📜
४. महावग्गो
१. अम्बसक्करपेतवत्थु
वेसाली ¶ ¶ ¶ ¶ नाम नगरत्थि वज्जीनं, तत्थ अहु लिच्छवि अम्बसक्करो [अम्बसक्खरो (सी. स्या.), अप्पसक्करो (क.)];
दिस्वान पेतं नगरस्स बाहिरं, तत्थेव पुच्छित्थ तं कारणत्थिको.
‘‘सेय्या निसज्जा नयिमस्स अत्थि, अभिक्कमो नत्थि पटिक्कमो च;
असितपीतखायितवत्थभोगा, परिचारिका [परिचारणा (सी. पी.)] सापि इमस्स नत्थि.
‘‘ये ञातका दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बे;
दट्ठुम्पि ते दानि न तं लभन्ति, विराजितत्तो [विराधितत्तो (सी. पी.)] हि जनेन तेन.
‘‘न ओग्गतत्तस्स भवन्ति मित्ता, जहन्ति मित्ता विकलं विदित्वा;
अत्थञ्च दिस्वा परिवारयन्ति, बहू मित्ता उग्गतत्तस्स होन्ति.
‘‘निहीनत्तो सब्बभोगेहि किच्छो, सम्मक्खितो ¶ सम्परिभिन्नगत्तो;
उस्सावबिन्दूव पलिम्पमानो, अज्ज सुवे जीवितस्सूपरोधो.
‘‘एतादिसं उत्तमकिच्छप्पत्तं, उत्तासितं पुचिमन्दस्स सूले;
‘अथ त्वं केन वण्णेन वदेसि यक्ख, जीव भो जीवितमेव सेय्यो’’’ति.
‘‘सालोहितो ¶ ¶ एस अहोसि मय्हं, अहं सरामि पुरिमाय जातिया;
दिस्वा च मे कारुञ्ञमहोसि राज, मा पापधम्मो निरयं पतायं [पति + अयं = पतायं].
‘‘इतो चुतो लिच्छवि एस पोसो, सत्तुस्सदं निरयं घोररूपं;
उपपज्जति दुक्कटकम्मकारी, महाभितापं कटुकं भयानकं.
‘‘अनेकभागेन गुणेन सेय्यो, अयमेव सूलो निरयेन तेन;
एकन्तदुक्खं कटुकं भयानकं, एकन्ततिब्बं निरयं पतायं [पते + अयं = पतायं].
‘‘इदञ्च ¶ सुत्वा वचनं ममेसो, दुक्खूपनीतो विजहेय्य पाणं;
तस्मा अहं सन्तिके न भणामि, मा मे कतो जीवितस्सूपरोधो’’.
‘‘अञ्ञातो एसो [अज्झितो एस (क.)] पुरिसस्स अत्थो, अञ्ञम्पि इच्छामसे पुच्छितुं तुवं;
ओकासकम्मं सचे नो करोसि, पुच्छाम तं नो न च कुज्झितब्ब’’न्ति.
‘‘अद्धा पटिञ्ञा मे तदा अहु [पटिञ्ञातमेतं तदाहु (क.), पटिञ्ञा न मेते तदा अहु (?)], नाचिक्खना अप्पसन्नस्स होति;
अकामा सद्धेय्यवचोति कत्वा, पुच्छस्सु मं कामं यथा विसय्ह’’न्ति [विसयं (क.)].
‘‘यं ¶ किञ्चहं चक्खुना पस्सिस्सामि [पस्सामि (क.)], सब्बम्पि ताहं अभिसद्दहेय्यं;
दिस्वाव तं नोपि चे सद्दहेय्यं, करेय्यासि [करोहि (कत्थचि)] मे यक्ख नियस्सकम्म’’न्ति.
‘‘सच्चप्पटिञ्ञा ¶ तव मेसा होतु, सुत्वान धम्मं लभ सुप्पसादं;
अञ्ञत्थिको ¶ नो च पदुट्ठचित्तो, यं ते सुतं असुतञ्चापि धम्मं;
सब्बम्पि अक्खिस्सं [सब्बं आचिक्खिस्सं (सी.)] यथा पजानन्ति.
‘‘सेतेन अस्सेन अलङ्कतेन, उपयासि सूलावुतकस्स सन्तिके;
यानं इदं अब्भुतं दस्सनेय्यं, किस्सेतं कम्मस्स अयं विपाको’’ति.
‘‘वेसालिया ¶ नगरस्स [तस्स नगरस्स (सी. स्या. पी.)] मज्झे, चिक्खल्लमग्गे नरकं अहोसि;
गोसीसमेकाहं पसन्नचित्तो, सेतं [सेतुं (स्या. क.)] गहेत्वा नरकस्मिं निक्खिपिं.
‘‘एतस्मिं पादानि पतिट्ठपेत्वा, मयञ्च अञ्ञे च अतिक्कमिम्हा;
यानं इदं अब्भुतं दस्सनेय्यं, तस्सेव कम्मस्स अयं विपाको’’ति.
‘‘वण्णो च ते सब्बदिसा पभासति, गन्धो च ते सब्बदिसा पवायति;
यक्खिद्धिपत्तोसि महानुभावो, नग्गो चासि किस्स अयं विपाको’’ति.
‘‘अक्कोधनो ¶ निच्चपसन्नचित्तो, सण्हाहि वाचाहि जनं उपेमि;
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे वण्णो सततं पभासति.
