📜
२. उब्बरिवग्गो
१. संसारमोचकपेतिवत्थुवण्णना
नग्गा ¶ ¶ ¶ दुब्बण्णरूपासीति इदं सत्थरि वेळुवने विहरन्ते मगधरट्ठे इट्ठकवतीनामके गामे अञ्ञतरं पेतिं आरब्भ वुत्तं. मगधरट्ठे किर इट्ठकवती च दीघराजि चाति द्वे गामका अहेसुं, तत्थ बहू संसारमोचका मिच्छादिट्ठिका पटिवसन्ति. अतीते च काले पञ्चन्नं वस्ससतानं मत्थके अञ्ञतरा इत्थी तत्थेव इट्ठकवतियं अञ्ञतरस्मिं संसारमोचककुले निब्बत्तित्वा मिच्छादिट्ठिवसेन बहू कीटपटङ्गे जीविता वोरोपेत्वा पेतेसु निब्बत्ति.
सा पञ्च वस्ससतानि खुप्पिपासादिदुक्खं अनुभवित्वा अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन राजगहं उपनिस्साय वेळुवने विहरन्ते पुनपि इट्ठकवतियंयेव अञ्ञतरस्मिं संसारमोचककुलेयेव निब्बत्तित्वा यदा सत्तट्ठवस्सुद्देसिककाले अञ्ञाहि दारिकाहि सद्धिं रथिकाय कीळनसमत्था अहोसि, तदा आयस्मा सारिपुत्तत्थेरो तमेव गामं उपनिस्साय अरुणवतीविहारे विहरन्तो एकदिवसं द्वादसहि भिक्खूहि सद्धिं तस्स गामस्स द्वारसमीपेन मग्गेन अतिक्कमति. तस्मिं खणे बहू गामदारिका गामतो निक्खमित्वा द्वारसमीपे कीळन्तियो पसन्नमानसा मातापितूनं पटिपत्तिदस्सनेन वेगेनागन्त्वा थेरं अञ्ञे च भिक्खू पञ्चपतिट्ठितेन वन्दिंसु. सा पनेसा अस्सद्धकुलस्स धीता चिरकालं अपरिचितकुसलताय साधुजनाचारविरहिता अनादरा अलक्खिका विय अट्ठासि. थेरो तस्सा पुब्बचरितं इदानि च संसारमोचककुले निब्बत्तनं आयतिञ्च निरये निब्बत्तनारहतं दिस्वा ‘‘सचायं मं वन्दिस्सति, निरये न उप्पज्जिस्सति, पेतेसु निब्बत्तित्वापि ममंयेव निस्साय सम्पत्तिं पटिलभिस्सती’’ति ञत्वा करुणासञ्चोदितमानसो ¶ ता दारिकायो आह – ‘‘तुम्हे भिक्खू वन्दथ, अयं पन दारिका अलक्खिका विय ठिता’’ति. अथ नं ता दारिका हत्थेसु परिग्गहेत्वा आकड्ढित्वा बलक्कारेन थेरस्स पादे वन्दापेसुं.
सा ¶ अपरेन समयेन वयप्पत्ता दीघराजियं संसारमोचककुले अञ्ञतरस्स कुमारस्स दिन्ना परिपुण्णगब्भा हुत्वा कालकता पेतेसु उप्पज्जित्वा नग्गा दुब्बण्णरूपा खुप्पिपासाभिभूता ¶ अतिविय बीभच्छदस्सना विचरन्ती रत्तियं आयस्मतो सारिपुत्तत्थेरस्स अत्तानं दस्सेत्वा एकमन्तं अट्ठासि. तं दिस्वा थेरो –
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पुच्छि. तत्थ धमनिसन्थताति निम्मंसलोहितताय सिराजालेहि पत्थतगत्ता. उप्फासुलिकेति उग्गतफासुलिके. किसिकेति किससरीरे. पुब्बेपि ‘‘किसा’’ति वत्वा पुन ‘‘किसिके’’ति वचनं अट्ठिचम्मन्हारुमत्तसरीरताय अतिविय किसभावदस्सनत्थं वुत्तं. तं सुत्वा पेती अत्तानं पवेदेन्ती –
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. – गाथं वत्वा पुन थेरेन –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति. –
कतकम्मं पुट्ठा ‘‘अदानसीला मच्छरिनी हुत्वा पेतयोनियं निब्बत्तित्वा एवं महादुक्खं अनुभवामी’’ति दस्सेन्ती तिस्सो गाथा अभासि –
‘‘अनुकम्पका ¶ ¶ मय्हं नाहेसुं भन्ते, पिता च माता अथवापि ञातका;
ये मं नियोजेय्युं ददाहि दानं, पसन्नचित्ता समणब्राह्मणानं.
‘‘इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गा;
खुदाय तण्हाय च खज्जमाना, पापस्स कम्मस्स फलं ममेदं.
‘‘वन्दामि ¶ तं अय्य पसन्नचित्ता, अनुकम्प मं वीर महानुभाव;
दत्वा च मे आदिस यञ्हि किञ्चि, मोचेहि मं दुग्गतिया भदन्ते’’ति.
९८. तत्थ अनुकम्पकाति सम्परायिकेन अत्थेन अनुग्गण्हका. भन्तेति थेरं आलपति. ये मं नियोजेय्युन्ति माता वा पिता वा अथ वा ञातका एदिसा पसन्नचित्ता हुत्वा ‘‘समणब्राह्मणानं ददाहि दान’’न्ति ये मं नियोजेय्युं, तादिसा अनुकम्पका मय्हं नाहेसुन्ति योजना.
९९. इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गाति इदं सा पेती इतो ततियाय जातिया अत्तनो पेतत्तभावं अनुस्सरित्वा इदानिपि तथा पञ्चवस्ससतानि विचरामीति अधिप्पायेनाह. तत्थ यन्ति यस्मा, दानादीनं पुञ्ञानं अकतत्ता एवरूपा नग्गा पेती हुत्वा इतो पट्ठाय वस्ससतानि पञ्च विचरामीति योजना. तण्हायाति पिपासाय. खज्जमानाति खादियमाना, बाधियमानाति अत्थो.
१००. वन्दामि तं अय्य पसन्नचित्ताति अय्य, तमहं पसन्नचित्ता हुत्वा वन्दामि, एत्तकमेव पुञ्ञं इदानि मया कातुं सक्काति दस्सेति. अनुकम्प मन्ति अनुग्गण्ह ¶ ममं उद्दिस्स अनुद्दयं करोहि. दत्वा च मे आदिस यञ्हि किञ्चीति किञ्चिदेव देय्यधम्मं समणब्राह्मणानं दत्वा तं दक्खिणं मय्हं आदिस, तेन मे इतो पेतयोनितो मोक्खो भविस्सतीति अधिप्पायेन वदति. तेनेवाह ‘‘मोचेहि मं दुग्गतिया भदन्ते’’ति.
एवं पेतिया वुत्ते यथा सो थेरो पटिपज्जि, तं दस्सेतुं सङ्गीतिकारेहि तिस्सो गाथा वुत्ता –
‘‘साधूति सो पटिस्सुत्वा, सारिपुत्तोनुकम्पको;
भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, तस्सा दक्खिणमादिसि.
‘‘समनन्तरानुद्दिट्ठे ¶ , विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
‘‘ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सारिपुत्तं उपसङ्कमी’’ति.
१०१-१०३. तत्थ ¶ भिक्खूनन्ति भिक्खुनो, वचनविपल्लासेन हेतं वुत्तं. ‘‘आलोपं भिक्खुनो दत्वा’’ति केचि पठन्ति. आलोपन्ति कबळं, एकालोपमत्तं भोजनन्ति अत्थो. पाणिमत्तञ्च चोळकन्ति एकहत्थप्पमाणं चोळखण्डन्ति अत्थो. थालकस्स च पानीयन्ति एकथालकपूरणमत्तं उदकं. सेसं खल्लाटियपेतवत्थुस्मिं वुत्तनयमेव.
अथायस्मा सारिपुत्तो तं पेतिं पीणिन्द्रियं परिसुद्धछविवण्णं दिब्बवत्थाभरणालङ्कारं समन्ततो अत्तनो पभाय ओभासेन्तिं अत्तनो सन्तिकं उपगन्त्वा ठितं दिस्वा पच्चक्खतो कम्मफलं ताय विभावेतुकामो हुत्वा तिस्सो गाथा अभासि –
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति ¶ च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
१०४. तत्थ अभिक्कन्तेनाति अतिमनापेन, अभिरूपेनाति अत्थो. वण्णेनाति छविवण्णेन. ओभासेन्ती दिसा सब्बाति सब्बापि दस दिसा जोतेन्ती एकालोकं करोन्ती. यथा किन्ति आह ‘‘ओसधी विय तारका’’ति. उस्सन्ना पभा एताय धीयति, ओसधानं वा ¶ अनुबलप्पदायिकाति कत्वा ‘‘ओसधी’’ति लद्धनामा तारका यथा समन्ततो आलोकं कुरुमाना तिट्ठति, एवमेव त्वं सब्बदिसा ओभासेन्तीति अत्थो.
१०५. केनाति किं-सद्दो पुच्छायं. हेतुअत्थे चेतं करणवचनं, केन हेतुनाति अत्थो. तेति तव. एतादिसोति एदिसो, एतरहि यथादिस्समानोति वुत्तं होति. केन ते इध मिज्झतीति केन पुञ्ञविसेसेन इध इमस्मिं ठाने इदानि तया लब्भमानं सुचरितफलं इज्झति निप्फज्जति. उप्पज्जन्तीति निब्बत्तन्ति. भोगाति परिभुञ्जितब्बट्ठेन ‘‘भोगा’’ति लद्धनामा वत्थाभरणादिवित्तूपकरणविसेसा. ये केचीति भोगे अनवसेसतो ब्यापेत्वा सङ्गण्हाति ¶ . अनवसेसब्यापको हि अयं निद्देसो यथा ‘‘ये केचि सङ्खारा’’ति. मनसो पियाति मनसा पियायितब्बा, मनापियाति अत्थो.
१०६. पुच्छामीति पुच्छं करोमि, ञातुं इच्छामीति अत्थो. तन्ति त्वं. देवीति दिब्बानभावसमङ्गिताय, देवि. तेनाह ‘‘महानुभावे’’ति. मनुस्सभूताति मनुस्सेसु जाता मनुस्सभावं पत्ता. इदं येभुय्येन सत्ता मनुस्सत्तभावे ठिता पुञ्ञानि करोन्तीति कत्वा वुत्तं. अयमेतायं गाथानं सङ्खेपतो अत्थो, वित्थारतो पन परमत्थदीपनियं विमानवत्थुअट्ठकथायं वुत्तनयेनेव वेदितब्बो.
एवं ¶ पुन थेरेन पुट्ठा पेती तस्सा सम्पत्तिया लद्धकारणं पकासेन्ती सेसगाथा अभासि –
‘‘उप्पण्डुकिं किसं छातं, नग्गं सम्पतितच्छविं;
मुनि कारुणिको लोके, तं मं अद्दक्खि दुग्गतं.
‘‘भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, मम दक्खिणमादिसि.
‘‘आलोपस्स फलं पस्स, भत्तं वस्ससतं दस;
भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनं.
‘‘पाणिमत्तस्स ¶ चोळस्स, विपाकं पस्स यादिसं;
यावता नन्दराजस्स, विजितस्मिं पटिच्छदा.
‘‘ततो बहुतरा भन्ते, वत्थानच्छादनानि मे;
कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च.
‘‘विपुला च महग्घा च, तेपाकासेवलम्बरे;
साहं तं परिदहामि, यं यञ्हि मनसो पियं.
‘‘थालकस्स ¶ च पानीयं, विपाकं पस्स यादिसं;
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.
‘‘सेतोदका सुप्पतित्था, सीता अप्पटिगन्धिया;
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.
‘‘साहं रमामि कीळामि, मोदामि अकुतोभया;
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.
१०७. तत्थ उप्पण्डुकिन्ति उप्पण्डुकजातं. छातन्ति बुभुक्खितं खुदाय अभिभूतं. सम्पतितच्छविन्ति छिन्नभिन्नसरीरच्छविं. लोकेति इदं ‘‘कारुणिको’’ति एत्थ वुत्तकरुणाय विसयदस्सनं. तं मन्ति तादिसं ममं, वुत्तनयेन एकन्ततो करुणट्ठानियं मं. दुग्गतन्ति दुग्गतिं गतं.
१०८-१०९. भिक्खूनं आलोपं दत्वातिआदि थेरेन अत्तनो करुणाय कताकारदस्सनं. तत्थ ¶ भत्तन्ति ओदनं, दिब्बभोजनन्ति अत्थो. वस्ससतं दसाति दस वस्ससतानि, वस्ससहस्सन्ति वुत्तं होति. अच्चन्तसंयोगे चेतं उपयोगवचनं. भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनन्ति अञ्ञेहिपि कामेतब्बकामेहि समन्नागता अनेकरसब्यञ्जनं भत्तं भुञ्जामीति योजना.
११०. चोळस्साति देय्यधम्मसीसेन तब्बिसयं दानमयं पुञ्ञमेव दस्सेति. विपाकं पस्स यादिसन्ति तस्स चोळदानस्स विपाकसङ्खातं फलं पस्स, भन्ते. तं पन यादिसं यथारूपं, किन्ति चेति आह ‘‘यावता नन्दराजस्सा’’तिआदि.
तत्थ ¶ कोयं नन्दराजा नाम? अतीते किर दसवस्ससहस्सायुकेसु मनुस्सेसु बाराणसिवासी एको कुटुम्बिको अरञ्ञे जङ्घाविहारं विचरन्तो अरञ्ञट्ठाने अञ्ञतरं पच्चेकबुद्धं अद्दस. सो पच्चेकबुद्धो तत्थ चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते संहरित्वाव ठपेतुं आरद्धो. सो कुटुम्बिको तं दिस्वा, ‘‘भन्ते, किं करोथा’’ति वत्वा तेन अप्पिच्छताय किञ्चि अवुत्तेपि ‘‘चीवरदुस्सं नप्पहोती’’ति ञत्वा अत्तनो उत्तरासङ्गं पच्चेकबुद्धस्स ¶ पादमूले ठपेत्वा अगमासि. पच्चेकबुद्धो तं गहेत्वा अनुवातं आरोपेन्तो चीवरं कत्वा पारुपि. सो कुटुम्बिका जीवितपरियोसाने कालं कत्वा तावतिंसभवने निब्बत्तित्वा तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं गामे अमच्चकुले निब्बत्ति.
तस्स वयप्पत्तकाले तस्मिं गामे नक्खत्तं सङ्घुट्ठं अहोसि. सो मातरं आह – ‘‘अम्म, साटकं मे देहि, नक्खत्तं कीळिस्सामी’’ति. सा सुधोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलं इद’’न्ति. अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स वत्थस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘लभनट्ठानं गच्छामि, अम्मा’’ति. ‘‘गच्छ, पुत्त, अहं अज्जेव तुय्हं बाराणसिनगरे रज्जपटिलाभं ¶ इच्छामी’’ति. सो ‘‘साधु, अम्मा’’ति मातरं वन्दित्वा पदक्खिणं कत्वा आह – ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति, इध वा एत्थ वा गेहे निसीदिस्सती’’ति. सो पन पुञ्ञनियामेन चोदियमानो गामतो निक्खमित्वा बाराणसिं गन्त्वा मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालकतस्स सत्तमो दिवसो होति.
अमच्चा च पुरोहितो च रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीता अत्थि, पुत्तो नत्थि, अराजकं रज्जं न तिट्ठति, फुस्सरथं विस्सज्जेमा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा सेतच्छत्तप्पमुखं पञ्चविधं राजककुधभण्डं रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुक्खो अहोसि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति ¶ , निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो कुमारं पदक्खिणं कत्वा आरोहनसज्जो हुत्वा अट्ठासि, पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु एकरज्जं कारेतुं युत्तो’’ति वत्वा ‘‘तूरियानि पग्गण्हथ, पुनपि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि.
अथ कुमारो मुखं विवरित्वा ओलोकेत्वा ‘‘केन कम्मेन आगतत्थ, ताता’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘तुम्हाकं राजा कह’’न्ति? ‘‘दिवङ्गतो, सामी’’ति. ‘‘कति ¶ दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति? ‘‘धीता अत्थि, देव, पुत्तो नत्थी’’ति. ‘‘तेन हि करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु.
अथस्स कताभिसेकस्स सतसहस्सग्घनिकं वत्थं उपनेसुं. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं, देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सानं ¶ परिभोगवत्थेसु इतो सुखुमतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा (अ. नि. अट्ठ. १.१.१९१) सुवण्णभिङ्कारं आहरथ, लभिस्सामि वत्थ’’न्ति. सुवण्णभिङ्कारं आहरिंसु. सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमदिसायं अब्भुक्किरि. तदा घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणाय पच्छिमाय उत्तरायाति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठ अट्ठ कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. एकेकाय दिसाय सोळस सोळस कत्वा चतुसट्ठि कम्मरुक्खाति केचि वदन्ति. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं आरुय्ह महासम्पत्तिं अनुभवि.
एवं गच्छन्ते काले एकदिवसं देवी रञ्ञो सम्पत्तिं दिस्वा ‘‘अहो तपस्सी’’ति कारुञ्ञाकारं दस्सेसि. ‘‘किमिदं, देवी’’ति च पुट्ठा ‘‘अतिमहती ¶ ते, देव, सम्पत्ति. अतीते अद्धनि कल्याणं अकत्थ, इदानि अनागतस्स अत्थाय कुसलं न करोथा’’ति आह. ‘‘कस्स देम? सीलवन्तो नत्थी’’ति. ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. पुनदिवसे राजा महारहं दानं सज्जापेसि. देवी ‘‘सचे इमिस्साय दिसाय अरहन्तो अत्थि, इधागन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति अधिट्ठहित्वा उत्तरदिसाभिमुखा उरेन निपज्जि. निपन्नमत्ताय एव देविया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि – ‘‘मारिसा नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा तावदेव आकासेनागन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा ¶ ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्ञो आरोचेसुं. राजा सद्धिं देविया आगन्त्वा वन्दित्वा पत्तं गहेत्वा ¶ पच्चेकबुद्धे पासादं आरोपेत्वा तत्थ तेसं दानं दत्वा भत्तकिच्चावसाने राजा सङ्घत्थेरस्स, देवी सङ्घनवकस्स पादमूले निपज्जित्वा ‘‘अय्या, पच्चयेहि न किलमिस्सन्ति, मयं पुञ्ञेन न हायिस्साम, अम्हाकं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने निवासट्ठानानि कारेत्वा यावजीवं पच्चेकबुद्धे उपट्ठहित्वा तेसु परिनिब्बुतेसु साधुकीळितं कारेत्वा गन्धदारुआदीहि सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेत्वा ‘‘एवरूपानम्पि नाम महानुभावानं महेसीनं मरणं भविस्सति, किमङ्गं पन मादिसान’’न्ति संवेगजातो जेट्ठपुत्तं रज्जे पतिट्ठापेत्वा सयं तापसपब्बज्जं पब्बजि. देवीपि ‘‘रञ्ञे पब्बजिते अहं किं करिस्सामी’’ति पब्बजि. द्वेपि उय्याने वसन्ता झानानि निब्बत्तेत्वा झानसुखेन वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्तिंसु. सो किर नन्दराजा अम्हाकं सत्थु महासावको महाकस्सपत्थेरो अहोसी, तस्स अग्गमहेसी भद्दा कापिलानी नाम.
अयं पन नन्दराजा दस वस्ससहस्सानि सयं दिब्बवत्थानि परिदहन्तो सब्बमेव अत्तनो विजितं उत्तरकुरुसदिसं करोन्तो आगतागतानं मनुस्सानं ¶ दिब्बदुस्सानि अदासि. तयिदं दिब्बवत्थसमिद्धिं सन्धाय सा पेती आह ‘‘यावता नन्दराजस्स, विजितस्मिं पटिच्छदा’’ति. तत्थ विजितस्मिन्ति रट्ठे. पटिच्छदाति वत्थानि. तानि हि पटिच्छादेन्ति एतेहीति ‘‘पटिच्छदा’’ति वुच्चन्ति.
१११. इदानि सा पेती ‘‘नन्दराजसमिद्धितोपि एतरहि मय्हं समिद्धि विपुलतरा’’ति दस्सेन्ती ‘‘ततो बहुतरा, भन्ते, वत्थानच्छादनानि मे’’तिआदिमाह. तत्थ ततोति नन्दराजस्स परिग्गहभूतवत्थतोपि बहुतरानि मय्हं वत्थच्छादनानीति अत्थो. वत्थानच्छादनानीति निवासनवत्थानि चेव पारुपनवत्थानि च ¶ . कोसेय्यकम्बलीयानीति कोसेय्यानि चेव कम्बलानि च. खोमकप्पासिकानीति खोमवत्थानि चेव कप्पासमयवत्थानि च.
११२. विपुलाति आयामतो च वित्थारतो च विपुला. महग्घाति महग्घवसेन महन्ता महारहा. आकासेवलम्बरेति आकासेयेव ओलम्बमाना तिट्ठन्ति. यं यञ्हि मनसो पियन्ति यं यं मय्हं मनसो पियं, तं तं गहेत्वा परिदहामि पारुपामि चाति योजना.
११३. थालकस्स च पानीयं, विपाकं पस्स यादिसन्ति थालकपूरणमत्तं पानीयं दिन्नं अनुमोदितं ¶ , तस्स पन विपाकं यादिसं याव महन्तं पस्साति दस्सेन्ती ‘‘गम्भीरा चतुरस्सा चा’’तिआदिमाह. तत्थ गम्भीराति अगाधा. चतुरस्साति चतुरस्ससण्ठाना. पोक्खरञ्ञोति पोक्खरणियो. सुनिम्मिताति कम्मानुभावेनेव सुट्ठु निम्मिता.
११४. सेतोदकाति सेतउदका सेतवालुकसम्परिकिण्णा. सुप्पतित्थाति सुन्दरतित्था. सीताति सीतलोदका. अप्पटिगन्धियाति पटिकूलगन्धरहिता सुरभिगन्धा. वारिकिञ्जक्खपूरिताति कमलकुवलयादीनं केसरसञ्छन्नेन वारिना परिपुण्णा.
११५. साहन्ति सा अहं. रमामीति रतिं विन्दामि. कीळामीति इन्द्रियानि परिचारेमि. मोदामीति भोगसम्पत्तिया पमुदिता होमि. अकुतोभयाति कुतोचिपि असञ्जातभया, सेरी सुखविहारिनी होमि ¶ . भन्ते, वन्दितुमागताति, भन्ते, इमिस्सा दिब्बसम्पत्तिया पटिलाभस्स कारणभूतं त्वं वन्दितुं आगता उपगताति अत्थो. यं पनेत्थ अत्थतो अविभत्तं, तं तत्थ तत्थ वुत्तमेव.
एवं ताय पेतिया वुत्ते आयस्मा सारिपुत्तो इट्ठकवतियं दीघराजियन्ति गामद्वयवासिकेसु अत्तनो सन्तिकं उपगतेसु मनुस्सेसु इममत्थं वित्थारतो कथेन्तो संवेजेत्वा संसारमोचनपापकम्मतो मोचेत्वा उपासकभावे ¶ पतिट्ठापेसि. सा पवत्ति भिक्खूसु पाकटा जाता. तं भिक्खू भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.
संसारमोचकपेतिवत्थुवण्णना निट्ठिता.
२. सारिपुत्तत्थेरमातुपेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि वेळुवने विहरन्ते आयस्मतो सारिपुत्तत्थेरस्स इतो पञ्चमाय जातिया मातुभूतं पेतिं आरब्भ वुत्तं. एकदिवसं आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च अनुरुद्धो आयस्मा च कप्पिनो राजगहस्स अविदूरे अञ्ञतरस्मिं अरञ्ञायतने विहरन्ति. तेन च समयेन बाराणसियं अञ्ञतरो ब्राह्मणो अड्ढो महद्धनो महाभोगो समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं ओपानभूतो अन्नपानवत्थसयनादीनि देति. देन्तो च आगतागतानं यथाकालं यथारहञ्च पादोदकपादब्भञ्जनादिदानानुपुब्बकं ¶ सब्बाभिदेय्यं पटिपन्नो होति, पुरेभत्तं भिक्खू अन्नपानादिना सक्कच्चं परिविसति. सो देसन्तरं गच्छन्तो भरियं आह – ‘‘भोति, यथापञ्ञत्तं इमं दानविधिं अपरिहापेन्ती सक्कच्चं अनुपतिट्ठाही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा तस्मिं पक्कन्ते एव ताव भिक्खूनं पञ्ञत्तं दानविधिं पच्छिन्दि, अद्धिकानं पन निवासत्थाय उपगतानं गेहपिट्ठितो छड्डितं जरसालं दस्सेसि ‘‘एत्थ वसथा’’ति. अन्नपानादीनं अत्थाय तत्थ अद्धिकेसु आगतेसु ‘‘गूथं खादथ, मुत्तं पिवथ, लोहितं पिवथ ¶ , तुम्हाकं मातु मत्थलुङ्गं खादथा’’ति यं यं असुचि जेगुच्छं, तस्स तस्स नामं गहेत्वा निट्ठुरं वदति.
सा अपरेन समयेन कालं कत्वा कम्मानुभावुक्खित्ता पेतयोनियं निब्बत्तित्वा अत्तनो वचीदुच्चरितानुरूपं दुक्खं अनुभवन्ती ¶ पुरिमजातिसम्बन्धं अनुस्सरित्वा आयस्मतो सारिपुत्तस्स सन्तिकं उपसङ्कमितुकामा तस्स विहारद्वारं सम्पापुणि, तस्स विहारद्वारदेवतायो विहारप्पवेसनं निवारेसुं. सा किर इतो पञ्चमाय जातिया थेरस्स मातुभूतपुब्बा, तस्मा एवमाह – ‘‘अहं अय्यस्स सारिपुत्तत्थेरस्स इतो पञ्चमाय जातीया माता, देथ मे द्वारप्पवेसनं थेरं दट्ठु’’न्ति. तं सुत्वा देवता तस्सा पवेसनं अनुजानिंसु. सा पविसित्वा चङ्कमनकोटियं ठत्वा थेरस्स अत्तानं दस्सेसि. थेरो तं दिस्वा करुणाय सञ्चोदितमानसो हुत्वा –
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पुच्छि. सा थेरेन पुट्ठा पटिवचनं देन्ती –
‘‘अहं ते सकिया माता, पुब्बे अञ्ञासु जातीसु;
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.
‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;
वसञ्च डय्हमानानं, विजातानञ्च लोहितं.
‘‘वणिकानञ्च ¶ यं घान-सीसच्छिन्नान लोहितं;
खुदापरेता भुञ्जामि, इच्छिपुरिसनिस्सितं.
‘‘पुब्बलोहितं भक्खामि, पसूनं मानुसान च;
अलेणा अनगारा च, नीलमञ्चपरायणा.
‘‘देहि पुत्तक मे दानं, दत्वा अन्वादिसाहि मे;
अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजना’’ति. – पञ्चगाथा अभासि;
११७. तत्थ ¶ अहं ते सकिया माताति अहं तुय्हं जननिभावतो सकिया माता. पुब्बे अञ्ञासु जातीसूति माता होन्तीपि न इमिस्सं जातियं, अथ खो पुब्बे अञ्ञासु जातीसु, इतो पञ्चमियन्ति दट्ठब्बं. उपपन्ना पेत्तिविसयन्ति पटिसन्धिवसेन पेतलोकं उपगता. खुप्पिपाससमप्पिताति ¶ खुदाय च पिपासाय च अभिभूता, निरन्तरं जिघच्छापिपासाहि अभिभुय्यमानाति अत्थो.
