📜

२. पुरिसविमानं

५. महारथवग्गो

१. मण्डूकदेवपुत्तविमानवत्थु

८५७.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति.

८५८.

‘‘मण्डूकोहं पुरे आसिं, उदके वारिगोचरो;

तव धम्मं सुणन्तस्स, अवधी वच्छपालको.

८५९.

‘‘मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;

आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.

८६०.

‘‘ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;

पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे’’ति.

मण्डूकदेवपुत्तविमानं पठमं.

२. रेवतीविमानवत्थु

८६१.

[ध. प. २१९ धम्मपदे] ‘‘चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;

ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं;

८६२.

[ध. प. २२० धम्मपदे] ‘‘तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतं;

पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं.

८६३.

[पे. व. ७१४]‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे [अपारुभं द्वारं (सी. स्या.), अपारुतद्वारं (पी. क.)] अदानसीले;

नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता नेरयिका दुक्खेना’’ति.

८६४.

इच्चेव [इच्चेवं (स्या. क.)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;

पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके.

८६५.

‘‘आदिच्चवण्णं रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;

कस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.

८६६.

‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या.)], उभतो विमानं उपसोभयन्ति;

तं दिस्सति सूरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति.

८६७.

‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;

तस्सेतमाकिण्णजनं विमानं, सूरियस्स रंसीरिव जोतमानं.

८६८.

‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;

तं दिस्सति सूरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति.

८६९.

‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा;

भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयं दस्सनाया’’ति.

८७०.

‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके;

न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति.

८७१.

‘‘किं नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति;

दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति.

८७२.

‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;

यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति.

८७३.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति.

८७४.

‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके [वणिब्बके (स्या. क.)];

मुसावादेन वञ्चेसि, तं पापं पकतं तया.

८७५.

‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;

तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते.

८७६.

‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;

अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.

८७७.

‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च;

यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.

८७८.

‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि;

सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति.

८७९.

‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;

‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी.)] मथन्नपानं;

नहि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’.

८८०.

‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;

दानेन समचरियाय, संयमेन दमेन च.

८८१.

‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमनानि च;

पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.

८८२.

‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;

पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.

८८३.

‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;

न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति;

८८४.

इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो;

खिपिंसु निरये घोरे, उद्धपादं अवंसिरं.

८८५.

‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानं;

वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति.

रेवतीविमानं दुतियं.

३. छत्तमाणवकविमानवत्थु

८८६.

‘‘ये वदतं पवरो मनुजेसु, सक्यमुनी भगवा कतकिच्चो;

पारगतो बलवीरियसमङ्गी [बलवीरसमङ्गी (क.)], तं सुगतं सरणत्थमुपेहि.

८८७.

‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;

मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेहि.

८८८.

‘‘यत्थ च दिन्न महप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;

अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेहि.

८८९.

‘‘न तथा तपति नभे सूरियो, चन्दो च न भासति न फुस्सो;

यथा अतुलमिदं महप्पभासं, को नु त्वं तिदिवा महिं उपागा.

८९०.

‘‘छिन्दति रंसी पभङ्करस्स, साधिकवीसतियोजनानि आभा;

रत्तिमपि यथा दिवं करोति, परिसुद्धं विमलं सुभं विमानं.

८९१.

‘‘बहुपदुमविचित्रपुण्डरीकं, वोकिण्णं कुसुमेहि नेकचित्तं;

अरजविरजहेमजालछन्नं, आकासे तपति यथापि सूरियो.

८९२.

‘‘रत्तम्बरपीतवससाहि, अगरुपियङ्गुचन्दनुस्सदाहि;

कञ्चनतनुसन्निभत्तचाहि, परिपूरं गगनंव तारकाहि.

८९३.

‘‘नरनारियो [नरनारी (क.), नारियो (?)] बहुकेत्थनेकवण्णा, कुसुमविभूसिताभरणेत्थ सुमना;

अनिलपमुञ्चिता पवन्ति [पवायन्ति (क.)] सुरभिं, तपनियवितता सुवण्णछन्ना [सुवण्णच्छादना (सी.)].

८९४.

‘‘किस्स संयमस्स [समदमस्स (सी.)] अयं विपाको, केनासि कम्मफलेनिधूपपन्नो;

यथा च ते अधिगतमिदं विमानं, तदनुपदं अवचासि इङ्घ पुट्ठो’’ति.

८९५.

‘‘सयमिध [यमिध (सी. स्या. पी.)] पथे समेच्च माणवेन, सत्थानुसासि अनुकम्पमानो;

तव रतनवरस्स धम्मं सुत्वा, करिस्सामीति च ब्रवित्थ छत्तो.

८९६.

‘‘जिनवरपवरं [जिनपवरं (स्या. क.)] उपेहि [उपेमि (बहूसु)] सरणं, धम्मञ्चापि तथेव भिक्खुसङ्घं;

नोति पठमं अवोचहं [अवोचाहं (सी. स्या. क.)] भन्ते, पच्छा ते वचनं तथेवकासिं.

८९७.

‘‘मा च पाणवधं विविधं चरस्सु असुचिं,

न हि पाणेसु असञ्ञतं अवण्णयिंसु सप्पञ्ञा;

नोति पठमं अवोचहं भन्ते,

पच्छा ते वचनं तथेवकासिं.

८९८.

‘‘मा च परजनस्स रक्खितम्पि, आदातब्बममञ्ञिथो [ममञ्ञित्थ (सी. पी.)] अदिन्नं;

नोति पठमं अवोचहं भन्ते, पच्छा वचनं तथेवकासिं.

८९९.

‘‘मा च परजनस्स रक्खितायो, परभरिया अगमा अनरियमेतं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं;

९००.

‘‘मा च वितथं अञ्ञथा अभाणि,

हि मुसावादं अवण्णयिंसु सप्पञ्ञा;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

९०१.

‘‘येन च पुरिसस्स अपेति सञ्ञा, तं मज्जं परिवज्जयस्सु सब्बं;

नोति पठमं अवोचहं भन्ते, पच्छा ते वचनं तथेवकासिं.

९०२.

‘‘स्वाहं इध पञ्च सिक्खा करित्वा, पटिपज्जित्वा तथागतस्स धम्मे;

द्वेपथमगमासिं चोरमज्झे, ते मं तत्थ वधिंसु भोगहेतु.

९०३.

‘‘एत्तकमिदं अनुस्सरामि कुसलं, ततो परं न मे विज्जति अञ्ञं;

तेन सुचरितेन कम्मुनाहं [कम्मनाहं (सी.)], उप्पन्नो [उपपन्नो (बहूसु)] तिदिवेसु कामकामी.

९०४.

‘‘पस्स खणमुहुत्तसञ्ञमस्स, अनुधम्मप्पटिपत्तिया विपाकं;

जलमिव यससा समेक्खमाना, बहुका मं पिहयन्ति हीनकम्मा.

९०५.

‘‘पस्स कतिपयाय देसनाय, सुगतिञ्चम्हि गतो सुखञ्च पत्तो;

ये च ते सततं सुणन्ति धम्मं, मञ्ञे ते अमतं फुसन्ति खेमं.

९०६.

‘‘अप्पम्पि कतं महाविपाकं, विपुलं होति [विपुलफलं (क.)] तथागतस्स धम्मे;

पस्स कतपुञ्ञताय छत्तो, ओभासेति पथविं यथापि सूरियो.

९०७.

‘‘किमिदं कुसलं किमाचरेम, इच्चेके हि समेच्च मन्तयन्ति;

ते मयं पुनरेव [पुनपि (?)] लद्ध मानुसत्तं, पटिपन्ना विहरेमु सीलवन्तो.