‘‘यसञ्च कित्तिञ्च धम्मे ठितानं, दिस्वान मन्तेमि [दिस्वा समन्तेमि (क.)] पसन्नचित्तो;
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे गन्धो सततं पवायति.
‘‘सहायानं ¶ तित्थस्मिं न्हायन्तानं, थले गहेत्वा निदहिस्स दुस्सं;
खिड्डत्थिको नो च पदुट्ठचित्तो, तेनम्हि नग्गो कसिरा च वुत्ती’’ति.
‘‘यो कीळमानो पकरोति पापं, तस्सेदिसं कम्मविपाकमाहु;
अकीळमानो पन यो करोति, किं तस्स कम्मस्स विपाकमाहू’’ति.
‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च सङ्किलिट्ठा;
कायस्स भेदा अभिसम्परायं, असंसयं ते निरयं उपेन्ति.
‘‘अपरे ¶ पन सुगतिमासमाना, दाने रता सङ्गहितत्तभावा;
कायस्स भेदा अभिसम्परायं, असंसयं ते सुगतिं उपेन्ती’’ति.
‘‘तं किन्ति जानेय्यमहं अवेच्च, कल्याणपापस्स अयं विपाको;
किं वाहं दिस्वा अभिसद्दहेय्यं, को वापि मं सद्दहापेय्य एत’’न्ति.
‘‘दिस्वा ¶ च सुत्वा अभिसद्दहस्सु, कल्याणपापस्स अयं विपाको;
कल्याणपापे उभये असन्ते, सिया नु सत्ता सुगता दुग्गता वा.
‘‘नो ¶ चेत्थ कम्मानि करेय्युं मच्चा, कल्याणपापानि मनुस्सलोके;
नाहेसुं सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके.
‘‘यस्मा ¶ च कम्मानि करोन्ति मच्चा, कल्याणपापानि मनुस्सलोके;
तस्मा हि सत्ता सुगता दुग्गता वा, हीना ¶ पणीता च मनुस्सलोके.
‘‘द्वयज्ज कम्मानं विपाकमाहु, सुखस्स दुक्खस्स च वेदनीयं;
ता देवतायो परिचारयन्ति, पच्चन्ति बाला द्वयतं अपस्सिनो.
‘‘न मत्थि कम्मानि सयंकतानि, दत्वापि मे नत्थि यो [सो (सब्बत्थ)] आदिसेय्य;
अच्छादनं सयनमथन्नपानं, तेनम्हि नग्गो कसिरा च वुत्ती’’ति.
‘‘सिया नु खो कारणं किञ्चि यक्ख, अच्छादनं येन तुवं लभेथ;
आचिक्ख मे त्वं यदत्थि हेतु, सद्धायिकं [सद्धायितं (सी. पी.)] हेतुवचो सुणोमा’’ति.
‘‘कप्पितको [कप्पिनको (सी.)] नाम इधत्थि भिक्खु, झायी सुसीलो अरहा विमुत्तो;
गुत्तिन्द्रियो संवुतपातिमोक्खो, सीतिभूतो उत्तमदिट्ठिपत्तो.
‘‘सखिलो वदञ्ञू सुवचो सुमुखो, स्वागमो सुप्पटिमुत्तको च;
पुञ्ञस्स खेत्तं अरणविहारी, देवमनुस्सानञ्च ¶ दक्खिणेय्यो.
‘‘सन्तो विधूमो अनीघो निरासो, मुत्तो विसल्लो अममो अवङ्को;
निरूपधी सब्बपपञ्चखीणो, तिस्सो विज्जा अनुप्पत्तो जुतिमा.
‘‘अप्पञ्ञातो ¶ दिस्वापि न च सुजानो, मुनीति नं वज्जिसु वोहरन्ति;
जानन्ति तं यक्खभूता अनेजं, कल्याणधम्मं विचरन्तं लोके.
‘‘तस्स ¶ तुवं एकयुगं दुवे वा, ममुद्दिसित्वान सचे ददेथ;
पटिग्गहीतानि च तानि अस्सु, ममञ्च पस्सेथ सन्नद्धदुस्स’’न्ति.
‘‘कस्मिं पदेसे समणं वसन्तं, गन्त्वान पस्सेमु मयं इदानि;
यो मज्ज [स मज्ज (सी.)] कङ्खं विचिकिच्छितञ्च, दिट्ठीविसूकानि विनोदयेय्या’’ति.
‘‘एसो निसिन्नो कपिनच्चनायं, परिवारितो देवताहि बहूहि;
धम्मिं ¶ कथं भासति सच्चनामो, सकस्मिमाचेरके अप्पमत्तो’’ति.
‘‘तथाहं [यथाहं (क.)] कस्सामि गन्त्वा इदानि, अच्छादयिस्सं समणं युगेन;
पटिग्गहितानि च तानि अस्सु, तुवञ्च पस्सेमु सन्नद्धदुस्स’’न्ति.
‘‘मा अक्खणे पब्बजितं उपागमि, साधु वो लिच्छवि नेस धम्मो;
ततो च काले उपसङ्कमित्वा, तत्थेव पस्साहि रहो निसिन्न’’न्ति.
तथाति वत्वा अगमासि तत्थ, परिवारितो दासगणेन लिच्छवि;
सो तं नगरं उपसङ्कमित्वा, वासूपगच्छित्थ सके निवेसने.
ततो ¶ ¶ च काले गिहिकिच्चानि कत्वा, न्हत्वा पिवित्वा च खणं लभित्वा;
विचेय्य पेळातो च युगानि अट्ठ, गाहापयी दासगणेन लिच्छवि.
