📜
१. उरगवग्गो
१. खेत्तूपमपेतवत्थुवण्णना
तं ¶ पनेतं वत्थुं भगवा राजगहे विहरन्तो वेळुवने कलन्दकनिवापे अञ्ञतरं सेट्ठिपुत्तपेतं आरब्भ कथेसि. राजगहे किर अञ्ञतरो अड्ढो महद्धनो महाभोगो पहूतवित्तूपकरणो अनेककोटिधनसन्निचयो सेट्ठि अहोसि. तस्स महाधनसम्पन्नताय ‘‘महाधनसेट्ठि’’त्वेव समञ्ञा अहोसि. एकोव पुत्तो अहोसि, पियो मनापो. तस्मिं विञ्ञुतं पत्ते मातापितरो एवं चिन्तेसुं – ‘‘अम्हाकं पुत्तस्स दिवसे दिवसे सहस्सं सहस्सं परिब्बयं करोन्तस्स वस्ससतेनापि अयं धनसन्निचयो परिक्खयं न गमिस्सति, किं इमस्स सिप्पुग्गहणपरिस्समेन, अकिलन्तकायचित्तो यथासुखं भोगे परिभुञ्जतू’’ति सिप्पं न सिक्खापेसुं. वयप्पत्ते पन कुलरूपयोब्बनविलाससम्पन्नं कामाभिमुखं धम्मसञ्ञाविमुखं कञ्ञं आनेसुं. सो ताय सद्धिं अभिरमन्तो धम्मे चित्तमत्तम्पि अनुप्पादेत्वा, समणब्राह्मणगुरुजनेसु अनादरो हुत्वा, धुत्तजनपरिवुतो रज्जमानो पञ्चकामगुणे रतो गिद्धो मोहेन अन्धो हुत्वा कालं वीतिनामेत्वा, मातापितूसु कालकतेसु नटनाटकगायकादीनं यथिच्छितं देन्तो धनं विनासेत्वा नचिरस्सेव ¶ पारिजुञ्ञप्पत्तो हुत्वा, इणं गहेत्वा जीविकं कप्पेन्तो पुन इणम्पि अलभित्वा इणायिकेहि चोदियमानो तेसं अत्तनो खेत्तवत्थुघरादीनि दत्वा, कपालहत्थो भिक्खं चरित्वा भुञ्जन्तो तस्मिंयेव नगरे अनाथसालायं वसति.
अथ नं एकदिवसं चोरा समागता एवमाहंसु – ‘‘अम्भो पुरिस, किं तुय्हं इमिना दुज्जीवितेन, तरुणो त्वमसि ¶ थामजवबलसम्पन्नो, कस्मा हत्थपादविकलो विय अच्छसि? एहि अम्हेहि सह चोरिकाय परेसं सन्तकं गहेत्वा सुखेन जीविकं कप्पेही’’ति. सो ‘‘नाहं चोरिकं कातुं जानामी’’ति आह. चोरा ‘‘मयं तं सिक्खापेम, केवलं त्वं अम्हाकं वचनं करोही’’ति आहंसु. सो ‘‘साधू’’ति सम्पटिच्छित्वा तेहि सद्धिं अगमासि. अथ ते चोरा तस्स हत्थे महन्तं मुग्गरं दत्वा सन्धिं छिन्दित्वा घरं पविसन्तो तं सन्धिमुखे ठपेत्वा आहंसु – ‘‘सचे इध अञ्ञो कोचि आगच्छति, तं इमिना मुग्गरेन पहरित्वा एकप्पहारेनेव मारेही’’ति. सो अन्धबालो हिताहितं अजानन्तो परेसं आगमनमेव ओलोकेन्तो तत्थ अट्ठासि ¶ . चोरा पन घरं पविसित्वा गय्हूपगं भण्डं गहेत्वा घरमनुस्सेहि ञातमत्ताव इतो चितो च पलायिंसु. घरमनुस्सा उट्ठहित्वा सीघं सीघं धावन्ता इतो चितो च ओलोकेन्ता तं पुरिसं सन्धिद्वारे ठितं दिस्वा ‘‘हरे दुट्ठचोरा’’ति गहेत्वा हत्थपादे मुग्गरादीहि पोथेत्वा रञ्ञो दस्सेसुं – ‘‘अयं, देव, चोरो सन्धिसुखे गहितो’’ति. राजा ‘‘इमस्स सीसं छिन्दापेही’’ति नगरगुत्तिकं आणापेसि. ‘‘साधु, देवा’’ति नगरगुत्तिको तं गाहापेत्वा पच्छाबाहं गाळ्हबन्धनं बन्धापेत्वा रत्तवण्णविरळमालाबन्धकण्ठं इट्ठकचुण्णमक्खितसीसं वज्झपहटभेरिदेसितमग्गं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं विचरापेत्वा कसाहि ताळेन्तो आघातनाभिमुखं नेति. ‘‘अयं इमस्मिं नगरे विलुम्पमानकचोरो गहितो’’ति कोलाहलं अहोसि.
तेन च समयेन तस्मिं नगरे सुलसा नाम नगरसोभिनी पासादे ठिता वातपानन्तरेन ओलोकेन्ती तं तथा नीयमानं दिस्वा पुब्बे तेन कतपरिचया ‘‘अयं पुरिसो इमस्मिंयेव नगरे महतिं सम्पत्तिं अनुभवित्वा इदानि एवरूपं अनत्थं अनयब्यसनं पत्तो’’ति तस्स कारुञ्ञं ¶ उप्पादेत्वा चत्तारो मोदके पानीयञ्च पेसेसि. नगरगुत्तिकस्स च आरोचापेसि – ‘‘ताव अय्यो आगमेतु, यावायं ¶ पुरिसो इमे मोदके खादित्वा पानीयं पिविस्सती’’ति.
अथेतस्मिं अन्तरे आयस्मा महामोग्गल्लानो दिब्बेन चक्खुना ओलोकेन्तो तस्स ब्यसनप्पत्तिं दिस्वा करुणाय सञ्चोदितमानसो – ‘‘अयं पुरिसो अकतपुञ्ञो कतपापो, तेनायं निरये निब्बत्तिस्सति, मयि पन गते मोदके च पानीयञ्च दत्वा भुम्मदेवेसु उप्पज्जिस्सति, यंनूनाहं इमस्स अवस्सयो भवेय्य’’न्ति चिन्तेत्वा पानीयमोदकेसु उपनीयमानेसु तस्स पुरिसस्स पुरतो पातुरहोसि. सो थेरं दिस्वा पसन्नमानसो ‘‘किं मे इदानेव इमेहि मारियमानस्स मोदकेहि खादितेहि, इदं पन परलोकं गच्छन्तस्स पाथेय्यं भविस्सती’’ति चिन्तेत्वा मोदके च पानीयञ्च थेरस्स दापेसि. थेरो तस्स पसादसंवड्ढनत्थं तस्स पस्सन्तस्सेव तथारूपे ठाने निसीदित्वा मोदके परिभुञ्जित्वा पानीयञ्च पिवित्वा उट्ठायासना पक्कामि. सो पन पुरिसो चोरघातकेहि आघातनं नेत्वा सीसच्छेदं पापितो अनुत्तरे पुञ्ञक्खेत्ते महामोग्गल्लानत्थेरे कतेन पुञ्ञेन उळारे देवलोके निब्बत्तनारहोपि यस्मा ‘‘सुलसं आगम्म मया अयं देय्यधम्मो लद्धो’’ति सुलसाय गतेन सिनेहेन मरणकाले चित्तं उपक्किलिट्ठं अहोसि. तस्मा हीनकायं उपपज्जन्तो पब्बतगहनसम्भूते सन्दच्छाये महानिग्रोधरुक्खे रुक्खदेवता हुत्वा निब्बत्ति.
सो ¶ किर सचे पठमवये कुलवंसट्ठपने उस्सुक्कं अकरिस्स, तस्मिंयेव नगरे सेट्ठीनं अग्गो अभविस्स, मज्झिमवये मज्झिमो, पच्छिमवये पच्छिमो. सचे पन पठमवये पब्बजितो अभविस्स, अरहा अभविस्स, मज्झिमवये सकदागामी अनागामी वा अभविस्स, पच्छिमवये सोतापन्नो अभविस्स. पापमित्तसंसग्गेन पन इत्थिधुत्तो सुराधुत्तो दुच्चरितनिरतो अनादरिको हुत्वा अनुक्कमेन सब्बसम्पत्तितो परिहायित्वा महाब्यसनं पत्तोति वदन्ति.
अथ ¶ सो अपरेन समयेन सुलसं उय्यानगतं दिस्वा सञ्जातकामरागो अन्धकारं मापेत्वा तं अत्तनो भवनं नेत्वा सत्ताहं ताय ¶ सद्धिं संवासं कप्पेसि, अत्तानञ्चस्सा आरोचेसि. तस्सा माता तं अपस्सन्ती रोदमाना इतो चितो च परिब्भमति. तं दिस्वा महाजनो ‘‘अय्यो महामोग्गल्लानो महिद्धिको महानुभावो तस्सा गतिं जानेय्य, तं उपसङ्कमित्वा पुच्छेय्यासी’’ति आह. सा ‘‘साधु अय्यो’’ति थेरं उपसङ्कमित्वा तमत्थं पुच्छि. थेरो ‘‘इतो सत्तमे दिवसे वेळुवनमहाविहारे भगवति धम्मं देसेन्ते परिसपरियन्ते पस्सिस्ससी’’ति आह. अथ सुलसा तं देवपुत्तं अवोच – ‘‘अयुत्तं मय्हं तव भवने वसन्तिया, अज्ज सत्तमो दिवसो, मम माता मं अपस्सन्ती परिदेवसोकसमापन्ना भविस्सति, साधु मं, देव, तत्थेव नेही’’ति. सो तं नेत्वा वेळुवने भगवति धम्मं देसेन्ते परिसपरियन्ते ठपेन्त्वा अदिस्समानरूपो अट्ठासि.
ततो महाजनो सुलसं दिस्वा एवमाह – ‘‘अम्म सुलसे, त्वं एत्तकं दिवसं कुहिं गता? तव माता त्वं अपस्सन्ती परिदेवसोकसमापन्ना उम्मादप्पत्ता विय जाता’’ति. सा तं पवत्तिं महाजनस्स आचिक्खि. महाजनेन च ‘‘कथं सो पुरिसो तथापापपसुतो अकतकुसलो देवूपपत्तिं पटिलभती’’ति वुत्ते सुलसा ‘‘मया दापिते मोदके पानीयञ्च अय्यस्स महामोग्गल्लानत्थेरस्स दत्वा तेन पुञ्ञेन देवूपपत्तिं पटिलभती’’ति आह. तं सुत्वा महाजनो अच्छरियब्भुतचित्तजातो अहोसि – ‘‘अरहन्तो नाम अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, येसु अप्पकोपि कतो कारो सत्तानं देवूपपत्तिं आवहती’’ति उळारं पीतिसोमनस्सं पटिसंवेदेसि. भिक्खू तमत्थं भगवतो आरोचेसुं. ततो भगवा इमिस्सा अट्ठुप्पत्तिया –
‘‘खेत्तूपमा अरहन्तो, दायका कस्सकूपमा;
बीजूपमं देय्यधम्मं, एत्तो निब्बत्तते फलं.
‘‘एतं ¶ ¶ बीजं कसी खेत्तं, पेतानं दायकस्स च;
तं पेता परिभुञ्जन्ति, दाता पुञ्ञेन वड्ढति.
‘‘इधेव ¶ कुसलं कत्वा, पेते च पटिपूजिय;
सग्गञ्च कमतिट्ठानं, कम्मं कत्वान भद्दक’’न्ति. – इमा गाथा अभासि;
१. तत्थ खेत्तूपमाति खित्तं वुत्तं बीजं तायति महप्फलभावकरणेन रक्खतीति खेत्तं, सालिबीजादीनं विरुहनट्ठानं. तं उपमा एतेसन्ति खेत्तूपमा, केदारसदिसाति अत्थो. अरहन्तोति खीणासवा. ते हि किलेसारीनं संसारचक्कस्स अरानञ्च हतत्ता, ततो एव आरकत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावा च ‘‘अरहन्तो’’ति वुच्चन्ति. तत्थ यथा खेतञ्हि तिणादिदोसरहितं स्वाभिसङ्खतबीजम्हि वुत्ते उतुसलिलादिपच्चयन्तरूपेतं कस्सकस्स महप्फलं होति, एवं खीणासवसन्तानो लोभादिदोसरहितो स्वाभिसङ्खते देय्यधम्मबीजे वुत्ते कालादिपच्चयन्तरसहितो दायकस्स महप्फलो होति. तेनाह भगवा ‘‘खेत्तूपमा अरहन्तो’’ति. उक्कट्ठनिद्देसो अयं तस्स सेखादीनम्पि खेत्तभावापटिक्खेपतो.
दायकाति चीवरादीनं पच्चयानं दातारो परिच्चजनका, तेसं परिच्चागेन अत्तनो सन्ताने लोभादीनं परिच्चजनका छेदनका, ततो वा अत्तनो सन्तानस्स सोधका, रक्खका चाति अत्थो. कस्सकूपमाति कस्सकसदिसा. यथा कस्सको सालिखेत्तादीनि कसित्वा यथाकालञ्च वुत्तुदकदाननीहरणनिधानरक्खणादीहि अप्पमज्जन्तो उळारं विपुलञ्च सस्सफलं पटिलभति, एवं दायकोपि अरहन्तेसु देय्यधम्मपरिच्चागेन पारिचरियाय च अप्पमज्जन्तो उळारं विपुलञ्च दानफलं पटिलभति. तेन वुत्तं ‘‘दायका कस्सकूपमा’’ति.
बीजूपमं देय्यधम्मन्ति लिङ्गविपल्लासेन वुत्तं, बीजसदिसो देय्यधम्मोति अत्थो. अन्नपानादिकस्स हि दसविधस्स दातब्बवत्थुनो एतं नामं. एत्तो निब्बत्तते फलन्ति एतस्मा दायकपटिग्गाहकदेय्यधम्मपरिच्चागतो ¶ दानफलं निब्बत्तति चेव उप्पज्जति च, चिरतरपबन्धवसेन पवत्तति चाति अत्थो. एत्थ च यस्मा परिच्चागचेतनाभिसङ्खतस्स अन्नपानादिवत्थुनो भावो, न इतरस्स, तस्मा ‘‘बीजूपमं देय्यधम्म’’न्ति देय्यधम्मग्गहणं कतं. तेन देय्यधम्मापदेसेन ¶ देय्यधम्मवत्थुविसयाय परिच्चागचेतनाययेव बीजभावो दट्ठब्बो. सा हि पटिसन्धिआदिप्पभेदस्स ¶ तस्स निस्सयारम्मणप्पभेदस्स च फलस्स निप्फादिका, न देय्यधम्मोति.
२. एतं बीजं कसी खेत्तन्ति यथावुत्तं बीजं, यथावुत्तञ्च खेत्तं, तस्स बीजस्स तस्मिं खेत्ते वपनपयोगसङ्खाता कसि चाति अत्थो. एतं तयं केसं इच्छितब्बन्ति आह ‘‘पेतानं दायकस्स चा’’ति. यदि दायको पेते उद्दिस्स दानं देति, पेतानञ्च दायकस्स च, यदि न पेते उद्दिस्स दानं देति, दायकस्सेव एतं बीजं एसा कसि एतं खेत्तं उपकाराय होतीति अधिप्पायो. इदानि तं उपकारं दस्सेतुं ‘‘तं पेता परिभुञ्जन्ति, दाता पुञ्ञेन वड्ढती’’ति वुत्तं. तत्थ तं पेता परिभुञ्जन्तीति दायकेन पेते उद्दिस्स दाने दिन्ने यथावुत्तखेत्तकसिबीजसम्पत्तिया अनुमोदनाय च यं पेतानं उपकप्पति, तं दानफलं पेता परिभुञ्जन्ति. दाता पुञ्ञेन वड्ढतीति दाता पन अत्तनो दानमयपुञ्ञनिमित्तं देवमनुस्सेसु भोगसम्पत्तिआदिना पुञ्ञफलेन अभिवड्ढति. पुञ्ञफलम्पि हि ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) पुञ्ञन्ति वुच्चति.
३. इधेव कुसलं कत्वाति अनवज्जसुखविपाकट्ठेन कुसलं पेतानं उद्दिसनवसेन दानमयं पुञ्ञं उपचिनित्वा इधेव इमस्मिंयेव अत्तभावे. पेते च पटिपूजियाति पेते उद्दिस्स दानेन सम्मानेत्वा अनुभुय्यमानदुक्खतो ते मोचेत्वा. पेते हि उद्दिस्स दिय्यमानं दानं तेसं पूजा नाम होति. तेनाह – ‘‘अम्हाकञ्च कता पूजा’’ति (पे. व. १८), ‘‘पेतानं पूजा च कता उळारा’’ति (पे. व. २५) च. ‘‘पेते चा’’ति च-सद्देन ¶ ‘‘पियो च होति मनापो, अभिगमनीयो च होति विस्सासनीयो, भावनीयो च होति गरुकातब्बो, पासंसो च होति कित्तनीयो विञ्ञून’’न्ति एवमादिके दिट्ठधम्मिके दानानिसंसे सङ्गण्हाति. सग्गञ्च कमति ठानं, कम्मं कत्वान भद्दकन्ति कल्याणं कुसलकम्मं कत्वा दिब्बेहि आयुआदीहि दसहि ठानेहि सुट्ठु अग्गत्ता ‘‘सग्ग’’न्ति लद्धनामं कतपुञ्ञानं निब्बत्तनट्ठानं देवलोकं कमति उपपज्जनवसेन उपगच्छति.
एत्थ ¶ च ‘‘कुसलं कत्वा’’ति वत्वा पुन ‘‘कम्मं कत्वान भद्दक’’न्ति वचनं ‘‘देय्यधम्मपरिच्चागो विय पत्तिदानवसेन दानधम्मपरिच्चागोपि दानमयकुसलकम्ममेवा’’ति दस्सनत्थन्ति दट्ठब्बं. केचि पनेत्थ ‘‘पेताति अरहन्तो अधिप्पेता’’ति वदन्ति, तं तेसं मतिमत्तं ‘‘पेता’’ति खीणासवानं आगतट्ठानस्सेव अभावतो, बीजादिभावस्स च दायकस्स विय ¶ तेसं अयुज्जमानत्ता, पेतयोनिकानं युज्जमानत्ता च. देसनापरियोसाने देवपुत्तं सुलसञ्च आदिं कत्वा चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसीति.
खेत्तूपमपेतवत्थुवण्णना निट्ठिता.
२. सूकरमुखपेतवत्थुवण्णना
कायो ते सब्बसोवण्णोति इदं सत्थरि राजगहं उपनिस्साय वेळुवने कलन्दकनिवापे विहरन्ते अञ्ञतरं सूकरमुखपेतं आरब्भ वुत्तं. अतीते किर कस्सपस्स भगवतो सासने एको भिक्खु कायेन ¶ सञ्ञतो अहोसि, वाचाय असञ्ञतो, भिक्खू अक्कोसति परिभासति. सो कालं कत्वा निरये निब्बत्तो, एकं बुद्धन्तरं तत्थ पच्चित्वा ततो चवित्वा इमस्मिं बुद्धुप्पादे राजगहसमीपे गिज्झकूटपब्बतपादे तस्सेव कम्मस्स विपाकावसेसेन खुप्पिपासाभिभूतो पेतो हुत्वा निब्बत्ति. तस्स कायो सुवण्णवण्णो अहोसि, मुखं सूकरमुखसदिसं. अथायस्मा नारदो गिज्झकूटे पब्बते वसन्तो पातोव सरीरपटिजग्गनं कत्वा पत्तचीवरमादाय राजगहं पिण्डाय गच्छन्तो अन्तरामग्गे तं पेतं दिस्वा तेन कतकम्मं पुच्छन्तो –
‘‘कायो ते सब्बसोवण्णो, सब्बा ओभासते दिसा;
मुखं ते सूकरस्सेव, किं कम्ममकरी पुरे’’ति. –
गाथमाह. तत्थ कायो ते सब्बसोवण्णोति तव कायो देहो सब्बो सुवण्णवण्णो उत्तत्तकनकसन्निभो. सब्बा ओभासते दिसाति तस्स पभाय सब्बापि दिसा समन्तन्तो ओभासति विज्जोतति. ओभासतेति वा अन्तोगधहोतुअत्थमिदं पदन्ति ‘‘ते कायो सब्बसोवण्णो सब्बा दिसा ओभासेति विज्जोतेती’’ति अत्थो दट्ठब्बो. मुखं ¶ ते सूकरस्सेवाति मुखं पन ते सूकरस्स विय, सूकरमुखसदिसं तव मुखन्ति अत्थो. किं कम्ममकरी पुरेति ‘‘त्वं पुब्बे अतीतजातियं कीदिसं कम्मं अकासी’’ति पुच्छति.