११८-११९. छड्डितन्ति उच्छिट्ठकं, वन्तन्ति अत्थो. खिपितन्ति खिपितेन सद्धिं मुखतो निक्खन्तमलं. खेळन्ति निट्ठुभं. सिङ्घाणिकन्ति मत्थलुङ्गतो विस्सन्दित्वा नासिकाय निक्खन्तमलं. सिलेसुमन्ति सेम्हं. वसञ्च डय्हमानानन्ति चितकस्मिं डय्हमानानं कळेवरानं वसातेलञ्च. विजातानञ्च लोहितन्ति पसूतानं इत्थीनं लोहितं, गब्भमलं च-सद्देन सङ्गण्हाति. वणिकानन्ति सञ्जातवणानं. यन्ति यं लोहितन्ति सम्बन्धो. घानसीसच्छिन्नानन्ति घानच्छिन्नानं सीसच्छिन्नानञ्च यं लोहितं, तं भुञ्जामीति योजना. देसनासीसमेतं ‘‘घानसीसच्छिन्नान’’न्ति, यस्मा हत्थपादादिच्छिन्नानम्पि लोहितं भुञ्जामियेव. तथा ‘‘वणिकान’’न्ति इमिना तेसम्पि लोहितं सङ्गहितन्ति दट्ठब्बं. खुदापरेताति जिघच्छाभिभूता हुत्वा. इत्थिपुरिसनिस्सितन्ति इत्थिपुरिससरीरनिस्सितं यथावुत्तं अञ्ञञ्च चम्ममंसन्हारुपुब्बादिकं परिभुञ्जामीति दस्सेति.
१२०-१२१. पसूनन्ति अजगोमहिंसादीनं. अलेणाति असरणा. अनगाराति अनावासा. नीलमञ्चपरायणाति सुसाने छड्डितमलमञ्चसयना. अथ वा नीलाति छारिकङ्गारबहुला सुसानभूमि अधिप्पेता, तंयेव मञ्चं विय अधिसयनाति अत्थो. अन्वादिसाहि ¶ मेति यथा दिन्नं दक्खिणं मय्हं उपकप्पति, तथा उद्दिस पत्तिदानं देहि. अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजनाति तव उद्दिसनेन एतस्मा पुब्बलोहितभोजना पेतजीविका अपि नाम मुच्चेय्यं.
तं सुत्वा आयस्मा सारिपुत्तत्थेरो दुतियदिवसे महामोग्गल्लानत्थेरादिके तयो थेरे आमन्तेत्वा तेहि सद्धिं राजगहे ¶ ¶ पिण्डाय चरन्तो रञ्ञो बिम्बिसारस्स निवेसनं अगमासि. राजा थेरे दिस्वा वन्दित्वा ‘‘किं, भन्ते, आगतत्था’’ति आगमनकारणं पुच्छि. आयस्मा महामोग्गल्लानो तं पवत्तिं रञ्ञो आरोचेसि. राजा ‘‘अञ्ञातं, भन्ते’’ति वत्वा थेरे विस्सज्जेत्वा सब्बकम्मिकं अमच्चं पक्कोसापेत्वा आणापेसि ‘‘नगरस्स अविदूरे विवित्ते छायूदकसम्पन्ने ठाने चतस्सो कुटियो कारेही’’ति. अन्तेपुरे च पहोनकविसेसवसेन तिधा विभजित्वा चतस्सो कुटियो पटिच्छापेसि, सयञ्च तत्थ गन्त्वा कातब्बयुत्तकं अकासि. निट्ठितासु कुटिकासु सब्बं बलिकरणं सज्जापेत्वा अन्नपानवत्थादीनि बुद्धप्पमुखस्स चातुद्दिसस्स भिक्खुसङ्घस्स अनुच्छविके सब्बपरिक्खारे च उपट्ठापेत्वा आयस्मतो सारिपुत्तत्थेरस्स तं सब्बं निय्यादेसि. अथ थेरो तं पेतिं उद्दिस्स तं सब्बं बुद्धप्पमुखस्स चातुद्दिसस्स भिक्खुसङ्घस्स अदासि. सा पेती तं अनुमोदित्वा देवलोके निब्बत्तित्वा सब्बकामसमिद्धा च हुत्वा अपरदिवसे आयस्मतो महामोग्गल्लानत्थेरस्स सन्तिकं उपगन्त्वा वन्दित्वा अट्ठासि. तं थेरो पटिपुच्छि, सा अत्तनो पेतूपपत्तिं पुन देवूपपत्तिञ्च वित्थारतो कथेसि. तेन वुत्तं –
‘‘मातुया वचनं सुत्वा, उपतिस्सोनुकम्पको;
आमन्तयि मोग्गल्लानं, अनुरुद्धञ्च कप्पिनं.
‘‘चतस्सो कुटियो कत्वा, सङ्घे चातुद्दिसे अदा;
कुटियो अन्नपानञ्च, मातु दक्खिणमादिसी.
‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनं पानीयं वत्थं, दक्खिणाय इदं फलं.
‘‘ततो ¶ सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, कोलिकं उपसङ्कमी’’ति.
१२३. तत्थ सङ्घे चातुद्दिसे अदाति चातुद्दिसस्स सङ्घस्स अदासि, निय्यादेसीति अत्थो. सेसं ¶ वुत्तत्थमेव.
अथायस्मा ¶ महामोग्गल्लानो तं पेतिं –
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, तेन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा,
वण्णो च ते सब्बदिसा पभासती’’ति. – पुच्छि;
१२९-१३३. अथ सा ‘‘सारिपुत्तस्साहं माता’’तिआदिना विस्सज्जेसि. सेसं वुत्तत्थमेव. अथायस्मा महामोग्गल्लानो तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.
सारिपुत्तत्थेरमातुपेतिवत्थुवण्णना निट्ठिता.
३. मत्तापेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि जेतवने विहरन्ते मत्तं नाम पेतिं आरब्भ वुत्तं. सावत्थियं किर अञ्ञतरो कुटुम्बिको सद्धो पसन्नो अहोसि. तस्स भरिया अस्सद्धा अप्पसन्ना कोधना वञ्झा च अहोसि नामेन मत्ता नाम. अथ सो कुटुम्बिको कुलवंसूपच्छेदनभयेन सदिसकुलतो तिस्सं नाम अञ्ञं कञ्ञं आनेसि. सा अहोसि सद्धा पसन्ना ¶ सामिनो च पिया मनापा, सा नचिरस्सेव गब्भिनी हुत्वा दसमासच्चयेन पुत्तं विजायि, ‘‘भूतो’’तिस्स नामं अहोसि. सा गेहस्सामिनी हुत्वा चत्तारो भिक्खू सक्कच्चं उपट्ठहि, वञ्झा पन तं उसूयति.
ता उभोपि एकस्मिं दिवसे सीसं न्हत्वा अल्लकेसा अट्ठंसु, कुटुम्बिको गुणवसेन तिस्साय आबद्धसिनेहो मनुञ्ञेन हदयेन ताय ¶ सद्धिं बहुं सल्लपन्तो अट्ठासि. तं असहमाना मत्ता इस्सापकता गेहे सम्मज्जित्वा ठपितं सङ्कारं तिस्साय मत्थके ओकिरि. सा अपरेन समयेन कालं कत्वा पेतयोनियं निब्बत्तित्वा अत्तनो कम्मबलेन पञ्चविधं दुक्खं अनुभवति. तं पन ¶ दुक्खं पाळितो एव विञ्ञायति. अथेकदिवसं सा पेती सञ्झाय वीतिवत्ताय गेहस्स पिट्ठिपस्से न्हायन्तिया तिस्साय अत्तानं दस्सेसि. तं दिस्वा तिस्सा –
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पटिपुच्छि. इतरा –
‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. –
गाथाय पटिवचनं अदासि. तत्थ अहं मत्ता तुवं तिस्साति अहं मत्ता नाम, तुवं तिस्सा नाम. पुरेति पुरिमत्तभावे. तेति तुय्हं सपत्ती अहुं, अहोसिन्ति अत्थो. पुन तिस्सा –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति. –
गाथाय कतकम्मं पुच्छि. पुन इतरा –
‘‘चण्डी च फरुसा चासिं, इस्सुकी मच्छरी सठा;
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति. –
गाथाय ¶ अत्तना कतकम्मं आचिक्खि. तत्थ चण्डीति कोधना. फरुसाति फरुसवचना. आसिन्ति अहोसिं. ताहन्ति तं अहं. दुरुत्तन्ति दुब्भासितं निरत्थकवचनं. इतो परम्पि तासं वचनपटिवचनवसेनेव गाथा पवत्ता –
‘‘सब्बं अहम्पि जानामि, यथा त्वं चण्डिका अहु;
अञ्ञञ्च खो तं पुच्छामि, केनासि पंसुकुन्थिता.
‘‘सीसंन्हाता ¶ तुवं आसि, सुचिवत्था अलङ्कता;
अहञ्च खो अधिमत्तं, समलङ्कततरा तया.
‘‘तस्सा मे पेक्खमानाय, सामिकेन समन्तयि;
ततो मे इस्सा विपुला, कोधो मे समजायथ.
‘‘ततो ¶ पंसुं गहेत्वान, पंसुना तञ्हि ओकिरिं;
तस्सकम्मविपाकेन, तेनम्हि पंसुकुन्थिता.
‘‘सब्बं अहम्पि जानामि, पंसुना मं त्वमोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केन खज्जसि कच्छुया.
‘‘भेसज्जहारी उभयो, वनन्तं अगमिम्हसे;
त्वञ्च भेसज्जमाहरि, अहञ्च कपिकच्छुनो.
‘‘तस्सा त्याजानमानाय, सेय्यं त्याहं समोकिरिं;
तस्सकम्मविपाकेन, तेन खज्जामि कच्छुया.
‘‘सब्बं अहम्पि जानामि, सेय्यं मे त्वं समोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केनासि नग्गिया तुवं.
‘‘सहायानं ¶ समयो आसि, ञातीनं समिती अहु;
त्वञ्च आमन्तिता आसि, ससामिनी नो च खोहं.
‘‘तस्सा त्याजानमानाय, दुस्सं त्याहं अपानुदिं;
तस्सकम्मविपाकेन, तेनम्हि नग्गिया अहं.
‘‘सब्बं अहम्पि जानामि, दुस्सं मे त्वं अपानुदि;
अञ्ञञ्च खो तं पुच्छामि, केनासि गूथगन्धिनी.
‘‘तव गन्धञ्च मालञ्च, पच्चग्घञ्च विलेपनं;
गूथकूपे अतारेसिं, तं पापं पकतं मया;
तस्सकम्मविपाकेन, तेनम्हि गूथगन्धिनी.
‘‘सब्बं ¶ अहम्पि जानामि, तं पापं पकतं तया;
अञ्ञञ्च खो तं पुच्छामि, केनासि दुग्गता तुवं.
‘‘उभिन्नं समकं आसि, यं गेहे विज्जते धनं;
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;
तस्सकम्मविपाकेन, तेनम्हि दुग्गता अहं.
‘‘तदेव मं त्वं अवच, पापकम्मं निसेवसि;
न हि पापेहि कम्मेहि, सुलभा होति सुग्गति.
‘‘वामतो मं त्वं पच्चेसि, अथोपि मं उसूयसि;
पस्स पापानं कम्मानं, विपाको होति यादिसो.
‘‘ते ¶ घरा ता च दासियो, तानेवाभरणानिमे;
ते अञ्ञे परिचारेन्ति, न भोगा होन्ति सस्सता.
‘‘इदानि ¶ भूतस्स पिता, आपणा गेहमेहिति;
अप्पेव ते ददे किञ्चि, मा सु ताव इतो अगा.
‘‘नग्गा दुब्बण्णरूपाम्हि, किसा धमनिसन्थता;
कोपीनमेतं इत्थीनं, मा मं भूतपिताद्दस.
‘‘हन्द किं वा त्याहं दम्मि, किं वा तेच करोमहं;
येन त्वं सुखिता अस्स, सब्बकामसमिद्धिनी.
‘‘चत्तारो भिक्खू सङ्घतो, चत्तारो पन पुग्गले;
अट्ठ भिक्खू भोजयित्वा, मम दक्खिणमादिस;
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी.
‘‘साधूति सा पटिस्सुत्वा, भोजयित्वाट्ठ भिक्खवो;
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसी.
‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
‘‘ततो ¶ सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सपत्तिं उपसङ्कमि.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासी पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासतीति.
‘‘अहं ¶ मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;
चिरं जीवाहि भगिनि, सह सब्बेहि ञातिभि;
असोकं विरजं ठानं, आवासं वसवत्तिनं.
‘‘इध धम्मं चरित्वान, दानं दत्वान सोभने;
विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेहि ठान’’न्ति.
१३८. तत्थ ¶ सब्बं अहम्पि जानामि, यथा त्वं चण्डिका अहूति ‘‘चण्डी च फरुसा चासि’’न्ति यं तया वुत्तं, तं सब्बं अहम्पि जानामि, यथा त्वं चण्डिका कोधना फरुसवचना इस्सुकी मच्छरी सठा च अहोसि. अञ्ञञ्च खो तं पुच्छामीति अञ्ञं पुन तं इदानि पुच्छामि. केनासि पंसुकुन्थिताति केन कम्मेन सङ्कारपंसूति ओगुण्ठिता सब्बसो ओकिण्णसरीरा अहूति अत्थो.
१३९-४०. सीसंन्हाताति ससीसं न्हाता. अधिमत्तन्ति अधिकतरं. समलङ्कततराति सम्मा अतिसयेन अलङ्कता. ‘‘अधिमत्ता’’ति वा पाठो, अतिविय मत्ता मानमदमत्ता, माननिस्सिताति अत्थो. तयाति भोतिया ¶ . सामिकेन समन्तयीति सामिकेन सद्धिं अल्लोपसल्लापवसेन कथेसि.
१४२-१४४. खज्जसि कच्छुयाति कच्छुरोगेन खादीयसि, बाधीयसीति अत्थो. भेसज्जहारीति भेसज्जहारिनियो ओसधहारिकायो. उभयोति दुवे, त्वञ्च अहञ्चाति अत्थो. वनन्तन्ति वनं. त्वञ्च भेसज्जमाहरीति त्वं वेज्जेहि वुत्तं अत्तनो उपकारावहं भेसज्जं आहरि. अहञ्च कपिकच्छुनोति अहं पन कपिकच्छुफलानि दुफस्सफलानि आहरिं. कपिकच्छूति वा सयंभूता वुच्चति, तस्मा सयंभूताय पत्तफलानि आहरिन्ति अत्थो. सेय्यं त्याहं समोकिरिन्ति तव सेय्यं अहं कपिकच्छुफलपत्तेहि समन्ततो अवकिरिं.
१४६-१४७. सहायानन्ति मित्तानं. समयोति समागमो. ञातीनन्ति बन्धूनं. समितीति ¶ सन्निपातो. आमन्तिताति मङ्गलकिरियावसेन निमन्तिता. ससामिनीति सभत्तिका, सह भत्तुनाति अत्थो. नो च खोहन्ति नो च खो अहं आमन्तिता आसिन्ति योजना. दुस्सं त्याहन्ति दुस्सं ते अहं. अपानुदिन्ति चोरिकाय अवहरिं अग्गहोसिं.
१४९. पच्चग्घन्ति ¶ अभिनवं, महग्घं वा. अतारेसिन्ति खिपिं. गूथगन्धिनीति गूथगन्धगन्धिनी करीसवायिनी.
१५१. यं गेहे विज्जते धनन्ति यं गेहे धनं उपलब्भति, तं तुय्हं मय्हञ्चाति अम्हाकं उभिन्न समकं तुल्यमेव आसि. सन्तेसूति विज्जमानेसु. दीपन्ति पतिट्ठं, पुञ्ञकम्मं सन्धाय वदति.
१५२. एवं सा पेती तिस्साय पुच्छितमत्थं कत्थेत्वा पुन पुब्बे तस्सा वचनं अकत्वा अत्तना कतं अपराधं पकासेन्ती ‘‘तदेव मं त्व’’न्तिआदिमाह. तत्थ तदेवाति तदा एव, मय्हं मनुस्सत्तभावे ठितकालेयेव. तथेवाति वा पाठो, यथा एतरहि जातं, तं तथा एवाति अत्थो. मन्ति अत्तानं निद्दिसति, त्वन्ति तिस्सं. अवचाति अभणि. यथा पन अवच, तं दस्सेतुं ‘‘पापकम्म’’न्तिआदि वुत्तं. ‘‘पापकम्मानी’’ति ¶ पाळि. ‘‘त्वं पापकम्मानियेव करोसि, पापेहि पन कम्मेहि सुगति सुलभा न होति, अथ खो दुग्गति एव सुलभा’’ति यथा मं त्वं पुब्बे अवच ओवदि, तं तथेवाति वदति.
१५३. तं सुत्वा तिस्सा ‘‘वामतो मं त्वं पच्चेसी’’तिआदिना तिस्सो गाथा आह. तत्थ वामतो मं त्वं पच्चेसीति विलोमतो मं त्वं अधिगच्छसि, तुय्हं हितेसिम्पि विपच्चनीककारिनिं कत्वा मं गण्हासि. मं उसूयसीति मय्हं उसूयसि, मयि इस्सं करोसि. पस्स पापानं कम्मानं, विपाको होति यादिसोति पापकानं नाम कम्मानं विपाको यादिसो यथा घोरतरो, तं पच्चक्खतो पस्साति वदति.
१५४. ते अञ्ञे परिचारेन्तीति ते घरे दासियो आभरणानि च इमानि तया पुब्बे परिग्गहितानि इदानि अञ्ञे परिचारेन्ति परिभुञ्जन्ति. ‘‘इमे’’ति हि लिङ्गविपल्लासेन वुत्तं. न भोगा होन्ति सस्सताति भोगा नामेते न सस्सता अनवट्ठिता तावकालिका महायगमनीया, तस्मा तदत्थं इस्सामच्छरियादीनि न कत्तब्बानीति अधिप्पायो.
१५५. इदानि ¶ ¶ भूतस्स पिताति इदानेव भूतस्स मय्हं पुत्तस्स पिता कुटुम्बिको. आपणाति आपणतो इमं गेहं एहिति आगमिस्सति. अप्पेव ते ददे किञ्चीति गेहं आगतो कुटुम्बिको तुय्हं दातब्बयुत्तकं किञ्चि देय्यधम्मं अपि नाम ददेय्य. मा सु ताव इतो अगाति इतो गेहस्स पच्छा वत्थुतो मा ताव अगमासीति तं अनुकम्पमाना आह.
१५६. तं सुत्वा पेती अत्तनो अज्झासयं पकासेन्ती ‘‘नग्गा दुब्बण्णरूपाम्ही’’ति गाथमाह. तत्थ कोपीनमेतं इत्थीनन्ति एतं नग्गदुब्बण्णतादिकं पटिच्छादेतब्बताय इत्थीनं कोपीनं रुन्धनीयं. मा मं भूतपिताद्दसाति तस्मा भूतस्स पिता कुटुम्बिको मं मा अद्दक्खीति लज्जमाना वदति.
१५७. तं ¶ सुत्वा तिस्सा सञ्जातनुद्दया ‘‘हन्द किं वा त्याहं दम्मी’’ति गाथमाह. तत्थ हन्दाति चोदनत्थे निपातो. किं वा त्याहं दम्मीति किं ते अहं दम्मि, किं वत्थं दस्सामि, उदाहु भत्तन्ति. किं वा तेध करोमहन्ति किं वा अञ्ञं ते इध इमस्मिं काले उपकारं करिस्सामि.
१५८. तं सुत्वा पेती ‘‘चत्तारो भिक्खू सङ्घतो’’ति गाथमाह. तत्थ चत्तारो भिक्खू सङ्घतो, चत्तारो पन पुग्गलेति भिक्खुसङ्घतो सङ्घवसेन चत्तारो भिक्खू, पुग्गलवसेन चत्तारो भिक्खूति एवं अट्ठ भिक्खू यथारुचिं भोजेत्वा तं दक्खिणं मम आदिस, मय्हं पत्तिदानं देहि. तदाहं सुखिता हेस्सन्ति यदा त्वं दक्खिणं मम उद्दिसिस्ससि, तदा अहं सुखिता सुखप्पत्ता सब्बकामसमिद्धिनी भविस्सामीति अत्थो.
१५९-१६१. तं सुत्वा तिस्सा तमत्थं अत्तनो सामिकस्स आरोचेत्वा दुतियदिवसे अट्ठ भिक्खू भोजेत्वा तस्सा दक्खिणमादिसि, सा तावदेव पटिलद्धदिब्बसम्पत्तिका पुन तिस्साय सन्तिकं उपसङ्कमि. तमत्थं दस्सेतुं सङ्गीतिकारेहि ‘‘साधूति सा पटिस्सुत्वा’’तिआदिका तिस्सो गाथा ठपिता.
१६२-१६७. उपसङ्कमित्वा ठितं पन नं तिस्सा ‘‘अभिक्कन्तेन वण्णेना’’तिआदीहि ¶ तीहि गाथाहि पटिपुच्छि. इतरा ‘‘अहं मत्ता’’ति गाथाय अत्तानं आचिक्खित्वा ‘‘चिरं जीवाही’’ति गाथाय तस्सा अनुमोदनं दत्वा ‘‘इध धम्मं चरित्वाना’’ति गाथाय ¶ ओवादं अदासि. तत्थ तव दिन्नेनाति तया दिन्नेन. असोकं विरजं ठानन्ति सोकाभावेन असोकं, सेदजल्लिकानं पन अभावेन विरजं दिब्बट्ठानं, सब्बमेतं देवलोकं सन्धाय वदति. आवासन्ति ठानं. वसवत्तिनन्ति दिब्बेन आधिपतेय्येन अत्तनो वसं वत्तेन्तानं. समूलन्ति सलोभदोसं. लोभदोसा हि मच्छरियस्स मूलं नाम. अनिन्दिताति अगरहिता पासंसा, सग्गमुपेहि ठानन्ति रूपादीहि विसयेहि सुट्ठु अग्गत्ता ‘‘सग्ग’’न्ति लद्धनामं दिब्बट्ठानं उपेहि, सुगतिपरायणा होहीति अत्थो. सेसं उत्तानमेव.
अथ ¶ तिस्सा तं पवत्तिं कुटुम्बिकस्स आरोचेसि, कुटुम्बिको भिक्खूनं आरोचेसि, भिक्खू भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, तं सुत्वा महाजनो पटिलद्धसंवेगो विनेय्य मच्छेरादिमलं दानसीलादिरतो सुगतिपरायणो अहोसीति.
मत्तापेतिवत्थुवण्णना निट्ठिता.
४. नन्दापेतिवत्थुवण्णना
काळी दुब्बण्णरूपासीति इदं सत्थरि जेतवने विहरन्ते नन्दं नाम पेतिं आरब्भ वुत्तं. सावत्थिया किर अविदूरे अञ्ञतरस्मिं गामके नन्दिसेनो नाम उपासको अहोसि सद्धो पसन्नो. भरिया पनस्स नन्दा नाम अस्सद्धा अप्पसन्ना मच्छरिनी चण्डी फरुसवचना सामिके अगारवा अग्गतिस्सा सस्सुं चोरिवादेन अक्कोसति परिभासति. सा अपरेन समयेन कालं कत्वा पेतयोनियं निब्बत्तित्वा तस्सेव गामस्स अविदूरे विचरन्ती एकदिवसं ¶ नन्दिसेनस्स उपासकस्स गामतो निक्खमन्तस्स अविदूरे अत्तानं दस्सेसि. सो तं दिस्वा –
‘‘काळी दुब्बण्णरूपासि, फरुसा भीरुदस्सना;
पिङ्गलासि कळारासि, न तं मञ्ञामि मानुसि’’न्ति. –
गाथाय अज्झभासि. तत्थ काळीति काळवण्णा, झामङ्गारसदिसो हिस्सा वण्णो अहोसि. फरुसाति खरगत्ता. भीरुदस्सनाति भयानकदस्सना सप्पटिभयाकारा. ‘‘भारुदस्सना’’ति वा पाठो, भारियदस्सना, दुब्बण्णतादिना दुद्दसिकाति अत्थो. पिङ्गलाति पिङ्गललोचना. कळाराति कळारदन्ता. न तं मञ्ञामि मानुसिन्ति अहं तं मानुसिन्ति न मञ्ञामि, पेतिमेव च तं मञ्ञामीति अधिप्पायो. तं सुत्वा पेती अत्तानं पकासेन्ती –
‘‘अहं ¶ नन्दा नन्दिसेन, भरिया ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. –
गाथमाह ¶ . तत्थ अहं नन्दा नन्दिसेनाति सामि नन्दिसेन अहं नन्दा नाम. भरिया ते पुरे अहुन्ति पुरिमजातियं तुय्हं भरिया अहोसिं. इतो परं –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति. –
तस्स उपासकस्स पुच्छा. अथस्स सा –
‘‘चण्डी च फरुसा चासिं, तयि चापि अगारवा;
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति. –
विस्सज्जेसि. पुन सो –
‘‘हन्दुत्तरीयं ददामि ते, इमं दुस्सं निवासय;
इमं दुस्सं निवासेत्वा, एहि नेस्सामि तं घरं.
‘‘वत्थञ्च ¶ अन्नपानञ्च, लच्छसि त्वं घरं गता;
पुत्ते च ते पस्सिस्ससि, सुणिसायो च दक्खसी’’ति. – अथस्स सा –
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;
भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते.
‘‘तप्पेहि अन्नपानेन, मम दक्खिणमादिस;
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति. –
द्वे गाथा अभासि. ततो –
‘‘साधूति ¶ सो पटिस्सुत्वा, दानं विपुलमाकिरि;
अन्नं पानं खादनीयं, वत्थसेनासनानि च;
छत्तं गन्धञ्च मालञ्च, विविधा च उपाहना.
‘‘भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते;
तप्पेत्वा अन्नपानेन, तस्सा दक्खिणमादिसी.
‘‘समनन्तरानुद्दिट्ठे ¶ , विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
‘‘ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सामिकं उपसङ्कमी’’ति. –
चतस्सो गाथा सङ्गीतिकारेहि वुत्ता. ततो परं –
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘अहं नन्दा नन्दिसेन, भरिया ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;
चिरं जीव गहपति, सह सब्बेहि ञातिभि;
असोकं ¶ ¶ विरजं खेमं, आवासं वसवत्तिनं.
‘‘इध धम्मं चरित्वान, दानं दत्वा गहपति;
विनेय्य मच्छेरमलं समूलं, अनिन्दितो सग्गमुपेहि ठान’’न्ति. –
उपासकस्स च पेतिया च वचनपटिवचनगाथा.
१७६. तत्थ दानं विपुलमाकिरीति उक्खिणेय्यखेत्ते देय्यधम्मबीजं विप्पकिरन्तो विय महादानं पवत्तेसि. सेसं अनन्तरवत्थुसदिसमेव.
एवं सा अत्तनो दिब्बसम्पत्तिं तस्सा च कारणं नन्दिसेनस्स विभावेत्वा अत्तनो वसनट्ठानमेव गता. उपासको तं पवत्तिं भिक्खूनं आरोचेसि ¶ , भिक्खू भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.
नन्दापेतिवत्थुवण्णना निट्ठिता.
५. मट्ठकुण्डलीपेतवत्थुवण्णना
अलङ्कतो मट्ठकुण्डलीति इदं सत्थरि जेतवने विहरन्ते मट्ठकुण्डलिदेवपुत्तं आरब्भ वुत्तं. तत्थ यं वत्तब्बं, तं परमत्थदीपनियं विमानवत्थुवण्णनायं मट्ठकुण्डलीविमानवत्थुवण्णनाय (वि. व. अट्ठ. १२०६ मट्ठकुण्डलीविमानवण्णना) वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बं.
एत्थ च मट्ठकुण्डलीदेवपुत्तस्स विमानदेवताभावतो तस्स वत्थु यदिपि विमानवत्थुपाळियं सङ्गहं आरोपितं, यस्मा पन सो देवपुत्तो अदिन्नपुब्बकब्राह्मणस्स पुत्तसोकेन सुसानं गन्त्वा आळाहनं अनुपरियायित्वा रोदन्तस्स सोकहरणत्थं अत्तनो देवरूपं पटिसंहरित्वा हरिचन्दनुस्सदो बाहा पग्गय्ह कन्दन्तो दुक्खाभिभूताकारेन पेतो विय अत्तानं दस्सेसि. मनुस्सत्तभावतो अपेतत्ता पेतपरियायोपि लब्भति एवाति तस्स वत्थु पेतवत्थुपाळियम्पि सङ्गहं आरोपितन्ति दट्ठब्बं.
मट्ठकुण्डलीपेतवत्थुवण्णना निट्ठिता.