सो तं पदेसं उपसङ्कमित्वा, तं अद्दस समणं सन्तचित्तं;
पटिक्कन्तं ¶ गोचरतो निवत्तं, सीतिभूतं रुक्खमूले निसिन्नं.
तमेनमवोच उपसङ्कमित्वा, अप्पाबाधं फासुविहारञ्च पुच्छि;
‘‘वेसालियं लिच्छविहं भदन्ते, जानन्ति मं लिच्छवि अम्बसक्करो.
‘‘इमानि मे अट्ठ युगा सुभानि [युगानि भन्ते (स्या. क.)], पटिगण्ह भन्ते पददामि तुय्हं;
तेनेव अत्थेन इधागतोस्मि, यथा अहं अत्तमनो भवेय्य’’न्ति.
‘‘दूरतोव ¶ समणब्राह्मणा च, निवेसनं ते परिवज्जयन्ति;
पत्तानि भिज्जन्ति च ते [भिज्जन्ति तव (स्या. क.)] निवेसने, सङ्घाटियो चापि विदालयन्ति [विपाटयन्ति (सी.), विपातयन्ति (क.)].
‘‘अथापरे पादकुठारिकाहि, अवंसिरा समणा पातयन्ति;
एतादिसं पब्बजिता विहेसं, तया कतं समणा पापुणन्ति.
‘‘तिणेन तेलम्पि न त्वं अदासि, मूळ्हस्स ¶ मग्गम्पि न पावदासि;
अन्धस्स दण्डं सयमादियासि, एतादिसो कदरियो असंवुतो तुवं;
अथ त्वं केन वण्णेन किमेव दिस्वा,
अम्हेहि सह संविभागं करोसी’’ति.
‘‘पच्चेमि ¶ भन्ते यं त्वं वदेसि, विहेसयिं समणे ब्राह्मणे च;
खिड्डत्थिको नो च पदुट्ठचित्तो, एतम्पि मे दुक्कटमेव भन्ते.
‘‘खिड्डाय यक्खो पसवित्वा पापं, वेदेति दुक्खं असमत्तभोगी;
दहरो युवा नग्गनियस्स भागी, किं सु ततो दुक्खतरस्स होति.
‘‘तं दिस्वा संवेगमलत्थं भन्ते, तप्पच्चया वापि [तप्पच्चया ताहं (सी.), तप्पच्चया चाहं (पी.)] ददामि दानं;
पटिगण्ह भन्ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायो’’ति.
‘‘अद्धा हि दानं बहुधा पसत्थं, ददतो च ते अक्खयधम्ममत्थु;
पटिगण्हामि ¶ ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायो’’ति.
ततो हि सो आचमयित्वा लिच्छवि, थेरस्स दत्वान युगानि अट्ठ;
‘पटिग्गहितानि च तानि अस्सु, यक्खञ्च पस्सेथ सन्नद्धदुस्सं’.
तमद्दसा चन्दनसारलित्तं, आजञ्ञमारूळ्हमुळारवण्णं;
अलङ्कतं साधुनिवत्थदुस्सं, परिवारितं यक्खमहिद्धिपत्तं.
सो ¶ तं दिस्वा अत्तमना उदग्गो, पहट्ठचित्तो च सुभग्गरूपो;
कम्मञ्च दिस्वान महाविपाकं, सन्दिट्ठिकं चक्खुना सच्छिकत्वा.
तमेनमवोच ¶ ¶ उपसङ्कमित्वा, ‘‘दस्सामि दानं समणब्राह्मणानं;
न चापि मे किञ्चि अदेय्यमत्थि, तुवञ्च मे यक्ख बहूपकारो’’ति.
‘‘तुवञ्च मे लिच्छवि एकदेसं, अदासि दानानि अमोघमेतं;
स्वाहं ¶ करिस्सामि तयाव सक्खिं, अमानुसो मानुसकेन सद्धि’’न्ति.
‘‘गती च बन्धू च परायणञ्च [परायनञ्च (स्या. क.)], मित्तो ममासि अथ देवता मे [देवतासि (सी. स्या.)];
याचामि तं [याचामहं (सी.)] पञ्जलिको भवित्वा, इच्छामि तं यक्ख पुनापि दट्ठु’’न्ति.
‘‘सचे तुवं अस्सद्धो भविस्ससि, कदरियरूपो विप्पटिपन्नचित्तो;
त्वं नेव मं लच्छसि [तेनेव मं न लच्छसी (सी.), तेनेव मं लिच्छवि (स्या.), तेनेव मं लच्छसि (क.)] दस्सनाय, दिस्वा च तं नोपि च आलपिस्सं.
‘‘सचे पन त्वं भविस्ससि धम्मगारवो, दाने रतो सङ्गहितत्तभावो;
ओपानभूतो समणब्राह्मणानं, एवं ममं लच्छसि दस्सनाय.
‘‘दिस्वा च तं आलपिस्सं भदन्ते, इमञ्च सूलतो लहुं पमुञ्च;
यतो निदानं अकरिम्ह सक्खिं, मञ्ञामि सूलावुतकस्स कारणा.
‘‘ते ¶ अञ्ञमञ्ञं अकरिम्ह सक्खिं, अयञ्च ¶ सूलतो [सूलावुतो (सी. स्या.)] लहुं पमुत्तो;
सक्कच्च धम्मानि समाचरन्तो, मुच्चेय्य सो निरया च तम्हा;
कम्मं सिया अञ्ञत्र वेदनीयं.