एवं थेरेन सो पेतो कतकम्मं पुट्ठो गाथाय विस्सज्जेन्तो –
‘‘कायेन सञ्ञतो आसिं, वाचायासिमसञ्ञतो;
तेन मेतादिसो वण्णो, यथा पस्ससि नारदा’’ति. –
आह ¶ . तत्थ कायेन सञ्ञतो आसिन्ति कायिकेन संयमेन संयतो कायद्वारिकेन संवरेन संवुतो अहोसिं. वाचायासिमसञ्ञतोति ¶ वाचाय असञ्ञतो वाचसिकेन असंवरेन समन्नागतो अहोसिं. तेनाति तेन उभयेन संयमेन असंयमेन च. मेति मय्हं. एतादिसो वण्णोति एदिसो. यथा त्वं, नारद, पच्चक्खतो पस्ससि, एवरूपो, कायेन मनुस्ससण्ठानो सुवण्णवण्णो, मुखेन सूकरसदिसो आसिन्ति योजना. वण्णसद्दो हि इध छवियं सण्ठाने च दट्ठब्बो.
एवं पेतो थेरेन पुच्छितो तमत्थं विस्सज्जेत्वा तमेव कारणं कत्वा थेरस्स ओवादं देन्तो –
‘‘तं त्याहं नारद ब्रूमि, सामं दिट्ठमिदं तया;
माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’ति. –
गाथमाह. तत्थ तन्ति तस्मा. त्याहन्ति ते अहं. नारदाति थेरं आलपति. ब्रूमीति कथेमि. सामन्ति सयमेव. इदन्ति अत्तनो सरीरं सन्धाय वदति. अयञ्हेत्थ अत्थो – यस्मा, भन्ते नारद, इदं मम सरीरं गलतो पट्ठाय हेट्ठा मनुस्ससण्ठानं, उपरि सूकरसण्ठानं, तया पच्चक्खतोव दिट्ठं, तस्मा ते अहं ओवादवसेन वदामीति. किन्ति चेति आह ‘‘माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’ति. तत्थ माति पटिसेधे निपातो. मुखसाति मुखेन. खोति अवधारणे, वाचाय पापकम्मं माकासि मा करोहि. मा ¶ खो सूकरमुखो अहूति अहं विय सूकरमुखो मा अहोसियेव. सचे पन त्वं मुखरो हुत्वा वाचाय पापं करेय्यासि, एकंसेन सूकरमुखो भवेय्यासि, तस्मा माकासि मुखसा पापन्ति फलपटिसेधनमुखेनपि हेतुमेव पटिसेधेति.
अथायस्मा नारदो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो चतुपरिसमज्झे निसिन्नस्स सत्थुनो तमत्थं आरोचेसि. सत्था, ‘‘नारद, पुब्बेव मया ¶ सो सत्थो दिट्ठो’’ति वत्वा अनेकाकारवोकारं वचीदुच्चरितसन्निस्सितं आदीनवं, वचीसुचरितपटिसंयुत्तञ्च आनिसंसं पकासेन्तो धम्मं देसेसि. सा देसना सम्पत्तपरिसाय सात्थिका अहोसीति.
सूकरमुखपेतवत्थुवण्णना निट्ठिता.
३. पूतिमुखपेतवत्थुवण्णना
दिब्बं ¶ सुभं धारेसि वण्णधातुन्ति इदं सत्थरि वेळुवने विहरन्ते कलन्दकनिवापे अञ्ञतरं पूतिमुखपेतं आरब्भ वुत्तं. अतीते किर कस्सपस्स भगवतो काले द्वे कुलपुत्ता तस्स सासने पब्बजित्वा सीलाचारसम्पन्ना सल्लेखवुत्तिनो अञ्ञतरस्मिं गामकावासे समग्गवासं वसिंसु. अथ अञ्ञतरो पापज्झासयो पेसुञ्ञाभिरतो भिक्खु तेसं वसनट्ठानं उपगञ्छि. थेरा तेन सद्धिं पटिसन्थारं कत्वा वसनट्ठानं दत्वा दुतियदिवसे तं गहेत्वा गामं पिण्डाय पविसिंसु. मनुस्सा ते दिस्वा तेसु थेरेसु अतिविय परमनिपच्चकारं कत्वा यागुभत्तादीहि पटिमानेसुं. सो विहारं पविसित्वा चिन्तेसि – ‘‘सुन्दरो वतायं गोचरगामो, मनुस्सा च सद्धा पसन्ना, पणीतपणीतं पिण्डपातं देन्ति, अयञ्च विहारो छायूदकसम्पन्नो, सक्का मे इध सुखेन वसितुं. इमेसु पन भिक्खूसु इध वसन्तेसु मय्हं फासुविहारो न भविस्सति, अन्तेवासिकवासो विय भविस्सति. हन्दाहं इमे अञ्ञमञ्ञं भिन्दित्वा यथा न पुन इध वसिस्सन्ति, तथा करिस्सामी’’ति.
अथेकदिवसं ¶ महाथेरे द्विन्नम्पि ओवादं दत्वा अत्तनो वसनट्ठानं पविट्ठे पेसुणिको भिक्खु थोकं कालं वीतिनामेत्वा महाथेरं उपसङ्कमित्वा वन्दित्वा थेरेन ‘‘किं, आवुसो, विकाले आगतोसी’’ति च वुत्ते, ‘‘आम, भन्ते किञ्चि वत्तब्बं अत्थी’’ति वत्वा ‘‘कथेहि, आवुसो’’ति थेरेन अनुञ्ञातो आह – ‘‘एसो, भन्ते, तुम्हाकं ¶ सहायकत्थेरो सम्मुखा मित्तो विय अत्तानं दस्सेत्वा परम्मुखा सपत्तो विय उपवदती’’ति. ‘‘किं कथेती’’ति पुच्छितो ‘‘सुणाथ, भन्ते, ‘एसो महाथेरो सठो मायावी कुहको मिच्छाजीवेन जीविकं कप्पेती’ति तुम्हाकं अगुणं कथेती’’ति आह. ‘‘मा, आवुसो, एवं भणि, न सो भिक्खु एवं मं उपवदिस्सति, गिहिकालतो पट्ठाय मम सभावं जानाति ‘पेसलो कल्याणसीलो’’’ति. ‘‘सचे, भन्ते, तुम्हे अत्तनो विसुद्धचित्तताय एवं चिन्तेथ, तं तुम्हाकंयेव अनुच्छविकं, मय्हं पन तेन सद्धिं वेरं नत्थि, कस्मा अहं तेन अवुत्तं ‘वुत्त’न्ति वदामि. होतु, कालन्तरेन सयमेव जानिस्सथा’’ति आह. थेरोपि पुथुज्जनभावदोसेन द्वेळ्हकचित्तो ‘‘एवम्पि सिया’’ति सासङ्कहदयो हुत्वा थोकं सिथिलविस्सासो अहोसि. सो बालो पठमं महाथेरं परिभिन्दित्वा इतरम्पि थेनं वुत्तनयेनेव परिभिन्दि. अथ ते उभोपि थेरा दुतियदिवसे अञ्ञमञ्ञं अनालपित्वा पत्तचीवरमादाय गामे पिण्डाय चरित्वा पिण्डपातमादाय अत्तनो वसनट्ठानेयेव ¶ परिभुञ्जित्वा सामीचिमत्तम्पि अकत्वा तं दिवसं तत्थेव वसित्वा विभाताय च रत्तिया अञ्ञमञ्ञं अनारोचेत्वाव यथाफासुकट्ठानं अगमंसु.
पेसुणिकं पन भिक्खुं परिपुण्णमनोरथं गामं पिण्डाय पविट्ठं मनुस्सा दिस्वा आहंसु – ‘‘भन्ते, थेरा कुहिं गता’’ति? सो आह – ‘‘सब्बरत्तिं अञ्ञमञ्ञं कलहं कत्वा मया ‘मा कलहं करोथ, समग्गा होथ, कलहो नाम अनत्थावहो आयतिदुक्खुप्पादको अकुसलसंवत्तनिको, पुरिमकापि कलहेन महता हिता परिभट्ठा’तिआदीनि वुच्चमानापि मम वचनं अनादियित्वा पक्कन्ता’’ति. ततो मनुस्सा ‘‘थेरा ताव गच्छन्तु, तुम्हे पन अम्हाकं अनुकम्पाय इधेव अनुक्कण्ठित्वा वसथा’’ति याचिंसु. सो ‘‘साधू’’ति पटिस्सुणित्वा तत्थेव वसन्तो कतिपाहेन चिन्तेसि – ‘‘मया सीलवन्तो कल्याणधम्मा भिक्खू ¶ आवासलोभेन परिभिन्ना, बहुं वत मया पापकम्मं पसुत’’न्ति ¶ बलवविप्पटिसाराभिभूतो सोकवेगेन गिलानो हुत्वा नचिरेनेव कालं कत्वा अवीचिम्हि निब्बत्ति.
इतरे द्वे सहायकत्थेरा जनपदचारिकं चरन्ता अञ्ञतरस्मिं आवासे समागन्त्वा अञ्ञमञ्ञं सम्मोदित्वा तेन भिक्खुना वुत्तं भेदवचनं अञ्ञमञ्ञस्स आरोचेत्वा तस्स अभूतभावं ञत्वा समग्गा हुत्वा अनुक्कमेन तमेव आवासं पच्चागमिंसु. मनुस्सा द्वे थेरे दिस्वा हट्ठतुट्ठा सञ्जातसोमनस्सा हुत्वा चतूहि पच्चयेहि उपट्ठहिंसु. थेरा च तत्थेव वसन्ता सप्पायआहारलाभेन समाहितचित्ता विपस्सनं वड्ढेत्वा नचिरेनेव अरहत्तं पापुणिंसु.
पेसुणिको भिक्खु एकं बुद्धन्तरं निरये पच्चित्वा इमस्मिं बुद्धुप्पादे राजगहस्स अविदूरे पूतिमुखपेतो हुत्वा निब्बत्ति. तस्स कायो सुवण्णवण्णो अहोसि, मुखतो पन पुळवका निक्खमित्वा इतो चितो च मुखं खादन्ति, तस्स दूरम्पि ओकासं फरित्वा दुग्गन्धं वायति. अथायस्मा नारदो गिज्झकूटपब्बता ओरोहन्तो तं दिस्वा –
‘‘दिब्बं सुभं धारेसि वण्णधातुं, वेहायसं तिट्ठसि अन्तलिक्खे;
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे’’ति. –
इमाय गाथाय कतकम्मं पुच्छि. तत्थ दिब्बन्ति दिवि भवं देवत्तभावपरियापन्नं. इध पन दिब्बं वियाति दिब्बं. सुभन्ति सोभनं, सुन्दरभावं वा. वण्णधातुन्ति छविवण्णं. धारेसीति वहसि ¶ . वेहायसं तिट्ठसि अन्तलिक्खेति वेहायससञ्ञिते अन्तलिक्खे तिट्ठसि. केचि पन ‘‘विहायसं तिट्ठसि अन्तलिक्खे’’ति पाठं वत्वा विहायसं ओभासेन्तो अन्तलिक्खे तिट्ठसीति वचनसेसेन अत्थं ¶ वदन्ति. पूतिगन्धन्ति कुणपगन्धं, दुग्गन्धन्ति अत्थो. किं कम्ममकासि पुब्बेति परमदुग्गन्धं ते मुखं किमयो खादन्ति, कायो च सुवण्णवण्णो, कीदिसं नाम कम्मं एवरूपस्स अत्तभावस्स कारणभूतं पुब्बे त्वं अकासीति पुच्छि.
एवं ¶ थेरेन सो पेतो अत्तना कतकम्मं पुट्ठो तमत्थं विस्सज्जेन्तो –
‘‘समणो अहं पापोतिदुट्ठवाचो, तपस्सिरूपो मुखसा असञ्ञतो;
लद्धा च मे तमसा वण्णधातु, मुखञ्च मे पेसुणियेन पूती’’ति. –
गाथमाह. तत्थ समणो अहं पापोति अहं लामको समणो पापभिक्खु अहोसिं. अतिदुट्ठवाचोति अतिदुट्ठवचनो, परे अतिक्कमित्वा लङ्घित्वा वत्ता, परेसं गुणपरिधंसकवचनोति अत्थो. ‘‘अतिदुक्खवाचो’’ति वा पाठो, अतिविय फरुसवचनो मुसावादपेसुञ्ञादिवचीदुच्चरितनिरतो. तपस्सिरूपोति समणपतिरूपको. मुखसाति मुखेन. लद्धाति पटिलद्धा. च-कारो सम्पिण्डनत्थो. मेति मया. तपसाति ब्रह्मचरियेन. पेसुणियेनाति पिसुणवाचाय. पुतीति पूतिगन्धं.
एवं सो पेतो अत्तना कतकम्मं आचिक्खित्वा इदानि थेरस्स ओवादं देन्तो –
‘‘तयिदं तया नारद सामं दिट्ठं,
अनुकम्पका ये कुसला वदेय्युं;
मा पेसुणं मा च मुसा अभाणि,
यक्खो तुवं होहिसि कामकामी’’ति. –
ओसानगाथमाह. तत्थ ¶ तयिदन्ति तं इदं मम रूपं. अनुकम्पका ये कुसला वदेय्युन्ति ये अनुकम्पनसीला कारुणिका परहितपटिपत्तियं कुसला निपुणा बुद्धादयो यं वदेय्युं, तदेव वदामीति अधिप्पायो. इदानि तं ओवादं दस्सेन्तो ‘‘मा पेसुणं मा च मुसा अभाणि, यक्खो तुवं होहिसि कामकामी’’ति आह. तस्सत्थो – पेसुणं पिसुणवचनं मुसा च मा अभाणि ¶ मा कथेहि. यदि हि त्वं मुसावादं पिसुणवाचञ्च पहाय वाचाय सञ्ञतो भवेय्यासि, यक्खो वा देवो वा देवञ्ञतरो वा त्वं भविस्ससि, कामं कामितब्बं उळारं दिब्बसम्पत्तिं ¶ पटिलभित्वा तत्थ कामनसीलो यथासुखं इन्द्रियानं परिचरणेन अभिरमणसीलोति.
तं सुत्वा थेरो ततो राजगहं गन्त्वा पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सत्थु तमत्थं आरोचेसि. सत्था तं अट्ठुप्पत्तिं कत्वा धम्मं देसेसि. सा देसना सम्पत्तपरिसाय सात्थिका अहोसीति.
पूतिमुखपेतवत्थुवण्णना निट्ठिता.
४. पिट्ठधीतलिकपेतवत्थुवण्णना
यं किञ्चारम्मणं कत्वाति इदं सत्था सावत्थियं जेतवने विहरन्तो अनाथपिण्डिकस्स गहपतिनो दानं आरब्भ कथेसि. अनाथपिण्डिकस्स किर गहपतिनो धीतु धीताय दारिकाय धाति पिट्ठधीतलिकं अदासि ‘‘अयं ते धीता, इमं गहेत्वा कीळस्सू’’ति. सा तत्थ धीतुसञ्ञं उप्पादेसि. अथस्सा एकदिवसं तं गहेत्वा कीळन्तिया पमादेन पतित्वा भिज्जि. ततो दारिका ‘‘मम धीता मता’’ति परोदि. तं रोदन्तिं कोचिपि गेहजनो सञ्ञापेतुं नासक्खि. तस्मिञ्च समये सत्था अनाथपिण्डिकस्स गहपतिनो गेहे पञ्ञत्ते आसने निसिन्नो होति, महासेट्ठि च भगवतो ¶ समीपे निसिन्नो अहोसि. धाति तं दारिकं गहेत्वा सेट्ठिस्स सन्तिकं अगमासि. सेट्ठि तं दिस्वा ‘‘किस्सायं दारिका रोदती’’ति आह. धाति तं पवत्तिं सेट्ठिस्स आरोचेसि. सेट्ठि तं दारिकं अङ्के निसीदापेत्वा ‘‘तव धीतुदानं दस्सामी’’ति सञ्ञापेत्वा सत्थु आरोचेसि – ‘‘भन्ते, मम नत्तुधीतरं पिट्ठधीतलिकं उद्दिस्स दानं दातुकामो, तं मे पञ्चहि भिक्खुसतेहि सद्धिं स्वातनाय अधिवासेथा’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ भगवा दुतियदिवसे पञ्चहि भिक्खुसतेहि सद्धिं सेट्ठिस्स घरं गन्त्वा भत्तकिच्चं कत्वा अनुमोदनं करोन्तो –
‘‘यं किञ्चारम्मणं कत्वा, दज्जा दानं अमच्छरी;
पुब्बपेते च आरब्भ, अथ वा वत्थुदेवता.
‘‘चत्तारो ¶ ¶ च महाराजे, लोकपाले यसस्सिने;
कुवेरं धतरट्ठञ्च, विरूपक्खं विरूळ्हकं;
ते चेव पूजिता होन्ति, दायका च अनिप्फला.
‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतस्स अत्थाय, एवं तिट्ठन्ति ञातयो.
‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति. – इमा गाथा अभासि;
१०. तत्थ यं किञ्चारम्मणं कत्वाति मङ्गलादीसु अञ्ञतरं यं किञ्चि आरब्भ उद्दिस्स. दज्जाति ददेय्य. अमच्छरीति अत्तनो सम्पत्तिया परेहि साधारणभावासहनलक्खणस्स मच्छेरस्स अभावतो अमच्छरी, परिच्चागसीलो मच्छरियलोभादिचित्तमलं दूरतो कत्वा दानं ददेय्याति अधिप्पायो. पुब्बपेते च आरब्भाति पुब्बकेपि पेते उद्दिस्स. वत्थुदेवताति घरवत्थुआदीसु अधिवत्था देवता आरब्भाति योजना. अथ वाति इमिना अञ्ञेपि देवमनुस्सादिके ये केचि आरब्भ दानं ददेय्याति दस्सेति.
११. तत्थ देवेसु ताव एकच्चे पाकटे देवे दस्सेन्तो ‘‘चत्तारो च महाराजे’’ति वत्वा पुन ते ¶ नामतो गण्हन्तो ‘‘कुवेर’’न्तिआदिमाह. तत्थ कुवेरन्ति वेस्सवणं. धतरट्ठन्तिआदीनि सेसानं तिण्णं लोकपालानं नामानि. ते चेव पूजिता होन्तीति ते च महाराजानो पुब्बपेतवत्थुदेवतायो च उद्दिसनकिरियाय पटिमानिका होन्ति. दायका च अनिप्फलाति ये दानं देन्ति, ते दायका च परेसं उद्दिसनमत्तेन न निप्फला, अत्तनो दानफलस्स भागिनो एव होन्ति.
