📜

२. उब्बरिवग्गो

१. संसारमोचकपेतिवत्थु

९५.

‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;

उप्फासुलिके [उप्पासुळिके (क.)] किसिके, का नु त्वं इध तिट्ठसी’’ति.

९६.

‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.

९७.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.

९८.

‘‘अनुकम्पका मय्हं नाहेसुं भन्ते, पिता च माता अथवापि ञातका;

ये मं नियोजेय्युं ददाहि दानं, पसन्नचित्ता समणब्राह्मणानं.

९९.

‘‘इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गा;

खुदाय तण्हाय च खज्जमाना, पापस्स कम्मस्स फलं ममेदं.

१००.

‘‘वन्दामि तं अय्य पसन्नचित्ता, अनुकम्प मं वीर महानुभाव;

दत्वा च मे आदिस यं हि किञ्चि, मोचेहि मं दुग्गतिया भदन्ते’’ति.

१०१.

साधूति सो पटिस्सुत्वा, सारिपुत्तोनुकम्पको;

भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;

थालकस्स च पानीयं, तस्सा दक्खिणमादिसि.

१०२.

समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;

भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.

१०३.

ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;

विचित्तवत्थाभरणा, सारिपुत्तं उपसङ्कमि.

१०४.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१०५.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१०६.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१०७.

‘‘उप्पण्डुकिं किसं छातं, नग्गं सम्पतितच्छविं [आपतितच्छविं (सी.)];

मुनि कारुणिको लोके, तं मं अद्दक्खि दुग्गतं.

१०८.

‘‘भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;

थालकस्स च पानीयं, मम दक्खिणमादिसि.

१०९.

‘‘आलोपस्स फलं पस्स, भत्तं वस्ससतं दस;

भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनं.

११०.

‘‘पाणिमत्तस्स चोळस्स, विपाकं पस्स यादिसं;

यावता नन्दराजस्स, विजितस्मिं पटिच्छदा.

१११.

‘‘ततो बहुतरा भन्ते, वत्थानच्छादनानि मे;

कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च.

११२.

‘‘विपुला च महग्घा च, तेपाकासेवलम्बरे;

साहं तं परिदहामि, यं यं हि मनसो पियं.

११३.

‘‘थालकस्स च पानीयं, विपाकं पस्स यादिसं;

गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.

११४.

‘‘सेतोदका सुप्पतित्था, सीता अप्पटिगन्धिया;

पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.

११५.

‘‘साहं रमामि कीळामि, मोदामि अकुतोभया;

मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.

संसारमोचकपेतिवत्थु पठमं.

२. सारिपुत्तत्थेरमातुपेतिवत्थु

११६.

‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;

उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसि’’.

११७.

‘‘अहं ते सकिया माता, पुब्बे अञ्ञासु जातीसु;

उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.

११८.

‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;

वसञ्च डय्हमानानं, विजातानञ्च लोहितं.

११९.

‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितं;

खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं.

१२०.

‘‘पुब्बलोहितं भक्खामि [पुब्बलोहितभक्खास्मि (सी.)], पसूनं मानुसान च;

अलेणा अनगारा च, नीलमञ्चपरायणा.

१२१.

‘‘देहि पुत्तक मे दानं, दत्वा अन्वादिसाहि मे;

अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजना’’ति.

१२२.

मातुया वचनं सुत्वा, उपतिस्सोनुकम्पको;

आमन्तयि मोग्गल्लानं, अनुरुद्धञ्च कप्पिनं.

१२३.

चतस्सो कुटियो कत्वा, सङ्घे चातुद्दिसे अदा;

कुटियो अन्नपानञ्च, मातु दक्खिणमादिसी.

१२४.

समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;

भोजनं पानीयं वत्थं, दक्खिणाय इदं फलं.

१२५.

ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;

विचित्तवत्थाभरणा, कोलितं उपसङ्कमि.

१२६.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१२७.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१२८.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१२९.

‘‘सारिपुत्तस्साहं माता, पुब्बे अञ्ञासु जातीसु;

उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.

१३०.

‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;

वसञ्च डय्हमानानं, विजातानञ्च लोहितं.

१३१.

‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितं;

खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं.

१३२.

‘‘पुब्बलोहितं भक्खिस्सं, पसूनं मानुसान च;

अलेणा अनगारा च, नीलमञ्चपरायणा.

१३३.

‘‘सारिपुत्तस्स दानेन, मोदामि अकुतोभया;

मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.

सारिपुत्तत्थेरस्स मातुपेतिवत्थु दुतियं.

३. मत्तापेतिवत्थु

१३४.

‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;

उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति.

१३५.

‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;

पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.

१३६.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.

१३७.

‘‘चण्डी च फरुसा चासिं, इस्सुकी मच्छरी सठा [सठी (सी.)];

ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति.

१३८.

सब्बं [सच्चं (क.)] अहम्पि जानामि, यथा त्वं चण्डिका अहु;

अञ्ञञ्च खो तं पुच्छामि, केनासि पंसुकुन्थिता’’ति.

१३९.

‘‘सीसंन्हाता तुवं आसि, सुचिवत्था अलङ्कता;

अहञ्च खो [खो तं (सी. क.)] अधिमत्तं, समलङ्कततरा तया.

१४०.

‘‘तस्सा मे पेक्खमानाय, सामिकेन समन्तयि;

ततो मे इस्सा विपुला, कोधो मे समजायथ.

१४१.

‘‘ततो पंसुं गहेत्वान, पंसुना तं हि ओकिरिं [तं विकीरिहं (स्या. क.)];

तस्स कम्मविपाकेन, तेनम्हि पंसुकुन्थिता’’ति.

१४२.

‘‘सच्चं अहम्पि जानामि, पंसुना मं त्वमोकिरि;

अञ्ञञ्च खो तं पुच्छामि, केन खज्जसि कच्छुया’’ति.

१४३.

