📜
२. उब्बरिवग्गो
१. संसारमोचकपेतिवत्थु
‘‘नग्गा ¶ ¶ ¶ दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके [उप्पासुळिके (क.)] किसिके, का नु त्वं इध तिट्ठसी’’ति.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘अनुकम्पका मय्हं नाहेसुं भन्ते, पिता च माता अथवापि ञातका;
ये मं नियोजेय्युं ददाहि दानं, पसन्नचित्ता समणब्राह्मणानं.
‘‘इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गा;
खुदाय ¶ तण्हाय च खज्जमाना, पापस्स कम्मस्स फलं ममेदं.
‘‘वन्दामि तं अय्य पसन्नचित्ता, अनुकम्प मं वीर महानुभाव;
दत्वा च मे आदिस यं हि किञ्चि, मोचेहि मं दुग्गतिया भदन्ते’’ति.
साधूति सो पटिस्सुत्वा, सारिपुत्तोनुकम्पको;
भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, तस्सा दक्खिणमादिसि.
समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
ततो ¶ ¶ सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सारिपुत्तं उपसङ्कमि.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो ¶ च ते सब्बदिसा पभासती’’ति.
‘‘उप्पण्डुकिं किसं छातं, नग्गं सम्पतितच्छविं [आपतितच्छविं (सी.)];
मुनि कारुणिको लोके, तं मं अद्दक्खि दुग्गतं.
‘‘भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, मम दक्खिणमादिसि.
‘‘आलोपस्स फलं पस्स, भत्तं वस्ससतं दस;
भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनं.
‘‘पाणिमत्तस्स चोळस्स, विपाकं पस्स यादिसं;
यावता नन्दराजस्स, विजितस्मिं पटिच्छदा.
‘‘ततो बहुतरा भन्ते, वत्थानच्छादनानि मे;
कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च.
‘‘विपुला च महग्घा च, तेपाकासेवलम्बरे;
साहं तं परिदहामि, यं यं हि मनसो पियं.
‘‘थालकस्स च पानीयं, विपाकं पस्स यादिसं;
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.
‘‘सेतोदका सुप्पतित्था, सीता अप्पटिगन्धिया;
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.
‘‘साहं ¶ रमामि कीळामि, मोदामि अकुतोभया;
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.
संसारमोचकपेतिवत्थु पठमं.
२. सारिपुत्तत्थेरमातुपेतिवत्थु
‘‘नग्गा ¶ ¶ दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसि’’.
‘‘अहं ¶ ते सकिया माता, पुब्बे अञ्ञासु जातीसु;
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.
‘‘छड्डितं ¶ खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;
वसञ्च डय्हमानानं, विजातानञ्च लोहितं.
‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितं;
खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं.
‘‘पुब्बलोहितं भक्खामि [पुब्बलोहितभक्खास्मि (सी.)], पसूनं मानुसान च;
अलेणा अनगारा च, नीलमञ्चपरायणा.
‘‘देहि पुत्तक मे दानं, दत्वा अन्वादिसाहि मे;
अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजना’’ति.
मातुया वचनं सुत्वा, उपतिस्सोनुकम्पको;
आमन्तयि मोग्गल्लानं, अनुरुद्धञ्च कप्पिनं.
चतस्सो कुटियो कत्वा, सङ्घे चातुद्दिसे अदा;
कुटियो अन्नपानञ्च, मातु दक्खिणमादिसी.
समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनं पानीयं वत्थं, दक्खिणाय इदं फलं.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, कोलितं उपसङ्कमि.
‘‘अभिक्कन्तेन ¶ ¶ वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘सारिपुत्तस्साहं माता, पुब्बे अञ्ञासु जातीसु;
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.
‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;
वसञ्च डय्हमानानं, विजातानञ्च लोहितं.
‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितं;
खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं.
‘‘पुब्बलोहितं भक्खिस्सं, पसूनं मानुसान च;
अलेणा अनगारा च, नीलमञ्चपरायणा.
‘‘सारिपुत्तस्स ¶ ¶ दानेन, मोदामि अकुतोभया;
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.
सारिपुत्तत्थेरस्स मातुपेतिवत्थु दुतियं.
३. मत्तापेतिवत्थु
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके ¶ किसिके, का नु त्वं इध तिट्ठसी’’ति.
‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘चण्डी ¶ ¶ च फरुसा चासिं, इस्सुकी मच्छरी सठा [सठी (सी.)];
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति.
सब्बं [सच्चं (क.)] अहम्पि जानामि, यथा त्वं चण्डिका अहु;
अञ्ञञ्च खो तं पुच्छामि, केनासि पंसुकुन्थिता’’ति.
‘‘सीसंन्हाता तुवं आसि, सुचिवत्था अलङ्कता;
अहञ्च खो [खो तं (सी. क.)] अधिमत्तं, समलङ्कततरा तया.
‘‘तस्सा मे पेक्खमानाय, सामिकेन समन्तयि;
ततो मे इस्सा विपुला, कोधो मे समजायथ.
‘‘ततो पंसुं गहेत्वान, पंसुना तं हि ओकिरिं [तं विकीरिहं (स्या. क.)];
तस्स ¶ कम्मविपाकेन, तेनम्हि पंसुकुन्थिता’’ति.
‘‘सच्चं अहम्पि जानामि, पंसुना मं त्वमोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केन खज्जसि कच्छुया’’ति.
‘‘भेसज्जहारी उभयो, वनन्तं अगमिम्हसे;
त्वञ्च भेसज्जमाहरि, अहञ्च कपिकच्छुनो.