१२. इदानि ‘‘ये अत्तनो ञातीनं मरणेन रोदन्ति परिदेवन्ति सोचन्ति, तेसं तं निरत्थकं, अत्तपरितापनमत्तमेवा’’ति दस्सेतुं ‘‘न हि रुण्णं वा’’ति गाथमाह. तत्थ रुण्णन्ति रुदितं अस्सुमोचनं न हि कातब्बन्ति ¶ वचनसेसो. सोकोति सोचनं चित्तसन्तापो, अन्तोनिज्झानन्ति अत्थो. या चञ्ञा परिदेवनाति या च रुण्णसोकतो अञ्ञा परिदेवना, ‘‘कहं एकपुत्तका’’तिआदिवाचाविप्पलापो, सोपि न कातब्बोति अत्थो. सब्बत्थ वा-सद्दो विकप्पनत्थो ¶ . न तं पेतस्स अत्थायाति यस्मा रुण्णं वा सोको वा परिदेवना वाति सब्बम्पि तं पेतस्स कालकतस्स अत्थाय उपकाराय न होति, तस्मा न हि तं कातब्बं, तथापि एवं तिट्ठन्ति ञातयो अविद्दसुनोति अधिप्पायो.
१३. एवं रुण्णादीनं निरत्थकभावं दस्सेत्वा इदानि या पुब्बपेतादिके आरब्भ दायकेन सङ्घस्स दक्खिणा दिन्ना, तस्सा सात्थकभावं दस्सेन्तो ‘‘अयञ्च खो दक्खिणा’’ति गाथमाह. तत्थ अयन्ति दायकेन तं दिन्नं दानं पच्चक्खतो दस्सेन्तो वदति. च-सद्दो ब्यतिरेकत्थो, तेन यथा रुण्णादि पेतस्स न कस्सचि अत्थाय होति, न एवमयं, अयं पन दक्खिणा दीघरत्तं हितायस्स होतीति वक्खमानमेव विसेसं जोतेति. खोति अवधारणे. दक्खिणाति दानं. सङ्घम्हि सुप्पतिट्ठिताति अनुत्तरे पुञ्ञक्खेत्ते ¶ सङ्घे सुट्ठु पतिट्ठिता. दीघरत्तं हितायस्साति अस्स पेतस्स चिरकालं हिताय अत्थाय. ठानसो उपकप्पतीति तङ्खणञ्ञेव निप्फज्जति, न कालन्तरेति अत्थो. अयञ्हि तत्थ धम्मता – यं पेते उद्दिस्स दाने दिन्ने पेता चे अनुमोदन्ति, तावदेव तस्स फलेन पेता परिमुच्चन्तीति.
एवं भगवा धम्मं देसेत्वा महाजनं पेते उद्दिस्स दानाभिरतमानसं कत्वा उट्ठायासना पक्कामि. पुनदिवसे सेट्ठिभरिया अवसेसा च ञातका सेट्ठिं अनुवत्तन्ता एवं तेमासमत्तं महादानं पवत्तेसुं. अथ राजा पसेनदि कोसलो भगवन्तं उपसङ्कमित्वा ‘‘कस्मा, भन्ते, भिक्खू मासमत्तं मम घरं नागमिंसू’’ति पुच्छि. सत्थारा तस्मिं कारणे कथिते राजापि सेट्ठिं अनुवत्तन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसि, तं दिस्वा नागरा राजानं अनुवत्तन्ता मासमत्तं महादानं पवत्तेसुं. एवं मासद्वयं पिट्ठधीतलिकमूलकं महादानं पवत्तेसुन्ति.
पिट्ठधीतलिकपेतवत्थुवण्णना निट्ठिता.
५. तिरोकुट्टपेतवत्थुवण्णना
तिरोकुट्टेसु ¶ तिट्ठन्तीति इदं सत्था राजगहे विहरन्तो सम्बहुले पेते आरब्भ कथेसि.
तत्रायं वित्थारकथा – इतो द्वानवुतिकप्पे कासि नाम नगरं अहोसि. तत्थ जयसेनो नाम राजा रज्जं कारेसि. तस्स सिरिमा नाम देवी. तस्सा कुच्छियं फुस्सो नाम बोधिसत्तो ¶ निब्बत्तित्वा अनुपुब्बेन सम्मासम्बोधिं अभिसम्बुज्झि. जयसेनो राजा ‘‘मम पुत्तो महाभिनिक्खमनं निक्खमित्वा बुद्धो जातो, मय्हमेव बुद्धो, मय्हं धम्मो, मय्हं सङ्घो’’ति ममत्तं उप्पादेत्वा सब्बकालं सयमेव उपट्ठहति, न अञ्ञेसं ओकासं देति.
भगवतो कनिट्ठभातरो वेमातिका तयो भातरो चिन्तेसुं – ‘‘बुद्धा ¶ नाम सब्बलोक हितत्थाय उप्पज्जन्ति, न एकस्सेव अत्थाय. अम्हाकञ्च पिता अञ्ञेसं ओकासं न देति. कथं नु खो मयं लभेय्याम भगवन्तं उपट्ठातुं भिक्खुसङ्घञ्चा’’ति? तेसं एतदहोसि – ‘‘हन्द मयं किञ्चि उपायं करोमा’’ति. ते पच्चन्तं कुपितं विय कारापेसुं. ततो राजा ‘‘पच्चन्तो कुपितो’’ति सुत्वा तयोपि पुत्ते पच्चन्तं वूपसमेतुं पेसेसि. ते गन्त्वा वूपसमेत्वा आगता. राजा तुट्ठो वरं अदासि ‘‘यं इच्छथ, तं गण्हथा’’ति. ते ‘‘मयं भगवन्तं उपट्ठातुं इच्छामा’’ति आहंसु. राजा ‘‘एतं ठपेत्वा अञ्ञं गण्हथा’’ति आह. ते ‘‘मयं अञ्ञेन अनत्थिका’’ति आहंसु. तेन हि परिच्छेदं कत्वा गण्हथाति. ते सत्त वस्सानि याचिंसु. राजा न अदासि. एवं ‘‘छ, पञ्च, चत्तारि, तीणि, द्वे, एकं, सत्त मासे, छ, पञ्च, चत्तारो’’ति वत्वा याव तेमासं याचिंसु. तदा राजा ‘‘गण्हथा’’ति अदासि.
ते भगवन्तं उपसङ्कमित्वा आहंसु – ‘‘इच्छाम मयं, भन्ते, भगवन्तं तेमासं उपट्ठातुं, अधिवासेतु नो, भन्ते, भगवा इमं तेमासं वस्सावास’’न्ति. अधिवासेसि भगवा तुण्हीभावेन. ते तयो अत्तनो जनपदे नियुत्तकपुरिसस्स लेखं पेसेसुं ‘‘इमं तेमासं अम्हेहि भगवा उपट्ठातब्बो, विहारं आदिं कत्वा सब्बं भगवतो उपट्ठानसम्भारं सम्पादेही’’ति. सो सब्बं सम्पादेत्वा पटिपेसेसि. ते ¶ कासायवत्थनिवत्था हुत्वा पुरिससहस्सेहि वेय्यावच्चकरेहि भगवन्तं भिक्खुसङ्घञ्च सक्कच्चं उपट्ठहमाना जनपदं नेत्वा विहारं निय्यातेत्वा वस्सं वसापेसुं.
तेसं भण्डागारिको एको गहपतिपुत्तो सपजापतिको सद्धो अहोसि पसन्नो. सो बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानवत्तं सक्कच्चं अदासि. जनपदे नियुत्तकपुरिसो तं गहेत्वा जानपदेहि एकादसमत्तेहि पुरिससहस्सेहि सद्धिं सक्कच्चमेव दानं पवत्तापेसि. तत्थ केचि जानपदा पटिहतचित्ता अहेसुं. ते दानस्स अन्तरायं कत्वा देय्यधम्मं अत्तना खादिंसु, भत्तसालञ्च अग्गिना दहिंसु. पवारिता राजपुत्ता भगवतो सक्कारं कत्वा ¶ भगवन्तं पुरक्खत्वा पितु सन्तिकमेव पच्चागमिंसु. तत्थ गन्त्वा भगवा परिनिब्बायि. राजपुत्ता च जनपदे ¶ नियुत्तकपुरिसो च भण्डागारिको च अनुपुब्बेन कालं कत्वा सद्धिं परिसाय सग्गे उप्पज्जिंसु, पटिहतचित्ता जना निरये उप्पज्जिंसु. एवं तेसं उभयेसं जनानं सग्गतो सग्गं निरयतो निरयं उपपज्जन्तानं द्वानवुतिकप्पा वीतिवत्ता.
अथ इमस्मिं भद्दकप्पे कस्सपस्स भगवतो काले ते पटिहतचित्ता जना पेतेसु उप्पन्ना. तदा मनुस्सा अत्तनो अत्तनो ञातकानं पेतानं अत्थाय दानं दत्वा उद्दिसन्ति ‘‘इदं नो ञातीनं होतू’’ति, ते सम्पत्तिं लभन्ति. अथ इमेपि पेता तं दिस्वा कस्सपं सम्मासम्बुद्धं उपसङ्कमित्वा पुच्छिंसु – ‘‘किं नु खो, भन्ते, मयम्पि एवरूपं सम्पत्तिं लभेय्यामा’’ति? भगवा आह – ‘‘इदानि न लभथ, अनागते पन गोतमो नाम सम्मासम्बुद्धो भविस्सति, तस्स भगवतो काले बिम्बिसारो नाम राजा भविस्सति, सो तुम्हाकं इतो द्वानवुतिकप्पे ञाति अहोसि, सो बुद्धस्स दानं दत्वा तुम्हाकं उद्दिसिस्सति, तदा लभिस्सथा’’ति. एवं वुत्ते किर तेसं पेतानं तं वचनं ‘‘स्वे लभिस्सथा’’ति वुत्तं विय अहोसि.
ततो ¶ एकस्मिं बुद्धन्तरे वीतिवत्ते अम्हाकं भगवा उप्पज्जि. तेपि तयो राजपुत्ता पुरिससहस्सेन सद्धिं देवलोकतो चवित्वा मगधरट्ठे ब्राह्मणकुले उप्पज्जित्वा अनुपुब्बेन तापसपब्बज्जं पब्बजित्वा गयासीसे तयो जटिला अहेसुं, जनपदे नियुत्तकपुरिसो राजा बिम्बिसारो अहोसि, भण्डागारिको गहपतिपुत्तो विसाखो नाम सेट्ठि अहोसि, तस्स पजापति धम्मदिन्ना नाम सेट्ठिधीता अहोसि, अवसेसा पन परिसा रञ्ञो एव परिवारा हुत्वा निब्बत्तिंसु.
अम्हाकम्पि भगवा लोके उप्पज्जित्वा सत्तसत्ताहं अतिक्कमित्वा अनुपुब्बेन बाराणसिं आगम्म धम्मचक्कं पवत्तेत्वा पञ्चवग्गिये आदिं कत्वा याव सहस्सपरिवारे तयो जटिले विनेत्वा राजगहं अगमासि. तत्थ ¶ च तदहुपसङ्कमन्तंयेव राजानं बिम्बिसारं सोतापत्तिफले पतिट्ठापेसि सद्धिं एकादसनहुतेहि अङ्गमगधवासीहि ब्राह्मणगहपतिकेहि. अथ रञ्ञा स्वातनाय भत्तेन निमन्तितो अधिवासेत्वा दुतियदिवसे माणवकवण्णेन सक्केन देवानमिन्देन पुरतो गच्छन्तेन –
‘‘दन्तो दन्तेहि सह पुराणजटिलेहि, विप्पमुत्तो विप्पमुत्तेहि;
सिङ्गीनिक्खसवण्णो, राजगहं पाविसि भगवा’’ति. (महाव. ५८) –
एवमादीहि ¶ गाथाहि अभित्थवियमानो राजगहं पविसित्वा रञ्ञो निवेसने महादानं सम्पटिच्छि. ते पन पेता ‘‘इदानि राजा दानं अम्हाकं उद्दिसिस्सति, इदानि उद्दिसिस्सती’’ति आसाय सम्परिवारेत्वा अट्ठंसु.
राजा दानं दत्वा ‘‘कत्थ नु खो भगवा विहरेय्या’’ति भगवतो विहारट्ठानमेव चिन्तेसि, न तं दानं कस्सचि उद्दिसि. तथा तं दानं अलभन्ता पेता छिन्नासा हुत्वा रत्तियं रञ्ञो निवेसने अतिविय भिंसनकं विस्सरमकंसु. राजा भयसन्ताससंवेगं आपज्जित्वा विभाताय ¶ रत्तिया भगवतो आरोचेहि – ‘‘एवरूपं सद्दं अस्सोसिं, किं नु खो मे, भन्ते, भविस्सती’’ति? भगवा ‘‘मा भायि, महाराज, न ते किञ्चि पापकं भविस्सति, अपिच खो सन्ति ते पुराणञातका पेतेसु उप्पन्ना. ते एकं बुद्धन्तरं तमेव पच्चासीसन्ता ‘बुद्धस्स दानं दत्वा अम्हाकं उद्दिसिस्सती’ति विचरन्ता तया हिय्यो दानं दत्वा न उद्दिसितत्ता छिन्नासा हुत्वा तथारूपं विस्सरमकंसू’’ति आह. ‘‘किं इदानिपि, भन्ते, दिन्ने ते लभेय्यु’’न्ति? ‘‘आम, महाराजा’’ति. ‘‘तेन हि, भन्ते, अधिवासेतु मे भगवा अज्जतनाय दानं, तेसं उद्दिसिस्सामी’’ति. अधिवासेसि भगवा तुण्हीभावेन.
राजा निवेसनं गन्त्वा महादानं पटियादापेत्वा भगवतो कालं आरोचापेसि ¶ . भगवा राजन्तेपुरं गन्त्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. ते पेता ‘‘अपि नाम अज्ज लभेय्यामा’’ति गन्त्वा तिरोकुट्टादीसु अट्ठंसु. भगवा तथा अकासि, यथा ते सब्बेव रञ्ञो आपाथं गता अहेसुं. राजा दक्खिणोदकं देन्तो ‘‘इदं मे ञातीनं होतू’’ति उद्दिसि. तावदेव पेतानं कमलकुवलयसञ्छन्ना पोक्खरणियो निब्बत्तिंसु. ते तत्थ न्हत्वा च पिवित्वा च पटिप्पस्सद्धदरथकिलमथपिपासा सुवण्णवण्णा अहेसुं. राजा यागुखज्जभोज्जानि दत्वा उद्दिसि. तेसं तङ्खणञ्ञेव दिब्बयागुखज्जभोज्जानि निब्बत्तिंसु. ते तानि परिभुञ्जित्वा पीणिन्द्रिया अहेसुं. अथ वत्थसेनासनानि दत्वा उद्दिसि. तेसं दिब्बवत्थपासादपच्चत्थरणसेय्यादिअलङ्कारविधयो निब्बत्तिंसु. सा च तेसं सम्पत्ति सब्बापि यथा रञ्ञो पाकटा होति, तथा भगवा अधिट्ठासि. राजा तं दिस्वा अतिविय अत्तमनो अहोसि. ततो भगवा भुत्तावी पवारितो रञ्ञो बिम्बिसारस्स अनुमोदनत्थं तिरोकुट्टपेतवत्थुं अभासि –
‘‘तिरोकुट्टेसु तिट्ठन्ति, सन्धिसिङ्घाटकेसु च;
द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं.
‘‘पहूते ¶ अन्नपानम्हि, खज्जभोज्जे उपट्ठिते;
न तेसं कोचि सरति, सत्तानं कम्मपच्चया.
‘‘एवं ¶ ददन्ति ञातीनं, ये होन्ति अनुकम्पका;
सुचिं पणीतं कालेन, कप्पियं पानभोजनं.
‘‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो;
ते च तत्थ समागन्त्वा, ञातिपेता समागता;
पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे.
‘‘चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे;
अम्हाकञ्च कता पूजा, दायका च अनिप्फला.
‘‘न हि तत्थ कसि अत्थि, गोरक्खेत्थ न विज्जति;
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयाकयं;
इतो दिन्नेन यापेन्ति, पेता कालगता तहिं.
‘‘उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति;
एवमेव इतो दिन्नं, पेतानं उपकप्पति.
‘‘यथा वारिवहा पूरा, परिपूरेन्ति सागरं;
एवमेव ¶ इतो दिन्नं, पेतानं उपकप्पति.
‘‘अदासि मे अकासि मे, ञातिमित्ता सखा च मे;
पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं.
‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो.
‘‘अयञ्च ¶ खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पति.
‘‘सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा;
बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पहुतं अनप्पक’’न्ति.
१४. तत्थ ¶ तिरोकुट्टेसूति कुट्टानं परभागेसु. तिट्ठन्तीति निसज्जादिपटिक्खेपतो ठानकप्पनवचनमेतं, गेहपाकारकुट्टानं द्वारतो बहि एव तिट्ठन्तीति अत्थो. सन्धिसिङ्घाटकेसु चाति सन्धीसु च सिङ्घाटकेसु च. सन्धीति चतुक्कोणरच्छा, घरसन्धिभित्तिसन्धिआलोकसन्धियोपि वुच्चन्ति. सिङ्घाटकाति तिकोणरच्छा. द्वारबाहासु तिट्ठन्तीति नगरद्वारघरद्वारानं बाहा निस्साय तिट्ठन्ति. आगन्त्वान सकं घरन्ति सकघरं नाम पुब्बञातिघरम्पि अत्तना सामिभावेन अज्झावुत्थघरम्पि, तदुभयम्पि ते यस्मा सकघरसञ्ञाय आगच्छन्ति, तस्मा ‘‘आगन्त्वान सकं घर’’न्ति आह.
१५. एवं भगवा पुब्बे अनज्झावुत्थपुब्बम्पि पुब्बञातिघरत्ता बिम्बिसारनिवेसनं सकघरसञ्ञाय आगन्त्वा तिरोकुट्टादीसु ठिते इस्सामच्छरियफलं अनुभवन्ते अतिविय दुद्दसिकविरूपभयानकदस्सने बहू पेते रञ्ञो दस्सेन्तो ‘‘तिरोकुट्टेसु तिट्ठन्ती’’ति गाथं वत्वा पुन तेहि कतस्स कम्मस्स दारुणभावं दस्सेन्तो ‘‘पहूते अन्नपानम्ही’’ति दुतियगाथमाह.
तत्थ पहूतेति अनप्पके बहुम्हि, यावदत्थेति अत्थो ¶ . ब-कारस्स हि प-कारो लब्भति ‘‘पहु सन्तो न भरती’’तिआदीसु (सु. नि. ९८) विय. केचि पन ‘‘बहुके’’ति पठन्ति, सो पन पमादपाठो. अन्नपानम्हीति अन्ने च पाने च. खज्जभोज्जेति खज्जे च भोज्जे च. एतेन असितपीतखायितसायितवसेन चतुब्बिधम्पि आहारं दस्सेति. उपट्ठितेति उपगम्म ठिते सज्जिते, पटियत्तेति अत्थो. न तेसं कोचि सरति सत्तानन्ति तेसं पेत्तिविसये उप्पन्नानं सत्तानं कोचि माता वा पिता वा पुत्तो वा नत्ता वा न सरति. किं कारणा? कम्मपच्चयाति, अत्तना कतस्स अदानदानपटिसेधनादिभेदस्स कदरियकम्मस्स कारणभावतो. तञ्हि कम्मं तेसं ञातीनं सरितुं न देति.
१६. एवं भगवा अनप्पकेपि अन्नपानादिम्हि विज्जमाने ञातीनं पच्चासीसन्तानं पेतानं ¶ कम्मफलेन ञातकानं अनुस्सरणमत्तस्सापि अभावं दस्सेत्वा ¶ इदानि पेत्तिविसयुपपन्ने ञातके उद्दिस्स रञ्ञा दिन्नदानं पसंसन्तो ‘‘एवं ददन्ति ञातीन’’न्ति ततियगाथमाह.
