📜

४. महावग्गो

१. अम्बसक्करपेतवत्थुवण्णना

वेसालीनाम नगरत्थि वज्जीनन्ति इदं अम्बसक्करपेतवत्थु. तस्स का उप्पत्ति? भगवति जेतवने विहरन्ते अम्बसक्करो नाम लिच्छविराजा मिच्छादिट्ठिको नत्थिकवादो वेसालियं रज्जं कारेसि. तेन च समयेन वेसालिनगरे अञ्ञतरस्स वाणिजस्स आपणसमीपे चिक्खल्लं होति, तत्थ बहू जना उप्पतित्वा अतिक्कमन्ता किलमन्ति, केचि कद्दमेन लिम्पन्ति. तं दिस्वा सो वाणिजो ‘‘मा इमे मनुस्सा कललं अक्कमिंसू’’ति अपगतदुग्गन्धं सङ्खवण्णपटिभागं गोसीसट्ठिं आहरापेत्वा निक्खिपापेसि. पकतिया च सीलवा अहोसि अक्कोधनो सण्हवाचो, परेसञ्च यथाभूतं गुणं कित्तेति.

सो एकस्मिं दिवसे अत्तनो सहायस्स न्हायन्तस्स पमादेन अनोलोकेन्तस्स निवासनवत्थं कीळाधिप्पायेन अपनिधाय तं दुक्खापेत्वा अदासि. भागिनेय्यो पनस्स चोरिकाय परगेहतो भण्डं आहरित्वा तस्सेव आपणे निक्खिपि. भण्डसामिका वीमंसन्ता भण्डेन सद्धिं तस्स भागिनेय्यं तञ्च रञ्ञो दस्सेसुं. राजा ‘‘इमस्स सीसं छिन्दथ, भागिनेय्यं पनस्स सूले आरोपेथा’’ति आणापेसि. राजपुरिसा तथा अकंसु. सो कालं कत्वा भुम्मदेवेसु उप्पज्जि. सो गोसीसेन सेतुनो कतत्ता सेतवण्णं दिब्बं मनोजवं अस्साजानीयं पटिलभि, गुणवन्तानं वण्णकथनेन तस्स गत्ततो दिब्बगन्धो वायति, साटकस्स पन अपनिहितत्ता नग्गो अहोसि. सो अत्तना पुब्बे कतकम्मं ओलोकेन्तो तदनुसारेन अत्तनो भागिनेय्यं सूले आरोपितं दिस्वा करुणाय चोदियमानो मनोजवं अस्सं अभिरुहित्वा अड्ढरत्तिसमये तस्स सूला रोपितट्ठानं गन्त्वा अविदूरे ठितो ‘‘जीव, भो, जीवितमेव सेय्यो’’ति दिवसे दिवसे वदति.

तेन च समयेन अम्बसक्करो राजा हत्थिक्खन्धवरगतो नगरं पदक्खिणं करोन्तो अञ्ञतरस्मिं गेहे वातपानं विवरित्वा राजविभूतिं पस्सन्तिं एकं इत्थिं दिस्वा पटिबद्धचित्तो हुत्वा पच्छासने निसिन्नस्स पुरिसस्स ‘‘इमं घरं इमञ्च इत्थिं उपधारेही’’ति सञ्ञं दत्वा अनुक्कमेन अत्तनो राजगेहं पविट्ठो तं पुरिसं पेसेसि – ‘‘गच्छ, भणे, तस्सा इत्थिया ससामिकभावं वा असामिकभावं वा जानाही’’ति. सो गन्त्वा तस्सा ससामिकभावं ञत्वा रञ्ञो आरोचेसि. राजा तस्सा इत्थिया परिग्गहणूपायं चिन्तेन्तो तस्सा सामिकं पक्कोसापेत्वा ‘‘एहि, भणे, मं उपट्ठाही’’ति आह. सो अनिच्छन्तोपि ‘‘राजा अत्तनो वचनं अकरोन्ते मयि राजदण्डं करेय्या’’ति भयेन राजुपट्ठानं सम्पटिच्छित्वा दिवसे दिवसे राजुपट्ठानं गच्छति. राजापि तस्स भत्तवेतनं दापेत्वा कतिपयदिवसातिक्कमेन पातोव उपट्ठानं आगतं एवमाह – ‘‘गच्छ, भणे, अमुम्हि ठाने एका पोक्खरणी अत्थि, ततो अरुणवण्णमत्तिकं रत्तुप्पलानि च आनेहि, सचे अज्जेव नागच्छेय्यासि, जीवितं ते नत्थी’’ति. तस्मिञ्च गते द्वारपालं आह – ‘‘अज्ज अनत्थङ्गते एव सूरिये सब्बद्वारानि थकेतब्बानी’’ति.

सा च पोक्खरणी वेसालिया तियोजनमत्थके होति, तथापि सो पुरिसो मरणभयतज्जितो वातवेगेन पुब्बण्हेयेव तं पोक्खरणिं सम्पापुणि. ‘‘सा च पोक्खरणी अमनुस्सपरिग्गहिता’’ति पगेव सुतत्ता भयेन सो ‘‘अत्थि नु खो एत्थ कोचि परिस्सयो’’ति समन्ततो अनुपरियायति. तं दिस्वा पोक्खरणिपालको अमनुस्सो करुणायमानरूपो मनुस्सरूपेन उपसङ्कमित्वा ‘‘किमत्थं, भो पुरिस, इधागतोसी’’ति आह. सो तस्स तं पवत्तिं कथेसि. सो ‘‘यदि एवं यावदत्थं गण्हाही’’ति अत्तनो दिब्बरूपं दस्सेत्वा अन्तरधायि.

सो तत्थ अरुणवण्णमत्तिकं रत्तुप्पलानि च गहेत्वा अनत्थङ्गतेयेव सूरिये नगरद्वारं सम्पापुणि. तं दिस्वा द्वारपालो तस्स विरवन्तस्सेव द्वारं थकेसि. सो थकिते द्वारे पवेसनं अलभन्तो द्वारसमीपे सूले आरोपितं पुरिसं दिस्वा ‘‘एते मयि अनत्थङ्गते एव सूरिये आगते विरवन्ते एवं द्वारं थकेसुं. ‘अहं कालेयेव आगतो, मम दासो नत्थी’ति तयापि ञातं होतू’’ति सक्खिमकासि. तं सुत्वा सो आह ‘‘अहं सूले आवुतो वज्झो मरणाभिमुखो, कथं तव सक्खि होमि. एको पनेत्थ पेतो महिद्धिको मम समीपं आगमिस्सति, तं सक्खिं करोही’’ति. ‘‘कथं पन सो मया दट्ठब्बो’’ति? इधेव त्वं तिट्ठ, ‘‘सयमेव दक्खिस्ससी’’ति. सो तत्थ ठितो मज्झिमयामे तं पेतं आगतं दिस्वा सक्खिं अकासि. विभाताय च रत्तिया रञ्ञा ‘‘मम आणा तया अतिक्कन्ता, तस्मा राजदण्डं ते करिस्सामी’’ति वुत्ते, देव, मया तव आणा नातिक्कन्ता, अनत्थङ्गते एव सूरिये अहं इधागतोति. तत्थ को ते सक्खीति? सो तस्स सूलावुतस्स पुरिसस्स सन्तिके आगच्छन्तं नग्गपेतं ‘‘सक्खी’’ति निद्दिसित्वा ‘‘कथमेतं अम्हेहि सद्धातब्ब’’न्ति रञ्ञा वुत्ते ‘‘अज्ज रत्तियं तुम्हेहि सद्धातब्बं पुरिसं मया सद्धिं पेसेथा’’ति आह. तं सुत्वा राजा सयमेव तेन सद्धिं तत्थ गन्त्वा ठितो पेतेन च तत्थागन्त्वा ‘‘जीव, भो, जीवितमेव सेय्यो’’ति वुत्ते तं ‘‘सेय्या निसज्जा नयिमस्स अत्थी’’तिआदिना पञ्चहि गाथाहि पटिपुच्छि. इदानि आदितो पन ‘‘वेसालि नाम नगरत्थि वज्जीन’’न्ति गाथा तासं सम्बन्धदस्सनत्थं सङ्गीतिकारेहि ठपिता –

५१७.

‘‘वेसाली नाम नगरत्थि वज्जीनं, तत्थ अहु लिच्छवि अम्बसक्करो;

दिस्वान पेतं नगरस्स बाहिरं, तत्थेव पुच्छित्थ तं कारणत्थिको.

५१८.

‘‘सेय्या निसज्जा नयिमस्स अत्थि, अभिक्कमो नत्थि पटिक्कमो च;

असितपीतखायितवत्थभोगा, परिचारणा सापि इमस्स नत्थि.

५१९.

‘‘ये ञातका दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बे;

दट्ठुम्पि ते दानि न तं लभन्ति, विराजिततो हि जनेन तेन.

५२०.

‘‘न ओग्गतत्तस्स भवन्ति मित्ता, जहन्ति मित्ता विकलं विदित्वा;

अत्थञ्च दिस्वा परिवारयन्ति, बहू मित्ता उग्गतत्तस्स होन्ति.

५२१.

‘‘निहीनत्तो सब्बभोगेहि किच्छो, सम्मक्खितो सम्परिभिन्नगत्तो;

उस्सावबिन्दूव पलिम्पमाना, अज्ज सुवे जीवितस्सूपरोधो.

५२२.

‘‘एतादिसं उत्तमकिच्छप्पत्तं,

उत्तासितं पुचिमन्दस्स सूले;

अथ त्वं केन वण्णेन वदेसि यक्ख,

‘जीव भो जीवितमेव सेय्यो’’’ति.

५१७. तत्थ तत्थाति तस्सं वेसालियं. नगरस्स बाहिरन्ति नगरस्स बहि भवं, वेसालिनगरस्स बहि एव जातं पवत्तं सम्बन्धं. तत्थेवाति यत्थ तं पस्सि, तत्थेव ठाने. न्ति तं पेतं. कारणत्थिकोति ‘‘जीव, भो, जीवितमेव सेय्यो’’ति वुत्तअत्थस्स कारणेन अत्थिको हुत्वा.

५१८. सेय्या निसज्जा नयिमस्स अत्थीति पिट्ठिपसारणलक्खणा सेय्या, पल्लङ्काभुजनलक्खणा निसज्जा च इमस्स सूले आरोपितपुग्गलस्स नत्थि. अभिक्कमो नत्थि पटिक्कमो चाति अभिक्कमादिलक्खणं अप्पमत्तकम्पि गमनं इमस्स नत्थि. परिचारिका सापीति या असितपीतखायितवत्थपरिभोगादिलक्खणा इन्द्रियानं परिचारणा, सापि इमस्स नत्थि. ‘‘परिहरणा सापी’’ति वा पाठो, असितादिपरिभोगवसेन इन्द्रियानं परिहरणा, सापि इमस्स नत्थि विगतजीवितत्ताति अत्थो. ‘‘परिचारणा सापी’’ति केचि पठन्ति.

५१९. दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बेति सन्दिट्ठसहाया चेव अदिट्ठसहाया च यस्स मित्ता अनुद्दयावन्तो ये अस्स इमस्स पुब्बे अहेसुं. दट्ठुम्पीति पस्सितुम्पि न लभन्ति, कुतो सह वसितुन्ति अत्थो. विराजितत्तोति परिच्चत्तसभावो. जनेन तेनाति तेन ञातिआदिजनेन.

५२०. न ओग्गतत्तस्स भवन्ति मित्ताति अपगतविञ्ञाणस्स मतस्स मित्ता नाम न होन्ति तस्स मित्तेहि कातब्बकिच्चस्स अतिक्कन्तत्ता. जहन्ति मित्ता विकलं विदित्वाति मतो ताव तिट्ठतु, जीवन्तम्पि भोगविकलं पुरिसं विदित्वा ‘‘न इतो किञ्चि गय्हूपग’’न्ति मित्ता पजहन्ति. अत्थञ्च दिस्वा परिवारयन्तीति तस्स पन सन्तकं अत्थं धनं दिस्वा पियवादिनो मुखुल्लोकिका हुत्वा तं परिवारेन्ति. बहू मित्ता उग्गतत्तस्स होन्तीति विभवसम्पत्तिया उग्गतसभावस्स समिद्धस्स बहू अनेका मित्ता होन्ति, अयं लोकियसभावोति अत्थो.

५२१. निहीनत्तो सब्बभोगेहीति सब्बेहि उपभोगपरिभोगवत्थूहि परिहीनत्तो. किच्छोति दुक्खितो. सम्मक्खितोति रुहिरेहि सम्मक्खितसरीरो. सम्परिभिन्नगत्तोति सूलेन अब्भन्तरे विदालितगत्तो. उस्सावबिन्दूव पलिम्पमानोति तिणग्गे लिम्पमानउस्सावबिन्दुसदिसो. अज्ज सुवेति अज्ज वा सुवे वा इमस्स नाम पुरिसस्स जीवितस्स उपरोधो निरोधो, ततो उद्धं नप्पवत्ततीति अत्थो.

५२२. उत्तासितन्ति आवुतं आरोपितं. पुचिमन्दस्स सूलेति निम्बरुक्खस्स दण्डेन कतसूले . केन वण्णेनाति केन कारणेन. जीव, भो, जीवितमेव सेय्योति, भो पुरिस, जीव. कस्मा? सूलं आरोपितस्सापि हि ते इध जीवितमेव इतो चुतस्स जीविततो सतभागेन सहस्सभागेन सेय्यो सुन्दरतरोति.

एवं तेन रञ्ञा पुच्छितो सो पेतो अत्तनो अधिप्पायं पकासेन्तो –

५२३.

‘‘सालोहितो एस अहोसि मय्हं, अहं सरामि पुरिमाय जातिया;

दिस्वा च मे कारुञ्ञमहोसि राज, मा पापधम्मो निरयं पतायं.

५२४.

‘‘इतो चुतो लिच्छवि एस पोसो, सत्थुस्सदं निरयं घोररूपं;

उपपज्जति दुक्कटकम्मकारी, महाभितापं कटुकं भयानकं.

५२५.

‘‘अनेकभागेन गुणेन सेय्यो, अयमेव सूलो निरयेन तेन;

एकन्तदुक्खं कटुकं भयानकं, एकन्ततिब्बं निरयं पतायं.

५२६.

‘‘इदञ्च सुत्वा वचनं ममेसो, दुक्खूपनीतो विजहेय्य पाणं;

तस्मा अहं सन्तिके न भणामि, मा मेकतो जीवितस्सूपरोधो’’ति. –

चतस्सो गाथा अभासि.

५२३. तत्थ सालोहितो समानलोहितो योनिसम्बन्धेन सम्बन्धो, ञातकोति अत्थो. पुरिमाय जातियाति पुरिमत्तभावे. मा पापधम्मो निरयं पतायन्ति अयं पापधम्मो पुरिसो निरयं मा पति, मा निरयं उपपज्जीति इमं दिस्वा मे कारुञ्ञं अहोसीति योजना.

५२४. सत्तुस्सदन्ति पापकारीहि सत्तेहि उस्सन्नं, अथ वा पञ्चविधबन्धनं, मुखे तत्तलोहसेचनं, अङ्गारपब्बतारोपनं, लोहकुम्भिपक्खेपनं, असिपत्तवनप्पवेसनं, वेत्तरणियं समोतरणं, महानिरये पक्खेपोति. इमेहि सत्तहि पञ्चविधबन्धनादीहि दारुणकारणेहि उस्सन्नं, उपरूपरि निचितन्ति अत्थो. महाभितापन्ति महादुक्खं, महाअग्गिसन्तापं वा. कटुकन्ति अनिट्ठं. भयानकन्ति भयजनकं.

५२५. अनेकभागेनगुणेनाति अनेककोट्ठासेन आनिसंसेन. अयमेव सूलो निरयेन तेनाति ततो इमस्स उप्पत्तिट्ठानभूततो निरयतो अयमेव सूलो सेय्योति. निस्सक्के हि इदं करणवचनं. एकन्त तिब्बन्ति एकन्तेनेव तिखिणदुक्खं, नियतमहादुक्खन्ति अत्थो.

५२६. इदञ्च सुत्वा वचनं ममेसोति ‘‘इतो चुतो’’तिआदिना वुत्तं मम वचनं सुत्वा एसो पुरिसो दुक्खूपनीतो मम वचनेन निरयदुक्खं उपनीतो विय हुत्वा. विजहेय्य पाणन्ति अत्तनो जीवितं परिच्चजेय्य. तस्माति तेन कारणेन. मा मेकतोति ‘‘मया एकतो इमस्स पुरिसस्स जीवितस्स उपरोधो मा होतू’’ति इमस्स सन्तिके इदं वचनं अहं न भणामि, अथ खो ‘‘जीव, भो, जीवितमेव सेय्यो’’ति इदमेव भणामीति अधिप्पायो.

एवं पेतेन अत्तनो अधिप्पाये पकासिते पुन राजा पेतस्स पवत्तिं पुच्छितुं ओकासं करोन्तो इमं गाथमाह –

५२७.

‘‘अञ्ञातो एसो पुरिसस्स अत्थो, अञ्ञम्पि इच्छामसे पुच्छितुं तुवं;

ओकासकम्मं सचे नो करोसि, पुच्छाम तं नो न च कुज्झितब्ब’’न्ति.

५२८.

‘‘अद्धा पटिञ्ञा मे तदा अहु, नाचिक्खणा अप्पसन्नस्स होति;

अकामा सद्धेय्यवचोति कत्वा, पुच्छस्सु मं कामं यथा विसय्ह’’न्ति. –

इमा रञ्ञो पेतस्स च वचनपटिवचनगाथा.

५२७. तत्थ अञ्ञातोति अवगतो. इच्छामसेति इच्छाम. नोति अम्हाकं. न च कुज्झितब्बन्ति ‘‘इमे मनुस्सा यंकिञ्चि पुच्छन्ती’’ति कोधो न कातब्बो.

५२८. अद्धाति एकंसेन. पटिञ्ञा मेति ञाणवसेन मय्हं ‘‘पुच्छस्सू’’ति पटिञ्ञा, ओकासदानन्ति अत्थो. तदा अहूति तस्मिं काले पठमदस्सने अहोसि. नाचिक्खणा अप्पसन्नस्स होतीति अकथना अप्पसन्नस्स होति. पसन्नो एव हि पसन्नस्स किञ्चि कथेति. त्वं पन तदा मयि अप्पसन्नो, अहञ्च तयि, तेन पटिजानित्वा कथेतुकामो नाहोसि. इदानि पनाहं तुय्हं अकामा सद्धेय्यवचो अकामो एव सद्धातब्बवचनो इति कत्वा इमिना कारणेन . पुच्छस्सुमं कामं यथा विसय्हन्ति त्वं यथा इच्छसि, तमत्थं मं पुच्छस्सु. अहं पन यथा विसय्हं यथा मय्हं सहितुं सक्का, तथा अत्तनो ञाणबलानुरूपं कथेस्सामीति अधिप्पायो.

एवं पेतेन पुच्छनाय ओकासे कते राजा –

५२९.

‘‘यं किञ्चहं चक्खुना पस्सिसामि,

सब्बम्पि ताहं अभिसद्दहेय्यं;

दिस्वाव तं नोपि चे सद्दहेय्यं,

करेय्यासि मे यक्ख नियस्सकम्म’’न्ति. –

गाथमाह. तस्सत्थो – अहं यं किञ्चिदेव चक्खुना पस्सिस्सामि, तं सब्बम्पि तथेव अहं अभिसद्दहेय्यं, तं पन दिस्वाव तं वचनं नोपि चे सद्दहेय्यं. यक्ख, मय्हं नियस्सकम्मं निग्गहकम्मं करेय्यासीति. अथ वा यं किञ्चहं चक्खुना पस्सिस्सामीति अहं यं किञ्चिदेव चक्खुना पस्सिस्सामि अचक्खुगोचरस्स अदस्सनतो. सब्बम्पि ताहं अभिसद्दहेय्यन्ति सब्बम्पि ते अहं दिट्ठं सुतं अञ्ञं वा अभिसद्दहेय्यं. तादिसो हि मय्हं तयि अभिप्पसादोति अधिप्पायो. पच्छिमपदस्स पन यथावुत्तोव अत्थो.

