📜

३. चूळवग्गो

१. अभिज्जमानपेतवत्थु

३८७.

‘‘अभिज्जमाने वारिम्हि, गङ्गाय इध गच्छसि;

नग्गो पुब्बद्धपेतोव मालधारी अलङ्कतो;

कुहिं गमिस्ससि पेत, कत्थ वासो भविस्सती’’ति.

३८८.

‘‘चुन्दट्ठिलं [चुन्दट्ठिकं (सी.)] गमिस्सामि, पेतो सो इति भासति;

अन्तरे वासभगामं, बाराणसिं च [बाराणसिया च (सी. स्या.)] सन्तिके’’.

३८९.

तञ्च दिस्वा महामत्तो, कोलियो इति विस्सुतो;

सत्तुं भत्तञ्च पेतस्स, पीतकञ्च युगं अदा.

३९०.

नावाय तिट्ठमानाय, कप्पकस्स अदापयि;

कप्पकस्स पदिन्नम्हि, ठाने पेतस्स दिस्सथ [पेतस्सु’दिस्सथ (सी.), पेतस्सु’दिच्छथ (?)].

३९१.

ततो सुवत्थवसनो, मालधारी अलङ्कतो;

ठाने ठितस्स पेतस्स, दक्खिणा उपकप्पथ;

तस्मा दज्जेथ पेतानं, अनुकम्पाय पुनप्पुनं.

३९२.

सातुन्नवसना [साहुन्नवासिनो (स्या. पी.), साहुन्दवासिनो (क.)] एके, अञ्ञे केसनिवासना [केसनिवासिनो (स्या. क.)];

पेता भत्ताय गच्छन्ति, पक्कमन्ति दिसोदिसं.

३९३.

दूरे एके [दूरे पेता (क.)] पधावित्वा, अलद्धाव निवत्तरे;

छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता.

३९४.

ते च [केचि (सी. स्या.)] तत्थ पपतिता [पपतित्वा (सी.), च पतिता (स्या.)], भूमियं पटिसुम्भिता;

पुब्बे अकतकल्याणा, अग्गिदड्ढाव आतपे.

३९५.

‘‘मयं पुब्बे पापधम्मा, घरणी कुलमातरो;

सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.

३९६.

‘‘पहूतं अन्नपानम्पि, अपिस्सु अवकिरीयति;

सम्मग्गते पब्बजिते, न च किञ्चि अदम्हसे.

३९७.

‘‘अकम्मकामा अलसा, सादुकामा महग्घसा;

आलोपपिण्डदातारो, पटिग्गहे परिभासिम्हसे [परिभासिता (स्या. क.)].

३९८.

‘‘ते घरा ता च दासियो, तानेवाभरणानि नो;

ते अञ्ञे परिचारेन्ति, मयं दुक्खस्स भागिनो.

३९९.

‘‘वेणी वा अवञ्ञा होन्ति, रथकारी च दुब्भिका;

चण्डाली कपणा होन्ति, कप्पका [न्हापिका (सी.)] च पुनप्पुनं.

४००.

‘‘यानि यानि निहीनानि, कुलानि कपणानि च;

तेसु तेस्वेव जायन्ति, एसा मच्छरिनो गति.

४०१.

‘‘पुब्बे च कतकल्याणा, दायका वीतमच्छरा;

सग्गं ते परिपूरेन्ति, ओभासेन्ति च नन्दनं.

४०२.

‘‘वेजयन्ते च पासादे, रमित्वा कामकामिनो;

उच्चाकुलेसु जायन्ति, सभोगेसु ततो चुता.

४०३.

‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते;

बीजितङ्गा [वीजितङ्गा (सी. स्या.)] मोरहत्थेहि, कुले जाता यसस्सिनो.

४०४.

‘‘अङ्कतो अङ्कं गच्छन्ति, मालधारी अलङ्कता;

धातियो उपतिट्ठन्ति, सायं पातं सुखेसिनो.

४०५.

‘‘नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदं;

असोकं नन्दनं रम्मं, तिदसानं महावनं.

४०६.

‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च;

सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च.

४०७.

‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;

कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति.

अभिज्जमानपेतवत्थु पठमं.

२. साणवासीथेरपेतवत्थु

४०८.

कुण्डिनागरियो थेरो, साणवासि [सानुवासि (सी.), सानवासि (स्या.)] निवासिको;

पोट्ठपादोति नामेन, समणो भावितिन्द्रियो.

४०९.

तस्स माता पिता भाता, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता.

४१०.

ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा;

उत्तसन्ता [ओत्तप्पन्ता (स्या. क.)] महत्तासा [महातासा (सी.)], न दस्सेन्ति कुरूरिनो [कुरुद्दिनो (क.)].

४११.

तस्स भाता वितरित्वा, नग्गो एकपथेकको;

चतुकुण्डिको भवित्वान, थेरस्स दस्सयीतुमं.

४१२.

थेरो चामनसिकत्वा, तुण्हीभूतो अतिक्कमि;

सो च विञ्ञापयी थेरं, ‘भाता पेतगतो अहं’.

४१३.

‘‘माता पिता च ते भन्ते, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता.

४१४.

‘‘ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा;

उत्तसन्ता महत्तासा, न दस्सेन्ति कुरूरिनो.

४१५.

‘‘अनुकम्पस्सु कारुणिको, दत्वा अन्वादिसाहि नो;

तव दिन्नेन दानेन, यापेस्सन्ति कुरूरिनो’’ति.

४१६.

थेरो चरित्वा पिण्डाय, भिक्खू अञ्ञे च द्वादस;

एकज्झं सन्निपतिंसु, भत्तविस्सग्गकारणा.

४१७.

थेरो सब्बेव ते आह, ‘‘यथालद्धं ददाथ मे;

सङ्घभत्तं करिस्सामि, अनुकम्पाय ञातिनं’’.

४१८.

निय्यादयिंसु थेरस्स, थेरो सङ्घं निमन्तयि;

दत्वा अन्वादिसि थेरो, मातु पितु च भातुनो;

‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.

४१९.

समनन्तरानुद्दिट्ठे, भोजनं उदपज्जथ;

सुचिं पणीतं सम्पन्नं, अनेकरसब्यञ्जनं.

४२०.

ततो उद्दस्सयी [उद्दिसयी (सी. क.), उद्दिस्सति (स्या. क.)] भाता, वण्णवा बलवा सुखी;

‘‘पहूतं भोजनं भन्ते, पस्स नग्गाम्हसे मयं;

तथा भन्ते परक्कम, यथा वत्थं लभामसे’’ति.

४२१.

थेरो सङ्कारकूटम्हा, उच्चिनित्वान नन्तके;

पिलोतिकं पटं कत्वा, सङ्घे चातुद्दिसे अदा.

४२२.

दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;

‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.

४२३.

समनन्तरानुद्दिट्ठे, वत्थानि उदपज्जिसुं;

ततो सुवत्थवसनो, थेरस्स दस्सयीतुमं.

४२४.

‘‘यावता नन्दराजस्स, विजितस्मिं पटिच्छदा;

ततो बहुतरा भन्ते, वत्थानच्छादनानि नो.

४२५.

‘‘कोसेय्यकम्बलीयानि, खोम कप्पासिकानि च;

विपुला च महग्घा च, तेपाकासेवलम्बरे.

४२६.

‘‘ते मयं परिदहाम, यं यं हि मनसो पियं;

तथा भन्ते परक्कम, यथा गेहं लभामसे’’ति.

४२७.

थेरो पण्णकुटिं कत्वा, सङ्घे चातुद्दिसे अदा;

दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;

‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.

४२८.

समनन्तरानुद्दिट्ठे , घरानि उदपज्जिसुं;

कूटागारनिवेसना, विभत्ता भागसो मिता.

४२९.

‘‘न मनुस्सेसु ईदिसा, यादिसा नो घरा इध;

अपि दिब्बेसु यादिसा, तादिसा नो घरा इध.

४३०.