‘‘तस्सा त्याजानमानाय, सेय्यं त्याहं समोकिरिं;
तस्स कम्मविपाकेन, तेन खज्जामि कच्छुया’’ति.
‘‘सच्चं ¶ अहम्पि जानामि, सेय्यं मे त्वं समोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केनासि नग्गिया तुव’’न्ति.
‘‘सहायानं समयो आसि, ञातीनं समिती अहु;
त्वञ्च आमन्तिता आसि, ससामिनी नो च खो अहं.
‘‘तस्सा त्याजानमानाय, दुस्सं त्याहं अपानुदिं;
तस्स कम्मविपाकेन, तेनम्हि नग्गिया अह’’न्ति.
‘‘सच्चं अहम्पि जानामि, दुस्सं मे त्वं अपानुदि;
अञ्ञञ्च खो तं पुच्छामि, केनासि गूथगन्धिनी’’ति.
‘‘तव ¶ गन्धञ्च मालञ्च, पच्चग्घञ्च विलेपनं;
गूथकूपे अधारेसिं [अधारेसिं (क.)], तं पापं पकतं मया;
तस्स कम्मविपाकेन, तेनम्हि गूथगन्धिनी’’ति.
‘‘सच्चं अहम्पि जानामि, तं पापं पकतं तया;
अञ्ञञ्च खो तं पुच्छामि, केनासि दुग्गता तुव’’न्ति.
‘‘उभिन्नं समकं आसि, यं गेहे विज्जते धनं;
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;
तस्स कम्मविपाकेन, तेनम्हि दुग्गता अहं.
‘‘तदेव ¶ मं त्वं अवच, ‘पापकम्मं निसेवसि;
न हि पापेहि कम्मेहि, सुलभा होति सुग्गती’’’ति.
‘‘वामतो मं त्वं पच्चेसि, अथोपि मं उसूयसि;
पस्स ¶ पापानं कम्मानं, विपाको होति यादिसो.
‘‘ते घरा ता च दासियो [ते घरदासियो आसुं (सी. स्या.), ते घरे दासियो चेव (क.)], तानेवाभरणानिमे;
ते अञ्ञे परिचारेन्ति, न भोगा होन्ति सस्सता.
‘‘इदानि भूतस्स पिता, आपणा गेहमेहिति;
अप्पेव ते ददे किञ्चि, मा सु ताव इतो अगा’’ति.
‘‘नग्गा दुब्बण्णरूपाम्हि, किसा धमनिसन्थता;
कोपीनमेतं इत्थीनं, मा मं भूतपिताद्दसा’’ति.
‘‘हन्द किं वा त्याहं [किं त्याहं (सी. स्या.), किं वताहं (क.)] दम्मि, किं वा तेध [किं वा च ते (सी. स्या.), किं विध ते (क.)] करोमहं;
येन त्वं सुखिता अस्स, सब्बकामसमिद्धिनी’’ति.
‘‘चत्तारो ¶ भिक्खू सङ्घतो, चत्तारो पन पुग्गला;
अट्ठ भिक्खू भोजयित्वा, मम दक्खिणमादिस;
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.
साधूति सा पटिस्सुत्वा, भोजयित्वाट्ठ भिक्खवो;
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसी.
समनन्तरानुद्दिट्ठे ¶ , विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सपत्तिं उपसङ्कमि.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती ¶ दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;
चीरं जीवाहि भगिनि, सह सब्बेहि ञातिभि;
असोकं विरजं ठानं, आवासं वसवत्तिनं.
‘‘इध ¶ धम्मं चरित्वान, दानं दत्वान सोभने;
विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेहि ठान’’न्ति.
मत्तापेतिवत्थु ततियं.
४. नन्दापेतिवत्थु
‘‘काळी ¶ दुब्बण्णरूपासि, फरुसा भीरुदस्सना;
पिङ्गलासि कळारासि, न तं मञ्ञामि मानुसि’’न्ति.
‘‘अहं ¶ नन्दा नन्दिसेन, भरिया ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं ¶ ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘चण्डी च फरुसा चासिं [चण्डी फरुसवाचा च (सी.)], तयि चापि अगारवा;
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति.
‘‘हन्दुत्तरीयं ददामि ते, इमं [इदं (सी. अट्ठ.)] दुस्सं निवासय;
इमं दुस्सं निवासेत्वा, एहि नेस्सामि तं घरं.
‘‘वत्थञ्च अन्नपानञ्च, लच्छसि त्वं घरं गता;
पुत्ते च ते पस्सिस्ससि, सुणिसायो च दक्खसी’’ति.
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;
भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते.
‘‘तप्पेहि अन्नपानेन, मम दक्खिणमादिस;
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.
साधूति सो पटिस्सुत्वा, दानं विपुलमाकिरि;
अन्नं पानं खादनीयं, वत्थसेनासनानि च;
छत्तं गन्धञ्च मालञ्च, विविधा च उपाहना.
भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते;
तप्पेत्वा अन्नपानेन, तस्सा दक्खिणमादिसी.
समनन्तरानुद्दिट्ठे ¶ , विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
ततो ¶ सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सामिकं उपसङ्कमि.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
‘‘पुच्छामि ¶ तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
‘‘अहं ¶ नन्दा नन्दिसेन, भरिया ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;
चिरं जीव गहपति, सह सब्बेहि ञातिभि;
असोकं विरजं खेमं, आवासं वसवत्तिनं.
