📜
३. चूळवग्गो
१. अभिज्जमानपेतवत्थु
‘‘अभिज्जमाने ¶ ¶ ¶ वारिम्हि, गङ्गाय इध गच्छसि;
नग्गो पुब्बद्धपेतोव मालधारी अलङ्कतो;
कुहिं गमिस्ससि पेत, कत्थ वासो भविस्सती’’ति.
‘‘चुन्दट्ठिलं ¶ [चुन्दट्ठिकं (सी.)] गमिस्सामि, पेतो सो इति भासति;
अन्तरे वासभगामं, बाराणसिं च [बाराणसिया च (सी. स्या.)] सन्तिके’’.
तञ्च दिस्वा महामत्तो, कोलियो इति विस्सुतो;
सत्तुं भत्तञ्च पेतस्स, पीतकञ्च युगं अदा.
नावाय तिट्ठमानाय, कप्पकस्स अदापयि;
कप्पकस्स पदिन्नम्हि, ठाने पेतस्स दिस्सथ [पेतस्सु’दिस्सथ (सी.), पेतस्सु’दिच्छथ (?)].
ततो सुवत्थवसनो, मालधारी अलङ्कतो;
ठाने ठितस्स पेतस्स, दक्खिणा उपकप्पथ;
तस्मा दज्जेथ पेतानं, अनुकम्पाय पुनप्पुनं.
सातुन्नवसना [साहुन्नवासिनो (स्या. पी.), साहुन्दवासिनो (क.)] एके, अञ्ञे केसनिवासना [केसनिवासिनो (स्या. क.)];
पेता भत्ताय गच्छन्ति, पक्कमन्ति दिसोदिसं.
दूरे एके [दूरे पेता (क.)] पधावित्वा, अलद्धाव निवत्तरे;
छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता.
ते च [केचि (सी. स्या.)] तत्थ पपतिता [पपतित्वा (सी.), च पतिता (स्या.)], भूमियं पटिसुम्भिता;
पुब्बे अकतकल्याणा, अग्गिदड्ढाव आतपे.
‘‘मयं पुब्बे पापधम्मा, घरणी कुलमातरो;
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.
‘‘पहूतं ¶ ¶ अन्नपानम्पि, अपिस्सु अवकिरीयति;
सम्मग्गते पब्बजिते, न च किञ्चि अदम्हसे.
‘‘अकम्मकामा ¶ अलसा, सादुकामा महग्घसा;
आलोपपिण्डदातारो, पटिग्गहे परिभासिम्हसे [परिभासिता (स्या. क.)].
‘‘ते ¶ घरा ता च दासियो, तानेवाभरणानि नो;
ते अञ्ञे परिचारेन्ति, मयं दुक्खस्स भागिनो.
‘‘वेणी वा अवञ्ञा होन्ति, रथकारी च दुब्भिका;
चण्डाली कपणा होन्ति, कप्पका [न्हापिका (सी.)] च पुनप्पुनं.
‘‘यानि यानि निहीनानि, कुलानि कपणानि च;
तेसु तेस्वेव जायन्ति, एसा मच्छरिनो गति.
‘‘पुब्बे च कतकल्याणा, दायका वीतमच्छरा;
सग्गं ते परिपूरेन्ति, ओभासेन्ति च नन्दनं.
‘‘वेजयन्ते च पासादे, रमित्वा कामकामिनो;
उच्चाकुलेसु जायन्ति, सभोगेसु ततो चुता.
‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते;
बीजितङ्गा [वीजितङ्गा (सी. स्या.)] मोरहत्थेहि, कुले जाता यसस्सिनो.
‘‘अङ्कतो अङ्कं गच्छन्ति, मालधारी अलङ्कता;
धातियो उपतिट्ठन्ति, सायं पातं सुखेसिनो.
‘‘नयिदं ¶ अकतपुञ्ञानं, कतपुञ्ञानमेविदं;
असोकं नन्दनं रम्मं, तिदसानं महावनं.
‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च;
सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च.
‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुं;
कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति.
अभिज्जमानपेतवत्थु पठमं.
२. साणवासीथेरपेतवत्थु
कुण्डिनागरियो ¶ थेरो, साणवासि [सानुवासि (सी.), सानवासि (स्या.)] निवासिको;
पोट्ठपादोति नामेन, समणो भावितिन्द्रियो.
तस्स ¶ माता पिता भाता, दुग्गता यमलोकिका;
पापकम्मं ¶ करित्वान, पेतलोकं इतो गता.
ते ¶ दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा;
उत्तसन्ता [ओत्तप्पन्ता (स्या. क.)] महत्तासा [महातासा (सी.)], न दस्सेन्ति कुरूरिनो [कुरुद्दिनो (क.)].
तस्स भाता वितरित्वा, नग्गो एकपथेकको;
चतुकुण्डिको भवित्वान, थेरस्स दस्सयीतुमं.
थेरो चामनसिकत्वा, तुण्हीभूतो अतिक्कमि;
सो च विञ्ञापयी थेरं, ‘भाता पेतगतो अहं’.
‘‘माता ¶ पिता च ते भन्ते, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता.
‘‘ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा;
उत्तसन्ता महत्तासा, न दस्सेन्ति कुरूरिनो.
‘‘अनुकम्पस्सु कारुणिको, दत्वा अन्वादिसाहि नो;
तव दिन्नेन दानेन, यापेस्सन्ति कुरूरिनो’’ति.
थेरो चरित्वा पिण्डाय, भिक्खू अञ्ञे च द्वादस;
एकज्झं सन्निपतिंसु, भत्तविस्सग्गकारणा.
थेरो सब्बेव ते आह, ‘‘यथालद्धं ददाथ मे;
सङ्घभत्तं करिस्सामि, अनुकम्पाय ञातिनं’’.
निय्यादयिंसु थेरस्स, थेरो सङ्घं निमन्तयि;
दत्वा अन्वादिसि थेरो, मातु पितु च भातुनो;
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.
समनन्तरानुद्दिट्ठे, भोजनं उदपज्जथ;
सुचिं पणीतं सम्पन्नं, अनेकरसब्यञ्जनं.
ततो उद्दस्सयी [उद्दिसयी (सी. क.), उद्दिस्सति (स्या. क.)] भाता, वण्णवा बलवा सुखी;
‘‘पहूतं भोजनं भन्ते, पस्स नग्गाम्हसे मयं;
तथा भन्ते परक्कम, यथा वत्थं लभामसे’’ति.
थेरो ¶ सङ्कारकूटम्हा, उच्चिनित्वान नन्तके;
पिलोतिकं ¶ पटं कत्वा, सङ्घे चातुद्दिसे अदा.
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.
समनन्तरानुद्दिट्ठे, वत्थानि उदपज्जिसुं;
ततो सुवत्थवसनो, थेरस्स दस्सयीतुमं.
‘‘यावता ¶ नन्दराजस्स, विजितस्मिं पटिच्छदा;
ततो बहुतरा भन्ते, वत्थानच्छादनानि नो.
‘‘कोसेय्यकम्बलीयानि, खोम कप्पासिकानि च;
विपुला च महग्घा च, तेपाकासेवलम्बरे.
‘‘ते मयं परिदहाम, यं यं हि मनसो पियं;
तथा भन्ते परक्कम, यथा गेहं लभामसे’’ति.
थेरो पण्णकुटिं कत्वा, सङ्घे चातुद्दिसे अदा;
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.
समनन्तरानुद्दिट्ठे ¶ , घरानि उदपज्जिसुं;
कूटागारनिवेसना, विभत्ता भागसो मिता.
‘‘न मनुस्सेसु ईदिसा, यादिसा नो घरा इध;
अपि दिब्बेसु यादिसा, तादिसा नो घरा इध.
