता अन्धकवेण्डुपुत्ता [अन्धकवेण्हुपुत्ता (सी.), अण्डकवेण्डपुत्ता (स्या. क.)], सूरा वीरा विक्कन्तप्पहारिनो;
तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
एते चञ्ञे च जातिया, तेपि नो अजरामरा.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.
‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.
‘‘भावितत्तापि ¶ अरहन्तो, कतकिच्चा अनासवा;
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.
‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;
निज्झत्तोम्हि ¶ सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति.
‘‘मा ¶ मं त्वं सरणं गच्छ, तमेव सरणं वज [भज (क.)];
सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति.
‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस;
अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति.
‘‘पुरत्थिमस्मिं ¶ जनपदे, ओक्काककुलसम्भवो;
तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति.
‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस;
योजनानि सहस्सानि, गच्छेय्यं [गच्छे (स्या. पी. क.)] पयिरुपासितुं.
‘‘यतो च खो [यता खो (पी. क.)] परिनिब्बुतो, सत्था तुम्हाक मारिस;
निब्बुतम्पि [परिनिब्बुतं (स्या. क.)] महावीरं, गच्छामि सरणं अहं.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.
‘‘सहस्सरंसीव यथा महप्पभो, दिसं यथा भाति नभे अनुक्कमं;
तथापकारो [तथप्पकारो (सी. स्या.)] तवायं [तवयं (सी. पी.)] महारथो, समन्ततो ¶ योजनसत्तमायतो.
‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो;
लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता.
‘‘सीसञ्चिदं ¶ वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितं;
युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा.
‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो;
पुच्छामि ताहं यसवन्त कोविदं [कोविद (क.)], कथं तया लद्धो अयं उळारो’’ति.
‘‘सुजातो ¶ नामहं भन्ते, राजपुत्तो पुरे अहुं;
त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि.
‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो;
इमं सुजात पूजेहि, तं ते अत्थाय हेहिति.
‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो;
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.
‘‘नन्दने ¶ च वने [नन्दनोपवने (सी.), नन्दने पवने (स्या. क.)] रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
चूळरथविमानं तेरसमं.
१४. महारथविमानवत्थु
‘‘सहस्सयुत्तं ¶ ¶ हयवाहनं सुभं, आरुय्हिमं सन्दनं नेकचित्तं;
उय्यानभूमिं अभितो अनुक्कमं, पुरिन्ददो भूतपतीव वासवो.
‘‘सोवण्णमया ते रथकुब्बरा उभो, फलेहि [थलेहि (सी.)] अंसेहि अतीव सङ्गता;
सुजातगुम्बा नरवीरनिट्ठिता, विरोचती पन्नरसेव चन्दो.
‘‘सुवण्णजालावततो ¶ रथो अयं, बहूहि नानारतनेहि चित्तितो;
सुनन्दिघोसो च सुभस्सरो च, विरोचती चामरहत्थबाहुभि.
‘‘इमा च नाभ्यो मनसाभिनिम्मिता, रथस्स पादन्तरमज्झभूसिता;
इमा च नाभ्यो सतराजिचित्तिता, सतेरता विज्जुरिवप्पभासरे.
‘‘अनेकचित्तावततो ¶ रथो अयं, पुथू च नेमी च सहस्सरंसिको;
तेसं सरो सुय्यति [सूयति (सी.)] वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं.
‘‘सिरस्मिं ¶ चित्तं मणिचन्दकप्पितं, सदा विसुद्धं रुचिरं पभस्सरं;
सुवण्णराजीहि अतीव सङ्गतं, वेळुरियराजीव अतीव सोभति.
‘‘इमे च वाळी मणिचन्दकप्पिता, आरोहकम्बू सुजवा ब्रहूपमा.
ब्रहा महन्ता बलिनो महाजवा, मनो तवञ्ञाय तथेव सिंसरे [सब्बरे (क.), सप्परे (?)].