‘‘इध धम्मं चरित्वान, दानं दत्वा गहपति;
विनेय्य मच्छेरमलं समूलं, अनिन्दितो सग्गमुपेहि ठान’’न्ति.
नन्दापेतिवत्थु चतुत्थं.
५. मट्ठकुण्डलीपेतवत्थु
[वि. व. १२०७] ‘‘अलङ्कतो ¶ मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो;
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.
‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवित’’न्ति.
‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या.), लोहितङ्कमयं (सी.), लोहमयं (कत्थचि)] अथ रूपियमयं;
आचिक्ख मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.
सो ¶ माणवो तस्स पावदि, ‘‘चन्दसूरिया उभयेत्थ दिस्सरे;
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.
‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये’’ति.
‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;
पेतो कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.
‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही [अब्बूळ्हं (स्या. क.)] वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान माणवा’’ति.
‘‘देवता ¶ नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.
‘‘यञ्च कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;
स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति.
‘‘अप्पं ¶ वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;
उपोसथकम्मं वा तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.
‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;
बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.
‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स;
ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.
‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको;
अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति.
‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता ¶ विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि; सकेन दारेन च होमि तुट्ठो’’ति.
मट्ठकुण्डलीपेतवत्थु पञ्चमं.
६. कण्हपेतवत्थु
‘‘उट्ठेहि ¶ कण्ह किं सेसि, को अत्थो सुपनेन ते;
यो च तुय्हं सको भाता, हदयं चक्खु च [चक्खुंव (अट्ठ.)] दक्खिणं;
तस्स वाता बलीयन्ति, ससं जप्पति [घटो जप्पति (क.)] केसवा’’ति.
‘‘तस्स ¶ तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;
तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो.
‘‘किं नु उम्मत्तरूपोव, केवलं द्वारकं इमं;
ससो ससोति लपसि, कीदिसं ससमिच्छसि.
‘‘सोवण्णमयं मणिमयं, लोहमयं अथ रूपियमयं;
सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.
‘‘सन्ति अञ्ञेपि ससका, अरञ्ञवनगोचरा;
तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसी’’ति.
‘‘नाहमेते ससे इच्छे, ये ससा पथविस्सिता;
चन्दतो ससमिच्छामि, तं मे ओहर केसवा’’ति.
‘‘सो नून मधुरं ञाति, जीवितं विजहिस्ससि;
अपत्थियं पत्थयसि, चन्दतो ससमिच्छसी’’ति.
‘‘एवं चे कण्ह जानासि, यथञ्ञमनुसाससि;
कस्मा ¶ पुरे मतं पुत्तं, अज्जापि मनुसोचसि.
‘‘न यं लब्भा मनुस्सेन, अमनुस्सेन वा पन;
जातो मे मा मरि पुत्तो, कुतो लब्भा अलब्भियं.
‘‘न ¶ मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;
सक्का आनयितुं कण्ह, यं पेतमनुसोचसि.
‘‘महद्धना ¶ महाभोगा, रट्ठवन्तोपि खत्तिया;
पहूतधनधञ्ञासे, तेपि नो [नत्थेत्थपाठभेदो] अजरामरा.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;
एते चञ्ञे च जातिया, तेपि नो अजरामरा.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.
‘‘इसयो वापि [इसयो चापि (विमानवत्थु ९९)] ये सन्ता, सञ्ञतत्ता तपस्सिनो;
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.
‘‘भावितत्ता अरहन्तो, कतकिच्चा अनासवा;
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही ¶ वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.
‘‘स्वाहं ¶ अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;
न सोचामि न रोदामि, तव सुत्वान भातिक’’ [भासितं (स्या.)].
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;
निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरं.
यस्स एतादिसा होन्ति, अमच्चा परिचारका;
सुभासितेन अन्वेन्ति, घटो जेट्ठंव भातरन्ति.
कण्हपेतवत्थु छट्ठं.
७. धनपालसेट्ठिपेतवत्थु
‘‘नग्गो ¶ ¶ दुब्बण्णरूपोसि, किसो धमनिसन्थतो;
उप्फासुलिको किसिको, को नु त्वमसि मारिस’’.
‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;
पापकम्मं करित्वान, पेतलोकं इतो गतो’’.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गतो’’.
‘‘नगरं अत्थि पण्णानं [दसन्नानं (सी. स्या. पी.)], एरकच्छन्ति विस्सुतं;
तत्थ सेट्ठि पुरे आसिं, धनपालोति मं विदू.
‘‘असीति सकटवाहानं, हिरञ्ञस्स अहोसि मे;
पहूतं मे जातरूपं, मुत्ता वेळुरिया बहू.
‘‘ताव महद्धनस्सापि, न मे दातुं पियं अहु;
पिदहित्वा ¶ द्वारं भुञ्जिं [भुञ्जामि (सी. स्या.)], मा मं याचनकाद्दसुं.
‘‘अस्सद्धो मच्छरी चासिं, कदरियो परिभासको;
ददन्तानं करोन्तानं, वारयिस्सं बहु जने [बहुज्जनं (सी. स्या.)].
‘‘विपाको ¶ नत्थि दानस्स, संयमस्स कुतो फलं;
पोक्खरञ्ञोदपानानि, आरामानि च रोपिते;
पपायो च विनासेसिं, दुग्गे सङ्कमनानि च.
‘‘स्वाहं ¶ अकतकल्याणो, कतपापो ततो चुतो;
उपपन्नो पेत्तिविसयं, खुप्पिपाससमप्पितो.
‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कतो अहं;
नाभिजानामि भुत्तं वा, पीतं वा पन पानियं.
