📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
खुद्दकनिकाये
पेतवत्थुपाळि
१. उरगवग्गो
१. खेत्तूपमपेतवत्थु
‘‘खेत्तूपमा ¶ ¶ ¶ ¶ अरहन्तो, दायका कस्सकूपमा;
बीजूपमं देय्यधम्मं, एत्तो निब्बत्तते फलं.
‘‘एतं बीजं कसि खेत्तं, पेतानं दायकस्स च;
तं पेता परिभुञ्जन्ति, दाता पुञ्ञेन वड्ढति.
‘‘इधेव ¶ कुसलं कत्वा, पेते च पटिपूजिय;
सग्गञ्च कमति [गमति (क.)] ट्ठानं, कम्मं कत्वान भद्दक’’न्ति.
खेत्तूपमपेतवत्थु पठमं.
२. सूकरमुखपेतवत्थु
‘‘कायो ¶ ते सब्बसोवण्णो, सब्बा ओभासते दिसा;
मुखं ते सूकरस्सेव, किं कम्ममकरी पुरे’’ [मकरा पुरे (क.)].
‘‘कायेन सञ्ञतो आसिं, वाचायासिमसञ्ञतो;
तेन मेतादिसो वण्णो, यथा पस्ससि नारद.
‘‘तं ¶ त्याहं [ताहं (क.)] नारद ब्रूमि, सामं दिट्ठमिदं तया;
माकासि ¶ मुखसा पापं, मा खो सूकरमुखो अहू’’ति.
सूकरमुखपेतवत्थु दुतियं.
३. पूतिमुखपेतवत्थु
‘‘दिब्बं सुभं धारेसि वण्णधातुं, वेहायसं तिट्ठसि अन्तलिक्खे;
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे’’.
‘‘समणो अहं पापोतिदुट्ठवाचो [पापो दुट्ठवाचो (सी.), पापो दुक्खवाचो (स्या. पी.)], तपस्सिरूपो मुखसा असञ्ञतो;
लद्धा च मे तपसा वण्णधातु, मुखञ्च मे पेसुणियेन पूति.
‘‘तयिदं तया नारद सामं दिट्ठं,
अनुकम्पका ये कुसला वदेय्युं;
‘मा पेसुणं मा च मुसा अभाणि,
यक्खो तुवं होहिसि कामकामी’’’ति.
पूतिमुखपेतवत्थु ततियं.
४. पिट्ठधीतलिकपेतवत्थु
‘‘यं ¶ ¶ किञ्चारम्मणं कत्वा, दज्जा दानं अमच्छरी;
पुब्बपेते च आरब्भ, अथ वा वत्थुदेवता.
‘‘चत्तारो च महाराजे, लोकपाले यसस्सिने [यसस्सिनो (सी. स्या.)];
कुवेरं धतरट्ठञ्च, विरूपक्खं विरूळ्हकं;
ते ¶ चेव पूजिता होन्ति, दायका च अनिप्फला.
‘‘न ¶ हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतस्स अत्थाय, एवं तिट्ठन्ति ञातयो.
‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति.
पिट्ठधीतलिकपेतवत्थु चतुत्थं.
५. तिरोकुट्टपेतवत्थु
[खु. पा. ७.१ खुद्दकपाठे] ‘‘तिरोकुट्टेसु [तिरोकुड्डेसु (सी. स्या. पी.)] तिट्ठन्ति, सन्धिसिङ्घाटकेसु च;
द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं.
‘‘पहूते अन्नपानम्हि, खज्जभोज्जे उपट्ठिते;
न तेसं कोचि सरति, सत्तानं कम्मपच्चया.
‘‘एवं ¶ ददन्ति ञातीनं, ये होन्ति अनुकम्पका;
सुचिं पणीतं कालेन, कप्पियं पानभोजनं;
‘इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो’.
‘‘ते च तत्थ समागन्त्वा, ञातिपेता समागता;
पहूते अन्नपानम्हि, सक्कच्चं अनुमोदरे.
‘‘‘चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे;
अम्हाकञ्च कता पूजा, दायका च अनिप्फला’.
‘‘‘न हि तत्थ कसि अत्थि, गोरक्खेत्थ न विज्जति;
वणिज्जा तादिसी नत्थि, हिरञ्ञेन कयाकयं [कयोक्कयं (सी. क.) कयोकयं (खु. पा. ७.६)];
इतो ¶ दिन्नेन यापेन्ति, पेता कालगता [कालकता (सी. स्या. पी.)] तहिं’.