६. कण्हपेतवत्थुवण्णना
उट्ठेहि ¶ ¶ कण्ह किं सेसीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं मतपुत्तं उपासकं आरब्भ कथेसि. सावत्थियं किर अञ्ञतरस्स उपासकस्स पुत्तो कालमकासि. सो तेन सोकसल्लसमप्पितो न न्हायति, न भुञ्जति, न कम्मन्ते विचारेति, न बुद्धुपट्ठानं गच्छति, केवलं, ‘‘तात पियपुत्तक, मं ओहाय कहं पठमतरं गतोसी’’तिआदीनि वदन्तो विप्पलपति. सत्था पच्चूससमये लोकं ओलोकेन्तो तस्स ¶ सोतापत्तिफलूपनिस्सयं दिस्वा पुनदिवसे भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्चो भिक्खू उय्योजेत्वा आनन्दत्थेरेन पच्छासमणेन तस्स घरद्वारं अगमासि. सत्थु आगतभावं उपासकस्स आरोचेसुं. अथस्स गेहजनो गेहद्वारे आसनं पञ्ञापेत्वा सत्थारं निसीदापेत्वा उपासकं परिग्गहेत्वा सत्थु सन्तिकं उपनेसि. एकमन्तं निसिन्नं तं दिस्वा ‘‘किं, उपासक, सोचसी’’ति वत्वा ‘‘आम, भन्ते’’ति वुत्ते, ‘‘उपासक, पोराणकपण्डिता पण्डितानं कथं सुत्वा मतपुत्तं नानुसोचिंसू’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते द्वारवतीनगरे दस भातिकराजानो अहेसुं – वासुदेवो बलदेवो चन्ददेवा सूरियदेवो अग्गिदेवो वरुणदेवो अज्जुनो पज्जुनो घटपण्डितो अङ्कुरो चाति. तेसु वासुदेवमहाराजस्स पियपुत्तो कालमकासि. तेन राजा सोकपरेतो सब्बकिच्चानि पहाय मञ्चस्स अटनिं परिग्गहेत्वा विप्पलपन्तो निपज्जि. तस्मिं काले घटपण्डितो चिन्तेसि – ‘‘ठपेत्वा मं अञ्ञो कोचि मम भातु सोकं परिहरितुं समत्थो नाम नत्थि, उपायेनस्स सोकं हरिस्सामी’’ति. सो उम्मत्तकवेसं गहेत्वा ‘‘ससं मे देथ, ससं मे देथा’’ति आकासं ओलोकेन्तो सकलनगरं विचरि. ‘‘घटपण्डितो उम्मत्तको जातो’’ति सकलनगरं सङ्खुभि.
तस्मिं काले रोहिणेय्यो नाम अमच्चो वासुदेवरञ्ञो सन्तिकं ¶ गन्त्वा तेन सद्धिं कथं समुट्ठापेन्तो –
‘‘उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते;
यो च तुय्हं सको भाता, हदयं चक्खु च दक्खिणं;
तस्स वाता बलीयन्ति, ससं जप्पति केसवा’’ति. – इमं गाथमाह;
२०७. तत्थ कण्हाति वासुदेवं गोत्तेनालपति. को अत्थो सुपनेन तेति सुपनेन तुय्हं का ¶ नाम वड्ढि. सको भाताति सोदरियो भाता. हदयं चक्खु च दक्खिणन्ति हदयेन चेव दक्खिणचक्खुना च सदिसोति अत्थो. तस्स वाता बलीयन्तीति तस्स अपरापरं ¶ उप्पज्जमाना उम्मादवाता बलवन्तो होन्ति वड्ढन्ति अभिभवन्ति. ससं जप्पतीति ‘‘ससं मे देथा’’ति विप्पलपति. केसवाति सो किर केसानं सोभनानं अत्थिताय ‘‘केसवो’’ति वोहरीयति. तेन नं नामेन आलपति.
तस्स वचनं सुत्वा सयनतो उट्ठितभावं दीपेन्तो सत्था अभिसम्बुद्धो हुत्वा –
‘‘तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;
तरमानरूपो वुट्ठासि, भातु सोकेन अट्टितो’’ति. – इमं गाथमाह;
राजा उट्ठाय सीघं पासादा ओतरित्वा घटपण्डितस्स सन्तिकं गन्त्वा उभोसु हत्थेसु नं दळ्हं गहेत्वा तेन सद्धिं सल्लपन्तो –
‘‘किं नु उम्मत्तरूपोव, केवलं द्वारकं इमं;
ससो ससोति लपसि, कीदिसं ससमिच्छसि.
‘‘सोवण्णमयं मणिमयं, लोहमयं अथ रूपियमयं;
सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.
‘‘सन्ति अञ्ञेपि ससका, अरञ्ञवनगोचरा;
तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसी’’ति. –
तिस्सो गाथायो अभासि.
२०९-२११. तत्थ ¶ उम्मत्तरूपोवाति उम्मत्तको विय. केवलन्ति सकलं. द्वारकन्ति द्वारवतीनगरं विचरन्तो. ससो ससोति लपसीति ससो ससोति विलपसि. सोवण्णमयन्ति सुवण्णमयं. लोहमयन्ति तम्बलोहमयं. रूपियमयन्ति रजतमयं. यं इच्छसि तं वदेहि, अथ केन सोचसि. अञ्ञेपि अरञ्ञे वनगोचरा ससका अत्थि, ते ते आनयिस्सामि, वद, भद्रमुख ¶ , कीदिसं ससमिच्छसीति घटपण्डितं ‘‘ससेन अत्थिको’’ति अधिप्पायेन ससेन निमन्तेसि. तं सुत्वा घटपण्डितो –
‘‘नाहमेते ¶ ससे इच्छे, ये ससा पथविस्सिता;
चन्दतो ससमिच्छामि, तं मे ओहर केसवा’’ति. –
गाथमाह. तत्थ ओहराति ओहारेहि. तं सुत्वा राजा ‘‘निस्संसयं मे भाता उम्मत्तको जातो’’ति दोमनस्सप्पत्तो –
‘‘सो नून मधुरं ञाति, जीवितं विजहिस्ससि;
अपत्थियं पत्थयसि, चन्दतो ससमिच्छसी’’ति. –
गाथमाह. तत्थ ञातीति कनिट्ठं आलपति. अयमेत्थ अत्थो – मय्हं पियञाति यं अतिमधुरं अत्तनो जीवितं, तं विजहिस्ससि मञ्ञे, यो अपत्थयितब्बं पत्थेसीति.
घटपण्डितो रञ्ञो वचनं सुत्वा निच्चलोव ठत्वा ‘‘भातिक, त्वं चन्दतो ससं पत्थेन्तस्स तं अलभित्वा जीवितक्खयो भविस्सतीति जानन्तो कस्मा मतं पुत्तं अलभित्वा अनुसोचसी’’ति इममत्थं दीपेन्तो –
‘‘एवं ¶ चे कण्ह जानासि, यथञ्ञमनुसाससि;
कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसी’’ति. –
गाथमाह. तत्थ एवं चे, कण्ह, जानासीति, भातिक, कण्हनामक महाराज, ‘‘अलब्भनेय्यवत्थु नाम न पत्थेतब्ब’’न्ति यदि एवं जानासि. यथञ्ञन्ति एवं जानन्तोव यथा अञ्ञं अनुसाससि, तथा अकत्वा. कस्मा पुरे मतं पुत्तन्ति अथ कस्मा इतो चतुमासमत्थके मतं पुत्तं अज्जापि अनुसोचसीति.
एवं सो अन्तरवीथियं ठितकोव ‘‘अहं ताव एवं पञ्ञायमानं पत्थेमि, त्वं पन अपञ्ञायमानस्सत्थाय सोचसी’’ति वत्वा तस्स धम्मं देसेन्तो –
‘‘न ¶ यं लब्भा मनुस्सेन, अमनुस्सेन वा पन;
जातो मे मा मरि पुत्तो, कुतो लब्भा अलब्भियं.
‘‘न ¶ मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;
सक्का आनयितुं कण्ह, यं पेतमनुसोचसी’’ति. – गाथाद्वयमाह;
२१५. तत्थ यन्ति, भातिक, यं ‘‘एवं जातो मे पुत्तो मा मरी’’ति मनुस्सेन वा देवेन वा पन न लब्भा न सक्का लद्धुं, तं त्वं पत्थेसि, तं पनेतं कुतो लब्भा, केन कारणेन लद्धुं सक्का. यस्मा अलब्भियं अलब्भनेय्यवत्थु नामेतन्ति अत्थो.
२१६. मन्ताति मन्तप्पयोगेन. मूलभेसज्जाति मूलभेसज्जेन. ओसधेहीति नानाविधेहि ओसधेहि. धनेन वाति कोटिसतसङ्खेन धनेन वापि. इदं वुत्तं होति – यं पेतमनुसोचसि, तं एतेहि मन्तप्पयोगादीहिपि आनेतुं न सक्काति.
पुन घटपण्डितो ‘‘भातिक, इदं मरणं नाम धनेन वा जातिया वा विज्जाय वा सीलेन वा भावनाय वा न सक्का पटिबाहितु’’न्ति दस्सेन्तो –
‘‘महद्धना ¶ महाभोगा, रट्ठवन्तोपि खत्तिया;
पहूतधनधञ्ञासे, तेपि नो अजरामरा.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुस्सा;
एते चञ्ञे च जातिया, तेपि नो अजरामरा.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.
‘‘इसयो वापि ये सन्ता, सञ्ञतत्ता तपस्सिनो;
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.
‘‘भावितत्ता ¶ अरहन्तो, कतकिच्चा अनासवा;
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति. –
पञ्चहि गाथाहि रञ्ञो धम्मं देसेसि.
२१७. तत्थ ¶ महद्धनाति निधानगतस्सेव महतो धनस्स अत्थिताय बहुधना. महाभोगाति देवभोगसदिसाय महतिया भोगसम्पत्तिया समन्नागता. रट्ठवन्तोति सकलरट्ठवन्तो. पहूतधनधञ्ञासेति तिण्णं चतुन्नं वा संवच्छरानं अत्थाय निदहित्वा ठपेतब्बस्स निच्चपरिब्बयभूतस्स धनधञ्ञस्स वसेन अपरियन्तधनधञ्ञा. तेपि नो अजरामराति तेपि एवं महाविभवा मन्धातुमहासुदस्सनादयो खत्तिया अजरामरा नाहेसुं, अञ्ञदत्थु मरणमुखमेव अनुपविट्ठाति अत्थो.
२१८. एतेति यथावुत्तखत्तियादयो. अञ्ञेति अञ्ञतरा एवंभूता अम्बट्ठादयो. जातियाति अत्तनो जातिनिमित्तं अजरामरा नाहेसुन्ति अत्थो.
२१९. मन्तन्ति वेदं. परिवत्तेन्तीति सज्झायन्ति वाचेन्ति च. अथ वा परिवत्तेन्तीति वेदं अनुपरिवत्तेन्ता होमं करोन्ता जपन्ति. छळङ्गन्ति सिक्खाकप्पनिरुत्तिब्याकरणजोतिसत्थछन्दोविचितिसङ्खातेहि छहि अङ्गेहि युत्तं. ब्रह्मचिन्तितन्ति ब्राह्मणानमत्थाय ब्रह्मना ¶ चिन्तितं कथितं. विज्जायाति ब्रह्मसदिसविज्जाय समन्नागता, तेपि नो अजरामराति अत्थो.
२२०-२२१. इसयोति यमनियमादीनं पटिकूलसञ्ञादीनञ्च एसनट्ठेन इसयो. सन्ताति कायवाचाहि सन्तसभावा. सञ्ञतत्ताति रागादीनं संयमेन संयतचित्ता. कायतपनसङ्खातो तपो एतेसं अत्थीति तपस्सिनो. पुन तपस्सिनोति संवरका. तेन एवं तपनिस्सितका हुत्वा सरीरेन च विमोक्खं पत्तुकामापि संवरका सरीरं विजहन्ति एवाति दस्सेति. अथ वा इसयोति अधिसीलसिक्खादीनं एसनट्ठेन इसयो, तदत्थं तप्पटिपक्खानं पापधम्मानं वूपसमेन सन्ता, एकारम्मणे चित्तस्स संयमेन सञ्ञतत्ता, सम्मप्पधानयोगतो वीरियतापेन तपस्सिनो, सप्पयोगा रागादीनं सन्तपनेन तपस्सिनोति ¶ योजेतब्बं. भावितत्ताति चतुसच्चकम्मट्ठानभावनाय भावितचित्ता.
एवं ¶ घटपण्डितेन धम्मे कथिते तं सुत्वा राजा अपगतसोकसल्लो पसन्नमानसो घटपण्डितं पसंसन्तो –
‘‘आदित्तं वत मं सन्तं, घटसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान भातिक.
‘‘एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरं.
‘‘यस्स ¶ एतादिसा होन्ति, अमच्चा परिचारका;
सुभासितेन अन्वेन्ति, घटो जेट्ठंव भातर’’न्ति. – सेसगाथा अभासि;
२२५. तत्थ घटो जेट्ठंव भातरन्ति यथा घटपण्डितो अत्तनो जेट्ठभातरं मतपुत्तसोकाभिभूतं अत्तनो उपायकोसल्लेन चेव धम्मकथाय च ततो पुत्तसोकतो विनिवत्तयि, एवं अञ्ञेपि सप्पञ्ञा ये होन्ति अनुकम्पका, ते ञातीनं उपकारं करोन्तीति अत्थो.
२२६. यस्स एतादिसा होन्तीति अयं अभिसम्बुद्धगाथा. तस्सत्थो – यथा येन कारणेन पुत्तसोकपरेतं राजानं वासुदेवं घटपण्डितो सोकहरणत्थाय सुभासितेन अन्वेसि अनुएसि, यस्स अञ्ञस्सापि एतादिसा पण्डिता अमच्चा पटिलद्धा अस्सु, तस्स कुतो सोकोति! सेसगाथा हेट्ठा वुत्तत्था एवाति.
सत्था ¶ इमं धम्मदेसनं आहरित्वा ‘‘एवं, उपासक, पोराणकपण्डिता पण्डितानं कथं सुत्वा ¶ पुत्तसोकं हरिंसू’’ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि. सच्चपरियोसाने उपासको सोतापत्तिफले पतिट्ठहीति.
कण्हपेतवत्थुवण्णना निट्ठिता.
७. धनपालसेट्ठिपेतवत्थुवण्णना
नग्गो दुब्बण्णरूपोसीति इदं सत्थरि जेतवने विहरन्ते धनपालपेतं आरब्भ वुत्तं. अनुप्पन्ने किर बुद्धे पण्णरट्ठे एरकच्छनगरे धनपालको नाम सेट्ठि अहोसि अस्सद्धो अप्पसन्नो कदरियो नत्थिकदिट्ठिको. तस्स किरिया पाळितो एव विञ्ञायति. सो कालं कत्वा मरुकन्तारे पेतो हुत्वा निब्बत्ति. तस्स तालक्खन्धप्पमाणो कायो अहोसि, समुट्ठितच्छवि फरुसो, विरूपकेसो, भयानको, दुब्बण्णो अतिविय विरूपो बीभच्छदस्सनो. सो पञ्चपण्णास वस्सानि भत्तसित्थं वा उदकबिन्दुं वा अलभन्तो विसुक्खकण्ठोट्ठजिव्हो जिघच्छापिपासाभिभूतो इतो चितो च ¶ परिब्भमति.
अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन सावत्थियं विहरन्ते सावत्थिवासिनो वाणिजा पञ्चमत्तानि सकटसतानि भण्डस्स पूरेत्वा उत्तरापथं गन्त्वा भण्डं विक्किणित्वा पटिलद्धभण्डं सकटेसु आरोपेत्वा पटिनिवत्तमाना सायन्हसमये अञ्ञतरं सुक्खनदिं पापुणित्वा तत्थ यानं मुञ्चित्वा रत्तियं वासं कप्पेसुं. अथ सो पेतो पिपासाभिभूतो पानीयस्सत्थाय आगन्त्वा तत्थ बिन्दुमत्तम्पि पानीयं अलभित्वा विगतासो छिन्नमूलो विय तालो छिन्नपादो पति. तं दिस्वा वाणिजा –
‘‘नग्गो दुब्बण्णरूपोसि, किसो धमनिसन्थतो;
उप्फासुलिको किसिको, को नु त्वमसि मारिसा’’ति. –
इमाय गाथाय पुच्छिंसु. ततो पेतो –
‘‘अहं ¶ भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;
पापकम्मं करित्वान, पेतलोकं इतो गतो’’ति. –
अत्तानं ¶ आविकत्वा पुन तेहि –
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पेतलोकं इतो गतो’’ति. –
कतकम्मं पुच्छितो पुब्बे निब्बत्तट्ठानतो पट्ठाय अतीतं पच्चुप्पन्नं अनागतञ्च अत्तनो पवत्तिं दस्सेन्तो तेसञ्च ओवादं देन्तो –
‘‘नगरं अत्थि पण्णानं, एरकच्छन्ति विस्सुतं;
तत्थ सेट्ठि पुरे आसिं, धनपालोति मं विदू.
‘‘असीति सकटवाहानं, हिरञ्ञस्स अहोसि मे;
पहूतं मे जातरूपं, मुत्ता वेळुरिया बहू.
‘‘ताव महद्धनस्सापि, न मे दातुं पियं अहु;
पिदहित्वा द्वारं भुञ्जिं, मा मं याचनकाद्दसुं.
‘‘अस्सद्धो मच्छरी चासिं, कदरियो परिभासको;
ददन्तानं करोन्तानं, वारयिस्सं बहू जने.
‘‘विपाको ¶ नत्थि दानस्स, संयमस्स कुतो फलं;
पोक्खरञ्ञोदपानानि, आरामानि च रोपिते;
पपायो च विनासेसिं, दुग्गे सङ्कमनानि च.
‘‘स्वाहं अकतकल्याणो, कतपापो ततो चुतो;
उपपन्नो पेत्तिविसयं, खुप्पिपाससमप्पितो.
‘‘पञ्चपण्णास वस्सानि, यतो कालङ्कतो अहं;
नाभिजानामि भुत्तं वा, पीतं वा पन पानियं.
‘‘यो ¶ संयमो सो विनासो, यो विनासो सो संयमो;
पेता हि किर जानन्ति, यो संयमो सो विनासो.
‘‘अहं ¶ पुरे संयमिस्सं, नादासिं बहुके धने;
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;
स्वाहं पच्छानुतप्पामि, अत्तकम्मफलूपगो.
‘‘उद्धं चतूहि मासेहि, कालकिरिया भविस्सति;
एकन्तकटुकं घोरं, निरयं पपतिस्सहं.
‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.
‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;
फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं.
‘‘तं वा वदामि भद्दं वो, यावन्तेत्थ समागता;
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.
‘‘सचे तं पापकं कम्मं, करिस्सथ करोथ वा;
न वो दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतं.
‘‘मत्तेय्या होथ पेत्तेय्या, कुले जेट्ठापचायिका;
सामञ्ञा होथ ब्रह्मञ्ञा, एवं सग्गं गमिस्सथा’’ति. –
इमा गाथा अभासि.
२३०-२३१. तत्थ ¶ पण्णानन्ति पण्णानामरट्ठस्स एवंनामकानं राजूनं. एरकच्छन्ति तस्स नगरस्स नामं. तत्थाति तस्मिं नगरे. पुरेति पुब्बे अतीतत्तभावे ¶ . धनपालोति मं विदूति ‘‘धनपालसेट्ठी’’ति मं जानन्ति. तयिदं नामं तदा मय्हं अत्थानुगतमेवाति दस्सेन्तो ‘‘असीती’’ति गाथमाह. तत्थ असीति सकटवाहानन्ति वीसतिखारिको वाहो, यो सकटन्ति वुच्चति. तेसं सकटवाहानं असीति हिरञ्ञस्स तथा कहापणस्स च मे अहोसीति योजना. पहूतं मे जातरूपन्ति सुवण्णम्पि पहूतं अनेकभारपरिमाणं अहोसीति सम्बन्धो.
२३२-२३३. न ¶ मे दातुं पियं अहूति दानं दातुं मय्हं पियं नाहोसि. मा मं याचनकाद्दसुन्ति ‘‘याचका मा मं पस्सिंसू’’ति पिदहित्वा गेहद्वारं भुञ्जामि. कदरियोति थद्धमच्छरी. परिभासकोति दानं देन्ते दिस्वा भयेन सन्तज्जको. ददन्तानं करोन्तानन्ति उपयोगत्थे सामिवचनं, दानानि ददन्ते पुञ्ञानि करोन्ते. बहू जनेति बहू सत्ते. ददन्तानं वा करोन्तानं वा समुदायभूतं बहुं जनं पुञ्ञकम्मतो वारयिस्सं निवारेसिं.
२३४-२३६. विपाको नत्थि दानस्सातिआदि दानादीनं निवारणे कारणदस्सनं. तत्थ विपाको नत्थि दानस्साति दानकम्मस्स फलं नाम नत्थि, केवलं पुञ्ञं पुञ्ञन्ति धनविनासो एवाति दीपेति. संयमस्साति सीलसंयमस्स. कुतो फलन्ति कुतो नाम फलं लब्भति, निरत्थकमेव सीलरक्खणन्ति अधिप्पायो. आरामानीति आरामूपवनानीति अत्थो. पपायोति पानीयसाला. दुग्गेति उदकचिक्खल्लानं वसेन दुग्गमट्ठानानि. सङ्कमनानीति सेतुयो. ततो चुतोति ततो मनुस्सलोकतो चुतो. पञ्चपण्णासाति पञ्चपञ्ञास. यतो कालङ्कतो अहन्ति यदा कालकता अहं, ततो पट्ठाय. नाभिजानामीति एत्तकं कालं भुत्तं वा पीतं वा किञ्चि न जानामि.
२३७-३८. यो संयमो सो विनासोति लोभादिवसेन यं संयमनं कस्सचि अदानं, सो इमेसं सत्तानं ¶ विनासो नाम पेतयोनियं निब्बत्तपेतानं महाब्यसनस्स हेतुभावतो. ‘‘यो विनासो सो संयमो’’ति इमिना यथावुत्तस्स अत्थस्स एकन्तिकभावं वदति. पेता हि किर जानन्तीति एत्थ हि-सद्दो अवधारणे, किर-सद्दो अरुचिसूचने. ‘‘संयमो देय्यधम्मस्स अपरिच्चागो विनासहेतू’’ति इममत्थं पेता एव किर जानन्ति पच्चक्खतो अनुभुय्यमानत्ता, न मनुस्साति. नयिदं युत्तं मनुस्सानम्पि पेतानं विय खुप्पिपासादीहि अभिभुय्यमानानं दिस्समानत्ता. पेता पन पुरिमत्तभावे कतकम्मस्स पाकटभावतो तमत्थं सुट्ठुतरं जानन्ति. तेनाह ¶ – ‘‘अहं पुरे संयमिस्स’’न्तिआदि. तत्थ संयमिस्सन्ति सयम्पि दानादिपुञ्ञकिरियतो संयमनं सङ्कोचं अकासिं. बहुके धनेति महन्ते धने विज्जमाने.
२४३. तन्ति ¶ तस्मा. वोति तुम्हे. भद्दं वोति भद्दं कल्याणं सुन्दरं तुम्हाकं होतूति वचनसेसो. यावन्तेत्थ समागताति यावन्तो यावतका एत्थ समागता, ते सब्बे मम वचनं सुणाथाति अधिप्पायो. आवीति पकासनं परेसं पाकटवसेन. रहोति पटिच्छन्नं अपाकटवसेन. आवि वा पाणातिपातादिमुसावादादिकायवचीपयोगवसेन, यदि वा रहो अभिज्झादिवसेन पापकं लामकं अकुसलकम्मं माकत्थ मा करित्थ.
२४४. सचे तं पापकं कम्मन्ति अथ पन तं पापकम्मं आयतिं करिस्सथ, एतरहि वा करोथ, निरयादीसु चतूसु अपायेसु मनुस्सेसु च अप्पायुकतादिवसेन तस्स फलभूता दुक्खतो पमुत्ति पमोक्खो नाम नत्थि. उप्पच्चापि पलायतन्ति उप्पतित्वा आकासेन गच्छन्तानम्पि मोक्खो नत्थियेवाति अत्थो. ‘‘उपेच्चा’’तिपि पाळि, इतो वा एत्तो वा पलायन्ते तुम्हे अनुबन्धिस्सतीति अधिप्पायेन उपेच्च सञ्चिच्च पलायन्तानम्पि ¶ तुम्हाकं ततो मोक्खो नत्थि, गतिकालादिपच्चयन्तरसमवाये पन सति विपच्चतियेवाति अत्थो. अयञ्च अत्थो –
‘‘न अन्तलिक्खे न समुद्दमज्झे, न पब्बतानं विवरं पविस्स;
न विज्जती सो जगतिप्पदेसो, यत्थट्ठितो मुच्चेय्य पापकम्मा’’ति. (ध. प. १२७; मि. प. ४.२.४) –
इमाय गाथाय दीपेतब्बो.
२४५. मत्तेय्याति मातुहिता. होथाति तेसं उपट्ठानादीनि करोथ. तथा पेत्तेय्याति वेदितब्बा. कुले जेट्ठापचायिकाति कुले जेट्ठकानं अपचायनकरा. सामञ्ञाति समणपूजका. तथा ब्रह्मञ्ञाति बाहितपापपूजकाति अत्थो. एवं सग्गं गमिस्सथाति इमिना मया वुत्तनयेन पुञ्ञानि कत्वा देवलोकं उपपज्जिस्सथाति अत्थो. यं पनेत्थ अत्थतो न विभत्तं, तं हेट्ठा खल्लाटियपेतवत्थुआदीसु वुत्तनयेनेव वेदितब्बं.
ते ¶ ¶ वाणिजा तस्स वचनं सुत्वा संवेगजाता तं अनुकम्पमाना भाजनेहि पानीयं गहेत्वा तं सयापेत्वा मुखे आसिञ्चिंसु. ततो महाजनेन बहुवेलं आसित्तं उदकं तस्स पेतस्स पापबलेन अधोगळं न ओतिण्णं, कुतो पिपासं पटिविनेस्सति. ते तं पुच्छिंसु – ‘‘अपि ते काचि अस्सासमत्ता लद्धा’’ति. सो आह – ‘‘यदि मे एत्तकेहि जनेहि एत्तकं वेलं आसिञ्चमानं उदकं एकबिन्दुमत्तम्पि परगळं पविट्ठं, इतो पेतयोनितो मोक्खो मा होतू’’ति. अथ ते वाणिजा तं सुत्वा अतिविय संवेगजाता ‘‘अत्थि पन कोचि उपायो पिपासावूपसमाया’’ति ¶ आहंसु. सो आह – ‘‘इमस्मिं पापकम्मे खीणे तथागतस्स वा तथागतसावकानं वा दाने दिन्ने मम दानमुद्दिसिस्सति, अहं इतो पेतत्ततो मुच्चिस्सामी’’ति. तं सुत्वा वाणिजा सावत्थिं गन्त्वा भगवन्तं उपसङ्कमित्वा तं पवत्तिं आरोचेत्वा सरणानि सीलानि च गहेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सत्ताहं दानं दत्वा तस्स पेतस्स दक्खिणं आदिसिंसु. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा चतुन्नं परिसानं धम्मं देसेसि. महाजनो च लोभादिमच्छेरमलं पहाय दानादिपुञ्ञाभिरतो अहोसीति.
धनपालसेट्ठिपेतवत्थुवण्णना निट्ठिता.
८. चूळसेट्ठिपेतवत्थुवण्णना
नग्गो किसो पब्बजितोसि, भन्तेति इदं सत्थरि वेळुवने विहरन्ते चूळसेट्ठिपेतं आरब्भ वुत्तं. बाराणसियं किर एको गहपति अस्सद्धो अप्पसन्नो मच्छरी कदरियो पुञ्ञकिरियाय अनादरो चूळसेट्ठि नाम अहोसि. सो कालं कत्वा पेतेसु निब्बत्ति, तस्स कायो अपगतमंसलोहितो अट्ठिन्हारुचम्ममत्तो मुण्डो अपेतवत्थो अहोसि. धीता पनस्स अनुला अन्धकविन्दे सामिकस्स गेहे वसन्ती पितरं उद्दिस्स ब्राह्मणे भोजेतुकामा तण्डुलादीनि दानूपकरणानि सज्जेसि. तं ञत्वा पेतो आसाय आकासेन तत्थ गच्छन्तो राजगहं सम्पापुणि. तेन च समयेन राजा अजातसत्तु देवदत्तेन ¶ उय्योजितो पितरं जीविता वोरोपेत्वा तेन विप्पटिसारेन दुस्सुपिनेन च निद्दं अनुपगच्छन्तो उपरिपासादवरगतो चङ्कमन्तो तं पेतं आकासेन गच्छन्तं दिस्वा इमाय गाथाय पुच्छि –
‘‘नग्गो ¶ किसो पब्बजितोसि भन्ते, रत्तिं कुहिं गच्छसि किस्सहेतु;
आचिक्ख मे तं अपि सक्कुणेमु, सब्बेन वित्तं पटिपादये तुव’’न्ति.