तत्थ एवन्ति उपमावचनं. तस्स द्विधा सम्बन्धो – तेसं सत्तानं कम्मपच्चया असरन्तेसुपि केसुचि केचि ददन्ति ञातीनं, ये एवं अनुकम्पका होन्तीति च, महाराज, यथा तया दिन्नं, एवं सुचिं पणीतं कालेन कप्पियं पानभोजनं ददन्ति ञातीनं, ये होन्ति अनुकम्पकाति च. तत्थ ददन्तीति देन्ति उद्दिसन्ति निय्यातेन्ति. ञातीनन्ति मातितो च पितितो च सम्बन्धानं. येति ये केचि पुत्तादयो. होन्तीति भवन्ति. अनुकम्पकाति अत्थकामा हितेसिनो. सुचिन्ति सुद्धं मनोहरं धम्मिकञ्च. पणीतन्ति उळारं. कालेनाति दक्खिणेय्यानं परिभोगयोग्गकालेन, ञातिपेतानं वा तिरोकुट्टादीसु ¶ आगन्त्वा ठितकालेन. कप्पियन्ति अनुच्छविकं पतिरूपं अरियानं परिभोगारहं. पानभोजनन्ति पानञ्च भोजनञ्च, तदुपदेसेन चेत्थ सब्बं देय्यधम्मं वदति.
१७. इदानि येन पकारेन तेसं पेतानं दिन्नं नाम होति, तं दस्सेन्तो ‘‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’’ति चतुत्थगाथाय पुब्बड्ढं आह. तं ततियगाथाय पुब्बड्ढेन सम्बन्धितब्बं –
‘‘एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका;
इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’’ति.
तेन ‘‘इदं वो ञातीनं होतूति एवं पकारेन ददन्ति, नो अञ्ञथा’’ति आकारत्थेन एवंसद्देन दातब्बाकारनिदस्सनं कतं होति.
तत्थ इदन्ति देय्यधम्मनिदस्सनं. वोति निपातमत्तं ‘‘येहि वो अरिया’’तिआदीसु (म. नि. १.३६) विय. ञातीनं होतूति पेत्तिविसये उप्पन्नानं ञातकानं होतु. ‘‘नो ञातीन’’न्ति च पठन्ति, अम्हाकं ञातीनन्ति अत्थो. सुखिता होन्तु ञातयोति ते पेत्तिविसयूपपन्ना ञातयो इदं फलं पच्चनुभवन्ता सुखिता सुखप्पत्ता होन्तु.
यस्मा ‘‘इदं वो ञातीनं होतू’’ति वुत्तेपि अञ्ञेन कतकम्मं न अञ्ञस्स फलदं होति ¶ , केवलं पन तथा उद्दिस्स दीयमानं तं वत्थु ञातिपेतानं ¶ कुसलकम्मस्स पच्चयो होति, तस्मा यथा तेसं तस्मिं वत्थुस्मिं तस्मिंयेव खणे फलनिब्बत्तकं कुसलकम्मं होति, तं दस्सेन्तो ‘‘ते च तत्थो’’तिआदिमाह.
तत्थ तेति ञातिपेता. तत्थाति यत्थ दानं दीयति, तत्थ. समागन्त्वाति ‘‘इमे नो ञातयो अम्हाकं अत्थाय दानं उद्दिसन्ती’’ति अनुमोदनत्थं तत्थ समागता हुत्वा. पहूते अन्नपानम्हीति अत्तनो उद्दिस्स दीयमाने तस्मिं वत्थुस्मिं. सक्कच्चं अनुमोदरेति कम्मफलं अभिसद्दहन्ता चित्तीकारं अविजहन्ता अविक्खित्तचित्ता हुत्वा ‘‘इदं नो दानं ¶ हिताय सुखाय होतू’’ति मोदन्ति अनुमोदन्ति पीतिसोमनस्सजाता होन्ति.
१८. चिरं जीवन्तूति चिरं जीविनो दीघायुका होन्तु. नो ञातीति अम्हाकं ञातका. येसं हेतूति येसं कारणा ये निस्साय. लभामसेति ईदिसं सम्पत्तिं पटिलभाम. इदञ्हि उद्दिसनेन लद्धसम्पत्तिं अनुभवन्तानं पेतानं अत्तनो ञातीनं थोमनाकारदस्सनं. पेतानञ्हि अत्तनो अनुमोदनेन, दायकानं उद्दिसनेन, उक्खिणेय्यसम्पत्तिया चाति तीहि अङ्गेहि दक्खिणा तङ्खणञ्ञेव फलनिब्बत्तिका होति. तत्थ दायका विसेसहेतु. तेनाह ‘‘येसं हेतु लभामसे’’ति. अम्हाकञ्च कता पूजाति ‘‘इदं वो ञातीनं होतू’’ति एवं उद्दिसन्तेहि दायकेहि अम्हाकञ्च पूजा कता, ते दायका च अनिप्फला यस्मिं सन्ताने परिच्चागमयं कम्मं निब्बत्तं तस्स तत्थेव फलदानतो.
एत्थाह – ‘‘किं पन पेत्तिविसयूपपन्ना एव ञाती हेतुसम्पत्तियो लभन्ति, उदाहु अञ्ञेपी’’ति? न चेत्थ अम्हेहि वत्तब्बं, अत्थि भगवता एवं ब्याकतत्ता. वुत्तञ्हेतं –-
‘‘मयमस्सु, भो गोतम, ब्राह्मणा नाम दानानि देम, पुञ्ञानि करोम ‘इदं दानं पेतानं ञातिसालोहितानं उपकप्पतु, इदं दानं पेता ञातिसालोहिता परिभुञ्जन्तू’ति. कच्चि तं, भो गोतम, दानं पेतानं ञातिसालोहितानं उपकप्पति ¶ , कच्चि ते पेता ञातिसालोहिता तं दानं परिभुञ्जन्तीति? ठाने खो, ब्राह्मण, उपकप्पति, नो अट्ठानेति.
‘‘कतमं पन, भो गोतम, ठानं, कतमं अट्ठानन्ति? इध, ब्राह्मण, एकच्चो पाणातिपाती ¶ होति…पे… मिच्छादिट्ठिको होति, सो कायस्स भेदा परं मरणा निरयं उपपज्जति. यो नेरयिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदं खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति, सो कायस्स भेदा परं मरणा तिरच्छानयोनिं ¶ उपपज्जति. यो तिरच्छानयोनिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदम्पि खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाता पटिविरतो होति…पे… सम्मादिट्ठिको होति, सो कायस्स भेदा परं मरणा मनुस्सानं सहब्यतं उपपज्जति…पे… देवानं सहब्यतं उपपज्जति. यो देवानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदम्पि खो, ब्राह्मण, अट्ठानं, यत्थ ठितस्स तं दानं न उपकप्पति.
‘‘इध पन, ब्राह्मण, एकच्चो पाणातिपाती होति…पे… मिच्छादिट्ठिको होति, सो कायस्स भेदा परं मरणा पेत्तिविसयं उपपज्जति. यो पेत्तिविसयिकानं सत्तानं आहारो, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. यं वा पनस्स इतो अनुपवेच्छेन्ति मित्तामच्चा वा ञातिसालोहिता वा, तेन सो तत्थ यापेति, तेन सो तत्थ तिट्ठति. इदं खो, ब्राह्मण, ठानं, यत्थ ठितस्स तं दानं उपकप्पती’’ति.
‘‘सचे पन, भो गोतम, सो पेतो ञातिसालोहितो तं ठानं अनुपपन्नो होति, को तं दानं परिभुञ्जती’’ति ¶ ? ‘‘अञ्ञेपिस्स, ब्राह्मण, पेता ञातिसालोहिता तं ठानं उपपन्ना होन्ति, ते तं दानं परिभुञ्जन्ती’’ति.
‘‘सचे पन, भो गोतम, सो चेव पेतो ञातिसालोहितो तं ठानं अनुपपन्नो होति, अञ्ञेपिस्स पेता ञातिसालोहिता तं ठानं अनुपपन्ना होन्ति, को तं दानं परिभुञ्जती’’ति? ‘‘अट्ठानं खो एतं, ब्राह्मण, अनवकासो, यं तं ठानं विवित्तं अस्स ¶ इमिना दीघेन अद्धुना यदिदं पेतेहि ञातिसालोहितेहि, अपिच, ब्राह्मण, दायकोपि अनिप्फलो’’ति (अ. नि. १०.१७७).
१९. इदानि पेत्तिविसयूपपन्नानं तत्थ अञ्ञस्स कसिगोरक्खादिनो सम्पत्तिपटिलाभकारणस्स अभावं इतो दिन्नेन यापनञ्च दस्सेतुं ‘‘न ही’’तिआदि वुत्तं.
तत्थ न हि तत्थ कसि अत्थीति तस्मिं पेत्तिविसये कसि न हि अत्थि, यं निस्साय पेता सुखेन जीवेय्युं. गोरक्खेत्थ न विज्जतीति एत्थ पेत्तिविसये न केवलं कसियेव नत्थि, अथ खो गोरक्खापि न विज्जति, यं निस्साय ¶ ते सुखेन जीवेय्युं. वणिज्जा तादिसी नत्थीति वणिज्जापि तादिसी नत्थि, या तेसं सम्पत्तिपटिलाभहेतु भवेय्य. हिरञ्ञेन कयाकयन्ति हिरञ्ञेन कयविक्कयम्पि तत्थ तादिसं नत्थि, यं तेसं सम्पत्तिपटिलाभहेतु भवेय्य. इते दिन्नेन यापेन्ति, पेता कालगता तहिन्ति केवलं पन इतो ञातीहि वा मित्तामच्चेहि वा दिन्नेन यापेन्ति, अत्तभावं पवत्तेन्ति. पेताति पेत्तिविसयूपपन्ना सत्ता. कालगताति अत्तनो मरणकालेन गता. ‘‘कालकता’’ति वा पाठो, कतकाला कतमरणा मरणं सम्पत्ता. तहिन्ति तस्मिं पेत्तिविसये.
२०-२१. इदानि यथावुत्तमत्थं उपमाहि पकासेतुं ‘‘उन्नमे उदकं वुट्ठ’’न्ति गाथाद्वयमाह. तस्सत्थो – यथा उन्नमे थले उन्नतप्पदेसे मेघेहि अभिवुट्ठं उदकं यथा निन्नं पवत्तति, यो भूमिभागो निन्नो ओणतो, तं उपगच्छति; एवमेव इतो दिन्नं दानं पेतानं उपकप्पति ¶ , फलुप्पत्तिया विनियुज्जति. निन्नमिव हि उदकप्पवत्तिया ठानं पेतलोको दानूपकप्पनाय. यथाह – ‘‘इदं खो, ब्राह्मण, ठानं, यत्थ ठितस्स तं दानं उपकप्पती’’ति (अ. नि. १०.१७७). यथा च कन्दरपदरसाखपसाखकुसोब्भमहासोब्भे हि ओगलितेन उदकेन वारिवहा महानज्जो पूरा हुत्वा सागरं परिपूरेन्ति, एवं इतो दिन्नदानं पुब्बे वुत्तनयेन पेतानं उपकप्पतीति.
२२. यस्मा पेता ‘‘इतो किञ्चि लभामा’’ति आसाभिभूता ञातिघरं आगन्त्वापि ‘‘इदं नाम नो देथा’’ति याचितुं न सक्कोन्ति, तस्मा तेसं इमानि अनुस्सरणवत्थूनि अनुस्सरन्तो कुलपुत्तो दक्खिणं दज्जाति दस्सेन्तो ‘‘अदासि मे’’ति गाथमाह.
तस्सत्थो ¶ – इदं नाम मे धनं वा धञ्ञं वा अदासि, इदं नाम मे किच्चं अत्तनायेव योगं आपज्जन्तो अकासि, ‘‘असुको मे मातितो वा पितितो वा सम्बन्धत्ता ञाति, सिनेहवसेन ¶ ताणसमत्थताय मित्तो, असुको मे सहपंसुकीळकसहायो सखा’’ति च एतं सब्बमनुस्सरन्तो पेतानं दक्खिणं दज्जा दानं निय्यातेय्य. ‘‘दक्खिणा दज्जा’’ति वा पाठो, पेतानं दक्खिणा दातब्बा, तेन ‘‘अदासि मे’’तिआदिना नयेन पुब्बे कतमनुस्सरं अनुस्सरताति वुत्तं होति. करणत्थे हि इदं पच्चत्तवचनं.
२३-२४. ये पन सत्ता ञातिमरणेन रुण्णसोकादिपरा एव हुत्वा तिट्ठन्ति, न तेसं अत्थाय किञ्चि देन्ति, तेसं तं रुण्णसोकादि केवलं अत्तपरितापनमत्तमेव होति, तं न पेतानं कञ्चि अत्थं साधेतीति दस्सेन्तो ‘‘न हि रुण्णं वा’’ति गाथं वत्वा पुन मगधराजेन दिन्नदक्खिणाय सात्थकभावं दस्सेतुं ‘‘अयञ्च खो’’ति गाथमाह. तेसं अत्थो हेट्ठा वुत्तोयेव.
२५. इदानि यस्मा इमं दक्खिणं देन्तेन रञ्ञा ञातीनं ञातीहि कत्तब्बकिच्चकरणेन ञातिधम्मो निदस्सितो, बहुजनस्स पाकटो कतो, निदस्सनं पाकटं कतं ‘‘तुम्हेहिपि एवमेव ञातीसु ञातिधम्मो परिपूरेतब्बो’’ति. ते च पेते दिब्बसम्पत्तिं अधिगमेन्तेन पेतानं पूजा कता उळारा ¶ , बुद्धप्पमुखं भिक्खुसङ्घं अन्नपानादीहि सन्तप्पेन्तेन भिक्खूनं बलं अनुप्पदिन्नं, अनुकम्पादिगुणपरिवारञ्च चागचेतनं निब्बत्तेन्तेन अनप्पकं पुञ्ञं पसुतं, तस्मा भगवा इमेहि यथाभुच्चगुणेहि राजानं सम्पहंसेन्तो ‘‘सो ञातिधम्मो’’ति ओसानगाथमाह.
तत्थ ञातिधम्मोति ञातीहि ञातीनं कत्तब्बकरणं. उळाराति फीता समिद्धा. बलन्ति कायबलं. पसुतन्ति उपचितं. एत्थ च ‘‘सो ञातिधम्मो च अयं निदस्सितो’’ति एतेन भगवा राजानं धम्मिया कथाय सन्दस्सेसि. ञातिधम्मदस्सनञ्हेत्थ सन्दस्सनं. ‘‘पेतान पूजा च कता उळारा’’ति इमिना समादपेसि. ‘‘उळारा’’ति पसंसनञ्हेत्थ पुनप्पुनं पूजाकरणे समादपनं. ‘‘बलञ्च भिक्खूनमनुप्पदिन्न’’न्ति इमिना समुत्तेजेसि. भिक्खूनं बलानुप्पदानञ्हेत्थ एवंविधानं बलानुप्पदाने उस्साहवड्ढनेन ¶ समुत्तेजनं. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्ति इमिना सम्पहंसेसि. पुञ्ञपसवनकित्तनञ्हेत्थ तस्स यथाभुच्चगुणसंवण्णनभावेन सम्पहंसनन्ति एवमेत्थ योजना वेदितब्बा.
देसनापरियोसाने च पेत्तिविसयूपपत्तिआदीनवसंवण्णनेन संविग्गहदयानं योनिसो पदहतं ¶ चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. दुतियदिवसेपि देवमनुस्सानं इदमेव तिरोकुट्टदेसनं देसेसि. एवं याव सत्त दिवसा तादिसोव धम्माभिसमयो अहोसीति.
तिरोकुट्टपेतवत्थुवण्णना निट्ठिता.
६. पञ्चपुत्तखादकपेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि सावत्थियं विहरन्ते पञ्चपुत्तखादकपेतिं आरब्भ वुत्तं. सावत्थिया किर अविदूरे गामके अञ्ञतरस्स कुटुम्बिकस्स भरिया वञ्झा अहोसि. तस्स ञातका एतदवोचुं – ‘‘तव पजापति वञ्झा, अञ्ञं ते कञ्ञं आनेमा’’ति. सो तस्सो भरियाय सिनेहेन न इच्छि. अथस्स भरिया तं पवत्तिं सुत्वा सामिकं एवमाह ¶ – ‘‘सामि, अहं वञ्झा, अञ्ञा कञ्ञा आनेतब्बा, मा ते कुलवंसो उपच्छिज्जी’’ति. सो ताय निप्पीळियमानो अञ्ञं कञ्ञं आनेसि. सा अपरेन समयेन गब्भिनी अहोसि. वञ्झित्थी – ‘‘अयं पुत्तं लभित्वा इमस्स गेहस्स इस्सरा भविस्सती’’ति इस्सापकता तस्सा गब्भपातनूपायं परियेसन्ती अञ्ञतरं परिब्बाजिकं अन्नपानादीहि सङ्गण्हित्वा ताय तस्सा गब्भपातनं दापेसि. सा गब्भे पतिते अत्तनो मातुया आरोचेसि, माता अत्तनो ञातके समोधानेत्वा तमत्थं निवेदेसि. ते वञ्झित्थिं एतदवोचुं – ‘‘तया इमिस्सा गब्भो पातितो’’ति? ‘‘नाहं पातेमी’’ति. ‘‘सचे तया गब्भो न पातितो, सपथं करोही’’ति ¶ . ‘‘सचे मया गब्भो पातितो, दुग्गतिपरायणा खुप्पिपासाभिभूता सायं पातं पञ्च पञ्च पुत्ते विजायित्वा खादित्वा तित्तिं न गच्छेय्यं, निच्चं दुग्गन्धा मक्खिकापरिकिण्णा च भवेय्य’’न्ति मुसा वत्वा सपथं अकासि. सा नचिरस्सेव कालं कत्वा तस्सेव गामस्स अविदूरे दुब्बण्णरूपा पेती हुत्वा निब्बत्ति.
तदा जनपदे वुत्थवस्सा अट्ठ थेरा सत्थु दस्सनत्थं सावत्थिं आगच्छन्ता तस्स गामस्स अविदूरे छायूदकसम्पन्ने अरञ्ञट्ठाने वासं उपगच्छिंसु. अथ सा पेती थेरानं अत्तानं दस्सेसि. तेसु सङ्घत्थेरो तं पेतिं –
‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;
मक्खिकाहि परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पटिपुच्छि. तत्थ नग्गाति निच्चोळा. दुब्बण्णरूपासीति णविरूपा अतिविय बीभच्छरूपेन ¶ समन्नागता असि. दुग्गन्धाति अनिट्ठगन्धा. पूति वायसीति सरीरतो कुणपगन्धं वायसि. मक्खिकाहि परिकिण्णाति नीलमक्खिकाहि समन्ततो आकिण्णा. का नु त्वं इध तिट्ठसीति का नाम एवरूपा इमस्मिं ठाने तिट्ठसि, इतो चितो च विचरसीति अत्थो.
अथ सा पेती महाथेरेन एवं पुट्ठा अत्तानं पकासेन्ती सत्तानं संवेगं जनेन्ती –
‘‘अहं ¶ भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘कालेन पञ्च पुत्तानि, सायं पञ्च पुनापरे;
विजायित्वान खादामि, तेपि ना होन्ति मे अलं.
‘‘परिडय्हति ¶ धूमायति, खुदाय हदयं मम;
पानीयं न लभे पातुं, पस्स मं ब्यसनं गत’’न्ति. –
इमा तिस्सो गाथा अभासि.
२७. तत्थ भदन्तेति थेरं गारवेन आलपति. दुग्गताति दुग्गतिं गता. यमलोकिकाति ‘‘यमलोको’’ति लद्धनामे पेतलोके तत्थ परियापन्नभावेन विदिता. इतो गताति इतो मनुस्सलोकतो पेतलोकं उपपज्जनवसेन गता, उपपन्नाति अत्थो.