तं सुत्वा पेतो –

५३०.

‘‘सच्चप्पटिञ्ञा तव मेसा होतु, सुत्वान धम्मं लभ सुप्पसादं;

अञ्ञत्थिको नो च पदुट्ठचित्तो, यं ते सुतं असुतञ्चापि धम्मं;

सब्बम्पि अक्खिस्सं यथा पजान’’न्ति. – गाथमाह ; इतो परं –

५३१.

‘‘सेतेन अस्सेन अलङ्कतेन, उपयासि सूलावुतकस्स सन्तिके;

यानं इदं अब्भुतं दस्सनेय्यं, किस्सेतं कम्मस्स अयं विपाकोति.

५३२.

‘‘वेसालिया नगरस्स मज्झे, चिक्खल्लमग्गे नरकं अहोसि;

गोसीसमेकाहं पसन्नचित्तो, सेतं गहेत्वा नरकस्मिं निक्खिपिं.

५३३.

‘‘एतस्मिं पादानि पतिट्ठपेत्वा, मयञ्च अञ्ञे च अतिक्कमिम्हा;

यानं इदं अब्भुतं दस्सनेय्यं, तस्सेव कम्मस्स अयं विपाकोति.

५३४.

‘‘वण्णो च ते सब्बदिसा पभासति, गन्धो च ते सब्बदिसा पवायति;

यक्खिद्धिपत्तोसि महानुभावो, नग्गो चासि किस्स अयं विपाकोति.

५३५.

‘‘अक्कोधनो निच्चपसन्नचित्तो, सण्हाहि वाचाहि जनं उपेमि;

तस्सेव कम्मस्स अयं विपाको, दिब्बो मे वण्णो सततं पभासति.

५३६.

‘‘यसञ्च कित्तिञ्च धम्मे ठितानं, दिस्वान मन्तेमि पसन्नचित्तो;

तस्सेव कम्मस्स अयं विपाको, दिब्बो मे गन्धो सततं पवायति.

५३७.

‘‘सहायानं तित्थस्मिं न्हायन्तानं, थले गहेत्वा निदहिस्स दुस्सं;

खिड्डत्थिको नो च पदुट्ठचित्तो, तेनम्हि नग्गो कसिरा च वुत्तीति.

५३८.

‘‘यो कीळमानो पकरोति पापं, तस्सेदिसं कम्मविपाकमाहु;

अकीळमानो पन यो करोति, किं तस्स कम्मस्स विपाकमाहूति.

५३९.

‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च संकिलिट्ठा;

कायस्स भेदा अभिसम्परायं, असंसयं ते निरयं उपेन्ति.

५४०.

‘‘अपरे पन सुगतिमासमाना, दाने रता सङ्गहितत्तभावा;

कायस्स भेदा अभिसम्परायं, असंसयं ते सुगतिं उपेन्ती’’ति. –

तेसं उभिन्नं वचनपटिवचनगाथा होन्ति.

५३०. तत्थ सच्चप्पटिञ्ञा तव मेसा होतूति ‘‘सब्बम्पि ताहं अभिसद्दहेय्य’’न्ति तव एसा पटिञ्ञा मय्हं सच्चं होतु. सुत्वान धम्मं लभ सुप्पसादन्ति मया वुच्चमानं धम्मं सुत्वा सुन्दरं पसादं लभस्सु. अञ्ञत्थिकोति आजाननत्थिको. यथा पजानन्ति यथा अञ्ञोपि पजानन्तो, ‘‘यथापि ञात’’न्ति वा मया यथा ञातन्ति अत्थो.

५३१. किस्सेतं कम्मस्स अयं विपाकोति किस्सेतं किस्स नाम एतं, किस्स कम्मस्स अयं विपाको. एतन्ति वा निपातमत्तं, किस्स कम्मस्साति योजना. ‘‘किस्स ते’’ति च केचि पठन्ति.

५३२-३३. चिक्खल्लमग्गेति चिक्खल्लवति पथम्हि. नरकन्ति आवाटं. एकाहन्ति एकं अहं. नरकस्मिं निक्खिपिन्ति यथा कद्दमो न अक्कमीयति, एवं तस्मिं चिक्खल्लावाटे ठपेसिं. तस्साति तस्स गोसीसेन सेतुकरणस्स.

५३६-७. धम्मे ठितानन्ति धम्मचारीनं समचारीनं. मन्तेमीति कथेमि कित्तयामि. खिड्डत्थिकोति हसाधिप्पायो. नो च पदुट्ठचित्तोति दुस्ससामिके न दूसितचित्तो, न अवहरणाधिप्पायो नापि विनासाधिप्पायोति अत्थो.

५३८. अकीळमानोति अखिड्डाधिप्पायो, लोभादीहि दूसितचित्तो. किं तस्स कम्मस्स विपाकमाहूति तस्स तथा कतस्स पापकम्मस्स कीव कटुकं दुक्खविपाकं पण्डिता आहु.

५३९-४०. दुट्ठसङ्कप्पमनाति कामसङ्कप्पादिवसेन दूसितमनोवितक्का, एतेन मनोदुच्चरितमाह. कायेन वाचाय च संकिलिट्ठाति पाणातिपातादिवसेन कायवाचाहि मलिना. आसमानाति आसीसमाना पत्थयमाना.

एवं पेतेन सङ्खेपेनेव कम्मफलेसु विभजित्वा दस्सितेसु तं असद्दहन्तो राजा –

५४१.

‘‘तं किन्ति जानेय्यमहं अवेच्च, कल्याणपापस्स अयं विपाको;

किं वाहं दिस्वा अभिसद्दहेय्यं, को वापि मं सद्दहापेय्य एत’’न्ति. –

गाथमाह. तत्थ तं किन्ति जानेय्यमहं अवेच्चाति योयं तया ‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च संकिलिट्ठा’’तिआदिना. ‘‘अपरे पन सुगतिमासमाना’’तिआदिना च कल्याणस्स पापस्स च कम्मस्स विपाको विभजित्वा वुत्तो, तं किन्ति केन कारणेन अहं अवेच्च अपरपच्चयभावेन सद्दहेय्यं. किं वाहं दिस्वा अभिसद्दहेय्यन्ति कीदिसं वा पनाहं पच्चक्खभूतं निदस्सनं दिस्वा पटिसद्दहेय्यं. को वापि मं सद्दहापेय्य एतन्ति को वा विञ्ञू पुरिसो पण्डितो एतमत्थं मं सद्दहापेय्य, तं कथेहीति अत्थो.

तं सुत्वा पेतो कारणेन तमत्थं तस्स पकासेन्तो –

५४२.

‘‘दिस्वा च सुत्वा अभिसद्दहस्सु, कल्याणपापस्स अयं विपाको;

कल्याणपापे उभये असन्ते, सिया नु सत्ता सुगता दुग्गता वा.

५४३.

‘‘नो चेत्थ कम्मानि करेय्युं मच्चा, कल्याणपापानि मनुस्सलोके;

नाहेसुं सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके.

५४४.

‘‘यस्मा च कम्मानि करोन्ति मच्चा, कल्याणपापानि मनुस्सलोके;

तस्मा हि सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके.

५४५.

‘‘द्वयज्ज कम्मानं विपाकमाहु, सुखस्स दुक्खस्स च वेदनीयं;

ता देवतायो परिचारयन्ति, पच्चेन्ति बाला द्वयतं अपस्सिनो’’ति. –

गाथा अभासि.

५४२. तत्थ दिस्वा चाति पच्चक्खतो दिस्वापि. सुत्वाति धम्मं सुत्वा तदनुसारेन नयं नेन्तो अनुमिनन्तो. कल्याणपापस्साति कुसलस्स अकुसलस्स च कम्मस्स अयं सुखो अयं दुक्खो च विपाकोति अभिसद्दहस्सु. उभये असन्तेति कल्याणे पापे चाति दुविधे कम्मे अविज्जमाने. सिया नु सत्ता सुगता दुग्गता वाति ‘‘इमे सत्ता सुगतिं गता दुग्गतिं गता वा, सुगतियं वा अड्ढा दुग्गतियं दलिद्दा वा’’ति अयमत्थो किं नु सिया कथं सम्भवेय्याति अत्थो.

५४३-४. इदानि यथावुत्तमत्थं ‘‘नोचेत्थ कम्मानी’’ति च ‘‘यस्मा च कम्मानी’’ति च गाथाद्वयेन ब्यतिरेकतो अन्वयतो च विभावेति. तत्थ हीना पणीताति कुलरूपारोग्यपरिवारादीहि हीना उळारा च.

५४५. द्वयज्ज कम्मानं विपाकमाहूति द्वयं दुविधं अज्ज इदानि कम्मानं सुचरितदुच्चरितानं विपाकं वदन्ति कथेन्ति. किं तन्ति आह ‘‘सुखस्स दुक्खस्स च वेदनीय’’न्ति, इट्ठस्स च अनिट्ठस्स च अनुभवनयोग्गं. ता देवतायो परिचारयन्तीति ये उक्कंसवसेन सुखवेदनीयं विपाकं पटिलभन्ति, ते देवलोके ता देवता हुत्वा दिब्बसुखसमप्पिता इन्द्रियानि परिचारेन्ति. पच्चेन्ति बाला द्वयतं अपस्सिनोति ये बाला कम्मञ्च कम्मफलञ्चाति द्वयं अपस्सन्ता असद्दहन्ता, ते पापप्पसुता दुक्खवेदनीयं विपाकं अनुभवन्ता निरयादीसु कम्मुना पच्चेन्ति दुक्खं पापुणन्ति.

एवं कम्मफलं सद्दहन्तो पन त्वं कस्मा एवरूपं दुक्खं पच्चनुभवसीति अनुयोगं सन्धाय –

५४६.

‘‘न मत्थि कम्मानि सयंकतानि, दत्वापि मे नत्थि यो आदिसेय्य;

अच्छादनं सयनमथन्नपानं, तेनम्हि नग्गो कसिरा च वुत्ती’’ति. –

गाथमाह. तत्थ न मत्थि कम्मानि सयंकतानीति यस्मा सयं अत्तना पुब्बे कतानि पुञ्ञकम्मानि मम नत्थि न विज्जन्ति, येहि इदानि अच्छादनादीनि लभेय्यं. दत्वापि मे नत्थि यो आदिसेय्याति यो समणब्राह्मणानं दानं दत्वा ‘‘असुकस्स पेतस्स होतू’’ति मे आदिसेय्य उद्दिसेय्य, सो नत्थि. तेनम्हि नग्गो कसिरा च वुत्तीति तेन दुविधेनापि कारणेन इदानि नग्गो निच्चोळो अम्हि, कसिरा दुक्खा च वुत्ति जीविका होतीति.

तं सुत्वा राजा तस्स अच्छादनादिलाभं आकङ्खन्तो –

५४७.

‘‘सिया नु खो कारणं किञ्चि यक्ख, अच्छादनं येन तुवं लभेथ;

आचिक्ख मे त्वं यदत्थि हेतु, सद्धायिकं हेतुवचो सुणोमा’’ति. –

गाथमाह. तत्थ येनाति येन कारणेन त्वं अच्छादनं लभेथ लभेय्यासि, किञ्चि तं कारणं सिया नु खो भवेय्य नु खोति अत्थो. यदत्थीति यदि अत्थि.

अथस्स पेतो तं कारणं आचिक्खन्तो –

५४८.

‘‘कप्पितको नाम इधत्थि भिक्खु, झायी सुसीलो अरहा विमुत्तो;

गुत्तिन्द्रियो संवुतपातिमोक्खो, सीतिभूतो उत्तमदिट्ठिपत्तो.

५४९.

‘‘सखिलो वदञ्ञू सुवचो सुमुखो, स्वागमो सुप्पटिमुत्तको च;

पुञ्ञस्स खेत्तं अरणविहारी, देवमनुस्सानञ्च दक्खिणेय्यो.

५५०.

‘‘सन्तो विधूमो अनीघो निरासो, मुत्तो विसल्लो अममो अवङ्को;

निरूपधी सब्बपपञ्चखीणो, तिस्सो विज्जा अनुप्पत्तो जुतिमा.

५५१.

‘‘अप्पञ्ञातो दिस्वापि न च सुजानो, मुनीति नं वज्जिसु वोहरन्ति;

जानन्ति तं यक्खभूता अनेजं, कल्याणधम्मं विचरन्तं लोके.

५५२.

‘‘तस्स तुवं एकयुगं दुवे वा, ममुद्दिसित्वान सचे ददेथ;

पटिग्गहीतानि च तानि अस्सु, ममञ्च पस्सेथ सन्नद्धदुस्स’’न्ति. –

गाथा अभासि.

५४८. तत्थ कप्पिततो नामाति जटिलसहस्सस्स अब्भन्तरे आयस्मतो उपालित्थेरस्स उपज्झायं सन्धाय वदति. इधाति इमिस्सा वेसालिया समीपे. झायीति अग्गफलझानेन झायी. सीतिभूतोति सब्बकिलेसदरथपरिळाहवूपसमेन सीतिभावप्पत्तो. उत्तमदिट्ठिपत्तोति उत्तमं अग्गफलं सम्मादिट्ठिं पत्तो.

५४९. सखिलोति मुदु. सुवचोति सुब्बचो. स्वागमोति सुट्ठु आगतागमो. सुप्पटिमुत्तकोति सुट्ठु पटिमुत्तकवाचो, मुत्तभाणीति अत्थो. अरणविहारीति मेत्ताविहारी.

५५०. सन्तोति उपसन्तकिलेसो. विधूमोति विगतमिच्छावितक्कधूमो. अनीघोति निद्दुक्खो. निरासोति नित्तण्हो. मुत्तोति सब्बभवेहि विमुत्तो. विसल्लोति वीतरागादिसल्लो. अममोति ममंकारविरहितो. अवङ्कोति कायवङ्कादिवङ्कविरहितो. निरूपधीति किलेसाभिसङ्खारादिउपधिप्पहायी. सब्बपपञ्चखीणोति परिक्खीणतण्हादिपपञ्चो. जुतिमाति अनुत्तराय ञाणजुतिया जुतिमा. अप्पञ्ञातोति परमप्पिच्छताय पटिच्छन्नगुणताय च न पाकटो.

५५१. दिस्वापि न च सुजानोति गम्भीरभावेन दिस्वापि ‘‘एवंसीलो, एवंधम्मो, एवंपञ्ञो’’ति न सुविञ्ञेय्यो. जानन्ति तं यक्खभूता अनेजन्ति यक्खभूता च अनेजं नित्तण्हं ‘‘अरहा’’ति तं जानन्ति. कल्याणधम्मन्ति सुन्दरसीलादिगुणं.

५५२. तस्साति तस्स कप्पितकमहाथेरस्स. एकयुगन्ति एकं वत्थयुगं. दुवे वाति द्वे वा वत्थयुगानि. ममुद्दिसित्वानाति ममं उद्दिसित्वा. पटिग्गहीतानितानि अस्सूति तानि वत्थयुगानि तेन पटिग्गहितानि च अस्सु भवेय्युं. सन्नद्धदुस्सन्ति दुस्सेन कतसन्नाहं, लद्धवत्थं निवत्थपारुतदुस्सन्ति अत्थो.

ततो राजा –

५५३.

‘‘कस्मिं पदेसे समणं वसन्तं, गन्त्वान पस्सेमु मयं इदानि;

यो मज्ज कङ्खं विचिकिच्छितञ्च, दिट्ठीविसूकानि विनोदयेय्या’’ति. –

थेरस्स वसनट्ठानं पुच्छि. तत्थ कस्मिं पदेसेति कतरस्मिं पदेसे. यो मज्जाति यो अज्ज, म-कारो पदसन्धिकरो.

ततो पेतो –

५५४.

‘‘एसो निसिन्नो कपिनच्चनायं, परिवारितो देवताहि बहूहि;

धम्मिं कथं भासति सच्चनामो, सकस्मिमाचेरके अप्पमत्तो’’ति. –

गाथमाह. तत्थ कपिनच्चनायन्ति कपीनं वानरानं नच्चनेन ‘‘कपिनच्चना’’ति लद्धवोहारे पदेसे. सच्चनामोति झायी सुसीलो अरहा विमुत्तोतिआदीहि गुणनामेहि याथावनामो अविपरीतनामो .

एवं पेतेन वुत्ते राजा तावदेव थेरस्स सन्तिकं गन्तुकामो –

५५५.

‘‘तथाहं कस्सामि गन्त्वा इदानि, अच्छादयिस्सं समणं युगेन;

पटिग्गहीतानि च तानि अस्सु, तुवञ्च पस्सेमु सन्नद्धदुस्स’’न्ति. –

गाथमाह. तत्थ कस्सामीति करिस्सामि.

अथ पेतो ‘‘देवतानं थेरो धम्मं देसेति, तस्मा नायं उपसङ्कमनकालो’’ति दस्सेन्तो –

५५६.

‘‘मा अक्खणे पब्बजितं उपागमि, साधु वो लिच्छवि नेस धम्मो;

ततो च काले उपसङ्कमित्वा, तत्थेव पस्साहि रहो निसिन्न’’न्ति. –

गाथमाह. तत्थ साधूति आयाचने निपातो. वो लिच्छवि नेस धम्मोति, लिच्छविराज, तुम्हाकं राजूनं एस धम्मो न होति, यं अकाले उपसङ्कमनं. तत्थेवाति तस्मिंयेव ठाने.

एवं पेतेन वुत्ते राजा ‘‘साधू’’ति सम्पटिच्छित्वा अत्तनो निवेसनमेव गन्त्वा पुन युत्तपत्तकाले अट्ठ वत्थुयुगानि गाहापेत्वा थेरं उपसङ्कमित्वा एकमन्तं निसिन्नो पटिसन्थारं कत्वा ‘‘इमानि, भन्ते, अट्ठ वत्थयुगानि पटिग्गण्हा’’ति आह. तं सुत्वा थेरो कथासमुट्ठापनत्थं ‘‘महाराज, पुब्बे त्वं अदानसीलो समणब्राह्मणानं विहेठनजातिकोव कथं पणीतानि वत्थानि दातुकामो जातो’’ति आह. तं सुत्वा राजा तस्स कारणं आचिक्खन्तो पेतेन समागमं, तेन च अत्तना च कथितं सब्बं थेरस्स आरोचेत्वा वत्थानि दत्वा पेतस्स उद्दिसि. तेन पेतो दिब्बवत्थधरो अलङ्कतपटियत्तो अस्सारुळ्हो थेरस्स च रञ्ञो च पुरतो पातुभवि. तं दिस्वा राजा अत्तमनो पमुदितो पीतिसोमनस्सजातो ‘‘पच्चक्खतो वत मया कम्मफलं दिट्ठं, न दानाहं पापं करिस्सामि, पुञ्ञमेव करिस्सामी’’ति वत्वा तेन पेतेन सक्खिं अकासि. सो च पेतो ‘‘सचे, त्वं लिच्छविराज, इतो पट्ठाय अधम्मं पहाय धम्मं चरसि, एवाहं तव सक्खिं करिस्सामि, सन्तिकञ्च ते आगमिस्सामि, सूलावुतञ्च पुरिसं सीघं सूलतो मोचेहि, एवं सो जीवितं लभित्वा धम्मं चरन्तो दुक्खतो मुच्चिस्सति, थेरञ्च कालेन कालं उपसङ्कमित्वा धम्मं सुणन्तो पुञ्ञानि करोही’’ति वत्वा गतो.