तत्थ ¶ पब्बजितोति समणो. राजा किर तं नग्गत्ता मुण्डत्ता च ‘‘नग्गो समणो अय’’न्ति सञ्ञाय ‘‘नग्गो किसो पब्बजितोसी’’तिआदिमाह. किस्सहेतूति किन्निमित्तं. सब्बेन वित्तं पटिपादये तुवन्ति वित्तिया उपकरणभूतं वित्तं सब्बेन भोगेन तुय्हं अज्झासयानुरूपं, सब्बेन वा उस्साहेन पटिपादेय्यं सम्पादेय्यं. तथा कातुं मयं अप्पेव नाम सक्कुणेय्याम, तस्मा आचिक्ख मे तं, एतं तव आगमनकारणं मय्हं कथेहीति अत्थो.
एवं रञ्ञा पुट्ठो पेतो अत्तनो पवत्तिं कथेन्तो तिस्सो गाथा अभासि –
‘‘बाराणसी नगरं दूरघुट्ठं, तत्थाहं गहपति अड्ढको अहु दीनो;
अदाता गेधितमनो आमिसस्मिं, दुस्सील्येन यमविसयम्हि पत्तो.
‘‘सो सूचिकाय किलमितो तेहि,
तेनेव ञातीसु यामि आमिसकिञ्चिक्खहेतु;
अदानसीला न च सद्दहन्ति,
‘दानफलं होति परम्हि लोके’.
‘‘धीता च मय्हं लपते अभिक्खणं, दस्सामि दानं पितूनं पितामहानं;
तमुपक्खटं ¶ परिविसयन्ति ब्राह्मणा, यामि अहं अन्धकविन्दं भुत्तु’’न्ति.
२४७. तत्थ ¶ दूरघुट्ठन्ति दूरतो एव गुणकित्तनवसेन घोसितं, सब्बत्थ विस्सुतं पाकटन्ति अत्थो. अड्ढकोति अड्ढो महाविभवो. दीनोति निहीनचित्तो अदानज्झासयो. तेनाह ‘‘अदाता’’ति. गेधितमनो आमिसस्मिन्ति कामामिसे लग्गचित्तो गेधं आपन्नो. दुस्सील्येन यमविसयम्हि पत्तोति अत्तना कतेन दुस्सीलकम्मुना यमविसयं पेतलोकं पत्तो अम्हि.
२४८. सो सूचिकाय किलमितोति सो अहं विज्झनट्ठेन सूचिसदिसताय ‘‘सूचिका’’ति लद्धनामाय जिघच्छाय किलमितो निरन्तरं विज्झमानो. ‘‘किलमथो’’ति इच्चेव वा पाठो. तेहीति ‘‘दीनो’’तिआदिना वुत्तेहि पापकम्मेहि कारणभूतेहि. तस्स हि पेतस्स ¶ तानि पापकम्मानि अनुस्सरन्तस्स अतिविय दोमनस्सं उप्पज्जि, तस्मा एवमाह. तेनेवाति तेनेव जिघच्छादुक्खेन. ञातीसु यामीति ञातीनं समीपं यामि गच्छामि. आमिसकिञ्चिक्खहेतूति आमिसस्स किञ्चिक्खनिमित्तं, किञ्चि आमिसं पत्थेन्तोति अत्थो. अदानसीला न च सद्दहन्ति, ‘दानफलं होति परम्हि लोके’ति यथा अहं, तथा एवं अञ्ञेपि मनुस्सा अदानसीला ‘‘दानस्स फलं एकंसेन परलोके होती’’ति न च सद्दहन्ति. यतो अहं विय तेपि पेता हुत्वा महादुक्खं पच्चनुभवन्तीति अधिप्पायो.
२४९. लपतेति कथेति. अभिक्खणन्ति अभिण्हं बहुसो. किन्ति लपतीति आह ‘‘दस्सामि दानं पितूनं पितामहान’’न्ति. तत्थ पितूनन्ति मातापितूनं, चूळपितुमहापितूनं वा. पितामहानन्ति अय्यकपय्यकानं. उपक्खटन्ति सज्जितं. परिविसयन्तीति भोजयन्ति. अन्धकविन्दन्ति एवंनामकं नगरं. भुत्तुन्ति भुञ्जितुं. ततो ¶ परा सङ्गीतिकारकेहि वुत्ता –
‘‘तमवोच राजा ‘अनुभवियान तम्पि,
एय्यासि खिप्पं अहमपि कस्सं पूजं;
आचिक्ख मे तं यदि अत्थि हेतु,
सद्धायितं हेतुवचो सुणोम’.
‘‘तथाति ¶ वत्वा अगमासि तत्थ, भुञ्जिंसु भत्तं न च दक्खिणारहा;
पच्चागमि राजगहं पुनापरं, पातुरहोसि पुरतो जनाधिपस्स.
‘‘दिस्वान पेतं पुनदेव आगतं, राजा अवोच ‘अहमपि किं ददामि;
आचिक्ख मे तं यदि अत्थि हेतु, येन तुवं चिरतरं पीणितो सिया’.
‘‘बुद्धञ्च सङ्घं परिविसियान राज, अन्नेन पानेन च चीवरेन;
तं दक्खिणं आदिस मे हिताय, एवं अहं चिरतरं पीणितो सिया.
‘‘ततो च राजा निपतित्वा तावदे, दानं सहत्था अतुलं ददित्वा सङ्घे;
आरोचेसि पकतं तथागतस्स, तस्स च पेतस्स दक्खिणं आदिसित्थ.
‘‘सो ¶ पूजितो अतिविय सोभमानो, पातुरहोसि पुरतो जनाधिपस्स;
यक्खोहमस्मि परमिद्धिपत्तो, न मय्हमत्थि समा सदिसा मानुसा.
‘‘पस्सानुभावं अपरिमितं ममयिदं, तयानुदिट्ठं अतुलं दत्वा सङ्घे;
सन्तप्पितो ¶ सततं सदा बहूहि, यामि अहं सुखितो मनुस्सदेवा’’ति.
२५०. तत्थ तमवोच राजाति तं पेतं तथा वत्वा ठितं राजा अजातसत्तु अवोच. अनुभवियान तम्पीति तं तव धीतुया उपक्खटं दानम्पि अनुभवित्वा. एय्यासीति आगच्छेय्यासि. कस्सन्ति करिस्सामि. आचिक्ख ¶ मे तं यदि अत्थि हेतूति सचे किञ्चि कारणं अत्थि, तं कारणं मय्हं आचिक्ख कथेहि. सद्धायितन्ति सद्धायितब्बं. हेतुवचोति हेतुयुत्तवचनं, ‘‘अमुकस्मिं ठाने असुकेन पकारेन दाने कते मय्हं उपकप्पती’’ति सकारणं वचनं वदाति अत्थो.
२५१. तथाति वत्वाति साधूति वत्वा. तत्थाति तस्मिं अन्धकविन्दे परिवेसनट्ठाने. भुञ्जिंसु भत्तं न च दक्खिणारहाति भत्तं भुञ्जिंसु दुस्सीलब्राह्मणा, न च पन दक्खिणारहा सीलवन्तो भुञ्जिंसूति अत्थो. पुनापरन्ति पुन अपरं वारं राजगहं पच्चागमि.
२५२. किं ददामीति ‘‘कीदिसं ते दानं दस्सामी’’ति राजा पेतं पुच्छि. येन तुवन्ति येन कारणेन त्वं. चिरतरन्ति चिरकालं. पीणितोति तित्तो सिया, तं कथेहीति अत्थो.
२५३. परिविसियानाति भोजेत्वा. राजाति अजातसत्तुं आलपति. मे हितायाति मय्हं हितत्थाय पेतत्तभावतो परिमुत्तिया.
२५४. ततोति तस्मा तेन वचनेन, ततो वा पासादतो. निपतित्वाति निक्खमित्वा. तावदेति तदा एव अरुणुग्गमनवेलाय. यम्हि पेतो पच्चागन्त्वा रञ्ञो अत्तानं दस्सेसि, तस्मिं पुरेभत्ते एव दानं अदासि ¶ . सहत्थाति सहत्थेन. अतुलन्ति अप्पमाणं उळारं पणीतं. दत्वा सङ्घेति सङ्घस्स दत्वा. आरोचेसि पकतं तथागतस्साति ‘‘इदं, भन्ते, दानं अञ्ञतरं पेतं सन्धाय पकत’’न्ति तं पवत्तिं भगवतो आरोचेसि. आरोचेत्वा ¶ च यथा तं दानं तस्स उपकप्पति, एवं तस्स च पेतस्स दक्खिणं आदिसित्थ आदिसि.
२५५. सोति सो पेतो. पूजितोति दक्खिणाय दिय्यमानाय पूजितो. अतिविय सोभमानोति दिब्बानुभावेन अतिविय विरोचमानो. पातुरहोसीति पातुभवि, रञ्ञो पुरतो अत्तानं दस्सेसि. यक्खोहमस्मीति पेतत्तभावतो मुत्तो यक्खो अहं जातो देवभावं पत्तोस्मि. न मय्हमत्थि समा सदिसा मानुसाति मय्हं आनुभावसम्पत्तिया समा वा भोगसम्पत्तिया सदिसा वा मनुस्सा न सन्ति.
२५६. पस्सानुभावं ¶ अपरिमितं ममयिदन्ति ‘‘मम इदं अपरिमाणं दिब्बानुभावं पस्सा’’ति अत्तनो सम्पत्तिं पच्चक्खतो रञ्ञो दस्सेन्तो वदति. तयानुदिट्ठं अतुलं दत्वा सङ्घेति अरियसङ्घस्स अतुलं उळारं दानं दत्वा मय्हं अनुकम्पाय तया अनुदिट्ठं. सन्तप्पितो सततं सदा बहूहीति अन्नपानवत्थादीहि बहूहि देय्यधम्मेहि अरियसङ्घं सन्तप्पेन्तेन तया सदा सब्बकालं यावजीवं तत्थापि सततं निरन्तरं अहं सन्तप्पितो पीणितो. यामि अहं सुखितो मनुस्सदेवाति ‘‘तस्मा अहं इदानि सुखितो मनुस्सदेव महाराज यथिच्छितट्ठानं यामी’’ति राजानं आपुच्छि.
एवं ¶ पेते आपुच्छित्वा गते राजा अजातसत्तु तमत्थं भिक्खूनं आरोचेसि, भिक्खू भगवतो सन्तिकं उपसङ्कमित्वा आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. तं सुत्वा महाजनो मच्छेरमलं पहाय दानादिपुञ्ञाभिरतो अहोसीति.
चूळासेट्ठिपेतवत्थुवण्णना निट्ठिता.
९. अङ्कुरपेतवत्थुवण्णना
यस्स अत्थाय गच्छामाति इदं सत्था सावत्थियं विहरन्तो अङ्कुरपेतं आरब्भ कथेसि. कामञ्चेत्थ अङ्कुरो पेतो न होति, तस्स पन चरितं यस्मा पेतसम्बन्धं, तस्मा तं ‘‘अङ्कुरपेतवत्थू’’ति वुत्तं.
तत्रायं सङ्खेपकथा – ये ते उत्तरमधुराधिपतिनो रञ्ञो महासागरस्स पुत्तं उपसागरं पटिच्च ¶ उत्तरापथे कंसभोगे असितञ्जननगरे महाकंसस्स धीतुया देवगब्भाय कुच्छियं उप्पन्ना अञ्जनदेवी वासुदेवो बलदेवो चन्ददेवो सूरियदेवो अग्गिदेवो वरुणदेवो अज्जुनो पज्जुनो घटपण्डितो अङ्कुरो चाति वासुदेवादयो दस भातिकाति एकादस खत्तिया अहेसुं, तेसु वासुदेवादयो भातरो असितञ्जननगरं आदिं कत्वा द्वारवतीपरियोसानेसु सकलजम्बुदीपे तेसट्ठिया नगरसहस्सेसु सब्बे राजानो चक्केन ¶ जीवितक्खयं पापेत्वा द्वारवतियं वसमाना रज्जं दस कोट्ठासे कत्वा विभजिंसु. भगिनिं पन अञ्जनदेविं न सरिंसु. पुन सरित्वा ‘‘एकादस कोट्ठासे करोमा’’ति वुत्ते तेसं सब्बकनिट्ठो अङ्कुरो ‘‘मम कोट्ठासं तस्सा देथ, अहं वोहारं कत्वा जीविस्सामि, तुम्हे अत्तनो अत्तनो जनपदेसु सुङ्कं मय्हं विस्सज्जेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा तस्स कोट्ठायं भगिनिया दत्वा नव राजानो द्वारवतियं वसिंसु.
अङ्कुरो पन वणिज्जं करोन्तो निच्चकालं महादानं देति. तस्स पनेको दासो ¶ भण्डागारिको अत्थकामो अहोसि. अङ्कुरो पसन्नमानसो तस्स एकं कुलधीतरं गहेत्वा अदासि. सो पुत्ते गब्भगतेयेव कालमकासि. अङ्कुरो तस्मिं जाते तस्स पितुनो दिन्नं भत्तवेतनं तस्स अदासि. अथ तस्मिं दारके वयप्पत्ते ‘‘दासो न दासो’’ति राजकुले विनिच्छयो उप्पज्जि. तं सुत्वा अञ्जनदेवी धेनूपमं वत्वा ‘‘मातु भुजिस्साय पुत्तोपि भुजिस्सो एवा’’ति दासब्यतो मोचेसि.
दारको पन लज्जाय तत्थ वसितुं अविसहन्तो रोरुवनगरं गन्त्वा तत्थ अञ्ञतरस्स तुन्नवायस्स धीतरं गहेत्वा तुन्नवायसिप्पेन जीविकं कप्पेसि. तेन समयेन रोरुवनगरे असय्हमहासेट्ठि नाम अहोसि. सो समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं महादानं देति. सो तुन्नवायो सेट्ठिनो घरं अजानन्तानं पीतिसोमनस्सजातो हुत्वा असय्हसेट्ठिनो निवेसनं दक्खिणबाहुं पसारेत्वा दस्सेसि ‘‘एत्थ गन्त्वा लद्धब्बं लभन्तू’’ति. तस्स कम्मं पाळियंयेव आगतं.
सो अपरेन समयेन कालं कत्वा मरुभूमियं अञ्ञतरस्मिं निग्रोधरुक्खे भुम्मदेवता हुत्वा निब्बत्ति, तस्स दक्खिणहत्थो सब्बकामददो अहोसि. तस्मिंयेव च रोरुवे अञ्ञतरो पुरिसो असय्हसेट्ठिनो दाने ब्यावटो अस्सद्धो अप्पसन्नो मिच्छादिट्ठिको पुञ्ञकिरियाय अनादरो कालं कत्वा तस्स देवपुत्तस्स वसनट्ठानस्स अविदूरे पेतो हुत्वा निब्बत्ति. तेन च ¶ कतकम्मं पाळियंयेव आगतं. असय्हमहासेट्ठि पन कालं कत्वा तावतिंसभवने सक्कस्स देवरञ्ञो सहब्यतं उपगतो.
अथ ¶ अपरेन समयेन अङ्कुरो पञ्चहि सकटसतेहि, अञ्ञतरो च ब्राह्मणो पञ्चहि सकटसतेहीति द्वेपि जना सकटसहस्सेन भण्डं आदाय मरुकन्तारमग्गं पटिपन्ना मग्गमूळ्हा हुत्वा बहुं दिवसं तत्थेव विचरन्ता परिक्खीणतिणोदकाहारा अहेसुं. अङ्कुरो अस्सदूतेहि चतूसु दिसासु पानियं मग्गापेसि. अथ सो कामददहत्थो यक्खो तं तेसं ब्यसनप्पत्तिं दिस्वा अङ्कुरेन पुब्बे ¶ अत्तनो कतं उपकारं चिन्तेत्वा ‘‘हन्द दानि इमस्स मया अवस्सयेन भवितब्ब’’न्ति अत्तनो वसनवटरुक्खं दस्सेसि. सो किर वटरुक्खो साखाविटपसम्पन्नो घनपलासो सन्दच्छायो अनेकसहस्सपारोहो आयामेन वित्थारेन उब्बेधेन च योजनपरिमाणो अहोसि. तं दिस्वा अङ्कुरो हट्ठतुट्ठो तस्स हेट्ठा खन्धावारं बन्धापेसि. यक्खो अत्तनो दक्खिणहत्थं पसारेत्वा पठमं ताव पानीयेन सब्बं जनं सन्तप्पेसि. ततो यो यो यं यं इच्छति, तस्स तस्स तं तं अदासि.
एवं तस्मिं महाजने नानाविधेन अन्नपानादिना यथाकामं सन्तप्पिते पच्छा वूपसन्ते मग्गपरिस्समे सो ब्राह्मणवाणिजो अयोनिसो मनसिकरोन्तो एवं चिन्तेसि – ‘‘धनलाभाय इतो कम्बोजं गन्त्वा मयं किं करिस्साम, इममेव पन यक्खं येन केनचि उपायेन गहेत्वा यानं आरोपेत्वा अम्हाकं नगरमेव गमिस्सामा’’ति. एवं चिन्तेत्वा तमत्थं अङ्कुरस्स कथेन्तो –
‘‘यस्स अत्थाय गच्छाम, कम्बोजं धनहारका;
अयं कामददो यक्खो, इमं यक्खं नयामसे.
‘‘इमं यक्खं गहेत्वान, साधुकेन पसय्ह वा;
यानं आरोपयित्वान, खिप्पं गच्छाम द्वारक’’न्ति. –
गाथाद्वयमाह. तत्थ यस्स अत्थायाति यस्स कारणा. कम्बोजन्ति कम्बोजरट्ठं. धनहारकाति भण्डविक्कयेन लद्धधनहारिनो. कामददोति इच्छितिच्छितदायको. यक्खोति देवपुत्तो. नयामसेति नयिस्साम ¶ . साधुकेनाति याचनेन. पसय्हाति अभिभवित्वा बलक्कारेन, यानन्ति सुखयानं ¶ . द्वारकन्ति द्वारवतीनगरं. अयं हेत्थाधिप्पायो – यदत्थं मयं इतो कम्बोजं गन्तुकामा, तेन गमनेन साधेतब्बो अत्थो इधेव सिज्झति. अयञ्हि यक्खो कामददो, तस्मा ¶ इमं यक्खं याचित्वा तस्स अनुमतिया वा, सचे सञ्ञत्तिं न गच्छति, बलक्कारेन वा यानं आरोपेत्वा याने पच्छाबाहं बन्धित्वा तं गहेत्वा इतोयेव खिप्पं द्वारवतीनगरं गच्छामाति.
एवं पन ब्राह्मणेन वुत्तो अङ्कुरो सप्पुरिसधम्मे ठत्वा तस्स वचनं पटिक्खिपन्तो –
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको’’ति. –
गाथमाह. तत्थ न भञ्जेय्याति न छिन्देय्य. मित्तदुब्भोति मित्तेसु दुब्भनं तेसं अनत्थुप्पादनं. पापकोति अभद्दको मित्तदुब्भो. यो हि सीतच्छायो रुक्खो घम्माभितत्तस्स पुरिसस्स परिस्समविनोदको, तस्सापि नाम पापकं न चिन्तेतब्बं, किमङ्कं पन सत्तभूतेसु. अयं देवपुत्तो सप्पुरिसो पुब्बकारी अम्हाकं दुक्खपनूदको बहूपकारो, न तस्स किञ्चि अनत्थं चिन्तेतब्बं, अञ्ञदत्थु सो पूजेतब्बो एवाति दस्सेति.
तं सुत्वा ब्राह्मणा ‘‘अत्थस्स मूलं निकतिविनयो’’ति नीतिमग्गं निस्साय अङ्कुरस्स पटिलोमपक्खे ठत्वा –
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
खन्धम्पि तस्स छिन्देय्य, अत्थो चे तादिसो सिया’’ति. –
गाथमाह. तत्थ अत्थो चे तादिसो सियाति तादिसेन दब्बसम्भारेन सचे अत्थो भवेय्य, तस्स रुक्खस्स खन्धम्पि छिन्देय्य, किमङ्गं पन साखादयोति अधिप्पायो.
एवं ¶ ब्राह्मणेन वुत्ते अङ्कुरो सप्पुरिसधम्मंयेव पग्गण्हन्तो –
‘‘यस्स ¶ रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स पत्तं भिन्देय्य, मित्तदुब्भो हि पापको’’ति. –
इमं गाथमाह. तत्थ ¶ न तस्स पत्तं भिन्देय्याति तस्स रुक्खस्स एकपण्णमत्तम्पि न पातेय्य, पगेव साखादिकेति अधिप्पायो.
पुनपि ब्राह्मणो अत्तनो वादं पग्गण्हन्तो –
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
समूलम्पि तं अब्बुहे, अत्थो चे तादिसो सिया’’ति. –
गाथमाह. तत्थ समूलम्पि तं अब्बुहेति तं तत्थ समूलम्पि सह मूलेनपि अब्बुहेय्य, उद्धरेय्याति अत्थो.
एवं ब्राह्मणेन वुत्ते पुन अङ्कुरो तं नीतिं निरत्थकं कातुकामो –
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेथ;
न तस्स पापं मनसापि चिन्तये, कतञ्ञुता सप्पुरिसेहि वण्णिता.
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया;
न तस्स पापं मनसापि चिन्तये, अदुब्भपाणी दहते मित्तदुब्भिं.
‘‘यो पुब्बे कतकल्याणो, पच्छा पापेन हिंसति;
अल्लपाणिहतो पोसो, न सो भद्रानि पस्सती’’ति. –
इमा तिस्सो गाथा अभासि.
२६३. तत्थ यस्साति यस्स पुग्गलस्स. एकरत्तिम्पीति एकरत्तिमत्तम्पि केवलं गेहे वसेय्य. यत्थन्नपानं पुरिसो लभेथाति यस्स सन्तिके कोचि पुरिसो अन्नपानं वा यंकिञ्चि भोजनं ¶ वा लभेय्य. न तस्स ¶ पापं मनसापि चिन्तयेति तस्स पुग्गलस्स अभद्दकं अनत्थं ¶ मनसापि न चिन्तेय्य न पिहेय्य, पगेव कायवाचाहि. कस्माति चे? कतञ्ञुता सप्पुरिसेहि वण्णिताति कतञ्ञुता नाम बुद्धादीहि उत्तमपुरिसेहि पसंसिता.
२६४. उपट्ठितोति पयिरुपासितो ‘‘इदं गण्ह इदं भुञ्जा’’ति अन्नपानादिना उपट्ठितो. अदुब्भपाणीति अहिंसकहत्थो हत्थसंयतो. दहते मित्तदुब्भिन्ति तं मित्तदुब्भिं पुग्गलं दहति विनासेति, अप्पदुट्ठे हितज्झासयसम्पन्ने पुग्गले परेन कतो अपराधो अविसेसेन तस्सेव अनत्थावहो, अप्पदुट्ठो पुग्गलो अत्थतो तं दहति नाम. तेनाह भगवा –
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति. (ध. प. १२५; जा. १.५.९४; सं. नि. १.२२);
२६५. यो पुब्बे कतकल्याणोति यो पुग्गलो केनचि साधुना कतभद्दको कतूपकारो. पच्छा पापेन हिंसतीति तं पुब्बकारिनं अपरभागे पापेन अभद्दकेन अनत्थकेन बाधति. अल्लपाणिहतो पोसोति अल्लपाणिना उपकारकिरियाय अल्लपाणिना धोतहत्थेन पुब्बकारिना हेट्ठा वुत्तनयेन हतो बाधितो, तस्स वा पुब्बकारिनो बाधनेन हतो अल्लपाणिहतो नाम, अकतञ्ञुपुग्गलो. न सो भद्रानि पस्सतीति सो यथावुत्तपुग्गलो इधलोके च परलोके च इट्ठानि न पस्सति, न विन्दति, न लभतीति अत्थो.
एवं ¶ सप्पुरिसधम्मं पग्गण्हन्तेन अङ्कुरेन अभिभवित्वा वुत्तो सो ब्राह्मणो निरुत्तरो तुण्ही अहोसि. यक्खो पन तेसं द्विन्नं वचनपटिवचनानि सुत्वा ब्राह्मणस्स कुज्झित्वापि ‘‘होतु इमस्स दुट्ठब्राह्मणस्स कत्तब्बं पच्छा जानिस्सामी’’ति अत्तनो केनचि अनभिभवनीयतमेव ताव दस्सेन्तो –
‘‘नाहं ¶ देवेन वा मनुस्सेन वा, इस्सरियेन वा हं सुप्पसय्हो;
यक्खोहमस्मि परमिद्धिपत्तो, दूरङ्गमो वण्णबलूपपन्नो’’ति. –
गाथमाह. तत्थ देवेन वाति येन केनचि देवेन वा. मनुस्सेन वाति एत्थापि एसेव नयो. इस्सरियेन ¶ वाति देविस्सरियेन वा मनुस्सिस्सरियेन वा. तत्थ देविस्सरियं नाम चतुमहाराजिकसक्कसुयामादीनं देविद्धि, मनुस्सिस्सरियं नाम चक्कवत्तिआदीनं पुञ्ञिद्धि. तस्मा इस्सरियग्गहणेन महानुभावे देवमनुस्से सङ्गण्हाति. महानुभावापि हि देवा अत्तनो पुञ्ञफलूपत्थम्भिते मनुस्सेपि असति पयोगविपत्तियं अभिभवितुं न सक्कोन्ति, पगेव इतरे. हन्ति असहने निपातो. न सुप्पसय्होति अप्पधंसियो. यक्खोहमस्मि परमिद्धिपत्तोति अत्तनो पुञ्ञफलेन अहं यक्खत्तं उपगतो अस्मि, यक्खोव समानो न यो वा सो वा, अथ खो परमिद्धिपत्तो परमाय उत्तमाय यक्खिद्धिया समन्नागतो. दूरङ्गमोति खणेनेव दूरम्पि ठानं गन्तुं समत्थो. वण्णबलूपपन्नोति रूपसम्पत्तिया सरीरबलेन च उपपन्नो समन्नागतोति तीहिपि पदेहि मन्तप्पयोगादीहि अत्तनो अनभिभवनीयतंयेव दस्सेति. रूपसम्पन्नो हि परेसं बहुमानितो होति, रूपसम्पदं निस्साय ¶ विसभागवत्थुनापि अनाकड्ढनियोवाति वण्णसम्पदा अनभिभवनीयकारणन्ति वुत्ता.
इतो परं अङ्कुरस्स च देवपुत्तस्स च वचनपटिवचनकथा होति –
‘‘पाणि ते सब्बसोवण्णो, पञ्चधारो मधुस्सवो;
नानारसा पग्घरन्ति, मञ्ञेहं तं पुरिन्ददं.
‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
पेतं मं अङ्कुर जानाहि, रोरुवम्हा इधागतं.
‘‘किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवं;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
‘‘तुन्नवायो ¶ पुरे आसिं, रोरुवस्मिं तदा अहं;
सुकिच्छवुत्ति कपणो, न मे विज्जति दातवे.
‘‘निवेसनञ्च मे आसि, असय्हस्स उपन्तिके;
सद्धस्स दानपतिनो, कतपुञ्ञस्स लज्जिनो.
‘‘तत्थ ¶ याचनकायन्ति, नानागोत्ता वनिब्बका;
ते च मं तत्थ पुच्छन्ति, असय्हस्स निवेसनं.
‘‘कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयति;
तेसाहं पुट्ठो अक्खामि, असय्हस्स निवेसनं.
‘‘पग्गय्ह दक्खिणं बाहुं, एत्थ गच्छथ भद्दं वो;
एत्थ दानं पदीयति, असय्हस्स निवेसने.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
‘‘न किर त्वं अदा दानं, सकपाणीहि कस्सचि;
परस्स दानं अनुमोदमानो, पाणिं पग्गय्ह पावदि.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
‘‘यो सो दानमदा भन्ते, पसन्नो सकपाणिभि;
सो हित्वा मानुसं देहं, किं नु सो दिसतं गतो.