२८. कालेनाति रत्तिया विभातकाले. भुम्मत्थे हि एतं करणवचनं. पञ्च पुत्तानीति पञ्च पुत्ते. लिङ्गविपल्लासेन हेतं वुत्तं. सायं पञ्च पुनापरेति सायन्हकाले पुन अपरे पञ्च पुत्ते खादामीति योजना. विजायित्वानाति दिवसे दिवसे दस दस पुत्ते विजायित्वा. तेपि ना होन्ति मे अलन्ति तेपि दसपुत्ता एकदिवसं मय्हं खुदाय पटिघाताय अहं परियत्ता न होन्ति. गाथासुखत्थञ्हेत्थ ना-इति दीघं कत्वा वुत्तं.
२९. परिडय्हति धूमायति खुदाय हदयं ममाति खुदाय जिघच्छाय बाधियमानाय मम हदयपदेसो उदरग्गिना परिसमन्ततो झायति धूमायति सन्तप्पति. पानीयं न लभे पातुन्ति पिपासाभिभूता ¶ तत्थ तत्थ विचरन्ती पानीयम्पि पातुं न लभामि. पस्स मं ब्यसनं गतन्ति पेतूपपत्तिया साधारणं असाधारणञ्च इमं ईदिसं ब्यसनं उपगतं मं पस्स, भन्तेति अत्तना अनुभवियमानं दुक्खं थेरस्स पवेदेसि.
तं ¶ सुत्वा थेरो ताय कतकम्मं पुच्छन्तो –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति. –
गाथमाह. तत्थ दुक्कटन्ति दुच्चरितं. किस्स कम्मविपाकेनाति कीदिसस्स कम्मस्स विपाकेन, किं पाणातिपातस्स, उदाहु अदिन्नादानादीसु अञ्ञतरस्साति अत्थो. ‘‘केन कम्मविपाकेना’’ति केचि पठन्ति.
अथ ¶ सा पेती अत्तना कतकम्मं थेरस्स कथेन्ती –
‘‘सपती मे गब्भिनी आसि, तस्सा पापं अचेतयिं;
साहं पदुट्ठमनसा, अकरिं गब्भपातनं.
‘‘तस्स द्वेमासिको गब्भो, लोहितञ्ञेव पग्घरि;
तदस्सा माता कुपिता, मय्हं ञाती समानयि;
सपथञ्च मं अकारेसि, परिभासापयी च मं.
‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;
‘पुत्तमंसानि खादामि, सचे तं पकतं मया’.
‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयं;
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति. – गाथायो अभासि;
३१-३२. तत्थ सपतीति समानपतिका इत्थी वुच्चति. तस्सा पापं अचेतयिन्ति तस्स सपतिया पापं लुद्दकं कम्मं अचेतयिं. पदुट्ठमनसाति पदुट्ठचित्ता, पदुट्ठेन वा मनसा. द्वेमासिकोति द्वेमासजातो पतिट्ठितो हुत्वा द्वेमासिका. लोहितञ्ञेव पग्घरीति विपज्जमानो रुहिरञ्ञेव हुत्वा विस्सन्दि. तदस्सा माता कुपिता, मय्हं ञाती समानयीति तदा अस्सा सपतिया ¶ माता मय्हं कुपिता अत्तनो ञातके समोधानेसि. ‘‘ततस्सा’’ति वा पाठो, ततो अस्साति पदविभागो.
३३-३४. सपथन्ति ¶ सपनं. परिभासापयीति भयेन तज्जापेसि. सपथं मुसावादं अभासिसन्ति ‘‘सचे तं मया कतं, ईदिसी भवेय्य’’न्ति कतमेव पापं अकतं कत्वा दस्सेन्ती मुसावादं अभूतं सपथं अभासिं. मुत्तमंसानि खादामि, सचेतं पकतं मयाति ¶ इदं तदा सपथस्स कताकारदस्सनं. यदि एतं गब्भपातनपापं मया कतं, आयतिं पुनब्भवाभिनिब्बत्तियं मय्हं पुत्तमंसानियेव खादेय्यन्ति अत्थो. तस्स कम्मस्साति तस्स गब्भपातनवसेन पकतस्स पाणातिपातकम्मस्स. मुसावादस्स चाति मुसावादकम्मस्स च. उभयन्ति उभयस्सपि कम्मस्स उभयेन विपाकेन. करणत्थे हि इदं पच्चत्तवचनं. पुब्बलोहितमक्खिताति पसवनवसेन परिभिज्जनवसेन च पुब्बेन च लोहितेन च मक्खिता हुत्वा पुत्तमंसानि खादामीति योजना.
एवं सा पेती अत्तनो कम्मविपाकं पवेदेत्वा पुन थेरे एवमाह – ‘‘अहं, भन्ते, इमस्मिंयेव गामे असुकस्स कुटुम्बिकस्स भरिया इस्सापकता हुत्वा पापकम्मं कत्वा एवं पेतयोनियं निब्बत्ता. साधु, भन्ते, तस्स कुटुम्बिकस्स गेहं गच्छथ, सो तुम्हाकं दानं दस्सति, तं दक्खिणं मय्हं उद्दिसापेय्याथ, एवं मे इतो पेतलोकतो मुत्ति भविस्सती’’ति. थेरा तं सुत्वा तं अनुकम्पमाना उल्लुम्पनसभावसण्ठिता तस्स कुटुम्बिकस्स गेहं पिण्डाय पविसिंसु. कुटम्बिको थेरे दिस्वा सञ्जातप्पसादो पच्चुग्गन्त्वा पत्तानि गहेत्वा थेरे आसनेसु निसीदापेत्वा पणीतेन आहारेन भोजेतुं आरभि. थेरा तं पवत्तिं कुटुम्बिकस्स आरोचेत्वा तं दानं तस्सा पेतिया उद्दिसापेसुं. तङ्खणञ्ञेव च सा पेती ततो दुक्खतो अपेता उळारसम्पत्तिं पटिलभित्वा रत्तियं कुटुम्बिकस्स अत्तानं दस्सेसि. अथ थेरा अनुक्कमेन सावत्थिं गन्त्वा भगवतो तमत्थं आरोचेसुं. भगवा च तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. देसनावसाने महाजनो पटिलद्धसंवेगो इस्सामच्छेरतो पटिविरमि. एवं सा देसना महाजनस्स सात्थिका अहोसीति.
पञ्चपुत्तखादकपेतिवत्थुवण्णना निट्ठिता.
७. सत्तपुत्तखादकपेतिवत्थुवण्णना
नग्गा ¶ ¶ ¶ दुब्बण्णरूपासीति इदं सत्थरि सावत्थियं विहरन्ते सत्तपुत्तखादकपेतिं आरब्भ वुत्तं. सावत्थिया किर अविदूरे अञ्ञतरस्मिं गामके अञ्ञतरस्स उपासकस्स द्वे पुत्ता अहेसुं – पठमवये ठिता रूपसम्पन्ना सीलाचारेन समन्नागता. तेसं माता ‘‘पुत्तवती अह’’न्ति पुत्तबलेन भत्तारं अतिमञ्ञति. सो भरियाय अवमानितो निब्बिन्नमानसो अञ्ञं कञ्ञं आनेसि. सा नचिरस्सेव गब्भिनी अहोसि. अथस्स जेट्ठभरिया इस्सापकता अञ्ञतरं वेज्जं आमिसेन उपलापेत्वा तेन तस्सा तेमासिकं गब्भं पातेसि. अथ सा ञातीहि च भत्तारा च ‘‘तया इमिस्सा गब्भो पातितो’’ति पुट्ठा ‘‘नाहं पातेमी’’ति मुसा वत्वा तेहि असद्दहन्तेहि ‘‘सपथं करोही’’ति वुत्ता ‘‘सायं पातं सत्त सत्त पुत्ते विजायित्वा पुत्तमंसानि खादामि, निच्चं दुग्गन्धा च मक्खिकापरिकिण्णा च भवेय्य’’न्ति सपथं अकासि.
सा अपरेन समयेन कालं कत्वा तस्स गब्भपातनस्स मुसावादस्स च फलेनेव पेतयोनियं निब्बत्तित्वा पुत्तनयेन पुत्तमंसानि खादन्ती तस्सेव गामस्स अविदूरे विचरति. तेन च समयेन सम्बहुला थेरा गामकावासे वुत्थवस्सा भगवन्तं दस्सनाय सावत्थिं आगच्छन्ता तस्स गामस्स अविदूरे एकस्मिं पदेसे रत्तियं वासं कप्पेसुं. अथ सा पेती तेसं थेरानं अत्तानं दस्सेसि. तं महाथेरो गाथाय पुच्छि –
‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;
मक्खिकाहि परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति.
सा थेरेन पुट्ठा तीहि गाथाहि पटिवचनं अदासि –
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘कालेन सत्त पुत्तानि, सायं सत्त पुनापरे;
विजायित्वान खादामि, तेपि ना होन्ति मे अलं.
‘‘परिडय्हति ¶ ¶ ¶ धूमायति, खुदाय हदयं मम;
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढाव आतपे’’ति.
३८. तत्थ निब्बुतिन्ति खुप्पिपासादुक्खस्स वूपसमं. नाधिगच्छामीति न लभामि. अग्गिदड्ढाव आतपेति अतिउण्हआतपे अग्गिना डय्हमाना विय निब्बुतिं नाधिगच्छामीति योजना.
तं सुत्वा महाथेरो ताय कतकम्मं पुच्छन्तो –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पुत्तमंसानि खादसी’’ति. – गाथमाह;
अथ सा पेती अत्तनो पेतलोकूपपत्तिञ्च पुत्तमंसखादनकारणञ्च कथेन्ती –
‘‘अहू मय्हं दुवे पुत्ता, उभो सम्पत्तयोब्बना;
साहं पुत्तबलूपेता, सामिकं अतिमञ्ञिसं.
‘‘ततो मे सामिको कुद्धो, सपतिं मय्हमानयि;
सा च गब्भं अलभित्थ, तस्सा पापं अचेतयिं.
‘‘साहं पदुट्ठमनसा, अकरिं गब्भपातनं;
तस्स तेमासिको गब्भो, पूतिलोहितको पति.
‘‘तदस्सा माता कुपिता, मय्हं ञाती समानयि;
सपथञ्च मं कारेसि, परिभासापयी च मं.
‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;
‘पुत्तमंसानि खादामि, सचे तं पकतं मया’.
‘‘तस्स ¶ कम्मस्स विपाकेन, मुसावादस्स चूभयं;
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति. – इमा गाथा अभासि;
४०-४५. तत्थ ¶ पुत्तबलूपेताति पुत्तबलेन उपेता, पुत्तानं वसेन लद्धबला. अतिमञ्ञिसन्ति अतिक्कमित्वा मञ्ञिं अवमञ्ञिं. पूतिलोहितको पतीति कुणपलोहितं हुत्वा गब्भो परिपति. सेसं सब्बं अनन्तरसदिसमेव. तत्थ अट्ठ थेरा, इध सम्बहुला. तत्थ पञ्च पुत्ता, इध सत्ताति अयमेव विसेसोति.
सत्तपुत्तखादकपेतिवत्थुवण्णाना निट्ठिता.
८. गोणपेतवत्थुवण्णना
किं ¶ नु उम्मत्तरूपो वाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं मतपितिकं कुटुम्बिकं आरब्भ कथेसि. सावत्थियं किर अञ्ञतरस्स कुटुम्बिकस्स पिता कालमकासि. सो पितु मरणेन सोकसन्तत्तहदयो रोदमानो उम्मत्तको पिय विचरन्तो यं यं पस्सति, तं तं पुच्छति – ‘‘अपि मे पितरं पस्सित्था’’ति? न कोचि तस्स सोकं विनोदेतुं असक्खि. तस्स पन हदये घटे पदीपो विय सोतापत्तिफलस्स उपनिस्सयो पज्जलति.
सत्था पच्चूससमये लोकं ओलोकेन्तो तस्स सोतापत्तिफलस्स उपनिस्सयं दिस्वा ‘‘इमस्स अतीतकारणं आहरित्वा सोकं वूपसमेत्वा सोतापत्तिफलं दातुं वट्टती’’ति चिन्तेत्वा पुनदिवसे पच्छाभत्तं पिण्डपातपटिक्कन्तो पच्छासमणं अनादाय तस्स घरद्वारं अगमासि. सो ‘‘सत्था आगतो’’ति सुत्वा पच्चुग्गन्त्वा सत्थारं गेहं पवेसेत्वा सत्थरि पञ्ञत्ते आसने निसिन्ने सयं भगवन्तं वन्दित्वा एकमन्तं निसिन्नो ‘‘किं, भन्ते, मय्हं पितु गतट्ठानं जानाथा’’ति आह. अथ नं सत्था, ‘‘उपासक, किं इमस्मिं अत्तभावे पितरं पुच्छसि, उदाहु अतीते’’ति आह. सो तं वचनं सुत्वा ‘‘बहू किर मय्हं पितरो’’ति तनुभूतसोको थोकं मज्झत्ततं पटिलभि. अथस्स सत्था सोकविनोदनं धम्मकथं कत्वा अपगतसोकं कल्लचित्तं विदित्वा सामुक्कंसिकाय धम्मदेसनाय सोतापत्तिफले पतिट्ठापेत्वा विहारं अगमासि.
अथ ¶ भिक्खू धम्मसभायं कथं समुट्ठापेसुं – ‘‘पस्सथ, आवुसो, बुद्धानुभावं, तथा सोकपरिदेवसमापन्नो उपासको खणेनेव भगवता सोतापत्तिफले विनीतो’’ति. सत्था ¶ तत्थ गन्त्वा पञ्ञत्तवरबुद्धासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. भिक्खू तमत्थं भगवतो आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव मया इमस्स सोको अपनीतो, पुब्बेपि अपनीतोयेवा’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं अञ्ञतरस्स गहपतिकस्स पिता कालमकासि. सो पितु मरणेन सोकपरिदेवसमापन्नो ¶ अस्सुमुखो रत्तक्खो कन्दन्तो चितकं पदक्खिणं करोति. तस्स पुत्तो सुजातो नाम कुमारो पण्डितो ब्यत्तो बुद्धिसम्पन्नो पितुसोकविनयनूपायं चिन्तेन्तो एकदिवसं बहिनगरे एकं मतगोणं दिस्वा तिणञ्च पानीयञ्च आहरित्वा तस्स पुरतो ठपेत्वा ‘‘खाद, खाद, पिव, पिवा’’ति वदन्तो अट्ठासि. आगतागता तं दिस्वा ‘‘सम्म सुजात, किं उम्मत्तकोसि, यो त्वं मतस्स गोणस्स तिणोदकं उपनेसी’’ति वदन्ति? सो न किञ्चि पटिवदति. मनुस्सा तस्स पितु सन्तिकं गन्त्वा ‘‘पुत्तो ते उम्मत्तको जातो, मतगोणस्स तिणोदकं देती’’ति आहंसु. तं सुत्वा च कुटुम्बिकस्स पितरं आरब्भ ठितो सोको अपगतो. सो ‘‘मय्हं किर पुत्तो उम्मत्तको जातो’’ति संवेगप्पत्तो वेगेन गन्त्वा ‘‘ननु त्वं, तात सुजात, पण्डितो ब्यत्तो बुद्धिसम्पन्नो, कस्मा मतगोणस्स तिणोदकं देसी’’ति चोदेन्तो –
‘‘किं नु उम्मत्तरूपोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गवं.
‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;
त्वंसि बालो च दुम्मेधो, यथा तञ्ञोव दुम्मती’’ति. –
गाथाद्वयमाह. तत्थ किं नूति पुच्छावचनं. उम्मत्तरूपोवाति उम्मत्तकसभावो विय चित्तक्खेपं पत्तो विय. लायित्वाति ¶ लवित्वा. हरितं तिणन्ति अल्लतिणं. लपसि विलपसि. गतसत्तन्ति विगतजीवितं. जरग्गवन्ति बलिबद्दं ¶ जिण्णगोणं. अन्नेन पानेनाति तया दिन्नेन हरिततिणेन वा पानीयेन वा. मतो गोणो समुट्ठहेति कालकतो गोणो लद्धजीवितो हुत्वा न हि समुट्ठहेय्य. त्वंसि बालो च दुम्मेधोति त्वं बाल्ययोगतो बालो, मेधासङ्खाताय पञ्ञाय अभावतो दुम्मेधो असि. यथा तञ्ञोव दुम्मतीति यथा तं अञ्ञोपि निप्पञ्ञो विप्पलपेय्य, एवं त्वं निरत्थकं विप्पलपसीति अत्थो. यथा तन्ति निपातमत्तं.
तं ¶ सुत्वा सुजातो पितरं सञ्ञापेतुं अत्तनो अधिप्पायं पकासेन्तो –
‘‘इमे पादा इदं सीसं, अयं कायो सवालधि;
नेत्ता तथेव तिट्ठन्ति, अयं गोणो समुट्ठहे.
‘‘नाय्यकस्स हत्थपादा, कायो सीसञ्च दिस्सति;
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति. –
गाथाद्वयं अभासि. तस्सत्थो – इमस्स गोणस्स इमे चत्तारो पादा, इदं सीसं, सह वालधिना वत्ततीति सवालधि अयं कायो. इमानि च नेत्ता नयनानि यथा मरणतो पुब्बे, तथेव अभिन्नसण्ठानानि तिट्ठन्ति. अयं गोणो समुट्ठहेति इमस्मा कारणा अयं गोणो समुट्ठहेय्य समुत्तिट्ठेय्याति मम चित्तं भवेय्य. ‘‘मञ्ञे गोणो समुट्ठहे’’ति केचि पठन्ति, तेन कारणेन अयं गोणो सहसापि कायं समुट्ठहेय्याति अहं मञ्ञेय्यं, एवं मे मञ्ञना सम्भवेय्याति अधिप्पायो. अय्यकस्स ¶ पन मय्हं पितामहस्स न हत्थपादा कायो सीसं दिस्सति, केवलं पन तस्स अट्ठिकानि पक्खिपित्वा कते मत्तिकामये थूपे रुदन्तो सतगुणेन सहस्सगुणेन, तात, त्वञ्ञेव दुम्मति निप्पञ्ञो, भिज्जनधम्मा सङ्खारा भिज्जन्ति, तत्थ विजानतं का परिदेवनाति पितु धम्मं कथेसि.
तं ¶ सुत्वा बोधिसत्तस्स पिता ‘‘मम मुत्तो पण्डितो मं सञ्ञापेतुं इमं कम्मं अकासी’’ति चिन्तेत्वा ‘‘तात सुजात, ‘सब्बेपि सत्ता मरणधम्मा’ति अञ्ञातमेतं, इतो पट्ठाय न सोचिस्सामि, सोकहरणसमत्थेन नाम मेधाविना तादिसेनेव भवितब्ब’’न्ति पुत्तं पसंसन्तो –
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पितुसोकं अपानुदि.
‘‘स्वाहं ¶ अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान माणव.
‘‘एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
विनिवत्तयन्ति सोकम्हा, सुजातो पितरं यथा’’ति. –
चतस्सो गाथा अभासि. तत्थ आदित्तन्ति सोकग्गिना आदित्तं जलितं. सन्तन्ति समानं. पावकन्ति अग्गि. वारिना विय ओसिञ्चन्ति उदकेन अवसिञ्चन्तो विय. सब्बं निब्बापये दरन्ति सब्बं मे चित्तदरथं निब्बापेसि. अब्बही वताति नीहरि वत. सल्लन्ति सोकसल्लं. हदयनिस्सितन्ति चित्तसन्निस्सितसल्लभूतं. सोकपरेतस्साति सोकेन अभिभूतस्स. पितुसोकन्ति पितरं आरब्भ उप्पन्नं सोकं. अपानुदीति अपनेसि. तव सुत्वान माणवाति, कुमार, तव वचनं सुत्वा इदानि पन न सोचामि न रोदामि. सुजातो पितरं यथाति यथा अयं सुजातो अत्तनो पितरं सोकतो विनिवत्तेसि, एवं अञ्ञेपि ये अनुकम्पका अनुग्गण्हसीला ¶ होन्ति, ते सप्पञ्ञा एवं करोन्ति पितूनं अञ्ञेसञ्च उपकारं करोन्तीति अत्थो.