अथ राजा थेरं वन्दित्वा नगरं पविसित्वा सीघं सीघं लिच्छविपरिसं सन्निपातेत्वा ते अनुजानापेत्वा तं पुरिसं सूलतो मोचेत्वा ‘‘इमं अरोगं करोथा’’ति तिकिच्छके आणापेसि. थेरञ्च उपसङ्कमित्वा पुच्छि – ‘‘सिया नु खो, भन्ते, निरयगामिकम्मं कत्वा ठितस्स निरयतो मुत्ती’’ति. सिया, महाराज, सचे उळारं पुञ्ञं करोति, मुच्चतीति वत्वा थेरो राजानं सरणेसु च सीलेसु च पतिट्ठापेसि. सो तत्थ पतिट्ठितो थेरस्स ओवादे ठत्वा सोतापन्नो अहोसि, सूलावुतो पन पुरिसो अरोगो हुत्वा संवेगजातो भिक्खूसु पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि. तमत्थं दस्सेन्ता सङ्गीतिकारा –

५५७.

‘‘तथाति वत्वा अगमासि तत्थ, परिवारितो दासगणेन लिच्छवि;

सो तं नगरं उपसङ्कमित्वा, वासूपगच्छित्थ सके निवेसने.

५५८.

‘‘ततो च काले गिहिकिच्चानि कत्वा,

न्हत्वा पिवित्वा च खणं लभित्वा;

विचेय्य पेळातो च युगानि अट्ठ,

गाहापयी दासगणेन लिच्छवि.

५५९.

‘‘सो तं पदेसं उपसङ्कमित्वा, तं अद्दस समणं सन्तचित्तं;

पटिक्कन्तं गोचरतो निवत्तं, सीतिभूतं रुक्खमूले निसिन्नं.

५६०.

‘‘तमेनमवोच उपसङ्कमित्वा, अप्पाबाधं फासुविहारञ्च पुच्छि;

वेसालियं लिच्छविहं भदन्ते, जानन्ति मं लिच्छवि अम्बसक्करो.

५६१.

‘‘इमानि मे अट्ठ युगा सुभानि, पटिग्गण्ह भन्ते पददामि तुय्हं;

तेनेव अत्थेन इधागतोस्मि, यथा अहं अत्तमनो भवेय्यन्ति.

५६२.

‘‘दूरतोव समणा ब्राह्मणा च, निवेसनं ते परिवज्जयन्ति;

पत्तानि भिज्जन्ति च ते निवेसने, सङ्घाटियो चापि विदालयन्ति.

५६३.

‘‘अथापरे पादकुठारिकाहि, अवंसिरा समणा पातयन्ति;

एतादिसं पब्बजिता विहेसं, तया कतं समणा पापुणन्ति.

५६४.

‘‘तिणेन तेलम्पि न त्वं अदासि, मूळ्हस्स मग्गम्पि न पावदासि;

अन्धस्स दण्डं सयमादियासि, एतादिसो कदरियो असंवुतो तुवं;

अथ त्वं केन वण्णेन किमेव दिस्वा, अम्हेहि सह संविभागं करोसीति.

५६५.

‘‘पच्चेमि भन्ते यं त्वं वदेसि, विहेसयिं समणे ब्राह्मणे च;

खिड्डत्थिको नो च पदुट्ठचित्तो, एतम्पि मे दुक्कटमेव भन्ते.

५६६.

खिड्डाय यक्खो पसवित्वा पापं, वेदेति दुक्खं असमत्तभोगी;

दहरो युवा नग्गनियस्स भागी, किं सु ततो दुक्खतरस्स होति.

५६७.

‘‘तं दिस्वा संवेगमलत्थं भन्ते, तप्पच्चया वापि ददामि दानं;

पटिग्गण्ह भन्ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायोति.

५६८.

‘‘अद्धा हि दानं बहुधा पसत्थं, ददतो च ते अक्खयधम्ममत्थु;

पटिगण्हामि ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायोति.

५६९.

‘‘ततो हि सो आचमयित्वा लिच्छवि, थेरस्स दत्वान युगानि अट्ठ;

पटिग्गहीतानि च तानि अस्सु, यक्खञ्च पस्सेथ सन्नद्धदुस्सं.

५७०.

‘‘तमद्दसा चन्दनसारलित्तं, आजञ्ञमारूळ्हमुळारवण्णं;

अलङ्कतं साधुनिवत्थदुस्सं, परिवारितं यक्खमहिद्धिपत्तं.

५७१.

‘‘सो तं दिस्वा अत्तमनो उदग्गो, पहट्ठचित्तो च सुभग्गरूपो;

कम्मञ्च दिस्वान महाविपाकं, सन्दिट्ठिकं चक्खुना सच्छिकत्वा.

५७२.

‘‘तमेनमवोच उपसङ्कमित्वा, दस्सामि दानं समणब्राह्मणानं;

न चापि मे किञ्चि अदेय्यमत्थि, तुवञ्च मे यक्ख बहूपकारोति.

५७३.

‘‘तुवञ्च मे लिच्छवि एकदेसं, अदासि दानानि अमोघमेतं;

स्वाहं करिस्सामि तयाव सक्खिं, अमानुसो मानुसकेन सद्धिन्ति.

५७४.

‘‘गती च बन्धू च परायणञ्च, मित्तो ममासि अथ देवता मे;

याचामि तं पञ्जलिको भवित्वा, इच्छामि तं यक्ख पुनपि दट्ठुन्ति.

५७५.

‘‘सचे तुवं अस्सद्धो भविस्ससि, कदरियरूपो विप्पटिपन्नचित्तो;

त्वं नेव मं लच्छसि दस्सनाय, दिस्वा च तं नोपि च आलपिस्सं.

५७६.

‘‘सचे पन त्वं भविस्ससि धम्मगारवो, दाने रतो सङ्गहितत्तभावो;

ओपानभूतो समणब्राह्मणानं, एवं ममं लच्छसि दस्सनाय.

५७७.

‘‘दिस्वा च तं आलपिस्सं भदन्ते, इमञ्च सूलतो लहुं पमुञ्च;

यतोनिदानं अकरिम्ह सक्खिं, मञ्ञामि सूलावुतकस्स कारणा.

५७८.

‘‘ते अञ्ञमञ्ञं अकरिम्ह सक्खिं, अयञ्च सूलतो लहुं पमुत्तो;

सक्कच्च धम्मानि समाचरन्तो, मुच्चेय्य सो निरया च तम्हा;

कम्मं सिया अञ्ञत्र वेदनीयं.

५७९.

‘‘कप्पितकञ्च उपसङ्कमित्वा, तेनेव सह संविभजित्वा काले;

सयं मुखेनूपनिसज्ज पुच्छ, सो ते अक्खिस्सति एतमत्थं.

५८०.

‘‘तमेव भिक्खुं उपसङ्कमित्वा, पुच्छस्सु अञ्ञत्थिको नो च पदुट्ठचित्तो;

सो ते सुतं असुतञ्चापि धम्मं, सब्बम्पि अक्खिस्सति यथा पजानन्ति.

५८१.

‘‘सो तत्थ रहस्सं समुल्लपित्वा, सक्खिं करित्वान अमानुसेन;

पक्कामि सो लिच्छविनं सकासं, अथ ब्रवि परिसं सन्निसिन्नं.

५८२.

‘‘‘सुणन्तु भोन्तो मम एकवाक्यं, वरं वरिस्सं लभिस्सामि अत्थं;

सूलावुतो पुरिसो लुद्दकम्मो, पणिहितदण्डो अनुसत्तरूपो.

५८३.

‘‘‘एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो;

ताहं मोचयिस्सामि दानि, यथामतिं अनुजानातु सङ्घो’ति.

५८४.

‘‘‘एतञ्च अञ्ञञ्च लहुं पमुञ्च, को तं वदेथ तथा करोन्तं;

यथा पजानासि तथा करोहि, यथामतिं अनुजानाति सङ्घो’ति.

५८५.

‘‘सो तं पदेसं उपसङ्कमित्वा, सूलावुतं मोचयि खिप्पमेव;

मा भायि सम्माति च तं अवोच, तिकिच्छकानञ्च उपट्ठपेसि.

५८६.

‘‘कप्पितकञ्च उपसङ्कमित्वा, तेनेव सह संविभजित्वा काले;

सयं मुखेनूपनिसज्ज लिच्छवि, तथेव पुच्छित्थ नं कारणत्थिको.

५८७.

‘‘सूलावुतो पुरिसो लुद्दकम्मो, पणीतदण्डो अनुसत्तरूपो;

एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो.

५८८.

‘‘सो मोचितो गन्त्वा मया इदानि, एतस्स यक्खस्स वचो हि भन्ते;

सिया नु खो कारणं किञ्चिदेव, येन सो निरयं नो वजेय्य.

५८९.

‘‘आचिक्ख भन्ते यदि अत्थि हेतु, सद्धायिकं हेतुवचो सुणोम;

न तेसं कम्मानं विनासमत्थि, अवेदयित्वा इध ब्यन्तिभावोति.

५९०.

‘‘सचे स धम्मानि समाचरेय्य, सक्कच्च रत्तिन्दिवमप्पमत्तो;

मुच्चेय्य सो निरया च तम्हा, कम्मं सिया अञ्ञत्र वेदनीयन्ति.

५९१.

‘‘अञ्ञातो एसो पुरिसस्स अत्थो, ममम्पि दानि अनुकम्प भन्ते;

अनुसास मं ओवद भूरिपञ्ञ, यथा अहं नो निरयं वजेय्यन्ति.

५९२.

‘‘अज्जेव बुद्धं सरणं उपेहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.

५९३.

‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा अभाणी, सकेन दारेन च होति तुट्ठो;

इमञ्च अरियं अट्ठङ्गवरेनुपेतं, समादियाहि कुसलं सुखुद्रयं.

५९४.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अन्नं पानं खादनीयं, वत्थसेनासनानि च;

ददाहि उजुभूतेसु, विप्पसन्नेन चेतसा.

५९५.

‘‘भिक्खूपि सीलसम्पन्ने, वीतरागे बहुस्सुते;

तप्पेहि अन्नपानेन, सदा पुञ्ञं पवड्ढति.

५९६.

‘‘एवञ्च धम्मानि समाचरन्तो, सक्कच्च रत्तिन्दिवमप्पमत्तो;

मुञ्च तुवं निरया च तम्हा, कम्मं सिया अञ्ञत्र वेदनीयन्ति.

५९७.

‘‘अज्जेव बुद्धं सरणं उपेमि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियामि.

५९८.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो;

इमञ्च अरियं अट्ठङ्गवरेनुपेतं, समादियामि कुसलं सुखुद्रयं.

५९९.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

अन्नं पानं खादनीयं, वत्थसेनासनानि च.

६००.

‘‘भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते;

ददामि न विकम्पामि, बुद्धानं सासने रतोति.

६०१.

‘‘एतादिसो लिच्छवि अम्बसक्करो, वेसालियं अञ्ञतरो उपासको;

सद्धो मुदू कारकरो च भिक्खु, सङ्घञ्च सक्कच्च तदा उपट्ठहि.

६०२.

‘‘सूलावुतो च अरोगो हुत्वा, सेरी सुखी पब्बज्जं उपागमि;

भिक्खुञ्च आगम्म कप्पितकुत्तमं, उभोपि सामञ्ञफलानि अज्झगुं.

६०३.

‘‘एतादिसा सप्पुरिसान सेवना, महप्फला होति सतं विजानतं;

सूलावुतो अग्गफलं अफस्सयि, फलं कनिट्ठं पन अम्बसक्करो’’ति. –

गाथायो अवोचुं.

५५७-५६०. तत्थ वासूपगच्छित्थाति वासं उपगच्छि. गिहिकिच्चानीति गेहं आवसन्तेन कातब्बकुटुम्बकिच्चानि. विचेय्याति सुन्दरवत्थगहणत्थं विचिनित्वा. पटिक्कन्तन्ति पिण्डपाततो पटिक्कन्तं. तेनाह ‘‘गोचरतो निवत्त’’न्ति. अवोचाति ‘‘वेसालियं लिच्छविहं, भदन्ते’’तिआदिकं अवोच.

५६२-३. विदालयन्तीति विफालयन्ति. पादकुठारिकाहीति पादसङ्खाताहि कुठारीहि. पातयन्तीति परिपातयन्ति.

५६४. तिणेनाति तिणग्गेनापि. मूळ्हस्स मग्गम्पि न पावदासीति मग्गमूळ्हस्स मग्गम्पि त्वं न कथयसि ‘‘एवायं पुरिसा इतो चितो च परिब्भमतू’’ति. केळीसीलो हि अयं राजा. सयमादियासीति अन्धस्स हत्थतो यट्ठिं सयमेव अच्छिन्दित्वा गण्हसि. संविभागं करोसीति अत्तना परिभुञ्जितब्बवत्थुतो एकच्चानि दत्वा संविभजसि.

५६५. पच्चेमि, भन्ते, यं त्वं वदेसीति ‘‘भन्ते, त्वं पत्तानि भिज्जन्ती’’तिआदिना यं वदेसि, तं पटिजानामि, सब्बमेवेतं मया कतं कारापितञ्चाति दस्सेति. एतम्पीति एतं खिड्डाधिप्पायेन कतम्पि.

५६६-७. खिड्डाति खिड्डाय. पसवित्वाति उपचिनित्वा. वेदेतीति अनुभवति. असमत्तभोगीति अपरिपुण्णभोगो. तमेव अपरिपुण्णभोगतं दस्सेतुं ‘‘दहरो युवा’’तिआदि वुत्तं. नग्गनियस्साति नग्गभावस्स. किं सु ततो दुक्खतरस्स होतीति किं सु नाम ततो नग्गभावतो दुक्खतरं अस्स पेतस्स होति. यक्खस्सिमा गच्छन्तु दक्खिणायोति इमा मया दिय्यमानवत्थदक्खिणायो पेतस्स उपकप्पन्तु.

५६८-७२. बहुधापसत्थन्ति बहूहि पकारेहि बुद्धादीहि वण्णितं. अक्खयधम्ममत्थूति अपरिक्खयधम्मं होतु. आचमयित्वाति हत्थपादधोवनपुब्बकं मुखं विक्खालेत्वा. चन्दनसारलित्तन्ति सारभूतचन्दनलित्तं. उळारवण्णन्ति सेट्ठरूपं. परिवारितन्ति अनुकुलवुत्तिना परिजनेन परिवारितं. यक्खमहिद्धिपत्तन्ति महतिं यक्खिद्धिं, देविद्धिं पत्वा ठितं. तमेनमवोचाति तमेनं अवोच.

५७३. एकदेसं अदासीति चतूसु पच्चयेसु एकदेसभूतं वत्थदानं सन्धाय वदति. सक्खिन्ति सक्खिभावं.

५७४. ममासीति मे आसि. देवता मेति मय्हं देवता आसीति योजना.

५७५-७. विप्पटिपन्नचित्तोति मिच्छादिट्ठिं पटिपन्नमानसो, धम्मियं पटिपदं पहाय अधम्मियं पटिपदं पटिपन्नोति अत्थो. यतोनिदानन्ति यन्निमित्तं यस्स सन्तिकं आगमनहेतु.

५७९. संविभजित्वाति दानसंविभागं कत्वा. सयं मुखेनूपनिसज्ज पुच्छाति अञ्ञे पुरिसे अपेसेत्वा उपिनिसीदित्वा सम्मुखेनेव पुच्छ.

५८१-३. सन्निसिन्नन्ति सन्निपतितवसेन निसिन्नं. लभिस्सामि अत्थन्ति मया इच्छितम्पि अत्थं लभिस्सामि. पणिहितदण्डोति ठपितसरीरदण्डो. अनुसत्तरूपोति राजिनि अनुसत्तसभावो. वीसतिरत्तिमत्ताति वीसतिमत्ता रत्तियो अतिवत्ताति अत्थो. ताहन्ति तं अहं. यथामतिन्ति मय्हं यथारुचि.

५८४. एतञ्चअञ्ञञ्चाति एतं सूले आवुतं पुरिसं अञ्ञञ्च यस्स राजाणा पणिहिता, तञ्च. लहुं पमुञ्चाति सीघं मोचेहि. को तं वदेथ तथा करोन्तन्ति तथा धम्मियकम्मं करोन्तं तं इमस्मिं वज्जिरट्ठे को नाम ‘‘न पमोचेही’’ति वदेय्य, एवं वत्तुं कोचिपि न लभतीति अत्थो.

५८५. तिकिच्छकानञ्चाति तिकिच्छके च.

५८८. यक्खस्स वचोति पेतस्स वचनं, तस्स, भन्ते, पेतस्स वचनेन एवमकासिन्ति दस्सेति.

५९०. धम्मानीति पुब्बे कतं पापकम्मं अभिभवितुं समत्थे पुञ्ञधम्मे. कम्मं सिया अञ्ञत्र वेदनीयन्ति यं तस्मिं पापकम्मे उपपज्जवेदनीयं, तं अहोसिकम्मं नाम होति. यं पन अपरपरियायवेदनीयं, तं अञ्ञत्र अपरपरियाये वेदयितब्बफलं होति सति संसारप्पवत्तियन्ति अत्थो.

५९३. इमञ्चाति अत्तना वुच्चमानं ताय आसन्नं पच्चक्खं वाति कत्वा वुत्तं. अरियं अट्ठङ्गवरेनुपेतन्ति परिसुद्धट्ठेन अरियं, पाणातिपातावेरमणिआदीहि अट्ठहि अङ्गेहि उपेतं युत्तं उत्तमं उपोसथसीलं. कुसलन्ति अनवज्जं. सुखुद्रयन्ति सुखविपाकं.

५९५. सदा पुञ्ञं पवड्ढतीति सकिदेव पुञ्ञं कत्वा ‘‘अलमेत्तावता’’ति अपरितुट्ठो हुत्वा अपरापरं सुचरितं पूरेन्तस्स सब्बकालं पुञ्ञं अभिवड्ढति, अपरापरं वा सुचरितं पूरेन्तस्स पुञ्ञसङ्खातं पुञ्ञफलं उपरूपरि वड्ढति परिपूरेतीति अत्थो.

५९७. एवं थेरेन वुत्ते राजा अपायदुक्खतो उत्रस्तचित्तो रतनत्तये पुञ्ञधम्मे च अभिवड्ढमानपसादो ततो पट्ठाय सरणानि सीलानि च समादियन्तो ‘‘अज्जेव बुद्धं सरणं उपेमी’’तिआदिमाह.

६०१. तत्थ एतादिसोति एदिसो यथावुत्तरूपो. वेसालियं अञ्ञतरो उपासकोति वेसालियं अनेकसहस्सेसु उपासकेसु अञ्ञतरो उपासको हुत्वा. सद्धोतिआदि कल्याणमित्तसन्निस्सयेन तस्स पुरिमभावतो अञ्ञादिसतं दस्सेतुं वुत्तं. पुब्बे हि सो अस्सद्धो कक्खळो भिक्खूनं अक्कोसकारको सङ्घस्स च अनुपट्ठाको अहोसि. इदानि पन सद्धो मुदुको हुत्वा भिक्खुसङ्घञ्च सक्कच्चं तदा उपट्ठहीति. तत्त कारकरोति उपकारकारी.

६०२. उभोपीति द्वेपि सूलावुतो राजा च. सामञ्ञफलानि अज्झगुन्ति यथारहं सामञ्ञफलानि अधिगच्छिंसु. तयिदं यथारहं दस्सेतुं ‘‘सूलावुतो अग्गफलं अफस्सयि, फलं कनिट्ठं पन अम्बसक्करो’’ति वुत्तं. तत्थ फलं कनिट्ठन्ति सोतापत्तिफलं सन्धायाह. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

एवं रञ्ञा पेतेन अत्तना च वुत्तमत्थं आयस्मा कप्पितको सत्थारं वन्दितुं सावत्थिं गतो भगवतो आरोचेसि . सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

अम्बसक्करपेतवत्थुवण्णना निट्ठिता.