‘‘दद्दल्लमाना आभेन्ति [आभन्ति (क.)], समन्ता चतुरो दिसा;

‘तथा भन्ते परक्कम, यथा पानीयं लभामसे’’ति.

४३१.

थेरो करणं [करकं (सी. स्या. पी.)] पूरेत्वा, सङ्घे चातुद्दिसे अदा;

दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;

‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’.

४३२.

समनन्तरानुद्दिट्ठे, पानीयं उदपज्जथ;

गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.

४३३.

सीतोदिका सुप्पतित्था, सीता अप्पटिगन्धिया;

पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.

४३४.

तत्थ न्हत्वा पिवित्वा च, थेरस्स पटिदस्सयुं;

‘‘पहूतं पानीयं भन्ते, पादा दुक्खा फलन्ति नो’’.

४३५.

‘‘आहिण्डमाना खञ्जाम, सक्खरे कुसकण्टके;

‘तथा भन्ते परक्कम, यथा यानं लभामसे’’’ति.

४३६.

थेरो सिपाटिकं लद्धा, सङ्घे चातुद्दिसे अदा;

दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;

‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.

४३७.

समनन्तरानुद्दिट्ठे , पेता रथेन मागमुं;

‘‘अनुकम्पितम्ह भदन्ते, भत्तेनच्छादनेन च.

४३८.

‘‘घरेन पानीयदानेन, यानदानेन चूभयं;

मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.

साणवासीथेरपेतवत्थु दुतियं.

३. रथकारपेतिवत्थु

४३९.

‘‘वेळुरियथम्भं रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तं;

तत्थच्छसि देवि महानुभावे, पथद्धनि [समन्ततो (क.)] पन्नरसेव चन्दो.

४४०.

‘‘वण्णो च ते कनकस्स सन्निभो, उत्तत्तरूपो भुस दस्सनेय्यो;

पल्लङ्कसेट्ठे अतुले निसिन्ना, एका तुवं नत्थि च तुय्ह सामिको.

४४१.

‘‘इमा च ते पोक्खरणी समन्ता, पहूतमल्या [पहूतमाला (सी. स्या.)] बहुपुण्डरीका;

सुवण्णचुण्णेहि समन्तमोत्थता, न तत्थ पङ्को पणको च विज्जति.

४४२.

‘‘हंसा चिमे दस्सनीया मनोरमा, उदकस्मिमनुपरियन्ति सब्बदा;

समय्य वग्गूपनदन्ति सब्बे, बिन्दुस्सरा दुन्दुभीनंव घोसो.

४४३.

‘‘दद्दल्लमाना यससा यसस्सिनी, नावाय च त्वं अवलम्ब तिट्ठसि;

आळारपम्हे हसिते पियंवदे, सब्बङ्गकल्याणि भुसं विरोचसि.

४४४.

‘‘इदं विमानं विरजं समे ठितं, उय्यानवन्तं [उय्यानवनं (क.)] रतिनन्दिवड्ढनं;

इच्छामहं नारि अनोमदस्सने, तया सह नन्दने इध मोदितु’’न्ति.

४४५.

‘‘करोहि कम्मं इध वेदनीयं, चित्तञ्च ते इध निहितं भवतु [नतञ्च होतु (क.), नितञ्च होतु (स्या.)];

कत्वान कम्मं इध वेदनीयं, एवं ममं लच्छसि कामकामिनि’’न्ति.

४४६.

‘‘साधू’’ति सो तस्सा पटिस्सुणित्वा, अकासि कम्मं तहिं वेदनीयं;

कत्वान कम्मं तहिं वेदनीयं, उपपज्जि सो माणवो तस्सा सहब्यतन्ति.

रथकारपेतिवत्थु ततियं.

भाणवारं दुतियं निट्ठितं.

४. भुसपेतवत्थु

४४७.

‘‘भुसानि एको सालिं पुनापरो, अयञ्च नारी सकमंसलोहितं;

तुवञ्च गूथं असुचिं अकन्तं [अकन्तिकं (सी. पी.)], परिभुञ्जसि किस्स अयं विपाको’’ति.

४४८.