‘‘कप्पितकञ्च उपसङ्कमित्वा, तेनेव [तेन (स्या. क.)] सह संविभजित्वा काले;
सयं मुखेनूपनिसज्ज पुच्छ, सो ते अक्खिस्सति एतमत्थं.
‘‘तमेव भिक्खुं उपसङ्कमित्वा, पुच्छस्सु अञ्ञत्थिको नो च पदुट्ठचित्तो;
सो ते सुतं असुतञ्चापि धम्मं,
सब्बम्पि ¶ अक्खिस्सति यथा पजान’’न्ति.
सो तत्थ रहस्सं समुल्लपित्वा, सक्खिं करित्वान अमानुसेन;
पक्कामि सो लिच्छवीनं सकासं, अथ ब्रवि परिसं सन्निसिन्नं.
‘‘सुणन्तु भोन्तो मम एकवाक्यं, वरं वरिस्सं लभिस्सामि अत्थं;
सूलावुतो ¶ पुरिसो लुद्दकम्मो, पणीहितदण्डो [पणीतनण्डो (क.)] अनुसत्तरूपो [अनुपक्करूपो (क.)].
‘‘एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो;
ताहं मोचयिस्सामि दानि, यथामतिं अनुजानातु सङ्घो’’ति.
‘‘एतञ्च अञ्ञञ्च लहुं पमुञ्च, को तं वदेथ [वदेथाति (क.), वदेथ च (स्या.)] तथा करोन्तं;
यथा पजानासि तथा करोहि, यथामतिं अनुजानाति सङ्घो’’ति.
सो ¶ तं पदेसं उपसङ्कमित्वा, सूलावुतं मोचयि खिप्पमेव;
‘मा भायि सम्मा’ति च तं अवोच, तिकिच्छकानञ्च उपट्ठपेसि.
‘‘कप्पितकञ्च ¶ उपसङ्कमित्वा, तेनेव सह [तेन समं (सी.), तेन सह (स्या. क.)] संविभजित्वा काले;
सयं मुखेनूपनिसज्ज लिच्छवि, तथेव पुच्छित्थ नं कारणत्थिको.
‘‘सूलावुतो पुरिसो लुद्दकम्मो, पणीतदण्डो ¶ अनुसत्तरूपो;
एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो.
‘‘सो मोचितो गन्त्वा मया इदानि, एतस्स यक्खस्स वचो हि भन्ते;
सिया नु खो कारणं किञ्चिदेव, येन सो निरयं नो वजेय्य.
‘‘आचिक्ख भन्ते यदि अत्थि हेतु, सद्धायिकं हेतुवचो सुणोम;
न तेसं कम्मानं विनासमत्थि, अवेदयित्वा इध ब्यन्तिभावो’’ति.
‘‘सचे ¶ स धम्मानि समाचरेय्य, सक्कच्च रत्तिन्दिवमप्पमत्तो;
मुच्चेय्य सो निरया च तम्हा, कम्मं सिया अञ्ञत्र वेदनीय’’न्ति.
‘‘अञ्ञातो [ञातोम्हि (क.)] एसो पुरिसस्स अत्थो, ममम्पि दानि अनुकम्प भन्ते;
अनुसास मं ओवद भूरिपञ्ञ, यथा अहं नो निरयं वजेय्य’’न्ति.
‘‘अज्जेव ¶ ¶ बुद्धं सरणं उपेहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा अभाणी, सकेन दारेन च होहि तुट्ठो;
इमञ्च अरियं [इमञ्च (स्या.)] अट्ठङ्गवरेनुपेतं, समादियाहि कुसलं सुखुद्रयं.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अन्नं पानं खादनीयं, वत्थसेनासनानि च;
ददाहि उजुभूतेसु, विप्पसन्नेन चेतसा [सदा पुञ्ञं पवड्ढति (स्या. क.)].
‘‘भिक्खूपि सीलसम्पन्ने, वीतरागे बहुस्सुते;
तप्पेहि अन्नपानेन, सदा पुञ्ञं पवड्ढति.
‘‘एवञ्च धम्मानि [कम्मानि (सी. स्या.)] समाचरन्तो, सक्कच्च रत्तिन्दिवमप्पमत्तो;
मुञ्च तुवं [मुच्चेय्य सो त्वं (क.)] निरया च तम्हा, कम्मं ¶ सिया अञ्ञत्र वेदनीय’’न्ति.
‘‘अज्जेव बुद्धं सरणं उपेमि, धम्मञ्च सङ्घञ्च पसन्नचित्तो;
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियामि.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो;
इमञ्च अरियं अट्ठङ्गवरेनुपेतं, समादियामि कुसलं सुखुद्रयं.
‘‘चीवरं ¶ ¶ पिण्डपातञ्च, पच्चयं सयनासनं;
अन्नं पानं खादनीयं, वत्थसेनासनानि च.
‘‘भिक्खू ¶ च सीलसम्पन्ने, वीतरागे बहुस्सुते;
ददामि न विकम्पामि [विकप्पामि (सी. स्या.)], बुद्धानं सासने रतो’’ति.
एतादिसा लिच्छवि अम्बसक्करो, वेसालियं अञ्ञतरो उपासको;
सद्धो मुदू कारकरो च भिक्खु, सङ्घञ्च सक्कच्च तदा उपट्ठहि.