२. सेरीसकपेतवत्थुवण्णना

६०४-५७. सुणोथ यक्खस्स वाणिजानञ्चाति इदं सेरीसकपेतवत्थु. तं यस्मा सेरीसकविमानवत्थुना निब्बिसेसं, तस्मा तत्थ अट्ठुप्पत्तियं गाथासु च यं वत्तब्बं, तं परमत्थदीपनियं विमानवत्थुवण्णनायं (वि. व. अट्ठ. १२२७ सेरीसकविमानवण्णना) वुत्तमेव, तस्मा तत्थ वुत्तनयेन वेदितब्बन्ति.

सेरीसकपेतवत्थुवण्णना निट्ठिता.

३. नन्दकपेतवत्थुवण्णना

राजा पिङ्गलको नामाति इदं नन्दकपेतवत्थु. तस्स का उप्पत्ति? सत्थु परिनिब्बानतो वस्ससतद्वयस्स अच्चयेन सुरट्ठविसये पिङ्गलो नाम राजा अहोसि. तस्स सेनापति नन्दको नाम मिच्छादिट्ठी विपरीतदस्सनो ‘‘नत्थि दिन्न’’न्तिआदिना मिच्छागाहं पग्गय्ह विचरि. तस्स धीता उत्तरा नाम उपासिका पतिरूपे कुले दिन्ना अहोसि. नन्दको पन कालं कत्वा विञ्झाटवियं महति निग्रोधरुक्खे वेमानिकपेतो हुत्वा निब्बत्ति. तस्मिं कालकते उत्तरा सुचिसीतलगन्धोदकपूरितं पानीयघटं कुम्मासाभिसङ्खतेहि वण्णगन्धरससम्पन्नेहि पूवेहि परिपुण्णसरावकञ्च अञ्ञतरस्स खीणासवत्थेरस्स दत्वा ‘‘अयं दक्खिणा मय्हं पितु उपकप्पतू’’ति उद्दिसि, तस्स तेन दानेन दिब्बपानीयं अपरिमिता च पूवा पातुभविंसु. तं दिस्वा सो एवं चिन्तेसि – ‘‘पापकं वत मया कतं, यं महाजनो ‘नत्थि दिन्न’न्तिआदिना मिच्छागाहं गाहितो. इदानि पन पिङ्गलो राजा धम्मासोकस्स रञ्ञो ओवादं दातुं गतो, सो तं तस्स दत्वा आगमिस्सति, हन्दाहं नत्थिकदिट्ठिं विनोदेस्सामी’’ति. न चिरेनेव च पिङ्गलो राजा धम्मासोकस्स रञ्ञो ओवादं दत्वा पटिनिवत्तन्तो मग्गं पटिपज्जि.

अथ सो पेतो अत्तनो वसनट्ठानाभिमुखं तं मग्गं निम्मिनि. राजा ठितमज्झन्हिके समये तेन मग्गेन गच्छति. तस्स गछन्तस्स पुरतो मग्गो दिस्सति, पिट्ठितो पनस्स अन्तरधायति. सब्बपच्छतो गच्छन्तो पुरिसो मग्गं अन्तरहितं दिस्वा भीतो विस्सरं विरवन्तो धावित्वा रञ्ञो आरोचेसि, तं सुत्वा राजा भीतो संविग्गमानसो हत्थिक्खन्धे ठत्वा चतस्सो दिसा ओलोकेन्तो पेतस्स वसननिग्रोधरुक्खं दिस्वा तदभिमुखो अगमासि सद्धिं चतुरङ्गिनिया सेनाय. अथानुक्कमेन रञ्ञे तं ठानं पत्ते पेतो सब्बाभरणविभूसितो राजानं उपसङ्कमित्वा पटिसन्थारं कत्वा पूवे च पानीयञ्च दापेसि. राजा सपरिजनो न्हत्वा पूवे खादित्वा पानीयं पिवित्वा पटिप्पस्सद्धमग्गकिलमथो ‘‘देवता नुसि गन्धब्बो’’तिआदिना पेतं पुच्छि. पेतो आदितो पट्ठाय अत्तनो पवत्तिं आचिक्खित्वा राजानं मिच्छादस्सनतो विमोचेत्वा सरणेसु सीलेसु च पतिट्ठापेसि. तमत्थं दस्सेतुं सङ्गीतिकारा –

६५८.

‘‘राजा पिङ्गलको नाम, सुरट्ठानं अधिपति अहु;

मोरियानं उपट्ठानं गन्त्वा, सुरट्ठं पुनरागमा.

६५९.

‘‘उण्हे मज्झन्हिके काले, राजा पङ्कं उपागमि;

अद्दस मग्गं रमणीयं, पेतानं तं वण्णुपथं.

६६०. सारथिं आमन्तयी राजा –

‘‘‘अयं मग्गो रमणीयो, खेमो सोवत्थिको सिवो;

इमिना सारथि याम, सुरट्ठानं सन्तिके इतो’.

६६१.

‘‘तेन पायासि सोरट्ठो, सेनाय चतुरङ्गिनिया;

उब्बिग्गरूपो पुरिसो, सोरट्ठं एतदब्रवि.

६६२.

‘‘‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनं;

पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति.

६६३.

‘‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके;

अमानुसो वायति गन्धो, घोसो सुय्यति दारुणो’.

६६४.

‘‘संविग्गो राजा सोरट्ठो, सारथिं एतदब्रवि;

‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनं;

पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति.

६६५.

‘‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके;

अमानुसो वायति गन्धो, घोसो सुय्यति दारुणो’.

६६६.

‘‘हत्थिक्खन्धं समारुय्ह, ओलोकेन्तो चतुद्दिसा;

अद्दस निग्रोधं रमणीयं, पादपं छायासम्पन्नं;

नीलब्भवण्णसदिसं, मेघवण्णसिरीनिभं.

६६७.

‘‘सारथिं आमन्तयी राजा, ‘किं एसो दिस्सति ब्रहा;

नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो’.

६६८.

‘‘निग्रोधो सो महाराज, पादपो छायासम्पन्नो;

नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो.

६६९.

‘‘तेन पायासि सोरट्ठो, येन सो दिस्सते ब्रहा;

नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो.

६७०.

‘‘हत्थिक्खन्धतो ओरुय्ह, राजा रुक्खं उपागमि;

निसीदि रुक्खमूलस्मिं, सामच्चो सपरिज्जनो;

पूरं पानीयसरकं, पूवे वित्ते च अद्दस.

६७१.

‘‘पुरिसो च देववण्णी, सब्बाभरणभूसितो;

उपसङ्कमित्वा राजानं, सोरट्ठं एतदब्रवि.

६७२.

‘‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;

पिवतु देवो पानीयं, पूवे खाद अरिन्दम’.

६७३.

‘‘पिवित्वा राजा पानीयं, सामच्चो सपरिज्जनो;

पूवे खादित्वा पित्वा च, सोरट्ठो एतदब्रवि.

६७४.

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

अजानन्ता तं पुच्छाम, कथं जानेमु तं मयन्ति.

६७५.

‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

पेतो अहं महाराज, सुरट्ठा इध मागतोति.

६७६.

‘‘किंसीलो किंसमाचारो, सुरट्ठस्मिं पुरे तुवं;

केन ते ब्रह्मचरियेन, आनुभावो अयं तवाति.

६७७.

‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;

अमच्चा पारिसज्जा च, ब्राह्मणो च पुरोहितो.

६७८.

‘‘सुरट्ठस्मिं अहं देव, पुरिसो पापचेतसो;

मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको.

६७९.

‘‘ददन्तानं करोन्तानं, वारयिस्सं बहुज्जनं;

अञ्ञेसं ददमानानं, अन्तरायकरो अहं.

६८०.

‘‘विपाको नत्थि दानस्स, संयमस्स कुतो फलं;

नत्थि आचरियो नाम, अदन्तं को दमेस्सति.

६८१.

‘‘समतुल्यानि भूतानि, कुतो जेट्ठापचायिको;

नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं.

६८२.

‘‘नत्थि दानफलं नाम, न विसोधेति वेरिनं;

लद्धेय्यं लभते मच्चो, नियतिपरिणामजं.

६८३.

‘‘नत्थि माता पिता भाता, लोको नत्थि इतो परं;

नत्थि दिन्नं नत्थि हुतं, सुनिहितं न विज्जति.

६८४.

‘‘योपि हनेय्य पुरिसं, परस्स छिन्दते सिरं;

न कोचि कञ्चि हनति, सत्तन्नं विवरमन्तरे.

६८५.

‘‘अच्छेज्जाभेज्जो हि जीवो, अट्ठंसो गुळपरिमण्डलो;

योजनानं सतं पञ्च, को जीवं छेत्तुमरहति.

६८६.

‘‘यथा सुत्तगुळे खित्ते, निब्बेठेन्तं पलायति;

एवमेव च सो जीवो, निब्बेठेन्तो पलायति.

६८७.

‘‘यथा गामतो निक्खम्म, अञ्ञं गामं पविसति;

एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति.

६८८.

‘‘यथा गेहतो निक्खम्म, अञ्ञं गेहं पविसति;

एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति.

६८९.

‘‘चुल्लासीति महाकप्पिनो, सतसहस्सानि हि;

ये बाला ये च पण्डिता, संसारं खेपयित्वान;

दुक्खस्सन्तं करिस्सरे.

६९०.

‘‘मितानि सुखदुक्खानि, दोणेहि पिटकेहि च;

जिनो सब्बं पजानाति, सम्मूळ्हा इतरा पजा.

६९१.

‘‘एवंदिट्ठि पुरे आसिं, सम्मूळ्हो मोहपारुतो;

मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको.

६९२.

‘‘ओरं मे छहि मासेहि, कालकिरिया भविस्सति;

एकन्तकटुकं घोरं, निरयं पपतिस्सहं.

६९३.

‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;

अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.

६९४.

‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.

६९५.

‘‘वस्सानि सतसहस्सानि, घोसो सुय्यति तावदे;

लक्खो एसो महाराज, सतभागवस्सकोटियो.

६९६.

‘‘कोटिसतसहस्सानि, निरये पच्चरे जना;

मिच्छादिट्ठी च दुस्सीला, ये च अरियूपवादिनो.

६९७.

‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;

फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं.

६९८.

‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;

धीता मय्हं महाराज, उत्तरा भद्दमत्थु ते.

६९९.

‘‘करोति भद्दकं कम्मं, सीलेसुपोसथे रता;

सञ्ञता संविभागी च, वदञ्ञू वीतमच्छरा.

७००.

‘‘अखण्डकारी सिक्खाय, सुण्हा परकुलेसु च;

उपासिका सक्यमुनिनो, सम्बुद्धस्स सिरीमतो.

७०१.

‘‘भिक्खु च सीलसम्पन्नो, गामं पिण्डाय पाविसि;

ओक्खित्तचक्खु सतिमा, गुत्तद्वारो सुसंवुतो.

७०२.

‘‘सपदानं चरमानो, अगमा तं निवेसनं;

तमद्दस महाराज, उत्तरा भद्दमत्थु ते.

७०३.

‘‘पूरं पानीयसरकं, पूवे वित्ते च सा अदा;

पिता मे कालकतो भन्ते, तस्सेतं उपकप्पतु.

७०४.

‘‘समनन्तरानुद्दिट्ठे , विपाको उदपज्जथ;

भुञ्जामि कामकामीहं, राजा वेस्सवणो यथा.

७०५.

‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;

सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चति;

तं बुद्धं सरणं गच्छ, सपुत्तदारो अरिन्दम.

७०६.

‘‘अट्ठङ्गिकेन मग्गेन, फुसन्ति अमतं पदं;

तं धम्मं सरणं गच्छ, सपुत्तदारो अरिन्दम.

७०७.

‘‘चत्तारो च पटिपन्ना, चत्तारो च फले ठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो;

तं सङ्घं सरणं गच्छ, सपुत्तदारो अरिन्दम.

७०८.

‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा अभाणि, सकेन दारेन च होहि तुट्ठोति.

७०९.

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो मम.

७१०.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

७११.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो.

७१२.

‘‘ओफुणामि महावाते, नदिया सीघगामिया;

वमामि पापिकं दिट्ठिं, बुद्धानं सासने रतो.

७१३.

‘‘इदं वत्वान सोरट्ठो, विरमित्वा पापदस्सना;

नमो भगवतो कत्वा, पामोक्खो रथमारुही’’ति. – गाथायो अवोचुं;

६५८-९. तत्थ राजा पिङ्गलको नाम, सुरट्ठानं अधिपति अहूति पिङ्गलचक्खुताय ‘‘पिङ्गलो’’ति पाकटनामो सुरट्ठदेसस्स इस्सरो राजा अहोसि. मोरियानन्ति मोरियराजूनं, धम्मासोकं सन्धाय वदति. सुरट्ठं पुनरागमाति सुरट्ठस्स विसयं उद्दिस्स सुरट्ठगामिमग्गं पच्चागञ्छि. पङ्कन्ति मुदुभूमिं. वण्णुपथन्ति पेतेन निम्मितं मरूभूमिमग्गं.

६६०. खेमोति निब्भयो. सोवत्थिकोति सोत्थिभावावहो. सिवोति अनुपद्दवो. सुरट्ठानं सन्तिके इतोति इमिना मग्गेन गच्छन्ता मयं सुरट्ठविसयस्स समीपेयेव.

६६१-२. सोरट्ठोति सुरट्ठाधिपति. उब्बिग्गरूपोति उत्रस्तसभावो. भिंसनन्ति भयजननं . लोमहंसनन्ति भिंसनकभावेन लोमानं हंसापनं.

६६३. यमपुरिसान सन्तिकेति पेतानं समीपे वत्ताम. अमानुसो वायति गन्धोति पेतानं सरीरगन्धो वायति. घोसो सुय्यति दारुणोति पच्चेकनिरयेसु कारणं कारियमानानं सत्तानं घोरतरो सद्दो सुय्यति.

६६६. पादपन्ति पादसदिसेहि मूलावयवेहि उदकस्स पिवनतो ‘‘पादपो’’ति लद्धनामं तरुं. छायासम्पन्नन्ति सम्पन्नच्छायं. नीलब्भवण्णसदिसन्ति वण्णेन नीलमेघसदिसं. मेघवण्णसिरीनिभन्ति मेघवण्णसण्ठानं हुत्वा खायमानं.

६७०. पूरं पानीयसरकन्ति पानीयेन पुण्णं पानीयभाजनं. पूवेति खज्जके. वित्तेति वित्तिजनने मधुरे मनुञ्ञे तहिं तहिं सरावे पूरेत्वा ठपितपूवे अद्दस.

६७२. अथोते अदुरागतन्ति एत्थ अथोति निपातमत्तं, अवधारणत्थे वा, महाराज, ते आगतं दुरागतं न होति, अथ खो स्वागतमेवाति मयं सम्पटिच्छामाति अत्थो. अरिन्दमाति अरीनं दमनसील.

६७७. अमच्चा पारिसज्जाति अमच्चा पारिसज्जा च वचनं सुणन्तु, ब्राह्मणो च तुय्हं पुरोहितो तं सुणातूति योजना.

६७८. सुरट्ठस्मिं अहन्ति सुरट्ठदेसे अहं. देवाति राजानं आलपति. मिच्छादिट्ठीति नत्थिकदिट्ठिया विपरीतदस्सनो. दुस्सीलोति निस्सीलो. कदरियोति थद्धमच्छरी. परिभासकोति समणब्राह्मणानं अक्कोसको.

६७९. वारयिस्सन्ति वारेसिं. अन्तरायकरो अहन्ति दानं ददन्तानं उपकारं करोन्तानं अन्तरायकरो हुत्वा अञ्ञेसञ्च परेसं दानं ददमानानं दानमयपुञ्ञतो अहं बहुजनं वारयिस्सं वारेसिन्ति योजना.

६८०. विपाकोनत्थि दानस्सातिआदि वारिताकारदस्सनं. तत्थ विपाको नत्थि दानस्साति दानं ददतो तस्स विपाको आयतिं पत्तब्बफलं नत्थीति विपाकं पटिबाहति. संयमस्स कुतो फलन्ति सीलस्स पन कुतो नाम फलं, सब्बेन सब्बं तं नत्थीति अधिप्पायो. नत्थि आचरियो नामाति आचारसमाचारसिक्खापको आचरियो नाम कोचि नत्थि. सभावतो एव हि सत्ता दन्ता वा अदन्ता वा होन्तीति अधिप्पायो. तेनाह ‘‘अदन्तं को दमेस्सती’’ति.

६८१. समतुल्यानि भूतानीति इमे सत्ता सब्बेपि अञ्ञमञ्ञं समसमा, तस्मा जेट्ठो एव नत्थि, कुतो जेट्ठापचायिको, जेट्ठापचायनपुञ्ञं नाम नत्थीति अत्थो. नत्थि बलन्ति यम्हि अत्तनो बले पतिट्ठिता सत्ता वीरियं कत्वा मनुस्ससोभग्यतं आदिं कत्वा यावअरहत्तं सम्पत्तियो पापुणन्ति, तं वीरियबलं पटिक्खिपति. वीरियं वा नत्थि कुतो उट्ठानपोरिसन्ति इदं नो पुरिसवीरियेन पुरिसकारेन पवत्तन्ति एवं पवत्तवादपटिक्खेपवसेन वुत्तं.

६८२. नत्थिदानफलं नामाति दानस्स फलं नाम किञ्चि नत्थि, देय्यधम्मपरिच्चागो भस्मनिहितं विय निप्फलो एवाति अत्थो. न विसोधेति वेरिनन्ति एत्थ वेरिनन्ति वेरवन्तं वेरानं वसेन पाणातिपातादीनं वसेन च कतपापं पुग्गलं दानसीलादिवततो न विसोधेति, कदाचिपि सुद्धं न करोति. पुब्बे ‘‘विपाको नत्थि दानस्सा’’तिआदि दानादितो अत्तनो परेसं निवारिताकारदस्सनं, ‘‘नत्थि दानफलं नामा’’तिआदि पन अत्थनो मिच्छाभिनिवेसदस्सनन्ति दट्ठब्बं. लद्धेय्यन्ति लद्धब्बं. कथं पन लद्धब्बन्ति आह ‘‘नियतिपरिणामज’’न्ति. अयं सत्तो सुखं वा दुक्खं वा लभन्तो नियतिविपरिणामवसेनेव लभति, न कम्मस्स कतत्ता, न इस्सरादिना चाति अधिप्पायो.

६८३. नत्थिमाता पिता भाताति मातादीसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभावं सन्धाय वदति. लोको नत्थि इतो परन्ति इतो इधलोकतो परलोको नाम कोचि नत्थि, तत्थ तत्थेव सत्ता उच्छिज्जन्तीति अधिप्पायो. दिन्नन्ति महादानं. हुतन्ति पहेनकसक्कारो, तदुभयम्पि फलाभावं सन्धाय ‘‘नत्थी’’ति पटिक्खिपति. सुनिहितन्ति सुट्ठु निहितं. न विज्जतीति यं समणब्राह्मणानं दानं नाम ‘‘अनुगामिकनिधी’’ति वदन्ति, तं न विज्जति. तेसं तं वाचावत्थुमत्तमेवाति अधिप्पायो.

६८४. न कोचि कञ्चि हनतीति यो पुरिसो परं पुरिसं हनेय्य, परस्स पुरिसस्स सीसं छिन्देय्य, तत्थ परमत्थतो न कोचि कञ्चि हनति, सत्तन्नं कायानं छिद्दभावतो हनन्तो विय होति. कथं सत्थपहारोति आह ‘‘सत्तन्नं विवरमन्तरे’’ति. पथवीआदीनं सत्तन्नं कायानं विवरभूते अन्तरे छिद्दे सत्थं पविसति, तेन सत्ता असिआदीहि पहता विय होन्ति, जीवो विय पन सेसकायापि निच्चसभावत्ता न छिज्जन्तीति अधिप्पायो.