‘‘भेसज्जहारी उभयो, वनन्तं अगमिम्हसे;

त्वञ्च भेसज्जमाहरि, अहञ्च कपिकच्छुनो.

१४४.

‘‘तस्सा त्याजानमानाय, सेय्यं त्याहं समोकिरिं;

तस्स कम्मविपाकेन, तेन खज्जामि कच्छुया’’ति.

१४५.

‘‘सच्चं अहम्पि जानामि, सेय्यं मे त्वं समोकिरि;

अञ्ञञ्च खो तं पुच्छामि, केनासि नग्गिया तुव’’न्ति.

१४६.

‘‘सहायानं समयो आसि, ञातीनं समिती अहु;

त्वञ्च आमन्तिता आसि, ससामिनी नो च खो अहं.

१४७.

‘‘तस्सा त्याजानमानाय, दुस्सं त्याहं अपानुदिं;

तस्स कम्मविपाकेन, तेनम्हि नग्गिया अह’’न्ति.

१४८.

‘‘सच्चं अहम्पि जानामि, दुस्सं मे त्वं अपानुदि;

अञ्ञञ्च खो तं पुच्छामि, केनासि गूथगन्धिनी’’ति.

१४९.

‘‘तव गन्धञ्च मालञ्च, पच्चग्घञ्च विलेपनं;

गूथकूपे अधारेसिं [अधारेसिं (क.)], तं पापं पकतं मया;

तस्स कम्मविपाकेन, तेनम्हि गूथगन्धिनी’’ति.

१५०.

‘‘सच्चं अहम्पि जानामि, तं पापं पकतं तया;

अञ्ञञ्च खो तं पुच्छामि, केनासि दुग्गता तुव’’न्ति.

१५१.

‘‘उभिन्नं समकं आसि, यं गेहे विज्जते धनं;

सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;

तस्स कम्मविपाकेन, तेनम्हि दुग्गता अहं.

१५२.

‘‘तदेव मं त्वं अवच, ‘पापकम्मं निसेवसि;

न हि पापेहि कम्मेहि, सुलभा होति सुग्गती’’’ति.

१५३.

‘‘वामतो मं त्वं पच्चेसि, अथोपि मं उसूयसि;

पस्स पापानं कम्मानं, विपाको होति यादिसो.

१५४.

‘‘ते घरा ता च दासियो [ते घरदासियो आसुं (सी. स्या.), ते घरे दासियो चेव (क.)], तानेवाभरणानिमे;

ते अञ्ञे परिचारेन्ति, न भोगा होन्ति सस्सता.

१५५.

‘‘इदानि भूतस्स पिता, आपणा गेहमेहिति;

अप्पेव ते ददे किञ्चि, मा सु ताव इतो अगा’’ति.

१५६.

‘‘नग्गा दुब्बण्णरूपाम्हि, किसा धमनिसन्थता;

कोपीनमेतं इत्थीनं, मा मं भूतपिताद्दसा’’ति.

१५७.

‘‘हन्द किं वा त्याहं [किं त्याहं (सी. स्या.), किं वताहं (क.)] दम्मि, किं वा तेध [किं वा च ते (सी. स्या.), किं विध ते (क.)] करोमहं;

येन त्वं सुखिता अस्स, सब्बकामसमिद्धिनी’’ति.

१५८.

‘‘चत्तारो भिक्खू सङ्घतो, चत्तारो पन पुग्गला;

अट्ठ भिक्खू भोजयित्वा, मम दक्खिणमादिस;

तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.

१५९.

साधूति सा पटिस्सुत्वा, भोजयित्वाट्ठ भिक्खवो;

वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसी.

१६०.

समनन्तरानुद्दिट्ठे , विपाको उदपज्जथ;

भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.

१६१.

ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;

विचित्तवत्थाभरणा, सपत्तिं उपसङ्कमि.

१६२.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१६३.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१६४.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१६५.

‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;

पापकम्मं करित्वान, पेतलोकं इतो गता.

१६६.

‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;

चीरं जीवाहि भगिनि, सह सब्बेहि ञातिभि;

असोकं विरजं ठानं, आवासं वसवत्तिनं.

१६७.

‘‘इध धम्मं चरित्वान, दानं दत्वान सोभने;

विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेहि ठान’’न्ति.

मत्तापेतिवत्थु ततियं.

४. नन्दापेतिवत्थु

१६८.

‘‘काळी दुब्बण्णरूपासि, फरुसा भीरुदस्सना;

पिङ्गलासि कळारासि, न तं मञ्ञामि मानुसि’’न्ति.

१६९.

‘‘अहं नन्दा नन्दिसेन, भरिया ते पुरे अहुं;

पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.

१७०.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.

१७१.

‘‘चण्डी च फरुसा चासिं [चण्डी फरुसवाचा च (सी.)], तयि चापि अगारवा;

ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति.

१७२.

‘‘हन्दुत्तरीयं ददामि ते, इमं [इदं (सी. अट्ठ.)] दुस्सं निवासय;

इमं दुस्सं निवासेत्वा, एहि नेस्सामि तं घरं.

१७३.

‘‘वत्थञ्च अन्नपानञ्च, लच्छसि त्वं घरं गता;

पुत्ते च ते पस्सिस्ससि, सुणिसायो च दक्खसी’’ति.

१७४.

‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति;

भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते.

१७५.

‘‘तप्पेहि अन्नपानेन, मम दक्खिणमादिस;

तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.

१७६.

साधूति सो पटिस्सुत्वा, दानं विपुलमाकिरि;

अन्नं पानं खादनीयं, वत्थसेनासनानि च;

छत्तं गन्धञ्च मालञ्च, विविधा च उपाहना.

१७७.

भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते;

तप्पेत्वा अन्नपानेन, तस्सा दक्खिणमादिसी.

१७८.

समनन्तरानुद्दिट्ठे , विपाको उदपज्जथ;

भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.

१७९.

ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;

विचित्तवत्थाभरणा, सामिकं उपसङ्कमि.

१८०.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.