‘‘‘उन्नमे ¶ उदकं वुट्ठं, यथा निन्नं पवत्तति;
एवमेव इतो दिन्नं, पेतानं उपकप्पति’.
‘‘‘यथा वारिवहा पूरा, परिपूरेन्ति सागरं;
एवमेव इतो दिन्नं, पेतानं उपकप्पति’.
‘‘‘अदासि ¶ मे अकासि मे, ञाति मित्ता [ञाति मित्तो (?)] सखा च मे;
पेतानं दक्खिणं दज्जा, पुब्बे कतमनुस्सरं’.
‘‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो’.
‘‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पति’.
‘‘सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा;
बलञ्च भिक्खूनमनुप्पदिन्नं, तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्ति.
तिरोकुट्टपेतवत्थु पञ्चमं.
६. पञ्चपुत्तखादपेतिवत्थु
‘‘नग्गा ¶ दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;
मक्खिकाहि परिकिण्णा [मक्खिकापरिकिण्णा च (सी.)], का नु त्वं इध तिट्ठसी’’ति.
‘‘अहं भदन्ते [भद्दन्ते (क.)] पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं ¶ करित्वान, पेतलोकं इतो गता.
‘‘कालेन पञ्च पुत्तानि, सायं पञ्च पुनापरे;
विजायित्वान खादामि, तेपि ना होन्ति मे अलं.
‘‘परिडय्हति धूमायति, खुदाय [खुद्दाय (क.)] हदयं मम;
पानीयं न लभे पातुं, पस्स मं ब्यसनं गत’’न्ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति.
‘‘सपती [सपत्ती (सी.)] मे गब्भिनी आसि, तस्सा पापं अचेतयिं;
साहं पदुट्ठमनसा, अकरिं गब्भपातनं.
‘‘तस्सा ¶ ¶ द्वेमासिको गब्भो, लोहितञ्ञेव पग्घरि;
तदस्सा माता कुपिता, मय्हं ञाती समानयि;
सपथञ्च मं कारेसि, परिभासापयी च मं.
‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;
पुत्तमंसानि खादामि, सचे तं पकतं मया.
‘‘तस्स कम्मस्स विपाकेन [विपाकं (स्या. क.)], मुसावादस्स चूभयं;
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति.
पञ्चपुत्तखादपेतिवत्थु [पञ्चपुत्तखादपेतवत्थु (सी. स्या. पी.) एवमुपरिपि] छट्ठं.
७. सत्तपुत्तखादपेतिवत्थु
‘‘नग्गा ¶ दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;
मक्खिकाहि ¶ परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘कालेन सत्त पुत्तानि, सायं सत्त पुनापरे;
विजायित्वान खादामि, तेपि ना होन्ति मे अलं.
‘‘परिडय्हति धूमायति, खुदाय हदयं मम;
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढाव आतपे’’ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति.
‘‘अहू मय्हं दुवे पुत्ता, उभो सम्पत्तयोब्बना;
साहं पुत्तबलूपेता, सामिकं अतिमञ्ञिसं.
‘‘ततो मे सामिको कुद्धो, सपत्तिं मय्हमानयि;
सा च गब्भं अलभित्थ, तस्सा पापं अचेतयिं.
‘‘साहं ¶ पदुट्ठमनसा, अकरिं गब्भपातनं;
तस्सा तेमासिको गब्भो, पुब्बलोहितको [पुब्बलोहितको (क.)] पति.
‘‘तदस्सा माता कुपिता, मय्हं ञाती समानयि;
सपथञ्च मं कारेसि, परिभासापयी च मं.
‘‘साहं ¶ घोरञ्च सपथं, मुसावादं अभासिसं;
‘पुत्तमंसानि खादामि, सचे तं पकतं मया’.
‘‘तस्स ¶ कम्मस्स विपाकेन, मुसावादस्स चूभयं;
पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति.
सत्तपुत्तखादपेतिवत्थु सत्तमं.
८. गोणपेतवत्थु
‘‘किं ¶ नु उम्मत्तरूपोव, लायित्वा हरितं तिणं;
खाद खादाति लपसि, गतसत्तं जरग्गवं.
‘‘न हि अन्नेन पानेन, मतो गोणो समुट्ठहे;
त्वंसि बालो च [बालोव (क.)] दुम्मेधो, यथा तञ्ञोव दुम्मती’’ति.