‘‘नाहं पजानामि असय्हसाहिनो, अङ्गीरसस्स गतिं आगतिं वा;
सुतञ्च ¶ मे वेस्सवणस्स सन्तिके, सक्कस्स सहब्यतं गतो असय्हो.
‘‘अलमेव कातुं कल्याणं, दानं दातुं यथारहं;
पाणिं कामददं दिस्वा, को पुञ्ञं न करिस्सति.
‘‘सो ¶ हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
‘‘दस्सामन्नञ्च ¶ पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति. –
पन्नरस वचनपटिवचनगाथा होन्ति.
२६७. तत्थ पाणि तेति तव दक्खिणहत्थो. सब्बसोवण्णोति सब्बसो सुवण्णवण्णो. पञ्चधारोति पञ्चहि अङ्गुलीहि परेहि कामितवत्थूनं धारा एतस्स सन्तीति पञ्चधारो. मधुस्सवोति मधुररसविस्सन्दको. तेनाह ‘‘नानारसा पग्घरन्ती’’ति, मधुरकटुककसावादिभेदा नानाविधा रसा विस्सन्दन्तीति अत्थो. यक्खस्स हि कामददे मधुरादिरससम्पन्नानि विविधानि खादनीयभोजनीयानि हत्थे विस्सज्जन्ते मधुरादिरसा पग्घरन्तीति वुत्तं. मञ्ञेहं तं पुरिन्ददन्ति मञ्ञे अहं तं पुरिन्ददं सक्कं, ‘‘एवंमहानुभावो सक्को देवराजा’’ति तं अहं मञ्ञामीति अत्थो.
२६८. नाम्हि देवोति वेस्सवणादिको पाकटदेवो न होमि. न गन्धब्बोति गन्धब्बकायिकदेवोपि न होमि. नापि सक्को पुरिन्ददोति पुरिमत्तभावे पुरे दानस्स पट्ठपितत्ता ‘‘पुरिन्ददो’’ति लद्धनामो सक्को देवराजापि न होमि. कतरो पन अहोसीति आह ‘‘पेतं मं अङ्कुर जानाही’’तिआदि. अङ्कुरपेतूपपत्तिकं मं जानाहि, ‘‘अञ्ञतरो पेतमहिद्धिको’’ति मं उपधारेहि. रोरुवम्हा इधागतन्ति रोरुवनगरतो चवित्वा मरुकन्तारे इध इमस्मिं निग्रोधरुक्खे उपपज्जनवसेन आगतं, एत्थ निब्बत्तन्ति अत्थो.
२६९. किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवन्ति पुब्बे पुरिमत्तभावे रोरुवनगरे वसन्तो त्वं किंसीलो ¶ किंसमाचारो अहोसि, पापतो निवत्तनलक्खणं कीदिसं सीलं समादाय संवत्तितपुञ्ञकिरियालक्खणेन समाचारेन किंसमाचारो, दानादीसु कुसलसमाचारेसु कीदिसो समाचारो अहोसीति अत्थो. केन ते ब्रह्मचरियेन ¶ , पुञ्ञं पाणिम्हि इज्झतीति कीदिसेन सेट्ठचरियेन इदं एवरूपं तव हत्थेसु पुञ्ञफलं इदानि समिज्झति निप्फज्जति, तं कथेहीति अत्थो. पुञ्ञफलञ्हि इध उत्तरपदलोपेन ‘‘पुञ्ञ’’न्ति अधिप्पेतं. तत्था हि तं ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) पुञ्ञन्ति वुत्तं.
२७०. तुन्नवायोति ¶ तुन्नकारो. सुकिच्छवुत्तीति सुट्ठु किच्छपुत्तिको अतिविय दुक्खजीविको. कपणोति वराको, दीनोति अत्थो. न मे विज्जति दातवेति अद्धिकानं समणब्राह्मणानं दातुं किञ्चि दातब्बयुत्तकं मय्हं नत्थि, चित्तं पन मे दानं दिन्नन्ति अधिप्पायो.
२७१. निवेसनन्ति घरं, कम्मकरणसाला वा. असय्हस्स उपन्तिकेति असय्हस्स महासेट्ठिनो गेहस्स समीपे. सद्धस्साति कम्मफलसद्धाय समन्नागतस्स. दानपतिनोति दाने निरन्तरप्पवत्ताय परिच्चागसम्पत्तिया लोभस्स च अभिभवेन पतिभूतस्स. कतपुञ्ञस्साति पुब्बे कतसुचरितकम्मस्स. लज्जिनोति पापजिगुच्छनसभावस्स.
२७२. तत्थाति तस्मिं मम निवेसने. याचनकायन्तीति याचनका जना असय्हसेट्ठिं किञ्चि याचितुकामा आगच्छन्ति. नानागोत्ताति नानाविधगोत्तापदेसा. वनिब्बकाति वण्णदीपका, ये दायकस्स पुञ्ञफलादिञ्च गुणकित्तनादिमुखेन अत्तनो अत्थिकभावं पवेदेन्ता विचरन्ति. ते च मं तत्थ पुच्छन्तीति तत्थाति निपातमत्तं, ते याचकादयो मं असय्हसेट्ठिनो निवेसनं पुच्छन्ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु कम्मद्वयं ¶ इच्छन्ति.
२७३. कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयतीति तेसं पुच्छनाकारदस्सनं. अयं पेत्थ अत्थो – भद्दं तुम्हाकं होतु, मयं ‘‘असय्हमहासेट्ठिना दानं पदीयती’’ति सुत्वा आगता, कत्थ दानं पदीयति, कत्थ वा मयं गच्छाम, कत्थ गतेन दानं सक्का लद्धुन्ति. तेसाहं पुट्ठो अक्खामीति एवं तेहि अद्धिकजनेहि लभनट्ठानं पुट्ठो ¶ ‘‘अहं पुब्बे अकतपुञ्ञताय इदानि ईदिसानं किञ्चि दातुं असमत्थो जातो, दानग्गं पन इमेसं दस्सेन्तो लाभस्स उपायाचिक्खणेन पीतिं उप्पादेन्तो एत्तकेनपि बहुं पुञ्ञं पसवामी’’ति गारवं उप्पादेत्वा दक्खिणं बाहुं पसारेत्वा तेसं असय्हसेट्ठिस्स निवेसनं अक्खामि. तेनाह ‘‘पग्गय्ह दक्खिणं बाहु’’न्तिआदि.
२७४. तेन पाणि कामददोति तेन परदानपकासनेन परेन कतस्स दानस्स सक्कच्चं अनुमोदनमत्तेन हेतुना इदानि मय्हं हत्थो कप्परुक्खो विय सन्तानकलता विय च कामदुहो इच्छितिच्छितदायी कामददो होति. कामददो च होन्तो तेन पाणि मधुस्सवो इट्ठवत्थुविस्सज्जनको जातो.
२७६. न ¶ किर त्वं अदा दानन्ति किराति अनुस्सवनत्थे निपातो, त्वं किर अत्तनो सन्तकं न परिच्चजि, सकपाणीहि सहत्थेहि यस्स कस्सचि समणस्स वा ब्राह्मणस्स वा किञ्चि दानं न अदासि. परस्स दानं अनुमोदमानोति केवलं पन परेन कतं परस्स दानं ‘‘अहो दानं पवत्तेसी’’ति अनुमोदमानोयेव विहासि.
२७७. तेन पाणि कामददोति तेन तुय्हं पाणि एवं कामददो, अहो अच्छरिया वत पुञ्ञानं गतीति अधिप्पायो.
२७८. यो सो दानमदा, भन्ते, पसन्नो सकपाणिभीति देवपुत्तं गारवेन आलपति. भन्ते, परेन ¶ कतस्स दानानुमोदकस्स ताव तुय्हं ईदिसं फलं एवरूपो आनुभावो, यो पन सो असय्हमहासेट्ठि महादानं अदासि, पसन्नचित्तो हुत्वा सहत्थेहि तदा महादानं पवत्तेसि. सो हित्वा मानुसं देहन्ति सो इध मनुस्सत्तभावं पहाय. किन्ति कतरं. नु सोति नूति निपातमत्तं. दिसतं गतोति दिसं ठानं गतो, कीदिसी तस्स गतो निप्फत्तीति असय्हसेट्ठिनो अभिसम्परायं पुच्छि.
२७९. असय्हसाहिनोति अञ्ञेहि मच्छरीहि लोभाभिभूतेहि सहितुं वहितुं असक्कुणेय्यस्स परिच्चागादिविभागस्स सप्पुरिसधुरस्स सहनतो ¶ असय्हसाहिनो. अङ्गीरसस्साति अङ्गतो निक्खमनकजुतिस्स. रसोति हि जुतिया अधिवचनं. तस्स किर याचके आगच्छन्ते दिस्वा उळारं पीतिसोमनस्सं उप्पज्जति, मुखवण्णो विप्पसीदति, तं अत्तनो पच्चक्खं कत्वा एवमाह. गतिं आगतिं वाति तस्स ‘‘असुकं नाम गतिं, इतो गतो’’ति गतिं वा ‘‘ततो वा पन असुकस्मिं काले इधागमिस्सती’’ति आगतिं वा नाहं जानामि, अविसयो एस मय्हं. सुतञ्च मे वेस्सवणस्स सन्तिकेति अपिच खो उपट्ठानं गतेन वेस्सवणस्स महाराजस्स सन्तिके सुतमेतं मया. सक्कस्स सहब्यतं गतो असय्होति असय्हसेट्ठि सक्कस्स देवानमिन्दस्स सहब्यतं गतो अहोसि, तावतिंसभवने निब्बत्तोति अत्थो.
२८०. अलमेव कातुं कल्याणन्ति यंकिञ्चि कल्याणं कुसलं पुञ्ञं कातुं युत्तमेव पतिरूपमेव. तत्थ पन यं सब्बसाधारणं सुकततरं, तं दस्सेतुं ‘‘दानं दातुं यथारह’’न्ति वुत्तं, अत्तनो विभवबलानुरूपं दानं दातुं अलमेव. तत्थ कारणमाह ‘‘पाणिं कामददं दिस्वा’’ति. यत्र हि नाम परकतपुञ्ञानुमोदनपुब्बकेन दानपतिनिवेसनमग्गाचिक्खणमत्तेन अयं ¶ हत्थो कामददो दिट्ठो, इमं दिस्वा. को ¶ पुञ्ञं न करिस्सतीति मादिसो को नाम अत्तनो पतिट्ठानभूतं पुञ्ञं न करिस्सतीति.
२८१. एवं अनियमवसेन पुञ्ञकिरियाय आदरं दस्सेत्वा इदानि अत्तनि तं नियमेत्वा दस्सेन्तो ‘‘सो हि नूना’’तिआदिगाथाद्वयमाह. तत्थ सोति सो अहं. हीति अवधारणे निपातो, नूनाति परिवितक्के. इतो गन्त्वाति इतो मरुभूमितो अपगन्त्वा. अनुप्पत्वान द्वारकन्ति द्वारवतीनगरं अनुपापुणित्वा. पट्ठपयिस्सामीति पवत्तयिस्सामि.
एवं अङ्कुरेन ‘‘दानं दस्सामी’’ति पटिञ्ञाय कताय यक्खो तुट्ठमानसो ‘‘मारिस, त्वं विस्सत्थो दानं देहि, अहं पन ते सहायकिच्चं करिस्सामि, येन ते देय्यधम्मो न परिक्खयं गमिस्सति, तेन पकारेन करिस्सामी’’ति तं दानकिरियाय समुत्तेजेत्वा ‘‘ब्राह्मण वाणिज, त्वं किर मादिसे बलक्कारेन नेतुकामो अत्तनो पमाणं न जानासी’’ति तस्स ¶ भण्डमन्तरधापेत्वा तं यक्खविभिंसकाय भिंसापेन्तो सन्तज्जेसि. अथ नं अङ्कुरो नानप्पकारं याचित्वा ब्राह्मणेन खमापेन्तो पसादेत्वा सब्बभण्डं पाकतिकं कारापेत्वा रत्तिया उपगताय यक्खं विस्सज्जेत्वा गच्छन्तो तस्स अविदूरे अञ्ञतरं अतिविय बीभच्छदस्सनं पेतं दिस्वा तेन कतकम्मं पुच्छन्तो –
‘‘केन ते अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि च पग्घरन्ति, किं पापं पकतं तया’’ति. –
गाथमाह. तत्थ कुणाति कुणिका पटिकुणिका अनुजुभूता. कुणलीकतन्ति मुखविकारेन विकुणितं संकुणितं. पग्घरन्तीति असुचिं विस्सन्दन्ति.
अथस्स पेतो –
‘‘अङ्गीरसस्स ¶ गहपतिनो, सद्धस्स घरमेसिनो;
तस्साहं दानविस्सग्गे, दाने अधिकतो अहुं.
‘‘तत्थ ¶ याचनके दिस्वा, आगते भोजनत्थिके;
एकमन्तं अपक्कम्म, अकासिं कुणलिं मुखं.
‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति. –
तिस्सो गाथा अभासि.
२८४. तत्थ ‘‘अङ्गीरसस्सा’’तिआदिना असय्हसेट्ठिं कित्तेति. घरमेसिनोति घरमावसन्तस्स गहट्ठस्स. दानविस्सग्गेति दानग्गे परिच्चागट्ठाने. दाने अधिकतो अहुन्ति देय्यधम्मस्स परिच्चजने दानाधिकारे अधिकतो ठपितो अहोसिं.
२८५. एकमन्तं अपक्कम्माति याचनके भोजनत्थिके आगते दिस्वा दानब्यावटेन दानग्गतो अनपक्कम्म यथाठानेयेव ठत्वा सञ्जातपीतिसोमनस्सेन ¶ विप्पसन्नमुखवण्णेन सहत्थेन दानं दातब्बं, परेहि वा पतिरूपेहि दापेतब्बं, अहं पन तथा अकत्वा याचनके आगच्छन्ते दूरतोव दिस्वा अत्तानं अदस्सेन्तो एकमन्तं अपक्कम्म अपक्कमित्वा. अकासिं कुणलिं मुखन्ति विकुणितं सङ्कुचितं मुखं अकासिं.
२८६. तेनाति यस्मा तदाहं सामिना दानाधिकारे नियुत्तो समानो दानकाले उपट्ठिते मच्छरियापकतो दानग्गतो अपक्कमन्तो पादेहि सङ्कोचं आपज्जिं, सहत्थेहि दातब्बे तथा अकत्वा हत्थसङ्कोचं आपज्जिं, पसन्नमुखेन भवितब्बे मुखसङ्कोचं आपज्जिं, पियचक्खूहि ओलोकेतब्बे चक्खुकालुसियं उप्पादेसिं, तस्मा हत्थङ्गुलियो च ¶ पादङ्गुलियो च कुणिता जाता, मुखञ्च कुणलीकतं विरूपरूपं सङ्कुचितं, अक्खीनि असुचीदुग्गन्धजेगुच्छानि अस्सूनि पग्घरन्तीति अत्थो. तेन वुत्तं –
‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति.
तं सुत्वा अङ्कुरो पेतं गरहन्तो –
‘‘धम्मेन ¶ ते कापुरिस, मुखञ्च कुणलीकतं;
अक्खीनि च पग्घरन्ति, यं तं परस्स दानस्स;
अकासि कुणलिं मुख’’न्ति. –
गाथमाह. तत्थ धम्मेनाति युत्तेनेव कारणेन. तेति तव. कापुरिसाति लामकपुरिस. यन्ति यस्मा. परस्स दानस्साति परस्स दानस्मिं. अयमेव वा पाठो.
पुन अङ्कुरो तं दानपतिं सेट्ठिं गरहन्तो –
‘‘कथञ्हि दानं ददमानो, करेय्य परपत्तियं;
अन्नपानं खादनीयं, वत्थसेनासनानि चा’’ति. –
गाथमाह. तस्सत्थो – दानं ददन्तो पुरिसो कथञ्हि नाम तं परपत्तियं परेन पापेतब्बं साधेतब्बं करेय्य, अत्तपच्चक्खमेव कत्वा सहत्थेनेव ¶ ददेय्य, सयं वा तत्थ ब्यावटो भवेय्य, अञ्ञथा अत्तनो देय्यधम्मो अट्ठाने विद्धंसियेथ, दक्खिणेय्या च दानेन परिहायेय्युन्ति.
एवं ¶ तं गरहित्वा इदानि अत्तना पटिपज्जितब्बविधिं दस्सेन्तो –
‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति. –
गाथाद्वयमाह, तं वुत्तत्थमेव.
‘‘ततो हि सो निवत्तित्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयि अङ्कुरो, यंतुमस्स सुखावहं.
‘‘अदा ¶ अन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
‘‘को छातो को च तसितो, को वत्थं परिदहिस्सति;
कस्स सन्तानि योग्गानि, इतो योजेन्तु वाहनं.
‘‘को छत्तिच्छति गन्धञ्च, को मालं को उपाहनं;
इतिस्सु तत्थ घोसेन्ति, कप्पका सूदमागधा;
सदा सायञ्च पातो च, अङ्गुरस्स निवेसने’’ति. –
चतस्सो गाथा अङ्गुरस्स पटिपत्तिं दस्सेतुं सङ्गीतिकारेहि ठपिता.
२९१. तत्थ ततोति मरुकन्तारतो. निवत्तित्वाति पटिनिवत्तित्वा. अनुप्पत्वान द्वारकन्ति द्वारवतीनगरं अनुपापुणित्वा. दानं पट्ठपयि अङ्गुरोति यक्खेन परिपूरितसकलकोट्ठागारो सब्बपाथेय्यकं महादानं सो अङ्गुरो पट्ठपेसि. यंतुमस्स सुखावहन्ति यं अत्तनो सम्पति आयतिञ्च सुखनिब्बत्तकं.
२९३. को ¶ छातोति को जिघच्छितो, सो आगन्त्वा यथारुचि भुञ्जतूति अधिप्पायो. एसेव नयो सेसेसुपि. तसितोति ¶ पिपासितो. परिदहिस्सतीति निवासेस्सति पारुपिस्सति चाति अत्थो. सन्तानीति परिस्समप्पत्तानि. योग्गानीति रथवाहनानि. इतो योजेन्तु वाहनन्ति इतो योग्गसमूहतो यथारुचितं गहेत्वा वाहनं योजेन्तु.
२९४. को छत्तिच्छतीति को किलञ्जछत्तादिभेदं छत्तं इच्छति, सो गण्हातूति अधिप्पायो. सेसेसुपि एसेव नयो. गन्धन्ति चतुज्जातियगन्धादिकं गन्धं. मालन्ति गन्थितागन्थितभेदं पुप्फं. उपाहनन्ति खल्लबद्धादिभेदं उपाहनं. इतिस्सूति एत्थ सूति निपातमत्तं, इति एवं ‘‘को छातो, को तसितो’’तिआदिनाति अत्थो. कप्पकाति न्हापितका. सूदाति भत्तकारका. मागधाति गन्धिनो. सदाति सब्बकालं दिवसे दिवसे सायञ्च पातो च तत्थ अङ्गुरस्स निवेसने घोसेन्ति उग्घोसेन्तीति योजना.
एवं ¶ महादानं पवत्तेन्तस्स गच्छन्ते काले तित्तिभावतो अत्थिकजनेहि पविवित्तं विरळं दानग्गं अहोसि. तं दिस्वा अङ्कुरो दाने उळारज्झासयताय अतुट्ठमानसो हुत्वा अत्तनो दाने नियुत्तं सिन्धकं नाम माणवं आमन्तेत्वा –
‘‘सुखं सुपति अङ्कुरो, इति जानाति मं जनो;
दुक्खं सुपामि सिन्धक, यं न पस्सामि याचके.
‘‘सुखं सुपति अङ्कुरो, इति जानाति मं जनो;
दुक्खं सुपामि सिन्धक, अप्पके सु वनिब्बके’’ति. –
गाथाद्वयमाह. तत्थ सुखं सुपति अङ्कुरो, इति जानाति मं जनोति ‘‘अङ्कुरो राजा यसभोगसमप्पितो दानपति अत्तनो भोगसम्पत्तिया दानसम्पत्तिया च सुखं सुपति, सुखेनेव ¶ निद्दं उपगच्छति, सुखं पटिबुज्झती’’ति एवं मं जनो सम्भावेति. दुक्खं सुपामि सिन्धकाति अहं पन सिन्धक दुक्खमेव सुपामि. कस्मा? यं न पस्सामि याचकेति, यस्मा मम अज्झासयानुरूपं ¶ देय्यधम्मपटिग्गाहके बहू याचके न पस्सामि, तस्माति अत्थो. अप्पके सु वनिब्बकेति वनिब्बकजने अप्पके कतिपये जाते दुक्खं सुपामीति योजना. सूति च निपातमत्तं, अप्पके वनिब्बकजने सतीति अत्थो.
तं सुत्वा सिन्धको तस्स उळारं दानाधिमुत्तिं पाकटतरं कातुकामो –
‘‘सक्को चे ते वरं दज्जा, तावतिंसानमिस्सरो;
किस्स सब्बस्स लोकस्स, वरमानो वरं वरे’’ति. –
गाथमाह. तस्सत्थो – तावतिंसानं देवानं सब्बस्स च लोकस्स इस्सरो सक्को ‘‘वरं वरस्सु, अङ्कुर, यंकिञ्चि मनसिच्छित’’न्ति तुय्हं वरं दज्जा ददेय्य चे, वरमानो पत्थयमानो किस्स कीदिसं वरं वरेय्यासीति अत्थो.
अथ अङ्कुरो अत्तनो अज्झासयं याथावतो पवेदेन्तो –
‘‘सक्को ¶ चे मे वरं दज्जा, तावतिंसानमिस्सरो;
कालुट्ठितस्स मे सतो, सूरियुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.
‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, एतं सक्कं वरं वरे’’ति. – द्वे गाथा अभासि;
२९८. तत्थ कालुट्ठितस्स मे सतोति काले पातो वुट्ठितस्स अत्थिकानं दक्खिणेय्यानं अपचायनपारिचरियादिवसेन उट्ठानवीरियसम्पन्नस्स ¶ मे समानस्स. सूरियुग्गमनं पतीति सूरियुग्गमनवेलायं. दिब्बा भक्खा पातुभवेय्युन्ति देवलोकपरियापन्ना आहारा उप्पज्जेय्युं. सीलवन्तो च याचकाति याचका च सीलवन्तो कल्याणधम्मा भवेय्युं.
२९९. ददतो ¶ मे न खीयेथाति आगतागतानं दानं ददतो च मे देय्यधम्मो न खीयेथ, न परिक्खयं गच्छेय्य. दत्वा नानुतपेय्यहन्ति तञ्च दानं दत्वा किञ्चिदेव अप्पसादकं दिस्वा तेन अहं पच्छा नानुतपेय्यं. ददं चित्तं पसादेय्यन्ति ददमानो चित्तं पसादेय्यं, पसन्नचित्तोयेव हुत्वा ददेय्यं. एतं सक्कं वरं वरेति सक्कं देवानमिन्दं आरोग्यसम्पदा, देय्यधम्मसम्पदा, दक्खिणेय्यसम्पदा, देय्यधम्मस्स अपरिमितसम्पदा, दायकसम्पदाति एतं पञ्चविधं वरं वरेय्यं. एत्थ च ‘‘कालुट्ठितस्स मे सतो’’ति एतेन आरोग्यसम्पदा, ‘‘दिब्बा भक्खा पातुभवेय्यु’’न्ति एतेन देय्यधम्मसम्पदा, ‘‘सीलवन्तो च याचका’’ति एतेन दक्खिणेय्यसम्पदा, ‘‘ददतो मे न खीयेथा’’ति एतेन देय्यधम्मस्स अपरिमितसम्पदा, ‘‘दत्वा नानुतपेय्यहं, ददं चित्तं पसादेय्य’’न्ति एतेहि दायकसम्पदाति इमे पञ्च अत्था वरभावेन इच्छिता. ते च खो दानमयपुञ्ञस्स यावदेव उळारभावायाति वेदितब्बा.
एवं अङ्कुरेन अत्तनो अज्झासये पवेदिते तत्थ निसिन्नो नीतिसत्थे कतपरिचयो सोनको नाम एको पुरिसो तं अतिदानतो विच्छिन्दितुकामो –
‘‘न सब्बवित्तानि परे पवेच्छे, ददेय्य दानञ्च धनञ्च रक्खे;
तस्मा हि दाना धनमेव सेय्यो, अतिप्पदानेन कुला न होन्ति.
‘‘अदानमतिदानञ्च ¶ नप्पसंसन्ति पण्डिता,
तस्मा ¶ हि दाना धनमेव सेय्यो,
समेन वत्तेय्य स धीरधम्मो’’ति. –
द्वे गाथा अभासि. सिन्धको एवं पुनपि वीमंसितुकामो ‘‘न सब्बवित्तानी’’तिआदिमाहाति अपरे.
३००. तत्थ सब्बवित्तानीति सविञ्ञाणकअविञ्ञाणकप्पभेदानि सब्बानि वित्तूपकरणानि, धनानीति अत्थो. परेति परम्हि, परस्साति अत्थो ¶ . न पवेच्छेति न ददेय्य, ‘‘दक्खिणेय्या लद्धा’’ति कत्वा किञ्चि असेसेत्वा सब्बसापतेय्यपरिच्चागो न कातब्बोति अत्थो. ददेय्य दानञ्चाति सब्बेन सब्बं दानधम्मो न कातब्बो, अथ खो अत्तनो आयञ्च वयञ्च जानित्वा विभवानुरूपं दानञ्च ददेय्य. धनञ्च रक्खेति अलद्धलाभलद्धपरिरक्खणरक्खितसम्बन्धवसेन धनं परिपालेय्य.
‘‘एकेन भोगे भुञ्जेय्य, द्वीहि कम्मं पयोजये;
चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति. (दी. नि. ३.२६५) –
वुत्तविधिना वा धनं रक्खेय्य तम्मूलकत्ता दानस्स. तयोपि मग्गा अञ्ञमञ्ञविसोधनेन पटिसेवितब्बाति हि नीतिचिन्तका. तस्मा हीति यस्मा धनञ्च रक्खन्तो दानञ्च करोन्तो उभयलोकहिताय पटिपन्नो होति धनमूलकञ्च दानं, तस्मा दानतो धनमेव सेय्यो सुन्दरतरोति अतिदानं न कातब्बन्ति अधिप्पायो. तेनाह ‘‘अतिप्पदानेन कुला न होन्ती’’ति, धनस्स पमाणं अजानित्वा दानस्स तं निस्साय अतिप्पदानपसङ्गेन कुलानि न होन्ति नप्पवत्तन्ति, उच्छिज्जन्तीति अत्थो.
३०१. इदानि विञ्ञूनं पसंसितमेवत्थं ¶ पतिट्ठपेन्तो ‘‘अदानमतिदानञ्चा’’ति गाथमाह. तत्थ अदानमतिदानञ्चाति सब्बेन सब्बं कटच्छुभिक्खायपि तण्डुलमुट्ठियापि अदानं, पमाणं अतिक्कमित्वा परिच्चागसङ्खातं अतिदानञ्च पण्डिता बुद्धिमन्तो सपञ्ञजातिका नप्पसंसन्ति न वण्णयन्ति. सब्बेन सब्बं अदानेन हि सम्परायिकतो अत्थतो परिबाहिरो होति. अतिदानेन दिट्ठधम्मिकपवेणी न पवत्तति. समेन वत्तेय्याति अविसमेन ¶ लोकियसरिक्खकेन समाहितेन मज्झिमेन ञायेन पवत्तेय्य. स धीरधम्मोति या यथावुत्ता दानादानप्पवत्ति, सो धीरानं धितिसम्पन्नानं नीतिनयकुसलानं धम्मो, तेहि गतमग्गोति दीपेति.
तं ¶ सुत्वा अङ्कुरो तस्स अधिप्पायं परिवत्तेन्तो –
‘‘अहो वत रे अहमेव दज्जं, सन्तो च मं सप्पुरिसा भजेय्युं;
मेघोव निन्नानि परिपूरयन्तो, सन्तप्पये सब्बवनिब्बकानं.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;
दत्वा अत्तमनो होति, तं घरं वसतो सुखं.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;
दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा.
‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;
दत्वा अत्तमनो होति, एसा यञ्ञस्स सम्पदा’’ति. –
चतूहि गाथाहि अत्तना पटिपज्जितब्बविधिं पकासेसि.