१८१.

‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;

उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.

१८२.

‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;

केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.

१८३.

‘‘अहं नन्दा नन्दिसेन, भरिया ते पुरे अहुं;

पापकम्मं करित्वान, पेतलोकं इतो गता.

१८४.

‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया;

चिरं जीव गहपति, सह सब्बेहि ञातिभि;

असोकं विरजं खेमं, आवासं वसवत्तिनं.

१८५.

‘‘इध धम्मं चरित्वान, दानं दत्वा गहपति;

विनेय्य मच्छेरमलं समूलं, अनिन्दितो सग्गमुपेहि ठान’’न्ति.

नन्दापेतिवत्थु चतुत्थं.

५. मट्ठकुण्डलीपेतवत्थु

१८६.

[वि. व. १२०७] ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो;

बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति.

१८७.

‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम;

तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवित’’न्ति.

१८८.

‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या.), लोहितङ्कमयं (सी.), लोहमयं (कत्थचि)] अथ रूपियमयं;

आचिक्ख मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति.

१८९.

सो माणवो तस्स पावदि, ‘‘चन्दसूरिया उभयेत्थ दिस्सरे;

सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति.

१९०.

‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियं;

मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये’’ति.

१९१.

‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया;

पेतो कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति.

१९२.

‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो;

चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति.

१९३.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

१९४.

‘‘अब्बही [अब्बूळ्हं (स्या. क.)] वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

१९५.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान माणवा’’ति.

१९६.

‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;

को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति.

१९७.

‘‘यञ्च कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा;

स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति.

१९८.

‘‘अप्पं वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे;

उपोसथकम्मं वा तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति.

१९९.

‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने;

बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं.

२००.

‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स;

ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति.

२०१.

‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको;

अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति.

२०२.

‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;

तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.

२०३.

‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;

अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति.

२०४.

‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;

करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति.

२०५.

‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;

सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.

२०६.

‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;

अमज्जपो नो च मुसा भणामि; सकेन दारेन च होमि तुट्ठो’’ति.

मट्ठकुण्डलीपेतवत्थु पञ्चमं.

६. कण्हपेतवत्थु

२०७.

‘‘उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते;

यो च तुय्हं सको भाता, हदयं चक्खु च [चक्खुंव (अट्ठ.)] दक्खिणं;

तस्स वाता बलीयन्ति, ससं जप्पति [घटो जप्पति (क.)] केसवा’’ति.

२०८.

‘‘तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो;

तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो.

२०९.

‘‘किं नु उम्मत्तरूपोव, केवलं द्वारकं इमं;

ससो ससोति लपसि, कीदिसं ससमिच्छसि.

२१०.

‘‘सोवण्णमयं मणिमयं, लोहमयं अथ रूपियमयं;

सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं.

२११.

‘‘सन्ति अञ्ञेपि ससका, अरञ्ञवनगोचरा;

तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसी’’ति.

२१२.

‘‘नाहमेते ससे इच्छे, ये ससा पथविस्सिता;

चन्दतो ससमिच्छामि, तं मे ओहर केसवा’’ति.

२१३.

‘‘सो नून मधुरं ञाति, जीवितं विजहिस्ससि;

अपत्थियं पत्थयसि, चन्दतो ससमिच्छसी’’ति.

२१४.

‘‘एवं चे कण्ह जानासि, यथञ्ञमनुसाससि;

कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसि.

२१५.

‘‘न यं लब्भा मनुस्सेन, अमनुस्सेन वा पन;

जातो मे मा मरि पुत्तो, कुतो लब्भा अलब्भियं.

२१६.

‘‘न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा;

सक्का आनयितुं कण्ह, यं पेतमनुसोचसि.

२१७.

‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया;

पहूतधनधञ्ञासे, तेपि नो [नत्थेत्थपाठभेदो] अजरामरा.

२१८.

‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा;

एते चञ्ञे च जातिया, तेपि नो अजरामरा.

२१९.

‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितं;

एते चञ्ञे च विज्जाय, तेपि नो अजरामरा.

२२०.

‘‘इसयो वापि [इसयो चापि (विमानवत्थु ९९)] ये सन्ता, सञ्ञतत्ता तपस्सिनो;

सरीरं तेपि कालेन, विजहन्ति तपस्सिनो.

२२१.

‘‘भावितत्ता अरहन्तो, कतकिच्चा अनासवा;

निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति.

२२२.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

२२३.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि.

२२४.

‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो;

न सोचामि न रोदामि, तव सुत्वान भातिक’’ [भासितं (स्या.)].

२२५.

एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका;

निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरं.

२२६.

यस्स एतादिसा होन्ति, अमच्चा परिचारका;

सुभासितेन अन्वेन्ति, घटो जेट्ठंव भातरन्ति.

कण्हपेतवत्थु छट्ठं.

७. धनपालसेट्ठिपेतवत्थु

२२७.

‘‘नग्गो दुब्बण्णरूपोसि, किसो धमनिसन्थतो;

उप्फासुलिको किसिको, को नु त्वमसि मारिस’’.

२२८.

‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;

पापकम्मं करित्वान, पेतलोकं इतो गतो’’.

२२९.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पेतलोकं इतो गतो’’.

२३०.

‘‘नगरं अत्थि पण्णानं [दसन्नानं (सी. स्या. पी.)], एरकच्छन्ति विस्सुतं;

तत्थ सेट्ठि पुरे आसिं, धनपालोति मं विदू.

२३१.

‘‘असीति सकटवाहानं, हिरञ्ञस्स अहोसि मे;

पहूतं मे जातरूपं, मुत्ता वेळुरिया बहू.

२३२.

‘‘ताव महद्धनस्सापि, न मे दातुं पियं अहु;

पिदहित्वा द्वारं भुञ्जिं [भुञ्जामि (सी. स्या.)], मा मं याचनकाद्दसुं.

२३३.

