📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

पेतवत्थुपाळि

१. उरगवग्गो

१. खेत्तूपमपेतवत्थु

.

‘‘खेत्तूपमा अरहन्तो, दायका कस्सकूपमा;

बीजूपमं देय्यधम्मं, एत्तो निब्बत्तते फलं.

.

‘‘एतं बीजं कसि खेत्तं, पेतानं दायकस्स च;

तं पेता परिभुञ्जन्ति, दाता पुञ्ञेन वड्ढति.

.

‘‘इधेव कुसलं कत्वा, पेते च पटिपूजिय;

सग्गञ्च कमति [गमति (क.)] ट्ठानं, कम्मं कत्वान भद्दक’’न्ति.

खेत्तूपमपेतवत्थु पठमं.

२. सूकरमुखपेतवत्थु

.

‘‘कायो ते सब्बसोवण्णो, सब्बा ओभासते दिसा;

मुखं ते सूकरस्सेव, किं कम्ममकरी पुरे’’ [मकरा पुरे (क.)].

.

‘‘कायेन सञ्ञतो आसिं, वाचायासिमसञ्ञतो;

तेन मेतादिसो वण्णो, यथा पस्ससि नारद.

.

‘‘तं त्याहं [ताहं (क.)] नारद ब्रूमि, सामं दिट्ठमिदं तया;

माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’ति.

सूकरमुखपेतवत्थु दुतियं.

३. पूतिमुखपेतवत्थु

.

‘‘दिब्बं सुभं धारेसि वण्णधातुं, वेहायसं तिट्ठसि अन्तलिक्खे;

मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे’’.

.

‘‘समणो अहं पापोतिदुट्ठवाचो [पापो दुट्ठवाचो (सी.), पापो दुक्खवाचो (स्या. पी.)], तपस्सिरूपो मुखसा असञ्ञतो;

लद्धा च मे तपसा वण्णधातु, मुखञ्च मे पेसुणियेन पूति.

.

‘‘तयिदं तया नारद सामं दिट्ठं,

अनुकम्पका ये कुसला वदेय्युं;

‘मा पेसुणं मा च मुसा अभाणि,

यक्खो तुवं होहिसि कामकामी’’’ति.

पूतिमुखपेतवत्थु ततियं.

४. पिट्ठधीतलिकपेतवत्थु

१०.

‘‘यं किञ्चारम्मणं कत्वा, दज्जा दानं अमच्छरी;

पुब्बपेते च आरब्भ, अथ वा वत्थुदेवता.

११.

‘‘चत्तारो च महाराजे, लोकपाले यसस्सिने [यसस्सिनो (सी. स्या.)];

कुवेरं धतरट्ठञ्च, विरूपक्खं विरूळ्हकं;

ते चेव पूजिता होन्ति, दायका च अनिप्फला.

१२.

‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;

न तं पेतस्स अत्थाय, एवं तिट्ठन्ति ञातयो.

१३.

‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;

दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति.

पिट्ठधीतलिकपेतवत्थु चतुत्थं.

५. तिरोकुट्टपेतवत्थु

१४.

[खु. पा. ७.१ खुद्दकपाठे] ‘‘तिरोकुट्टेसु [तिरोकुड्डेसु (सी. स्या. पी.)] तिट्ठन्ति, सन्धिसिङ्घाटकेसु च;

द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं.

१५.

‘‘पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते;

न तेसं कोचि सरति, सत्तानं कम्मपच्चया.

१६.

‘‘एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका;

सुचिं पणीतं कालेन, कप्पियं पानभोजनं;

‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’.

१७.

‘‘ते च तत्थ समागन्त्वा, ञातिपेता समागता;

पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे.

१८.

‘‘‘चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे;

अम्हाकञ्च कता पूजा, दायका च अनिप्फला’.

१९.

‘‘‘न हि तत्थ कसि अत्थि, गोरक्खेत्थ न विज्जति;

वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयाकयं [कयोक्कयं (सी. क.) कयोकयं (खु. पा. ७.६)];

इतो दिन्नेन यापेन्ति, पेता कालगता [कालकता (सी. स्या. पी.)] तहिं’.

२०.

‘‘‘उन्नमे उदकं वुट्ठं, यथा निन्नं पवत्तति;

एवमेव इतो दिन्नं, पेतानं उपकप्पति’.