६८५. अच्छेज्जाभेज्जो हि जीवोति अयं सत्तानं जीवो सत्थादीहि न छिन्दितब्बो न भिन्दितब्बो निच्चसभावत्ता. अट्ठंसो गुळपरिमण्डलोति सो पन जीवो कदाचि अट्ठंसो होति कदाचि गुळपरिमण्डलो . योजनानं सतं पञ्चाति केवलीभावं पत्तो पञ्चयोजनसतुब्बेधो होति. को जीवं छेत्तुमरहतीति निच्चं निब्बिकारं जीवं को नाम सत्थादीहि छिन्दितुं अरहति, न सो केनचि विकोपनेय्योति वदति.

६८६. सुत्तगुळेति वेठेत्वा कतसुत्तगुळे. खित्तेति निब्बेठनवसेन खित्ते. निब्बेठेन्तं पलायतीति पब्बते वा रुक्खग्गे वा ठत्वा निब्बेठियमानं खित्तं सुत्तगुळं निब्बेठेन्तमेव गच्छति, सुत्ते खीणे न गच्छति. एवमेवन्ति यथा तं सुत्तगुळं निब्बेठियमानं गच्छति, सुत्ते खीणे न गच्छति, एवमेव सो जीवो ‘‘चुल्लासीति महाकप्पिनो सतसहस्सानी’’ति वुत्तकालमेव अत्तभावगुळं निब्बेठेन्तो पलायति पवत्तति, ततो उद्धं न पवत्तति.

६८७. एवमेव च सो जीवोति यथा कोचि पुरिसो अत्तनो निवासगामतो निक्खमित्वा ततो अञ्ञं गामं पविसति केनचिदेव करणीयेन, एवमेव सो जीवो इतो सरीरतो निक्खमित्वा अञ्ञं अपरं सरीरं नियतवसेन पविसतीति अधिप्पायो. बोन्दिन्ति कायं.

६८९. चुल्लासीतीति चतुरासीति. महाकप्पिनोति महाकप्पानं. तत्थ ‘‘एकम्हा महासरा अनोतत्तादितो वस्ससते वस्ससते कुसग्गेन एकेकं उदकबिन्दुं नीहरन्ते इमिना उपक्कमेन सत्तक्खत्तुं तम्हि सरे निरुदके जाते एको महाकप्पो नाम होती’’ति वत्वा ‘‘एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि संसारस्स परिमाण’’न्ति वदन्ति. ये बाला ये च पण्डिताति ये अन्धबाला, ये च सप्पञ्ञा, सब्बेपि ते. संसारं खेपयित्वानाति यथावुत्तकालपरिच्छेदं संसारं अपरापरुप्पत्तिवसेन खेपेत्वा. दुक्खस्सन्तं करिस्सरेति वट्टदुक्खस्स परियन्तं परियोसानं करिस्सन्ति. पण्डितापि अन्तरा सुज्झितुं न सक्कोन्ति, बालापि ततो उद्धं नप्पवत्तन्तीति तस्स लद्धि.

६९०. मितानि सुखदुक्खानि, दोणेहि पिटकेहि चाति सत्तानं सुखदुक्खानि नाम दोणेहि पिटकेहि मानभाजनेहि मितानि विय यथावुत्तकालपरिच्छेदेनेव परिमितत्ता पच्चेकञ्च तेसं तेसं सत्तानं तानि नियतिपरिणामजानि परिमितानि. तयिदं जिनो सब्बं पजानाति जिनभूमियं ठितो केवलं पजानाति संसारस्स समतिक्कन्तत्ता. संसारे पन परिब्भमति सम्मूळ्हायं इतरा पजा.

६९१. एवंदिट्ठि पुरे आसिन्ति यथावुत्तनत्थिकदिट्ठिको पुब्बेव अहं अहोसिं. सम्मूळ्हो मोहपारुतोति यथावुत्ताय दिट्ठिया हेतुभूतेन सम्मोहेन सम्मूळ्हो, तंसहजातेन पन मोहेन पारुतो, पटिच्छादितकुसलबीजोति अधिप्पायो.

६९२. एवं पुब्बे या अत्तनो उप्पन्ना पापदिट्ठि, तस्सा वसेन कतं पापकम्मं दस्सेत्वा इदानि अत्तना आयतिं अनुभवितब्बं तस्स फलं दस्सेन्तो ‘‘ओरं मे छहि मासेही’’तिआदिमाह.

६९५-७. तत्थ वस्सानि सतसहस्सानीति वस्सानं सतसहस्सानि, अतिक्कमित्वाति वचनसेसो. भुम्मत्थे वा एतं पच्चत्तवचनं, वस्सेसु सतसहस्सेसु वीतिवत्तेसूति अत्थो. घोसो सुय्यति तावदेति यदा एत्तको कालो अतिक्कन्तो होति, तावदेव तस्मिं काले ‘‘इध पच्चन्तानं वो मारिसा वस्ससतसहस्सपरिमाणो कालो अतीतो’’ति एवं तस्मिं निरये सद्दो सुय्यति. लक्खो एसो, महाराज, सतभागवस्सकोटियोति सतभागा सतकोट्ठासा वस्सकोटियो, महाराज, निरये पच्चन्तानं सत्तानं आयुनो एसो लक्खो एसो परिच्छेदोति अत्थो. इदं वुत्तं होति – दसदसकं सतं नाम, दस सतानि सहस्सं नाम, दसदससहस्सानि सतसहस्सं नाम, सतसतसहस्सानि कोटि नाम, तासं कोटीनं वसेन सतसहस्सवस्सकोटियो सतभागा वस्सकोटियो. सा च खो नेरयिकानंयेव वस्सगणनावसेन वेदितब्बा, न मनुस्सानं, देवानं वा. ईदिसानि अनेकानि वस्सकोटिसतसहस्सानि नेरयिकानं आयु. तेनाह ‘‘कोटिसतसहस्सानि, निरये पच्चरे जना’’ति. यादिसेन पन पापेन सत्ता एवं निरयेसु पच्चन्ति , तं निगमनवसेन दस्सेतुं ‘‘मिच्छादिट्ठी च दुस्सीला, ये च अरियूपवादिनो’’ति वुत्तं. वेदिस्सन्ति अनुभविस्सं.

६९८-७०६. एवं आयतिं अत्तना अनुभवितब्बं पापफलं दस्सेत्वा इदानि ‘‘केन ते ब्रह्मचरियेन , आनुभावो अयं तवा’’ति रञ्ञा पुच्छितमत्थं आचिक्खित्वा तं सरणेसु चेव सीलेसु च पतिट्ठापेतुकामो ‘‘तं सुणोहि महाराजा’’तिआदिमाह. तत्थ सीलेसुपोसथे रताति निच्चसीलेसु च उपोसथसीलेसु च अभिरता. अदाति अदासि. तं धम्मन्ति तं अट्ठङ्गिकं मग्गं अमतपदञ्च.

७०९-१२. एवं पेतेन सरणेसु सीलेसु च समादपितो राजा पसन्नमानसो तेन अत्तनो कतं उपकारं ताव कित्तेत्वा सरणादीसु पतिट्ठहन्तो ‘‘अत्थकामो’’तिआदिका तिस्सो गाथा वत्वा पुब्बे अत्तना गहिताय पापिकाय दिट्ठिया पटिनिस्सट्ठभावं पकासेन्तो ‘‘ओफुणामी’’ति गाथमाह.

तत्थ ओफुणामि महावातेति महन्ते वाते वायन्ते भुसं विय तं पापकं दिट्ठिं, यक्ख, तव धम्मदेसनावाते ओफुणामि निद्धुनामि. नदिया वा सीघगामियाति सीघसोताय महानदिया वा तिणकट्ठपण्णकसटं विय पापिकं दिट्ठिं पवाहेमीति अधिप्पायो. वमामि पापिकं दिट्ठिन्ति मम मनोमुखगतं पापिकं दिट्ठिं उच्छड्डयामि. तत्थ कारणमाह ‘‘बुद्धानं सासने रतो’’ति. यस्मा एकंसेन अमतावहे बुद्धानं भगवन्तानं सासने रतो अभिरतो, तस्मा तं दिट्ठिसङ्खातं विसं वमामीति योजना.

७१३. ति ओसानगाथा सङ्गीतिकारेहि ठपिता. तत्थ पामोक्खोति पाचीनदिसाभिमुखो हुत्वा. रथमारुहीति राजा गमनसज्जं अत्तनो राजरथं अभिरुहि, आरुय्ह यक्खानुभावेन तं दिवसमेव अत्तनो नगरं पत्वा राजभवनं पाविसि. सो अपरेन समयेन इमं पवत्तिं भिक्खूनं आरोचेसि, भिक्खू तं थेरानं आरोचेसुं, थेरा ततियसङ्गीतियं सङ्गहं आरोपेसुं.

नन्दकपेतवत्थुवण्णना निट्ठिता.

४. रेवतीपेतवत्थुवण्णना

७१४-३६. उट्ठेहि, रेवते, सुपापधम्मेति इदं रेवतीपेतवत्थु. तं यस्मा रेवतीविमानवत्थुना निब्बिसेसं, तस्मा यदेत्थ अट्ठुप्पत्तियं गाथासु च वत्तब्बं, तं परमत्थदीपनियं विमानवत्थुवण्णनायं (वि. व. अट्ठ. ८६० रेवतीविमानवण्णना) वुत्तनयेनेव वेदितब्बं. इदञ्हि नन्दियस्स देवपुत्तस्स वसेन विमानवत्थुपाळियं सङ्गहं आरोपितम्पि रेवतीपटिबद्धाय गाथाय वसेन ‘‘रेवतीपेतवत्थु’’न्ति पेतवत्थुपाळियम्पि सङ्गहं आरोपितन्ति दट्ठब्बं.

रेवतीपेतवत्थुवण्णना निट्ठिता.

५. उच्छुपेतवत्थुवण्णना

इदं मम उच्छुवनं महन्तन्ति इदं उच्छुपेतवत्थु. तस्स का उप्पत्ति? भगवति वेळुवने विहरन्ते अञ्ञतरो पुरिसो उच्छुकलापं खन्धे कत्वा एकं उच्छुं खादन्तो गच्छति. अथ अञ्ञतरो उपासको सीलवा कल्याणधम्मो बालदारकेन सद्धिं तस्स पिट्ठितो पिट्ठितो गच्छति. दारको उच्छुं पस्सित्वा ‘‘देही’’ति परोदति. उपासको दारकं परोदन्तं दिस्वा तं पुरिसं सङ्गण्हन्तो तेन सद्धिं सल्लापमकासि. सो पन पुरिसो तेन सद्धिं न किञ्चि आलपि, दारकस्स उच्छुखण्डम्पि नादासि. उपासको तं दारकं दस्सेत्वा ‘‘अयं दारको अतिविय रोदति, इमस्स एकं उच्छुखण्डं देही’’ति आह. तं सुत्वा सो पुरिसो असहन्तो पटिहतचित्तं उपट्ठपेत्वा अनादरवसेन एकं उच्छुलट्ठिं पिट्ठितो खिपि.

सो अपरेन समयेन कालं कत्वा चिरं परिभावितस्स लोभस्स वसेन पेतेसु निब्बत्ति, तस्स फलं नाम सककम्मसरिक्खकं होतीति अट्ठकरीसमत्तं ठानं अवत्थरन्तं अञ्जनवण्णं मुसलदण्डपरिमाणेहि उच्छूहि घनसञ्छन्नं महन्तं उच्छुवनं निब्बत्ति. तस्मिं खादितुकामताय ‘‘उच्छुं गहेस्सामी’’ति उपगतमत्ते तं उच्छू अभिहनन्ति, सो तेन पुच्छितो पतति.

अथेकदिवसं आयस्मा महामोग्गल्लानो राजगहं पिण्डाय गच्छन्तो अन्तरामग्गे तं पेतं अद्दस. सो थेरं दिस्वा अत्तना कतकम्मं पुच्छि –

७३७.

‘‘इदं मम उच्छुवनं महन्तं, निब्बत्तति पुञ्ञफलं अनप्पकं;

तं दानि मे न परिभोगमेति, आचिक्ख भन्ते किस्स अयं विपाको.

७३८.

‘‘हञ्ञामि खज्जामि च वायमामि, परिसक्कामि परिभुञ्जितुं किञ्चि;

स्वाहं छिन्नथामो कपणो लालपामि, किस्स कम्मस्स अयं विपाको.

७३९.

‘‘विघातो चाहं परिपतामि छमायं,

परिवत्तामि वारिचरोव घम्मे;

रुदतो च मे अस्सुका निग्गलन्ति,

आचिक्ख भन्ते किस्स अयं विपाको.

७४०.

‘‘छातो किलन्तो च पिपासितो च, सन्तस्सितो सातसुखं न विन्दे;

पुच्छामि तं एतमत्थं भदन्ते, कथं नु उच्छुपरिभोगं लभेय्य’’न्ति.

७४१.

‘‘पुरे तुवं कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;

अहञ्च तं एतमत्थं वदामि, सुत्वान त्वं एतमत्थं विजान.

७४२.

‘‘उच्छुं तुवं खादमानो पयातो, पुरिसो च ते पिट्ठितो अन्वगच्छि;

सो च तं पच्चासन्तो कथेसि, तस्स तुवं न किञ्चि आलपित्थ.

७४३.

‘‘सो च तं अभणन्तं अयाचि, देहय्य उच्छुन्ति च तं अवोच;

तस्स तुवं पिट्ठितो उच्छुं अदासि, तस्सेतं कम्मस्स अयं विपाको.

७४४.

‘‘इङ्घ त्वं गन्त्वान पिट्ठितो गण्हेय्यासि, गहेत्वान तं खादस्सु यावदत्थं;

तेनेव त्वं अत्तमनो भविस्ससि, हट्ठो चुदग्गो च पमोदितो चाति.

७४५.

‘‘गन्त्वान सो पिट्ठितो अग्गहेसि, गहेत्वान तं खादि यावदत्थं;

तेनेव सो अत्तमनो अहोसि, हट्ठो चुदग्गो च पमोदितो चा’’ति. –

वचनपटिवचनगाथा पेतेन थेरेन च वुत्ता.

७३७-८. तत्थ किस्साति कीदिसस्स, कम्मस्साति अधिप्पायो. हञ्ञामीति विहञ्ञामि विघातं आपज्जामि. विहञ्ञामीति वा विबाधियामि, विसेसतो पीळियामीति अत्थो. खज्जामीति खादियामि, असिपत्तसदिसेहि निसितेहि खादन्तेहि विय उच्छुपत्तेहि कन्तियामीति अत्थो. वायमामीति उच्छुं खादितुं वायामं करोमि. परिसक्कामीति पयोगं करोमि. परिभुञ्जितुन्ति उच्छुरसं परिभुञ्जितुं, उच्छुं खादितुन्ति अत्थो. छिन्नथामोति छिन्नसहो उपच्छिन्नथामो, परिक्खीणबलोति अत्थो. कपणोति दीनो. लालपामीति दुक्खेन अट्टितो अतिविय विलपामि.

७३९. विघातोति विघातवा, विहतबलो वा. परिपतामि छमायन्ति ठातुं असक्कोन्तो भूमियं पपतामि. परिवत्तामीति परिब्भमामि. वारिचरोवाति मच्छो विय. घम्मेति घम्मसन्तत्ते थले.

७४०-४. सन्तस्सितोति ओट्ठकण्ठतालूनं सोसप्पत्तिया सुट्ठु तसितो. सातसुखन्ति सातभूतं सुखं. न विन्देति न लभामि. न्ति तुवं. विजानाति विजानाहि. पयातोति गन्तुं आरद्धो. अन्वगच्छीति अनुबन्धि. पच्चासन्तोति पच्चासीसमानो. तस्सेतं कम्मस्साति एत्थ एतन्ति निपातमत्तं, तस्स कम्मस्साति अत्थो. पिट्ठितो गण्हेय्यासीति अत्तनो पिट्ठिपस्सेनेव उच्छुं गण्हेय्यासि. पमोदितोति पमुदितो.

७४५. गहेत्वान तं खादि यावदत्थन्ति थेरेन आणत्तिनियामेन उच्छुं गहेत्वा यथारुचि खादित्वा महन्तं उच्छुकलापं गहेत्वा थेरस्स उपनेसि, थेरो तं अनुग्गण्हन्तो तेनेव तं उच्छुकलापं गाहापेत्वा वेळुवनं गन्त्वा भगवतो अदासि, भगवा भिक्खुसङ्घेन सद्धिं तं परिभुञ्जित्वा अनुमोदनं अकासि, पेतो पसन्नचित्तो वन्दित्वा गतो, ततो पट्ठाय यथासुखं उच्छुं परिभुञ्जि.

सो अपरेन समयेन कालं कत्वा तावतिंसेसु उप्पज्जि. सा पनेसा पेतस्स पवत्ति मनुस्सलोके पाकटा अहोसि. अथ मनुस्सा सत्थारं उपसङ्कमित्वा तं पवत्तिं पुच्छिंसु. सत्था तेसं तमत्थं वित्थारतो कथेत्वा धम्मं देसेसि, तं सुत्वा मनुस्सा मच्छेरमलतो पटिविरता अहेसुन्ति.

उच्छुपेतवत्थुवण्णना निट्ठिता.

६. कुमारपेतवत्थुवण्णना

सावत्थिनाम नगरन्ति इदं सत्था जेतवने विहरन्तो द्वे पेते आरब्भ कथेसि. सावत्थियं किर कोसलरञ्ञो द्वे पुत्ता पासादिका पठमवये ठिता योब्बनमदमत्ता परदारकम्मं कत्वा कालं कत्वा परिखापिट्ठे पेता हुत्वा निब्बत्तिंसु. ते रत्तियं भेरवेन सद्देन परिदेविंसु. मनुस्सा तं सुत्वा भीततसिता ‘‘एवं कते इदं अवमङ्गलं वूपसम्मती’’ति बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा तं पवत्तिं भगवतो आरोचेसुं. भगवा ‘‘उपासका तस्स सद्दस्स सवनेन तुम्हाकं न कोचि अन्तरायो’’ति वत्वा तस्स कारणं आचिक्खित्वा तेसं धम्मं देसेतुं –

७४६.

‘‘सावत्थि नाम नगरं, हिमवन्तस्स पस्सतो;

तत्थ आसुं द्वे कुमारा, राजपुत्ताति मे सुतं.

७४७.

‘‘सम्मत्ता रजनीयेसु, कामस्सादाभिनन्दिनो;

पच्चुप्पन्नसुखे गिद्धा, न ते पस्सिंसुनागतं.

७४८.

‘‘ते चुता च मनुस्सत्ता, परलोकं इतो गता;

तेध घोसेन्त्यदिस्सन्ता, पुब्बे दुक्कटमत्तनो.

७४९.

‘‘बहूसु वत सन्तेसु, देय्यधम्मे उपट्ठिते;

नासक्खिम्हा च अत्तानं, परित्तं कातुं सुखावहं.

७५०.

‘‘किं ततो पापकं अस्स, यं नो राजकुला चुता;

उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.

७५१.

‘‘सामिनो इध हुत्वान, होन्ति असामिनो तहिं;

भमन्ति खुप्पिपासाय, मनुस्सा उन्नतोनता.

७५२.

‘‘एतमादीनवं ञत्वा, इस्सरमदसम्भवं;

पहाय इस्सरमदं, भवे सग्गगतो नरो;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति – गाथा अभासि;

७४६. तत्थ इति मे सुतन्ति न केवलं अत्तनो ञाणेन दिट्ठमेव, अथ खो लोके पाकटभावेन एवं मया सुतन्ति अत्थो.