‘‘अस्सद्धो मच्छरी चासिं, कदरियो परिभासको;

ददन्तानं करोन्तानं, वारयिस्सं बहु जने [बहुज्जनं (सी. स्या.)].

२३४.

‘‘विपाको नत्थि दानस्स, संयमस्स कुतो फलं;

पोक्खरञ्ञोदपानानि, आरामानि च रोपिते;

पपायो च विनासेसिं, दुग्गे सङ्कमनानि च.

२३५.

‘‘स्वाहं अकतकल्याणो, कतपापो ततो चुतो;

उपपन्नो पेत्तिविसयं, खुप्पिपाससमप्पितो.

२३६.

‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कतो अहं;

नाभिजानामि भुत्तं वा, पीतं वा पन पानियं.

२३७.

‘‘यो संयमो सो विनासो,यो विनासो सो संयमो;

पेता हि किर जानन्ति, यो संयमो सो विनासो.

२३८.

‘‘अहं पुरे संयमिस्सं, नादासिं बहुके धने;

सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो;

स्वाहं पच्छानुतप्पामि, अत्तकम्मफलूपगो.

२३९.

[पे. व. ६९] ‘‘उद्धं चतूहि मासेहि, कालंकिरिया भविस्सति;

एकन्तकटुकं घोरं, निरयं पपतिस्सहं.

२४०.

[पे. व. ७०] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;

अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.

२४१.

[पे. व. ७१] ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.

२४२.

[पे. व. ७२] ‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;

फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं.

२४३.

‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता;

माकत्थ पापकं कम्मं, आवि वा यदि वा रहो.

२४४.

‘‘सचे तं पापकं कम्मं, करिस्सथ करोथ वा;

न वो दुक्खा पमुत्यत्थि [पमुत्तत्थि (सब्बत्थ) उदा. ४४ पस्सितब्बं], उप्पच्चापि [उपेच्चापि (स्या. क.)] पलायतं.

२४५.

‘‘मत्तेय्या होथ पेत्तेय्या, कुले जेट्ठापचायिका;

सामञ्ञा होथ ब्रह्मञ्ञा, एवं सग्गं गमिस्सथा’’ति.

धनपालसेट्ठिपेतवत्थु सत्तमं.

८. चूळसेट्ठिपेतवत्थु

२४६.

‘‘नग्गो किसो पब्बजितोसि भन्ते, रत्तिं कुहिं गच्छसि किस्स हेतु;

आचिक्ख मे तं अपि सक्कुणेमु, सब्बेन वित्तं पटिपादये तुव’’न्ति.

२४७.

‘‘बाराणसी नगरं दूरघुट्ठं, तत्थाहं गहपति अड्ढको अहु दीनो;

अदाता गेधितमनो आमिसस्मिं, दुस्सील्येन यमविसयम्हि पत्तो.

२४८.

‘‘सो सूचिकाय किलमितो तेहि,

तेनेव ञातीसु यामि आमिसकिञ्चिक्खहेतु;

अदानसीला न च सद्दहन्ति,

दानफलं होति परम्हि लोके.

२४९.

‘‘धीता च मय्हं लपते अभिक्खणं, ‘दस्सामि दानं पितूनं पितामहानं’;

तमुपक्खटं परिविसयन्ति ब्राह्मणा [ब्राह्मणे (सी.)], ‘यामि अहं अन्धकविन्दं भोत्तु’’’न्ति.

२५०.

तमवोच राजा ‘‘अनुभवियान तम्पि,

एय्यासि खिप्पं अहमपि कस्सं पूजं;

आचिक्ख मे तं यदि अत्थि हेतु,

सद्धायितं हेतुवचो सुणोमा’’ति.

२५१.

‘तथा’ति वत्वा अगमासि तत्थ, भुञ्जिंसु भत्तं न च दक्खिणारहा;

पच्चागमि राजगहं पुनापरं, पातुरहोसि पुरतो जनाधिपस्स.

२५२.

दिस्वान पेतं पुनदेव आगतं, राजा अवोच ‘‘अहमपि किं ददामि;

आचिक्ख मे तं यदि अत्थि हेतु, येन तुवं चिरतरं पीणितो सिया’’ति.

२५३.

‘‘बुद्धञ्च सङ्घं परिविसियान राज, अन्नेन पानेन च चीवरेन;

तं दक्खिणं आदिस मे हिताय, एवं अहं चिरतरं पीणितो सिया’’ति.

२५४.

ततो च राजा निपतित्वा तावदे [तावदेव (स्या.), तदेव (क.)], दानं सहत्था अतुलं ददित्वा [अतुलञ्च दत्वा (स्या. क.)] सङ्घे;

आरोचेसि पकतं [आरोचयी पकतिं (सी. स्या.)] तथागतस्स, तस्स च पेतस्स दक्खिणं आदिसित्थ.

२५५.

सो पूजितो अतिविय सोभमानो, पातुरहोसि पुरतो जनाधिपस्स;

‘‘यक्खोहमस्मि परमिद्धिपत्तो, न मय्हमत्थि समा सदिसा [मय्हमिद्धिसमसदिसा (सी. स्या.)] मानुसा.

२५६.

‘‘पस्सानुभावं अपरिमितं ममयिदं, तयानुदिट्ठं अतुलं दत्वा सङ्घे;

सन्तप्पितो सततं सदा बहूहि, यामि अहं सुखितो मनुस्सदेवा’’ति.

चूळसेट्ठिपेतवत्थु अट्ठमं निट्ठितं.

भाणवारं पठमं निट्ठितं.

९. अङ्कुरपेतवत्थु

२५७.

‘‘यस्स अत्थाय गच्छाम, कम्बोजं धनहारका;

अयं कामददो यक्खो, इमं यक्खं नयामसे.

२५८.

‘‘इमं यक्खं गहेत्वान, साधुकेन पसय्ह वा;

यानं आरोपयित्वान, खिप्पं गच्छाम द्वारक’’न्ति.

२५९.