सूलावुतो च अरोगो हुत्वा, सेरी ¶ सुखी पब्बज्जं उपागमि [पब्बज्जमुपगच्छि (क.)];
भिक्खुञ्च आगम्म कप्पितकुत्तमं, उभोपि सामञ्ञफलानि अज्झगुं.
एतादिसा सप्पुरिसान सेवना, महप्फला होति सतं विजानतं;
सूलावुतो अग्गफलं अफस्सयि [फुस्सयि (स्या. क.)], फलं कनिट्ठं पन अम्बसक्करो’’ति.
अम्बसक्करपेतवत्थु पठमं.
२. सेरीसकपेतवत्थु
[वि. व. १२२८] सुणोथ यक्खस्स वाणिजान च, समागमो यत्थ तदा अहोसि;
यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे.
यो सो अहु राजा पायासि नाम [नामो (सी.)], भुम्मानं सहब्यगतो यसस्सी;
सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति.
‘‘वङ्के ¶ अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे;
सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कंभया नट्ठमना मनुस्सा.
‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो [भिक्खो (क.)];
अञ्ञत्र पंसूहि च वालुकाहि च, तताहि उण्हाहि च दारुणाहि च.
‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यं;
लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो.
‘‘‘अथ तुम्हे केन वण्णेन, किमासमाना इमं पदेसं हि;
अनुपविट्ठा सहसा समच्च, लोभा भया अथ वा सम्पमूळ्हा’’’ति.
‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तं;
ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना.
‘‘दिवा पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना;
एतेन वेगेन आयाम सब्बे, रत्तिं मग्गं पटिपन्ना विकाले.
‘‘ते ¶ दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे;
सुदुग्गमे वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता.
‘‘इदञ्च ¶ दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख;
ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति.
‘‘पारं समुद्दस्स इमञ्च वण्णुं, वेत्ताचरं [वेत्तं परं (स्या.), वेत्ताचारं (क.)] सङ्कुपथञ्च मग्गं;
नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु.
‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना;
यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति.
‘‘इतोपि अच्छेरतरं कुमार, न नो सुतं वा अथ वापि दिट्ठं;
अतीतमानुस्सकमेव सब्बं, दिस्वा न तप्पाम अनोमवण्णं.
‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या [पहूतमाल्या (स्या.)] बहुपुण्डरीका;
दुमा चिमे निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति.
‘‘वेळूरियथम्भा सतमुस्सितासे, सिलापवाळस्स च आयतंसा;
मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे.
‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानं;
रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं.
‘‘जम्बोनदुत्तत्तमिदं ¶ सुमट्ठो, पासादसोपाणफलूपपन्नो;
दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी.)], अतीव निज्झानखमो मनुञ्ञो.
‘‘रतनन्तरस्मिं बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन;
मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय.
‘‘सो मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे;
अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क.)].
‘‘देवो नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो;
पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति.
‘‘सेरीसको नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो;
इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति.
‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नं;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नं;
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं मनुञ्ञ’’न्ति.
‘‘किं ¶ ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको;
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति.
‘‘ममं ¶ पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानं;
नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं.
‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो;
सो मे तदा धम्मकथं अभासि, दिट्ठिविसूकानि विनोदयी मे.
‘‘ताहं तस्स धम्मकथं सुणित्वा, उपासकत्तं पटिदेवयिस्सं;
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सं;
अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको;
तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति.
‘‘सच्चं किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानं;
यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी.
‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो;
तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति.
‘‘सम्मूळ्हरूपोव ¶ जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव;
जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति.
‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी.), इमेपि सिरीसवना च (पी. क.)] ताता, दिब्बा गन्धा सुरभी सम्पवन्ति;
ते सम्पवायन्ति इमं विमानं, दिवा च रत्तो च तमं निहन्त्वा.
‘‘इमेसञ्च खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका;
मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो.
‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता;
आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति.
‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय;
ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति.
‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ;
तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति.
‘‘गन्त्वा मयं सिन्धुसोवीरभूमिं, धन्नत्थिका उद्दयं पत्थयाना;
यथापयोगा परिपुण्णचागा, काहाम सेरीसमहं उळार’’न्ति.
‘‘मा ¶ चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ;
पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ.
‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो;
सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा.
‘‘सञ्जानमानो ¶ न मुसा भणेय्य, परूपघाताय च चेतयेय्य;
वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य.
‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो;
सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति.
‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु;
मातापितूनञ्च यो अच्चयेन, नेक्खम्मपोणो चरिस्सति ब्रह्मचरियं.
‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य;
सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं.
‘‘तं कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे;
अञ्ञत्र तेनिह भस्मी [भस्मि (स्या.), भस्म (क.)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे;
तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति.
‘‘किं ¶ नाम सो किञ्च करोति कम्मं, किं नामधेय्यं किं पन तस्स गोत्तं;
मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि;
लाभा हि तस्स यस्स तुवं पिहेसी’’ति.
‘‘यो कप्पको सम्भवनामधेय्यो, उपासको कोच्छफलूपजीवी;
जानाथ नं तुम्हाकं पेसियो सो, मा खो नं हीळित्थ सुपेसलो सो’’ति.
‘‘जानामसे यं त्वं पवदेसि यक्ख, न खो नं जानाम स एदिसोति;
मयम्पि नं पूजयिस्साम यक्ख, सुत्वान तुय्हं वचनं उळार’’न्ति.