९०८.

‘‘बहुकारो अनुकम्पको च सत्था, इति मे सति अगमा दिवा दिवस्स;

स्वाहं उपगतोम्हि सच्चनामं, अनुकम्पस्सु पुनपि सुणेमु [सुणोम (सी.), सुणोमि (स्या.)] धम्मं.

९०९.

‘‘ये चिध [येध (सी. स्या. पी.), ये इध (क.)] पजहन्ति कामरागं, भवरागानुसयञ्च पहाय मोहं;

न च ते पुनमुपेन्ति गब्भसेय्यं, परिनिब्बानगता हि सीतिभूता’’ति.

छत्तमाणवकविमानं ततियं.

४. कक्कटकरसदायकविमानवत्थु

९१०.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता [रुचिरत्थता (स्या. क.) ६४६ गाथायं ‘‘रुचकुपकिण्णं’’ति पदस्स संवण्णना पस्सितब्बा] सुभा.

९११.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं [वग्गु (सी. क.), वग्गू (स्या.)];

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९१२.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

९१३.

‘‘पुच्छामि तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

९१४.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

९१५.

‘‘सतिसमुप्पादकरो , द्वारे कक्कटको ठितो;

निट्ठितो जातरूपस्स, सोभति दसपादको.

९१६.

‘‘तेन मेतादिसो वण्णो, तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा, ये केचि मनसो पिया.

९१७.

‘‘अक्खामि ते भिक्खु महानुभाव, मनुस्सभूतो यमकासि पुञ्ञं;

तेनम्हि एवं जलितानुभावो, वण्णो च मे सब्बदिसा पभासती’’ति.

कक्कटकरसदायकविमानं चतुत्थं.

(अनन्तरं पञ्चविमानं यथा कक्कटकरसदायकविमानं तथा वित्थारेतब्बं)

५. द्वारपालविमानवत्थु

९१८.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९१९.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९२०.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९२२.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

९२३.

‘‘दिब्बं ममं वस्ससहस्समायु, वाचाभिगीतं मनसा पवत्तितं;

एत्तावता ठस्सति पुञ्ञकम्मो, दिब्बेहि कामेहि समङ्गिभूतो.

९२४.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

द्वारपालविमानं पञ्चमं.

६. पठमकरणीयविमानवत्थु

९२६.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९२७.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९२८.

‘‘केन तेतादिसो वण्णो…पे…

वण्णो च ते सब्बदिसा पभासती’’ति.

९३०.

सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.

९३१.

‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;

सम्मग्गतेसु बुद्धेसु, यत्थ दिन्नं महप्फलं.

९३२.

‘‘अत्थाय वत मे बुद्धो, अरञ्ञा गाममागतो;

तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं [अहुं (सी.)].

९३३.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

पठमकरणीयविमानं छट्ठं.

७. दुतियकरणीयविमानवत्थु

९३५.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९३६.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९३७.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९३९.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

९४०.

‘‘करणीयानि पुञ्ञानि, पण्डितेन विजानता;

सम्मग्गतेसु भिक्खूसु, यत्थ दिन्नं महप्फलं.

९४१.

‘‘अत्थाय वत मे भिक्खु, अरञ्ञा गाममागतो;

तत्थ चित्तं पसादेत्वा, तावतिंसूपगो अहं.

९४२.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियकरणीयविमानं सत्तमं.

८. पठमसूचिविमानवत्थु

९४४.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९४५.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९४६.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९४८.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

९४९.

‘‘यं ददाति न तं होति,

यञ्चेव दज्जा तञ्चेव सेय्यो;

सूचि दिन्ना सूचिमेव सेय्यो.

९५०.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

पठमसूचिविमानं अट्ठमं.

९. दुतियसूचिविमानवत्थु

९५२.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

९५३.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

९५४.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

९५६.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

९५७.

‘‘अहं मनुस्सेसु मनुस्सभूतो,पुरिमजातिया मनुस्सलोके.

९५८.

‘‘अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं;

तस्स अदासहं सूचिं, पसन्नो सेहि पाणिभि.

९५९.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियसूचिविमानं नवमं.

१०. पठमनागविमानवत्थु

९६१.

‘‘सुसुक्कखन्धं अभिरुय्ह नागं, अकाचिनं दन्तिं बलिं महाजवं;

अभिरुय्ह गजवरं [गजं वरं (स्या.)] सुकप्पितं, इधागमा वेहायसं अन्तलिक्खे.

९६२.

‘‘नागस्स दन्तेसु दुवेसु निम्मिता, अच्छोदका पदुमिनियो सुफुल्ला;

पदुमेसु च तुरियगणा पवज्जरे, इमा च नच्चन्ति मनोहरायो.

९६३.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

९६४.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

९६५.

‘‘अट्ठेव मुत्तपुप्फानि, कस्सपस्स महेसिनो [भगवतो (स्या. क.)];

थूपस्मिं अभिरोपेसिं, पसन्नो सेहि पाणिभि.

९६६.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

पठमनागविमानं दसमं.

११. दुतियनागविमानवत्थु

९६८.

‘‘महन्तं नागं अभिरुय्ह, सब्बसेतं गजुत्तमं;

वना वनं अनुपरियासि, नारीगणपुरक्खतो;

ओभासेन्तो दिसा सब्बा, ओसधी विय तारका.

९६९.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

९७१.

सो देवपुत्तो अत्तमनो, वङ्गीसेनेव पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

९७२.

‘‘अहं मनुस्सेसु मनुस्सभूतो, उपासको चक्खुमतो अहोसिं;

पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं.

९७३.

‘‘अमज्जपो नो च मुसा अभाणिं [अभासिं (सी. क.)], सकेन दारेन च तुट्ठो अहोसिं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

९७४.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियनागविमानं एकादसमं.

१२. ततियनागविमानवत्थु

९७६.

‘‘को नु दिब्बेन यानेन, सब्बसेतेन हत्थिना;

तुरियताळितनिग्घोसो, अन्तलिक्खे महीयति.

९७७.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;

अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.

९७८.

‘‘नम्हि देवो न गन्धब्बो, नापि [नाम्हि (क.)] सक्को पुरिन्ददो;

सुधम्मा नाम ये देवा, तेसं अञ्ञतरो अह’’न्ति.

९७९.

‘‘पुच्छाम देवं सुधम्मं [देव सुधम्म (स्या.), देव सुधम्मं (क.)], पुथुं कत्वान अञ्जलिं;

किं कत्वा मानुसे कम्मं, सुधम्मं उपपज्जती’’ति.

९८०.

‘‘उच्छागारं तिणागारं, वत्थागारञ्च यो ददे;

तिण्णं अञ्ञतरं दत्वा, सुधम्मं उपपज्जती’’ति.

ततियनागविमानं द्वादसमं.

१३. चूळरथविमानवत्थु

९८१.

‘‘दळ्हधम्मा निसारस्स, धनुं ओलुब्भ तिट्ठसि;

खत्तियो नुसि राजञ्ञो, अदु लुद्दो वनेचरो’’ति [वनाचरोति (स्या. क.)].

९८२.

‘‘अस्सकाधिपतिस्साहं , भन्ते पुत्तो वनेचरो;

नामं मे भिक्खु ते ब्रूमि, सुजातो इति मं विदू [विदुं (सी.)].

९८३.

‘‘मिगे गवेसमानोहं, ओगाहन्तो ब्रहावनं;

मिगं तञ्चेव [मिगं गन्त्वेव (स्या.), मिगवधञ्च (क.)] नाद्दक्खिं, तञ्च दिस्वा ठितो अह’’न्ति.