[जा. १.१०.१५१; १.१४.१९६; २.१८.१५३; २.२२.१०] ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको’’ति.

२६०.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

खन्धम्पि तस्स छिन्देय्य, अत्थो चे तादिसो सिया’’ति.

२६१.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

न तस्स पत्तं भिन्देय्य [हिंसेय्य (क.)], मित्तदुब्भो हि पापको’’ति.

२६२.

‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;

समूलम्पि तं अब्बुहे [उब्बहे (?)], अत्थो चे तादिसो सिया’’ति.

२६३.

‘‘यस्सेकरत्तिम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेथ;

न तस्स पापं मनसापि चिन्तये, कतञ्ञुता सप्पुरिसेहि वण्णिता.

२६४.

‘‘यस्सेकरत्तिम्पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया;

न तस्स पापं मनसापि चिन्तये, अदुब्भपाणी दहते मित्तदुब्भिं.

२६५.

‘‘यो पुब्बे कतकल्याणो, पच्छा पापेन हिंसति;

अल्लपाणिहतो [अदुब्भिपाणीहतो (क)] पोसो, न सो भद्रानि पस्सती’’ति.

२६६.

‘‘नाहं देवेन वा मनुस्सेन वा, इस्सरियेन वाहं सुप्पसय्हो;

यक्खोहमस्मि परमिद्धिपत्तो, दूरङ्गमो वण्णबलूपपन्नो’’ति.

२६७.

‘‘पाणि ते सब्बसो वण्णो, पञ्चधारो मधुस्सवो;

नानारसा पग्घरन्ति, मञ्ञेहं तं पुरिन्दद’’न्ति.

२६८.

‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;

पेतं मं अङ्कुर जानाहि, रोरुवम्हा [हेरुवम्हा (सी.)] इधागत’’न्ति.

२६९.

‘‘किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवं;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति.

२७०.

‘‘तुन्नवायो पुरे आसिं, रोरुवस्मिं तदा अहं;

सुकिच्छवुत्ति कपणो, न मे विज्जति दातवे.

२७१.

‘‘निवेसनञ्च [आवेसनञ्च (सी.)] मे आसि, असय्हस्स उपन्तिके;

सद्धस्स दानपतिनो, कतपुञ्ञस्स लज्जिनो.

२७२.

‘‘तत्थ याचनका यन्ति, नानागोत्ता वनिब्बका;

ते च मं तत्थ पुच्छन्ति, असय्हस्स निवेसनं.

२७३.

‘‘कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयति;

तेसाहं पुट्ठो अक्खामि, असय्हस्स निवेसनं.

२७४.

‘‘पग्गय्ह दक्खिणं बाहुं, एत्थ गच्छथ भद्दं वो;

एत्थ दानं पदीयति, असय्हस्स निवेसने.

२७५.

‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;

तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति.

२७६.

‘‘न किर त्वं अदा दानं, सकपाणीहि कस्सचि;

परस्स दानं अनुमोदमानो, पाणिं पग्गय्ह पावदि.

२७७.

‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;

तेन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

२७८.

‘‘यो सो दानमदा भन्ते, पसन्नो सकपाणिभि;

सो हित्वा मानुसं देहं, किं नु सो दिसतं गतो’’ति.

२७९.

‘‘नाहं पजानामि असय्हसाहिनो, अङ्गीरसस्स गतिं आगतिं वा;

सुतञ्च मे वेस्सवणस्स सन्तिके, सक्कस्स सहब्यतं गतो असय्हो’’ति.

२८०.

‘‘अलमेव कातुं कल्याणं, दानं दातुं यथारहं;

पाणिं कामददं दिस्वा, को पुञ्ञं न करिस्सति.

२८१.

‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;

दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.

२८२.

‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;

पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति.

२८३.

‘‘केन ते अङ्गुली कुणा [कुण्ठा (सी. स्या.)], मुखञ्च कुणलीकतं [कुण्डलीकतं (सी. स्या. क.)];

अक्खीनि च पग्घरन्ति, किं पापं पकतं तया’’ति.

२८४.

‘‘अङ्गीरसस्स गहपतिनो, सद्धस्स घरमेसिनो;

तस्साहं दानविस्सग्गे, दाने अधिकतो अहुं.

२८५.

‘‘तत्थ याचनके दिस्वा, आगते भोजनत्थिके;

एकमन्तं अपक्कम्म, अकासिं कुणलिं मुखं.

२८६.

‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;

अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति.

२८७.

‘‘धम्मेन ते कापुरिस, मुखञ्च कुणलीकतं;

अक्खीनि च पग्घरन्ति, यं तं परस्स दानस्स;

अकासि कुणलिं मुखं.

२८८.

‘‘कथं हि दानं ददमानो, करेय्य परपत्तियं;

अन्नं पानं खादनीयं, वत्थसेनासनानि च.

२८९.

‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;

दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.

२९०.

‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;

पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति.

२९१.

ततो हि सो निवत्तित्वा, अनुप्पत्वान द्वारकं;

दानं पट्ठपयि अङ्कुरो, यंतुमस्स [यं तं अस्स (स्या.), यन्तमस्स (क.)] सुखावहं.

२९२.

अदा अन्नञ्च पानञ्च, वत्थसेनासनानि च;

पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.

२९३.

‘‘को छातो को च तसितो, को वत्थं परिदहिस्सति;

कस्स सन्तानि योग्गानि, इतो योजेन्तु वाहनं.

२९४.

‘‘को छत्तिच्छति गन्धञ्च, को मालं को उपाहनं;

इतिस्सु तत्थ घोसेन्ति, कप्पका सूदमागधा [पाटवा (क.)];

सदा सायञ्च पातो च, अङ्कुरस्स निवेसने.

२९५.

‘‘‘सुखं सुपति अङ्कुरो’, इति जानाति मं जनो;

दुक्खं सुपामि सिन्धक [सन्दुक, सिन्धुक (क.)], यं न पस्सामि याचके.