माणवस्स वचनं सुत्वा पिता अपगतसोको हुत्वा सीसं नहायित्वा भुञ्जित्वा कम्मन्ते पवत्तेत्वा कालं कत्वा सग्गपरायणो अहोसि. सत्था इमं धम्मदेसनं आहरित्वा तेसं भिक्खूनं सच्चानि पकासेसि, सच्चपरियोसाने बहू सोतापत्तिफलादीसु पतिट्ठहिंसु. तदा सुजातो लोकनाथो अहोसीति.
गोणपेतवत्थुवण्णना निट्ठिता.
९. महापेसकारपेतिवत्थुवण्णना
गूथञ्च ¶ मुत्तं रुहिरञ्च पुब्बन्ति इदं सत्थरि सावत्थियं विहरन्ते अञ्ञतरं पेसकारपेतिं आरब्भ वुत्तं. द्वादसमत्ता किर भिक्खू सत्थु सन्तिके कम्मट्ठानं गहेत्वा वसनयोग्गट्ठानं वीमंसन्ता उपकट्ठाय वस्सूपनायिकाय अञ्ञतरं छायूदकसम्पन्नं रमणीयं अरञ्ञायतनं तस्स च नातिदूरे नाच्चासन्ने गोचरगामं दिस्वा तत्थ एकरत्तिं वसित्वा दुतियदिवसे गामं पिण्डाय पविसिंसु. तत्थ एकादस पेसकारा पटिवसन्ति, ते ते भिक्खू दिस्वा सञ्जातसोमनस्सा ¶ हुत्वा अत्तनो अत्तनो गेहं नेत्वा पणीतेन आहारेन परिविसित्वा आहंसु ‘‘कुहिं, भन्ते, गच्छथा’’ति? ‘‘यत्थ अम्हाकं फासुकं, तत्थ गमिस्सामा’’ति. ‘‘यदि एवं, भन्ते, इधेव वसितब्ब’’न्ति वस्सूपगमनं याचिंसु. भिक्खू सम्पटिच्छिंसु. उपासका तेसं तत्थ अरञ्ञकुटिकायो कारेत्वा अदंसु. भिक्खू तत्थ वस्सं उपगच्छिंसु.
तत्थ जेट्ठकपेसकारो द्वे भिक्खू चतूहि पच्चयेहि सक्कच्चं उपट्ठहि, इतरे एकेकं भिक्खुं उपट्ठहिंसु. जेट्ठकपेसकारस्स भरिया अस्सद्धा अप्पसन्ना मिच्छादिट्ठिका मच्छरिनी भिक्खू न सक्कच्चं उपट्ठाति. सो तं दिस्वा तस्सायेव कनिट्ठभगिनिं आनेत्वा अत्तनो गेहे इस्सरियं निय्यादेसि. सा सद्धा ¶ पसन्ना हुत्वा सक्कच्चं भिक्खू पटिजग्गि. ते सब्बे पेसकारो वस्सं वुत्थानं भिक्खूनं एकेकस्स एकेकं साटकमदंसु. तत्थ मच्छरिनी जेट्ठपेसकारस्स भरिया पदुट्ठचित्ता अत्तनो सामिकं परिभासि – ‘‘यं तया समणानं सक्यपुत्तियानं दानं दिन्नं अन्नपानं, तं ते परलोके गूथमुत्तं पुब्बलोहितञ्च हुत्वा निब्बत्ततु, साटका च जलिता अयोमयपट्टा होन्तू’’ति.
तत्थ जेट्ठपेसकारो अपरेन समयेन कालं कत्वा विञ्झाटवियं आनुभावसम्पन्ना रुक्खदेवता हुत्वा निब्बत्ति. तस्स पन कदरिया भरिया कालं कत्वा तस्सेव वसनट्ठानस्स अविदूरे पेती हुत्वा निब्बत्ति. सा नग्गा दुब्बण्णरूपा जिघच्छापिपासाभिभूता तस्स भूमदेवस्स सन्तिकं गन्त्वा आह – ‘‘अहं, सामि, निच्चोळा अतिविय जिघच्छापिपासाभिभूता विचरामि, देहि मे वत्थं अन्नपानञ्चा’’ति. सो तस्सा दिब्बं उळारं अन्नपानं उपनेसि. तं ताय गहितमत्तमेव गूथमुत्तं पुब्बलोहितञ्च सम्पज्जति, साटकञ्च दिन्नं ताय परिदहितं पज्जलितं अयोमयपट्टं होति. सा महादुक्खं अनुभवन्ती तं छड्डेत्वा कन्दन्ती विचरति.
तेन ¶ च समयेन अञ्ञतरो भिक्खु वुत्थवस्सो सत्थारं वन्दितुं गच्छन्तो महता सत्थेन सद्धिं विञ्झाटविं पटिपज्जि. सत्थिका रत्तिं मग्गं गन्त्वा दिवा वने सन्दच्छायूदकसम्पन्नं पदेसं दिस्वा यानानि मुञ्चित्वा मुहुत्तं विस्समिंसु. भिक्खु पन विवेककामताय थोकं अपक्कमित्वा अञ्ञतरस्स सन्दच्छायस्स वनगहनपटिच्छन्नस्स रुक्खस्स मूले सङ्घाटिं पञ्ञपेत्वा निपन्नो रत्तियं मग्गगमनपरिस्समेन किलन्तकायो निद्दं उपगञ्छि. सत्थिका विस्समित्वा मग्गं पटिपज्जिंसु, सो भिक्खु न पटिबुज्झि. अथ सायन्हसमये उट्ठहित्वा ते अपस्सन्तो ¶ अञ्ञतरं कुम्मग्गं ¶ पटिपज्जित्वा अनुक्कमेन तस्सा देवताय वसनट्ठानं सम्पापुणि. अथ नं सो देवपुत्तो दिस्वा मनुस्सरूपेन उपगन्त्वा पटिसन्थारं कत्वा अत्तनो विमानं पवेसेत्वा पादब्भञ्जनादीनि दत्वा पयिरुपासन्तो निसीदि. तस्मिञ्च समये सा पेती आगन्त्वा ‘‘देहि मे, सामि, अन्नपानं साटकञ्चा’’ति आह. सो तस्सा तानि अदासि. तानि च ताय गहितमत्तानि गूथमुत्तपुब्बलोहितपज्जलितअयोपट्टायेव अहेसुं. सो भिक्खु तं दिस्वा सञ्जातसंवेगो तं देवपुत्तं –
‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्जति किस्स अयं विपाको;
अयं नु किं कम्ममकासि नारी, या सब्बदा लोहितपुब्बभक्खा.
‘‘नवानि वत्थानि सुभानि चेव, मुदूनि सुद्धानि च लोमसानि;
दिन्नानि मिस्सा कितका भवन्ति, अयं नु किं कम्ममकासि नारी’’ति. –
द्वीहि गाथाहि पटिपुच्छि. तत्थ किस्स अयं विपाकोति कीदिसस्स कम्मस्स अयं विपाको, यं एसा इदानि पच्चनुभवतीति. अयं नु किं कम्ममकासि नारीति अयं इत्थी किं नु खो कम्मं पुब्बे अकासि. या सब्बदा लोहितपुब्बभक्खाति या सब्बकालं रुहिरपुब्बमेव भक्खति परिभुञ्जति. नवानीति पच्चग्घानि तावदेव पातुभूतानि. सुभानीति सुन्दरानि दस्सनीयानि. मुदूनीति सुखसम्फस्सानि. सुद्धानीति परिसुद्धवण्णानि. लोमसानीति सलोमकानि सुखसम्फस्सानि ¶ , सुन्दरानीति अत्थो. दिन्नानि मिस्सा कितका भवन्तीति कितककण्टकसदिसानि लोहपट्टसदिसानि भवन्ति. ‘‘कीटका भवन्ती’’ति वा पाठो, खादकपाणकवण्णानि भवन्तीति अत्थो.
एवं ¶ सो देवपुत्तो तेन भिक्खुना पुट्ठो ताय पुरिमजातिया कतकम्मं पकासेन्तो –
‘‘भरिया ममेसा अहु भदन्ते, अदायिका मच्छरिनी कदरिया;
सा मं ददन्तं समणब्राह्मणानं, अक्कोसति च परिभासति च.
‘‘गूथञ्च ¶ मुत्तं रुहिरञ्च पुब्बं, परिभुञ्ज त्वं असुचिं सब्बकालं;
एतं ते परलोकस्मिं होतु, वत्था च ते कितकसमा भवन्तु;
एतादिसं दुच्चरितं चरित्वा, इधागता चिररत्ताय खादती’’ति. –
द्वे गाथा अभासि. तत्थ अदायिकाति कस्सचि किञ्चिपि अदानसीला. मच्छरिनी कदरियाति पठमं मच्छेरमलस्स सभावेन मच्छरिनी, ताय च पुनप्पुनं आसेवनताय थद्धमच्छरिनी, ताय कदरिया अहूति योजना. इदानि तस्सा तमेव कदरियतं दस्सेन्तो ‘‘सा मं ददन्त’’न्तिआदिमाह. तत्थ एतादिसन्ति एवरूपं यथावुत्तवचीदुच्चरितादिं चरित्वा. इधागताति इमं पेतलोकं आगता, पेतत्तभावं उपगता. चिररत्ताय खादतीति चिरकालं गूथादिमेव खादति. तस्सा हि येनाकारेन अक्कुट्ठं, तेनेवाकारेन पवत्तमानम्पि फलं. यं उद्दिस्स अक्कुट्ठं, ततो अञ्ञत्थ पथवियं कमन्तकसङ्खाते मत्थके असनिपातो विय अत्तनो उपरि पतति.
एवं सो देवपुत्तो ताय पुब्बे कतकम्मं कथेत्वा पुन तं भिक्खुं आह – ‘‘अत्थि पन, भन्ते, कोचि उपायो इमं पेतलोकतो मोचेतु’’न्ति ¶ ? ‘‘अत्थी’’ति च वुत्ते ‘‘कथेथ, भन्ते’’ति. यदि ¶ भगवतो अरियसङ्घस्स च एकस्सेव वा भिक्खुनो दानं दत्वा इमिस्सा उद्दिसियति, अयञ्च तं अनुमोदति, एवमेतिस्सा इतो दुक्खतो मुत्ति भविस्सतीति. तं सुत्वा देवपुत्तो तस्स भिक्खुनो पणीतं अन्नपानं दत्वा तं दक्खिणं तस्सा पेतिया आदिसि. तावदेव सा पेती सुहिता पीणिन्द्रिया दिब्बाहारस्स तित्ता अहोसि. पुन तस्सेव भिक्खुनो हत्थे दिब्बसाटकयुगं भगवन्तं उद्दिस्स दत्वा तञ्च दक्खिणं पेतिया आदिसि. तावदेव च सा दिब्बवत्थनिवत्था दिब्बालङ्कारविभूसिता सब्बकामसमिद्धा देवच्छरापटिभागा अहोसि. सो च भिक्खु तस्स देवपुत्तस्स इद्धिया तदहेव सावत्थिं पत्वा जेतवनं पविसित्वा भगवतो सन्तिकं उपगन्त्वा वन्दित्वा तं साटकयुगं दत्वा तं पवत्तिं आरोचेसि. भगवापि तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.
महापेसकारपेतिवत्थुवण्णना निट्ठिता.
१०. खल्लाटियपेतिवत्थुवण्णना
का ¶ नु अन्तोविमानस्मिन्ति इदं सत्थरि सावत्थियं विहरन्ते अञ्ञतरं खल्लाटियपेतिं आरब्भ वुत्तं. अतीते किर बाराणसियं अञ्ञतरा रूपूपजीविनी इत्थी अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता अतिमनोहरकेसकलापी अहोसि. तस्सा हि केसा नीला दीघा तनू मुदू सिनिद्धा वेल्लितग्गा द्विहत्थगय्हा विसट्ठा याव मेखला कलापा ओलम्बन्ति. तं तस्सा केससोभं दिस्वा तरुणजनो येभुय्येन तस्सं पटिबद्धचित्तो अहोसि. अथस्सा तं केससोभं असहमाना इस्सापकता कतिपया इत्थियो मन्तेत्वा तस्सा एव परिचारिकदासिं आमिसेन उपलापेत्वा ताय तस्सा केसूपपातनं भेसज्जं दापेसुं. सा किर दासी तं भेसज्जं न्हानियचुण्णेन सद्धिं पयोजेत्वा गङ्गाय नदिया न्हानकाले तस्सा अदासि ¶ . सा तेन केसमूलेसु तेमेत्वा उदके निमुज्जि ¶ , निमुज्जनमत्तेयेव केसा समूला परिपतिंसु, सीसं चस्सा तित्तकलाबुसदिसं अहोसि. अथ सा सब्बसो विलूनकेसा लुञ्चितमत्थका कपोती विय विरूपा हुत्वा लज्जाय अन्तोनगरं पविसितुं असक्कोन्ती वत्थेन सीसं वेठेत्वा बहिनगरे अञ्ञतरस्मिं पदेसे वासं कप्पेन्ती कतिपाहच्चयेन अपगतलज्जा ततो निवत्तेत्वा तिलानि पीळेत्वा तेलवणिज्जं सुरावणिज्जञ्च करोन्ती जीविकं कप्पेसि. सा एकदिवसं द्वीसु तीसु मनुस्सेसु सुरामत्तेसु महानिद्दं ओक्कमन्तेसु सिथिलभूतानि तेसं निवत्थवत्थानि अवहरि.
अथेकदिवसं सा एकं खीणासवत्थेरं पिण्डाय चरन्तं दिस्वा पसन्नचित्ता अत्तनो घरं नेत्वा पञ्ञत्ते आसने निसीदापेत्वा तेलसंसट्ठं दोणिनिम्मज्जनिं पिञ्ञाकमदासि. सो तस्सा अनुकम्पाय तं पटिग्गहेत्वा परिभुञ्जि. सा पसन्नमानसा उपरि छत्तं धारयमाना अट्ठासि. सो च थेरो तस्सा चित्तं पहंसेन्तो अनुमोदनं कत्वा पक्कामि. सा च इत्थी अनुमोदनकालेयेव ‘‘मय्हं केसा दीघा तनू सिनिद्धा मुदू वेल्लितग्गा होन्तू’’ति पत्थनमकासि.
सा अपरेन समयेन कालं कत्वा मिस्सककम्मस्स फलेन समुद्दमज्झे कनकविमाने एकिका हुत्वा निब्बत्ति. तस्सा केसा पत्थिताकारायेव सम्पज्जिंसु. मनुस्सानं साटकावहरणेन पन नग्गा अहोसि. सा तस्मिं कनकविमाने पुनप्पुनं उप्पज्जित्वा एकं बुद्धन्तरं नग्गाव हुत्वा वीतिनामेसि. अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के ¶ अनुपुब्बेन सावत्थियं विहरन्ते सावत्थिवासिनो सत्तसता वाणिजा सुवण्णभूमिं उद्दिस्स नावाय महासमुद्दं ओतरिंसु. तेहि आरुळ्हा नावा विसमवातवेगुक्खित्ता इतो चितो च परिब्भमन्ती तं पदेसं अगमासि. अथ सा विमानपेती सह विमानेन तेसं अत्तानं दस्सेसि. तं दिस्वा जेट्ठवाणिजो पुच्छन्तो –
‘‘का ¶ नु अन्तोविमानस्मिं, तिट्ठन्ती नूपनिक्खमि;
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति. –
गाथमाह ¶ . तत्थ का नु अन्तोविमानस्मिं तिट्ठन्तीति विमानस्स अन्तो अब्भन्तरे तिट्ठन्ती का नु त्वं, किं मनुस्सित्थी, उदाहु अमनुस्सित्थीति पुच्छति. नूपनिक्खमीति विमानतो न निक्खमि. उपनिक्खमस्सु, भद्दे, पस्साम तं बहिट्ठितन्ति, भद्दे, तं मयं बहि ठितं पस्साम दट्ठुकामम्हा, तस्मा विमानतो निक्खमस्सु. ‘‘उपनिक्खमस्सु भद्दन्ते’’ति वा पाठो, भद्दं ते अत्थूति अत्थो.
अथस्स सा अत्तनो बहि निक्खमिसुं असक्कुणेय्यतं पकासेन्ती –
‘‘अट्टीयामि हरायामि, नग्गा निक्खमितुं बहि;
केसेहम्हि पटिच्छन्ना, पुञ्ञं मे अप्पकं कत’’न्ति. –
गाथमाह. तत्थ अट्टीयामीति नग्गा हुत्वा बहि निक्खमितुं अट्टिका दुक्खिता अम्हि. हरायामीति लज्जामि. केसेहम्हि पटिच्छन्नाति केसेहि अम्हि अहं पटिच्छादिता पारुतसरीरा. पुञ्ञं मे अप्पकं कतन्ति अप्पकं परित्तं मया कुसलकम्मं कतं, पिञ्ञाकदानमत्तन्ति अधिप्पायो.
अथस्सा वाणिजो अत्तनो उत्तरिसाटकं दातुकामो –-
‘‘हन्दुत्तरीयं ददामि ते, इदं दुस्सं निवासय;
इदं दुस्सं निवासेत्वा, एहि निक्खम सोभने;
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति. –
गाथमाह ¶ . तत्थ ¶ हन्दाति गण्ह. उत्तरीयन्ति उपसंब्यानं उत्तरिसाटकन्ति अत्थो. ददामि तेति तुय्हं ददामि. इदं दुस्सं निवासयाति इदं मम उत्तरिसाटकं त्वं निवासेहि. सोभनेति सुन्दररूपे.
एवञ्च पन वत्वा अत्तनो उत्तरिसाटकं तस्सा उपनेसि, सा तथा दिय्यमानस्स अत्तनो अनुपकप्पनीयतञ्च, यथा दिय्यमानं उपकप्पति, तञ्च दस्सेन्ती –
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;
एसेत्थुपासको सद्धो, सम्मासम्बुद्धसावको.
‘‘एतं अच्छादयित्वान, मम दक्खिणमादिस;
तथाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति. –
गाथाद्वयमाह ¶ . तत्थ हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पतीति, मारिस, तव हत्थेन मम हत्थे तया दिन्नं न मय्हं उपकप्पति न विनियुज्जति, उपभोगयोग्गं न होतीति अत्थो. एसेत्थुपासको सद्धोति एसो रतनत्तयं उद्दिस्स सरणगमनेन उपासको कम्मफलसद्धाय च समन्नागतत्ता सद्धो एत्थ एतस्मिं जनसमूहे अत्थि. एतं अच्छादयित्वान, मम दक्खिणमादिसाति एतं उपासकं मम दिय्यमानं साटकं परिदहापेत्वा तं दक्खिणं मय्हं आदिस पत्तिदानं देहि. तथाहं सुखिता हेस्सन्ति तथा कते अहं सुखिता दिब्बवत्थनिवत्था सुखप्पत्ता भविस्सामीति.
तं सुत्वा वाणिजा तं उपासकं न्हापेत्वा विलिम्पेत्वा वत्थयुगेन अच्छादेसुं. तमत्थं पकासेन्ता सङ्गीतिकारा –
‘‘तञ्च ते न्हापयित्वान, विलिम्पेत्वान वाणिजा;
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसुं.
‘‘समनन्तरानुद्दिट्ठे ¶ , विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
‘‘ततो ¶ सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
हसन्ती विमाना निक्खमि, दक्खिणाय इदं फल’’न्ति. –
तिस्सो गाथायो अवोचुं.
६३. तत्थ तन्ति तं उपासकं. च-सद्दो निपातमत्तं. तेति ते वाणिजाति योजना. विलिम्पेत्वानाति उत्तमेन गन्धेन विलिम्पेत्वा. वत्थेहच्छादयित्वानाति वण्णगन्धरससम्पन्नं सब्यञ्जनं भोजनं भोजेत्वा निवासनं उत्तरीयन्ति द्वीहि वत्थेहि अच्छादेसुं, द्वे वत्थानि अदंसूति अत्थो. तस्सा दक्खिणमादिसुन्ति तस्सा पेतिया तं दक्खिणं आदिसिंसु.