९८४.

‘‘स्वागतं ते महापुञ्ञ, अथो ते अदुरागतं;

एत्तो उदकमादाय, पादे पक्खालयस्सु ते.

९८५.

‘‘इदम्पि पानीयं सीतं, आभतं गिरिगब्भरा;

राजपुत्त ततो पित्वा [पीत्वा (सी. स्या.)], सन्थतस्मिं उपाविसा’’ति.

९८६.

‘‘कल्याणी वत ते वाचा, सवनीया महामुनि;

नेला अत्थवती [चत्थवती (सी.)] वग्गु, मन्त्वा [मन्ता (स्या. पी. क.)] अत्थञ्च भाससि [भाससे (सी.)].

९८७.

‘‘का ते रति वने विहरतो, इसिनिसभ वदेहि पुट्ठो;

तव वचनपथं निसामयित्वा, अत्थधम्मपदं समाचरेमसे’’ति.

९८८.

‘‘अहिंसा सब्बपाणीनं, कुमारम्हाक रुच्चति;

थेय्या च अतिचारा च, मज्जपाना च आरति.

९८९.

‘‘आरति समचरिया च, बाहुसच्चं कतञ्ञुता;

दिट्ठेव धम्मे पासंसा, धम्मा एते पसंसियाति.

९९०.

‘‘सन्तिके मरणं तुय्हं, ओरं मासेहि पञ्चहि;

राजपुत्त विजानाहि, अत्तानं परिमोचया’’ति.

९९१.

‘‘कतमं स्वाहं जनपदं गन्त्वा, किं कम्मं किञ्च पोरिसं;

काय वा पन विज्जाय, भवेय्यं अजरामरो’’ति.

९९२.

‘‘न विज्जते सो पदेसो, कम्मं विज्जा च पोरिसं;

यत्थ गन्त्वा भवे मच्चो, राजपुत्ताजरामरो.

९९३.

‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;

पहूतधनधञ्ञासे, तेपि नो [तेपि न (बहूसु)] अजरामरा.

९९४.

‘‘यदि ते सुता अन्धकवेण्डुपुत्ता [अन्धकवेण्हुपुत्ता (सी.), अण्डकवेण्डपुत्ता (स्या. क.)], सूरा वीरा विक्कन्तप्पहारिनो;

तेपि आयुक्खयं पत्ता, विद्धस्ता सस्सतीसमा.

९९५.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

एते चञ्ञे च जातिया, तेपि नो अजरामरा.

९९६.

‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;

एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.

९९७.

‘‘इसयो चापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;

सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.

९९८.

‘‘भावितत्तापि अरहन्तो, कतकिच्चा अनासवा;

निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.

९९९.

‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;

निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति.

१०००.

‘‘मा मं त्वं सरणं गच्छ, तमेव सरणं वज [भज (क.)];

सक्यपुत्तं महावीरं, यमहं सरणं गतो’’ति.

१००१.

‘‘कतरस्मिं सो जनपदे, सत्था तुम्हाक मारिस;

अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गल’’न्ति.

१००२.

‘‘पुरत्थिमस्मिं जनपदे, ओक्काककुलसम्भवो;

तत्थासि पुरिसाजञ्ञो, सो च खो परिनिब्बुतो’’ति.

१००३.

‘‘सचे हि बुद्धो तिट्ठेय्य, सत्था तुम्हाक मारिस;

योजनानि सहस्सानि, गच्छेय्यं [गच्छे (स्या. पी. क.)] पयिरुपासितुं.

१००४.

‘‘यतो च खो [यता खो (पी. क.)] परिनिब्बुतो, सत्था तुम्हाक मारिस;

निब्बुतम्पि [परिनिब्बुतं (स्या. क.)] महावीरं, गच्छामि सरणं अहं.

१००५.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

१००६.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.

१००७.

‘‘सहस्सरंसीव यथा महप्पभो, दिसं यथा भाति नभे अनुक्कमं;

तथापकारो [तथप्पकारो (सी. स्या.)] तवायं [तवयं (सी. पी.)] महारथो, समन्ततो योजनसत्तमायतो.

१००८.

‘‘सुवण्णपट्टेहि समन्तमोत्थटो, उरस्स मुत्ताहि मणीहि चित्तितो;

लेखा सुवण्णस्स च रूपियस्स च, सोभेन्ति वेळुरियमया सुनिम्मिता.

१००९.

‘‘सीसञ्चिदं वेळुरियस्स निम्मितं, युगञ्चिदं लोहितकाय चित्तितं;

युत्ता सुवण्णस्स च रूपियस्स च, सोभन्ति अस्सा च इमे मनोजवा.

१०१०.

‘‘सो तिट्ठसि हेमरथे अधिट्ठितो, देवानमिन्दोव सहस्सवाहनो;

पुच्छामि ताहं यसवन्त कोविदं [कोविद (क.)], कथं तया लद्धो अयं उळारो’’ति.

१०११.

‘‘सुजातो नामहं भन्ते, राजपुत्तो पुरे अहुं;

त्वञ्च मं अनुकम्पाय, सञ्ञमस्मिं निवेसयि.

१०१२.

‘‘खीणायुकञ्च मं ञत्वा, सरीरं पादासि सत्थुनो;

इमं सुजात पूजेहि, तं ते अत्थाय हेहिति.

१०१३.

‘‘ताहं गन्धेहि मालेहि, पूजयित्वा समुय्युतो;

पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.

१०१४.

‘‘नन्दने च वने [नन्दनोपवने (सी.), नन्दने पवने (स्या. क.)] रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

चूळरथविमानं तेरसमं.

१४. महारथविमानवत्थु

१०१५.

‘‘सहस्सयुत्तं हयवाहनं सुभं, आरुय्हिमं सन्दनं नेकचित्तं;

उय्यानभूमिं अभितो अनुक्कमं, पुरिन्ददो भूतपतीव वासवो.

१०१६.

‘‘सोवण्णमया ते रथकुब्बरा उभो, फलेहि [थलेहि (सी.)] अंसेहि अतीव सङ्गता;

सुजातगुम्बा नरवीरनिट्ठिता, विरोचती पन्नरसेव चन्दो.

१०१७.

‘‘सुवण्णजालावततो रथो अयं, बहूहि नानारतनेहि चित्तितो;

सुनन्दिघोसो च सुभस्सरो च, विरोचती चामरहत्थबाहुभि.

१०१८.

‘‘इमा च नाभ्यो मनसाभिनिम्मिता, रथस्स पादन्तरमज्झभूसिता;

इमा च नाभ्यो सतराजिचित्तिता, सतेरता विज्जुरिवप्पभासरे.

१०१९.

‘‘अनेकचित्तावततो रथो अयं, पुथू च नेमी च सहस्सरंसिको;

तेसं सरो सुय्यति [सूयति (सी.)] वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं.

१०२०.

‘‘सिरस्मिं चित्तं मणिचन्दकप्पितं, सदा विसुद्धं रुचिरं पभस्सरं;

सुवण्णराजीहि अतीव सङ्गतं, वेळुरियराजीव अतीव सोभति.

१०२१.

‘‘इमे च वाळी मणिचन्दकप्पिता, आरोहकम्बू सुजवा ब्रहूपमा.

ब्रहा महन्ता बलिनो महाजवा, मनो तवञ्ञाय तथेव सिंसरे [सब्बरे (क.), सप्परे (?)].

१०२२.

‘‘इमे च सब्बे सहिता चतुक्कमा, मनो तवञ्ञाय तथेव सिंसरे;

समं वहन्ता मुदुका अनुद्धता, आमोदमाना तुरगान [तुरङ्गान (क.)] मुत्तमा.