‘‘इमे च सब्बे सहिता चतुक्कमा, मनो तवञ्ञाय तथेव सिंसरे;
समं वहन्ता मुदुका अनुद्धता, आमोदमाना तुरगान [तुरङ्गान (क.)] मुत्तमा.
‘‘धुनन्ति वग्गन्ति पतन्ति [पवत्तन्ति (पी. क.)] चम्बरे, अब्भुद्धुनन्ता सुकते पिळन्धने;
तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं ¶ तुरियमिवप्पवादितं.
‘‘रथस्स ¶ घोसो अपिळन्धनान च, खुरस्स नादो [नादी (स्या.), नादि (पी. क.)] अभिहिंसनाय च;
घोसो सुवग्गू समितस्स सुय्यति, गन्धब्बतूरियानि विचित्रसंवने.
‘‘रथे ठिता ता मिगमन्दलोचना, आळारपम्हा हसिता पियंवदा;
वेळुरियजालावतता तनुच्छवा, सदेव गन्धब्बसूरग्गपूजिता.
‘‘ता रत्तरत्तम्बरपीतवाससा, विसालनेत्ता अभिरत्तलोचना;
कुले सुजाता सुतनू सुचिम्हिता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘ता कम्बुकेयूरधरा सुवाससा, सुमज्झिमा ऊरुथनूपपन्ना;
वट्टङ्गुलियो सुमुखा सुदस्सना, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘अञ्ञा सुवेणी सुसु मिस्सकेसियो, समं विभत्ताहि पभस्सराहि च;
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘आवेळिनियो ¶ पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता [वोसिता (स्या.), भूसिता (क.)];
अनुब्बता ¶ ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘ता ¶ मालिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता;
अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.
‘‘कण्ठेसु ¶ ते यानि पिळन्धनानि, हत्थेसु पादेसु तथेव सीसे;
ओभासयन्ती दस सब्बसो दिसा, अब्भुद्दयं सारदिकोव भाणुमा.
‘‘वातस्स वेगेन च सम्पकम्पिता, भुजेसु माला अपिळन्धनानि च;
मुञ्चन्ति घोसं रूचिरं सुचिं सुभं, सब्बेहि विञ्ञूहि सुतब्बरूपं.
‘‘उय्यानभूम्या च दुवद्धतो ठिता, रथा ¶ च नागा तूरियानि च सरो;
तमेव देविन्द पमोदयन्ति, वीणा यथा पोक्खरपत्तबाहुभि.
‘‘इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं [हदयेरितं पति (सी.), हदयेरितम्पि तं (स्या.)];
पवज्जमानासु अतीव अच्छरा, भमन्ति कञ्ञा पदुमेसु सिक्खिता.
‘‘यदा च गीतानि च वादितानि च, नच्चानि चिमानि [चेमानि (सी.)] समेन्ति एकतो;
अथेत्थ नच्चन्ति अथेत्थ अच्छरा, ओभासयन्ती उभतो वरित्थियो.
‘‘सो मोदसि तुरियगणप्पबोधनो, महीयमानो वजिरावुधोरिव;
इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं.
‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;
उपोसथं कं वा [उपोसथं किं व (स्या.)] तुवं उपावसि, कं [किं (स्या.)] धम्मचरियं वतमाभिरोचयि.
‘‘नयीदमप्पस्स ¶ कतस्स [नयिदं अप्पस्स कतस्स (सी. स्या.), सासेदं अप्पकतस्स (क.)] कम्मुनो, पुब्बे सुचिण्णस्स उपोसथस्स वा;
इद्धानुभावो ¶ विपुलो अयं तव, यं देवसङ्घं अभिरोचसे भुसं.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलन्ति.
‘‘जितिन्द्रियं बुद्धमनोमनिक्कमं, नरुत्तमं कस्सपमग्गपुग्गलं;
अवापुरन्तं अमतस्स द्वारं, देवातिदेवं सतपुञ्ञलक्खणं.
‘‘तमद्दसं कुञ्जरमोघतिण्णं, सुवण्णसिङ्गीनदबिम्बसादिसं;
दिस्वान तं खिप्पमहुं सुचीमनो, तमेव दिस्वान सुभासितद्धजं.