६४. समनन्तरानुद्दिट्ठेति अनू-ति निपातमत्तं, तस्सा दक्खिणाय उद्दिट्ठसमनन्तरमेव. विपाको उदपज्जथाति तस्सा पेतिया विपाको दक्खिणाय ¶ फलं उप्पज्जि. कीदिसोति पेती आह भोजनच्छादनपानीयन्ति. नानप्पकारं दिब्बभोजनसदिसं भोजनञ्च नानाविरागवण्णसमुज्जलं दिब्बवत्थसदिसं वत्थञ्च अनेकविधं पानकञ्च दक्खिणाय इदं ईदिसं फलं उदपज्जथाति योजना.
६५. ततोति यथावुत्तभोजनादिपटिलाभतो पच्छा. सुद्धाति न्हानेन सुद्धसरीरा. सुचिवसनाति सुविसुद्धवत्थनिवत्था. कासिकुत्तमधारिनीति कासिकवत्थतोपि उत्तमवत्थधारिनी. हसन्तीति ‘‘पस्सथ ताव तुम्हाकं दक्खिणाय इदं फलविसेस’’न्ति पकासनवसेन हसमाना विमानतो निक्खमि.
अथ ते वाणिजा एवं पच्चक्खतो पुञ्ञफलं दिस्वा अच्छरियब्भुतचित्तजाता तस्मिं उपासके सञ्जातगारवबहुमाना कतञ्जली तं पयिरुपासिंसु. सोपि ते धम्मकथाय भिय्योसोमत्ताय पसादेत्वा सरणेसु च सीलेसु च पतिट्ठापेसि. ते ताय विमानपेतिया कतकम्मं –
‘‘सुचित्तरूपं ¶ रुचिरं, विमानं ते पभासति;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति. –
इमाय ¶ गाथाय पुच्छिंसु. तत्थ सुचित्तरूपन्ति हत्थिअस्सइत्थिपुरिसादिवसेन चेव मालाकम्मलताकम्मादिवसेन च सुट्ठु विहितचित्तरूपं. रुचिरन्ति रमणीयं दस्सनीयं. किस्स कम्मस्सिदं फलन्ति कीदिसस्स कम्मस्स, किं दानमयस्स उदाहु सीलमयस्स इदं फलन्ति अत्थो.
सा तेहि एवं पुट्ठा ‘‘मया कतस्स परित्तकस्स कुसलकम्मस्स ताव इदं फलं, अकुसलकम्मस्स पन आयतिं निरये एदिसं भविस्सती’’ति तदुभयं आचिक्खन्ती –
‘‘भिक्खुनो चरमानस्स, दोणिनिम्मज्जनिं अहं;
अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा.
‘‘तस्स कम्मस्स कुसलस्स, विपाकं दीघमन्तरं;
अनुभोमि विमानस्मिं, तञ्च दानि परित्तकं.
‘‘उद्धं ¶ चतूहि मासेहि, कालंकिरिया भविस्सति;
एकन्तकटुकं घोरं, निरयं पपतिस्सहं.
‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;
फलञ्च पापकम्मस्स, तस्मा सोचामहं भुस’’न्ति. – गाथायो अभासि;
६७. तत्थ भिक्खुनो चरमानस्साति अञ्ञतरस्स भिन्नकिलेसस्स भिक्खुनो भिक्खाय चरन्तस्स. दोणिनिम्मज्जनिन्ति विस्सन्दमानतेलं पिञ्ञाकं. उजुभूतस्साति चित्तजिम्हवङ्ककुटिलभावकरानं ¶ किलेसानं अभावेन ¶ उजुभावप्पत्तस्स. विप्पसन्नेन चेतसाति कम्मफलसद्धाय सुट्ठु पसन्नेन चित्तेन.
६८-६९. दीघमन्तरन्ति म-कारो पदसन्धिकरो, दीघअन्तरं दीघकालन्ति अत्थो. तञ्च दानि परित्तकन्ति तञ्च पुञ्ञफलं विपक्कविपाकत्ता कम्मस्स इदानि परित्तकं अप्पावसेसं, न चिरेनेव इतो चविस्सामीति अत्थो. तेनाह ‘‘उद्धं चतूहि मासेहि, कालंकिरिया भविस्सती’’ति चतूहि मासेहि उद्धं चतुन्नं मासानं उपरि पञ्चमे मासे मम कालंकिरिया भविस्सतीति दस्सेति. एकन्तकटुकन्ति एकन्तेनेव अनिट्ठछफस्सायतनिकभावतो एकन्तदुक्खन्ति अत्थो. घोरन्ति दारुणं. निरयन्ति नत्थि एत्थ अयो सुखन्ति कत्वा ‘‘निरय’’न्ति लद्धनामं नरकं. पपतिस्सहन्ति पपहिस्सामि अहं.
७०. ‘‘निरय’’न्ति चेत्थ अवीचिमहानिरयस्स अधिप्पेतत्ता तं सरूपतो दस्सेतुं ‘‘चतुक्कण्ण’’न्तिआदिमाह. तत्थ चतुक्कण्णन्ति चतुक्कोणं. चतुद्वारन्ति चतूसु दिसासु चतूहि द्वारेहि युत्तं. विभत्तन्ति सुट्ठु विभत्तं.
भागसोति ¶ भागतो. मितन्ति तुलितं. अयोपाकारपरियन्तन्ति अयोमयेन पाकारेन परिक्खित्तं. अयसा पटिकुज्जितन्ति अयोपटलेनेव उपरि पिहितं.
७१-७२. तेजसा युताति समन्ततो समुट्ठितजालेन महता अग्गिना निरन्तरं समायुतजाला. समन्ता योजनसतन्ति एवं पन समन्ता बहि सब्बदिसासु योजनसतं योजनानं सतं. सब्बदाति सब्बकालं. फरित्वा तिट्ठतीति ब्यापेत्वा तिट्ठति. तत्थाति तस्मिं महानिरये. वेदिस्सन्ति वेदिस्सामि अनुभविस्सामि. फलञ्च पापकम्मस्साति इदं ईदिसं दुक्खानुभवनं महा एवं कतस्स पापस्स कम्मस्स फलन्ति अत्थो.
एवं ताय अत्तना कतकम्मफले आयतिं नेरयिकभये च पकासिते ¶ सो उपासको करुणासञ्चोदितमानसो ‘‘हन्दस्साहं पतिट्ठा भवेय्य’’न्ति चिन्तेत्वा आह – ‘‘देवते, त्वं मय्हं एकस्स दानवसेन सब्बकामसमिद्धा उट्ठारसम्पत्तियुत्ता जाता, इदानि पन इमेसं उपासकानं दानं दत्वा सत्थु च गुणे अनुस्सरित्वा निरयूपपत्तितो मुच्चिस्ससी’’ति. सा पेती हट्ठतुट्ठा ‘‘साधू’’ति वत्वा ते दिब्बेन अन्नपानेन सन्तप्पेत्वा दिब्बानि वत्थानि नानाविधानि ¶ रतनानि च अदासि, भगवन्तञ्च उद्दिस्स दिब्बं दुस्सयुगं तेसं हत्थे दत्वा ‘‘अञ्ञतरा, भन्ते, विमानपेती भगवतो पादे सिरसा वन्दतीति सावत्थिं गन्त्वा सत्थारं मम वचनेन वन्दथा’’ति वन्दनञ्च पेसेसि, तञ्च नावं अत्तनो इद्धानुभावेन तेहि इच्छितपट्टनं तं दिवसमेव उपनेसि.
अथ ते वाणिजा ततो पट्टनतो अनुक्कमेन सावत्थिं पत्वा जेतवनं पविसित्वा सत्थु तं दुस्सयुगं दत्वा वन्दनञ्च निवेदेत्वा आदितो पट्ठाय तं पवत्तिं भगवतो आरोचेसुं. सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मं देसेसि, सा देसना महाजनस्स सात्थिका जाता. ते पन उपासका दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तस्सा दक्खिणमादिसिंसु. सा च ततो पेतलोकतो चवित्वा विविधरतनविज्जोतिते तावतिंसभवने कनकविमाने अच्छरासहस्सपरिवारा निब्बत्तीति.
खल्लाटियपेतिवत्थुवण्णना निट्ठिता.
११. नागपेतवत्थुवण्णना
पुरतोव ¶ सेतेन पलेति हत्थिनाति इदं सत्थरि जेतवने विहरन्ते द्वे ब्राह्मणपेते आरम्भ वुत्तं. आयस्मा किर संकिच्चो सत्तवस्सिको खुरग्गेयेव अरहत्तं पत्वा सामणेरभूमियं ठितो तिंसमत्तेहि भिक्खूहि ¶ सद्धिं अरञ्ञायतने वसन्तो तेसं भिक्खूनं पञ्चन्नं चोरसतानं हत्थतो आगतं मरणम्पि बाहित्वा ते च चोरे दमेत्वा पब्बाजेत्वा सत्थु सन्तिकं अगमासि. सत्था तेसं भिक्खूनं धम्मं देसेसि, देसनावसाने ते भिक्खू अरहत्तं पापुणिंसु. अथायस्मा संकिच्चो परिपुण्णवस्सो लद्धूपसम्पदो तेहि पञ्चहि भिक्खुसतेहि सद्धिं बाराणसिं गन्त्वा इसिपतने विहासि. मनुस्सा थेरस्स सन्तिकं गन्त्वा धम्मं सुत्वा पसन्नमानसा वीथिपटिपाटिया वग्गवग्गा हुत्वा आगन्तुकदानं अदंसु. तत्थ अञ्ञतरो उपासको मनुस्से निच्चभत्ते समादपेसि, ते यथाबलं निच्चभत्तं पट्ठपेसुं.
तेन च समयेन बाराणसियं अञ्ञतरस्स मिच्छादिट्ठिकस्स ब्राह्मणस्स द्वे पुत्ता एका च धीता अहेसुं. तेसु जेट्ठपुत्तो तस्स उपासकस्स मित्तो अहोसि. सो तं गहेत्वा आयस्मतो संकिच्चस्स सन्तिकं अगमासि. आयस्मा संकिच्चो तस्स धम्मं देसेसि. सो मुदुचित्तो अहोसि. अथ नं सो उपासको आह – ‘‘त्वं एकस्स भिक्खुनो निच्चभत्तं देही’’ति ¶ . ‘‘अनाचिण्णं अम्हाकं ब्राह्मणानं समणानं सक्यपुत्तियानं निच्चभत्तदानं, तस्मा नाहं दस्सामी’’ति. ‘‘किं मय्हम्पि भत्तं न दस्ससी’’ति? ‘‘कथं न दस्सामी’’ति आह. ‘‘यदि एवं यं मय्हं देसि, तं एकस्स भिक्खुस्स देही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा दुतियदिवसे पातोव विहारं गन्त्वा एकं भिक्खुं आनेत्वा भोजेसि.
एवं गच्छन्ते काले भिक्खूनं पटिपत्तिं दिस्वा धम्मञ्च सुणित्वा तस्स कनिट्ठभाता च भगिनी च सासने अभिप्पसन्ना पुञ्ञकम्मरता च अहेसुं. एवं ते तयो जना यथाविभवं दानानि देन्ता समणब्राह्मणे सक्करिंसु गरुं करिंसु मानेसुं पूजेसुं. मातापितरो पन नेसं अस्सद्धा ¶ अप्पसन्ना समणब्राह्मणेसु अगारवा पुञ्ञकिरियाय अनादरा अच्छन्दिका अहेसुं. तेसं धीतरं दारिकं मातुलपुत्तस्सत्थाय ¶ ञातका वारेसुं. सो च आयस्मतो संकिच्चस्स सन्तिके धम्मं सुत्वा संवेगजातो पब्बजित्वा निच्चं अत्तनो मातु-गेहं भुञ्जितुं गच्छति. तं माता अत्तनो भातु-धीताय दारिकाय पलोभेति. तेन सो उक्कण्ठितो हुत्वा उपज्झायं उपसङ्गमित्वा आह – ‘‘उप्पब्बजिस्सामहं, भन्ते, अनुजानाथ म’’न्ति. उपज्झायो तस्स उपनिस्सयसम्पत्तिं दिस्वा आह – ‘‘सामणेर, मासमत्तं आगमेही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा मासे अतिक्कन्ते तथेव आरोचेसि. उपज्झायो पुन ‘‘अड्ढमासं आगमेही’’ति आह. अड्ढमासे अतिक्कन्ते तथेव वुत्ते पुन ‘‘सत्ताहं आगमेही’’ति आह. सो ‘‘साधू’’ति पटिस्सुणि. अथ तस्मिं अन्तोसत्ताहे सामणेरस्स मातुलानिया गेहं विनट्ठच्छदनं जिण्णं दुब्बलकुट्टं वातवस्साभिहतं परिपति. तत्थ ब्राह्मणो ब्राह्मणी द्वे पुत्ता घीता च गेहेन अज्झोत्थटा कालमकंसु. तेसु ब्राह्मणो ब्राह्मणी च पेतयोनियं निब्बत्तिंसु, द्वे पुत्ता धीता च भुम्मदेवेसु. तेसु जेट्ठपुत्तस्स हत्थियानं निब्बत्ति, कनिट्ठस्स अस्सतरीरथो, धीताय सुवण्णसिविका. ब्राह्मणो च ब्राह्मणी च महन्ते महन्ते अयोमुग्गरे गहेत्वा अञ्ञमञ्ञं आकोटेन्ति, अभिहतट्ठानेसु महन्ता महन्ता घटप्पमाणा गण्डा उट्ठहित्वा मुहुत्तेनेव पचित्वा परिभेदप्पत्ता होन्ति. ते अञ्ञमञ्ञस्स गण्डे फालेत्वा कोधाभिभूता निक्करुणा फरुसवचनेहि तज्जेन्ता पुब्बलोहितं पिवन्ति, न च तित्तिं पटिलभन्ति.
अथ सामणेरो उक्कण्ठाभिभूतो उपज्झायं उपसङ्कमित्वा आह – ‘‘भन्ते, मया पटिञ्ञातदिवसा वीतिवत्ता, गेहं गमिस्सामि, अनुजानाथ म’’न्ति. अथ नं उपज्झायो ‘‘अत्थङ्गते सूरिये कालपक्खचातुद्दसिया पवत्तमानाय एही’’ति वत्वा इसिपतनविहारस्स पिट्ठिपस्सेन थोकं गन्त्वा अट्ठासि. तेन च समयेन ते द्वे देवपुत्ता सद्धिं भगिनिया तेनेव मग्गेन ¶ यक्खसमागमं सम्भावेतुं गच्छन्ति, तेसं पन मातापितरो मुग्गरहत्था फरुसवाचा ¶ काळरूपा आकुलाकुललूखपतितकेसभारा अग्गिदड्ढतालक्खन्धसदिसा ¶ विगलितपुब्बलोहिता वलितगत्ता अतिविय जेगुच्छबीभच्छदस्सना ते अनुबन्धन्ति.
अथायस्मा संकिच्चो यथा सो सामणेरो ते सब्बे गच्छन्ते पस्सति, तथारूपं इद्धाभिसङ्खारं अभिसङ्खरित्वा सामणेरं आह – ‘‘पस्ससि त्वं, सामणेर, इमे गच्छन्ते’’ति? ‘‘आम, भन्ते, पस्सामी’’ति. ‘‘तेन हि इमेहि कतकम्मं पटिपुच्छा’’ति. सो हत्थियानादीहि गच्छन्ते अनुक्कमेन पटिपुच्छि. ते आहंसु – ‘‘ये पच्छतो पेता आगच्छन्ति, ते पटिपुच्छा’’ति. सामणेरो ते पेते गाथाहि अज्झभासि –
‘‘पुरतोव सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन;
पच्छा च कञ्ञा सिविकाय नीयति, ओभासयन्ती दस सब्बसो दिसा.
‘‘तुम्हे पन मुग्गरहत्थपाणिनो, रुदंमुखा छिन्नपभिन्नगत्ता;
मनुस्सभूता किमकत्थ पापं, येनञ्ञमञ्ञस्स पिवाथ लोहित’’न्ति.
तत्थ पुरतोति सब्बपठमं. सेतेनाति पण्डरेन. पलेतीति गच्छति. मज्झे पनाति हत्थिं आरुळ्हस्स सिविकं आरुळ्हाय च अन्तरे. अस्सतरीरथेनाति अस्सतरीयुत्तेन रथेन पलेतीति योजना. नीयतीति वहीयति. ओभासयन्ती दस सब्बसो दिसाति सब्बतो समन्ततो सब्बा दस दिसा अत्तनो सरीरप्पभाहि वत्थाभरणादिप्पभाहि च विज्जोतयमाना. मुग्गरहत्थपाणिनोति मुग्गरा हत्थसङ्खातेसु पाणीसु येसं ते मुग्गरहत्थपाणिनो, भूमिसण्हकरणीयादीसु पाणिवोहारस्स लब्भमानत्ता हत्थसद्देन पाणि एव विसेसितो. छिन्नपभिन्नगत्ताति मुग्गरप्पहारेन तत्थ तत्थ छिन्नपभिन्नसरीरा. पिवाथाति पिवथ.
एवं ¶ सामणेरेन पुट्ठा ते पेता सब्बं तं
पवत्तिं चतूहि गाथाहि पच्चभासिंसु –
‘‘पुरतोव ¶ यो गच्छति कुञ्जरेन, सेतेन नागेन चतुक्कमेन;
अम्हाक पुत्तो अहु जेट्ठको सो, दानानि दत्वान सुखी पमोदति.
‘‘यो ¶ यो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन;
अम्हाक पुत्तो अहु मज्झिमो सो, अमच्छरी दानपती विरोचति.
‘‘या सा च पच्छा सिविकाय नीयति, नारी सपञ्ञा मिगमन्दलोचना;
अम्हाक धीता अहु सा कनिट्ठिका, भागड्ढभागेन सुखी पमोदति.
‘‘एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं;
मयं पन मच्छरीनो अहुम्ह, परिभासका समणब्राह्मणानं;
एते च दत्वा परिचारयन्ति, मयञ्च सुस्साम नळोव छिन्नो’’ति.
७५. तत्थ पुरतोव यो गच्छतीति इमेसं गच्छन्तानं यो पुरतो गच्छति. ‘‘योसो पुरतो गच्छती’’ति वा पाठो, तस्स यो एसो पुरतो गच्छतीति अत्थो. कुञ्जरेनाति कुं पथविं जीरयति, कुञ्जेसु वा रमति चरतीति ‘‘कुञ्जरो’’ति लद्धनामेन हत्थिना. नागेनाति, नास्स अगमनीयं अनभिभवनीयं अत्थीति नागा, तेन नागेन. चतुक्कमेनाति चतुप्पदेन. जेट्ठकोति पुब्बजो.
७६-७७. चतुब्भीति चतूहि अस्सतरीहि. सुवग्गितेनाति सुन्दरगमनेन चातुरगमनेन. मिगमन्दलोचनाति मिगी विय मन्दक्खिका. भागड्ढभागेनाति ¶ भागस्स अड्ढभागेन, अत्तना लद्धकोट्ठासतो अड्ढभागदानेन हेतुभूतेन. सुखीति सुखिनी. लिङ्गविपल्लासेन हेतं वुत्तं.
७८. परिभासकाति ¶ अक्कोसका. परिचारयन्तीति दिब्बेसु कामगुणेसु अत्तनो इन्द्रियानि इतो चितो च यथासुखं चारेन्ति, परिजनेहि वा अत्तनो पुञ्ञानुभावनिस्सन्देन परिचरियं कारेन्ति. मयञ्च सुस्साम नळोव छिन्नोति मयं पन छिन्नो आतपे खित्तो नळो विय सुस्साम, खुप्पिपासाहि अञ्ञमञ्ञं दण्डाभिघातेहि च सुक्खा विसुक्खा भवामाति.