‘‘इमे पादा इदं सीसं, अयं कायो सवालधि;
नेत्ता तथेव तिट्ठन्ति, अयं गोणो समुट्ठहे.
‘‘नाय्यकस्स हत्थपादा, कायो सीसञ्च दिस्सति;
रुदं मत्तिकथूपस्मिं, ननु त्वञ्ञेव दुम्मती’’ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही [अब्बूळ्हं (बहूसु)] वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पितुसोकं अपानुदि.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान माणव’.
एवं ¶ करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
विनिवत्तयन्ति सोकम्हा, सुजातो पितरं यथाति.
गोणपेतवत्थु अट्ठमं.
९. महापेसकारपेतिवत्थु
‘‘गूथञ्च ¶ ¶ ¶ मुत्तं रुहिरञ्च पुब्बं, परिभुञ्जति किस्स अयं विपाको;
अयं नु किं कम्ममकासि नारी, या सब्बदा लोहितपुब्बभक्खा.
‘‘नवानि वत्थानि सुभानि चेव, मुदूनि सुद्धानि च लोमसानि;
दिन्नानि मिस्सा कितका [किटका (क.)] भवन्ति, अयं नु किं कम्ममकासि नारी’’ति.
‘‘भरिया ममेसा अहू भदन्ते, अदायिका मच्छरिनी कदरिया;
सा मं ददन्तं समणब्राह्मणानं, अक्कोसति च परिभासति च.
‘‘‘गूथञ्च मुत्तं रुहिरञ्च पुब्बं, परिभुञ्ज त्वं असुचिं सब्बकालं;
एतं ते परलोकस्मिं होतु, वत्था च ते किटकसमा भवन्तु’;
एतादिसं दुच्चरितं चरित्वा, इधागता चिररत्ताय खादती’’ति.
महापेसकारपेतिवत्थु नवमं.
१०. खल्लाटियपेतिवत्थु
‘‘का ¶ ¶ नु अन्तोविमानस्मिं, तिट्ठन्ती नूपनिक्खमि;
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति.
‘‘अट्टीयामि ¶ हरायामि, नग्गा निक्खमितुं बहि;
केसेहम्हि पटिच्छन्ना, पुञ्ञं मे अप्पकं कत’’न्ति.
‘‘हन्दुत्तरीयं ददामि ते, इदं दुस्सं निवासय;
इदं दुस्सं निवासेत्वा, एहि निक्खम सोभने;
उपनिक्खमस्सु भद्दे, पस्साम तं बहिट्ठित’’न्ति.
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;
एसेत्थुपासको सद्धो, सम्मासम्बुद्धसावको.
‘‘एतं अच्छादयित्वान, मम दक्खिणमादिस;
तथाहं [अथाहं (सी.)] सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.
तञ्च ते न्हापयित्वान, विलिम्पेत्वान वाणिजा;
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसुं.
समनन्तरानुद्दिट्ठे ¶ [समनन्तरा अनुद्दिट्ठे (स्या. क.)], विपाको उदपज्जथ [उपपज्जथ (सी. स्या.)];
भोजनच्छादनपानीयं [भोजनच्छादनं पानीयं (स्या. क.)], दक्खिणाय इदं फलं.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
हसन्ती विमाना निक्खमि, ‘दक्खिणाय इदं फल’’’न्ति.
‘‘सुचित्तरूपं रुचिरं, विमानं ते पभासति;
देवते पुच्छिताचिक्ख, किस्स कम्मस्सिदं फल’’न्ति.
‘‘भिक्खुनो ¶ चरमानस्स, दोणिनिम्मज्जनिं अहं;
अदासिं उजुभूतस्स, विप्पसन्नेन चेतसा.
‘‘तस्स कम्मस्स कुसलस्स, विपाकं दीघमन्तरं;
अनुभोमि विमानस्मिं, तञ्च दानि परित्तकं.
‘‘उद्धं ¶ चतूहि मासेहि, कालंकिरिया [कालंकिरिया (क.)] भविस्सति;
एकन्तकटुकं घोरं, निरयं पपतिस्सहं.
[म. नि. ३.२५०, २६७; अ. नि. ३.३६; पे. व. २४०, ६९३] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.
‘‘तस्स ¶ अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;
फलञ्च पापकम्मस्स, तस्मा सोचामहं भुस’’न्ति.
खल्लाटियपेतिवत्थु दसमं.
११. नागपेतवत्थु
‘‘पुरतोव ¶ [पुरतो च (स्या.)] सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन;
पच्छा च कञ्ञा सिविकाय नीयति, ओभासयन्ती दस सब्बतो [सब्बतो (क.)] दिसा.