‘‘तमन्नपानं अथवापि चीवरं, सुचिं पणीतं रससा उपेतं;
पुप्फाभिक्किणम्हि सके निवेसने, पतिट्ठपेसिं स असङ्गमानसो.
‘‘तमन्नपानेन ¶ च चीवरेन च, खज्जेन भोज्जेन च सायनेन च;
सन्तप्पयित्वा ¶ द्विपदानमुत्तमं, सो सग्गसो देवपुरे रमामहं.
‘‘एतेनुपायेन इमं निरग्गळं, यञ्ञं यजित्वा तिविधं विसुद्धं.
पहायहं मानुसकं समुस्सयं, इन्दूपमो [इन्दस्समो (स्या. क.)] देवपुरे रमामहं.
‘‘आयुञ्च ¶ वण्णञ्च सुखं बलञ्च, पणीतरूपं अभिकङ्खता मुनि;
अन्नञ्च पानञ्च बहुं सुसङ्खतं, पतिट्ठपेतब्बमसङ्गमानसे.
[कथा. ७९९]‘‘नयिमस्मिं लोके परस्मिं [नयिमस्मिं वा लोके परस्मिं (कथावत्थु ७९९), नयिमस्मि लोके व परस्मि (?)] वा पन, बुद्धेन सेट्ठो व समो व विज्जति;
आहुनेय्यानं [यमाहुनेय्यानं (क.)] परमाहुतिं गतो, पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति.
महारथविमानं चुद्दसमं.
महारथवग्गो पञ्चमो निट्ठितो.
तस्सुद्दानं ¶ –
मण्डूको रेवती छत्तो, कक्कटो द्वारपालको;
द्वे करणीया द्वे सूचि, तयो नागा च द्वे रथा;
पुरिसानं पठमो वग्गो पवुच्चतीति.
भाणवारं ततियं निट्ठितं.
६. पायासिवग्गो
१. पठमअगारियविमानवत्थु
‘‘यथा ¶ ¶ ¶ वनं चित्तलतं पभासति [पकासति (क.)], उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमअगारियविमानं पठमं.
२. दुतियअगारियविमानवत्थु
‘‘यथा ¶ वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं ¶ तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियअगारियविमानं दुतियं.
३. फलदायकविमानवत्थु
‘‘उच्चमिदं ¶ ¶ ¶ मणिथूणं विमानं, समन्ततो सोळस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा ¶ च वीणा पवदन्ति वग्गुं;
अट्ठट्ठका सिक्खिता साधुरूपा, दिब्बा च कञ्ञा तिदसचरा उळारा;
नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘फलदायी फलं विपुलं लभति, ददमुजुगतेसु पसन्नमानसो;
सो हि पमोदति [मोदति (सी. स्या. पी.)] सग्गगतो तिदिवे [तत्थ (क.)], अनुभोति च पुञ्ञफलं विपुलं.
‘‘तवेवाहं [तथेवाहं (सी. स्या. पी.)] महामुनि, अदासिं चतुरो फले.
‘‘तस्मा हि फलं अलमेव दातुं, निच्चं मनुस्सेन सुखत्थिकेन;
दिब्बानि वा पत्थयता सुखानि, मनुस्ससोभग्गतमिच्छता वा.
‘‘तेन ¶ मेतादिसो वण्णो…पे…
वण्णो च मे सब्बदिसा पभासती’’ति.
फलदायकविमानं ततियं.
४. पठमउपस्सयदायकविमानवत्थु
‘‘चन्दो ¶ ¶ यथा विगतवलाहके नभे, ओभासयं गच्छति अन्तलिक्खे;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावा, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहञ्च भरिया च मनुस्सलोके, उपस्सयं अरहतो अदम्ह;
अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
पठमउपस्सयदायकविमानं चतुत्थं.
५. दुतियउपस्सयदायकविमानवत्थु
सूरियो ¶ ¶ यथा विगतवलाहके नभे…पे….