२९६.

‘‘‘सुखं सुपति अङ्कुरो’, इति जानाति मं जनो;

दुक्खं सिन्धक सुपामि, अप्पके सु वनिब्बके’’ति.

२९७.

‘‘सक्को चे ते वरं दज्जा, तावतिंसानमिस्सरो;

किस्स सब्बस्स लोकस्स, वरमानो वरं वरे’’ति.

२९८.

‘‘सक्को चे मे वरं दज्जा, तावतिंसानमिस्सरो;

कालुट्ठितस्स मे सतो, सुरियुग्गमनं पति;

दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका.

२९९.

‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहं;

ददं चित्तं पसादेय्यं, एतं सक्कं वरं वरे’’ति.

३००.

‘‘न सब्बवित्तानि परे पवेच्छे, ददेय्य दानञ्च धनञ्च रक्खे;

तस्मा हि दाना धनमेव सेय्यो, अतिप्पदानेन कुला न होन्ति.

३०१.

‘‘अदानमतिदानञ्च, नप्पसंसन्ति पण्डिता;

तस्मा हि दाना धनमेव सेय्यो, समेन वत्तेय्य स धीरधम्मो’’ति.

३०२.

‘‘अहो वत रे अहमेव दज्जं, सन्तो च मं सप्पुरिसा भजेय्युं;

मेघोव निन्नानि परिपूरयन्तो [भिपूरयन्तो (सी.), हि पूरयन्तो (स्या.)], सन्तप्पये सब्बवनिब्बकानं.

३०३.

‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;

दत्वा अत्तमनो होति, तं घरं वसतो सुखं.

३०४.

‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति;

दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी.)] सम्पदा.

३०५.

[अ. नि. ६.३७] ‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये;

दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी.)] सम्पदा’’ति.

३०६.

सट्ठि वाहसहस्सानि, अङ्कुरस्स निवेसने;

भोजनं दीयते निच्चं, पुञ्ञपेक्खस्स जन्तुनो.

३०७.

तिसहस्सानि सूदानि हि [सूदानि (स्या. क.)], आमुत्तमणिकुण्डला;

अङ्कुरं उपजीवन्ति, दाने यञ्ञस्स वावटा [ब्यावटा (सी.), पावटा (स्या.)].

३०८.

सट्ठि पुरिससहस्सानि, आमुत्तमणिकुण्डला;

अङ्कुरस्स महादाने, कट्ठं फालेन्ति माणवा.

३०९.

सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;

अङ्कुरस्स महादाने, विधा पिण्डेन्ति नारियो.

३१०.

सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता;

अङ्कुरस्स महादाने, दब्बिगाहा उपट्ठिता.

३११.

बहुं बहूनं पादासि, चिरं पादासि खत्तियो;

सक्कच्चञ्च सहत्था च, चित्तीकत्वा पुनप्पुनं.

३१२.

बहू मासे च पक्खे च, उतुसंवच्छरानि च;

महादानं पवत्तेसि, अङ्कुरो दीघमन्तरं.

३१३.

एवं दत्वा यजित्वा च, अङ्कुरो दीघमन्तरं;

सो हित्वा मानुसं देहं, तावतिंसूपगो अहु.

३१४.

कटच्छुभिक्खं दत्वान, अनुरुद्धस्स इन्दको;

सो हित्वा मानुसं देहं, तावतिंसूपगो अहु.

३१५.

दसहि ठानेहि अङ्कुरं, इन्दको अतिरोचति;

रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे.

३१६.

आयुना यससा चेव, वण्णेन च सुखेन च;

आधिपच्चेन अङ्कुरं, इन्दको अतिरोचति.

३१७.

तावतिंसे यदा बुद्धो, सिलायं पण्डुकम्बले;

पारिच्छत्तकमूलम्हि, विहासि पुरिसुत्तमो.

३१८.

दससु लोकधातूसु, सन्निपतित्वान देवता;

पयिरुपासन्ति सम्बुद्धं, वसन्तं नगमुद्धनि.

३१९.

न कोचि देवो वण्णेन, सम्बुद्धं अतिरोचति;

सब्बे देवे अतिक्कम्म [अधिगय्ह (सी.), अतिग्गय्ह (क)], सम्बुद्धोव विरोचति.

३२०.

योजनानि दस द्वे च, अङ्कुरोयं तदा अहु;

अविदूरेव बुद्धस्स [अविदूरे सम्बुद्धस्स (क.)], इन्दको अतिरोचति.

३२१.

ओलोकेत्वान सम्बुद्धो, अङ्कुरञ्चापि इन्दकं;

दक्खिणेय्यं सम्भावेन्तो [पभावेन्तो (सी.)], इदं वचनमब्रवि.

३२२.

‘‘महादानं तया दिन्नं, अङ्कुर दीघमन्तरं;

अतिदूरे [सुविदूरे (क.)] निसिन्नोसि, आगच्छ मम सन्तिके’’ति.

३२३.

चोदितो भावितत्तेन, अङ्कुरो इदमब्रवि;

‘‘किं मय्हं तेन दानेन, दक्खिणेय्येन सुञ्ञतं.

३२४.

‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;

अतिरोचति अम्हेहि, चन्दो तारगणे यथा’’ति.

३२५.

‘‘उज्जङ्गले यथा खेत्ते, बीजं बहुम्पि रोपितं;

न विपुलफलं होति, नपि तोसेति कस्सकं.

३२६.

‘‘तथेव दानं बहुकं, दुस्सीलेसु पतिट्ठितं;

न विपुलफलं होति, नपि तोसेति दायकं.

३२७.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं.

३२८.

‘‘तथेव सीलवन्तेसु, गुणवन्तेसु तादिसु;

अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्ति.

३२९.

विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलं;

विचेय्य दानं दत्वान, सग्गं गच्छन्ति दायका.

३३०.

विचेय्य दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके;

एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्तेति.

अङ्कुरपेतवत्थु नवमं.