७४७. कामस्सादाभिनन्दिनोति कामगुणेसु अस्सादवसेन अभिनन्दनसीला. पच्चुप्पन्नसुखे गिद्धाति वत्तमानसुखमत्ते गिद्धा गथिता हुत्वा. न ते पस्सिंसुनागतन्ति दुच्चरितं पहाय सुचरितं चरित्वा अनागतं आयतिं देवमनुस्सेसु लद्धब्बं सुखं ते न चिन्तेसुं.

७४८. तेध घोसेन्त्यदिस्सन्ताति ते पुब्बे राजपुत्तभूता पेता इध सावत्थिया समीपे अदिस्समानरूपा घोसेन्ति कन्दन्ति. किं कन्दन्तीति आह ‘‘पुब्बे दुक्कटमत्तनो’’ति.

७४९. इदानि तेसं कन्दनस्स कारणं हेतुतो च फलतो च विभजित्वा दस्सेतुं ‘‘बहूसु वत सन्तेसू’’तिआदि वुत्तं.

तत्थ बहूसु वत सन्तेसूति अनेकेसु दक्खिणेय्येसु विज्जमानेसु. देय्यधम्मे उपट्ठितेति अत्तनो सन्तके दातब्बदेय्यधम्मेपि समीपे ठिते, लब्भमानेति अत्थो. परित्तं सुखावहन्ति अप्पमत्तकम्पि आयतिं सुखावहं पुञ्ञं कत्वा अत्तानं सोत्थिं निरुपद्दवं कातुं नासक्खिम्हा वताति योजना.

७५०. किं ततो पापकं अस्साति ततो पापकं लामकं नाम किं अञ्ञं अस्स सिया. यं नो राजकुला चुताति येन पापकम्मेन मयं राजकुलतो चुता इध पेत्तिविसयं उपपन्ना पेतेसु निब्बत्ता खुप्पिपाससमप्पिता विचरामाति अत्थो.

७५१. सामिनो इध हुत्वानाति इध इमस्मिं लोके यस्मिंयेव ठाने पुब्बे सामिनो हुत्वा विचरन्ति, तहिं तस्मिंयेव ठाने होन्ति अस्सामिनो. मनुस्सा उन्नतोनताति मनुस्सकाले सामिनो हुत्वा कालकता कम्मवसेन ओनता भमन्ति खुप्पिपासाय, पस्स संसारपकतिन्ति दस्सेति.

७५२. एतमादीनवं ञत्वा, इस्सरमदसम्भवन्ति एतं इस्सरियमदवसेन सम्भूतं अपायूपपत्तिसङ्खातं आदीनवं दोसं ञत्वा पहाय इस्सरियमदं पुञ्ञप्पसुतो हुत्वा. भवे सग्गगतो नरोति सग्गं देवलोकं गतोयेव भवेय्य.

इति सत्था तेसं पेतानं पवत्तिं कथेत्वा तेहि मनुस्सेहि कतं दानं तेसं पेतानं उद्दिसापेत्वा सम्पत्तपरिसाय अज्झासयानुरूपं धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

कुमारपेतवत्थुवण्णना निट्ठिता.

७. राजपुत्तपेतवत्थुवण्णना

पुब्बेकतानं कम्मानन्ति इदं सत्था जेतवने विहरन्तो राजपुत्तपेतं आरब्भ कथेसि. तत्थ यो सो अतीते कितवस्स नाम रञ्ञो पुत्तो अतीते पच्चेकबुद्धे अपरज्झित्वा बहूनि वस्ससहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन पेतेसु उप्पन्नो. सो इध ‘‘राजपुत्तपेतो’’ति अधिप्पेतो. तस्स वत्थु हेट्ठा साणवासिपेतवत्थुम्हि वित्थारतो आगतमेव, तस्मा तत्थ वुत्तनयेनेव गहेतब्बं. सत्था हि तदा थेरेन अत्तनो ञातिपेतानं पवत्तिया कथिताय ‘‘न केवलं तव ञातकायेव, अथ खो त्वम्पि इतो अनन्तरातीते अत्तभावे पेतो हुत्वा महादुक्खं अनुभवी’’ति वत्वा तेन याचितो –

७५३.

‘‘पुब्बे कतानं कम्मानं, विपाको मथये मनं;

रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे.

७५४.

‘‘इच्चं गीतं रतिं खिड्डं, अनुभुत्वा अनप्पकं;

उय्याने परिचरित्वा, पविसन्तो गिरिब्बजं.

७५५.

‘‘इसिं सुनेत्तमद्दक्खि, अत्तदन्तं समाहितं;

अप्पिच्छं हिरिसम्पन्नं, उञ्छे पत्तगते रतं.

७५६.

‘‘हत्थिक्खन्धतो ओरुय्ह, लद्धा भन्तेति चाब्रवि;

तस्स पत्तं गहेत्वान, उच्चं पग्गय्ह खत्तियो.

७५७.

‘‘थण्डिले पत्तं भिन्दित्वा, हसमानो अपक्कमि;

रञ्ञो कितवस्साहं पुत्तो, किं मं भिक्खु करिस्ससि.

७५८.

‘‘तस्स कम्मस्स फरुसस्स, विपाको कटुको अहु;

यं राजपुत्तो वेदेसि, निरयम्हि समप्पितो.

७५९.

‘‘छळेव चतुरासीति, वस्सानि नहुतानि च;

भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो.

७६०.

‘‘उत्तानोपि च पच्चित्थ, निकुज्जो वामदक्खिणो;

उद्धंपादो ठितो चेव, चिरं बालो अपच्चथ.

७६१.

‘‘बहूनि वस्ससहस्सानि, पूगानि नहुतानि च;

भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो.

७६२.

‘‘एतादिसं खो कटुकं, अप्पदुट्ठप्पदोसिनं;

पच्चन्ति पापकम्मन्ता, इसिमासज्ज सुब्बतं.

७६३.

‘‘सो तत्थ बहुवस्सानि, वेदयित्वा बहुं दुखं;

खुप्पिपासहतो नाम, पेतो आसि ततो चुतो.

७६४.

‘‘एतमादीनवं ञत्वा, इस्सरमदसम्भवं;

पहाय इस्सरमदं, निवातमनुवत्तये.

७६५.

‘‘दिट्ठेव धम्मे पासंसो, यो बुद्धेसु सगारवो;

कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति. –

इदं पेतवत्थुं कथेसि.

७५३. तत्थ पुब्बे कतानं कम्मानं, विपाको मथये मनन्ति पुरिमासु जातीसु कतानं अकुसलकम्मानं फलं उळारं हुत्वा उप्पज्जमानं अन्धबालानं चित्तं मथयेय्य अभिभवेय्य, परेसं अनत्थकरणमुखेन अत्तनो अत्थं उप्पादेय्याति अधिप्पायो.

इदानि तं चित्तमथनं विसयेन सद्धिं दस्सेतुं ‘‘रूपे सद्दे’’तिआदि वुत्तं. तत्थ रूपेति रूपहेतु, यथिच्छितस्स मनापियस्स रूपारम्मणस्स पटिलाभनिमित्तन्ति अत्थो. सद्देतिआदीसुपि एसेव नयो.

७५४. एवं साधारणतो वुत्तमत्थं असाधारणतो नियमेत्वा दस्सेन्तो ‘‘नच्चं गीत’’न्तिआदिमाह. तत्थ रतिन्ति कामरतिं. खिड्डन्ति सहायकादीहि केळिं. गिरिब्बजन्ति राजगहं.

७५५. इसिन्ति असेक्खानं सीलक्खन्धादीनं एसनट्ठेन इसिं. सुनेत्तन्ति एवंनामकं पच्चेकबुद्धं. अत्तदन्तन्ति उत्तमेन दमथेन दमितचित्तं. समाहितन्ति अरहत्तफलसमाधिना समाहितं. उञ्छे पत्तगते रतन्ति उञ्छेन भिक्खाचारेन लद्धे पत्तगते पत्तपरियापन्ने आहारे रतं सन्तुट्ठं.

७५६. लद्धा, भन्तेति चाब्रवीति ‘‘अपि, भन्ते, भिक्खा लद्धा’’ति विस्सासजननत्थं कथेसि. उच्चं पग्गय्हाति उच्चतरं कत्वा पत्तं उक्खिपित्वा.

७५७. थण्डिले पत्तं भिन्दित्वाति खरकठिने भूमिप्पदेसे खिपन्तो पत्तं भिन्दित्वा. अपक्कमीति थोकं अपसक्कि. अपसक्कन्तो च ‘‘अकारणेनेव अन्धबालो महन्तं अनत्थं अत्तनो अकासी’’ति करुणायनवसेन ओलोकेन्तं पच्चेकबुद्धं राजपुत्तो आह ‘‘रञ्ञो कितवस्साहं पुत्तो, किं मं भिक्खु करिस्ससी’’ति.

७५८. फरुसस्साति दारुणस्स. कटुकोति अनिट्ठो. न्ति यं विपाकं. समप्पितोति अल्लीनो.

७५९. छळेव चतुरासीति, वस्सानि नहुतानि चाति उत्तानो निपन्नो चतुरासीतिवस्ससहस्सानि, निकुज्जो, वामपस्सेन, दक्खिणपस्सेन, उद्धंपादो, ओलम्बिको, यथाठितो चाति एवं छ चतुरासीतिसहस्सानि वस्सानि होन्ति. तेनाह –

७६०.

‘‘उत्तानोपि च पच्चित्थ, निकुज्जो वामदक्खिणो;

उद्धंपादो ठितो चेव, चिरं बालो अपच्चथा’’ति.

तानि पन वस्सानि यस्मा अनेकानि नहुतानि होन्ति, तस्मा वुत्तं ‘‘नहुतानी’’ति. भुसं दुक्खं निगच्छित्थोति अतिविय दुक्खं पापुणि.

७६१. पूगानीति वस्ससमूहे, इध पुरिमगाथाय च अच्चन्तसंयोगे उपयोगवचनं दट्ठब्बं.

७६२. एतादिसन्ति एवरूपं. कटुकन्ति अतिदुक्खं, भावनपंसकनिद्देसोयं ‘‘एकमन्तं निसीदी’’तिआदीसु विय. अप्पदुट्ठप्पदोसिनं इसिं सुब्बतं आसज्ज आसादेत्वा पापकम्मन्ता पुग्गला एवरूपं कटुकं अतिविय दुक्खं पच्चन्तीति योजना.

७६३. सोति सो राजपुत्तपेतो. तत्थाति निरये. वेदयित्वाति अनुभवित्वा. नामाति ब्यत्तपाकटभावेन. ततो चुतोति निरयतो चुतो. सेसं वुत्तनयमेव.

एवं भगवा राजपुत्तपेतकथाय तत्थ सन्निपतितं महाजनं संवेजेत्वा उपरि सच्चानि पकासेसि. सच्चपरियोसाने बहू सोतापत्तिफलादीनि सम्पापुणिंसूति.

राजपुत्तपेतवत्थुवण्णना निट्ठिता.

८. गूथखादकपेतवत्थुवण्णना

गूथकूपतोउग्गन्त्वाति इदं सत्थरि जेतवने विहरन्ते एकं गूथखादकपेतं आरम्भ वुत्तं. सावत्थिया किर अविदूरे अञ्ञतरस्मिं गामके एको कुटुम्बिको अत्तनो कुलूपकं भिक्खुं उद्दिस्स विहारं कारेसि. तत्थ नानाजनपदतो भिक्खू आगन्त्वा पटिवसिंसु. ते दिस्वा मनुस्सा पसन्नचित्ता पणीतेन पच्चयेन उपट्ठहिंसु. कुलूपको भिक्खु तं असहमानो इस्सापकतो हुत्वा तेसं भिक्खूनं दोसं वदन्तो कुटुम्बिकं उज्झापेसि. कुटुम्बिको ते भिक्खू कुलूपकञ्च परिभवन्तो परिभासि. अथ कुलूपको कालं कत्वा तस्मिंयेव विहारे वच्चकुटियं पेतो हुत्वा निब्बत्ति, कुटुम्बिको पन कालं कत्वा तस्सेव उपरि पेतो हुत्वा निब्बत्ति. अथायस्मा महामोग्गल्लानो तं दिस्वा पुच्छन्तो –

७६६.

‘‘गूथकूपतो उग्गन्त्वा, को न दीनो पतिट्ठसि;

निस्संसयं पापकम्मन्तो, किं नु सद्दहसे तुव’’न्ति. –

गाथमाह. तं सुत्वा पेतो –

७६७.

‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;

पापकम्मं करित्वान, पेतलोकं इतो गतो’’ति. –

गाथाय अत्तानं आचिक्खि. अथ नं थेरो –

७६८.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्सकम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति. –

गाथाय तेन कतकम्मं पुच्छि. सो पेतो –

७६९.

‘‘अहु आवासिको मय्हं, इस्सुकी कुलमच्छरी;

अज्झासितो मय्हं घरे, कदरियो परिभासको.

७७०.

‘‘तस्साहं वचनं सुत्वा, भिक्खवो परिभासिसं;

तस्सकम्मविपाकेन, पेतलोकं इतो गतो’’ति. –

द्वीहि गाथाहि अत्तना कतकम्मं कथेसि.

७६९. तत्थ अहु आवासिको मय्हन्ति मय्हं आवासे मया कतविहारे एको भिक्खु आवासिको निबद्धवसनको अहोसि. अज्झासितो मय्हं घरेति कुलूपकभावेन मम गेहे तण्हाभिनिवेसवसेन अभिनिविट्ठो.

७७०. तस्साति तस्स कुलूपकभिक्खुस्स. भिक्खवोति भिक्खू. परिभासिसन्ति अक्कोसिं. पेतलोकं इतो गतोति इमिना आकारेन पेतयोनिं उपगतो पेतभूतो.

तं सुत्वा थेरो इतरस्स गतिं पुच्छन्तो –

७७१.

‘‘अमित्तो मित्तवण्णेन, यो ते आसि कुलूपको;

कायस्स भेदा दुप्पञ्ञो, किं नु पेच्च गतिं गतो’’ति. –

गाथमाह. तत्थ मित्तवण्णेनाति मित्तपटिरूपेन मित्तपटिरूपताय.

पुन पेतो थेरस्स तमत्थं आचिक्खन्तो –

७७२.

‘‘तस्सेवाहं पापकम्मस्स, सीसे तिट्ठामि मत्थके;

सो च परविसयं पत्तो, ममेव परिचारको.

७७३.

‘‘यं भदन्ते हदन्तञ्ञे, एतं मे होति भोजनं;

अहञ्च खो यं हदामि, एतं सो उपजीवती’’ति. – गाथाद्वयमाह;

७७२. तत्थ तस्सेवाति तस्सेव मय्हं पुब्बे कुलूपकभिक्खुभूतस्स पेतस्स. पापकम्मस्साति पापसमाचारस्स. सीसे तिट्ठामि मत्थकेति सीसे तिट्ठामि, तिट्ठन्तो च मत्थके एव तिट्ठामि, न सीसप्पमाणे आकासेति अत्थो. परविसयं पत्तोति मनुस्सलोकं उपादाय परविसयभूतं पेत्तिविसयं पत्तो. ममेवाति मय्हं एव परिचारको अहोसीति वचनसेसो.

७७३. यं भदन्ते हदन्तञ्ञेति भदन्ते, अय्य महामोग्गलान, तस्सं वच्चकुटियं यं अञ्ञे उहदन्ति वच्चं ओस्सजन्ति. एतं मे होति भोजनन्ति एतं वच्चं मय्हं दिवसे दिवसे भोजनं होति. यं हदामीति तं पन वच्चं खादित्वा यम्पहं वच्चं करोमि. एतं सो उपजीवतीति एतं मम वच्चं सो कुलूपकपेतो दिवसे दिवसे खादनवसेन उपजीवति, अत्तभावं यापेतीति अत्थो.

तेसु कुटुम्बिको पेसले भिक्खू ‘‘एवं आहारपरिभोगतो वरं तुम्हाकं गूथखादन’’न्ति अक्कोसि. कुलूपको पन कुटुम्बिकम्पि तथावचने समादपेत्वा सयं तथा अक्कोसि, तेनस्स ततोपि पटिकुट्ठतरा जीविका अहोसि. आयस्मा महामोग्गल्लानो तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा उपवादे आदीनवं दस्सेत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

गूथखादकपेतवत्थुवण्णना निट्ठिता.

९. गूथखादकपेतिवत्थुवण्णना

७७४-८१. गूथकूपतोउग्गन्त्वाति इदं सत्थरि जेतवने विहरन्ते अञ्ञतरं गूथखादकपेतिं आरब्भ वुत्तं. तस्सा वत्थु अनन्तरवत्थुसदिसं. तत्थ उपासकेन विहारो कारितोति उपासकस्स वसेन आगतं, इध पन उपासिकायाति अयमेव विसेसो. सेसं वत्थुस्मिं गाथासु च अपुब्बं नत्थि.

गूथखादकपेतिवत्थुवण्णाना निट्ठिता.

१०. गणपेतवत्थुवण्णना

नग्गा दुब्बण्णरूपात्थाति इदं सत्थरि जेतवने विहरन्ते सम्बहुले पेते आरब्भ वुत्तं. सावत्थियं किर सम्बहुला मनुस्सा गणभूता अस्सद्धा अप्पसन्ना मच्छेरमलपरियुट्ठितचित्ता दानादिसुचरितविमुखा हुत्वा चिरं जीवित्वा कायस्स भेदा नगरस्स समीपे पेतयोनियं निब्बत्तिंसु . अथेकदिवसं आयस्मा महामोग्गल्लानो सावत्थियं पिण्डाय गच्छन्तो अन्तरामग्गे पेते दिस्वा –

७८२.

‘‘नग्गा दुब्बणरूपात्थ, किसा धमनिसन्थता;

उप्फासुलिका किसिका, के नु तुम्हेत्थ मारिसा’’ति. –

गाथाय पुच्छि. तत्थ दुब्बण्णरूपात्थाति दुब्बण्णसरीरा होथ. के नु तुम्हेत्थाति तुम्हे के नु नाम भवथ. मारिसाति ते अत्तनो सारुप्पवसेन आलपति.

तं सुत्वा पेता –

७८३.

‘‘मयं भदन्ते पेतम्हा, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. –

गाथाय अत्तनो पेतभावं पकासेत्वा पुन थेरेन –

७८४.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति. –

गाथाय कतकम्मं पुच्छिता –

७८५.

‘‘अनावटेसु तित्थेसु, विचिनिम्हद्धमासकं;

सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.

७८६.

‘‘नदिं उपेम तसिता, रित्तका परिवत्तति;

छायं उपेम उण्हेसु, आतपो परिवत्तति.

७८७.

‘‘अग्गिवण्णो च नो वातो, डहन्तो उपवायति;

एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो.

७८८.

‘‘अपि योजनानि गच्छाम, छाता आहारगेधिनो;

अलद्धाव निवत्ताम, अहो नो अप्पपुञ्ञता.

७८९.

‘‘छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता;

उत्ताना पटिकिराम, अवकुज्जा पतामसे.

७९०.

‘‘ते च तत्थेव पतिता, भूमियं पटिसुम्भिता;

उरं सीसञ्च घट्टेम, अहो नो अप्पपुञ्ञता.

७९१.

‘‘एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो;

सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.

७९२.

‘‘ते हि नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्ना, काहाम कुसलं बहु’’न्ति. –

अत्तना कतकम्मं कथेसुं.