(यथा पुरिमविमानं तथा वित्थारेतब्बं).
‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियउपस्सयदायकविमानं पञ्चमं.
६. भिक्खादायकविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान भिक्खुं तसितं किलन्तं;
एकाहं भिक्खं पटिपादयिस्सं, समङ्गि भत्तेन तदा अकासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
भिक्खादायकविमानं छट्ठं.
७. यवपालकविमानवत्थु
‘‘उच्चमिदं मणिथूणं विमानं…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, अहोसिं यवपालको;
अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं.
‘‘तस्स ¶ अदासहं भागं, पसन्नो सेहि पाणिभि;
कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
यवपालकविमानं सत्तमं.
८. पठमकुण्डलीविमानवत्थु
‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे ¶ विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते;
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
पठमकुण्डलीविमानं अट्ठमं.
९. दुतियकुण्डलीविमानवत्थु
‘‘अलङ्कतो ¶ ¶ मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, दिस्वान समणे साधुरूपे [सीलवन्ते (क.)];
सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते सीलवन्ते पसन्ने [सीलवतूपपन्ने (क. सी. क.)];
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च ¶ दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.
दुतियकुण्डलीविमानं नवमं.
१०. (उत्तर) पायासिविमानवत्थु
‘‘या ¶ देवराजस्स सभा सुधम्मा, यत्थच्छति देवसङ्घो समग्गो;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, रञ्ञो पायासिस्स अहोसिं माणवो;
लद्धा धनं संविभागं अकासिं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च ¶ दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे. ¶ …वण्णो च मे सब्बदिसा पभासती’’ति.
(उत्तर) पायासिविमानं [उत्तरविमानं (सी. स्या. अट्ठ.)] दसमं.
पायासिवग्गो छट्ठो निट्ठितो.
तस्सुद्दानं –
द्वे अगारिनो फलदायी, द्वे उपस्सयदायी भिक्खाय दायी;
यवपालको चेव द्वे, कुण्डलिनो पायासीति [पाठभेदो नत्थि];
पुरिसानं दुतियो वग्गो पवुच्चतीति.
७. सुनिक्खित्तवग्गो
१. चित्तलताविमानवत्थु
‘‘यथा ¶ ¶ ¶ वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं [अभरिं (सी. स्या.)], पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासि.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
चित्तलताविमानं पठमं.
२. नन्दनविमानवत्थु
‘‘यथा ¶ वनं नन्दनं [नन्दनं चित्तलतं (सी. स्या. क.), नन्दवनं (क.)] पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;
तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… ¶ यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;
जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन ¶ मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
नन्दनविमानं दुतियं.
३. मणिथूणविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.
‘‘अहं ¶ मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं [चङ्कमनं (सी.), चङ्कमं (स्या.), समकं (क. सी.)] अकासिं;
आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुं;
अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.
‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.
मणिथूणविमानं ततियं.
४. सुवण्णविमानवत्थु
‘‘सोवण्णमये ¶ पब्बतस्मिं, विमानं सब्बतोपभं;
हेमजालपटिच्छन्नं [हेमजालकपच्छन्नं (सी.)], किङ्किणि [किङ्कणिक (स्या. क.), किङ्किणिक (पी.)] जालकप्पितं.
‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
एकमेकाय अंसिया, रतना सत्त निम्मिता.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो;
गोपाणसीगणा पीता, कूटं धारेन्ति निम्मिता.
‘‘सोपाणानि ¶ च चत्तारि, निम्मिता चतुरो दिसा;
नानारतनगब्भेहि ¶ , आदिच्चोव विरोचति.
‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता;
दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.
‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
‘‘दानस्स ¶ ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो;
विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि.
‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च [पच्चग्गञ्च (सी.), पच्चग्घञ्च (?)] विलेपनं;
विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा;
तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने.
‘‘नन्दने च वने [नन्दने पवने (सी. स्या.)] रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
सुवण्णविमानं चतुत्थं.