‘‘तुम्हे पन मुग्गरहत्थपाणिनो, रुदंमुखा छिन्नपभिन्नगत्ता;
मनुस्सभूता ¶ किमकत्थ पापं, येनञ्ञमञ्ञस्स पिवाथ लोहित’’न्ति.
‘‘पुरतोव यो गच्छति कुञ्जरेन, सेतेन नागेन चतुक्कमेन;
अम्हाक पुत्तो अहु जेट्ठको सो [सोव जेट्ठो (क.)], दानानि दत्वान सुखी पमोदति.
‘‘यो ¶ सो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन;
अम्हाक पुत्तो अहु मज्झिमो सो, अमच्छरी दानवती विरोचति.
‘‘या सा च पच्छा सिविकाय नीयति, नारी सपञ्ञा मिगमन्दलोचना;
अम्हाक धीता अहु सा कनिट्ठिका, भागड्ढभागेन सुखी पमोदति.
‘‘एते ¶ च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं;
मयं पन मच्छरिनो अहुम्ह, परिभासका समणब्राह्मणानं;
एते च दत्वा परिचारयन्ति, मयञ्च ¶ सुस्साम नळोव छिन्नो’’ति [खित्तोति (सी.)].
‘‘किं तुम्हाकं भोजनं किं सयानं, कथञ्च यापेथ सुपापधम्मिनो;
पहूतभोगेसु अनप्पकेसु, सुखं विराधाय [विरागाय (स्या. क.)] दुक्खज्ज पत्ता’’ति.
‘‘अञ्ञमञ्ञं वधित्वान, पिवाम पुब्बलोहितं;
बहुं पित्वा न धाता होम, नच्छादिम्हसे [नरुच्चादिम्हसे (क.)] मयं.
‘‘इच्चेव मच्चा परिदेवयन्ति, अदायका पेच्च [मच्छरिनो (क.)] यमस्स ठायिनो;
ये ते विदिच्च [विदित्वा (सी.)] अधिगम्म भोगे, न भुञ्जरे नापि करोन्ति पुञ्ञं.
‘‘ते ¶ खुप्पिपासूपगता परत्थ, पच्छा [पेता (सी.)] चिरं झायरे डय्हमाना;
कम्मानि कत्वान दुखुद्रानि, अनुभोन्ति दुक्खं कटुकप्फलानि.
‘‘इत्तरं हि धनं धञ्ञं, इत्तरं इध जीवितं;
इत्तरं इत्तरतो ञत्वा, दीपं कयिराथ पण्डितो.
‘‘ये ते एवं पजानन्ति, नरा धम्मस्स कोविदा;
ते दाने नप्पमज्जन्ति, सुत्वा अरहतं वचो’’ति.
नागपेतवत्थु एकादसमं.
१२. उरगपेतवत्थु
‘‘उरगोव ¶ ¶ ¶ तचं जिण्णं, हित्वा गच्छति सन्तनुं;
एवं सरीरे निब्भोगे, पेते कालङ्कते सति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.
‘‘अनब्भितो [अनव्हितो (सी.)] ततो आगा, नानुञ्ञातो इतो गतो;
यथागतो तथा गतो, तत्थ का [का तत्थ (सी.)] परिदेवना.
‘‘डय्हमानो ¶ न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.
‘‘सचे रोदे किसा अस्सं, तत्थ मे किं फलं सिया;
ञातिमित्तसुहज्जानं, भिय्यो नो अरती सिया.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.
‘‘यथापि दारको चन्दं, गच्छन्तमनुरोदति;
एवं सम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा एतं न रोदामि, गतो सो तस्स या गति’’.
‘‘यथापि ब्रह्मे उदकुम्भो, भिन्नो अप्पटिसन्धियो;
एवं सम्पदमेवेतं, यो पेतमनुसोचति.
‘‘डय्हमानो न जानाति, ञातीनं परिदेवितं;
तस्मा ¶ एतं न रोदामि, गतो सो तस्स या गती’’ति.
उरगपेतवत्थु द्वादसमं.
उरगवग्गो पठमो निट्ठितो.
तस्सुद्दानं –
खेत्तञ्च सूकरं पूति, पिट्ठं चापि तिरोकुट्टं;
पञ्चापि ¶ सत्तपुत्तञ्च, गोणं पेसकारकञ्च;
तथा खल्लाटियं नागं, द्वादसं उरगञ्चेवाति.