‘‘दद्दल्लमाना ¶ आभेन्ति [आभन्ति (क.)], समन्ता चतुरो दिसा;
‘तथा भन्ते परक्कम, यथा पानीयं लभामसे’’ति.
थेरो करणं [करकं (सी. स्या. पी.)] पूरेत्वा, सङ्घे चातुद्दिसे अदा;
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’.
समनन्तरानुद्दिट्ठे, पानीयं उदपज्जथ;
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.
सीतोदिका ¶ सुप्पतित्था, सीता अप्पटिगन्धिया;
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.
तत्थ न्हत्वा पिवित्वा च, थेरस्स पटिदस्सयुं;
‘‘पहूतं पानीयं भन्ते, पादा दुक्खा फलन्ति नो’’.
‘‘आहिण्डमाना खञ्जाम, सक्खरे कुसकण्टके;
‘तथा भन्ते परक्कम, यथा यानं लभामसे’’’ति.
थेरो सिपाटिकं लद्धा, सङ्घे चातुद्दिसे अदा;
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो;
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’.
समनन्तरानुद्दिट्ठे ¶ , पेता रथेन मागमुं;
‘‘अनुकम्पितम्ह भदन्ते, भत्तेनच्छादनेन च.
‘‘घरेन पानीयदानेन, यानदानेन चूभयं;
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.
साणवासीथेरपेतवत्थु दुतियं.
३. रथकारपेतिवत्थु
‘‘वेळुरियथम्भं ¶ ¶ रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तं;
तत्थच्छसि देवि महानुभावे, पथद्धनि [समन्ततो (क.)] पन्नरसेव चन्दो.
‘‘वण्णो च ते कनकस्स सन्निभो, उत्तत्तरूपो भुस दस्सनेय्यो;
पल्लङ्कसेट्ठे अतुले निसिन्ना, एका तुवं नत्थि च तुय्ह सामिको.
‘‘इमा च ते पोक्खरणी समन्ता, पहूतमल्या [पहूतमाला (सी. स्या.)] बहुपुण्डरीका;
सुवण्णचुण्णेहि समन्तमोत्थता, न तत्थ पङ्को पणको च विज्जति.
‘‘हंसा ¶ चिमे दस्सनीया मनोरमा, उदकस्मिमनुपरियन्ति सब्बदा;
समय्य वग्गूपनदन्ति सब्बे, बिन्दुस्सरा दुन्दुभीनंव घोसो.
‘‘दद्दल्लमाना यससा यसस्सिनी, नावाय च त्वं अवलम्ब तिट्ठसि;
आळारपम्हे ¶ हसिते पियंवदे, सब्बङ्गकल्याणि भुसं विरोचसि.
‘‘इदं ¶ विमानं विरजं समे ठितं, उय्यानवन्तं [उय्यानवनं (क.)] रतिनन्दिवड्ढनं;
इच्छामहं नारि अनोमदस्सने, तया सह नन्दने इध मोदितु’’न्ति.
‘‘करोहि कम्मं इध वेदनीयं, चित्तञ्च ते इध निहितं भवतु [नतञ्च होतु (क.), नितञ्च होतु (स्या.)];
कत्वान कम्मं इध वेदनीयं, एवं ममं लच्छसि कामकामिनि’’न्ति.
‘‘साधू’’ति सो तस्सा पटिस्सुणित्वा, अकासि कम्मं तहिं वेदनीयं;
कत्वान कम्मं तहिं वेदनीयं, उपपज्जि सो माणवो तस्सा सहब्यतन्ति.
रथकारपेतिवत्थु ततियं.
भाणवारं दुतियं निट्ठितं.
४. भुसपेतवत्थु
‘‘भुसानि ¶ ¶ एको सालिं पुनापरो, अयञ्च नारी सकमंसलोहितं;
तुवञ्च ¶ गूथं असुचिं अकन्तं [अकन्तिकं (सी. पी.)], परिभुञ्जसि किस्स अयं विपाको’’ति.