१०२३.

‘‘धुनन्ति वग्गन्ति पतन्ति [पवत्तन्ति (पी. क.)] चम्बरे, अब्भुद्धुनन्ता सुकते पिळन्धने;

तेसं सरो सुय्यति वग्गुरूपो, पञ्चङ्गिकं तुरियमिवप्पवादितं.

१०२४.

‘‘रथस्स घोसो अपिळन्धनान च, खुरस्स नादो [नादी (स्या.), नादि (पी. क.)] अभिहिंसनाय च;

घोसो सुवग्गू समितस्स सुय्यति, गन्धब्बतूरियानि विचित्रसंवने.

१०२५.

‘‘रथे ठिता ता मिगमन्दलोचना, आळारपम्हा हसिता पियंवदा;

वेळुरियजालावतता तनुच्छवा, सदेव गन्धब्बसूरग्गपूजिता.

१०२६.

‘‘ता रत्तरत्तम्बरपीतवाससा, विसालनेत्ता अभिरत्तलोचना;

कुले सुजाता सुतनू सुचिम्हिता, रथे ठिता पञ्जलिका उपट्ठिता.

१०२७.

‘‘ता कम्बुकेयूरधरा सुवाससा, सुमज्झिमा ऊरुथनूपपन्ना;

वट्टङ्गुलियो सुमुखा सुदस्सना, रथे ठिता पञ्जलिका उपट्ठिता.

१०२८.

‘‘अञ्ञा सुवेणी सुसु मिस्सकेसियो, समं विभत्ताहि पभस्सराहि च;

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०२९.

‘‘आवेळिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता [वोसिता (स्या.), भूसिता (क.)];

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०३०.

‘‘ता मालिनियो पदुमुप्पलच्छदा, अलङ्कता चन्दनसारवासिता;

अनुब्बता ता तव मानसे रता, रथे ठिता पञ्जलिका उपट्ठिता.

१०३१.

‘‘कण्ठेसु ते यानि पिळन्धनानि, हत्थेसु पादेसु तथेव सीसे;

ओभासयन्ती दस सब्बसो दिसा, अब्भुद्दयं सारदिकोव भाणुमा.

१०३२.

‘‘वातस्स वेगेन च सम्पकम्पिता, भुजेसु माला अपिळन्धनानि च;

मुञ्चन्ति घोसं रूचिरं सुचिं सुभं, सब्बेहि विञ्ञूहि सुतब्बरूपं.

१०३३.

‘‘उय्यानभूम्या च दुवद्धतो ठिता, रथा च नागा तूरियानि च सरो;

तमेव देविन्द पमोदयन्ति, वीणा यथा पोक्खरपत्तबाहुभि.

१०३४.

‘‘इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं [हदयेरितं पति (सी.), हदयेरितम्पि तं (स्या.)];

पवज्जमानासु अतीव अच्छरा, भमन्ति कञ्ञा पदुमेसु सिक्खिता.

१०३५.

‘‘यदा च गीतानि च वादितानि च, नच्चानि चिमानि [चेमानि (सी.)] समेन्ति एकतो;

अथेत्थ नच्चन्ति अथेत्थ अच्छरा, ओभासयन्ती उभतो वरित्थियो.

१०३६.

‘‘सो मोदसि तुरियगणप्पबोधनो, महीयमानो वजिरावुधोरिव;

इमासु वीणासु बहूसु वग्गूसु, मनुञ्ञरूपासु हदयेरितं पीतिं.

१०३७.

‘‘किं त्वं पुरे कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;

उपोसथं कं वा [उपोसथं किं व (स्या.)] तुवं उपावसि, कं [किं (स्या.)] धम्मचरियं वतमाभिरोचयि.

१०३८.

‘‘नयीदमप्पस्स कतस्स [नयिदं अप्पस्स कतस्स (सी. स्या.), सासेदं अप्पकतस्स (क.)] कम्मुनो, पुब्बे सुचिण्णस्स उपोसथस्स वा;

इद्धानुभावो विपुलो अयं तव, यं देवसङ्घं अभिरोचसे भुसं.

१०३९.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’ति.

१०४०.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलन्ति.

१०४१.

‘‘जितिन्द्रियं बुद्धमनोमनिक्कमं, नरुत्तमं कस्सपमग्गपुग्गलं;

अवापुरन्तं अमतस्स द्वारं, देवातिदेवं सतपुञ्ञलक्खणं.

१०४२.

‘‘तमद्दसं कुञ्जरमोघतिण्णं, सुवण्णसिङ्गीनदबिम्बसादिसं;

दिस्वान तं खिप्पमहुं सुचीमनो, तमेव दिस्वान सुभासितद्धजं.

१०४३.

‘‘तमन्नपानं अथवापि चीवरं, सुचिं पणीतं रससा उपेतं;

पुप्फाभिक्किणम्हि सके निवेसने, पतिट्ठपेसिं स असङ्गमानसो.

१०४४.

‘‘तमन्नपानेन च चीवरेन च, खज्जेन भोज्जेन च सायनेन च;

सन्तप्पयित्वा द्विपदानमुत्तमं, सो सग्गसो देवपुरे रमामहं.

१०४५.

‘‘एतेनुपायेन इमं निरग्गळं, यञ्ञं यजित्वा तिविधं विसुद्धं.

पहायहं मानुसकं समुस्सयं, इन्दूपमो [इन्दस्समो (स्या. क.)] देवपुरे रमामहं.

१०४६.

‘‘आयुञ्च वण्णञ्च सुखं बलञ्च, पणीतरूपं अभिकङ्खता मुनि;

अन्नञ्च पानञ्च बहुं सुसङ्खतं, पतिट्ठपेतब्बमसङ्गमानसे.

१०४७.

[कथा. ७९९]‘‘नयिमस्मिं लोके परस्मिं [नयिमस्मिं वा लोके परस्मिं (कथावत्थु ७९९), नयिमस्मि लोके व परस्मि (?)] वा पन, बुद्धेन सेट्ठो व समो व विज्जति;

आहुनेय्यानं [यमाहुनेय्यानं (क.)] परमाहुतिं गतो, पुञ्ञत्थिकानं विपुलप्फलेसिन’’न्ति.

महारथविमानं चुद्दसमं.

महारथवग्गो पञ्चमो निट्ठितो.

तस्सुद्दानं

मण्डूको रेवती छत्तो, कक्कटो द्वारपालको;

द्वे करणीया द्वे सूचि, तयो नागा च द्वे रथा;

पुरिसानं पठमो वग्गो पवुच्चतीति.

भाणवारं ततियं निट्ठितं.

६. पायासिवग्गो

१. पठमअगारियविमानवत्थु

१०४८.

‘‘यथा वनं चित्तलतं पभासति [पकासति (क.)], उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०४९.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०५०.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

१०५१.

‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०५२.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

पठमअगारियविमानं पठमं.

२. दुतियअगारियविमानवत्थु

१०५४.

‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०५५.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०५६.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०५७.

‘‘अहञ्च भरिया च मनुस्सलोके, ओपानभूता घरमावसिम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०५८.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियअगारियविमानं दुतियं.

३. फलदायकविमानवत्थु

१०६०.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो सोळस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१०६१.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

अट्ठट्ठका सिक्खिता साधुरूपा, दिब्बा च कञ्ञा तिदसचरा उळारा;

नच्चन्ति गायन्ति पमोदयन्ति.

१०६२.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०६३.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०६४.