२१.

‘‘‘यथा वारिवहा पूरा, परिपूरेन्ति सागरं;

एवमेव इतो दिन्नं, पेतानं उपकप्पति’.

२२.

‘‘‘अदासि मे अकासि मे, ञाति मित्ता [ञाति मित्तो (?)] सखा च मे;

पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं’.

२३.

‘‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;

न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो’.

२४.

‘‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;

दीघरत्तं हितायस्स, ठानसो उपकप्पति’.

२५.

‘‘सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा;

बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्ति.

तिरोकुट्टपेतवत्थु पञ्चमं.

६. पञ्चपुत्तखादपेतिवत्थु

२६.

‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;

मक्खिकाहि परिकिण्णा [मक्खिकापरिकिण्णा च (सी.)], का नु त्वं इध तिट्ठसी’’ति.

२७.

‘‘अहं भदन्ते [भद्दन्ते (क.)] पेतीम्हि, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता.

२८.

‘‘कालेन पञ्च पुत्तानि, सायं पञ्च पुनापरे;

विजायित्वान खादामि, तेपि ना होन्ति मे अलं.

२९.

‘‘परिडय्हति धूमायति, खुदाय [खुद्दाय (क.)] हदयं मम;

पानीयं न लभे पातुं, पस्स मं ब्यसनं गत’’न्ति.

३०.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति.

३१.

‘‘सपती [सपत्ती (सी.)] मे गब्भिनी आसि, तस्सा पापं अचेतयिं;

साहं पदुट्ठमनसा, अकरिं गब्भपातनं.

३२.

‘‘तस्सा द्वेमासिको गब्भो, लोहितञ्ञेव पग्घरि;

तदस्सा माता कुपिता, मय्हं ञाती समानयि;

सपथञ्च मं कारेसि, परिभासापयी च मं.

३३.

‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;

पुत्तमंसानि खादामि, सचे तं पकतं मया.

३४.

‘‘तस्स कम्मस्स विपाकेन [विपाकं (स्या. क.)], मुसावादस्स चूभयं;

पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति.

पञ्चपुत्तखादपेतिवत्थु [पञ्चपुत्तखादपेतवत्थु (सी. स्या. पी.) एवमुपरिपि] छट्ठं.

७. सत्तपुत्तखादपेतिवत्थु

३५.

‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;

मक्खिकाहि परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति.

३६.

‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता.

३७.

‘‘कालेन सत्त पुत्तानि, सायं सत्त पुनापरे;

विजायित्वान खादामि, तेपि ना होन्ति मे अलं.

३८.

‘‘परिडय्हति धूमायति, खुदाय हदयं मम;

निब्बुतिं नाधिगच्छामि, अग्गिदड्ढाव आतपे’’ति.

३९.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति.

४०.

‘‘अहू मय्हं दुवे पुत्ता, उभो सम्पत्तयोब्बना;

साहं पुत्तबलूपेता, सामिकं अतिमञ्ञिसं.

४१.

‘‘ततो मे सामिको कुद्धो, सपत्तिं मय्हमानयि;

सा च गब्भं अलभित्थ, तस्सा पापं अचेतयिं.

४२.

‘‘साहं पदुट्ठमनसा, अकरिं गब्भपातनं;

तस्सा तेमासिको गब्भो, पुब्बलोहितको [पुब्बलोहितको (क.)] पति.

४३.

‘‘तदस्सा माता कुपिता, मय्हं ञाती समानयि;

सपथञ्च मं कारेसि, परिभासापयी च मं.

४४.

‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;

‘पुत्तमंसानि खादामि, सचे तं पकतं मया’.

४५.

‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयं;

पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति.

सत्तपुत्तखादपेतिवत्थु सत्तमं.

८. गोणपेतवत्थु

४६.

‘‘किं नु उम्मत्तरूपोव, लायित्वा हरितं तिणं;

खाद खादाति लपसि, गतसत्तं जरग्गवं.

४७.

‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;

त्वंसि बालो च [बालोव (क.)] दुम्मेधो, यथा तञ्ञोव दुम्मती’’ति.

४८.