‘‘अयं पुरे मातरं हिंसति, अयं पन कूटवाणिजो;

अयं मंसानि खादित्वा, मुसावादेन वञ्चेति.

४४९.

‘‘अहं मनुस्सेसु मनुस्सभूता, अगारिनी सब्बकुलस्स इस्सरा;

सन्तेसु परिगुहामि, मा च किञ्चि इतो अदं.

४५०.

‘‘मुसावादेन छादेमि, ‘नत्थि एतं मम गेहे;

सचे सन्तं निगुहामि, गूथो मे होतु भोजनं’.

४५१.

‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयं;

सुगन्धं सालिनो भत्तं, गूथं मे परिवत्तति.

४५२.

‘‘अवञ्झानि च कम्मानि, न हि कम्मं विनस्सति;

दुग्गन्धं किमिनं [किमिजं (सी.)] मीळं, भुञ्जामि च पिवामि चा’’ति.

भुसपेतवत्थु चतुत्थं.

५. कुमारपेतवत्थु

४५३.

अच्छेररूपं सुगतस्स ञाणं, सत्था यथा पुग्गलं ब्याकासि;

उस्सन्नपुञ्ञापि भवन्ति हेके, परित्तपुञ्ञापि भवन्ति हेके.

४५४.

अयं कुमारो सीवथिकाय छड्डितो, अङ्गुट्ठस्नेहेन यापेति रत्तिं;

न यक्खभूता न सरीसपा [सिरिंसपा (सी. स्या. पी.)] वा, विहेठयेय्युं कतपुञ्ञं कुमारं.

४५५.

सुनखापिमस्स पलिहिंसु पादे, धङ्का सिङ्गाला [सिगाला (सी. स्या. पी.)] परिवत्तयन्ति;

गब्भासयं पक्खिगणा हरन्ति, काका पन अक्खिमलं हरन्ति.

४५६.

नयिमस्स [न इमस्स (स्या.), निमस्स (क.)] रक्खं विदहिंसु केचि, न ओसधं सासपधूपनं वा;

नक्खत्तयोगम्पि न अग्गहेसुं [न उग्गहेसुं (क.)], न सब्बधञ्ञानिपि आकिरिंसु.

४५७.

एतादिसं उत्तमकिच्छपत्तं, रत्ताभतं सीवथिकाय छड्डितं;

नोनीतपिण्डंव पवेधमानं, ससंसयं जीवितसावसेसं.

४५८.

तमद्दसा देवमनुस्सपूजितो, दिस्वा च तं ब्याकरि भूरिपञ्ञो;

‘‘अयं कुमारो नगरस्सिमस्स, अग्गकुलिको भविस्सति भोगतो च’’ [भोगवा च (स्या. क.)].

४५९.

‘‘किस्स [किं’स (?)] वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;

एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धि’’न्ति.

४६०.

बुद्धपमुखस्स भिक्खुसङ्घस्स, पूजं अकासि जनता उळारं;

तत्रस्स चित्तस्सहु अञ्ञथत्तं, वाचं अभासि फरुसं असब्भं.

४६१.

सो तं वितक्कं पविनोदयित्वा, पीतिं पसादं पटिलद्धा पच्छा;

तथागतं जेतवने वसन्तं, यागुया उपट्ठासि सत्तरत्तं.

४६२.

तस्स [तं’स (?)] वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;

एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धिं.

४६३.

ठत्वान सो वस्ससतं इधेव, सब्बेहि कामेहि समङ्गिभूतो;

कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्साति.

कुमारपेतवत्थु पञ्चमं.

६. सेरिणीपेतवत्थु

४६४.

‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;

उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति.

४६५.

‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.

४६६.

‘‘किं नु कायेन वाचाय, मनसा कुक्कटं कतं;

किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.

४६७.

‘‘अनावटेसु तित्थेसु, विचिनिं अड्ढमासकं;

सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो.

४६८.

‘‘नदिं उपेमि तसिता, रित्तका परिवत्तति;

छायं उपेमि उण्हेसु, आतपो परिवत्तति.