‘‘फलदायी फलं विपुलं लभति, ददमुजुगतेसु पसन्नमानसो;

सो हि पमोदति [मोदति (सी. स्या. पी.)] सग्गगतो तिदिवे [तत्थ (क.)], अनुभोति च पुञ्ञफलं विपुलं.

१०६५.

‘‘तवेवाहं [तथेवाहं (सी. स्या. पी.)] महामुनि, अदासिं चतुरो फले.

१०६६.

‘‘तस्मा हि फलं अलमेव दातुं, निच्चं मनुस्सेन सुखत्थिकेन;

दिब्बानि वा पत्थयता सुखानि, मनुस्ससोभग्गतमिच्छता वा.

१०६७.

‘‘तेन मेतादिसो वण्णो…पे…

वण्णो च मे सब्बदिसा पभासती’’ति.

फलदायकविमानं ततियं.

४. पठमउपस्सयदायकविमानवत्थु

१०६९.

‘‘चन्दो यथा विगतवलाहके नभे, ओभासयं गच्छति अन्तलिक्खे;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१०७०.

‘‘देविद्धिपत्तोसि महानुभावा, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०७१.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०७२.

‘‘अहञ्च भरिया च मनुस्सलोके, उपस्सयं अरहतो अदम्ह;

अन्नञ्च पानञ्च पसन्नचित्ता, सक्कच्च दानं विपुलं अदम्ह.

१०७३.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

पठमउपस्सयदायकविमानं चतुत्थं.

५. दुतियउपस्सयदायकविमानवत्थु

१०७५.

सूरियो यथा विगतवलाहके नभे…पे….

(यथा पुरिमविमानं तथा वित्थारेतब्बं).

१०७९.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियउपस्सयदायकविमानं पञ्चमं.

६. भिक्खादायकविमानवत्थु

१०८१.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१०८२.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०८३.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०८४.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान भिक्खुं तसितं किलन्तं;

एकाहं भिक्खं पटिपादयिस्सं, समङ्गि भत्तेन तदा अकासिं.

१०८५.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

भिक्खादायकविमानं छट्ठं.

७. यवपालकविमानवत्थु

१०८७.

‘‘उच्चमिदं मणिथूणं विमानं…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

१०८९.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०९०.

‘‘अहं मनुस्सेसु मनुस्सभूतो, अहोसिं यवपालको;

अद्दसं विरजं भिक्खुं, विप्पसन्नमनाविलं.

१०९१.

‘‘तस्स अदासहं भागं, पसन्नो सेहि पाणिभि;

कुम्मासपिण्डं दत्वान, मोदामि नन्दने वने.

१०९२.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

यवपालकविमानं सत्तमं.

८. पठमकुण्डलीविमानवत्थु

१०९४.

‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

१०९५.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

१०९६.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१०९७.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१०९८.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे सीलवन्ते;

सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते तण्हक्खयूपपन्ने;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१०९९.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

पठमकुण्डलीविमानं अट्ठमं.

९. दुतियकुण्डलीविमानवत्थु

११०१.

‘‘अलङ्कतो मल्यधरो सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

११०२.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

११०३.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

११०४.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११०५.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दिस्वान समणे साधुरूपे [सीलवन्ते (क.)];

सम्पन्नविज्जाचरणे यसस्सी, बहुस्सुते सीलवन्ते पसन्ने [सीलवतूपपन्ने (क. सी. क.)];

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११०६.

‘‘तेन मेतादिसो वण्णो…पे…वण्णो च मे सब्बदिसा पभासती’’ति.

दुतियकुण्डलीविमानं नवमं.

१०. (उत्तर) पायासिविमानवत्थु

११०८.

‘‘या देवराजस्स सभा सुधम्मा, यत्थच्छति देवसङ्घो समग्गो;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

११०९.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१११०.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११११.

‘‘अहं मनुस्सेसु मनुस्सभूतो, रञ्ञो पायासिस्स अहोसिं माणवो;

लद्धा धनं संविभागं अकासिं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

१११२.

‘‘तेन मेतादिसो वण्णो…पे. …वण्णो च मे सब्बदिसा पभासती’’ति.

(उत्तर) पायासिविमानं [उत्तरविमानं (सी. स्या. अट्ठ.)] दसमं.

पायासिवग्गो छट्ठो निट्ठितो.

तस्सुद्दानं –

द्वे अगारिनो फलदायी, द्वे उपस्सयदायी भिक्खाय दायी;

यवपालको चेव द्वे, कुण्डलिनो पायासीति [पाठभेदो नत्थि];

पुरिसानं दुतियो वग्गो पवुच्चतीति.

७. सुनिक्खित्तवग्गो

१. चित्तलताविमानवत्थु

१११४.

‘‘यथा वनं चित्तलतं पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

१११५.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१११६.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१११७.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;

जिण्णे च मातापितरो अभारिं [अभरिं (सी. स्या.)], पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासि.

१११८.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

चित्तलताविमानं पठमं.

२. नन्दनविमानवत्थु

११२०.

‘‘यथा वनं नन्दनं [नन्दनं चित्तलतं (सी. स्या. क.), नन्दवनं (क.)] पभासति, उय्यानसेट्ठं तिदसानमुत्तमं;

तथूपमं तुय्हमिदं विमानं, ओभासयं तिट्ठति अन्तलिक्खे.

११२१.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

११२२.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११२३.

‘‘अहं मनुस्सेसु मनुस्सभूतो, दलिद्दो अताणो कपणो कम्मकरो अहोसिं;

जिण्णे च मातापितरो अभारिं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११२४.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

नन्दनविमानं दुतियं.

३. मणिथूणविमानवत्थु

११२६.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

११२७.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

११२८.

‘‘केन तेतादिसो वण्णो…पे…वण्णो च ते सब्बदिसा पभासती’’ति.

११३०.

सो देवपुत्तो अत्तमनो…पे…यस्स कम्मस्सिदं फलं.

११३१.

‘‘अहं मनुस्सेसु मनुस्सभूतो, विवने पथे सङ्कमनं [चङ्कमनं (सी.), चङ्कमं (स्या.), समकं (क. सी.)] अकासिं;

आरामरुक्खानि च रोपयिस्सं, पिया च मे सीलवन्तो अहेसुं;

अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं.

११३२.

‘‘तेन मेतादिसो वण्णो…पे… वण्णो च मे सब्बदिसा पभासती’’ति.

मणिथूणविमानं ततियं.

४. सुवण्णविमानवत्थु

११३४.

‘‘सोवण्णमये पब्बतस्मिं, विमानं सब्बतोपभं;

हेमजालपटिच्छन्नं [हेमजालकपच्छन्नं (सी.)], किङ्किणि [किङ्कणिक (स्या. क.), किङ्किणिक (पी.)] जालकप्पितं.

११३५.

‘‘अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;

एकमेकाय अंसिया, रतना सत्त निम्मिता.

११३६.

‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;

मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.

११३७.

‘‘चित्रा मनोरमा भूमि, न तत्थुद्धंसती रजो;

गोपाणसीगणा पीता, कूटं धारेन्ति निम्मिता.

११३८.

‘‘सोपाणानि च चत्तारि, निम्मिता चतुरो दिसा;

नानारतनगब्भेहि , आदिच्चोव विरोचति.

११३९.

‘‘वेदिया चतस्सो तत्थ, विभत्ता भागसो मिता;

दद्दल्लमाना आभन्ति, समन्ता चतुरो दिसा.

११४०.

‘‘तस्मिं विमाने पवरे, देवपुत्तो महप्पभो;

अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.

११४१.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.

११४२.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११४३.

‘‘अहं अन्धकविन्दस्मिं, बुद्धस्सादिच्चबन्धुनो;

विहारं सत्थु कारेसिं, पसन्नो सेहि पाणिभि.