१०. उत्तरमातुपेतिवत्थु

३३१.

दिवाविहारगतं भिक्खुं, गङ्गातीरे निसिन्नकं;

तं पेती उपसङ्कम्म, दुब्बण्णा भीरुदस्सना.

३३२.

केसा चस्सा अतिदीघा [अहू दीघा (क.)], यावभूमावलम्बरे [याव भूम्या’वलम्बरे (?)];

केसेहि सा पटिच्छन्ना, समणं एतदब्रवि.

३३३.

‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कता अहं;

नाभिजानामि भुत्तं वा, पीतं वा पन पानियं;

देहि त्वं पानियं भन्ते, तसिता पानियाय मे’’ति.

३३४.

‘‘अयं सीतोदिका गङ्गा, हिमवन्ततो [हिमवन्ताव (क.)] सन्दति;

पिव एत्तो गहेत्वान, किं मं याचसि पानिय’’न्ति.

३३५.

‘‘सचाहं भन्ते गङ्गाय, सयं गण्हामि पानियं;

लोहितं मे परिवत्तति, तस्मा याचामि पानिय’’न्ति.

३३६.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, गङ्गा ते होति लोहित’’न्ति.

३३७.

‘‘पुत्तो मे उत्तरो नाम [पुत्तो मे भन्ते उत्तरो (क.)], सद्धो आसि उपासको;

सो च मय्हं अकामाय, समणानं पवेच्छति.

३३८.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

तमहं परिभासामि, मच्छेरेन उपद्दुता.

३३९.

‘‘यं त्वं मय्हं अकामाय, समणानं पवेच्छसि;

चीवरं पिण्डपातञ्च, पच्चयं सयनासनं.

३४०.

‘‘एतं ते परलोकस्मिं, लोहितं होतु उत्तर;

तस्स कम्मस्स विपाकेन, गङ्गा मे होति लोहित’’न्ति.

उत्तरमातुपेतिवत्थु दसमं.

११. सुत्तपेतवत्थु

३४१.

‘‘अहं पुरे पब्बजितस्स भिक्खुनो, सुत्तं अदासिं उपसङ्कम्म याचिता;

तस्स विपाको विपुलफलूपलब्भति, बहुका च मे उप्पज्जरे [बहू च मे उपपज्जरे (सी.)] वत्थकोटियो.

३४२.

‘‘पुप्फाभिकिण्णं रमितं [रम्ममिदं (क.)] विमानं, अनेकचित्तं नरनारिसेवितं;

साहं भुञ्जामि च पारुपामि च, पहूतवित्ता न च ताव खीयति.

३४३.

‘‘तस्सेव कम्मस्स विपाकमन्वया, सुखञ्च सातञ्च इधूपलब्भति;

साहं गन्त्वा पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति.

३४४.

‘‘सत्त तुवं वस्ससता इधागता,

जिण्णा च वुड्ढा च तहिं भविस्ससि;

सब्बेव ते कालकता च ञातका,

किं तत्थ गन्त्वान इतो करिस्ससी’’ति.

३४५.

‘‘सत्तेव वस्सानि इधागताय मे, दिब्बञ्च सुखञ्च समप्पिताय;

साहं गन्त्वान पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति.

३४६.

सो तं गहेत्वान पसय्ह बाहायं, पच्चानयित्वान थेरिं सुदुब्बलं;

‘‘वज्जेसि अञ्ञम्पि जनं इधागतं, ‘करोथ पुञ्ञानि सुखूपलब्भति’’.

३४७.

‘‘दिट्ठा मया अकतेन साधुना, पेता विहञ्ञन्ति तथेव मनुस्सा;

कम्मञ्च कत्वा सुखवेदनीयं, देवा मनुस्सा च सुखे ठिता पजा’’ति.

सुत्तपेतवत्थु एकादसमं.

१२. कण्णमुण्डपेतिवत्थु

३४८.

‘‘सोण्णसोपानफलका , सोण्णवालुकसन्थता;

तत्थ सोगन्धिया वग्गू, सुचिगन्धा मनोरमा.

३४९.

‘‘नानारुक्खेहि सञ्छन्ना, नानागन्धसमेरिता;

नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोहता (क.)].

३५०.

‘‘सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता;

हंसकोञ्चाभिरुदा च, चक्कवक्काभिकूजिता.

३५१.

‘‘नानादिजगणाकिण्णा , नानासरगणायुता;

नानाफलधरा रुक्खा, नानापुप्फधरा वना.

३५२.

‘‘न मनुस्सेसु ईदिसं, नगरं यादिसं इदं;

पासादा बहुका तुय्हं, सोवण्णरूपियामया;

दद्दल्लमाना आभेन्ति [आभन्ति (क.)], समन्ता चतुरो दिसा.

३५३.

‘‘पञ्च दासिसता तुय्हं, या तेमा परिचारिका;

ता [का (क.)] कम्बुकायूरधरा [कम्बुकेयूरधरा (सी.)], कञ्चनावेळभूसिता.

३५४.

‘‘पल्लङ्का बहुका तुय्हं, सोवण्णरूपियामया;

कदलिमिगसञ्छन्ना [कादलिमिगसञ्छन्ना (सी.)], सज्जा गोनकसन्थता.

३५५.

‘‘यत्थ त्वं वासूपगता, सब्बकामसमिद्धिनी;

सम्पत्तायड्ढरत्ताय [… रत्तिया (क.)], ततो उट्ठाय गच्छसि.

३५६.

‘‘उय्यानभूमिं गन्त्वान, पोक्खरञ्ञा समन्ततो;

तस्सा तीरे तुवं ठासि, हरिते सद्दले सुभे.

३५७.

‘‘ततो ते कण्णमुण्डो सुनखो, अङ्गमङ्गानि खादति;

यदा च खायिता आसि, अट्ठिसङ्खलिका कता;

ओगाहसि पोक्खरणिं, होति कायो यथा पुरे.

३५८.