४६९.

‘‘अग्गिवण्णो च मे वातो, डहन्तो उपवायति;

एतञ्च भन्ते अरहामि, अञ्ञञ्च पापकं ततो.

४७०.

‘‘गन्त्वान हत्थिनिं पुरं, वज्जेसि मय्ह मातरं;

‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’.

४७१.

‘‘अत्थि मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया;

चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो.

४७२.

‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका;

दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु [अनुदिस्सतु (सी. पी.), अन्वादिस्सतु (स्या.)];

तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.

४७३.

‘‘साधू’’ति सो पटिस्सुत्वा, गन्त्वान हत्थिनिं पुरं;

अवोच तस्सा मातरं –

‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’.

४७४.

‘‘सा मं तत्थ समादपेसि, ( ) [(गन्त्वान हत्थिनिं पुरं) (स्या. क.)] वज्जेसि मय्ह मातरं;

‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता’.

४७५.

‘‘अत्थि च मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया;

चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो.

४७६.

‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका;

दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु ( ) [(ततो तुवं दानं देहि, तस्सा दक्खिणमादिसी) (क.)];

‘तदा सा सुखिता हेस्सं, सब्बकामसमिद्धिनी’’’ति.

४७७.

ततो हि सा दानमदा, तस्सा दक्खिणमादिसी;

पेती च सुखिता आसि, तस्सा चासि सुजीविकाति.

सेरिणीपेतवत्थु छट्ठं.

७. मिगलुद्दकपेतवत्थु

४७८.

‘‘नरनारिपुरक्खतो युवा, रजनीयेहि कामगुणेहि [कामेहि (क.)] सोभसि;

दिवसं अनुभोसि कारणं, किमकासि पुरिमाय जातिया’’ति.

४७९.

‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे;

मिगलुद्दो पुरे आसिं, लोहितपाणि दारुणो.

४८०.

‘‘अविरोधकरेसु पाणिसु, पुथुसत्तेसु पदुट्ठमानसो;

विचरिं अतिदारुणो सदा [तदा (सी.)], परहिंसाय रतो असञ्ञतो.

४८१.

‘‘तस्स मे सहायो सुहदयो [सुहदो (सी.)], सद्धो आसि उपासको;

सोपि [सो हि (स्या.)] मं अनुकम्पन्तो, निवारेसि पुनप्पुनं.

४८२.

‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा;

सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’.

४८३.

‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो;

नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा.

४८४.

‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि;

‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’.

४८५.

‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो;

रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो.

४८६.

‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिं;

दिवा पटिहताव [पटिहता च (क.)] कुक्कुरा, उपधावन्ति समन्ता खादितुं.

४८७.

‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता सुगतस्स सासने;

मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति.

मिगलुद्दकपेतवत्थु सत्तमं.

८. दुतियमिगलुद्दकपेतवत्थु

४८८.

‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते;

पञ्चङ्गिकेन तुरियेन, रमसि सुप्पवादिते.

४८९.

‘‘ततो रत्या विवसाने [व्यवसाने (सी.)], सूरियुग्गमनं पति;

अपविद्धो सुसानस्मिं, बहुदुक्खं निगच्छसि.

४९०.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि’’.

४९१.

‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे;

मिगलुद्दो पुरे आसिं, लुद्दो चासिमसञ्ञतो.

४९२.

‘‘तस्स मे सहायो सुहदयो, सद्धो आसि उपासको;

तस्स कुलुपको भिक्खु, आसि गोतमसावको;

सोपि मं अनुकम्पन्तो, निवारेसि पुनप्पुनं.

४९३.

‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा;

सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’.

४९४.

‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो;

नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा.

४९५.

‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि;

‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’.

४९६.

‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो;

रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो.

४९७.

‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिं;

दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितुं.

४९८.

‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता [धुवयुत्ता (सी.)] सुगतस्स सासने;

मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति.

दुतियमिगलुद्दकपेतवत्थु अट्ठमं.

९. कूटविनिच्छयिकपेतवत्थु

४९९.