३०२. तत्थ अहो वताति साधु वत. रेति आलपनं. अहमेव दज्जन्ति अहं दज्जमेव. अयञ्हेत्थ सङ्खेपत्थो ¶ – माणव, ‘‘दाना धनमेव सेय्यो’’ति यदि अयं नीतिकुसलानं वादो तव होतु, कामं अहं दज्जमेव. सन्तो च मं सप्पुरिसा भजेय्युन्ति तस्मिञ्च दाने सन्तो उपसन्तकायवचीमनोसमाचारा सप्पुरिसा साधवो मं भजेय्युं उपगच्छेय्युं. मेघोव निन्नानि परिपूरयन्तोति अहं अभिप्पवस्सन्तो महामेघो विय निन्नानि निन्नट्ठानानि सब्बेसं वनिब्बकानं अधिप्पाये परिपूरयन्तो अहो वत ते सन्तप्पेय्यन्ति.
३०३. यस्स याचनके दिस्वाति यस्स पुग्गलस्स घरमेसिनो याचनके दिस्वा ‘‘पठमं ताव उपट्ठितं वत मे पुञ्ञक्खेत्त’’न्ति सद्धाजातस्स मुखवण्णो पसीदति, यथाविभवं पन तेसं ¶ दानं दत्वा अत्तमनो पीतिसोमनस्सेहि गहितचित्तो होति. तन्ति यदेत्थ याचकानं दस्सनं ¶ , तेन च दिस्वा चित्तस्स पसादनं, यथारहं दानं दत्वा च अत्तमनता.
३०४. एसा यञ्ञस्स सम्पदाति एसा यञ्ञस्स सम्पत्ति पारिपूरि, निप्फत्तीति अत्थो.
३०५. पुब्बेव दाना सुमनोति ‘‘सम्पत्तीनं निदानं अनुगामिकं निधानं निधेस्सामी’’ति मुञ्चनचेतनाय पुब्बे एव दानूपकरणस्स सम्पादनतो पट्ठाय सुमनो सोमनस्सजातो भवेय्य. ददं चित्तं पसादयेति ददन्तो देय्यधम्मं दक्खिणेय्यहत्थे पतिट्ठापेन्तो ‘‘असारतो धनतो सारादानं करोमी’’ति अत्तनो चित्तं पसादेय्य. दत्वा अत्तमनो होतीति दक्खिणेय्यानं देय्यधम्मं परिच्चजित्वा ‘‘पण्डितपञ्ञत्तं नाम मया अनुट्ठितं, अहो साधु सुट्ठू’’ति अत्तमनो पमुदितमनो पीतिसोमनस्सजातो होति. एसा यञ्ञस्स सम्पदाति या ¶ अयं पुब्बचेतना मुञ्जचेतना अपरचेतनाति इमेसं कम्मफलसद्धानुगतानं सोमनस्सपरिग्गहितानं तिस्सन्नं चेतनानं पारिपूरि, एसा यञ्ञस्स सम्पदा दानस्स सम्पत्ति, न इतो अञ्ञथाति अधिप्पायो.
एवं अङ्कुरो अत्तनो पटिपज्जनविधिं पकासेत्वा भिय्योसोमत्ताय अभिवड्ढमानदानज्झासयो दिवसे दिवसे महादानं पवत्तेसि. तेन तदा सब्बरज्जानि उन्नङ्गलानि कत्वा महादाने दिय्यमाने पटिलद्धसब्बूपकरणा मनुस्सा अत्तनो अत्तनो कम्मन्ते पहाय यथासुखं विचरिंसु, तेन राजूनं कोट्ठागारानि परिक्खयं अगमंसु. ततो राजानो अङ्कुरस्स दूतं पाहेसुं – ‘‘भोतो दानं निस्साय अम्हाकं आयस्स विनासो अहोसि, कोट्ठागारानि परिक्खयं गतानि, तत्थ युत्तमत्तं ञातब्ब’’न्ति.
तं सुत्वा अङ्कुरो दक्खिणापथं गन्त्वा दमिळविसये समुद्दस्स अविदूरट्ठाने महतियो अनेकदानसालायो कारापेत्वा महादानानि पवत्तेन्तो यावतायुकं ठत्वा कायस्स भेदा परं ¶ मरणा तावतिंसभवने निब्बत्ति. तस्स दानविभूतिञ्च सग्गूपपत्तिञ्च दस्सेन्तो सङ्गीतिकारा –
‘‘सट्ठि वाहसहस्सानि, अङ्कुरस्स निवेसने;
भोजनं दीयते निच्चं, पुञ्ञपेक्खस्स जन्तुनो.
‘‘तिसहस्सानि ¶ सूदा हि, आमुत्तमणिकुण्डला;
अङ्कुरं उपजीवन्ति, दाने यञ्ञस्स वावटा.
‘‘सट्ठि पुरिससहस्सानि, आमुत्तमणिकुण्डला;
अङ्कुरस्स महादाने, कट्ठं फालेन्ति माणवा.
‘‘सोळसित्थिसहस्सानि ¶ , सब्बालङ्कारभूसिता;
अङ्कुरस्स महादाने, विधा पिण्डेन्ति नारियो.
‘‘सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;
अङ्कुरस्स महादाने, दब्बिगाहा उपट्ठिता.
‘‘बहुं बहूनं पादासि, चिरं पादासि खत्तियो;
सक्कच्चञ्च सहत्था च, चित्तीकत्वा पुनप्पुनं.
‘‘बहू मासे च पक्खे च, उतुसंवच्छरानि च;
महादानं पवत्तेसि, अङ्कुरो दीघमन्तरं.
‘‘एवं दत्वा यजित्वा च, अङ्कुरो दीघमन्तरं;
सो हित्वा मानुसं देहं, तावतिंसूपगो अहू’’ति. – गाथा आहंसु;
३०६. तथ सट्ठि वाहसहस्सानीति वाहानं सट्ठिसहस्सानि गन्धसालितण्डुलादिपूरितवाहानं सट्ठिसहस्सानि. पुञ्ञपेक्खस्स दानज्झासयस्स दानाधिमुत्तस्स अङ्कुरस्स निवेसने निच्चं दिवसे दिवसे जन्तुनो सत्तकायस्स भोजनं दीयतेति योजना.
३०७-८. तिसहस्सानि सूदा हीति तिसहस्समत्ता सूदा भत्तकारका. ते च खो पन पधानभूता अधिप्पेता, तेसु एकमेकस्स पन ¶ वचनकरा अनेकाति वेदितब्बा. ‘‘तिसहस्सानि सूदान’’न्ति च पठन्ति. आमुत्तमणिकुण्डलाति नानामणिविचित्तकुण्डलधरा. निदस्सनमत्तञ्चेतं, आमुत्तकटककटिसुत्तादिआभरणापि ते अहेसुं. अङ्कुरं उपजीवन्तीति तं उपनिस्साय ¶ जीवन्ति, तप्पटिबद्धजीविका होन्तीति अत्थो. दाने यञ्ञस्स वावटाति ¶ महायागसञ्ञितस्स यञ्ञस्स दाने यजने वावटा उस्सुक्कं आपन्ना. कट्ठं फालेन्ति माणवाति नानप्पकारानं खज्जभोज्जादिआहारविसेसानं पचनाय अलङ्कतपटियत्ता तरुणमनुस्सा कट्ठानि फालेन्ति विदालेन्ति.
३०९. विधाति विधातब्बानि भोजनयोग्गानि कटुकभण्डानि. पिण्डेन्तीति पिसनवसेन पयोजेन्ति.
३१०. दब्बिगाहाति कटच्छुगाहिका. उपट्ठिताति परिवेसनट्ठानं उपगन्त्वा ठिता होन्ति.
३११. बहुन्ति महन्तं पहूतिकं. बहूनन्ति अनेकेसं. पादासीति पकारेहि अदासि. चीरन्ति चिरकालं. वीसतिवस्ससहस्सायुकेसु हि मनुस्सेसु सो उप्पन्नो. बहुं बहूनं चिरकालञ्च देन्तो यथा अदासि, तं दस्सेतुं ‘‘सक्कच्चञ्चा’’तिआदि वुत्तं. तत्थ सक्कच्चन्ति सादरं, अनपविद्धं अनवञ्ञातं कत्वा. सहत्थाति सहत्थेन, न आणापनमत्तेन. चित्तीकत्वाति गारवबहुमानयोगेन चित्तेन करित्वा पूजेत्वा. पुनप्पुनन्ति बहुसो न एकवारं, कतिपयवारे वा अकत्वा अनेकवारं पादासीति योजना.
३१२. इदानि तमेव पुनप्पुनं करणं विभावेतुं ‘‘बहू मासे चा’’ति गाथमाहंसु. तत्थ बहू मासेति चित्तमासादिके बहू अनेके मासे. पक्खेति कण्हसुक्कभेदे बहू पक्खे. उतुसंवच्छरानि चाति वसन्तगिम्हादिके बहू उतू च संवच्छरानि च, सब्बत्थ अच्चन्तसंयोगे उपयोगवचनं. दीघमन्तरन्ति दीघकालमन्तरं. एत्थ च ‘‘चिरं पादासी’’ति चिरकालं दानस्स पवत्तितभावं वत्वा पुन तस्स निरन्तरमेव ¶ पवत्तितभावं दस्सेतुं ‘‘बहू मासे’’तिआदि वुत्तन्ति दट्ठब्बं.
३१३. एवन्ति ¶ वुत्तप्पकारेन. दत्वा यजित्वा चाति अत्थतो एकमेव, केसञ्चि दक्खिणेय्यानं एकच्चस्स देय्यधम्मस्स परिच्चजनवसेन दत्वा, पुन ‘‘बहुं बहूनं पादासी’’ति वुत्तनयेन अत्थिकानं सब्बेसं यथाकामं देन्तो महायागवसेन यजित्वा. सो हित्वा मानुसं देहं ¶ , तावतिंसूपगो अहूति सो अङ्कुरो आयुपरियोसाने मनुस्सत्थभावं पहाय पटिसन्धिग्गहणवसेन तावतिंसदेवनिकायूपगो अहोसि.
एवं तस्मिं तावतिंसेसु निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्ते अम्हाकं भगवतो काले इन्दको नाम माणवो आयस्मतो अनुरुद्धत्थेरस्स पिण्डाय चरन्तस्स पसन्नमानसो कटच्छुभिक्खं दापेसि. सो अपरेन समयेन कालं कत्वा खेत्तगतस्स पुञ्ञस्स आनुभावेन तावतिंसेसु महिद्धिको महानुभावो देवपुत्तो हुत्वा निब्बत्तो दिब्बेहि रूपादीहि दसहि ठानेहि अङ्कुरं देवपुत्तं अभिभवित्वा विरोचति. तेन वुत्तं –
‘‘कटच्छुभिक्खं दत्वान, अनुरुद्धस्स इन्दको;
सो हित्वा मानुसं देहं, तावतिंसूपगो अहु.
‘‘दसहि ठानेहि अङ्कुरं, इन्दको अतिरोचति;
रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे.
‘‘आयुना यससा चेव, वण्णेन च सुखेन च;
आधिपच्चेन अङ्कुरं, इन्दको अतिरोचती’’ति.
३१४-५. तत्थ रूपेति रूपहेतु, अत्तनो रूपसम्पत्तिनिमित्तन्ति अत्थो. सद्देतिआदीसुपि एसेव नयो. आयुनाति जीवितेन. ननु च देवानं जीवितं परिच्छिन्नप्पमाणं वुत्तं. सच्चं वुत्तं, तं पन येभुय्यवसेन. तथा हि एकच्चानं देवानं योगविपत्तिआदिना अन्तरामरणं होतियेव. इन्दको पन तिस्सो वस्सकोटियो सट्ठि च वस्ससहस्सानि परिपूरेतियेव. तेन वुत्तं ‘‘आयुना अतिरोचती’’ति. यससाति महतिया परिवारसम्पत्तिया ¶ . वण्णेनाति सण्ठानसम्पत्तिया. वण्णधातुसम्पदा पन ‘‘रूपे’’ति इमिना वुत्तायेव. आधिपच्चेनाति इस्सरियेन.
एवं अङ्कुरे च इन्दके च तावतिंसेसु निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तेसु अम्हाकं भगवा अभिसम्बोधितो सत्तमे संवच्छरे आसाळ्हिपुण्णमायं ¶ सावत्थिनगरद्वारे कण्डम्बरुक्खमूले यमकपाटिहारियं कत्वा अनुक्कमेन तिपदविक्कमेन तावतिंसभवनं गन्त्वा पारिच्छत्तकमूले ¶ पण्डुकम्बलसिलायं युगन्धरपब्बते बालसूरियो विय विरोचमानो दसहि लोकधातूहि सन्निपतिताय देवब्रह्मपरिसाय जुतिं अत्तनो सरीरप्पभाय अभिभवन्तो अभिधम्मं देसेतुं निसिन्नो अविदूरे निसिन्नं इन्दकं, द्वादसयोजनन्तरे निसिन्नं अङ्कुरञ्च दिस्वा दक्खिणेय्यसम्पत्तिविभावनत्थं –
‘‘महादानं तया दिन्नं, अङ्कुर दीघमन्तरं;
अतिदूरे निसिन्नोसि, आगच्छ मम सन्तिके’’ति. –
गाथमाह. तं सुत्वा अङ्कुरो ‘‘भगवा मया चिरकालं बहुं देय्यधम्मं परिच्चजित्वा पवत्तितम्पि महादानं दक्खिणेय्यसम्पत्तिविरहेन अखेत्ते वुत्तबीजं विय न उळारफलं अहोसि, इन्दकस्स पन कटच्छुभिक्खादानम्पि दक्खिणेय्यसम्पत्तिया सुखेत्ते वुत्तबीजं विय अतिविय उळारफलं जात’’न्ति आह. तमत्थं दस्सेन्ते सङ्गीतिकारा –
‘‘तावतिंसे यदा बुद्धो, सिलायं पण्डुकम्बले;
पारिच्छत्तयमूलम्हि, विहासि पुरिसुत्तमो.
‘‘दससु लोकधातूसु, सन्निपतित्वान देवता;
पयिरुपासन्ति सम्बुद्धं, वसन्तं नगमुद्धनि.
‘‘न कोचि देवो वण्णेन, सम्बुद्धं अतिरोचति;
सब्बे देवे अतिक्कम्म, सम्बुद्धोव विरोचति.
‘‘योजनानि ¶ दस द्वे च, अङ्कुरोयं तदा अहु;
अविदूरेव बुद्धस्स, इन्दको अतिरोचति.
‘‘ओलोकेत्वान सम्बुद्धो, अङ्कुरञ्चापि इन्दकं;
दक्खिणेय्यं सम्भावेन्तो, इदं वचनमब्रवि.
‘‘महादानं ¶ तया दिन्नं, अङ्कुरं दीघमन्तरं;
अतिदूरे निसिन्नोसि, आगच्छ मम सन्तिके.
‘‘चोदितो ¶ भावितत्तेन, अङ्कुरो इदमब्रवि;
किं मय्हं तेन दानेन, दक्खिणेय्येन सुञ्ञतं.
‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;
अतिरोचति अम्हेहि, चन्दो तारगणे यथा.
‘‘उज्जङ्गले यथा खेत्ते, बीजं बहुम्पि रोपितं;
न विपुलं फलं होति, नपि तोसेति कस्सकं.
‘‘तथेव दानं बहुकं, दुस्सीलेसु पतिट्ठितं;
न विपुलं फलं होति, नपि तोसेति दायकं.
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;
सम्मा धारं पवेच्छन्ते, फलं तोसेसि कस्सकं.
‘‘तथेव सीलवन्तेसु, गुणवन्तेसु तादिसु;
अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्ति. – गाथायो अवोचुं;
३१७. तत्थ तावतिंसेति तावतिंसभवने. सिलायं पण्डुकम्बलेति पण्डुकम्बलनामके सिलासने पुरिसुत्तमो बुद्धो यदा विहासीति योजना.
३१८. दससु लोकधातूसु, सन्निपतित्वान देवताति जातिखेत्तसञ्ञितेसु दससु चक्कवाळसहस्सेसु कामावचरदेवता ब्रह्मदेवता च बुद्धस्स भगवतो पयिरुपासनाय धम्मस्सवनत्थञ्च एकतो सन्निपतित्वा. तेनाह ‘‘पयिरुपासन्ति सम्बुद्धं, वसन्तं नगमुद्धनी’’ति, सिनेरुमुद्धनीति अत्थो.
३२०. योजनानि ¶ ¶ दस द्वे च, अङ्कुरोयं तदा अहूति अयं यथावुत्तचरितो अङ्कुरो तदा सत्थु सम्मुखकाले दस द्वे योजनानि अन्तरं कत्वा अहु. सत्थु निसिन्नट्ठानतो द्वादसयोजनन्तरे ठाने निसिन्नो अहोसीति अत्थो.
३२३. चोदितो ¶ भावितत्तेनाति पारमिपरिभाविताय अरियमग्गभावनाय भावितत्तेन सम्मासम्बुद्धेन चोदितो. किं मय्हं तेनातिआदिका सत्थु पटिवचनवसेन अङ्कुरेन वुत्तगाथा. दक्खिणेय्येन सुञ्ञतन्ति यं दक्खिणेय्येन सुञ्ञतं रित्तकं विरहितं तदा मम दानं, तस्मा ‘‘किं मय्हं तेना’’ति अत्तनो दानपुञ्ञं हीळेन्तो वदति.
३२४. यक्खोति देवपुत्तो. दज्जाति दत्वा. अतिरोचति अम्हेहीति अत्तना मादिसेहि अतिविय विरोचति. हीति वा निपातमत्तं, अम्हे अतिक्कमित्वा अभिभवित्वा विरोचतीति अत्थो. यथा किन्ति आह ‘‘चन्दो तारगणे यथा’’ति.
३२५-६. उज्जङ्गलेति अतिविय थद्धभूमिभागे. ‘‘ऊसरे’’ति केचि वदन्ति. रोपितन्ति वुत्तं, वपित्वा वा उद्धरित्वा वा पुन रोपितं. नपि तोसेतीति न नन्दयति, अप्पफलताय वा तुट्ठिं न जनेति. तथेवाति यथा उज्जङ्गले खेत्ते बहुम्पि बीजं रोपितं विपुलफलं उळारफलं न होति, ततो एव कस्सकं न तोसेति, तथा दुस्सीलेसु सीलविरहितेसु बहुकम्पि दानं पतिट्ठापितं विपुलफलं महप्फलं न होति, ततो एव दायकं न तोसेतीति अत्थो.
३२७-८. यथापि भद्दकेति गाथाद्वयस्स वत्तविपरियायेन अत्थयोजना वेदितब्बा. तत्थ सम्मा धारं पवेच्छन्तेति वुट्ठिधारं सम्मदेव पवत्तेन्ते, अन्वड्ढमासं अनुदसाहं अनुपञ्चाहं देवे वस्सन्तेति अत्थो. गुणवन्तेसूति झानादिगुणयुत्तेसु. तादिसूति इट्ठादीसु ¶ तादिलक्खणप्पत्तेसु. कारन्ति लिङ्गविपल्लासेन वुत्तं, उपकारोति अत्थो. कीदिसो उपकारोति आह ‘‘पुञ्ञ’’न्ति.
‘‘विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलं;
विचेय्य दानं दत्वान, सग्गं गच्छन्ति दायका.
‘‘विचेय्य ¶ दानं सुगतप्पसट्ठं, ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्ते’’ति. –
अयं सङ्गीतिकारेहि ठपिता गाथा.
३२९. तत्थ ¶ विचेय्याति विचिनित्वा, पुञ्ञक्खेत्तं पञ्ञाय उपपरिक्खित्वा. सेसं सब्बत्थ उत्तानमेवाति.
तयिदं अङ्कुरपेतवत्थु सत्थारा तावतिंसभवने दससहस्सचक्कवाळदेवतानं पुरतो दक्खिणेय्यसम्पत्तिविभावनत्थं ‘‘महादानं तया दिन्न’’न्तिआदिना अत्तना समुट्ठापितं, तत्थ तयो मासे अभिधम्मं देसेत्वा महापवारणाय देवगणपरिवुतो देवदेवो देवलोकतो सङ्कस्सनगरं ओतरित्वा अनुक्कमेन सावत्थिं पत्वा जेतवने विहरन्तो चतुपरिसमज्झे दक्खिणेय्यसम्पत्तिविभावनत्थमेव ‘‘यस्स अत्थाय गच्छामा’’तिआदिना वित्थारतो देसेत्वा चतुसच्चकथाय देसनाय कूटं गण्हि. देसनावसाने तेसं अनेककोटिपाणसहस्सानं धम्माभिसमयो अहोसीति.
अङ्कुरपेतवत्थुवण्णना निट्ठिता.
१०. उत्तरमातुपेतिवत्थुवण्णना
दिवाविहारगतं भिक्खुन्ति इदं उत्तरमातुपेतिवत्थु. तत्रायं अत्थविभावना – सत्थरि परिनिब्बुते पठममहासङ्गीतिया पवत्तिताय आयस्मा महाकच्चायनो द्वादसहि ¶ भिक्खूहि सद्धिं कोसम्बिया अविदूरे अञ्ञतरस्मिं अरञ्ञायतने विहासि. तेन च समयेन रञ्ञो उदेनस्स अञ्ञतरो अमच्चो कालमकासि, तेन च पुब्बे नगरे कम्मन्ता अधिट्ठिता अहेसुं. अथ राजा तस्स पुत्तं उत्तरं नाम माणवं पक्कोसापेत्वा ‘‘त्वञ्च पितरा अधिट्ठिते कम्मन्ते समनुसासा’’ति तेन ठितट्ठाने ठपेसि.
सो च साधूति सम्पटिच्छित्वा एकदिवसं नगरपटिसङ्खरणियानं दारूनं अत्थाय वड्ढकियो गहेत्वा अरञ्ञं गतो. तत्थ आयस्मतो महाकच्चायनत्थेरस्स वसनट्ठानं उपगन्त्वा थेरं तत्थ पंसुकूलचीवरधरं विवित्तं निसिन्नं दिस्वा इरियापथेयेव पसीदित्वा कतपटिसन्थारो वन्दित्वा ¶ एकमन्तं निसीदि. थेरो तस्स धम्मं कथेसि. सो धम्मं ¶ सुत्वा रतनत्तये सञ्जातप्पसादो सरणेसु पतिट्ठाय थेरं निमन्तेसि – ‘‘अधिवासेथ मे, भन्ते, स्वातनाय भत्तं सद्धिं भिक्खूहि अनुकम्पं उपादाया’’ति. अधिवासेसि थेरो तुण्हीभावेन. सो ततो निक्खमित्वा नगरं गन्त्वा अञ्ञेसं उपासकानं आचिक्खि – ‘‘थेरो मया स्वातनाय निमन्तितो, तुम्हेहिपि मम दानग्गं आगन्तब्ब’’न्ति.
सो दुतियदिवसे कालस्सेव पणीतं खादनीयं भोजनीयं पटियादापेत्वा कालं आरोचापेत्वा सद्धिं भिक्खूहि आगच्छन्तस्स थेरस्स पच्चुग्गमनं कत्वा वन्दित्वा पुरक्खत्वा गेहं पवेसेसि. अथ महारहकप्पियपच्चत्थरणअत्थतेसु आसनेसु थेरे च भिक्खूसु च निसिन्नेसु गन्धपुप्फधूपेहि पूजं कत्वा पणीतेन अन्नपानेन ते सन्तप्पेत्वा सञ्जातप्पसादो कतञ्जली अनुमोदनं सुणित्वा कतभत्तानुमोदने थेरे गच्छन्ते पत्तं गहेत्वा अनुगच्छन्तो नगरतो निक्खमित्वा पटिनिवत्तन्तो ‘‘भन्ते, तुम्हेहि निच्चं मम गेहं पविसितब्ब’’न्ति याचित्वा थेरस्स अधिवासनं ञत्वा निवत्ति. एवं सो थेरं उपट्ठहन्तो तस्स ओवादे पतिट्ठाय ¶ सोतापत्तिफलं पापुणि, विहारञ्च कारेसि, सब्बे च अत्तनो ञातके सासने अभिप्पसन्ने अकासि.
माता पनस्स मच्छेरमलपरियुट्ठितचित्ता हुत्वा एवं परिभासि – ‘‘यं त्वं मम अनिच्छन्तिया एव समणानं अन्नपानं देसि, तं ते परलोके लोहितं सम्पज्जतू’’ति. एकं पन मोरपिञ्छकलापं विहारमहदिवसे दिय्यमानं अनुजानि. सा कालं कत्वा पेतयोनियं उप्पज्जि, मोरपिञ्छकलापदानानुमोदनेन पनस्सा केसा नीला सिनिद्धा वेल्लितग्गा सुखुमा दीघा च अहेसुं. सा यदा गङ्गानदिं ‘‘पानीयं पिविस्सामी’’ति ओतरति, तदा नदी लोहितपूरा होति. सा पञ्चपण्णास वस्सानि खुप्पिपासाभिभूता विचरित्वा एकदिवसं कङ्खारेवतत्थेरं गङ्गाय तीरे दिवाविहारं निसिन्नं दिस्वा अत्तानं अत्तनो केसेहि पटिच्छादेत्वा उपसङ्कमित्वा पानीयं याचि. तं सन्धाय वुत्तं –
‘‘दिवाविहारगतं भिक्खुं, गङ्गातीरे निसिन्नकं;
तं पेती उपसङ्कम्म, दुब्बण्णा भीरुदस्सना.
‘‘केसा ¶ ¶ चस्सा अतिदीघा, यावभूमावलम्बरे;
केसेहि सा पटिच्छन्ना, समणं एतदब्रवी’’ति. –
इमा द्वे गाथा सङ्गीतिकारकेहि इध आदितो ठपिता.
तत्थ भीरुदस्सनाति भयानकदस्सना. ‘‘रुद्ददस्सना’’ति वा पाठो, बीभच्छभारियदस्सनाति अत्थो. यावभूमावलम्बरेति याव भूमि, ताव ओलम्बन्ति. पुब्बे ‘‘भिक्खु’’न्ति च पच्छा ‘‘समण’’न्ति च कङ्खारेवतत्थेरमेव सन्धाय वुत्तं.
सा पन पेती थेरं उपसङ्कमित्वा पानीयं याचन्ती –
‘‘पञ्चपण्णास वस्सानि, यतो कालकता अहं;
नाभिजानामि ¶ भुत्तं वा, पीतं वा पन पानियं;
देहि त्वं पानियं भन्ते, तसिता पानियाय मे’’ति. – इमं गाथमाह;
३३३. तत्थ नाभिजानामि भुत्तं वाति एवं दीघमन्तरे काले भोजनं भुत्तं वा पानीयं पीतं वा नाभिजानामि, न भुत्तं न पीतन्ति अत्थो. तसिताति पिपासिता. पानियायाति पानीयत्थाय आहिण्डन्तिया मे पानीयं देहि, भन्तेति योजना.
इतो परं –
‘‘अयं सीतोदिका गङ्गा, हिमवन्ततो सन्दति;
पिव एत्तो गहेत्वान, किं मं याचसि पानियं.
‘‘सचाहं भन्ते गङ्गाय, सयं गण्हामि पानियं;
लोहितं मे परिवत्तति, तस्मा याचामि पानियं.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, गङ्गा ते होति लोहितं.
‘‘पुत्तो ¶ मे उत्तरो नाम, सद्धो आसि उपासको;
सो च मय्हं अकामाय, समणानं पवेच्छति.
‘‘चीवरं ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
तमहं परिभासामि, मच्छेरेन उपद्दुता.
‘‘यं त्वं मय्हं अकामाय, समणानं पवेच्छसि;
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं.
‘‘एतं ते परलोकस्मिं, लोहितं होतु उत्तर;
तस्सकम्मविपाकेन, गङ्गा मे होति लोहित’’न्ति. –
इमा थेरस्स च पेतिया च वचनपटिवचनगाथा.
३३४. तत्थ हिमवन्ततोति महतो हिमस्स अत्थिताय ‘‘हिमवा’’ति लद्धनामतो पब्बतराजतो. सन्दतीति पवत्तति. एत्तोति इतो महागङ्गातो. किन्ति कस्मा मं याचसि पानीयं, गङ्गानदिं ओतरित्वा यथारुचि पिवाति दस्सेति.
३३५. लोहितं ¶ मे परिवत्ततीति उदकं सन्दमानं मय्हं पापकम्मफलेन लोहितं हुत्वा परिवत्तति परिणमति, ताय गहितमत्तं उदकं लोहितं जायति.