‘‘अयं ¶ पुरे मातरं हिंसति, अयं पन कूटवाणिजो;
अयं मंसानि खादित्वा, मुसावादेन वञ्चेति.
‘‘अहं मनुस्सेसु मनुस्सभूता, अगारिनी सब्बकुलस्स इस्सरा;
सन्तेसु परिगुहामि, मा च किञ्चि इतो अदं.
‘‘मुसावादेन छादेमि, ‘नत्थि एतं मम गेहे;
सचे सन्तं निगुहामि, गूथो मे होतु भोजनं’.
‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयं;
सुगन्धं सालिनो भत्तं, गूथं मे परिवत्तति.
‘‘अवञ्झानि च कम्मानि, न हि कम्मं विनस्सति;
दुग्गन्धं किमिनं [किमिजं (सी.)] मीळं, भुञ्जामि च पिवामि चा’’ति.
भुसपेतवत्थु चतुत्थं.
५. कुमारपेतवत्थु
अच्छेररूपं सुगतस्स ञाणं, सत्था यथा पुग्गलं ब्याकासि;
उस्सन्नपुञ्ञापि भवन्ति हेके, परित्तपुञ्ञापि भवन्ति हेके.
अयं ¶ कुमारो सीवथिकाय छड्डितो, अङ्गुट्ठस्नेहेन ¶ यापेति रत्तिं;
न यक्खभूता न सरीसपा [सिरिंसपा (सी. स्या. पी.)] वा, विहेठयेय्युं कतपुञ्ञं कुमारं.
सुनखापिमस्स पलिहिंसु पादे, धङ्का सिङ्गाला [सिगाला (सी. स्या. पी.)] परिवत्तयन्ति;
गब्भासयं पक्खिगणा हरन्ति, काका पन अक्खिमलं हरन्ति.
नयिमस्स ¶ [न इमस्स (स्या.), निमस्स (क.)] रक्खं विदहिंसु केचि, न ओसधं सासपधूपनं वा;
नक्खत्तयोगम्पि न अग्गहेसुं [न उग्गहेसुं (क.)], न सब्बधञ्ञानिपि आकिरिंसु.
एतादिसं उत्तमकिच्छपत्तं, रत्ताभतं सीवथिकाय छड्डितं;
नोनीतपिण्डंव पवेधमानं, ससंसयं जीवितसावसेसं.
तमद्दसा ¶ देवमनुस्सपूजितो, दिस्वा च तं ब्याकरि भूरिपञ्ञो;
‘‘अयं कुमारो नगरस्सिमस्स, अग्गकुलिको भविस्सति भोगतो च’’ [भोगवा च (स्या. क.)].
‘‘किस्स ¶ [किं’स (?)] वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धि’’न्ति.
बुद्धपमुखस्स भिक्खुसङ्घस्स, पूजं अकासि जनता उळारं;
तत्रस्स चित्तस्सहु अञ्ञथत्तं, वाचं अभासि फरुसं असब्भं.
सो तं वितक्कं पविनोदयित्वा, पीतिं पसादं पटिलद्धा पच्छा;
तथागतं जेतवने वसन्तं, यागुया उपट्ठासि सत्तरत्तं.
तस्स [तं’स (?)] वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धिं.
ठत्वान ¶ सो वस्ससतं इधेव, सब्बेहि कामेहि समङ्गिभूतो;
कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्साति.
कुमारपेतवत्थु पञ्चमं.
६. सेरिणीपेतवत्थु
‘‘नग्गा ¶ ¶ दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं नु कायेन वाचाय, मनसा कुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘अनावटेसु तित्थेसु, विचिनिं अड्ढमासकं;
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो.
‘‘नदिं उपेमि तसिता, रित्तका परिवत्तति;
छायं उपेमि उण्हेसु, आतपो परिवत्तति.