५. अम्बविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा ¶ सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘गिम्हानं ¶ पच्छिमे मासे, पतपन्ते [पतापन्ते (स्या.), पतापेन्ते (क.)] दिवङ्करे;
परेसं भतको पोसो, अम्बाराममसिञ्चति.
‘‘अथ ¶ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो;
किलन्तरूपो कायेन, अकिलन्तोव चेतसा.
‘‘तञ्च ¶ दिस्वान आयन्तं, अवोचं अम्बसिञ्चको;
साधु तं [साधुकं (क.)] भन्ते न्हापेय्यं, यं ममस्स सुखावहं.
‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरं;
निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो.
‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो;
न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं.
‘‘अम्बो ¶ च सित्तो समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकं;
इति सो पीतिया कायं, सब्बं फरति अत्तनो.
‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया;
पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.
‘‘नन्दने च वने रम्मे, नानादिजगणायुते;
रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.
अम्बविमानं पञ्चमं.
६. गोपालविमानवत्थु
‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके;
आमुत्तहत्थाभरणं यसस्सिं [आमुत्तहत्थाभरणो यसस्सी (स्या. पी. क.)], दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘अलङ्कतो ¶ ¶ मल्यधरो [मालभारी (सी.), मालधरी (क.)] सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;
आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.
‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;
दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो;
ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं.
‘‘द्वयज्ज ¶ किच्चं उभयञ्च कारियं, इच्चेवहं [इच्चेवं (क.)] भन्ते तदा विचिन्तयिं;
ततो च सञ्ञं पटिलद्धयोनिसो, ददामि भन्तेति खिपिं अनन्तकं.
‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनं;
ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो.
‘‘स्वाहं ¶ अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं [मुञ्चित्व नन्तकं (सी.), मुञ्चित्वा अनन्तकं (स्या.)];
अहासि कुम्मासं ममानुकम्पया [ममानुकम्पिया (पी. क.), ममानुकम्पाय (स्या.)], ततो चुतो कालकतोम्हि देवता.
‘‘तदेव ¶ कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिपादयामि तं.
‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.
‘‘इमस्मिं ¶ लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको;
तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति.
गोपालविमानं छट्ठं.
७. कण्डकविमानवत्थु
‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो;
समन्ता अनुपरियाति, तारकाधिपती ससी.
‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च;
अतिरोचति वण्णेन, उदयन्तोव रंसिमा.
‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;
मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.
‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता;
कूटागारा ¶ सुभा रम्मा, पासादो ते सुमापितो.
‘‘रम्मा ¶ ¶ च ते पोक्खरणी, पुथुलोमनिसेविता;
अच्छोदका विप्पसन्ना, सोवण्णवालुकसन्थता.
‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोत्थता (क.), समोगता (स्या.)];
सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता.
‘‘तस्सा ¶ ते उभतो पस्से, वनगुम्बा सुमापिता;
उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं.
‘‘सोवण्णपादे पल्लङ्के, मुदुके गोणकत्थते [चोलसन्थते (सी.)];
निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा.
‘‘सब्बाभरणसञ्छन्ना, नानामालाविभूसिता;
रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि.
‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च;
रमसि रतिसम्पन्नो, नच्चगीते सुवादिते.
‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा;
गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा.
‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो;
अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.
‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;
अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.
सो ¶ देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे;
सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं.
‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि;
सो मं मुदूहि पाणीहि, जालि [जाल (सी.)] तम्बनखेहि च.
‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि;
अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं.
‘‘तं ¶ मे गिरं सुणन्तस्स, हासो मे विपुलो अहु;
उदग्गचित्तो सुमनो, अभिसीसिं [अभिसिंसिं (सी.), अभिसीसि (पी.)] तदा अहं.
‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसं;
उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं.
‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे [दिवङ्करे (स्या. क.)];
ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि.
‘‘तस्स ¶ तम्बनखे पादे, जिव्हाय परिलेहिसं;
गच्छन्तञ्च महावीरं, रुदमानो उदिक्खिसं.