३३७-४०. मय्हं अकामायाति मम अनिच्छन्तिया. पवेच्छतीति देति. पच्चयन्ति गिलानपच्चयं. एतन्ति यं एतं चीवरादिकं पच्चयजातं समणानं पवेच्छसि देसि, एतं ते परलोकस्मिं लोहितं होतु उत्तराति अभिसपनवसेन कतं पापकम्मं, तस्स विपाकेनाति योजना.
अथायस्मा रेवतो तं पेतिं उद्दिस्स भिक्खुसङ्घस्स पानीयं अदासि, पिण्डाय चरित्वा भत्तं गहेत्वा भिक्खूनमदासि, सङ्कारकूटादितो पंसुकूलं गहेत्वा धोवित्वा भिसिञ्च चिमिलिकञ्च कत्वा भिक्खूनं अदासि, तेन चस्सा पेतिया दिब्बसम्पत्तियो अहेसुं. सा थेरस्स ¶ सन्तिकं गन्त्वा अत्तना लद्धदिब्बसम्पत्तिं थेरस्स दस्सेसि. थेरो तं पवत्तिं अत्तनो सन्तिकं उपगतानं चतुन्नं परिसानं पकासेत्वा धम्मकथं ¶ कथेसि. तेन महाजनो सञ्जातसंवेगो विगतमलमच्छेरो हुत्वा दानसीलादिकुसलधम्माभिरतो अहोसीति. इदं पन पेतवत्थु दुतियसङ्गीतियं सङ्गहं आरुळ्हन्ति दट्ठब्बं.
उत्तरमातुपेतिवत्थुवण्णना निट्ठिता.
११. सुत्तपेतवत्थुवण्णना
अहं पुरे पब्बजितस्स भिक्खुनोति इदं सुत्तपेतवत्थु. तस्स का उप्पत्ति? सावत्थिया किर अविदूरे अञ्ञतरस्मिं गामके अम्हाकं सत्थरि अनुप्पन्नेयेव सत्तन्नं वस्ससतानं उपरि अञ्ञतरो दारको एकं पच्चेकबुद्धं उपट्ठहि. तस्स माता तस्मिं वयप्पत्ते तस्सत्थाय समानकुलतो अञ्ञतरं कुलधीतरं आनेसि. विवाहदिवसेयेव च सो कुमारो सहायेहि सद्धिं न्हायितुं गतो अहिना दट्ठो कालमकासि, ‘‘यक्खगाहेना’’तिपि ¶ वदन्ति. सो पच्चेकबुद्धस्स उपट्ठानेन बहुं कुसलकम्मं कत्वा ठितोपि तस्सा दारिकाय पटिबद्धचित्तताय विमानपेतो हुत्वा निब्बत्ति, महिद्धिको पन अहोसि महानुभावो.
अथ सो तं दारिकं अत्तनो विमानं नेतुकामो ‘‘केन नु खो उपायेन एसा दिट्ठधम्मवेदनीयकम्मं कत्वा मया सद्धिं इध अभिरमेय्या’’ति तस्सा दिब्बभोगसम्पत्तिया अनुभवनहेतुं वीमंसन्तो पच्चेकबुद्धं चीवरकम्मं करोन्तं दिस्वा मनुस्सरूपेन गन्त्वा वन्दित्वा ‘‘किं, भन्ते, सुत्तकेन अत्थो अत्थी’’ति आह. ‘‘चीवरकम्मं करोमि, उपासका’’ति. ‘‘तेन हि, भन्ते, असुकस्मिं ठाने सुत्तभिक्खं चरथा’’ति तस्सा दारिकाय गेहं दस्सेसि. पच्चेकबुद्धो तत्थ गन्त्वा घरद्वारे अट्ठासि. अथ सा पच्चेकबुद्धं तत्थ ठितं दिस्वा पसन्नमानसा ‘‘सुत्तकेन मे अय्यो अत्थिको’’ति ञत्वा एकं सुत्तगुळं अदासि. अथ सो अमनुस्सो मनुस्सरूपेन तस्स दारिकाय घरं गन्त्वा तस्सा मातरं याचित्वा ताय सद्धिं कतिपाहं वसित्वा तस्सा मातुया अनुग्गहत्थं तस्मिं गेहे सब्बभाजनानि हिरञ्ञसुवण्णस्स पूरेत्वा सब्बत्थ उपरि नामं लिखि ‘‘इदं देवदत्तियं धनं न केनचि गहेतब्ब’’न्ति, तञ्च दारिकं गहेत्वा अत्तनो ¶ विमानं अगमासि. तस्सा माता पहूतं धनं लभित्वा अत्तनो ञातकानं कपणद्धिकादिनञ्च दत्वा अत्तना च परिभुञ्जित्वा कालं करोन्ती ‘‘मम धीता आगच्छति चे, इदं धनं दस्सेथा’’ति ञातकानं कथेत्वा कालमकासि.
ततो ¶ सत्तन्नं वस्ससतानं अच्चयेन अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन सावत्थियं विहरन्ते तस्सा इत्थिया तेन अमनुस्सेन सद्धिं वसन्तिया उक्कण्ठा उप्पज्जि. सा तं ‘‘साधु, अय्यपुत्त, मं सकञ्ञेव गेहं पटिनेही’’ति वदन्ती –
‘‘अहं पुरे पब्बजितस्स भिक्खुनो,
सुत्तं अदासिं उपसङ्कम्म याचिता;
तस्स विपाको ¶ विपुलफलूपलब्भति,
बहुका च मे उप्पज्जरे वत्थकोटियो.
‘‘पुप्फाभिकिण्णं रमितं विमानं, अनेकचित्तं नरनारिसेवितं;
साहं भुञ्जामि च पारुपामि च, पहूतवित्ता न च ताव खीयति.
‘‘तस्सेव कम्मस्स विपाकमन्वया, सुखञ्च सातञ्च इधूपलब्भति;
साहं गन्त्वा पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति. –
इमा गाथा अभासि.
३४१. तत्थ ‘‘पब्बजितस्स भिक्खुनो’’ति इदं पच्चेकबुद्धं सद्धाय वुत्तं. सो हि कामादिमलानं अत्तनो सन्तानतो अनवसेसतो पब्बाजितत्ता पहीनत्ता परमत्थतो ‘‘पब्बजितो’’ति, भिन्नकिलेसत्ता ‘‘भिक्खू’’ति च वत्तब्बतं अरहति. सुत्तन्ति कप्पासियसुत्तं. उपसङ्कम्माति मय्हं गेहं उपसङ्कमित्वा. याचिताति ‘‘उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना’’ति (जा. १.७.५९) एवं वुत्ताय कायविञ्ञत्तिपयोगसङ्खाताय भिक्खाचरियाय ¶ याचिता. तस्साति तस्स सुत्तदानस्स. विपाको विपुलफलूपलब्भतीति विपुलफलो उळारउदयो महाउदयो विपाको एतरहि उपलब्भति पच्चनुभवीयति. बहुकाति अनेका. वत्थकोटियोति वत्थानं कोटियो, अनेकसतसहस्सपभेदानि वत्थानीति अत्थो.
३४२. अनेकचित्तन्ति ¶ नानाविधचित्तकम्मं, अनेकेहि वा मुत्तामणिआदीहि रतनेहि विचित्तरूपं. नरनारिसेवितन्ति परिचारकभूतेहि नरेहि नारीहि च उपसेवितं. साहं भुञ्जामीति ¶ सा अहं तं विमानं परिभुञ्जामि. पारुपामीति अनेकासु वत्थकोटीसु इच्छितिच्छितं निवासेमि चेव परिदहामि च. पहूतवित्ताति पहूतवित्तूपकरणा महद्धना महाभोगा. न च ताव खीयतीति तञ्च वित्तं न खीयति, न परिक्खयं परियादानं गच्छति.
३४३. तस्सेव कम्मस्स विपाकमन्वयाति तस्सेव सुत्तदानमयपुञ्ञकम्मस्स अन्वया पच्चया हेतुभावेन विपाकभूतं सुखं, इट्ठमधुरसङ्खातं सातञ्च इध इमस्मिं विमाने उपलब्भति. गन्त्वा पुनदेव मानुसन्ति पुन एव मनुस्सलोकं उपगन्त्वा. काहामि पुञ्ञानीति मय्हं सुखविसेसनिप्फादकानि पुञ्ञानि करिस्सामि, येसं वा मया अयं सम्पत्ति लद्धाति अधिप्पायो. नयय्यपुत्त मन्ति, अय्यपुत्त, मं मनुस्सलोकं नय, नेहीति अत्थो.
तं सुत्वा सो अमनुस्सो तस्सा पटिबद्धचित्तताय अनुकम्पाय गमनं अनिच्छन्तो –
‘‘सत्त तुवं वस्ससता इधागता,
जिण्णा च वुड्ढा च तहिं भविस्ससि;
सब्बेव ते कालकता च ञातका,
किं तत्थ गन्त्वान इतो करिस्ससी’’ति. –
गाथमाह. तत्थ सत्ताति विभत्तिलोपेन निद्देसो, निस्सक्के वा एतं पच्चत्तवचनं. वस्ससताति वस्ससततो, सत्तहि वस्ससतेहि उद्धं तुवं इधागता इमं विमानं आगता, इधागताय तुय्हं सत्त वस्ससतानि ¶ होन्तीति अत्थो. जिण्णा च ¶ वुड्ढा च तहिं भविस्ससीति इध दिब्बेहि उतुआहारेहि उपथम्भितत्तभावा कम्मानुभावेन एत्तकं कालं दहराकारेनेव ठिता. इतो पन गता कम्मस्स च परिक्खीणत्ता मनुस्सानञ्च उतुआहारवसेन जराजिण्णा वयोवुड्ढा च तहिं मनुस्सलोके भविस्ससि. किन्ति? सब्बेव ते कालकता च ञातकाति दीघस्स अद्धुनो गतत्ता तव ञातयोपि सब्बे एव मता, तस्मा इतो देवलोकतो तत्थ मनुस्सलोकं गन्त्वा किं करिस्ससि, अवसेसम्पि आयुञ्च इधेव खेपेहि, इध वसाहीति अधिप्पायो.
एवं तेन वुत्ता सा तस्स वचनं असद्दहन्ती पुनदेव –
‘‘सत्तेव ¶ वस्सानि इधागताय मे, दिब्बञ्च सुखञ्च समप्पिताय;
साहं गन्त्वा पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति. –
गाथमाह. तत्थ सत्तेव वस्सानि इधागताय मेति, अय्यपुत्त, मय्हं इधागताय सत्तेव वस्सानि मञ्ञे वीतिवत्तानि. सत्त वस्ससतानि दिब्बसुखसमप्पिताय बहुम्पि कालं गतं असल्लक्खेन्ती एवमाह.
एवं पन ताय वुत्तो सो विमानपेतो नानप्पकारं तं अनुसासित्वा ‘‘त्वं इदानि सत्ताहतो उत्तरि तत्थ न जीविस्ससि, मातुया ते निक्खित्तं मया दिन्नं धनं अत्थि, तं समणब्राह्मणानं दत्वा इधेव उप्पत्तिं पत्थेही’’ति वत्वा तं बाहायं गहेत्वा गाममज्झे ठपेत्वा ‘‘इधागते अञ्ञेपि जने ‘यथाबलं पुञ्ञानि करोथा’ति ओवदेय्यासी’’ति वत्वा गतो. तेन वुत्तं –
‘‘सो ¶ तं गहेत्वान पसय्ह बाहायं, पच्चानयित्वान थेरिं सुदुब्बलं;
वज्जेसि ‘अञ्ञम्पि जनं इधागतं, करोथ पुञ्ञानि सुखूपलब्भती’’’ति.
तत्थ सोति सो विमानपेतो. तन्ति तं इत्थिं. गहेत्वान पसय्ह बाहायन्ति पसय्ह नेता विय बाहायं तं गहेत्वा. पच्चानयित्वानाति ¶ तस्सा जातसंवुड्ढगामं पुनदेव आनयित्वा. थेरिन्ति थावरिं, जिण्णं वुड्ढन्ति अत्थो. सुदुब्बलन्ति जराजिण्णताय एव सुट्ठु दुब्बलं. सा किर ततो विमानतो अपगमनसमनन्तरमेव जिण्णा वुड्ढा महल्लिका अद्धगता वयोअनुप्पत्ता अहोसि. वज्जेसीति वदेय्यासि. वत्तब्बवचनाकारञ्च दस्सेतुं ‘‘अञ्ञम्पि जन’’न्तिआदि वुत्तं. तस्सत्थो – भद्दे, त्वम्पि पुञ्ञं करेय्यासि, अञ्ञम्पि जनं इध तव दस्सनत्थाय आगतं ‘‘भद्रमुखा, आदित्तं सीसं वा चेलं वा अज्झुपेक्खित्वापि दानसीलादीनि पुञ्ञानि करोथाति, कते च पुञ्ञे एकंसेनेव तस्स फलभूतं सुखं उपलब्भति, न एत्थ संसयो कातब्बो’’ति वदेय्यासि ओवदेय्यासीति.
एवञ्च वत्वा तस्मिं गते सा इत्थी अत्तनो ञातकानं वसनट्ठानं गन्त्वा तेसं अत्तानं जानापेत्वा तेहि निय्यादितधनं गहेत्वा समणब्राह्मणानं दानं देन्ती अत्तनो सन्तिकं आगतागतानं –
‘‘दिट्ठा ¶ मया अकतेन साधुना, पेता विहञ्ञन्ति तथेव मनुस्सा;
कम्मञ्च ¶ कत्वा सुखवेदनीयं, देवा मनुस्सा च सुखे ठिता पजा’’ति. –
गाथाय ओवादमदासि.
तत्थ अकतेनाति अनिब्बत्तितेन अत्तना अनुपचितेन. साधुनाति कुसलकम्मेन, इत्थम्भूतलक्खणे करणवचनं. विहञ्ञन्तीति विघातं आपज्जन्ति. सुखवेदनीयन्ति सुखविपाकं पुञ्ञकम्मं. सुखे ठिताति सुखे पतिट्ठिता. ‘‘सुखेधिता’’ति वा पाठो, सुखेन अभिवुड्ढा फीताति अत्थो. अयञ्हेत्थ अधिप्पायो – यथा पेता तथेव मनुस्सा अकतेन कुसलेन, कतेन च अकुसलेन विहञ्ञमाना खुप्पिपासादिना विघातं आपज्जन्ता महादुक्खं अनुभवन्ता दिट्ठा मया. सुखवेदनीयं पन कम्मं कत्वा तेन कतेन कुसलकम्मेन, अकतेन च अकुसलकम्मेन देवमनुस्सपरियापन्ना पजा सुखे ठिता दिट्ठा मया, अत्तपच्चक्खमेतं, तस्मा पापं दूरतोव परिवज्जेन्ता पुञ्ञकिरियाय युत्तपयुत्ता होथाति.
एवं पन ओवादं देन्ती समणब्राह्मणादीनं सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे कालं कत्वा तावतिंसेसु निब्बत्ति. भिक्खू तं पवत्तिं भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय ¶ धम्मं देसेसि, विसेसतो च पच्चेकबुद्धेसु पवत्तितदानस्स महप्फलतं महानिसंसतञ्च पकासेसि. तं सुत्वा महाजनो विगतमलमच्छेरो दानादिपुञ्ञाभिरतो अहोसीति.
सुत्तपेतवत्थुवण्णना निट्ठिता.
१२. कण्णमुण्डपेतिवत्थुवण्णना
सोण्णसोपानफलकाति इदं सत्थरि सावत्थियं विहरन्ते कण्णमुण्डपेतिं आरब्भ वुत्तं. अतीते किर ¶ कस्सपबुद्धकाले किमिलनगरे अञ्ञतरो उपासको सोतापन्नो पञ्चहि उपासकसतेहि सद्धिं समानच्छन्दो हुत्वा आरामरोपनसेतुबन्धनचङ्कमनकरणादीसु पुञ्ञकम्मेसु पसुतो हुत्वा विहरन्तो सङ्घस्स विहारं कारेत्वा तेहि सद्धिं कालेन कालं विहारं गच्छति. तेसं भरियायोपि उपासिका हुत्वा अञ्ञमञ्ञं समग्गा मालागन्धविलेपनादिहत्था कालेन कालं विहारं गच्छन्तियो अन्तरामग्गे आरामसभादीसु विस्समित्वा गच्छन्ति.
अथेकदिवसं ¶ कतिपया धुत्ता एकिस्सा सभाय सन्निसिन्ना तासु तत्थ विस्समित्वा गतासु तासं रूपसम्पत्तिं दिस्वा पटिबद्धचित्ता हुत्वा तासं सीलाचारगुणसम्पन्नतं ञत्वा कथं समुट्ठापेसुं ‘‘को एतासु एकिस्सापि सीलभेदं कातुं समत्थो’’ति. तत्थ अञ्ञतरो ‘‘अहं समत्थो’’ति आह. ते तेन ‘‘सहस्सेन अब्भुतं करोमा’’ति अब्भुतं अकंसु. सो अनेकेहि उपायेहि वायममानो तासु सभं आगतासु सुमुञ्चितं सत्ततन्तिं मधुरस्सरं वीणं वादेन्तो मधुरेनेव सरेन कामपटिसंयुत्तगीतानि गायन्तो गीतसद्देन तासु अञ्ञतरं इत्थिं सीलभेदं पापेन्तो अतिचारिनिं कत्वा ते धुत्ते सहस्सं पराजेसि. ते सहस्सपराजिता तस्सा सामिकस्स आरोचेसुं. सामिको तं पुच्छि – ‘‘किं त्वं एवरूपा, यथा ते ¶ पुरिसा अवोचु’’न्ति. सा ‘‘नाहं ईदिसं जानामी’’ति पटिक्खिपित्वा तस्मिं असद्दहन्ते समीपे ठितं सुनखं दस्सेत्वा सपथं अकासि ‘‘सचे मया तादिसं पापकम्मं कतं, अयं छिन्नकण्णो काळसुनखो तत्थ तत्थ भवे जातं मं ¶ खादतू’’ति. इतरापि पञ्चसता इत्थियो तं इत्थिं अतिचारिनिं जानन्ती किं अयं तथारूपं पापं अकासि, उदाहु नाकासी’’ति चोदिता ‘‘न मयं एवरूपं जानामा’’ति मुसा वत्वा ‘‘सचे मयं जानाम, भवे भवे एतिस्सायेव दासियो भवेय्यामा’’ति सपथं अकंसु.
अथ सा अतिचारिनी इत्थी तेनेव विप्पटिसारेन डय्हमानहदया सुस्सित्वा न चिरेनेव कालं कत्वा हिमवति पब्बतराजे सत्तन्नं महासरानं अञ्ञतरस्स कण्णमुण्डदहस्स तीरे विमानपेती हुत्वा निब्बत्ति. विमानसामन्ता चस्सा कम्मविपाकानुभवनयोग्गा एका पोक्खरणी निब्बत्ति. सेसा च पञ्चसता इत्थियो कालं कत्वा सपथकम्मवसेन तस्सायेव दासियो हुत्वा निब्बत्तिंसु. सा तत्थ पुब्बे कतस्स पुञ्ञकम्मस्स फलेन दिवसभागं दिब्बसम्पत्तिं अनुभवित्वा अड्ढरत्ते पापकम्मबलसञ्चोदिता सयनतो उट्ठहित्वा पोक्खरणितीरं गच्छति. तत्थ गतं गजपोतकप्पमाणो एको काळसुनखो भेरवरूपो छिन्नकण्णो तिखिणायतकथिनदाठो सुविप्फुलितखदिरङ्गारपुञ्जसदिसनयनो निरन्तरप्पवत्तविज्जुलतासङ्घातसदिसजिव्हो कथिनतिखिणनखो खरायतदुब्बण्णलोमो ततो आगन्त्वा तं भूमियं निपातेत्वा अतिसयजिघच्छाभिभूतो विय पसय्ह खादन्तो अट्ठिसङ्खलिकमत्तं कत्वा दन्तेहि गहेत्वा पोक्खरणियं खिपित्वा अन्तरधायति. सा च तत्थ पक्खित्तसमनन्तरमेव पकतिरूपधारिनी हुत्वा विमानं अभिरुय्ह सयने निपज्जति. इतरा पन तस्सा दासब्यमेव दुक्खं अनुभवन्ति. एवं तासं तत्थ वसन्तीनं पञ्ञासाधिकानि पञ्च वस्ससतानि वीतिवत्तानि.
अथ ¶ तासं पुरिसेहि विना दिब्बसम्पत्तिं अनुभवन्तीनं उक्कण्ठा अहेसुं. तत्थ च कण्णमुण्डदहतो निग्गता पब्बतविवरेन आगन्त्वा गङ्गं नदिं अनुपविट्ठा एका नदी अत्थि. तासञ्च वसनट्ठानसमीपे ¶ एको दिब्बफलेहि अम्बरुक्खेहि पनसलबुजादीहि च उपसोभितो आरामसदिसो अरञ्ञप्पदेसो अत्थि. ता एवं समचिन्तेसुं – ‘‘हन्द, मयं इमानि अम्बफलानि इमिस्सा नदिया पक्खिपिस्साम, अप्पेव नाम इमं फलं दिस्वा फललोभेन ¶ कोचिदेव पुरिसो इधागच्छेय्य, तेन सद्धिं रमिस्सामाति. ता तथा अकंसु. ताहि पन पक्खित्तानि अम्बफलानि कानिचि तापसा गण्हिंसु, कानिचि वनचरका, कानिचि काका विलुज्जिंसु, कानिचि तीरे लग्गिंसु. एकं पन गङ्गाय सोतं पत्वा अनुक्कमेन बाराणसिं सम्पापुणि.
तेन च समयेन बाराणसिराजा लोहजालपरिक्खित्ते गङ्गाजले न्हायति. अथ तं फलं नदिसोतेन वुय्हमानं अनुक्कमेन आगन्त्वा लोहजाले लग्गि. तं वण्णगन्धरससम्पन्नं महन्तं दिब्बं अम्बफलं दिस्वा राजपुरिसा रञ्ञो उपनेसुं. राजा तस्स एकदेसं गहेत्वा वीमंसनत्थाय एकस्स बन्धनागारे ठपितस्स वज्झचोरस्स खादितुं अदासि. सो तं खादित्वा ‘‘देव, मया एवरूपं न खादितपुब्बं, दिब्बमिदं मञ्ञे अम्बफल’’न्ति आह. राजा पुनपि तस्स एकं खण्डं अदासि. सो तं खादित्वा विगतवलितपलितो अतिविय मनोहररूपो योब्बने ठितो विय अहोसि. तं दिस्वा राजा अच्छरियब्भुतजातो तं अम्बफलं परिभुञ्जित्वा सरीरे विसेसं लभित्वा मनुस्से पुच्छि – ‘‘कत्थ एवरूपानि दिब्बअम्बफलानि संविज्जन्ती’’ति? मनुस्सा एवमाहंसु – ‘‘हिमवन्ते किर, देव, पब्बतराजे’’ति. ‘‘सक्का पन तानि आनेतु’’न्ति? ‘‘वनचरका, देव, जानन्ती’’ति.
राजा वनचरके पक्कोसापेत्वा तेसं तमत्थं आचिक्खित्वा तेहि सम्मन्तेत्वा दिन्नस्स एकस्स वनचरकस्स सहस्सं दत्वा तं विस्सज्जेसि – ‘‘गच्छ ¶ , सीघं तं मे अम्बफलं आनेही’’ति. सो तं कहापणसहस्सं पुत्तदारस्स दत्वा पाथेय्यं गहेत्वा पटिगङ्गं कण्णमुण्डदहाभिमुखो गन्त्वा मनुस्सपथं अतिक्कमित्वा कण्णमुण्डदहतो ओरं सट्ठियोजनप्पमाणे पदेसे एकं तापसं दिस्वा तेन आचिक्खितमग्गेन गच्छन्तो पुन तिंसयोजनप्पमाणे पदेसे एकं तापसं दिस्वा, तेन आचिक्खितमग्गेन गच्छन्तो पुन पन्नरसयोजनप्पमाणे ठाने अञ्ञं तापसं दिस्वा, तस्स अत्तनो आगमनकारणं कथेसि. तापसो तं अनुसासि – ‘‘इतो पट्ठाय इमं महागङ्गं पहाय इमं खुद्दकनदिं निस्साय पटिसोतं गच्छन्तो यदा पब्बतविवरं पस्ससि, तदा रत्तियं उक्कं गहेत्वा पविसेय्यासि. अयञ्च ¶ नदी रत्तियं नप्पवत्तति, तेन ¶ ते गमनयोग्गा होति, कतिपययोजनातिक्कमेन ते अम्बे पस्सिस्ससी’’ति. सो तथा कत्वा उदयन्ते सूरिये विविधरतनरंसिजालपज्जोतितभूमिभागं फलभारावनतसाखावितानतरुगणोपसोभितं नानाविधविहङ्गगणूपकूजितं अतिविय मनोहरं अम्बवनं सम्पापुणि.
अथ नं ता अमनुस्सित्थियो दूरतोव आगच्छन्तं दिस्वा ‘‘एस मम परिग्गहो, एस मम परिग्गहो’’ति उपधाविंसु. सो पन ताहि सद्धिं तत्थ दिब्बसम्पत्तिं अनुभवितुं योग्गस्स पुञ्ञकम्मस्स अकतत्ता ता दिस्वाव भीतो विरवन्तो पलायित्वा अनुक्कमेन बाराणसिं पत्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा तं सुत्वा ता इत्थियो दट्ठुं अम्बफलानि च परिभुञ्जितुं सञ्जाताभिलासो रज्जभारं अमच्चेसु आरोपेत्वा मिगवापदेसेन सन्नद्धधनुकलापो खग्गं बन्धित्वा कतिपयमनुस्सपरिवारो तेनेव वनचरकेन दस्सितमग्गेन गन्त्वा कतिपययोजनन्तरे ठाने मनुस्सेपि ठपेत्वा वनचरकमेव गहेत्वा अनुक्कमेन गन्त्वा तम्पि ततो निवत्तापेत्वा उदयन्ते ¶ दिवाकरे अम्बवनं पाविसि. अथ नं ता इत्थियो अभिनवउप्पन्नमिव देवपुत्तं दिस्वा पच्चुग्गन्त्वा ‘‘राजा’’ति ञत्वा सञ्जातसिनेहबहुमाना सक्कच्चं न्हापेत्वा दिब्बेहि वत्थालङ्कारमालागन्धविलेपनेहि सुमण्डितपसाधितं कत्वा विमानं आरोपेत्वा नानग्गरसं दिब्बभोजनं भोजेत्वा तस्स इच्छानुरूपं पयिरुपासिंसु.
अथ दियड्ढवस्ससते अतिक्कन्ते राजा अड्ढरत्तिसमये उट्ठहित्वा निसिन्नो तं अतिचारिनिं पेतिं पोक्खरणितीरं गच्छन्तिं दिस्वा ‘‘किं नु खो एसा इमाय वेलाय गच्छती’’ति वीमंसितुकामो अनुबन्धि. अथ नं तत्थ गतं सुनखेन खज्जमानं दिस्वा ‘‘किं नु खो इद’’न्ति अजानन्तो तयो च दिवसे वीमंसित्वा ‘‘एसो एतिस्सा पच्चामित्तो भविस्सती’’ति निसितेन उसुना विज्झित्वा जीविता वोरोपेत्वा तञ्च इत्थिं पोथेत्वा पोक्खरणिं ओतारेत्वा पटिलद्धपुरिमरूपं दिस्वा –
‘‘सोण्णसोपानफलका ¶ , सोण्णवालुकसन्थता;
तत्थ सोगन्धिया वग्गू, सुचिगन्धा मनोरमा.
‘‘नानारुक्खेहि सञ्छन्ना, नानागन्धसमेरिता;
नानापदुमसञ्छन्ना, पुण्डरीकसमोतता.
‘‘सुरभिं ¶ सम्पवायन्ति, मनुञ्ञा मालुतेरिता;
हंसकोञ्चाभिरुदा च, चक्कवक्काभिकूजिता.
‘‘नानादिजगणाकिण्णा, नानासरगणायुता;
नानाफलधरा रुक्खा, नानापुप्फधरा वना.
‘‘न ¶ मनुस्सेसु ईदिसं, नगरं यादिसं इदं;
पासादा बहुका तुय्हं, सोवण्णरूपियामया;
दद्दल्लमाना आभेन्ति, समन्ता चतुरो दिसा.