‘‘इमे पादा इदं सीसं, अयं कायो सवालधि;

नेत्ता तथेव तिट्ठन्ति, अयं गोणो समुट्ठहे.

४९.

‘‘नाय्यकस्स हत्थपादा, कायो सीसञ्च दिस्सति;

रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति.

५०.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

५१.

‘‘अब्बही [अब्बूळ्हं (बहूसु)] वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पितुसोकं अपानुदि.

५२.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणव’.

५३.

एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;

विनिवत्तयन्ति सोकम्हा, सुजातो पितरं यथाति.

गोणपेतवत्थु अट्ठमं.

९. महापेसकारपेतिवत्थु

५४.

‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्जति किस्स अयं विपाको;

अयं नु किं कम्ममकासि नारी, या सब्बदा लोहितपुब्बभक्खा.

५५.

‘‘नवानि वत्थानि सुभानि चेव, मुदूनि सुद्धानि च लोमसानि;

दिन्नानि मिस्सा कितका [किटका (क.)] भवन्ति, अयं नु किं कम्ममकासि नारी’’ति.

५६.

‘‘भरिया ममेसा अहू भदन्ते, अदायिका मच्छरिनी कदरिया;

सा मं ददन्तं समणब्राह्मणानं, अक्कोसति च परिभासति च.

५७.

‘‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्ज त्वं असुचिं सब्बकालं;

एतं ते परलोकस्मिं होतु, वत्था च ते किटकसमा भवन्तु’;

एतादिसं दुच्चरितं चरित्वा, इधागता चिररत्ताय खादती’’ति.

महापेसकारपेतिवत्थु नवमं.

१०. खल्लाटियपेतिवत्थु

५८.

‘‘का नु अन्तोविमानस्मिं, तिट्ठन्ती नूपनिक्खमि;

उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति.

५९.

‘‘अट्टीयामि हरायामि, नग्गा निक्खमितुं बहि;

केसेहम्हि पटिच्छन्ना, पुञ्ञं मे अप्पकं कत’’न्ति.

६०.

‘‘हन्दुत्तरीयं ददामि ते, इदं दुस्सं निवासय;

इदं दुस्सं निवासेत्वा, एहि निक्खम सोभने;

उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति.

६१.

‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;

एसेत्थुपासको सद्धो, सम्मासम्बुद्धसावको.

६२.

‘‘एतं अच्छादयित्वान, मम दक्खिणमादिस;

तथाहं [अथाहं (सी.)] सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.

६३.

तञ्च ते न्हापयित्वान, विलिम्पेत्वान वाणिजा;

वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसुं.

६४.

समनन्तरानुद्दिट्ठे [समनन्तरा अनुद्दिट्ठे (स्या. क.)], विपाको उदपज्जथ [उपपज्जथ (सी. स्या.)];

भोजनच्छादनपानीयं [भोजनच्छादनं पानीयं (स्या. क.)], दक्खिणाय इदं फलं.

६५.

ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;

हसन्ती विमाना निक्खमि, ‘दक्खिणाय इदं फल’’’न्ति.

६६.

‘‘सुचित्तरूपं रुचिरं, विमानं ते पभासति;

देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.

६७.

‘‘भिक्खुनो चरमानस्स, दोणिनिम्मज्जनिं अहं;

अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा.

६८.

‘‘तस्स कम्मस्स कुसलस्स, विपाकं दीघमन्तरं;

अनुभोमि विमानस्मिं, तञ्च दानि परित्तकं.

६९.

‘‘उद्धं चतूहि मासेहि, कालंकिरिया [कालंकिरिया (क.)] भविस्सति;

एकन्तकटुकं घोरं, निरयं पपतिस्सहं.

७०.

[म. नि. ३.२५०, २६७; अ. नि. ३.३६; पे. व. २४०, ६९३] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;

अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.

७१.

‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.

७२.

‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;

फलञ्च पापकम्मस्स, तस्मा सोचामहं भुस’’न्ति.

खल्लाटियपेतिवत्थु दसमं.

११. नागपेतवत्थु

७३.

‘‘पुरतोव [पुरतो च (स्या.)] सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन;

पच्छा च कञ्ञा सिविकाय नीयति, ओभासयन्ती दस सब्बतो [सब्बतो (क.)] दिसा.

७४.