‘‘यो संयमो सो विनासो,यो विनासो सो संयमो;
पेता हि किर जानन्ति, यो संयमो सो विनासो.
‘‘अहं ¶ पुरे संयमिस्सं, नादासिं बहुके धने;
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;
स्वाहं पच्छानुतप्पामि, अत्तकम्मफलूपगो.
[पे. व. ६९] ‘‘उद्धं चतूहि मासेहि, कालंकिरिया भविस्सति;
एकन्तकटुकं घोरं, निरयं पपतिस्सहं.
[पे. व. ७०] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.
[पे. व. ७१] ‘‘तस्स ¶ अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
[पे. व. ७२] ‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;
फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं.
‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.
‘‘सचे तं पापकं कम्मं, करिस्सथ करोथ वा;
न वो दुक्खा पमुत्यत्थि [पमुत्तत्थि (सब्बत्थ) उदा. ४४ पस्सितब्बं], उप्पच्चापि [उपेच्चापि (स्या. क.)] पलायतं.
‘‘मत्तेय्या होथ पेत्तेय्या, कुले जेट्ठापचायिका;
सामञ्ञा होथ ब्रह्मञ्ञा, एवं सग्गं गमिस्सथा’’ति.
धनपालसेट्ठिपेतवत्थु सत्तमं.
८. चूळसेट्ठिपेतवत्थु
‘‘नग्गो ¶ किसो पब्बजितोसि भन्ते, रत्तिं कुहिं गच्छसि किस्स हेतु;
आचिक्ख मे तं अपि सक्कुणेमु, सब्बेन वित्तं पटिपादये तुव’’न्ति.
‘‘बाराणसी ¶ ¶ ¶ नगरं दूरघुट्ठं, तत्थाहं गहपति अड्ढको अहु दीनो;
अदाता गेधितमनो आमिसस्मिं, दुस्सील्येन यमविसयम्हि पत्तो.
‘‘सो सूचिकाय किलमितो तेहि,
तेनेव ञातीसु यामि आमिसकिञ्चिक्खहेतु;
अदानसीला न च सद्दहन्ति,
दानफलं होति परम्हि लोके.
‘‘धीता ¶ च मय्हं लपते अभिक्खणं, ‘दस्सामि दानं पितूनं पितामहानं’;
तमुपक्खटं परिविसयन्ति ब्राह्मणा [ब्राह्मणे (सी.)], ‘यामि अहं अन्धकविन्दं भोत्तु’’’न्ति.
तमवोच राजा ‘‘अनुभवियान तम्पि,
एय्यासि खिप्पं अहमपि कस्सं पूजं;
आचिक्ख मे तं यदि अत्थि हेतु,
सद्धायितं हेतुवचो सुणोमा’’ति.
‘तथा’ति वत्वा अगमासि तत्थ, भुञ्जिंसु भत्तं न च दक्खिणारहा;
पच्चागमि ¶ राजगहं पुनापरं, पातुरहोसि पुरतो जनाधिपस्स.
दिस्वान पेतं पुनदेव आगतं, राजा अवोच ‘‘अहमपि किं ददामि;
आचिक्ख मे तं यदि अत्थि हेतु, येन तुवं चिरतरं पीणितो सिया’’ति.
‘‘बुद्धञ्च सङ्घं परिविसियान राज, अन्नेन पानेन च चीवरेन;
तं दक्खिणं आदिस मे हिताय, एवं अहं चिरतरं पीणितो सिया’’ति.
ततो ¶ च राजा निपतित्वा तावदे [तावदेव (स्या.), तदेव (क.)], दानं सहत्था अतुलं ददित्वा [अतुलञ्च दत्वा (स्या. क.)] सङ्घे;
आरोचेसि पकतं [आरोचयी पकतिं (सी. स्या.)] तथागतस्स, तस्स च पेतस्स दक्खिणं आदिसित्थ.
सो पूजितो अतिविय सोभमानो, पातुरहोसि पुरतो जनाधिपस्स;
‘‘यक्खोहमस्मि परमिद्धिपत्तो, न मय्हमत्थि समा सदिसा [मय्हमिद्धिसमसदिसा (सी. स्या.)] मानुसा.
‘‘पस्सानुभावं अपरिमितं ममयिदं, तयानुदिट्ठं ¶ अतुलं दत्वा सङ्घे;
सन्तप्पितो सततं सदा बहूहि, यामि अहं सुखितो मनुस्सदेवा’’ति.
चूळसेट्ठिपेतवत्थु अट्ठमं निट्ठितं.
भाणवारं पठमं निट्ठितं.
९. अङ्कुरपेतवत्थु
‘‘यस्स ¶ ¶ अत्थाय गच्छाम, कम्बोजं धनहारका;
अयं कामददो यक्खो, इमं यक्खं नयामसे.
‘‘इमं यक्खं गहेत्वान, साधुकेन पसय्ह वा;
यानं आरोपयित्वान, खिप्पं गच्छाम द्वारक’’न्ति.
[जा. १.१०.१५१; १.१४.१९६; २.१८.१५३; २.२२.१०] ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको’’ति.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
खन्धम्पि तस्स छिन्देय्य, अत्थो चे तादिसो सिया’’ति.
‘‘यस्स ¶ रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स पत्तं भिन्देय्य [हिंसेय्य (क.)], मित्तदुब्भो हि पापको’’ति.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
समूलम्पि तं अब्बुहे [उब्बहे (?)], अत्थो चे तादिसो सिया’’ति.
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेथ;
न तस्स पापं मनसापि चिन्तये, कतञ्ञुता ¶ सप्पुरिसेहि वण्णिता.