‘‘अग्गिवण्णो च मे वातो, डहन्तो उपवायति;
एतञ्च भन्ते अरहामि, अञ्ञञ्च पापकं ततो.
‘‘गन्त्वान ¶ ¶ हत्थिनिं पुरं, वज्जेसि मय्ह मातरं;
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’.
‘‘अत्थि मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया;
चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो.
‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका;
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु [अनुदिस्सतु (सी. पी.), अन्वादिस्सतु (स्या.)];
तदाहं ¶ सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति.
‘‘साधू’’ति ¶ सो पटिस्सुत्वा, गन्त्वान हत्थिनिं पुरं;
अवोच तस्सा मातरं –
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’.
‘‘सा मं तत्थ समादपेसि, ( ) [(गन्त्वान हत्थिनिं पुरं) (स्या. क.)] वज्जेसि मय्ह मातरं;
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’.
‘‘अत्थि च मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया;
चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो.
‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका;
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु ( ) [(ततो तुवं दानं देहि, तस्सा दक्खिणमादिसी) (क.)];
‘तदा सा सुखिता हेस्सं, सब्बकामसमिद्धिनी’’’ति.
ततो हि सा दानमदा, तस्सा दक्खिणमादिसी;
पेती च सुखिता आसि, तस्सा चासि सुजीविकाति.
सेरिणीपेतवत्थु छट्ठं.
७. मिगलुद्दकपेतवत्थु
‘‘नरनारिपुरक्खतो ¶ युवा, रजनीयेहि कामगुणेहि [कामेहि (क.)] सोभसि;
दिवसं अनुभोसि कारणं, किमकासि पुरिमाय जातिया’’ति.
‘‘अहं ¶ राजगहे रम्मे, रमणीये गिरिब्बजे;
मिगलुद्दो ¶ पुरे आसिं, लोहितपाणि दारुणो.
‘‘अविरोधकरेसु पाणिसु, पुथुसत्तेसु पदुट्ठमानसो;
विचरिं अतिदारुणो सदा [तदा (सी.)], परहिंसाय रतो असञ्ञतो.
‘‘तस्स ¶ मे सहायो सुहदयो [सुहदो (सी.)], सद्धो आसि उपासको;
सोपि [सो हि (स्या.)] मं अनुकम्पन्तो, निवारेसि पुनप्पुनं.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा;
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो;
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि;
‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’.
‘‘स्वाहं ¶ दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो;
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिं;
दिवा पटिहताव [पटिहता च (क.)] कुक्कुरा, उपधावन्ति समन्ता खादितुं.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता सुगतस्स सासने;
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति.
मिगलुद्दकपेतवत्थु सत्तमं.
८. दुतियमिगलुद्दकपेतवत्थु
‘‘कूटागारे ¶ च पासादे, पल्लङ्के गोनकत्थते;
पञ्चङ्गिकेन तुरियेन, रमसि सुप्पवादिते.
‘‘ततो ¶ रत्या विवसाने [व्यवसाने (सी.)], सूरियुग्गमनं पति;
अपविद्धो सुसानस्मिं, बहुदुक्खं निगच्छसि.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि’’.
‘‘अहं ¶ राजगहे रम्मे, रमणीये गिरिब्बजे;
मिगलुद्दो पुरे आसिं, लुद्दो चासिमसञ्ञतो.
‘‘तस्स मे सहायो सुहदयो, सद्धो आसि उपासको;
तस्स कुलुपको भिक्खु, आसि गोतमसावको;
सोपि मं अनुकम्पन्तो, निवारेसि पुनप्पुनं.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा;
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो;
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि;
‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’.
‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो;
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो.
‘‘तस्स ¶ कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिं;
दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितुं.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता [धुवयुत्ता (सी.)] सुगतस्स सासने;
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति.
दुतियमिगलुद्दकपेतवत्थु अट्ठमं.