११४४.

‘‘तत्थ गन्धञ्च मालञ्च, पच्चयञ्च [पच्चग्गञ्च (सी.), पच्चग्घञ्च (?)] विलेपनं;

विहारं सत्थु अदासिं, विप्पसन्नेन चेतसा;

तेन मय्हं इदं लद्धं, वसं वत्तेमि नन्दने.

११४५.

‘‘नन्दने च वने [नन्दने पवने (सी. स्या.)] रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

सुवण्णविमानं चतुत्थं.

५. अम्बविमानवत्थु

११४६.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

११४७.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

११४८.

‘‘केन तेतादिसो वण्णो…पे… वण्णो च ते सब्बदिसा पभासती’’ति.

११५०.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११५१.

‘‘गिम्हानं पच्छिमे मासे, पतपन्ते [पतापन्ते (स्या.), पतापेन्ते (क.)] दिवङ्करे;

परेसं भतको पोसो, अम्बाराममसिञ्चति.

११५२.

‘‘अथ तेनागमा भिक्खु, सारिपुत्तोति विस्सुतो;

किलन्तरूपो कायेन, अकिलन्तोव चेतसा.

११५३.

‘‘तञ्च दिस्वान आयन्तं, अवोचं अम्बसिञ्चको;

साधु तं [साधुकं (क.)] भन्ते न्हापेय्यं, यं ममस्स सुखावहं.

११५४.

‘‘तस्स मे अनुकम्पाय, निक्खिपि पत्तचीवरं;

निसीदि रुक्खमूलस्मिं, छायाय एकचीवरो.

११५५.

‘‘तञ्च अच्छेन वारिना, पसन्नमानसो नरो;

न्हापयी रुक्खमूलस्मिं, छायाय एकचीवरं.

११५६.

‘‘अम्बो च सित्तो समणो च न्हापितो, मया च पुञ्ञं पसुतं अनप्पकं;

इति सो पीतिया कायं, सब्बं फरति अत्तनो.

११५७.

‘‘तदेव एत्तकं कम्मं, अकासिं ताय जातिया;

पहाय मानुसं देहं, उपपन्नोम्हि नन्दनं.

११५८.

‘‘नन्दने च वने रम्मे, नानादिजगणायुते;

रमामि नच्चगीतेहि, अच्छराहि पुरक्खतो’’ति.

अम्बविमानं पञ्चमं.

६. गोपालविमानवत्थु

११५९.

‘‘दिस्वान देवं पटिपुच्छि भिक्खु, उच्चे विमानम्हि चिरट्ठितिके;

आमुत्तहत्थाभरणं यसस्सिं [आमुत्तहत्थाभरणो यसस्सी (स्या. पी. क.)], दिब्बे विमानम्हि यथापि चन्दिमा.

११६०.

‘‘अलङ्कतो मल्यधरो [मालभारी (सी.), मालधरी (क.)] सुवत्थो, सुकुण्डली कप्पितकेसमस्सु;

आमुत्तहत्थाभरणो यसस्सी, दिब्बे विमानम्हि यथापि चन्दिमा.

११६१.

‘‘दिब्बा च वीणा पवदन्ति वग्गुं, अट्ठट्ठका सिक्खिता साधुरूपा;

दिब्बा च कञ्ञा तिदसचरा उळारा, नच्चन्ति गायन्ति पमोदयन्ति.

११६२.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

११६३.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११६४.

‘‘अहं मनुस्सेसु मनुस्सभूतो, सङ्गम्म रक्खिस्सं परेसं धेनुयो;

ततो च आगा समणो ममन्तिके गावो च मासे अगमंसु खादितुं.

११६५.

‘‘द्वयज्ज किच्चं उभयञ्च कारियं, इच्चेवहं [इच्चेवं (क.)] भन्ते तदा विचिन्तयिं;

ततो च सञ्ञं पटिलद्धयोनिसो, ददामि भन्तेति खिपिं अनन्तकं.

११६६.

‘‘सो मासखेत्तं तुरितो अवासरिं, पुरा अयं भञ्जति यस्सिदं धनं;

ततो च कण्हो उरगो महाविसो, अडंसि पादे तुरितस्स मे सतो.

११६७.

‘‘स्वाहं अट्टोम्हि दुक्खेन पीळितो, भिक्खु च तं सामं मुञ्चित्वानन्तकं [मुञ्चित्व नन्तकं (सी.), मुञ्चित्वा अनन्तकं (स्या.)];

अहासि कुम्मासं ममानुकम्पया [ममानुकम्पिया (पी. क.), ममानुकम्पाय (स्या.)], ततो चुतो कालकतोम्हि देवता.

११६८.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च कम्मं अनुभोमि अत्तना;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिपादयामि तं.

११६९.

‘‘सदेवके लोके समारके च, अञ्ञो मुनि नत्थि तयानुकम्पको;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि तं.

११७०.

‘‘इमस्मिं लोके परस्मिं वा पन, अञ्ञो मुनी नत्थि तयानुकम्पको;

तया हि भन्ते अनुकम्पितो भुसं, कतञ्ञुताय अभिवादयामि त’’न्ति.

गोपालविमानं छट्ठं.

७. कण्डकविमानवत्थु

११७१.

‘‘पुण्णमासे यथा चन्दो, नक्खत्तपरिवारितो;

समन्ता अनुपरियाति, तारकाधिपती ससी.

११७२.

‘‘तथूपमं इदं ब्यम्हं, दिब्बं देवपुरम्हि च;

अतिरोचति वण्णेन, उदयन्तोव रंसिमा.

११७३.

‘‘वेळुरियसुवण्णस्स, फलिका रूपियस्स च;

मसारगल्लमुत्ताहि, लोहितङ्गमणीहि च.

११७४.

‘‘चित्रा मनोरमा भूमि, वेळूरियस्स सन्थता;

कूटागारा सुभा रम्मा, पासादो ते सुमापितो.

११७५.

‘‘रम्मा च ते पोक्खरणी, पुथुलोमनिसेविता;

अच्छोदका विप्पसन्ना, सोवण्णवालुकसन्थता.

११७६.

‘‘नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोत्थता (क.), समोगता (स्या.)];

सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता.

११७७.

‘‘तस्सा ते उभतो पस्से, वनगुम्बा सुमापिता;

उपेता पुप्फरुक्खेहि, फलरुक्खेहि चूभयं.

११७८.

‘‘सोवण्णपादे पल्लङ्के, मुदुके गोणकत्थते [चोलसन्थते (सी.)];

निसिन्नं देवराजंव, उपतिट्ठन्ति अच्छरा.

११७९.

‘‘सब्बाभरणसञ्छन्ना, नानामालाविभूसिता;

रमेन्ति तं महिद्धिकं, वसवत्तीव मोदसि.

११८०.

‘‘भेरिसङ्खमुदिङ्गाहि, वीणाहि पणवेहि च;

रमसि रतिसम्पन्नो, नच्चगीते सुवादिते.

११८१.

‘‘दिब्बा ते विविधा रूपा, दिब्बा सद्दा अथो रसा;

गन्धा च ते अधिप्पेता, फोट्ठब्बा च मनोरमा.

११८२.

‘‘तस्मिं विमाने पवरे, देवपुत्त महप्पभो;

अतिरोचसि वण्णेन, उदयन्तोव भाणुमा.

११८३.

‘‘दानस्स ते इदं फलं, अथो सीलस्स वा पन;

अथो अञ्जलिकम्मस्स, तं मे अक्खाहि पुच्छितो’’.

११८४.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

११८५.