एवं अत्तनो पापं सम्पवेदेत्वा ‘‘मयं तुय्हं मातुलमातुलानियो’’ति आचिक्खिंसु. तं सुत्वा सामणेरो सञ्जातसंवेगो ‘‘एवरूपानं किब्बिसकारीनं कथं नु खो भोजनानि सिज्झन्ती’’ति पुच्छन्तो –
‘‘किं ¶ तुम्हाकं भोजनं किं सयानं, कथञ्च यापेथ सुपापधम्मिनो;
पहूतभोगेसु अनप्पकेसु, सुखं विराधाय दुक्खज्ज पत्ता’’ति. –
इमं गाथमाह. तत्थ किं तुम्हाकं भोजनन्ति कीदिसं तुम्हाकं भोजनं? किं सयानन्ति कीदिसं सयनं? ‘‘किं सयाना’’ति केचि पठन्ति, कीदिसा सयना, कीदिसे सयने सयथाति अत्थो. कथञ्च यापेथाति केन पकारेन यापेथ, ‘‘कथं वो यापेथा’’तिपि पाठो, कथं तुम्हे यापेथाति अत्थो. सुपापधम्मिनोति सुट्ठु अतिविय पापधम्मा. पहूतभोगेसूति अपरियन्तेसु उळारेसु भोगेसु सन्तेसु. अनप्पकेसूति न अप्पकेसु बहूसु. सुखं विराधायाति सुखहेतुनो पुञ्ञस्स अकरणेन ¶ सुखं विरज्झित्वा विराधेत्वा. ‘‘सुखस्स विराधेना’’ति केचि पठन्ति. दुक्खज्ज पत्ताति अज्ज इदानि इदं पेतयोनिपरियापन्नं दुक्खं अनुप्पत्ताति.
एवं सामणेरेन पुट्ठा पेता तेन पुच्छितमत्थं विस्सज्जेन्ता –
‘‘अञ्ञमञ्ञं वधित्वान, पिवाम पुब्बलोहितं;
बहुं वित्वा न धाता होम, नच्छादिम्हसे मयं.
‘‘इच्चेव ¶ मच्चा परिदेवयन्ति, अदायका पेच्च यमस्स ठायिनो;
ये ते विदिच्च अधिगम्म भोगे, न भुञ्जरे नापि करोन्ति पुञ्ञं.
‘‘ते खुप्पिपासूपगता परत्थ, पच्छा चिरं झायरे डय्हमाना;
कम्मानि कत्वान दुखुद्रानि, अनुभोन्ति दुक्खं कटुकप्फलानि.
‘‘इत्तरञ्हि धनं धञ्ञं, इत्तरं इध जीवितं;
इत्तरं इत्तरतो ञत्वा, दीपं कयिराथ पण्डितो.
‘‘ये ते एवं पजानन्ति, नरा धम्मस्स कोविदा;
ते दाने नप्पमज्जन्ति, सुत्वा अरहतं वचो’’ति. –
पञ्च गाथा अभासिंसु.
८०-८१. तत्थ ¶ न धाता होमाति धाता सुहिता तित्ता न होम. नच्छादिम्हसेति न रुच्चाम, न रुचिं उप्पादेम, न तं मयं अत्तनो रुचिया पिविस्सामाति अत्थो. इच्चेवाति एवमेव. मच्चा परिदेवयन्तीति मयं विय अञ्ञेपि मनुस्सा कतकिब्बिसा परिदेवन्ति कन्दन्ति. अदायकाति अदानसीला मच्छरिनो. यमस्स ठायिनोति यमलोकसञ्ञिते यमस्स ठाने पेत्तिविसये ठानसीला ¶ . ये ते विदिच्च अधिगम्मभोगेति ये ते सम्पति आयतिञ्च सुखविसेसविधायके भोगे विन्दित्वा पटिलभित्वा. न भुञ्जरे नापि करोन्ति पुञ्ञन्ति अम्हे विय सयम्पि न भुञ्जन्ति, परेसं देन्ता दानमयं पुञ्ञम्पि न करोन्ति.
८२. ते खुप्पिपासूपगता परत्थाति ते सत्ता परत्थ परलोके पेत्तिविसये जिघच्छापिपासाभिभूता हुत्वा. चिरं झायरे डय्हमानाति खुदादिहेतुकेन दुक्खग्गिना ‘‘अकतं वत अम्हेहि कुसलं, कतं पाप’’न्तिआदिना वत्तमानेन विप्पटिसारग्गिना परिडय्हमाना झायन्ति, अनुत्थुनन्तीति अत्थो. दुखुद्रानीति दुक्खविपाकानि. अनुभोन्ति दुक्खं कटुकप्फलानीति अनिट्ठफलानि पापकम्मानि कत्वा चिरकालं दुक्खं आपायिकदुक्खं अनुभवन्ति.
८३-८४. इत्तरन्ति ¶ न चिरकालट्ठायी, अनिच्चं विपरिणामधम्मं. इत्तरं इध जीवितन्ति इध मनुस्सलोके सत्तानं जीवितम्पि इत्तरं परित्तं अप्पकं. तेनाह भगवा – ‘‘यो चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी. नि. २.९१; सं. नि. १.१४५; अ. नि. ७.७४). इत्तरं इत्तरतो ञत्वाति धनधञ्ञादिउपकरणं मनुस्सानं जीवितञ्च इत्तरं परित्तं खणिकं न चिरस्सन्ति पञ्ञाय उपपरिक्खित्वा. दीपं कयिराथ पण्डितोति सपञ्ञो पुरिसो दीपं अत्तनो पतिट्ठं परलोके हितसुखाधिट्ठानं करेय्य. ये ते एवं पजानन्तीति ये ते मनुस्सा मनुस्सानं भोगानं जीवितस्स च इत्तरभावं याथावतो जानन्ति, ते दाने सब्बकालं नप्पमज्जन्ति. सुत्वा अरहतं वचोति अरहतं बुद्धादीनं अरियानं वचनं सुत्वा, सुतत्ताति अत्थो. सेसं पाकटमेव.
एवं ते पेता सामणेरेन पुट्ठा तमत्थं आचिक्खित्वा ‘‘मयं तुय्हं मातुलमातुलानियो’’ति पवेदेसुं. तं सुत्वा सामणेरो सञ्जातसंवेगो उक्कण्ठं पटिविनोदेत्वा उपज्झायस्स पादेसु सिरसा निपतित्वा एवमाह – ‘‘यं, भन्ते, अनुकम्पकेन ¶ करणीयं अनुकम्पं उपादाय, तं मे तुम्हेहि कतं, महता वतम्हि अनत्थपाततो रक्खितो, न दानि मे ¶ घरावासेन अत्थो, अभिरमिस्सामि ब्रह्मचरियवासे’’ति. अथायस्मा संकिच्चो तस्स अज्झासयानुरूपं कम्मट्ठानं आचिक्खि. सो कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. आयस्मा पन संकिच्चो तं पवत्तिं भगवतो आरोचेसि. सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.
नागपेतवत्थुवणणना निट्ठिता.
१२. उरगपेतवत्थुवण्णना
उरगोव तचं जिण्णन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं उपासकं आरब्भ कथेसि. सावत्थियं किर अञ्ञतरस्स उपासकस्स पुत्तो कालमकासि. सो पुत्तमरणहेतु परिदेवसोकसमापन्नो बहि निक्खमित्वा किञ्चि कम्मं कातुं असक्कोन्तो गेहेयेव अट्ठासि. अथ ¶ सत्था पच्चूसवेलायं महाकरुणासमापत्तितो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो तं उपासकं दिस्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तस्स गेहं गन्त्वा द्वारे अट्ठासि. उपासको च सत्थु आगतभावं सुत्वा सीघं उट्ठाय गन्त्वा पच्चुग्गमनं कत्वा हत्थतो पत्तं गहेत्वा गेहं पवेसेत्वा आसनं पञ्ञपेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. उपासकोपि भगवन्तं वन्दित्वा एकमन्तं निसीदि. तं भगवा ‘‘किं, उपासक, सोकपरेतो विय दिस्सती’’ति आह. ‘‘आम, भगवा, पियो मे पुत्तो कालकतो, तेनाहं सोचामी’’ति. अथस्स भगवा सोकविनोदनं करोन्तो उरगजातकं (जा. १.५.१९ आदयो) कथेसि.
अतीते किर कासिरट्ठे बाराणसियं धम्मपालं नाम ब्राह्मणकुलं अहोसि. तत्थ ब्राह्मणो ब्राह्मणी पुत्तो धीता सुणिसा दासीति इमे सब्बेपि मरणानुस्सतिभावनाभिरता ¶ अहेसुं. तेसु यो गेहतो निक्खमति, सो सेसजने ओवदित्वा निरपेक्खोव निक्खमति. अथेकदिवसं ब्राह्मणो पुत्तेन सद्धिं घरतो निक्खमित्वा खेत्तं गन्त्वा कसति. पुत्तो सुक्खतिणपण्णकट्ठानि आलिम्पेति. तत्थेको कण्हसप्पो डाहभयेन रुक्खसुसिरतो निक्खमित्वा इमं ब्राह्मणस्स पुत्तं डंसि. सो विसवेगेन मुच्छितो तत्थेव परिपतित्वा कालकतो, सक्को देवराजा हुत्वा निब्बत्ति. ब्राह्मणो पुत्तं मतं दिस्वा कम्मन्तसमीपेन गच्छन्तं एकं पुरिसं एवमाह – ‘‘सम्म, मम घरं गन्त्वा ब्राह्मणिं एवं वदेहि ‘न्हायित्वा सुद्धवत्थनिवत्था एकस्स भत्तं मालागन्धादीनि च गहेत्वा तुरितं आगच्छतू’ति’’. सो तत्थ गन्त्वा तथा आरोचेसि, गेहजनोपि तथा अकासि. ब्राह्मणो न्हत्वा भुञ्जित्वा विलिम्पित्वा परिजनपरिवुतो पुत्तस्स सरीरं चितकं आरोपेत्वा अग्गिं दत्वा दारुक्खन्धं डहन्तो विय निस्सोको निस्सन्तापो अनिच्चसञ्ञं मनसि करोन्तो अट्ठासि.
अथ ¶ ब्राह्मणस्स पुत्तो सक्को हुत्वा निब्बत्ति, सो च अम्हाकं बोधिसत्तो अहोसि. सो अत्तनो पुरिमजातिं कतपुञ्ञञ्च पच्चवेक्खित्वा पितरं ञातके च अनुकम्पमानो ब्राह्मणवेसेन तत्थ आगन्त्वा ¶ ञातके असोचन्ते दिस्वा ‘‘अम्भो, मिगं झापेथ, अम्हाकं मंसं देथ, छातोम्ही’’ति आह. ‘‘न मिगो, मनुस्सो ब्राह्मणा’’ति आह. ‘‘किं तुम्हाकं पच्चत्थिको एसो’’ति? ‘‘न पच्चत्थिको, उरे जातो ओरसो महागुणवन्तो तरुणपुत्तो’’ति आह. ‘‘किमत्थं तुम्हे तथारूपे गुणवति तरुणपुत्ते मते न सोचथा’’ति? तं सुत्वा ब्राह्मणो असोचनकारणं कथेन्तो –
‘‘उरगोव तचं जिण्णं, हित्वा गच्छति सं तनुं;
एवं सरीरे निब्भोगे, पेते कालकते सति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति. –
द्वे गाथा अभासि.
८५-८६. तत्थ ¶ उरगोति उरेन गच्छतीति उरगो. सप्पस्सेतं अधिवचनं. तचं जिण्णन्ति जज्जरभावेन जिण्णं पुराणं अत्तनो तचं निम्मोकं. हित्वा गच्छति सं तनुन्ति यथा उरगो अत्तनो जिण्णतचं रुक्खन्तरे वा कट्ठन्तरे वा मूलन्तरे वा पासाणन्तरे वा कञ्चुकं ओमुञ्चन्तो विय सरीरतो ओमुञ्चित्वा पहाय छड्डेत्वा यथाकामं गच्छति, एवमेव संसारे परिब्भमन्तो सत्तो पोराणस्स कम्मस्स परिक्खीणत्ता जज्जरीभूतं सं तनुं अत्तनो सरीरं हित्वा गच्छति, यथाकम्मं गच्छति, पुनब्भववसेन उपपज्जतीति अत्थो. एवन्ति डय्हमानं पुत्तस्स सरीरं दस्सेन्तो आह. सरीरे निब्भोगेति अस्स विय अञ्ञेसम्पि काये एवं भोगविरहिते निरत्थके जाते. पेतेति आयुउस्माविञ्ञाणतो अपगते. कालकते सतीति मते जाते. तस्माति यस्मा डय्हमानो कायो अपेतविञ्ञाणत्ता डाहदुक्खं विय ञातीनं रुदितं परिदेवितम्पि न जानाति, तस्मा एतं मम पुत्तं निमित्तं कत्वा न रोदामि. गतो सो ¶ तस्स या गतीति यदि मतसत्ता न उच्छिज्जन्ति, मतस्स पन कतोकासस्स कम्मस्स वसेन या गति पाटिकङ्खा, तं ¶ चुतिअनन्तरमेव गतो, सो न पुरिमञातीनं रुदितं परिदेवितं वा पच्चासीसति, नापि येभुय्येन पुरिमञातीनं रुदितेन काचि अत्थसिद्धीति अधिप्पायो.
एवं ब्राह्मणेन अत्तनो असोचनकारणे कथिते परियायमनसिकारकोसल्ले पकासिते ब्राह्मणरूपो सक्को ब्राह्मणिं आह – ‘‘अम्म, तुय्हं सो मतो किं होती’’ति? ‘‘दस मासे कुच्छिना परिहरित्वा थञ्ञं पायेत्वा हत्थपादे सण्ठपेत्वा संवड्ढितो पुत्तो मे, सामी’’ति. ‘‘यदि एवं पिता ताव पुरिसभावेन मा रोदतु, मातु नाम हदयं मुदुकं, त्वं कस्मा न रोदसी’’ति? तं सुत्वा सा अरोदनकारणं कथेन्ती –
‘‘अनब्भितो ¶ ततो आगा, नानुञ्ञातो इतो गतो;
यथागतो तथा गतो, तत्थ का परिदेवना.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति. –
गाथाद्वयमाह. तत्थ अनब्भितोति अनव्हातो, ‘‘एहि मय्हं पुत्तभावं उपगच्छा’’ति एवं अपक्कोसितो. ततोति यत्थ पुब्बे ठितो, ततो परलोकतो. आगाति आगञ्छि. नानुञ्ञातोति अननुमतो, ‘‘गच्छ, तात, परलोक’’न्ति एवं अम्हेहि अविस्सट्ठो. इतोति इधलोकतो. गतोति अपगतो. यथागतोति येनाकारेन आगतो, अम्हेहि अनब्भितो एव आगतोति अत्थो. तथा गतोति तेनेवाकारेन गतो. यथा सकेनेव कम्मुना आगतो, तथा सकेनेव कम्मुना गतोति. एतेन कम्मस्सकतं दस्सेति. तत्थ का परिदेवनाति एवं अवसवत्तिके संसारपवत्ते मरणं पटिच्च का नाम परिदेवना, अयुत्ता सा पञ्ञवता अकरणीयाति दस्सेति.
एवं ब्राह्मणिया वचनं सुत्वा तस्स भगिनिं पुच्छि – ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘भाता मे, सामी’’ति. ‘‘अम्म, भगिनियो नाम भातूसु सिनेहा, त्वं कस्मा न रोदसी’’ति? सापि अरोदनकारणं कथेन्ती –
‘‘सचे ¶ ¶ रोदे किस्स अस्सं, तत्थ मे किं फलं सिया;
ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति. –
गाथाद्वयमाह. तत्थ सचे रोदे किसा अस्सन्ति यदि अहं रोदेय्यं, किसा परिसुक्खसरीरा भवेय्यं. तत्थ मे किं फलं सियाति तस्मिं मय्हं भातु मरणनिमित्ते रोदने किं नाम फलं, को आनिसंसो भवेय्य? न तेन मय्हं भातिको ¶ आगच्छेय्य, नापि सो तेन सुगतिं गच्छेय्याति अधिप्पायो. ञातिमित्तसुहज्जानं, भिय्यो नो अरती सियाति अम्हाकं ञातीनं मित्तानं सुहदयानञ्च मम सोचनेन भातुमरणदुक्खतो भिय्योपि अरति दुक्खमेव सियाति.
एवं भगिनिया वचनं सुत्वा तस्स भरियं पुच्छि – ‘‘तुय्हं सो किं होती’’ति? ‘‘भत्ता मे, सामी’’ति. ‘‘भद्दे, इत्थियो नाम भत्तरि सिनेहा होन्ति, तस्मिञ्च मते विधवा अनाथा होन्ति, कस्मा त्वं न रोदसी’’ति? सापि अत्तनो अरोदनकारणं कथेन्ती –
‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति. – गाथाद्वयमाह;
तत्थ दारकोति बालदारको. चन्दन्ति चन्दमण्डलं. गच्छन्तन्ति नभं अब्भुस्सुक्कमानं. अनुरोदतीति ‘‘मय्हं रथचक्कं गहेत्वा देही’’ति अनुरोदति. एवंसम्पदमेवेतन्ति यो पेतं मतं अनुसोचति, तस्सेतं अनुसोचनं एवंसम्पदं एवरूपं, आकासेन गच्छन्तस्स चन्दस्स गहेतुकामतासदिसं अलब्भनेय्यवत्थुस्मिं इच्छाभावतोति अधिप्पायो.
एवं तस्स भरियाय वचनं सुत्वा दासिं पुच्छि – ‘‘अम्म, तुय्हं सो किं होती’’ति? ‘‘अय्यो मे, सामी’’ति. ‘‘यदि एवं तेन त्वं पोथेत्वा वेय्यावच्चं ¶ कारिता भविस्ससि, तस्मा ¶ मञ्ञे ‘सुमुत्ताहं तेना’ति न रोदसी’’ति? ‘‘सामि, मा मं एवं अवच, न चेतं अनुच्छविकं ¶ , अतिविय खन्तिमेत्तानुद्दयासम्पन्नो युत्तवादी मय्हं अय्यपुत्तो उरे संवड्ढपुत्तो विय अहोसी’’ति. अथ ‘‘कस्मा न रोदसी’’ति? सापि अत्तनो अरोदनकारणं कथेन्ती –
‘‘यथापि ब्रह्मे उदकुम्भो, भिन्नो अप्पटिसन्धियो;
एवंसम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति. –
गाथाद्वयमाह. तत्थ यथापि ब्रह्मे उदकुब्भो, भिन्नो अप्पटिसन्धियोति ब्राह्मण सेय्यथापि उदकघटो मुग्गरप्पहारादिना भिन्नो अप्पटिसन्धियो पुन पाकतिको न होति. सेसमेत्थ वुत्तनयत्ता उत्तानत्थमेव.
सक्को तेसं कथं सुत्वा पसन्नमानसो ‘‘सम्मदेव तुम्हेहि मरणस्सति भाविता, इतो पट्ठाय न तुम्हेहि कसिआदिकरणकिच्चं अत्थी’’ति तेसं गेहं सत्तरतनभरितं कत्वा ‘‘अप्पमत्ता दानं देथ, सीलं रक्खथ, उपोसथकम्मं करोथा’’ति ओवदित्वा अत्तानञ्च तेसं निवेदेत्वा सकट्ठानमेव गतो. तेपि ब्राह्मणादयो दानादीनि पुञ्ञानि करोन्ता यावतायुकं ठत्वा देवलोके उप्पज्जिंसु.
सत्था इमं जातकं आहरित्वा तस्स उपासकस्स सोकसल्लं समुद्धरित्वा उपरि सच्चानि पकासेसि, सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहीति.
उरगपेतवत्थुवण्णना निट्ठिता.
इति खुद्दक-अट्ठकथाय पेतवत्थुस्मिं
द्वादसवत्थुपटिमण्डितस्स
पठमस्स उरगवग्गस्स अत्थसंवण्णना निट्ठिता.