९. कूटविनिच्छयिकपेतवत्थु
‘‘माली ¶ ¶ किरिटी कायूरी [केयूरी (सी.)], गत्ता ते चन्दनुस्सदा;
पसन्नमुखवण्णोसि, सूरियवण्णोव सोभसि.
‘‘अमानुसा पारिसज्जा, ये तेमे परिचारका;
दस कञ्ञासहस्सानि, या तेमा परिचारिका;
ता [का (क.)] कम्बुकायूरधरा, कञ्चनावेळभूसिता.
‘‘महानुभावोसि तुवं, लोमहंसनरूपवा;
पिट्ठिमंसानि अत्तनो, सामं उक्कच्च [उक्कड्ढ (सी.)] खादसि.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कुटं कतं;
किस्स कम्मविपाकेन, पिट्ठिमंसानि अत्तनो;
सामं उक्कच्च खादसी’’ति.
‘‘अत्तनोहं अनत्थाय, जीवलोके अचारिसं;
पेसुञ्ञमुसावादेन, निकतिवञ्चनाय च.
‘‘तत्थाहं परिसं गन्त्वा, सच्चकाले उपट्ठिते;
अत्थं ¶ धम्मं निराकत्वा [निरंकत्वा (क.) नि + आ + कर + त्वा = निराकत्वा], अधम्ममनुवत्तिसं.
‘‘एवं सो खादतत्तानं, यो होति पिट्ठिमंसिको;
यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो.
‘‘तयिदं तया नारद सामं दिट्ठं, अनुकम्पका ये कुसला वदेय्युं;
मा पेसुणं मा च मुसा अभाणि, मा खोसि पिट्ठिमंसिको तुव’’न्ति.
कूटविनिच्छयिकपेतवत्थु नवमं.
१०. धातुविवण्णपेतवत्थु
‘‘अन्तलिक्खस्मिं ¶ तिट्ठन्तो, दुग्गन्धो पूति वायसि;
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे.
‘‘ततो ¶ सत्थं गहेत्वान, ओक्कन्तन्ति पुनप्पुनं;
खारेन परिप्फोसित्वा, ओक्कन्तन्ति पुनप्पुनं.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे;
इस्सरो धनधञ्ञस्स, सुपहूतस्स मारिस.
‘‘तस्सायं मे भरिया च, धीता च सुणिसा च मे;
ता मालं उप्पलञ्चापि, पच्चग्घञ्च विलेपनं;
थूपं हरन्तियो वारेसिं, तं पापं पकतं मया.
‘‘छळासीतिसहस्सानि ¶ , मयं पच्चत्तवेदना;
थूपपूजं विवण्णेत्वा, पच्चाम निरये भुसं.
‘‘ये ¶ च खो थूपपूजाय, वत्तन्ते अरहतो महे;
आदीनवं पकासेन्ति, विवेचयेथ [विवेचयथ (सी.)] ने ततो.
‘‘इमा च पस्स आयन्तियो, मालधारी अलङ्कता;
मालाविपाकंनुभोन्तियो [अनुभवन्ति (सी. पी.)], समिद्धा च ता [समिद्धा ता (सी. स्या.)] यसस्सिनियो.
‘‘तञ्च दिस्वान अच्छेरं, अब्भुतं लोमहंसनं;
नमो करोन्ति सप्पञ्ञा, वन्दन्ति तं महामुनिं.
‘‘सोहं ¶ नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
थूपपूजं करिस्सामि, अप्पमत्तो पुनप्पुन’’न्ति.
धातुविवण्णपेतवत्थु दसमं. चूळवग्गो ततियो निट्ठितो.
तस्सुद्दानं –
अभिज्जमानो कुण्डियो [कोण्डञ्ञो (सब्बत्थ)], रथकारी भुसेन च;
कुमारो गणिका चेव, द्वे लुद्दा पिट्ठिपूजना;
वग्गो तेन पवुच्चतीति.