‘‘ये केचि इमस्मिं सत्थे मनुस्सा, दहरा महन्ता अथवापि मज्झिमा;
सब्बेव ते आलम्बन्तु विमानं, पस्सन्तु पुञ्ञानं फलं कदरिया’’ति.
ते तत्थ सब्बेव ‘अहं पुरे’ति, तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी.)];
सब्बेव ते आलम्बिंसु विमानं, मसक्कसारं विय वासवस्स.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु;
पाणातिपाता पटिविरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु;
अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा.
ते ¶ तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा;
पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं.
गन्त्वान ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी. क.)] पत्थयाना;
यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं.
गन्त्वान ते सङ्घरं सोत्थिवन्तो, पुत्तेहि दारेहि समङ्गिभूता;
आनन्दी वित्ता सुमना पतीता, अकंसु सेरीसमहं उळारं;
सेरीसकं ते परिवेणं मापयिंसु.
एतादिसा ¶ सप्पुरिसान सेवना, महत्थिका धम्मगुणान सेवना;
एकस्स अत्थाय उपासकस्स, सब्बेव सत्ता सुखिता [सुखिनो (पी. क.)] अहेसुन्ति.
सेरीसकपेतवत्थु दुतियं.
भाणवारं ततियं निट्ठितं.
३. नन्दकपेतवत्थु
राजा ¶ पिङ्गलको नाम, सुरट्ठानं अधिपति अहु;
मोरियानं उपट्ठानं गन्त्वा, सुरट्ठं पुनरागमा.
उण्हे मज्झन्हिके [मज्झन्तिके (सब्बत्थ)] काले, राजा पङ्कं [वङ्कं (क.)] उपागमि;
अद्दस मग्गं रमणीयं, पेतानं तं वण्णुपथं [वण्णनापथं (सी. स्या.)].
सारथिं ¶ आमन्तयी राजा –
‘‘अयं मग्गो रमणीयो, खेमो सोवत्थिको सिवो;
इमिना सारथि याम, सुरट्ठानं सन्तिके इतो’’.
तेन ¶ पायासि सोरट्ठो, सेनाय चतुरङ्गिनिया;
उब्बिग्गरूपो पुरिसो, सोरट्ठं एतदब्रवि.
‘‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनं;
पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति.
‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके;
अमानुसो वायति गन्धो, घोसो सुय्यति [सूयति (सी. स्या.)] दारुणो’’.
संविग्गो राजा सोरट्ठो, सारथिं एतदब्रवि;
‘‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनं;
पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति.
‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके;
अमानुसो वायति गन्धो, घोसो सुय्यति दारुणो’’.
हत्थिक्खन्धं समारुय्ह, ओलोकेन्तो चतुद्दिसं [चतुद्दिस्सा (क.)];
अद्दस निग्रोधं रमणीयं [रुक्खं निग्रोधं (स्या. क.)], पादपं छायासम्पन्नं;
नीलब्भवण्णसदिसं, मेघवण्णसिरीनिभं.
सारथिं ¶ ¶ आमन्तयी राजा, ‘‘किं एसो दिस्सति ब्रहा;
नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो’’.
‘‘निग्रोधो सो महाराज, पादपो छायासम्पन्नो;
नीलब्भवण्णसदिसो ¶ , मेघवण्णसिरीनिभो’’.
तेन पायासि सोरट्ठो, येन सो दिस्सते ब्रहा;
नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो.
हत्थिक्खन्धतो ओरुय्ह, राजा रुक्खं उपागमि;
निसीदि रुक्खमूलस्मिं, सामच्चो सपरिज्जनो;
पूरं पानीयसरकं, पूवे वित्ते च अद्दस.
पुरिसो ¶ च देववण्णी, सब्बाभरणभूसितो;
उपसङ्कमित्वा राजानं, सोरट्ठं एतदब्रवि.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतं;
पिवतु देवो पानीयं, पूवे खाद अरिन्दम’’.
पिवित्वा राजा पानीयं, सामच्चो सपरिज्जनो;
पूवे खादित्वा पित्वा च, सोरट्ठो एतदब्रवि.
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो;
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति.
‘‘नाम्हि देवो न गन्धब्बो, नापि [नम्हि (क.)] सक्को पुरिन्ददो;
पेतो अहं महाराज, सुरट्ठा इध मागतो’’ति.
‘‘किंसीलो किंसमाचारो, सुरट्ठस्मिं पुरे तुवं;
केन ते ब्रह्मचरियेन, आनुभावो अयं तवा’’ति.
‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;
अमच्चा पारिसज्जा च, ब्राह्मणो च पुरोहितो.
‘‘सुरट्ठस्मिं अहं देव, पुरिसो पापचेतसो;
मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको.
‘‘‘ददन्तानं ¶ करोन्तानं, वारयिस्सं बहुज्जनं;
अञ्ञेसं ददमानानं, अन्तरायकरो अहं.
‘‘‘विपाको नत्थि दानस्स, संयमस्स कुतो फलं;
नत्थि आचरियो नाम, अदन्तं को दमेस्सति.
‘‘‘समतुल्यानि ¶ भूतानि, कुतो [कुले (स्या. क.)] जेट्ठापचायिको;
नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं.
‘‘‘नत्थि दानफलं नाम, न विसोधेति वेरिनं;
लद्धेय्यं लभते मच्चो, नियतिपरिणामजं [परिणामजा (सी. क.)].
‘‘‘नत्थि ¶ माता पिता भाता, लोको नत्थि इतो परं;
नत्थि दिन्नं नत्थि हुतं, सुनिहितं न विज्जति.