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया;
न तस्स पापं मनसापि चिन्तये, अदुब्भपाणी दहते मित्तदुब्भिं.
‘‘यो पुब्बे कतकल्याणो, पच्छा पापेन हिंसति;
अल्लपाणिहतो [अदुब्भिपाणीहतो (क)] पोसो, न सो भद्रानि पस्सती’’ति.
‘‘नाहं देवेन वा मनुस्सेन वा, इस्सरियेन वाहं सुप्पसय्हो;
यक्खोहमस्मि परमिद्धिपत्तो, दूरङ्गमो वण्णबलूपपन्नो’’ति.
‘‘पाणि ते सब्बसो वण्णो, पञ्चधारो मधुस्सवो;
नानारसा पग्घरन्ति, मञ्ञेहं तं पुरिन्दद’’न्ति.
‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
पेतं मं अङ्कुर जानाहि, रोरुवम्हा [हेरुवम्हा (सी.)] इधागत’’न्ति.
‘‘किंसीलो ¶ ¶ किंसमाचारो, रोरुवस्मिं पुरे तुवं;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति.
‘‘तुन्नवायो पुरे आसिं, रोरुवस्मिं तदा अहं;
सुकिच्छवुत्ति कपणो, न मे विज्जति दातवे.
‘‘निवेसनञ्च ¶ ¶ [आवेसनञ्च (सी.)] मे आसि, असय्हस्स उपन्तिके;
सद्धस्स दानपतिनो, कतपुञ्ञस्स लज्जिनो.
‘‘तत्थ याचनका यन्ति, नानागोत्ता वनिब्बका;
ते च मं तत्थ पुच्छन्ति, असय्हस्स निवेसनं.
‘‘कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयति;
तेसाहं पुट्ठो अक्खामि, असय्हस्स निवेसनं.
‘‘पग्गय्ह दक्खिणं बाहुं, एत्थ गच्छथ भद्दं वो;
एत्थ दानं पदीयति, असय्हस्स निवेसने.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति.
‘‘न किर त्वं अदा दानं, सकपाणीहि कस्सचि;
परस्स दानं अनुमोदमानो, पाणिं पग्गय्ह पावदि.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
‘‘यो ¶ सो दानमदा भन्ते, पसन्नो सकपाणिभि;
सो हित्वा मानुसं देहं, किं नु सो दिसतं गतो’’ति.
‘‘नाहं पजानामि असय्हसाहिनो, अङ्गीरसस्स गतिं आगतिं वा;
सुतञ्च मे वेस्सवणस्स सन्तिके, सक्कस्स सहब्यतं गतो असय्हो’’ति.
‘‘अलमेव कातुं कल्याणं, दानं दातुं यथारहं;
पाणिं कामददं दिस्वा, को पुञ्ञं न करिस्सति.
‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति.
‘‘केन ¶ ते अङ्गुली कुणा [कुण्ठा (सी. स्या.)], मुखञ्च कुणलीकतं [कुण्डलीकतं (सी. स्या. क.)];
अक्खीनि च पग्घरन्ति, किं पापं पकतं तया’’ति.
‘‘अङ्गीरसस्स ¶ गहपतिनो, सद्धस्स घरमेसिनो;
तस्साहं दानविस्सग्गे, दाने अधिकतो अहुं.
‘‘तत्थ याचनके दिस्वा, आगते भोजनत्थिके;
एकमन्तं अपक्कम्म, अकासिं कुणलिं मुखं.
‘‘तेन ¶ मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति.
‘‘धम्मेन ¶ ते कापुरिस, मुखञ्च कुणलीकतं;
अक्खीनि च पग्घरन्ति, यं तं परस्स दानस्स;
अकासि कुणलिं मुखं.
‘‘कथं हि दानं ददमानो, करेय्य परपत्तियं;
अन्नं पानं खादनीयं, वत्थसेनासनानि च.
‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति.
ततो हि सो निवत्तित्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयि अङ्कुरो, यंतुमस्स [यं तं अस्स (स्या.), यन्तमस्स (क.)] सुखावहं.
अदा अन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
‘‘को छातो को च तसितो, को वत्थं परिदहिस्सति;
कस्स सन्तानि योग्गानि, इतो योजेन्तु वाहनं.
‘‘को छत्तिच्छति गन्धञ्च, को मालं को उपाहनं;
इतिस्सु तत्थ घोसेन्ति, कप्पका सूदमागधा [पाटवा (क.)];
सदा सायञ्च पातो च, अङ्कुरस्स निवेसने.
‘‘‘सुखं ¶ सुपति अङ्कुरो’, इति जानाति मं जनो;
दुक्खं ¶ सुपामि सिन्धक [सन्दुक, सिन्धुक (क.)], यं न पस्सामि याचके.
‘‘‘सुखं सुपति अङ्कुरो’, इति जानाति मं जनो;
दुक्खं सिन्धक सुपामि, अप्पके सु वनिब्बके’’ति.
‘‘सक्को चे ते वरं दज्जा, तावतिंसानमिस्सरो;
किस्स सब्बस्स लोकस्स, वरमानो वरं वरे’’ति.
‘‘सक्को चे मे वरं दज्जा, तावतिंसानमिस्सरो;
कालुट्ठितस्स मे सतो, सुरियुग्गमनं पति;
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.
‘‘ददतो ¶ ¶ मे न खीयेथ, दत्वा नानुतपेय्यहं;
ददं चित्तं पसादेय्यं, एतं सक्कं वरं वरे’’ति.