‘‘अहं कपिलवत्थुस्मिं, साकियानं पुरुत्तमे;

सुद्धोदनस्स पुत्तस्स, कण्डको सहजो अहं.

११८६.

‘‘यदा सो अड्ढरत्तायं, बोधाय मभिनिक्खमि;

सो मं मुदूहि पाणीहि, जालि [जाल (सी.)] तम्बनखेहि च.

११८७.

‘‘सत्थिं आकोटयित्वान, वह सम्माति चब्रवि;

अहं लोकं तारयिस्सं, पत्तो सम्बोधिमुत्तमं.

११८८.

‘‘तं मे गिरं सुणन्तस्स, हासो मे विपुलो अहु;

उदग्गचित्तो सुमनो, अभिसीसिं [अभिसिंसिं (सी.), अभिसीसि (पी.)] तदा अहं.

११८९.

‘‘अभिरूळ्हञ्च मं ञत्वा, सक्यपुत्तं महायसं;

उदग्गचित्तो मुदितो, वहिस्सं पुरिसुत्तमं.

११९०.

‘‘परेसं विजितं गन्त्वा, उग्गतस्मिं दिवाकरे [दिवङ्करे (स्या. क.)];

ममं छन्नञ्च ओहाय, अनपेक्खो सो अपक्कमि.

११९१.

‘‘तस्स तम्बनखे पादे, जिव्हाय परिलेहिसं;

गच्छन्तञ्च महावीरं, रुदमानो उदिक्खिसं.

११९२.

‘‘अदस्सनेनहं तस्स, सक्यपुत्तस्स सिरीमतो;

अलत्थं गरुकाबाधं, खिप्पं मे मरणं अहु.

११९३.

‘‘तस्सेव आनुभावेन, विमानं आवसामिदं;

सब्बकामगुणोपेतं , दिब्बं देवपुरम्हि च.

११९४.

‘‘यञ्च मे अहुवा हासो, सद्दं सुत्वान बोधिया;

तेनेव कुसलमूलेन, फुसिस्सं आसवक्खयं.

११९५.

‘‘सचे हि भन्ते गच्छेय्यासि, सत्थु बुद्धस्स सन्तिके;

ममापि नं वचनेन, सिरसा वज्जासि वन्दनं.

११९६.

‘‘अहम्पि दट्ठुं गच्छिस्सं, जिनं अप्पटिपुग्गलं;

दुल्लभं दस्सनं होति, लोकनाथान तादिन’’न्ति.

११९७.

सो कतञ्ञू कतवेदी, सत्थारं उपसङ्कमि;

सुत्वा गिरं चक्खुमतो, धम्मचक्खुं विसोधयि.

११९८.

विसोधेत्वा दिट्ठिगतं, विचिकिच्छं वतानि च;

वन्दित्वा सत्थुनो पादे, तत्थेवन्तरधायथाति [तत्थेवन्तरधायतीति (क.)].

कण्डकविमानं सत्तमं.

८. अनेकवण्णविमानवत्थु

११९९.

‘‘अनेकवण्णं दरसोकनासनं, विमानमारुय्ह अनेकचित्तं;

परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि.

१२००.

‘‘समस्समो नत्थि कुतो पनुत्तरो [उत्तरि (क.)], यसेन पुञ्ञेन च इद्धिया च;

सब्बे च देवा तिदसगणा समेच्च, तं तं नमस्सन्ति ससिंव देवा;

इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति.

१२०१.

‘‘देविद्धिपत्तोसि महानुभावो, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१२०२.

सो देवपुत्तो अत्तमनो…पे… यस्स कम्मस्सिदं फलं.

१२०३.

‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको;

पुथुज्जनो अननुबोधोहमस्मि [अनवबोधोहमस्मिं (सी.), अननुबोधोहमासिं (?)], सो सत्त वस्सानि परिब्बजिस्सहं [पब्बजिस्सहं (स्या. क.), पब्बजिसाहं (पी.)].

१२०४.

‘‘सोहं सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो;

रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं.

१२०५.

‘‘न मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिं;

पूजेथ नं पूजनीयस्स [पूजनेय्यस्स (स्या. क.)] धातुं, एवं किर सग्गमितो गमिस्सथ.

१२०६.

‘‘तदेव कम्मं कुसलं कतं मया, सुखञ्च दिब्बं अनुभोमि अत्तना;

मोदामहं तिदसगणस्स मज्झे, न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति.

अनेकवण्णविमानं अट्ठमं.

९. मट्ठकुण्डलीविमानवत्थु

१२०७.

[पे. व. १८६] ‘‘अलङ्कतो मट्ठकुण्डली [मट्टकुण्डली (सी.)], मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.

१२०८.

‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि [जहिस्सं (सी.), जहिस्सामि (स्या. पी.)] जीवित’’न्ति.

१२०९.

‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या.), लोहितङ्कमयं (सी.), लोहमयं (कत्थचि)] अथ रूपियमयं;

आचिक्ख [आचिक्खथ (क.)] मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.

१२१०.

सो माणवो तस्स पावदि, ‘‘चन्दिमसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.

१२११.

‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दिमसूरिये’’ति.

१२१२.

‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;

पेतो [पेतो पन (सी. स्या.)] कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.

१२१३.

‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति.

१२१४.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१२१५.

‘‘अब्बही [अब्बूळ्ह (पी.), अब्बूळ्हं (स्या. क.)] वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१२१६.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, वत सुत्वान माणवाति.

१२१७.

‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी. स्या.)] सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.

१२१८.

‘‘यञ्च [यं (क.)] कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति [पत्तोति (सी. स्या. पी.)].

१२१९.

‘‘अप्पं वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा [उपोसथकम्मञ्च (क.)] तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.

१२२०.

‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.

१२२१.

‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.

१२२२.

‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति.

१२२३.

‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.

१२२४.

‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति.

१२२५.

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति.

१२२६.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

१२२७.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो’’ति.

मट्ठकुण्डलीविमानं नवमं.

१०. सेरीसकविमानवत्थु

१२२८.

[पे. व. ६०४] सुणोथ यक्खस्स च वाणिजान च, समागमो यत्थ तदा अहोसि;

यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे.

१२२९.

‘‘यो सो अहु राजा पायासि नाम [नामो (सी.)], भुम्मानं सहब्यगतो यसस्सी;

सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति.

१२३०.

‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे;

सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कं भया [धङ्कंभया (क.)] नट्ठमना मनुस्सा.

१२३१.

‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो;

अञ्ञत्र पंसूहि च वालुकाहि च, तताहि उण्हाहि च दारुणाहि च.

१२३२.

‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यं;

लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो.

१२३३.

‘‘अथ तुम्हे केन [केन नु (स्या. क.)] वण्णेन, किमासमाना इमं पदेसं हि;

अनुपविट्ठा सहसा समेच्च, लोभा भया अथ वा सम्पमूळ्हा’’ति.

१२३४.

‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तं;

ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना.

१२३५.

‘‘दिवा पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना,

एतेन वेगेन आयाम सब्बे [सब्बे ते (क.)], रत्तिं मग्गं पटिपन्ना विकाले.

१२३६.

‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे;

सुदुग्गमे वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता.

१२३७.

‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख;

ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति.

१२३८.

‘‘पारं समुद्दस्स इमञ्च वण्णुं [वनं (स्या.), वण्णं (क.)], वेत्ताचरं [वेत्तं परं (स्या.), वेत्ताचारं (क.)] सङ्कुपथञ्च मग्गं;

नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु.

१२३९.

‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना;

यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति.

१२४०.