‘‘माली किरिटी कायूरी [केयूरी (सी.)], गत्ता ते चन्दनुस्सदा;

पसन्नमुखवण्णोसि, सूरियवण्णोव सोभसि.

५००.

‘‘अमानुसा पारिसज्जा, ये तेमे परिचारका;

दस कञ्ञासहस्सानि, या तेमा परिचारिका;

ता [का (क.)] कम्बुकायूरधरा, कञ्चनावेळभूसिता.

५०१.

‘‘महानुभावोसि तुवं, लोमहंसनरूपवा;

पिट्ठिमंसानि अत्तनो, सामं उक्कच्च [उक्कड्ढ (सी.)] खादसि.

५०२.

‘‘किं नु कायेन वाचाय, मनसा दुक्कुटं कतं;

किस्स कम्मविपाकेन, पिट्ठिमंसानि अत्तनो;

सामं उक्कच्च खादसी’’ति.

५०३.

‘‘अत्तनोहं अनत्थाय, जीवलोके अचारिसं;

पेसुञ्ञमुसावादेन, निकतिवञ्चनाय च.

५०४.

‘‘तत्थाहं परिसं गन्त्वा, सच्चकाले उपट्ठिते;

अत्थं धम्मं निराकत्वा [निरंकत्वा (क.) नि + आ + कर + त्वा = निराकत्वा], अधम्ममनुवत्तिसं.

५०५.

‘‘एवं सो खादतत्तानं, यो होति पिट्ठिमंसिको;

यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो.

५०६.

‘‘तयिदं तया नारद सामं दिट्ठं, अनुकम्पका ये कुसला वदेय्युं;

मा पेसुणं मा च मुसा अभाणि, मा खोसि पिट्ठिमंसिको तुव’’न्ति.

कूटविनिच्छयिकपेतवत्थु नवमं.

१०. धातुविवण्णपेतवत्थु

५०७.

‘‘अन्तलिक्खस्मिं तिट्ठन्तो, दुग्गन्धो पूति वायसि;

मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे.

५०८.

‘‘ततो सत्थं गहेत्वान, ओक्कन्तन्ति पुनप्पुनं;

खारेन परिप्फोसित्वा, ओक्कन्तन्ति पुनप्पुनं.

५०९.

‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति.

५१०.

‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे;

इस्सरो धनधञ्ञस्स, सुपहूतस्स मारिस.

५११.

‘‘तस्सायं मे भरिया च, धीता च सुणिसा च मे;

ता मालं उप्पलञ्चापि, पच्चग्घञ्च विलेपनं;

थूपं हरन्तियो वारेसिं, तं पापं पकतं मया.

५१२.

‘‘छळासीतिसहस्सानि , मयं पच्चत्तवेदना;

थूपपूजं विवण्णेत्वा, पच्चाम निरये भुसं.

५१३.

‘‘ये च खो थूपपूजाय, वत्तन्ते अरहतो महे;

आदीनवं पकासेन्ति, विवेचयेथ [विवेचयथ (सी.)] ने ततो.

५१४.

‘‘इमा च पस्स आयन्तियो, मालधारी अलङ्कता;

मालाविपाकंनुभोन्तियो [अनुभवन्ति (सी. पी.)], समिद्धा च ता [समिद्धा ता (सी. स्या.)] यसस्सिनियो.

५१५.

‘‘तञ्च दिस्वान अच्छेरं, अब्भुतं लोमहंसनं;

नमो करोन्ति सप्पञ्ञा, वन्दन्ति तं महामुनिं.

५१६.

‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;

थूपपूजं करिस्सामि, अप्पमत्तो पुनप्पुन’’न्ति.

धातुविवण्णपेतवत्थु दसमं. चूळवग्गो ततियो निट्ठितो.

तस्सुद्दानं –

अभिज्जमानो कुण्डियो [कोण्डञ्ञो (सब्बत्थ)], रथकारी भुसेन च;

कुमारो गणिका चेव, द्वे लुद्दा पिट्ठिपूजना;

वग्गो तेन पवुच्चतीति.