‘‘न सब्बवित्तानि परे पवेच्छे, ददेय्य दानञ्च धनञ्च रक्खे;
तस्मा हि दाना धनमेव सेय्यो, अतिप्पदानेन कुला न होन्ति.
‘‘अदानमतिदानञ्च, नप्पसंसन्ति पण्डिता;
तस्मा हि दाना धनमेव सेय्यो, समेन वत्तेय्य स धीरधम्मो’’ति.
‘‘अहो वत रे अहमेव दज्जं, सन्तो च मं सप्पुरिसा भजेय्युं;
मेघोव ¶ निन्नानि परिपूरयन्तो [भिपूरयन्तो (सी.), हि पूरयन्तो (स्या.)], सन्तप्पये सब्बवनिब्बकानं.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;
दत्वा अत्तमनो होति, तं घरं वसतो सुखं.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;
दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी.)] सम्पदा.
[अ. नि. ६.३७] ‘‘पुब्बेव ¶ दाना सुमनो, ददं चित्तं पसादये;
दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी.)] सम्पदा’’ति.
सट्ठि वाहसहस्सानि, अङ्कुरस्स निवेसने;
भोजनं दीयते निच्चं, पुञ्ञपेक्खस्स जन्तुनो.
तिसहस्सानि सूदानि हि [सूदानि (स्या. क.)], आमुत्तमणिकुण्डला;
अङ्कुरं उपजीवन्ति, दाने यञ्ञस्स वावटा [ब्यावटा (सी.), पावटा (स्या.)].
सट्ठि पुरिससहस्सानि, आमुत्तमणिकुण्डला;
अङ्कुरस्स महादाने, कट्ठं फालेन्ति माणवा.
सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;
अङ्कुरस्स महादाने, विधा पिण्डेन्ति नारियो.
सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;
अङ्कुरस्स महादाने, दब्बिगाहा उपट्ठिता.
बहुं ¶ बहूनं पादासि, चिरं पादासि खत्तियो;
सक्कच्चञ्च सहत्था च, चित्तीकत्वा पुनप्पुनं.
बहू मासे च पक्खे च, उतुसंवच्छरानि च;
महादानं पवत्तेसि, अङ्कुरो दीघमन्तरं.
एवं ¶ ¶ दत्वा यजित्वा च, अङ्कुरो दीघमन्तरं;
सो हित्वा मानुसं देहं, तावतिंसूपगो अहु.
कटच्छुभिक्खं दत्वान, अनुरुद्धस्स इन्दको;
सो हित्वा मानुसं देहं, तावतिंसूपगो अहु.
दसहि ठानेहि अङ्कुरं, इन्दको अतिरोचति;
रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे.
आयुना यससा चेव, वण्णेन च सुखेन च;
आधिपच्चेन अङ्कुरं, इन्दको अतिरोचति.
तावतिंसे यदा बुद्धो, सिलायं पण्डुकम्बले;
पारिच्छत्तकमूलम्हि, विहासि पुरिसुत्तमो.
दससु ¶ लोकधातूसु, सन्निपतित्वान देवता;
पयिरुपासन्ति सम्बुद्धं, वसन्तं नगमुद्धनि.
न कोचि देवो वण्णेन, सम्बुद्धं अतिरोचति;
सब्बे देवे अतिक्कम्म [अधिगय्ह (सी.), अतिग्गय्ह (क)], सम्बुद्धोव विरोचति.
योजनानि ¶ दस द्वे च, अङ्कुरोयं तदा अहु;
अविदूरेव बुद्धस्स [अविदूरे सम्बुद्धस्स (क.)], इन्दको अतिरोचति.
ओलोकेत्वान सम्बुद्धो, अङ्कुरञ्चापि इन्दकं;
दक्खिणेय्यं सम्भावेन्तो [पभावेन्तो (सी.)], इदं वचनमब्रवि.
‘‘महादानं तया दिन्नं, अङ्कुर दीघमन्तरं;
अतिदूरे [सुविदूरे (क.)] निसिन्नोसि, आगच्छ मम सन्तिके’’ति.
चोदितो भावितत्तेन, अङ्कुरो इदमब्रवि;
‘‘किं मय्हं तेन दानेन, दक्खिणेय्येन सुञ्ञतं.
‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;
अतिरोचति अम्हेहि, चन्दो तारगणे यथा’’ति.
‘‘उज्जङ्गले यथा खेत्ते, बीजं बहुम्पि रोपितं;
न विपुलफलं होति, नपि तोसेति कस्सकं.
‘‘तथेव दानं बहुकं, दुस्सीलेसु पतिट्ठितं;
न विपुलफलं होति, नपि तोसेति दायकं.
‘‘यथापि ¶ भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;
सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं.
‘‘तथेव सीलवन्तेसु, गुणवन्तेसु तादिसु;
अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्ति.
विचेय्य ¶ ¶ दानं दातब्बं, यत्थ दिन्नं महप्फलं;
विचेय्य दानं दत्वान, सग्गं गच्छन्ति दायका.
विचेय्य ¶ दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके;
एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्तेति.
अङ्कुरपेतवत्थु नवमं.
१०. उत्तरमातुपेतिवत्थु
दिवाविहारगतं ¶ भिक्खुं, गङ्गातीरे निसिन्नकं;
तं पेती उपसङ्कम्म, दुब्बण्णा भीरुदस्सना.
केसा चस्सा अतिदीघा [अहू दीघा (क.)], यावभूमावलम्बरे [याव भूम्या’वलम्बरे (?)];
केसेहि सा पटिच्छन्ना, समणं एतदब्रवि.
‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कता अहं;
नाभिजानामि भुत्तं वा, पीतं वा पन पानियं;
देहि त्वं पानियं भन्ते, तसिता पानियाय मे’’ति.
‘‘अयं सीतोदिका गङ्गा, हिमवन्ततो [हिमवन्ताव (क.)] सन्दति;
पिव एत्तो गहेत्वान, किं मं याचसि पानिय’’न्ति.
‘‘सचाहं भन्ते गङ्गाय, सयं गण्हामि पानियं;
लोहितं मे परिवत्तति, तस्मा याचामि पानिय’’न्ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, गङ्गा ते होति लोहित’’न्ति.
‘‘पुत्तो मे उत्तरो नाम [पुत्तो मे भन्ते उत्तरो (क.)], सद्धो आसि उपासको;
सो ¶ च मय्हं अकामाय, समणानं पवेच्छति.
‘‘चीवरं ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
तमहं परिभासामि, मच्छेरेन उपद्दुता.
‘‘यं त्वं मय्हं अकामाय, समणानं पवेच्छसि;
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं.
‘‘एतं ¶ ते परलोकस्मिं, लोहितं होतु उत्तर;
तस्स कम्मस्स विपाकेन, गङ्गा मे होति लोहित’’न्ति.
उत्तरमातुपेतिवत्थु दसमं.
११. सुत्तपेतवत्थु
‘‘अहं ¶ पुरे पब्बजितस्स भिक्खुनो, सुत्तं अदासिं उपसङ्कम्म याचिता;
तस्स विपाको विपुलफलूपलब्भति, बहुका च मे उप्पज्जरे [बहू च मे उपपज्जरे (सी.)] वत्थकोटियो.
‘‘पुप्फाभिकिण्णं रमितं [रम्ममिदं (क.)] विमानं, अनेकचित्तं नरनारिसेवितं;
साहं भुञ्जामि च पारुपामि च, पहूतवित्ता न च ताव खीयति.
‘‘तस्सेव कम्मस्स विपाकमन्वया, सुखञ्च सातञ्च इधूपलब्भति;
साहं गन्त्वा पुनदेव मानुसं, काहामि ¶ पुञ्ञानि नयय्यपुत्त म’’न्ति.
‘‘सत्त तुवं वस्ससता इधागता,
जिण्णा च वुड्ढा च तहिं भविस्ससि;
सब्बेव ते कालकता च ञातका,
किं तत्थ गन्त्वान इतो करिस्ससी’’ति.
‘‘सत्तेव वस्सानि इधागताय मे, दिब्बञ्च सुखञ्च समप्पिताय;
साहं गन्त्वान पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति.
सो ¶ तं गहेत्वान पसय्ह बाहायं, पच्चानयित्वान थेरिं सुदुब्बलं;
‘‘वज्जेसि अञ्ञम्पि जनं इधागतं, ‘करोथ पुञ्ञानि सुखूपलब्भति’’.
‘‘दिट्ठा ¶ मया अकतेन साधुना, पेता विहञ्ञन्ति तथेव मनुस्सा;
कम्मञ्च कत्वा सुखवेदनीयं, देवा मनुस्सा च सुखे ठिता पजा’’ति.
सुत्तपेतवत्थु एकादसमं.
१२. कण्णमुण्डपेतिवत्थु
‘‘सोण्णसोपानफलका ¶ ¶ , सोण्णवालुकसन्थता;
तत्थ सोगन्धिया वग्गू, सुचिगन्धा मनोरमा.
‘‘नानारुक्खेहि सञ्छन्ना, नानागन्धसमेरिता;
नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोहता (क.)].
‘‘सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता;
हंसकोञ्चाभिरुदा च, चक्कवक्काभिकूजिता.
‘‘नानादिजगणाकिण्णा ¶ , नानासरगणायुता;
नानाफलधरा रुक्खा, नानापुप्फधरा वना.
‘‘न मनुस्सेसु ईदिसं, नगरं यादिसं इदं;
पासादा बहुका तुय्हं, सोवण्णरूपियामया;
दद्दल्लमाना आभेन्ति [आभन्ति (क.)], समन्ता चतुरो दिसा.
‘‘पञ्च दासिसता तुय्हं, या तेमा परिचारिका;
ता [का (क.)] कम्बुकायूरधरा [कम्बुकेयूरधरा (सी.)], कञ्चनावेळभूसिता.
‘‘पल्लङ्का बहुका तुय्हं, सोवण्णरूपियामया;
कदलिमिगसञ्छन्ना [कादलिमिगसञ्छन्ना (सी.)], सज्जा गोनकसन्थता.
‘‘यत्थ त्वं वासूपगता, सब्बकामसमिद्धिनी;
सम्पत्तायड्ढरत्ताय [… रत्तिया (क.)], ततो उट्ठाय गच्छसि.
‘‘उय्यानभूमिं ¶ गन्त्वान, पोक्खरञ्ञा समन्ततो;
तस्सा ¶ तीरे तुवं ठासि, हरिते सद्दले सुभे.
‘‘ततो ते कण्णमुण्डो सुनखो, अङ्गमङ्गानि खादति;
यदा च खायिता आसि, अट्ठिसङ्खलिका कता;
ओगाहसि पोक्खरणिं, होति कायो यथा पुरे.
‘‘ततो त्वं अङ्गपच्चङ्गी [अङ्गपच्चङ्गा (क.)], सुचारु पियदस्सना;
वत्थेन पारुपित्वान, आयासि मम सन्तिकं.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, कण्णमुण्डो सुनखो तवअङ्गमङ्गानि खादती’’ति.