७८८. तत्थ अपि योजनानि गच्छामाति अनेकानिपि योजनानि गच्छाम. कथं? छाता आहारगेधिनोति , चिरकालं जिघच्छाय जिघच्छिता आहारे गिद्धा अभिगिज्झन्ता हुत्वा, एवं गन्त्वापि किञ्चि आहारं अलद्धायेव निवत्ताम. अप्पपुञ्ञताति अपुञ्ञता अकतकल्याणता.

७८९. उत्तानापटिकिरामाति कदाचि उत्ताना हुत्वा विकिरियमानङ्गपच्चङ्गा विय वत्ताम. अवकुज्जा पतामसेति कदाचि अवकुज्जा हुत्वा पताम.

७९०. ते चाति ते मयं. उरं सीसञ्च घट्टेमाति अवकुज्जा हुत्वा पतिता उट्ठातुं असक्कोन्ता वेधन्ता वेदनाप्पत्ता अत्तनो अत्तनो उरं सीसञ्च पटिघंसाम. सेसं हेट्ठा वुत्तनयमेव.

थेरो तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. तं सुत्वा महाजनो मच्छेरमलं पहाय दानादिसुचरितनिरतो अहोसीति.

गणपेतवत्थुवण्णना निट्ठिता.

११. पाटलिपुत्तपेतवत्थुवण्णना

दिट्ठा तया निरया तिरच्छानयोनीति इदं सत्थरि जेतवने विहरन्ते अञ्ञतरं विमानपेतं आरब्भ वुत्तं. सावत्थिवासिनो किर पाटलिपुत्तवासिनो च बहू वाणिजा नावाय सुवण्णभूमिं अगमिंसु. तत्थेको उपासको आबाधिको मातुगामे पटिबद्धचित्तो कालमकासि. सो कतकुसलोपि देवलोकं अनुपपज्जित्वा इत्थिया पटिबद्धचित्तताय समुद्दमज्झे विमानपेतो हुत्वा निब्बत्ति. यस्सं पन सो पटिबद्धचित्तो, सा इत्थी सुवण्णभूमिगामिनिं नावं अभिरुय्ह गच्छति. अथ खो सो पेतो तं इत्थिं गहेतुकामो नावाय गमनं उपरुन्धि. अथ वाणिजा ‘‘केन नु खो कारणेन अयं नावा न गच्छती’’ति वीमंसन्ता काळकण्णिसलाकं विचारेसुं. अमनुस्सिद्धिया यावततियं तस्सा एव इत्थिया पापुणि, यस्सं सो पटिबद्धचित्तो. तं दिस्वा वाणिजा वेळुकलापं समुद्दे ओतारेत्वा तस्स उपरि तं इत्थिं ओतारेसुं. इत्थिया ओतारितमत्ताय नावा वेगेन सुवण्णभूमिं अभिमुखा पायासि. अमनुस्सो तं इत्थिं अत्तनो विमानं आरोपेत्वा ताय सद्धिं अभिरमि.

सा एकं संवच्छरं अतिक्कमित्वा निब्बिन्नरूपा तं पेतं याचन्ती आह – ‘‘अहं इध वसन्ती मय्हं सम्परायिकं अत्थं कातुं न लभामि, साधु, मारिस, मं पाटलिपुत्तमेव नेही’’ति. सो ताय याचितो –

७९३.

‘‘दिट्ठा तया निरया तिरच्छानयोनि, पेता असुरा अथवापि मानुसा देवा;

सयमद्दस कम्मविपाकमत्तनो, नेस्सामि तं पाटलिपुत्तमक्खतं;

तत्थ गन्त्वा कुसलं करोहि कम्म’’न्ति. –

गाथमाह. तत्थ दिट्ठा तया निरयाति एकच्चे पच्चेकनिरयापि तया दिट्ठा. तिरच्छानयोनीति महानुभावा नागसुपण्णादितिरच्छानापि दिट्ठा तयाति योजना. पेताति खुप्पिपासादिभेदा पेता. असुराति कालकञ्चिकादिभेदा असुरा. देवाति एकच्चे चातुमहाराजिका देवा. सो किर अत्तनो आनुभावेन अन्तरन्तरा तं गहेत्वा पच्चेकनिरयादिके दस्सेन्तो विचरति, तेन एवमाह. सयमद्दस कम्मविपाकमत्तनोति निरयादिके विसेसतो गन्त्वा पस्सन्ती सयमेव अत्तना कतकम्मानं विपाकं पच्चक्खतो अद्दस अदक्खि. नेस्सामि तं पाटलिपुत्तमक्खतन्ति इदानाहं तं अक्खतं केनचि अपरिक्खतं मनुस्सरूपेनेव पाटलिपुत्तं नयिस्सामि. त्वं पन तत्थ गन्त्वा कुसलं करोहि कम्मं, कम्मविपाकस्स पच्चक्खतो दिट्ठत्ता युत्तपयुत्ता पुञ्ञनिरता होहीति अत्थो.

अथ सा इत्थी तस्स वचनं सुत्वा अत्तमना –

७९४.

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो मम.

७९५.

‘‘दिट्ठा मया निरया तिरच्छानयोनि, पेता असुरा अथवापि मानुसा देवा;

सयमद्दसं कम्मविपाकमत्तनो, काहामि पुञ्ञानि अनप्पकानी’’ति. –

गाथमाह.

अथ सो पेतो तं इत्थिं गहेत्वा आकासेन गन्त्वा पाटलिपुत्तनगरस्स मज्झे ठपेत्वा पक्कामि. अथस्सा ञातिमित्तादयो तं दिस्वा ‘‘मयं पुब्बे समुद्दे पक्खित्ता मताति अस्सुम्ह. सा अयं दिट्ठा वत, भो, सोत्थिना आगता’’ति अभिनन्दमाना समागन्त्वा तस्सा पवत्तिं पुच्छिंसु. सा तेसं आदितो पट्ठाय अत्तना दिट्ठं अनुभूतञ्च सब्बं कथेसि. सावत्थिवासिनोपि खो ते वाणिजा अनुक्कमेन सावत्थिं उपगतकाले सत्थु सन्तिकं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्ना तं पवत्तिं भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा चतुन्नं परिसानं धम्मं देसेसि. तं सुत्वा महाजनो संवेगजातो दानादिकुसलधम्मनिरतो अहोसीति.

पाटलिपुत्तपेतवत्थुवण्णना निट्ठिता.

१२. अम्बवनपेतवत्थुवण्णना

अयञ्च ते पोक्खरणी सुरम्माति इदं सत्थरि सावत्थियं विहरन्ते अम्बपेतं आरब्भ वुत्तं . सावत्थियं किर अञ्ञतरो गहपति परिक्खीणभोगो अहोसि. तस्स भरिया कालमकासि, एका धीतायेव होति. सो तं अत्तनो मित्तस्स गेहे ठपेत्वा इणवसेन गहितेन कहापणसतेन भण्डं गहेत्वा सत्थेन सद्धिं वणिज्जाय गतो, न चिरेनेव मूलेन सह उदयभूतानि पञ्च कहापणसतानि लभित्वा सत्थेन सह पटिनिवत्ति. अन्तरामग्गे चोरा परियुट्ठाय सत्थं पापुणिंसु, सत्थिका इतो चितो च पलायिंसु. सो पन गहपति अञ्ञतरस्मिं गच्छे कहापणे निक्खिपित्वा अविदूरे निलीयि. चोरा तं गहेत्वा जीविता वोरोपेसुं. सो धनलोभेन तत्थेव पेतो हुत्वा निब्बत्ति.

वाणिजा सावत्थिं गन्त्वा तस्स धीतुया तं पवत्तिं आरोचेसुं. सा पितु मरणेन आजीविकाभयेन च अतिविय सञ्जातदोमनस्सा बाळ्हं परिदेवि. अथ नं सो पितु सहायो कुटुम्बिको ‘‘यथा नाम कुलालभाजनं सब्बं भेदनपरियन्तं, एवमेव सत्तानं जीवितं भेदनपरियन्तं. मरणं नाम सब्बसाधारणं अप्पटिकारञ्च, तस्मा मा त्वं पितरि अतिबाळ्हं सोचि, मा परिदेवि, अहं ते पिता, त्वं मय्हं धीता, अहं तव पितु किच्चं करोमि, त्वं पितुनो गेहे विय इमस्मिं गेहे अविमना अभिरमस्सू’’ति वत्वा समस्सासेसि. सा तस्स वचनेन पटिप्पस्सद्धसोका पितरि विय तस्मिं सञ्जातगारवबहुमाना अत्तनो कपणभावेन तस्स वेय्यावच्चकारिनी हुत्वा वत्तमाना पितरं उद्दिस्स मतकिच्चं कातुकामा यागुं पचित्वा मनोसिलावण्णानि सुपरिपक्कानि मधुरानि अम्बफलानि कंसपातियं ठपेत्वा यागुं अम्बफलानि च दासिया गाहापेत्वा विहारं गन्त्वा सत्थारं वन्दित्वा एवमाह – ‘‘भगवा मय्हं दक्खिणाय पटिग्गहणेन अनुग्गहं करोथा’’ति. सत्था महाकरुणाय सञ्चोदितमानसो तस्सा मनोरथं पूरेन्तो निसज्जाकारं दस्सेसि. सा हट्ठतुट्ठा पञ्ञत्तवरबुद्धासने अत्तना उपनीतं सुविसुद्धवत्थं अत्थरित्वा अदासि, निसीदि भगवा पञ्ञत्ते आसने.

अथ सा भगवतो यागुं उपनामेसि, पटिग्गहेसि भगवा यागुं. अथ सङ्घं उद्दिस्स भिक्खूनम्पि यागुं दत्वा पुन धोतहत्था अम्बफलानि भगवतो उपनामेसि, भगवा तानि परिभुञ्जि. सा भगवन्तं वन्दित्वा एवमाह – ‘‘या मे, भन्ते, पच्चत्थरणयागुअम्बफलदानवसेन पवत्ता दक्खिणा, सा मे पितरं पापुणातू’’ति. भगवा ‘‘एवं होतू’’ति वत्वा अनुमोदनं अकासि. सा भगवन्तं वन्दित्वा पदक्खिणं कत्वा पक्कामि. ताय दक्खिणाय समुद्दिट्ठमत्ताय सो पेतो अम्बवनउय्यानविमानकप्परुक्खपोक्खरणियो महतिञ्च दिब्बसम्पत्तिं पटिलभि.

अथ ते वाणिजा अपरेन समयेन वणिज्जाय गच्छन्ता तमेव मग्गं पटिपन्ना पुब्बे वसितट्ठाने एकरत्तिं वासं कप्पेसुं. ते दिस्वा सो विमानपेतो उय्यानविमानादीहि सद्धिं तेसं अत्तानं दस्सेसि. ते वाणिजा तं दिस्वा तेन लद्धसम्पत्तिं पुच्छन्ता –

७९६.

‘‘अयञ्च ते पोक्खरणी सुरम्मा, समा सुतित्था च महोदका च;

सुपुप्फिता भमरगणानुकिण्णा, कथं तया लद्धा अयं मनुञ्ञा.

७९७.

‘‘इदञ्च ते अम्बवनं सुरम्मं, सब्बोतुकं धारयते फलानि;

सुपुप्फितं भमरगणानुकिण्णं, कथं तया लद्धमिदं विमान’’न्ति. –

इमा द्वे गाथा अवोचुं.

७९६. तत्थ सुरम्माति सुट्ठु रमणीया. समाति समतला. सुतित्थाति रतनमयसोपानताय सुन्दरतित्था. महोदकाति बहुजला.

७९७. सब्बोतुकन्ति पुप्फूपगफलूपगरुक्खादीहि सब्बेसु उतूसु सुखावहं. तेनाह ‘‘धारयते फलानी’’ति. सुपुप्फितन्ति निच्चं सुपुप्फितं.

तं सुत्वा पेतो पोक्खरणिआदीनं पटिलाभकारणं आचिक्खन्तो –

७९८.

‘‘अम्बपक्कं दकं यागु, सीतच्छाया मनोरमा;

धीताय दिन्नदानेन, तेन मे इध लब्भती’’ति. –

गाथमाह. तत्थ तेन मे इध लब्भतीति यं तं भगवतो भिक्खूनञ्च अम्बपक्कं उदकं यागुञ्च ममं उद्दिस्स देन्तिया मय्हं धीताय दिन्नं दानं, तेन मे धीताय दिन्नदानेन इध इमस्मिं दिब्बे अम्बवने सब्बोतुकं अम्बपक्कं, इमिस्सा दिब्बाय मनुञ्ञाय पोक्खरणिया दिब्बं उदकं, यागुया अत्थरणस्स च दानेन उय्यानविमानकप्परुक्खादीसु सीतच्छाया मनोरमा इध लब्भति, समिज्झतीति अत्थो.

एवञ्च पन वत्वा सो पेतो ते वाणिजे नेत्वा तानि पञ्च कहापणसतानि दस्सेत्वा ‘‘इतो उपड्ढं तुम्हे गण्हथ, उपड्ढं मया गहितं इणं सोधेत्वा सुखेन जीवतूति मय्हं धीताय देथा’’ति आह. वाणिजा अनुक्कमेन सावत्थिं पत्वा तस्स धीताय कथेत्वा तेन अत्तनो दिन्नभागम्पि तस्सा एव अदंसु. सा कहापणसतं धनिकानं दत्वा इतरं अत्तनो पितु सहायस्स तस्स कुटुम्बिकस्स दत्वा सयं वेय्यावच्चं करोन्ति निवसति. सो ‘‘इदं सब्बं तुय्हंयेव होतू’’ति तस्सायेव पटिदत्वा तं अत्तनो जेट्ठपुत्तस्स घरसामिनिं अकासि.

सा गच्छन्ते काले एकं पुत्तं लभित्वा तं उपलालेन्ती –

७९९.

‘‘सन्दिट्ठिकं कम्मं एवं पस्सथ, दानस्स दमस्स संयमस्स विपाकं;

दासी अहं अय्यकुलेसु हुत्वा, सुणिसा होमि अगारस्स इस्सरा’’ति. –

इमं गाथं वदति.

अथेकदिवसं सत्था तस्सा ञाणपरिपाकं ओलोकेत्वा ओभासं फरित्वा सम्मुखे ठितो विय अत्तानं दस्सेत्वा –

‘‘असातं सातरूपेन, पियरूपेन अप्पियं;

दुक्खं सुखस्स रूपेन, पमत्तं अतिवत्तती’’ति. (उदा. १८; जा. १.१.१००) –

इमं गाथमाह. सा गाथापरियोसाने सोतापत्तिफले पतिट्ठिता. सा दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

अम्बवनपेतवत्थुवण्णना निट्ठिता.

१३. अक्खरुक्खपेतवत्थुवण्णना

यं ददाति न तं होतीति इदं अक्खदायकपेतवत्थु. तस्स का उप्पत्ति? भगवति सावत्थियं विहरन्ते अञ्ञतरो सावत्थिवासी उपासको सकटेहि भण्डस्स पूरेत्वा वणिज्जाय विदेसं गन्त्वा तत्थ अत्तनो भण्डं विक्किणित्वा पटिभण्डं सकटेसु आरोपेत्वा सावत्थिं उद्दिस्स मग्गं पटिपज्जि. तस्स मग्गं गच्छन्तस्स अटवियं एकस्स सकटस्स अक्खो भिज्जि. अथ अञ्ञतरो पुरिसो रुक्खगहणत्थं कुठारिफरसुं गाहापेत्वा अत्तनो गामतो निक्खमित्वा अरञ्ञे विचरन्तो तं ठानं पत्वा तं उपासकं अक्खभञ्जनेन दोमनस्सप्पत्तं दिस्वा ‘‘अयं वाणिजो अक्खभञ्जनेन अटवियं किलमती’’ति अनुकम्पं उपादाय रुक्खदण्डं छिन्दित्वा दळ्हं अक्खं कत्वा सकटे योजेत्वा अदासि.

सो अपरेन समयेन कालं कत्वा तस्मिंयेव अटविपदेसे भुम्मदेवता हुत्वा निब्बत्तो. अत्तनो कम्मं पच्चवेक्खित्वा रत्तियं तस्स उपासकस्स गेहं गन्त्वा गेहद्वारे ठत्वा –

८००.

‘‘यं ददाति न तं होति, देथेव दानं दत्वा उभयं तरति;

उभयं तेन दानेन गच्छति, जागरथ मा पमज्जथा’’ति. –

गाथमाह. तत्थ यं ददाति न तं होतीति यं देय्यधम्मं दायको देति, न तदेव परलोके तस्स दानस्स फलभावेन होति, अथ खो अञ्ञं बहुं इट्ठं कन्तं फलं होतियेव. तस्मा देथेव दानन्ति यथा तथा दानं देथ एव. तत्थ कारणमाह ‘‘दत्वा उभयं तरती’’ति , दानं दत्वा दिट्ठधम्मिकम्पि सम्परायिकम्पि दुक्खं अनत्थञ्च अतिक्कमति. उभयं तेन दानेन गच्छतीति दिट्ठधम्मिकं सम्परायिकञ्चाति उभयम्पि सुखं तेन दानेन उपगच्छति पापुणाति, अत्तनो परेसञ्च हितसुखवसेनापि अयमत्थो योजेतब्बो. जागरथ मा पमज्जथाति एवं उभयानत्थनिवारणं उभयहितसाधनं दानं सम्पादेतुं जागरथ, दानूपकरणानि सज्जेत्वा तत्थ च अप्पमत्ता होथाति अत्थो. आदरदस्सनत्थं चेत्थ आमेडितवसेन वुत्तं.

वाणिजो अत्तनो किच्चं तीरेत्वा पटिनिवत्तित्वा अनुक्कमेन सावत्थिं पत्वा दुतियदिवसे सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो तं पवत्तिं भगवतो आरोचेसि. सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. सा देसना महाजनस्स सात्थिका अहोसीति.

अक्खरुक्खपेतवत्थुवण्णना निट्ठिता.

१४. भोगसंहरणपेतिवत्थुवण्णना

मयंभोगे संहरिम्हाति इदं भोगसंहरणपेतिवत्थु. तस्स का उप्पत्ति? भगवति वेळुवने विहरन्ते राजगहे किर चतस्सो इत्थियो मानकूटादिवसेन सप्पिमधुतेलधञ्ञादीहि वोहारं कत्वा अयोनिसो भोगे संहरित्वा जीवन्ति. ता कायस्स भेदा परं मरणा बहिनगरे परिखापिट्ठे पेतियो हुत्वा निब्बत्तिंसु. ता रत्तियं दुक्खाभिभूता –

८०१.

‘‘मयं भोगे संहरिम्हा, समेन विसमेन च;

ते अञ्ञे परिभुञ्जन्ति, मयं दुक्खस्स भागिनी’’ति. –

विप्पलपन्तियो भेरवेन महासद्देन विरविंसु. मनुस्सा तं सुत्वा भीततसिता विभाताय रत्तिया बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं सज्जेत्वा सत्थारं भिक्खुसङ्घञ्च निमन्तेत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं उपनिसीदित्वा तं पवत्तिं निवेदेसुं. भगवा ‘‘उपासका तेन वो सद्देन कोचि अन्तरायो नत्थि, चतस्सो पन पेतियो दुक्खाभिभूता अत्तना दुक्कटं कम्मं कथेत्वा परिदेवनवसेन विस्सरेन विरवन्तियो –

‘‘मयं भोगे संहरिम्हा, समेन विसमेन च;

ते अञ्ञे परिभुञ्जन्ति, मयं दुक्खस्स भागिनी’’ति. –

इमं गाथमाहंसूति अवोच.