‘‘अदस्सनेनहं ¶ तस्स, सक्यपुत्तस्स सिरीमतो;
अलत्थं गरुकाबाधं, खिप्पं मे मरणं अहु.
‘‘तस्सेव आनुभावेन, विमानं आवसामिदं;
सब्बकामगुणोपेतं ¶ , दिब्बं देवपुरम्हि च.
‘‘यञ्च मे अहुवा हासो, सद्दं सुत्वान बोधिया;
तेनेव कुसलमूलेन, फुसिस्सं आसवक्खयं.
‘‘सचे हि भन्ते गच्छेय्यासि, सत्थु बुद्धस्स सन्तिके;
ममापि नं वचनेन, सिरसा वज्जासि वन्दनं.
‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गलं;
दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति.
सो कतञ्ञू कतवेदी, सत्थारं उपसङ्कमि;
सुत्वा गिरं चक्खुमतो, धम्मचक्खुं विसोधयि.
विसोधेत्वा दिट्ठिगतं, विचिकिच्छं वतानि च;
वन्दित्वा सत्थुनो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (क.)].
कण्डकविमानं सत्तमं.
८. अनेकवण्णविमानवत्थु
‘‘अनेकवण्णं ¶ ¶ दरसोकनासनं, विमानमारुय्ह अनेकचित्तं;
परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि.
‘‘समस्समो नत्थि कुतो पनुत्तरो [उत्तरि (क.)], यसेन पुञ्ञेन च इद्धिया च;
सब्बे च देवा तिदसगणा समेच्च, तं ¶ तं नमस्सन्ति ससिंव देवा;
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति.
‘‘देविद्धिपत्तोसि ¶ महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.
‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको;
पुथुज्जनो अननुबोधोहमस्मि [अनवबोधोहमस्मिं (सी.), अननुबोधोहमासिं (?)], सो सत्त वस्सानि परिब्बजिस्सहं [पब्बजिस्सहं (स्या. क.), पब्बजिसाहं (पी.)].
‘‘सोहं ¶ सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो;
रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं.
‘‘न ¶ मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिं;
पूजेथ नं पूजनीयस्स [पूजनेय्यस्स (स्या. क.)] धातुं, एवं ¶ किर सग्गमितो गमिस्सथ.
‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च दिब्बं अनुभोमि अत्तना;
मोदामहं तिदसगणस्स मज्झे, न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति.
अनेकवण्णविमानं अट्ठमं.
९. मट्ठकुण्डलीविमानवत्थु
[पे. व. १८६] ‘‘अलङ्कतो ¶ मट्ठकुण्डली [मट्टकुण्डली (सी.)], मालधारी हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.
‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि [जहिस्सं (सी.), जहिस्सामि (स्या. पी.)] जीवित’’न्ति.
‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या.), लोहितङ्कमयं (सी.), लोहमयं (कत्थचि)] अथ रूपियमयं;
आचिक्ख [आचिक्खथ (क.)] मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.
सो ¶ माणवो तस्स पावदि, ‘‘चन्दिमसूरिया उभयेत्थ दिस्सरे;
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.
‘‘बालो ¶ खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दिमसूरिये’’ति.
‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;
पेतो [पेतो पन (सी. स्या.)] कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.
‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही ¶ [अब्बूळ्ह (पी.), अब्बूळ्हं (स्या. क.)] वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं ¶ ¶ अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, वत सुत्वान माणवाति.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.
‘‘यञ्च [यं (क.)] कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;
स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति [पत्तोति (सी. स्या. पी.)].
‘‘अप्पं ¶ वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;
उपोसथकम्मं वा [उपोसथकम्मञ्च (क.)] तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.
‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;
बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.
‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं ¶ अकरिं तथागतस्स;
ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.
‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको;
अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति.
‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता ¶ ¶ विरमामि खिप्पं, लोके ¶ अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.
मट्ठकुण्डलीविमानं नवमं.