‘‘किमिलायं [किम्बिलायं (सी. स्या.)] गहपति, सद्धो आसि उपासको;
तस्साहं भरिया आसिं, दुस्सीला अतिचारिनी.
‘‘सो ¶ मं अतिचरमानाय [एवमातिचरमानाय (स्या. पी.)], सामिको एतदब्रवि;
‘नेतं छन्नं [नेतं छन्नं न (सी.), नेतं छन्नं नेतं (क.)] पतिरूपं, यं त्वं अतिचरासि मं’.
‘‘साहं घोरञ्च सपथं, मुसावादञ्च भासिसं;
‘नाहं तं अतिचरामि, कायेन उद चेतसा.
‘‘‘सचाहं तं अतिचरामि, कायेन उद चेतसा;
कण्णमुण्डो यं सुनखो, अङ्गमङ्गानि खादतु’.
‘‘तस्स कम्मस्स विपाकं, मुसावादस्स चूभयं;
सत्तेव वस्ससतानि, अनुभूतं यतो हि मे;
कण्णमुण्डो ¶ च सुनखो, अङ्गमङ्गानि खादति.
‘‘त्वञ्च देव बहुकारो, अत्थाय मे इधागतो;
सुमुत्ताहं कण्णमुण्डस्स, असोका अकुतोभया.
‘‘ताहं ¶ देव नमस्सामि, याचामि पञ्जलीकता;
भुञ्ज अमानुसे कामे, रम देव मया सहा’’ति.
‘‘भुत्ता ¶ अमानुसा कामा, रमितोम्हि तया सह;
ताहं सुभगे याचामि, खिप्पं पटिनयाहि म’’न्ति.
कण्णमुण्डपेतिवत्थु द्वादसमं.
१३. उब्बरिपेतवत्थु
अहु ¶ राजा ब्रह्मदत्तो, पञ्चालानं रथेसभो;
अहोरत्तानमच्चया, राजा कालमक्रुब्बथ [राजा कालङ्करी तदा (सी.)].
तस्स आळाहनं गन्त्वा, भरिया कन्दति उब्बरी [उप्परि (क.)];
ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दति.
इसि च तत्थ आगच्छि, सम्पन्नचरणो मुनि;
सो च तत्थ अपुच्छित्थ, ये तत्थ सुसमागता.
‘‘कस्स इदं आळाहनं, नानागन्धसमेरितं;
कस्सायं कन्दति भरिया, इतो दूरगतं पतिं;
ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’.
ते ¶ च तत्थ वियाकंसु, ये तत्थ सुसमागता;
‘‘ब्रह्मदत्तस्स भदन्ते [भद्दन्ते (क.)], ब्रह्मदत्तस्स मारिस.
‘‘तस्स ¶ इदं आळाहनं, नानागन्धसमेरितं;
तस्सायं कन्दति भरिया, इतो दूरगतं पतिं;
ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’.
‘‘छळासीतिसहस्सानि, ब्रह्मदत्तस्सनामका;
इमस्मिं आळाहने दड्ढा, तेसं कमनुसोचसी’’ति.
‘‘यो राजा चूळनीपुत्तो, पञ्चालानं रथेसभो;
तं भन्ते अनुसोचामि, भत्तारं सब्बकामद’’न्ति.
‘‘सब्बे वाहेसुं राजानो, ब्रह्मदत्तस्सनामका;
सब्बेवचूळनीपुत्ता, पञ्चालानं रथेसभा.
‘‘सब्बेसं ¶ अनुपुब्बेन, महेसित्तमकारयि;
कस्मा पुरिमके हित्वा, पच्छिमं अनुसोचसी’’ति.
‘‘आतुमे ¶ इत्थिभूताय, दीघरत्ताय मारिस;
यस्सा मे इत्थिभूताय, संसारे बहुभाससी’’ति.
‘‘अहु इत्थी अहु पुरिसो, पसुयोनिम्पि आगमा;
एवमेतं अतीतानं, परियन्तो न दिस्सती’’ति.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;
यो मे सोकपरेताय, पतिसोकं अपानुदि.
‘‘साहं ¶ अब्बूळ्हसल्लास्मि, सीतिभूतास्मि निब्बुता;
न सोचामि न रोदामि, तव सुत्वा महामुनी’’ति.
तस्स तं वचनं सुत्वा, समणस्स सुभासितं;
पत्तचीवरमादाय, पब्बजि अनगारियं.
सा च पब्बजिता सन्ता, अगारस्मा अनगारियं;
मेत्ताचित्तं अभावेसि, ब्रह्मलोकूपपत्तिया.
गामा गामं विचरन्ती, निगमे राजधानियो;
उरुवेला नाम सो गामो, यत्थ कालमक्रुब्बथ.
मेत्ताचित्तं ¶ आभावेत्वा, ब्रह्मलोकूपपत्तिया;
इत्थिचित्तं विराजेत्वा, ब्रह्मलोकूपगा अहूति.
उब्बरिपेतवत्थु तेरसमं.
उब्बरिवग्गो दुतियो निट्ठितो.
तस्सुद्दानं –
मोचकं [पण्डु (सब्बत्थ)] माता मत्ता [पिता (सी. क.), पतिया (स्या.)] च, नन्दा कुण्डलीना घटो;
द्वे सेट्ठी तुन्नवायो च, उत्तर [विहार (सब्बत्थ)] सुत्तकण्ण [सोपान (सब्बत्थ)] उब्बरीति.