तत्थ भोगेति परिभुञ्जितब्बट्ठेन ‘‘भोगा’’ति लद्धनामे वत्थाभरणादिके वित्तूपकरणविसेसे. संहरिम्हाति मच्छेरमलेन परियादिन्नचित्ता कस्सचि किञ्चि अदत्वा सञ्चिनिम्ह. समेन विसमेन चाति ञायेन च अञ्ञायेन च, ञायपतिरूपकेन वा अञ्ञायेन ते भोगे अम्हेहि संहरिते इदानि अञ्ञे परिभुञ्जन्ति. मयं दुक्खस्स भागिनीति मयं पन कस्सचिपि सुचरितस्स अकतत्ता दुच्चरितस्स च कतत्ता एतरहि पेतयोनिपरियापन्नस्स महतो दुक्खस्स भागिनियो भवाम, महादुक्खं अनुभवामाति अत्थो.

एवं भगवा ताहि पेतीहि वुत्तं गाथं वत्वा तासं पवत्तिं कथेत्वा तं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेत्वा उपरि सच्चानि पकासेसि, सच्चपरियोसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

भोगसंहरणपेतिवत्थुवण्णना निट्ठिता.

१५. सेट्ठिपुत्तपेतवत्थुवण्णना

सट्ठिवस्ससहस्सानीति इदं सेट्ठिपुत्तपेतवत्थु. तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने. तेन खो पन समयेन राजा पसेनदि कोसलो अलङ्कतप्पटियत्तो हत्थिक्खन्धवरगतो महतिया राजिद्धिया महन्तेन राजानुभावेन नगरं अनुसञ्चरन्तो अञ्ञतरस्मिं गेहे उपरिपासादे वातपानं विवरित्वा तं राजविभूतिं ओलोकेन्तिं रूपसम्पत्तिया देवच्छरापटिभागं एकं इत्थिं दिस्वा अदिट्ठपुब्बे आरम्मणे सहसा समुप्पन्नेन किलेससमुदाचारेन परियुट्ठितचित्तो सतिपि कुलरूपाचारादिगुणविसेससम्पन्ने अन्तेपुरजने सभावलहुकस्स पन दुद्दमस्स चित्तस्स वसेन तस्सं इत्थियं पटिबद्धमानसो हुत्वा पच्छासने निसिन्नस्स पुरिसस्स ‘‘इमं पासादं इमञ्च इत्थिं उपधारेही’’ति सञ्ञं दत्वा राजगेहं पविट्ठो. अञ्ञं सब्बं अम्बसक्करपेतवत्थुम्हि आगतनयेनेव वेदितब्बं.

अयं पन विसेसो – इध पुरिसो सूरिये अनत्थङ्गतेयेव आगन्त्वा नगरद्वारे थकिते अत्तना आनीतं अरुणवण्णमत्तिकं उप्पलानि च नगरद्वारकवाटे लग्गेत्वा निपज्जितुं जेतवनं अगमासि. राजा पन सिरिसयने वासूपगतो मज्झिमयामे स-इति न-इति दु-इति सो-इति च इमानि चत्तारि अक्खरानि महता कण्ठेन उच्चारितानि विय विस्सरवसेन अस्सोसि. तानि किर अतीते काले सावत्थिवासीहि चतूहि सेट्ठिपुत्तेहि भोगमदमत्तेहि योब्बनकाले पारदारिककम्मवसेन बहुं अपुञ्ञं पसवेत्वा अपरभागे कालं कत्वा तस्सेव नगरस्स समीपे लोहकुम्भियं निब्बत्तित्वा पच्चमानेहि लोहकुम्भिया मुखवट्टिं पत्वा एकेकं गाथं वत्थुकामेहि उच्चारितानं तासं गाथानं आदिअक्खरानि , ते पठमक्खरमेव वत्वा वेदनाप्पत्ता हुत्वा लोहकुम्भिं ओतरिंसु.

राजा पन तं सद्दं सुत्वा भीततसितो संविग्गो लोमहट्ठजातो तं रत्तावसेसं दुक्खेन वीतिनामेत्वा विभाताय रत्तिया पुरोहितं पक्कोसापेत्वा तं पवत्तिं कथेसि. पुरोहितो राजानं भीततसितं ञत्वा लाभगिद्धो ‘‘उप्पन्नो खो अयं मय्हं ब्राह्मणानञ्च लाभुप्पादनुपायो’’ति चिन्तेत्वा ‘‘महाराज, महा वतायं उपद्दवो उप्पन्नो, सब्बचतुक्कं यञ्ञं यजाही’’ति आह. राजा तस्स वचनं सुत्वा अमच्चे आणापेसि ‘‘सब्बचतुक्कयञ्ञस्स उपकरणानि सज्जेथा’’ति. तं सुत्वा मल्लिका देवी राजानं एवमाह – ‘‘कस्मा, महाराज, ब्राह्मणस्स वचनं सुत्वा अनेकपाणवधहिंसनककिच्चं कातुकामोसि, ननु सब्बत्थ अप्पटिहतञाणचारो भगवा पुच्छितब्बो? यथा च ते भगवा ब्याकरिस्सति, तथा पटिपज्जितब्ब’’न्ति. राजा तस्सा वचनं सुत्वा सत्थु सन्तिकं गन्त्वा तं पवत्तिं भगवतो आरोचेसि. भगवा ‘‘न, महाराज, ततोनिदानं तुय्हं कोचि अन्तरायो’’ति वत्वा आदितो पट्ठाय तेसं लोहकुम्भिनिरये निब्बत्तसत्तानं पवत्तिं कथेत्वा तेहि पच्चेकं उच्चारेतुं आरद्धगाथायो –

८०२.

‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;

निरये पच्चमानानं, कदा अन्तो भविस्सति.

८०३.

‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;

तथा हि पकतं पापं, तुय्हं मय्हञ्च मारिसा.

८०४.

‘‘दुज्जीवितमजीविम्ह, ये सन्ते न ददम्हसे;

सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.

८०५.

‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति. –

परिपुण्णं कत्वा कथेसि.

८०२. तत्थ सट्ठिवस्ससहस्सानीति वस्सानं सट्ठिसहस्सानि. तस्मिं किर लोहकुम्भिनिरये निब्बत्तसत्तो अधो ओगच्छन्तो तिंसाय वस्ससहस्सेहि हेट्ठिमतलं पापुणाति, ततो उद्धं उग्गच्छन्तोपि तिंसाय एव वस्ससहस्सेहि मुखवट्टिपदेसं पापुणाति, ताय सञ्ञाय सो ‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो’’ति गाथं वत्तुकामो स-इति वत्वा अधिमत्तवेदनाप्पत्तो हुत्वा अधोमुखो पति. भगवा पन तं रञ्ञो परिपुण्णं कत्वा कथेसि. एस नयो सेसगाथासुपि. तत्थ कदा अन्तो भविस्सतीति लोहकुम्भिनिरये पच्चमानानं अम्हाकं कदा नु खो इमस्स दुक्खस्स अन्तो परियोसानं भविस्सति.

८०३. तथा हीति यथा तुय्हं मय्हञ्च इमस्स दुक्खस्स नत्थि अन्तो, न अन्तो पटिदिस्सति, तथा तेन पकारेन पापकं कम्मं पकतं तया मया चाति विभत्तिं विपरिणामेत्वा वत्तब्बं.

८०४. दुज्जीवितन्ति विञ्ञूहि गरहितब्बं जीवितं. ये सन्तेति ये मयं सन्ते विज्जमाने देय्यधम्मे. न ददम्हसेति न अदम्ह. वुत्तमेवत्थं पाकटतरं कातुं ‘‘सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो’’ति वुत्तं.

८०५. सोहन्ति सो अहं. नूनाति परिवितक्के निपातो. इतोति इमस्मा लोहकुम्भिनिरया. गन्त्वाति अपगन्त्वा. योनिं लद्धान मानुसिन्ति मनुस्सयोनिं मनुस्सत्तभावं लभित्वा. वदञ्ञूति परिच्चागसीलो, याचकानं वा वचनञ्ञू. सीलसम्पन्नोति सीलाचारसम्पन्नो. काहामि कुसलं बहुन्ति पुब्बे विय पमादं अनापज्जित्वा बहुं पहूतं कुसलं पुञ्ञकम्मं करिस्सामि, उपचिनिस्सामीति अत्थो.

सत्था इमा गाथायो वत्वा वित्थारेन धम्मं देसेसि, देसनापरियोसाने मत्तिकारत्तुप्पलहारको पुरिसो सोतापत्तिफले पतिट्ठहि. राजा सञ्जातसंवेगो परपरिग्गहे अभिज्झं पहाय सदारसन्तुट्ठो अहोसीति.

सेट्ठिपुत्तपेतवत्थुवण्णना निट्ठिता.

१६. सट्ठिकूटपेतवत्थुवण्णना

किंनु उम्मत्तरूपोवाति इदं सत्थरि वेळुवने विहरन्ते अञ्ञतरं पेतं आरब्भ वुत्तं. अतीते किर बाराणसिनगरे अञ्ञतरो पीठसप्पी सालित्तकपयोगे कुसलो, तहिं सक्खरखिपनसिप्पे निप्फत्तिं गतो नगरद्वारे निग्रोधरुक्खमूले निसीदित्वा सक्खरपहारेहि हत्थिअस्समनुस्सरथकूटागारधजपुण्णघटादिरूपानि निग्रोधपत्तेसु दस्सेति. नगरदारका अत्तनो कीळनत्थाय मायकड्ढमासकादीनि दत्वा यथारुचि तानि सिप्पानि कारापेन्ति.

अथेकदिवसं बाराणसिराजा नगरतो निक्खमित्वा तं निग्रोधमूलं उपगतो निग्रोधपत्तेसु हत्थिरूपादिवसेन नानाविधरूपविभत्तियो अप्पिता दिस्वा मनुस्से पुच्छि – ‘‘केन नु खो इमेसु निग्रोधपत्तेसु एवं नानाविधरूपविभत्तियो कता’’ति? मनुस्सा तं पीठसप्पिं दस्सेसुं ‘‘देव, इमिना कता’’ति . राजा तं पक्कोसापेत्वा एवमाह – ‘‘सक्का नु खो, भणे, मया दस्सितस्स एकस्स पुरिसस्स कथेन्तस्स अजानन्तस्सेव कुच्छियं अजलण्डिकाहि पूरेतु’’न्ति? ‘‘सक्का, देवा’’ति. राजा तं अत्तनो राजभवनं नेत्वा बहुभाणिके पुरोहिते निब्बिन्नरूपो पुरोहितं पक्कोसापेत्वा तेन सह विवित्ते ओकासे साणिपाकारपरिक्खित्ते निसीदित्वा मन्तयमानो पीठसप्पिं पक्कोसापेसि. पीठसप्पी नाळिमत्ता अजलण्डिका आदायागन्त्वा रञ्ञो आकारं ञत्वा पुरोहिताभिमुखो निसिन्नो तेन मुखे विवटे साणिपाकारविवरेन एकेकं अजलण्डिकं तस्स गलमूले पतिट्ठापेसि. सो लज्जाय उग्गिलितुं असक्कोन्तो सब्बा अज्झोहरि. अथ नं राजा अजलण्डिकाहि पूरितोदरं विस्सज्जि – ‘‘गच्छ, ब्राह्मण, लद्धं तया बहुभाणिताय फलं, मद्दनफलपियङ्गुतचादीहि अभिसङ्खतं पानकं पिवित्वा उच्छड्डेहि, एवं ते सोत्थि भविस्सती’’ति. तस्स च पीठसप्पिस्स तेन कम्मेन अत्तमनो हुत्वा चुद्दस गामे अदासि. सो गामे लभित्वा अत्तानं सुखेन्तो पीणेन्तो परिजनम्पि सुखेन्तो पीणेन्तो समणब्राह्मणादीनं यथारहं किञ्चि देन्तो दिट्ठधम्मिकं सम्परायिकञ्च अत्थं अहापेन्तो सुखेनेव जीवति, अत्तनो सन्तिकं उपगतानं सिप्पं सिक्खन्तानं भत्तवेतनं देति.

अथेको पुरिसो तस्स सन्तिकं उपगन्त्वा एवमाह – ‘‘साधु, आचरिय, मम्पि एतं सिप्पं सिक्खापेहि, मय्हं पन अलं भत्तवेतनेना’’ति. सो तं पुरिसं तं सिप्पं सिक्खापेसि. सो सिक्खितसिप्पो सिप्पं वीमंसितुकामो गन्त्वा गङ्गातीरे निसिन्नस्स सुनेत्तस्स नाम पच्चेकबुद्धस्स सक्खराभिघातेन सीसं भिन्दि. पच्चेकबुद्धो तत्थेव गङ्गातीरे परिनिब्बायि. मनुस्सा तं पवत्तिं सुत्वा तं पुरिसं तत्थेव लेड्डुदण्डादीहि पहरित्वा जीविता वोरोपेसुं. सो कालकतो अवीचिमहानिरये निब्बत्तित्वा बहूनि वस्ससहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन इमस्मिं बुद्धुप्पादे राजगहनगरस्स अविदूरे पेतो हुत्वा निब्बत्ति. तस्स कम्मस्स सरिक्खकेन विपाकेन भवितब्बन्ति कम्मवेगुक्खित्तानि पुब्बण्हसमयं मज्झन्हिकसमयं सायन्हसमयञ्च सट्ठि अयोकूटसहस्सानि मत्थके निपतन्ति. सो छिन्नभिन्नसीसो अधिमत्तवेदनाप्पत्तो भूमियं निपतति, अयोकूटेसु पन अपगतमत्तेसु पटिपाकतिकसिरो तिट्ठति.

अथेकदिवसं आयस्मा महामोग्गल्लानो गिज्झकूटपब्बता ओतरन्तो तं दिस्वा –

८०६.

‘‘किं नु उम्मत्तरूपोव, मिगो भन्तोव धावसि;

निस्संसयं पापकम्मन्तो, किं नु सद्दायसे तुव’’न्ति. –

इमाय गाथाय पटिपुच्छि. तत्थ उम्मत्तरूपोवाति उम्मत्तकसभावो विय उम्मादप्पत्तो विय. मिगो भन्तोव धावसीति भन्तमिगो विय इतो चितो च धावसि. सो हि तेसु अयोकूटेसु निपतन्तेसु परित्ताणं अपस्सन्तो ‘‘न सिया नु खो एवं पहारो’’ति इतोपि एत्तोपि पलायति. ते पन कम्मवेगुक्खित्ता यत्थ कत्थचि ठितस्स मत्थकेयेव निपतन्ति. किं नु सद्दायसे तुवन्ति किं नु खो तुवं सद्दं करोसि, अतिविय विस्सरं करोन्तो विचरसि.

तं सुत्वा पेतो –

८०७.

‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;

पापकम्मं करित्वान, पेतलोकं इतो गतो.

८०८.

‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;

सीसे मय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति. –

द्वीहि गाथाहि पटिवचनं अदासि. तत्थ सट्ठि कूटसहस्सानीति सट्ठिमत्तानि अयोकूटसहस्सानि. परिपुण्णानीति अनूनानि. सब्बसोति सब्बभागतो. तस्स किर सट्ठिया अयोकूटसहस्सानं पतनप्पहोनकं महन्तं पब्बतकूटप्पमाणं सीसं निब्बत्ति. तं तस्स वालग्गकोटिनितुदनमत्तम्पि ठानं असेसेत्वा तानि कूटानि पतन्तानि मत्थकं भिन्दन्ति, तेन सो अट्टस्सरं करोति. तेन वुत्तं ‘‘सब्बसो सीसे मय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति.

अथ नं थेरो कतकम्मं पुच्छन्तो –

८०९.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि.

८१०.

‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;

सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति. –

द्वे गाथा अभासि.

तस्स पेतो अत्तना कतकम्मं आचिक्खन्तो –

८११.

‘‘अथद्दसासिं सम्बुद्धं, सुनेत्तं भावितिन्द्रियं;

निसिन्नं रुक्खमूलस्मिं, झायन्तं अकुतोभयं.

८१२.

‘‘सालित्तकप्पहारेन, भिन्दिस्सं तस्स मत्थकं;

तस्सकम्मविपाकेन, इदं दुक्खं निगच्छिसं.

८१३.

‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;

सीसे मय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति. –

तिस्सो गाथायो अभासि.

८११. तत्थ सम्बुद्धन्ति पच्चेकसम्बुद्धं. सुनेत्तन्ति एवंनामकं. भावितिन्द्रियन्ति अरियमग्गभावनाय भावितसद्धादिइन्द्रियं.

८१२-१३. सालित्तकप्पहारेनाति सालित्तकं वुच्चति धनुकेन, अङ्गुलीहि एव वा सक्खरखिपनपयोगो. तथा हि सक्खराय पहारेनाति वा पाठो. भिन्दिस्सन्ति भिन्दिं.

तं सुत्वा थेरो ‘‘अत्तनो कतकम्मानुरूपमेव इदानि पुराणकम्मस्स इदं फलं पटिलभती’’ति दस्सेन्तो –

८१४.

‘‘धम्मेन ते कापुरिस;

सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;

सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति. –

ओसानगाथमाह. तत्थ धम्मेनाति अनुरूपकारणेन. तेति तव, तस्मिं पच्चेकबुद्धे अपरज्झन्तेन तया कतस्स पापकम्मस्स अनुच्छविकमेवेतं फलं तुय्हं उपनीतं. तस्मा केनचि देवेन वा मारेन वा ब्रह्मुना वा अपि सम्मासम्बुद्धेनपि अप्पटिबाहनीयमेतन्ति दस्सेति.

एवञ्च पन वत्वा ततो नगरे पिण्डाय चरित्वा कतभत्तकिच्चो सायन्हसमये सत्थारं उपसङ्कमित्वा तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेन्तो पच्चेकबुद्धानं गुणानुभावं कम्मानञ्च अवञ्झतं पकासेसि, महाजनो संवेगजातो हुत्वा पापं पहाय दानादिपुञ्ञनिरतो अहोसीति.

सट्ठिकूटपेतवत्थुवण्णना निट्ठिता.

इति खुद्दक-अट्ठकथाय पेतवत्थुस्मिं

सोळसवत्थुपटिमण्डितस्स

चतुत्थस्स महावग्गस्स अत्थसंवण्णना निट्ठिता.

निगमनकथा

एत्तावता च –

ये ते पेतेसु निब्बत्ता, सत्ता दुक्कटकारिनो;

येहि कम्मेहि तेसं तं, पापकं कटुकप्फलं.

पच्चक्खतो विभावेन्ती, पुच्छाविस्सज्जनेहि च;

या देसनानियामेन, सतं संवेगवड्ढनी.

यं कथावत्थुकुसला, सुपरिञ्ञातवत्थुका;

पेतवत्थूति नामेन, सङ्गायिंसु महेसयो.

तस्स अत्थं पकासेतुं, पोराणट्ठकथानयं;

निस्साय या समारद्धा, अत्थसंवण्णना मया.

या तत्थ परमत्थानं, तत्थ तत्थ यथारहं;

पकासना परमत्थ-दीपनी नाम नामतो.

सम्पत्ता परिनिट्ठानं, अनाकुलविनिच्छया;

सा पन्नरसमत्ताय, पाळिया भाणवारतो.

इति तं सङ्खरोन्तेन, यं तं अधिगतं मया;

पुञ्ञं तस्सानुभावेन, लोकनाथस्स सासनं.

ओगाहेत्वा विसुद्धाय, सीलादिपटिपत्तिया;

सब्बेपि देहिनो होन्तु, विमुत्तिरसभागिनो.

चिरं तिट्ठतु लोकस्मिं, सम्मासम्बुद्धसासनं;

तस्मिं सगारवा निच्चं, होन्तु सब्बेपि पाणिनो.

सम्मा वस्सतु कालेन, देवोपि जगतीपति;

सद्धम्मनिरतो लोकं, धम्मेनेव पसासतूति.

इति बदरतित्थविहारवासिना मुनिवरयतिना

भदन्तेन आचरियधम्मपालेन कता पेतवत्थुअत्थसंवण्णना निट्ठिता.

पेतवत्थु-अट्ठकथा समत्ता.