‘‘इतोपि अच्छेरतरं कुमार, न तो सुतं वा अथ वापि दिट्ठं;

अतीतमानुस्सकमेव सब्बं, दिस्वान तप्पाम अनोमवण्णं.

१२४१.

‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या [पहूतमाल्या (स्या.)] बहुपुण्डरीका;

दुमा चिमे [दुमा च ते (स्या. क.)] निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति.

१२४२.

‘‘वेळूरियथम्भा सतमुस्सितासे, सिलापवाळस्स च आयतंसा;

मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे.

१२४३.

‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानं;

रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं.

१२४४.

‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपाणफलूपपन्नो;

दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी.)], अतीव निज्झानखमो मनुञ्ञो.

१२४५.

‘‘रतनन्तरस्मिं बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन;

मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय.

१२४६.

‘‘सो मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे;

अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क.)].

१२४७.

‘‘देवो नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो;

पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति.

१२४८.

‘‘सेरीसको [सेरिस्सको (सी. स्या.)] नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो;

इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति.

१२४९.

‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नं;

पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति.

१२५०.

‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नं;

सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं मनुञ्ञ’’न्ति.

१२५१.

‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति.

१२५२.

‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानं;

नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं.

१२५३.

‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो;

सो मे तदा धम्मकथं अभासि [अकासि (सी.)], दिट्ठिविसूकानि विनोदयी मे.

१२५४.

‘‘ताहं तस्स [ताहं (क.)] धम्मकथं सुणित्वा, उपासकत्तं पटिवेदयिस्सं;

पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं;

अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो.

१२५५.

‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति.

१२५६.

‘‘सच्चं किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानं;

यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी.

१२५७.

‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो;

तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति.

१२५८.

‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव;

जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति.

१२५९.

‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी.), इमेपि सिरीसवना च (पी. क.)] ताता, दिब्बा [दिब्बा च (पी. क.)] गन्धा सुरभी [सुरभिं (सी. क.)] सम्पवन्ति [सम्पवायन्ति (क.)];

ते सम्पवायन्ति इमं विमानं, दिवा च रत्तो च तमं निहन्त्वा.

१२६०.

‘‘इमेसञ्च खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका;

मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो.

१२६१.

‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता;

आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति [समुच्छितोस्मीति (पी. क.)].

१२६२.

‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय;

ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति.

१२६३.

‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ;

तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति.

१२६४.

‘‘गन्त्वा मयं सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना;

यथापयोगा परिपुण्णचागा, काहाम सेरीसमहं उळार’’न्ति.

१२६५.

‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ;

पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ.

१२६६.

‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो;

सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा.

१२६७.

‘‘सञ्जानमानो न मुसा भणेय्य, परूपघाताय न चेतयेय्य;

वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य.

१२६८.

‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो;

सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति.

१२६९.

‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु;

मातापितूनञ्च यो [सो (?)] अच्चयेन, नेक्खम्मपोणो चरिस्सति ब्रह्मचरियं.

१२७०.

‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य;

सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं.

१२७१.

‘‘तं कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे;

अञ्ञत्र तेनिह भस्मी [भस्मि (स्या.), भस्म (क.)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे;

तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.

१२७२.

‘‘किं नाम सो किञ्च करोति कम्मं,

किं नामधेय्यं किं पन तस्स गोत्तं;

मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि;

लाभा हि तस्स, यस्स तुवं पिहेसी’’ति.

१२७३.

‘‘यो कप्पको सम्भवनामधेय्यो,

उपासको कोच्छफलूपजीवी;

जानाथ नं तुम्हाकं पेसियो सो,

मा खो नं हीळित्थ सुपेसलो सो’’ति.

१२७४.

‘‘जानामसे यं त्वं पवदेसि [वदेसि (सी.)] यक्ख,

न खो नं जानाम स एदिसोति;

मयम्पि नं पूजयिस्साम यक्ख,

सुत्वान तुय्हं वचनं उळार’’न्ति.

१२७५.

‘‘ये केचि इमस्मिं सत्थे मनुस्सा,

दहरा महन्ता अथवापि मज्झिमा;

सब्बेव ते आलम्बन्तु विमानं,

पस्सन्तु पुञ्ञानं फलं कदरिया’’ति.

१२७६.

ते तत्थ सब्बेव ‘अहं पुरे’ति,

तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी.)];

सब्बेव ते आलम्बिंसु विमानं,

मसक्कसारं विय वासवस्स.

१२७७.

ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु;

पाणातिपाता विरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु;

अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा.

१२७८.

ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा;

पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं.

१२७९.

‘‘गन्त्वान ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी. क.)] पत्थयाना;

यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं.

१२८०.

‘‘गन्त्वान ते सङ्घरं सोत्थिवन्तो,

पुत्तेहि दारेहि समङ्गिभूता;

आनन्दी वित्ता [आनन्दचित्ता (स्या.), आनन्दीचित्ता (क.)] सुमना पतीता,

अकंसु सेरीसमहं उळारं;

सेरीसकं ते परिवेणं मापयिंसु.

१२८१.

एतादिसा सप्पुरिसान सेवना,

महत्थिका धम्मगुणान सेवना;

एकस्स अत्थाय उपासकस्स,

सब्बेव सत्ता सुखिता [सुखिनो (पी. क.)] अहेसुन्ति.

सेरीसकविमानं दसमं.

११. सुनिक्खित्तविमानवत्थु

१२८२.

‘‘उच्चमिदं मणिथूणं विमानं, समन्ततो द्वादस योजनानि;

कूटागारा सत्तसता उळारा, वेळुरियथम्भा रुचकत्थता सुभा.

१२८३.

‘‘तत्थच्छसि पिवसि खादसि च, दिब्बा च वीणा पवदन्ति वग्गुं;

दिब्बा रसा कामगुणेत्थ पञ्च, नारियो च नच्चन्ति सुवण्णछन्ना.

१२८४.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१२८५.

‘‘पुच्छामि ‘तं देव महानुभाव, मनुस्सभूतो किमकासि पुञ्ञं;

केनासि एवं जलितानुभावो, वण्णो च ते सब्बदिसा पभासती’’ति.

१२८६.

सो देवपुत्तो अत्तमनो, मोग्गल्लानेन पुच्छितो;

पञ्हं पुट्ठो वियाकासि, यस्स कम्मस्सिदं फलं.

१२८७.

‘‘दुन्निक्खित्तं मालं सुनिक्खिपित्वा, पतिट्ठपेत्वा सुगतस्स थूपे;

महिद्धिको चम्हि महानुभावो, दिब्बेहि कामेहि समङ्गिभूतो.

१२८८.

‘‘तेन मेतादिसो वण्णो,

तेन मे इध मिज्झति;

उप्पज्जन्ति च मे भोगा,

ये केचि मनसो पिया.

१२८९.

‘‘अक्खामि ते भिक्खु महानुभाव,

मनुस्सभूतो यमहं अकासिं;

तेनम्हि एवं जलितानुभावो,

वण्णो च मे सब्बदिसा पभासती’’ति.

सुनिक्खित्तविमानं एकादसमं.

सुनिक्खित्तवग्गो सत्तमो निट्ठितो.

तस्सुद्दानं

द्वे दलिद्दा वनविहारा, भतको गोपालकण्डका;

अनेकवण्णमट्ठकुण्डली, सेरीसको सुनिक्खित्तं;

पुरिसानं ततियो वग्गो पवुच्चतीति.

भाणवारं चतुत्थं निट्ठितं.

विमानवत्थुपाळि निट्ठिता.