‘‘तुम्हे पन मुग्गरहत्थपाणिनो, रुदंमुखा छिन्नपभिन्नगत्ता;

मनुस्सभूता किमकत्थ पापं, येनञ्ञमञ्ञस्स पिवाथ लोहित’’न्ति.

७५.

‘‘पुरतोव यो गच्छति कुञ्जरेन, सेतेन नागेन चतुक्कमेन;

अम्हाक पुत्तो अहु जेट्ठको सो [सोव जेट्ठो (क.)], दानानि दत्वान सुखी पमोदति.

७६.

‘‘यो सो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन;

अम्हाक पुत्तो अहु मज्झिमो सो, अमच्छरी दानवती विरोचति.

७७.

‘‘या सा च पच्छा सिविकाय नीयति, नारी सपञ्ञा मिगमन्दलोचना;

अम्हाक धीता अहु सा कनिट्ठिका, भागड्ढभागेन सुखी पमोदति.

७८.

‘‘एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं;

मयं पन मच्छरिनो अहुम्ह, परिभासका समणब्राह्मणानं;

एते च दत्वा परिचारयन्ति, मयञ्च सुस्साम नळोव छिन्नो’’ति [खित्तोति (सी.)].

७९.

‘‘किं तुम्हाकं भोजनं किं सयानं, कथञ्च यापेथ सुपापधम्मिनो;

पहूतभोगेसु अनप्पकेसु, सुखं विराधाय [विरागाय (स्या. क.)] दुक्खज्ज पत्ता’’ति.

८०.

‘‘अञ्ञमञ्ञं वधित्वान, पिवाम पुब्बलोहितं;

बहुं पित्वा न धाता होम, नच्छादिम्हसे [नरुच्चादिम्हसे (क.)] मयं.

८१.

‘‘इच्चेव मच्चा परिदेवयन्ति, अदायका पेच्च [मच्छरिनो (क.)] यमस्स ठायिनो;

ये ते विदिच्च [विदित्वा (सी.)] अधिगम्म भोगे, न भुञ्जरे नापि करोन्ति पुञ्ञं.

८२.

‘‘ते खुप्पिपासूपगता परत्थ, पच्छा [पेता (सी.)] चिरं झायरे डय्हमाना;

कम्मानि कत्वान दुखुद्रानि, अनुभोन्ति दुक्खं कटुकप्फलानि.

८३.

‘‘इत्तरं हि धनं धञ्ञं, इत्तरं इध जीवितं;

इत्तरं इत्तरतो ञत्वा, दीपं कयिराथ पण्डितो.

८४.

‘‘ये ते एवं पजानन्ति, नरा धम्मस्स कोविदा;

ते दाने नप्पमज्जन्ति, सुत्वा अरहतं वचो’’ति.

नागपेतवत्थु एकादसमं.

१२. उरगपेतवत्थु

८५.

‘‘उरगोव तचं जिण्णं, हित्वा गच्छति सन्तनुं;

एवं सरीरे निब्भोगे, पेते कालङ्कते सति.

८६.

‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.

८७.

‘‘अनब्भितो [अनव्हितो (सी.)] ततो आगा, नानुञ्ञातो इतो गतो;

यथागतो तथा गतो, तत्थ का [का तत्थ (सी.)] परिदेवना.

८८.

‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.

८९.

‘‘सचे रोदे किसा अस्सं, तत्थ मे किं फलं सिया;

ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया.

९०.

‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.

९१.

‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति;

एवं सम्पदमेवेतं, यो पेतमनुसोचति.

९२.

‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.

९३.

‘‘यथापि ब्रह्मे उदकुम्भो, भिन्नो अप्पटिसन्धियो;

एवं सम्पदमेवेतं, यो पेतमनुसोचति.

९४.

‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;

तस्मा एतं न रोदामि, गतो सो तस्स या गती’’ति.

उरगपेतवत्थु द्वादसमं.

उरगवग्गो पठमो निट्ठितो.

तस्सुद्दानं –

खेत्तञ्च सूकरं पूति, पिट्ठं चापि तिरोकुट्टं;

पञ्चापि सत्तपुत्तञ्च, गोणं पेसकारकञ्च;

तथा खल्लाटियं नागं, द्वादसं उरगञ्चेवाति.