‘‘पञ्च दासिसता तुय्हं, या तेमा परिचारिका;
ता कम्बुकायूरधरा, कञ्चनावेळभूसिता.
‘‘पल्लङ्का बहुका तुय्हं, सोवण्णरूपियामया;
कदलिमिगसञ्छन्ना, सज्जा गोनकसन्थता.
‘‘यत्थ तुवं वासूपगता, सब्बकामसमिद्धिनी;
सम्पत्तायड्ढरत्ताय, ततो उट्ठाय गच्छसि.
‘‘उय्यानभूमिं गन्त्वान, पोक्खरञ्ञा समन्ततो;
तस्सा तीरे तुवं ठासि, हरिते सद्दले सुभे.
‘‘ततो ते कण्णमुण्डो सुनखो, अङ्गमङ्गानि खादति;
यदा च खायिता आसि, अट्ठिसङ्खलिका कता;
ओगाहसि पोक्खरणिं, होति कायो यथा पुरे.
‘‘ततो त्वं अङ्गपच्चङ्गी, सुचारु पियदस्सना;
वत्थेन पारुपित्वान, आयासि मम सन्तिकं.
‘‘किं ¶ ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, कण्णमुण्डो सुनखो तव;
अङ्गमङ्गानि खादती’’ति. –
द्वादसहि गाथाहि तं तस्स पवत्तिं पटिपुच्छि.
३४८. तत्थ सोण्णसोपानफलकाति सुवण्णमयसोपानफलका. सोण्णवालुकसन्थताति समन्ततो सुवण्णमयाहि वालुकाहि सन्थता. तत्थाति पोक्खरणियं. सोगन्धियाति सोगन्धिका. वग्गूति सुन्दरा रुचिरा. सुचिगन्धाति मनुञ्ञगन्धा.
३४९. नानागन्धसमेरिताति नानाविधसुरभिगन्धवसेन गन्धवायुना समन्ततो एरिता. नानापदुमसञ्छन्नाति ¶ नानाविधरत्तपदुमसञ्छादितसलिलतला. पुण्डरीकसमोतताति सेतपदुमेहि च समोकिण्णा.
३५०. सुरभिं सम्पवायन्तीति सम्मदेव सुगन्धं वायति पोक्खरणीति अधिप्पायो. हंसकोञ्चाभिरुदाति हंसेहि च कोञ्चेहि च अभिनादिता.
३५१. नानादिजगणाकिण्णाति नानादिजगणाकिण्णा. नानासरगणायुताति नानाविधविहङ्गमाभिरुदसमूहयुत्ता. नानाफलधराति नानाविधफलधारिनो सब्बकालं विविधफलभारनमितसाखत्ता. नानापुप्फधरा वनाति नानाविधसुरभिकुसुमदायिकानि वनानीति अत्थो. लिङ्गविपल्लासेन हि ‘‘वना’’ति वुत्तं.
३५२. न मनुस्सेसु ईदिसं नगरन्ति यादिसं तव इदं नगरं, ईदिसं मनुस्सेसु नत्थि, मनुस्सलोके न उपलब्भतीति अत्थो. रूपियमयाति रजतमया. दद्दल्लमानाति अतिविय विरोचमाना. आभेन्तीति सोभयन्ति. समन्ता चतुरो दिसाति समन्ततो चतस्सोपि दिसायो.
३५३. या तेमाति या ते इमा. परिचारिकाति वेय्यावच्चकारिनियो. ताति ता परिचारिकायो. कम्बुकायूरधराति सङ्खवलयकायूरविभूसिता. कञ्चनावेळभूसिताति सुवण्णवटंसकसमलङ्कतकेसहत्था.
३५४. कदलिमिगसञ्छन्नाति ¶ ¶ कदलिमिगचम्मपच्चत्थरणत्थता. सज्जाति सज्जिता सयितुं युत्तरूपा. गोनकसन्थताति दीघलोमकेन कोजवेन सन्थता.
३५५. यत्थाति यस्मिं पल्लङ्के. वासूपगताति वासं उपगता, सयिताति अत्थो. सम्पत्तायड्ढरत्तायाति अड्ढरत्तिया उपगताय. ततोति पल्लङ्कतो.
३५६. पोक्खरञ्ञाति पोक्खरणिया. हरितेति ¶ नीले. सद्दलेति तरुणतिणसञ्छन्ने. सुभेति सुद्धे. सुभेति वा तस्सा आलपनं. भद्दे, समन्ततो हरिते सद्दले तस्सा पोक्खरणिया तीरे त्वं गन्त्वान ठासि तिट्ठसीति योजना.
३५७. कण्णमुण्डोति खण्डितकण्णो छिन्नकण्णो. खायिता आसीति खादिता अहोसि. अट्ठिसङ्खलिका कताति अट्ठिसङ्खलिकमत्ता कता. यथा पुरेति सुनखेन खादनतो पुब्बे विय.
३५८. ततोति पोक्खरणिं ओगाहनतो पच्छा. अङ्गपच्चङ्गीति परिपुण्णसब्बङ्गपच्चङ्गवती. सुचारूति सुट्ठु मनोरमा. पियदस्सनाति दस्सनीया. आयासीति आगच्छसि.
एवं तेन रञ्ञा पुच्छिता सा पेती आदितो पट्ठाय अत्तनो पवत्तिं तस्स कथेन्ती –
‘‘किमिलायं गहपति, सद्धो आसि उपासको;
तस्साहं भरिया आसिं, दुस्सीला अतिचारिनी.
‘‘सो मं अतिचरमानाय, सामिको एतदब्रवि;
‘नेतं तं छन्नं पतिरूपं, यं त्वं अतिचरासि मं’.
‘‘साहं घोरञ्च सपथं, मुसावादञ्च भासिसं;
‘नाहं तं अतिचरामि, कायेन उद चेतसा.
‘‘‘सचाहं ¶ ¶ तं अतिचरामि, कायेन उद चेतसा;
कण्णमुण्डोयं सुनखो, अङ्गमङ्गानि खादतु’.
‘‘तस्स कम्मस्स विपाकं, मुसावादस्स चूभयं;
सत्तेव वस्ससतानि, अनुभूतं यतो हि मे;
कण्णमुण्डो च सुनखो, अङ्गमङ्गानि खादती’’ति. – पञ्च गाथा आह;
३६०-१. तत्थ ¶ किमिलायन्ति एवंनामके नगरे. अतिचारिनीति भरिया हि पतिं अतिक्कम्म चरणतो ‘‘अतिचारिनी’’ति वुच्चति. अतिचरमानाय मयि सो सामिको मं एतदब्रवीति योजना. नेतं छन्नन्तिआदि वुत्ताकारदस्सनं. तत्थ नेतं छन्नन्ति न एतं युत्तं. न पतिरूपन्ति तस्सेव वेवचनं. यन्ति किरियापरामसनं. अतिचरासीति अतिचरसि, अयमेव वा पाठो. यं मं त्वं अतिचरसि, तत्थ यं अतिचरणं, नेतं छन्नं नेतं पतिरूपन्ति अत्थो.
३६२-४. घोरन्ति दारुणं. सपथन्ति सपनं. भासिसन्ति अभासिं. सचाहन्ति सचे अहं. तन्ति त्वं. तस्स कम्मस्साति तस्स पापकम्मस्स दुस्सील्यकम्मस्स. मुसावादस्स चाति ‘‘नाहं तं अतिचरामी’’ति वुत्तमुसावादस्स च. उभयन्ति उभयस्स विपाकं. अनुभूतन्ति अनुभूयमानं मयाति अत्थो. यतोति यतो पापकम्मतो.
एवञ्च पन वत्वा तेन अत्तनो कतं उपकारं कित्तेन्ती –
‘‘त्वञ्च देव बहुकारो, अत्थाय मे इधागतो;
सुमुत्ताहं कण्णमुण्डस्स, असोका अकुतोभया.
‘‘ताहं देव नमस्सामि, याचामि पञ्जलीकता;
भुञ्ज अमानुसे कामे, रम देव मया सहा’’ति. –
द्वे गाथा आह. तत्थ देवाति राजानं आलपति. कण्णमुण्डस्साति कण्णमुण्डतो. निस्सक्के हि इदं सामिवचनं. अथ राजा तत्थ वासेन निब्बिन्नमानसो गमनज्झासयं पकासेसि. तं सुत्वा ¶ पेती रञ्ञो पटिबद्धचित्ता तत्थेवस्स ¶ वासं याचन्ती ‘‘ताहं, देव, नमस्सामी’’ति गाथमाह.
पुन ¶ राजा एकंसेन नगरं गन्तुकामोव हुत्वा अत्तनो अज्झासयं पवेदेन्तो –
‘‘भुत्ता अमानुसा कामा, रमितोम्हि तया सह;
ताहं सुभगे याचामि, खिप्पं पटिनयाहि म’’न्ति. –
ओसानगाथमाह. तत्थ ताहन्ति तं अहं. सुभगेति सुभगयुत्ते. पटिनयाहि मन्ति मय्हं नगरमेव मं पटिनेहि. सेसं सब्बत्थ पाकटमेव.
अथ सा विमानपेती रञ्ञो वचनं सुत्वा वियोगं असहमाना सोकातुरताय ब्याकुलहदया वेधमानसरीरा नानाविधेहि उपायेहि आयाचित्वापि तं तत्थ वासेतुं असक्कोन्ती बहूहि महारहेहि रतनेहि सद्धिं राजानं नगरं नेत्वा पासादं आरोपेत्वा कन्दित्वा परिदेवित्वा अत्तनो वसनट्ठानमेव गता. राजा पन तं दिस्वा सञ्जातसंवेगो दानादीनि पुञ्ञकम्मानि कत्वा सग्गपरायणो अहोसि. अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन सावत्थियं विहरन्ते एकदिवसं आयस्मा महामोग्गल्लानो पब्बतचारिकं चरमानो तं इत्थिं सपरिवारं दिस्वा ताय कतकम्मं पुच्छि. सा आदितो पट्ठाय सब्बं थेरस्स कथेसि. थेरो तासं धम्मं देसेसि. तं पवत्तिं थेरो भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. महाजनो पटिलद्धसंवेगो पापतो ओरमित्वा दानादीनि पुञ्ञकम्मानि कत्वा सग्गपरायणो अहोसीति.
कण्णमुण्डपेतिवत्थुवण्णना निट्ठिता.
१३. ढुब्बरिपेतवत्थुवण्णना
अहु राजा ब्रह्मदत्तोति इदं उब्बरिपेतवत्थुं सत्था जेतवने विहरन्तो अञ्ञतरं उपासिकं आरब्भ कथेसि ¶ . सावत्थियं किर अञ्ञतराय उपासिकाय सामिको कालमकासि. सा पतिवियोगदुक्खातुरा सोचन्ती आळाहनं गन्त्वा रोदति. भगवा तस्सा सोतापत्तिफलस्स उपनिस्सयसम्पत्तिं दिस्वा करुणाय सञ्चोदितमानसो हुत्वा ¶ तस्सा गेहं गन्त्वा पञ्ञत्ते आसने ¶ निसीदि. उपासिका सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. अथ नं सत्था ‘‘किं, उपासिके, सोचसी’’ति वत्वा ‘‘आम, भगवा, पियविप्पयोगेन सोचामी’’ति वुत्ते तस्सा सोकं अपनेतुकामो अतीतं आहरि.
अतीते पञ्चालरट्ठे कपिलनगरे चूळनीब्रह्मदत्तो नाम राजा अहोसि. सो अगतिगमनं पहाय अत्तनो विजिते पजाय हितकरणनिरतो दस राजधम्मे अकोपेत्वा रज्जं अनुसासमानो कदाचि ‘‘अत्तनो रज्जे किं वदन्ती’’ति सोतुकामो तुन्नवायवेसं गहेत्वा एको अदुतियो नगरतो निक्खमित्वा गामतो गामं जनपदतो जनपदं विचरित्वा सब्बरज्जं अकण्टकं अनुपपीळं मनुस्से सम्मोदमाने अपारुतघरे मञ्ञे विहरन्ते दिस्वा सोमनस्सजातो निवत्तित्वा नगराभिमुखो आगच्छन्तो अञ्ञतरस्मिं गामे एकिस्सा विधवाय दुग्गतित्थिया गेहं पाविसि. सा तं दिस्वा आह – ‘‘को नु त्वं, अय्यो, कुतो वा आगतोसी’’ति? ‘‘अहं तुन्नवायो, भद्दे, भतिया तुन्नवायकम्मं करोन्तो विचरामि. यदि तुम्हाकं तुन्नवायकम्मं अत्थि, भत्तञ्च वेतनञ्च देथ, तुम्हाकम्पि कम्मं करोमी’’ति. ‘‘नत्थम्हाकं कम्मं भत्तवेतनं वा, अञ्ञेसं करोहि, अय्या’’ति. सो तत्थ कतिपाहं वसन्तो धञ्ञपुञ्ञलक्खणसम्पन्नं तस्सा धीतरं दिस्वा मातरं आह – ‘‘अयं दारिका किं केनचि कतपरिग्गहा, उदाहु अकतपरिग्गहा. सचे पन केनचि अकतपरिग्गहा, इमं मय्हं देथ, अहं तुम्हाकं सुखेन जीवनूपायं कातुं समत्थो’’ति. ‘‘साधु, अय्या’’ति सा तस्स तं अदासि.
सो ताय सद्धिं कतिपाहं वसित्वा तस्सा कहापणसहस्सं दत्वा ‘‘अहं कतिपाहेनेव निवत्तिस्सामि. भद्दे ¶ , त्वं मा उक्कण्ठसी’’ति वत्वा अत्तनो नगरं गन्त्वा, नगरस्स च तस्स गामस्स च अन्तरे मग्गं समं कारापेत्वा अलङ्कारापेत्वा महता राजानुभावेन तत्थ गन्त्वा तं दारिकं कहापणरासिम्हि ठपेत्वा सुवण्णरजतकलसेहि न्हापेत्वा ‘‘उब्बरी’’ति नामं कारापेत्वा अग्गमहेसिट्ठाने ठपेत्वा तञ्च गामं तस्सा ञातीनं दत्वा महता राजानुभावेन तं नगरं आनेत्वा ताय सद्धिं अभिरममानो यावजीवं रज्जसुखं अनुभवित्वा आयुपरियोसाने ¶ कालमकासि. कालकते च तस्मिं, कते च सरीरकिच्चे उब्बरी पतिवियोगेन सोकसल्लसमप्पितहदया आळाहनं गन्त्वा बहू दिवसे गन्धपुप्फादीहि पूजेत्वा रञ्ञो गुणे कित्तेत्वा उम्मादप्पत्ता विय कन्दन्ती परिदेवन्ती आळाहनं पदक्खिणं करोति.
तेन ¶ च समयेन अम्हाकं भगवा बोधिसत्तभूतो इसिपब्बज्जं पब्बजित्वा अधिगतज्झानाभिञ्ञो हिमवन्तस्स सामन्ता अञ्ञतरस्मिं अरञ्ञायतने विहरन्तो सोकसल्लसमप्पितं उब्बरिं दिब्बेन चक्खुना दिस्वा आकासेन आगन्त्वा दिस्समानरूपो आकासे ठत्वा तत्थ ठिते मनुस्से पुच्छि – ‘‘कस्सिदं आळाहनं, कस्सत्थाय चायं इत्थी ‘ब्रह्मदत्त, ब्रह्मदत्ता’ति कन्दन्ती परिदेवती’’ति. तं सुत्वा मनुस्सा ‘‘ब्रह्मदत्तो नाम पञ्चालानं राजा, सो आयुपरियोसाने कालमकासि, तस्सिदं आळाहनं, तस्स अयं अग्गमहेसी उब्बरी नाम ‘ब्रह्मदत्त, ब्रह्मदत्ता’ति तस्स नामं गहेत्वा कन्दन्ती परिदेवती’’ति आहंसु. तमत्थं दीपेन्ता सङ्गीतिकारा –
‘‘अहु राजा ब्रह्मदत्तो, पञ्चालानं रथेसभो;
अहोरत्तानमच्चया, राजा कालमक्रुब्बथ.
‘‘तस्स आळाहनं गन्त्वा, भरिया कन्दति उब्बरि;
ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दति.
‘‘इसि ¶ च तत्थ आगच्छि, सम्पन्नचरणो मुनि;
सो च तत्थ अपुच्छित्थ, ये तत्थ सु समागता.
‘‘‘कस्स इदं आळाहनं, नानागन्धसमेरितं;
कस्सायं कन्दति भरिया, इतो दूरगतं पतिं;
ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दति’.
‘‘ते च तत्थ वियाकंसु, ये तत्थ सु समागता;
ब्रह्मदत्तस्स भद्दन्ते, ब्रह्मदत्तस्स मारिस.
‘‘तस्स ¶ इदं आळाहनं, नानागन्धसमेरितं;
तस्सायं कन्दति भरिया, इतो दूरगतं पतिं;
ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दती’’ति. – छ गाथा ठपेसुं;
३६८-९. तत्थ ¶ अहूति अहोसि. पञ्चालानन्ति पञ्चालरट्ठवासीनं, पञ्चालरट्ठस्सेव वा. एकोपि हि जनपदो जनपदिकानं राजकुमारानं वसेन रुळ्हिया ‘‘पञ्चालान’’न्ति बहुवचनेन निद्दिसीयति. रथेसभोति रथेसु उसभसदिसो, महारथोति अत्थो. तस्स आळाहनन्ति तस्स रञ्ञो सरीरस्स दड्ढट्ठानं.
३७०. इसीति झानादीनं गुणानं एसनट्ठेन इसि. तत्थाति तस्मिं उब्बरिया ठितट्ठाने, सुसानेति अत्थो. आगच्छीति अगमासि. सम्पन्नचरणोति सीलसम्पदा, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, जागरियानुयोगो, सद्धादयो सत्त सद्धम्मा, चत्तारि रूपावचरझानानीति इमेहि पन्नरसहि चरणसङ्खातेहि गुणेहि सम्पन्नो समन्नागतो, चरणसम्पन्नोति अत्थो. मुनीति अत्तहितञ्च परहितञ्च मुनाति जानातीति मुनि. सो च तत्थ अपुच्छित्थाति सो तस्मिं ठाने ठिते जने पटिपुच्छि. ये तत्थ सु समागताति ये मनुस्सा तत्थ सुसाने समागता. सूति निपातमत्तं. ‘‘ये तत्थासुं समागता’’ति वा पाठो. आसुन्ति अहेसुन्ति अत्थो.
३७१. नानागन्धसमेरितन्ति ¶ नानाविधेहि गन्धेहि समन्ततो एरितं उपवासितं. इतोति मनुस्सलोकतो. दूरगतन्ति परलोकं गतत्ता वदति. ब्रह्मदत्ताति कन्दतीति ब्रह्मदत्ताति एवं नामसंकित्तनं कत्वा परिदेवनवसेन अव्हायति.
३७२-३. ब्रह्मदत्तस्स भद्दन्ते, ब्रह्मदत्तस्स मारिसाति मारिस, निरामयकायचित्त महामुनि ब्रह्मदत्तस्स रञ्ञो इदं आळाहनं, तस्सेव ब्रह्मदत्तस्स रञ्ञो अयं भरिया, भद्दं ते तस्स च ब्रह्मदत्तस्स भद्दं होतु, तादिसानं महेसीनं हितानुचिन्तनेन परलोके ठितानम्पि हितसुखं होतियेवाति अधिप्पायो.
अथ ¶ सो तापसो तेसं वचनं सुत्वा अनुकम्पं उपादाय उब्बरिया सन्तिकं गन्त्वा तस्सा सोकविनोदनत्थं –
‘‘छळासीतिसहस्सानि, ब्रह्मदत्तस्सनामका;
इमस्मिं आळाहने दड्ढा, तेसं कमनुसोचसी’’ति. –
गाथमाह ¶ . तत्थ छळासीतिसहस्सानीति छसहस्साधिकअसीतिसहस्ससङ्खा. ब्रह्मदत्तस्सनामकाति ब्रह्मदत्तोति एवंनामका. तेसं कमनुसोचसीति तेसं छळासीतिसहस्ससङ्खातानं ब्रह्मदत्तानं कतमं ब्रह्मदत्तं त्वं अनुसोचसि, कतमं पटिच्च ते सोको उप्पन्नोति पुच्छि.
एवं पन तेन इसिना पुच्छिता उब्बरी अत्तना अधिप्पेतं ब्रह्मदत्तं आचिक्खन्ती –
‘‘यो राजा चूळनीपुत्तो, पञ्चालानं रथेसभो;
तं भन्ते अनुसोचामि, भत्तारं सब्बकामद’’न्ति. –
गाथमाह. तत्थ चूळनीपुत्तोति एवंनामस्स रञ्ञो पुत्तो. सब्बकामदन्ति ¶ मय्हं सब्बस्स इच्छितिच्छितस्स दातारं, सब्बेसं वा सत्तानं इच्छितदायकं.
एवं उब्बरिया वुत्ते पुन तापसो –
‘‘सब्बेवाहेसुं राजानो, ब्रह्मदत्तस्सनामका;
सब्बेव चूळनीपुत्ता, पञ्चालानं रथेसभा.
‘‘सब्बेसं अनुपुब्बेन, महेसित्तमकारयि;
कस्मा पुरिमके हित्वा, पच्छिमं अनुसोचसी’’ति. – गाथाद्वयमाह;
३७६. तत्थ सब्बेवाहेसुन्ति सब्बेव ते छळासीतिसहस्ससङ्खा राजानो ब्रह्मदत्तस्स नामका चूळनीपुत्ता पञ्चालानं रथेसभाव अहेसुं. इमे राजभावादयो विसेसा तेसु एकस्सापि नाहेसुं.
३७७. महेसित्तमकारयीति त्वञ्च तेसं सब्बेसम्पि अनुपुब्बेन अग्गमहेसिभावं अकासि, अनुप्पत्ताति अत्थो. कस्माति गुणतो च सामिकभावतो ¶ च अविसिट्ठेसु एत्तकेसु जनेसु पुरिमके राजानो पहाय पच्छिमं एकंमेव कस्मा केन कारणेन अनुसोचसीति पुच्छि.
तं ¶ सुत्वा उब्बरी संवेगजाता पुन तापसं –
‘‘आतुमे इत्थिभूताय, दीघरत्ताय मारिस;
यस्सा मे इत्थिभूताय, संसारे बहुभाससी’’ति. –
गाथमाह. तत्थ आतुमेति अत्तनि. इत्थिभूतायाति इत्थिभावं उपगताय. दीघरत्तायाति दीघरत्तं. अयञ्हेत्थ अधिप्पायो – इत्थिभूताय अत्तनि सब्बकालं इत्थीयेव होति, उदाहु पुरिसभावम्पि उपगच्छतीति. यस्सा मे इत्थिभूतायाति यस्सा मय्हं इत्थिभूताय एवं ताव बहुसंसारे महेसिभावं महामुनि त्वं भाससि कथेसीति अत्थो. ‘‘आहु मे इत्थिभूताया’’ति वा पाठो. तत्थ आति अनुस्सरणत्थे निपातो. आहु मेति सयं अनुस्सरितं अञ्ञातमिदं मया, इत्थिभूताय इत्थिभावं उपगताय एवं मय्हं ¶ एत्तकं कालं अपरापरुप्पत्ति अहोसि. कस्मा? यस्मा यस्सा मे इत्थिभूताय सब्बेसं अनुपुब्बेन महेसित्तमकारयि, किं त्वं, महामुनि, संसारे बहुं भाससीति योजना.
तं सुत्वा तापसो अयं नियमो संसारे नत्थि ‘‘इत्थी इत्थीयेव होति, पुरिसो पुरिसो एवा’’ति दस्सेन्तो –
‘‘अहु इत्थी अहु पुरिसो, पसुयोनिम्पि आगमा;
एवमेतं अतीतानं, परियन्तो न दिस्सती’’ति. –
गाथमाह. तत्थ अहु इत्थी अहु पुरिसोति त्वं कदाचि इत्थीपि अहोसि, कदाचि पुरिसोपि अहोसि. न केवलं इत्थिपुरिसभावमेव, अथ खो पसु योनिम्पि अगमासि, कदाचि पसुभावम्पि अगमासि, तिरच्छानयोनिम्पि उपगता अहोसि. एवमेतं अतीतानं, परियन्तो न दिस्सतीति एवं यथावुत्तं एतं इत्थिभावं पुरिसभावं तिरच्छानादिभावञ्च उपगतानं अतीतानं अत्तभावानं परियन्तो ञाणचक्खुना महता उस्साहेन पस्सन्तानम्पि न दिस्सति. न केवलं तवेव, अथ खो सब्बेसम्पि ¶ संसारे परिब्भमन्तानं सत्तानं अत्तभावस्स परियन्तो न दिस्सतेव न पञ्ञायतेव. तेनाह भगवा –
‘‘अनमतग्गोयं, भिक्खवे, संसारो, पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं ¶ सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२४).
एवं तेन तापसेन संसारस्स अपरियन्ततं कम्मस्सकतञ्च विभावेन्तेन देसितं धम्मं सुत्वा संसारे संविग्गहदया धम्मे च पसन्नमानसा विगतसोकसल्ला हुत्वा अत्तनो पसादं सोकविगमनञ्च पकासेन्ती –
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही ¶ वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेताय, पतिसोकं अपानुदि.
‘‘साहं अब्बूळ्हसल्लास्मि, सीतिभूतास्मि निब्बुता;
न सोचामि न रोदामि, तव सुत्वा महामुनी’’ति. –
तिस्सो गाथा अभासि. तासं अत्थो हेट्ठा वुत्तोयेव.
इदानि संविग्गहदयाय उब्बरिया पटिपत्तिं दस्सेन्तो सत्था –
‘‘तस्स तं वचनं सुत्वा, समणस्स सुभासितं;
पत्तचीवरमादाय, पब्बजि अनगारियं.
‘‘सा च पब्बजिता सन्ता, अगारस्मा अनगारियं;
मेत्तचित्तं आभावेसि, ब्रह्मलोकूपपत्तिया.
‘‘गामा गामं विचरन्ती, निगमे राजधानियो;
उरुवेळा नाम सो गामो, यत्थ कालमक्रुब्बथ.
‘‘मेत्तचित्तं ¶ आभावेत्वा, ब्रह्मलोकूपपत्तिया;
इत्थिचित्तं विराजेत्वा, ब्रह्मलोकूपगा अहू’’ति. – चतस्सो गाथा अभासि;
३८३-४. तत्थ ¶ तस्साति तस्स तापसस्स. सुभासितन्ति सुट्ठु भासितं, धम्मन्ति अत्थो. पब्बजिता सन्ताति पब्बज्जं उपगता समाना, पब्बजित्वा वा हुत्वा सन्तकायवाचा. मेत्तचित्तन्ति मेत्तासहगतं चित्तं. चित्तसीसेन मेत्तज्झानं वदति. ब्रह्मलोकूपपत्तियाति तञ्च सा मेत्तचित्तं भावेन्ती ब्रह्मलोकूपपत्तिया अभावेसि, न विपस्सनापादकादिअत्थं. अनुप्पन्ने हि बुद्धे ब्रह्मविहारादिके भावेन्ता तापसपरिब्बाजका यावदेव भवसम्पत्तिअत्थमेव भावेसुं.
३८५-६. गामा ¶ गामन्ति गामतो अञ्ञं गामं. आभावेत्वाति वड्ढेत्वा ब्रूहेत्वा. ‘‘अभावेत्वा’’ति केचि पठन्ति, तेसं अ-कारो निपातमत्तं. इत्थिचित्तं विराजेत्वाति इत्थिभावे चित्तं अज्झासयं अभिरुचिं विराजेत्वा इत्थिभावे विरत्तचित्ता हुत्वा. ब्रह्मलोकूपगाति पटिसन्धिग्गहणवसेन ब्रह्मलोकं उपगमनका अहोसि. सेसं हेट्ठा वुत्तनयत्ता उत्तानमेव.
सत्था इमं धम्मदेसनं आहरित्वा तस्सा उपासिकाय सोकं विनोदेत्वा उपरि चतुसच्चदेसनं अकासि. सच्चपरियोसाने सा उपासिका सोतापत्तिफले पतिट्ठहि. सम्पत्तपरिसाय च देसना सात्थिका अहोसीति.
उब्बरिपेतवत्थुवण्णना निट्ठिता.
इति खुद्दक-अट्ठकथाय पेतवत्थुस्मिं
तेरसवत्थुपटिमण्डितस्स
दुतियस्स उब्बरिवग्गस्स अत्थसंवण्णना निट्ठिता.