‘‘ततो त्वं अङ्गपच्चङ्गी [अङ्गपच्चङ्गा (क.)], सुचारु पियदस्सना;

वत्थेन पारुपित्वान, आयासि मम सन्तिकं.

३५९.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, कण्णमुण्डो सुनखो तवअङ्गमङ्गानि खादती’’ति.

३६०.

‘‘किमिलायं [किम्बिलायं (सी. स्या.)] गहपति, सद्धो आसि उपासको;

तस्साहं भरिया आसिं, दुस्सीला अतिचारिनी.

३६१.

‘‘सो मं अतिचरमानाय [एवमातिचरमानाय (स्या. पी.)], सामिको एतदब्रवि;

‘नेतं छन्नं [नेतं छन्नं न (सी.), नेतं छन्नं नेतं (क.)] पतिरूपं, यं त्वं अतिचरासि मं’.

३६२.

‘‘साहं घोरञ्च सपथं, मुसावादञ्च भासिसं;

‘नाहं तं अतिचरामि, कायेन उद चेतसा.

३६३.

‘‘‘सचाहं तं अतिचरामि, कायेन उद चेतसा;

कण्णमुण्डो यं सुनखो, अङ्गमङ्गानि खादतु’.

३६४.

‘‘तस्स कम्मस्स विपाकं, मुसावादस्स चूभयं;

सत्तेव वस्ससतानि, अनुभूतं यतो हि मे;

कण्णमुण्डो च सुनखो, अङ्गमङ्गानि खादति.

३६५.

‘‘त्वञ्च देव बहुकारो, अत्थाय मे इधागतो;

सुमुत्ताहं कण्णमुण्डस्स, असोका अकुतोभया.

३६६.

‘‘ताहं देव नमस्सामि, याचामि पञ्जलीकता;

भुञ्ज अमानुसे कामे, रम देव मया सहा’’ति.

३६७.

‘‘भुत्ता अमानुसा कामा, रमितोम्हि तया सह;

ताहं सुभगे याचामि, खिप्पं पटिनयाहि म’’न्ति.

कण्णमुण्डपेतिवत्थु द्वादसमं.

१३. उब्बरिपेतवत्थु

३६८.

अहु राजा ब्रह्मदत्तो, पञ्चालानं रथेसभो;

अहोरत्तानमच्चया, राजा कालमक्रुब्बथ [राजा कालङ्करी तदा (सी.)].

३६९.

तस्स आळाहनं गन्त्वा, भरिया कन्दति उब्बरी [उप्परि (क.)];

ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दति.

३७०.

इसि च तत्थ आगच्छि, सम्पन्नचरणो मुनि;

सो च तत्थ अपुच्छित्थ, ये तत्थ सुसमागता.

३७१.

‘‘कस्स इदं आळाहनं, नानागन्धसमेरितं;

कस्सायं कन्दति भरिया, इतो दूरगतं पतिं;

ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’.

३७२.

ते च तत्थ वियाकंसु, ये तत्थ सुसमागता;

‘‘ब्रह्मदत्तस्स भदन्ते [भद्दन्ते (क.)], ब्रह्मदत्तस्स मारिस.

३७३.

‘‘तस्स इदं आळाहनं, नानागन्धसमेरितं;

तस्सायं कन्दति भरिया, इतो दूरगतं पतिं;

ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’.

३७४.

‘‘छळासीतिसहस्सानि, ब्रह्मदत्तस्सनामका;

इमस्मिं आळाहने दड्ढा, तेसं कमनुसोचसी’’ति.

३७५.

‘‘यो राजा चूळनीपुत्तो, पञ्चालानं रथेसभो;

तं भन्ते अनुसोचामि, भत्तारं सब्बकामद’’न्ति.

३७६.

‘‘सब्बे वाहेसुं राजानो, ब्रह्मदत्तस्सनामका;

सब्बेवचूळनीपुत्ता, पञ्चालानं रथेसभा.

३७७.

‘‘सब्बेसं अनुपुब्बेन, महेसित्तमकारयि;

कस्मा पुरिमके हित्वा, पच्छिमं अनुसोचसी’’ति.

३७८.

‘‘आतुमे इत्थिभूताय, दीघरत्ताय मारिस;

यस्सा मे इत्थिभूताय, संसारे बहुभाससी’’ति.

३७९.

‘‘अहु इत्थी अहु पुरिसो, पसुयोनिम्पि आगमा;

एवमेतं अतीतानं, परियन्तो न दिस्सती’’ति.

३८०.

‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकं;

वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं.

३८१.

‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितं;

यो मे सोकपरेताय, पतिसोकं अपानुदि.

३८२.

‘‘साहं अब्बूळ्हसल्लास्मि, सीतिभूतास्मि निब्बुता;

न सोचामि न रोदामि, तव सुत्वा महामुनी’’ति.

३८३.

तस्स तं वचनं सुत्वा, समणस्स सुभासितं;

पत्तचीवरमादाय, पब्बजि अनगारियं.

३८४.

सा च पब्बजिता सन्ता, अगारस्मा अनगारियं;

मेत्ताचित्तं अभावेसि, ब्रह्मलोकूपपत्तिया.

३८५.

गामा गामं विचरन्ती, निगमे राजधानियो;

उरुवेला नाम सो गामो, यत्थ कालमक्रुब्बथ.

३८६.

मेत्ताचित्तं आभावेत्वा, ब्रह्मलोकूपपत्तिया;

इत्थिचित्तं विराजेत्वा, ब्रह्मलोकूपगा अहूति.

उब्बरिपेतवत्थु तेरसमं.

उब्बरिवग्गो दुतियो निट्ठितो.

तस्सुद्दानं –

मोचकं [पण्डु (सब्बत्थ)] माता मत्ता [पिता (सी. क.), पतिया (स्या.)] च, नन्दा कुण्डलीना घटो;

द्वे सेट्ठी तुन्नवायो च, उत्तर [विहार (सब्बत्थ)] सुत्तकण्ण [सोपान (सब्बत्थ)] उब्बरीति.