१०. सेरीसकविमानवत्थु
[पे. व. ६०४] सुणोथ ¶ ¶ यक्खस्स च वाणिजान च, समागमो यत्थ तदा अहोसि;
यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे.
‘‘यो सो अहु राजा पायासि नाम [नामो (सी.)], भुम्मानं सहब्यगतो यसस्सी;
सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति.
‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे;
सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कं भया [धङ्कंभया (क.)] नट्ठमना मनुस्सा.
‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो;
अञ्ञत्र पंसूहि च वालुकाहि च, तताहि ¶ उण्हाहि च दारुणाहि च.
‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यं;
लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो.
‘‘अथ ¶ तुम्हे केन [केन नु (स्या. क.)] वण्णेन, किमासमाना इमं पदेसं हि;
अनुपविट्ठा सहसा समेच्च, लोभा भया अथ वा सम्पमूळ्हा’’ति.
‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तं;
ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना.
‘‘दिवा ¶ पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना,
एतेन वेगेन आयाम सब्बे [सब्बे ते (क.)], रत्तिं मग्गं पटिपन्ना विकाले.
‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे;
सुदुग्गमे ¶ वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता.
‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख;
ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति.
‘‘पारं समुद्दस्स इमञ्च वण्णुं [वनं (स्या.), वण्णं (क.)], वेत्ताचरं [वेत्तं परं (स्या.), वेत्ताचारं (क.)] सङ्कुपथञ्च मग्गं;
नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु.
‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना;
यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति.
‘‘इतोपि ¶ अच्छेरतरं कुमार, न तो सुतं वा अथ वापि दिट्ठं;
अतीतमानुस्सकमेव सब्बं, दिस्वान तप्पाम अनोमवण्णं.
‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या ¶ [पहूतमाल्या (स्या.)] बहुपुण्डरीका;
दुमा चिमे [दुमा च ते (स्या. क.)] निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति.
‘‘वेळूरियथम्भा ¶ सतमुस्सितासे, सिलापवाळस्स च आयतंसा;
मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे.
‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानं;
रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं.
‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपाणफलूपपन्नो;
दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी.)], अतीव निज्झानखमो मनुञ्ञो.
‘‘रतनन्तरस्मिं ¶ बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन;
मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय.
‘‘सो ¶ मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे;
अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क.)].
‘‘देवो ¶ नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो;
पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति.
‘‘सेरीसको [सेरिस्सको (सी. स्या.)] नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो;
इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति.
‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नं;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि ¶ मे लद्धमिदं मनुञ्ञ’’न्ति.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति.
‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानं;
नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं.
‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो;
सो मे तदा धम्मकथं अभासि [अकासि (सी.)], दिट्ठिविसूकानि विनोदयी मे.
‘‘ताहं ¶ तस्स [ताहं (क.)] धम्मकथं सुणित्वा, उपासकत्तं पटिवेदयिस्सं;
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं;
अमज्जपो ¶ नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो.
‘‘तं ¶ मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति.
‘‘सच्चं ¶ किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानं;
यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी.
‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो;
तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति.
‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव;
जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति.
‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी.), इमेपि सिरीसवना च (पी. क.)] ताता, दिब्बा [दिब्बा च (पी. क.)] गन्धा सुरभी [सुरभिं (सी. क.)] सम्पवन्ति [सम्पवायन्ति (क.)];
ते सम्पवायन्ति इमं विमानं, दिवा ¶ च रत्तो च तमं निहन्त्वा.
‘‘इमेसञ्च ¶ खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका;
मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो.
‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता;
आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति [समुच्छितोस्मीति (पी. क.)].
‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय;
ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति.
‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ;
तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति.
‘‘गन्त्वा ¶ मयं सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना;
यथापयोगा परिपुण्णचागा, काहाम ¶ सेरीसमहं उळार’’न्ति.
‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ;
पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ.
‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो;
सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा.
‘‘सञ्जानमानो ¶ न मुसा भणेय्य, परूपघाताय न चेतयेय्य;
वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य.
‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो;
सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति.
‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु;
मातापितूनञ्च यो [सो (?)] अच्चयेन, नेक्खम्मपोणो ¶ चरिस्सति ब्रह्मचरियं.
‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य;
सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं.
‘‘तं ¶ कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे;
अञ्ञत्र तेनिह भस्मी [भस्मि (स्या.), भस्म (क.)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे;
तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.
‘‘किं नाम सो किञ्च करोति कम्मं,
किं नामधेय्यं किं पन तस्स गोत्तं;
मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि;
लाभा हि तस्स, यस्स तुवं पिहेसी’’ति.
‘‘यो ¶ ¶ कप्पको सम्भवनामधेय्यो,
उपासको कोच्छफलूपजीवी;
जानाथ नं तुम्हाकं पेसियो सो,
मा ¶ खो नं हीळित्थ सुपेसलो सो’’ति.
‘‘जानामसे यं त्वं पवदेसि [वदेसि (सी.)] यक्ख,
न खो नं जानाम स एदिसोति;
मयम्पि नं पूजयिस्साम यक्ख,
सुत्वान तुय्हं वचनं उळार’’न्ति.
‘‘ये केचि इमस्मिं सत्थे मनुस्सा,
दहरा महन्ता अथवापि मज्झिमा;
सब्बेव ते आलम्बन्तु विमानं,
पस्सन्तु पुञ्ञानं फलं कदरिया’’ति.
ते तत्थ सब्बेव ‘अहं पुरे’ति,
तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी.)];
सब्बेव ते आलम्बिंसु विमानं,
मसक्कसारं विय वासवस्स.
ते ¶ तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु;
पाणातिपाता विरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु;
अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा;
पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं.
‘‘गन्त्वान ¶ ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी. क.)] पत्थयाना;
यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं.
‘‘गन्त्वान ¶ ते सङ्घरं सोत्थिवन्तो,
पुत्तेहि दारेहि समङ्गिभूता;
आनन्दी वित्ता [आनन्दचित्ता (स्या.), आनन्दीचित्ता (क.)] सुमना पतीता,
अकंसु सेरीसमहं उळारं;
सेरीसकं ते परिवेणं मापयिंसु.
एतादिसा सप्पुरिसान सेवना,
महत्थिका धम्मगुणान सेवना;
एकस्स अत्थाय उपासकस्स,
सब्बेव सत्ता सुखिता [सुखिनो (पी. क.)] अहेसुन्ति.
सेरीसकविमानं दसमं.
११. सुनिक्खित्तविमानवत्थु
‘‘उच्चमिदं ¶ मणिथूणं विमानं, समन्ततो द्वादस योजनानि;
कूटागारा ¶ सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.
‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;
दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ ‘तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;
केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.
सो ¶ देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;
पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.
‘‘दुन्निक्खित्तं मालं सुनिक्खिपित्वा, पतिट्ठपेत्वा सुगतस्स थूपे;
महिद्धिको चम्हि महानुभावो, दिब्बेहि कामेहि समङ्गिभूतो.
‘‘तेन मेतादिसो वण्णो,
तेन मे इध मिज्झति;
उप्पज्जन्ति च मे भोगा,
ये केचि मनसो पिया.
‘‘अक्खामि ते भिक्खु महानुभाव,
मनुस्सभूतो यमहं अकासिं;
तेनम्हि ¶ एवं जलितानुभावो,
वण्णो च मे सब्बदिसा पभासती’’ति.
सुनिक्खित्तविमानं एकादसमं.
सुनिक्खित्तवग्गो सत्तमो निट्ठितो.
तस्सुद्दानं ¶ –
द्वे दलिद्दा वनविहारा, भतको गोपालकण्डका;
अनेकवण्णमट्ठकुण्डली, सेरीसको सुनिक्खित्तं;
पुरिसानं ततियो वग्गो पवुच्चतीति.
भाणवारं चतुत्थं निट्ठितं.
विमानवत्थुपाळि निट्ठिता.