‘‘‘योपि ¶ हनेय्य पुरिसं, परस्स छिन्दते [पुरिसस्स छिन्दे (स्या. क.)] सिरं;
न कोचि कञ्चि हनति, सत्तन्नं विवरमन्तरे.
‘‘‘अच्छेज्जाभेज्जो हि [भेज्जो (सी.), अभेज्जो (स्या.), भेज्जासि (क.)] जीवो, अट्ठंसो गुळपरिमण्डलो;
योजनानं सतं पञ्च, को जीवं छेत्तुमरहति.
‘‘‘यथा सुत्तगुळे खित्ते, निब्बेठेन्तं पलायति;
एवमेव च सो जीवो, निब्बेठेन्तो पलायति.
‘‘‘यथा गामतो निक्खम्म, अञ्ञं गामं पविसति;
एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति.
‘‘‘यथा ¶ गेहतो निक्खम्म, अञ्ञं गेहं पविसति;
एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति.
‘‘‘चुल्लासीति [चुळासीति (सी. स्या. क.)] महाकप्पिनो [महाकप्पुनो (सी.)], सतसहस्सानि हि;
ये बाला ये च पण्डिता, संसारं खेपयित्वान;
दुक्खस्सन्तं करिस्सरे.
‘‘‘मितानि सुखदुक्खानि, दोणेहि पिटकेहि च;
जिनो सब्बं पजानाति’, सम्मूळ्हा इतरा पजा.
‘‘एवंदिट्ठि पुरे आसिं, सम्मूळ्हो मोहपारुतो;
मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको.
‘‘ओरं मे छहि मासेहि, कालङ्किरिया भविस्सति;
एकन्तकटुकं घोरं, निरयं पपतिस्सहं.
[पे. व. ७०] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितं;
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं.
[पे. व. ७१] ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा.
‘‘वस्सानि ¶ सतसहस्सानि, घोसो सुय्यति तावदे;
लक्खो एसो महाराज, सतभागवस्सकोटियो.
‘‘कोटिसतसहस्सानि ¶ , निरये पच्चरे जना;
मिच्छादिट्ठी च दुस्सीला, ये च अरियूपवादिनो.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनं;
फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं.
‘‘तं ¶ ¶ सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;
धीता मय्हं महाराज, उत्तरा भद्दमत्थु ते.
‘‘करोति भद्दकं कम्मं, सीलेसुपोसथे रता;
सञ्ञता संविभागी च, वदञ्ञू वीतमच्छरा.
‘‘अखण्डकारी सिक्खाय, सुण्हा परकुलेसु च;
उपासिका सक्यमुनिनो, सम्बुद्धस्स सिरीमतो.
‘‘भिक्खु च सीलसम्पन्नो, गामं पिण्डाय पाविसि;
ओक्खित्तचक्खु सतिमा, गुत्तद्वारो सुसंवुतो.
‘‘सपदानं चरमानो, अगमा तं निवेसनं;
‘तमद्दस महाराज, उत्तरा भद्दमत्थु ते’.
‘‘पूरं पानीयसरकं, पूवे वित्ते च सा अदा;
‘पिता मे कालङ्कतो, भन्ते तस्सेतं उपकप्पतु’.
‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भुञ्जामि कामकामीहं, राजा वेस्सवणो यथा.
‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन;
सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चति;
तं बुद्धं सरणं गच्छ, सपुत्तदारो अरिन्दम.
‘‘अट्ठङ्गिकेन मग्गेन, फुसन्ति अमतं पदं;
तं धम्मं सरणं गच्छ, सपुत्तदारो अरिन्दम.
‘‘चत्तारो ¶ च पटिपन्ना [मग्गपटिपन्ना (सी. स्या.)], चत्तारो च फले ठिता;
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो;
तं सङ्घं सरणं गच्छ, सपुत्तदारो अरिन्दम.
‘‘पाणातिपाता ¶ ¶ विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु;
अमज्जपो मा च मुसा अभाणी, सकेन दारेन च होहि तुट्ठो’’ति.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो मम.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरं;
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि;
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो.
‘‘ओफुणामि ¶ [ओपुणामि (सी.), ओफुनामि (स्या. क.), ओपुनामि (?)] महावाते, नदिया सीघगामिया;
वमामि पापिकं दिट्ठिं, बुद्धानं सासने रतो’’.
इदं वत्वान सोरट्ठो, विरमित्वा पापदस्सना [पापदस्सनं (स्या. क.)];
नमो ¶ भगवतो कत्वा, पामोक्खो रथमारुहीति.
नन्दकपेतवत्थु ततियं.
४. रेवतीपेतवत्थु
[वि. व. ८६३] ‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे अदानसीले;
नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता [समज्जता (सी.)] नेरयिका दुखेना’’ति.
इच्चेव [इच्चेवं (स्या. क.)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता;
पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके.
‘‘आदिच्चवण्णं ¶ रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नं;
कस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या.)], उभतो विमानं उपसोभयन्ति;
तं दिस्सति सुरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति.
‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू;
तस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं.
‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति;
तं दिस्सति सुरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति.
‘‘नन्दियस्साहं ¶ भरिया, अगारिनी सब्बकुलस्स इस्सरा;
भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयदस्सनाया’’ति.
‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके;
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति.
‘‘किं नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति;
दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति.
‘‘एस संसवको नाम, गम्भीरो सतपोरिसो;
यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति.
‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके;
मुसावादेन वञ्चेसि, तं पापं पकतं तया.
‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो;
तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते.
‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासं;
अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति.
‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति.
‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि;
सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति.
‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य;
‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी.)] मथन्नपानं;
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’.
‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च.
‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
‘‘चातुद्दसिं ¶ पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता;
न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति.
इच्चेवं ¶ विप्पलपन्तिं, फन्दमानं ततो ततो;
खिपिंसु निरये घोरे, उद्धंपादं अवंसिरं.
‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानं;
वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति.
रेवतीपेतवत्थु चतुत्थं.
५. उच्छुपेतवत्थु
‘‘इदं ¶ मम उच्छुवनं महन्तं, निब्बत्तति पुञ्ञफलं अनप्पकं;
तं दानि मे न [न दानि मे तं (सी. क.)] परिभोगमेति, आचिक्ख भन्ते किस्स अयं विपाको.
‘‘हञ्ञामि [विहञ्ञामि (क.)] खज्जामि च वायमामि, परिसक्कामि परिभुञ्जितुं किञ्चि;
स्वाहं छिन्नथामो कपणो लालपामि, किस्स [किस्सस्स (सी.), किस्सस्सु (?)] कम्मस्स अयं विपाको.
‘‘विघातो चाहं परिपतामि छमायं, परिवत्तामि वारिचरोव घम्मे;
रुदतो च मे [दूरतो च मे (स्या. क.)] अस्सुका निग्गलन्ति, आचिक्ख भन्ते किस्स अयं विपाको.
‘‘छातो ¶ किलन्तो च पिपासितो च, सन्तस्सितो ¶ सातसुखं न विन्दे;
पुच्छामि तं एतमत्थं भदन्ते, कथं नु उच्छुपरिभोगं लभेय्य’’न्ति.
‘‘पुरे तुवं कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया;
अहञ्च तं एतमत्थं वदामि, सुत्वान त्वं एतमत्थं विजान.
‘‘उच्छुं ¶ तुवं खादमानो पयातो, पुरिसो च ते पिट्ठितो अन्वगच्छि;
सो च तं पच्चासन्तो कथेसि, तस्स तुवं न किञ्चि आलपित्थ.
‘‘सो च तं अभणन्तं अयाचि, ‘देहय्य उच्छु’न्ति च तं अवोच;
तस्स तुवं पिट्ठितो उच्छुं अदासि, तस्सेतं कम्मस्स अयं विपाको.
‘‘इङ्घ त्वं गन्त्वान पिट्ठितो गण्हेय्यासि [इङ्घ त्वं पिट्ठितो गण्ह उच्छुं (सी.)], गहेत्वान तं खादस्सु यावदत्थं;
तेनेव त्वं अत्तमनो भविस्ससि, हट्ठो चुदग्गो च पमोदितो चा’’ति.
गन्त्वान ¶ सो पिट्ठितो अग्गहेसि, गहेत्वान तं खादि यावदत्थं;
तेनेव सो अत्तमनो अहोसि, हट्ठो चुदग्गो च पमोदितो चाति.
उच्छुपेतवत्थु पञ्चमं.
६. कुमारपेतवत्थु
‘‘सावत्थि ¶ ¶ नाम नगरं, हिमवन्तस्स पस्सतो;
तत्थ आसुं द्वे कुमारा, राजपुत्ताति मे सुतं.
‘‘सम्मत्ता ¶ [पमत्ता (क.)] रजनीयेसु, कामस्सादाभिनन्दिनो;
पच्चुप्पन्नसुखे गिद्धा, न ते पस्सिंसुनागतं.
‘‘ते चुता च मनुस्सत्ता, परलोकं इतो गता;
तेध घोसेन्त्यदिस्सन्ता, पुब्बे दुक्कटमत्तनो.
‘‘‘बहूसु वत [बहुस्सुतेसु (सी. क.)] सन्तेसु, देय्यधम्मे उपट्ठिते;
नासक्खिम्हा च अत्तानं, परित्तं कातुं सुखावहं.
‘‘‘किं ततो पापकं अस्स, यं नो राजकुला चुता;
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता [खुप्पिपासासमप्पिता (सी. पी.)].
‘‘सामिनो इध हुत्वान, होन्ति असामिनो तहिं;
भमन्ति [चरन्ति (सी. पी.), मरन्ति (स्या.)] खुप्पिपासाय, मनुस्सा उन्नतोनता.
‘‘एतमादीनवं ञत्वा, इस्सरमदसम्भवं;
पहाय ¶ इस्सरमदं, भवे सग्गगतो नरो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति.
कुमारपेतवत्थु छट्ठं.
७. राजपुत्तपेतवत्थु
पुब्बे ¶ कतानं कम्मानं, विपाको मथये मनं;
रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे.
नच्चं गीतं रतिं खिड्डं, अनुभुत्वा अनप्पकं;
उय्याने परिचरित्वा, पविसन्तो गिरिब्बजं.
इसिं सुनेत्त [सुनित (क.)] मद्दक्खि, अत्तदन्तं समाहितं;
अप्पिच्छं हिरिसम्पन्नं, उञ्छे पत्तगते रतं.
हत्थिक्खन्धतो ओरुय्ह, लद्धा भन्तेति चाब्रवि;
तस्स पत्तं गहेत्वान, उच्चं पग्गय्ह खत्तियो.
थण्डिले ¶ पत्तं भिन्दित्वा, हसमानो अपक्कमि;
‘‘रञ्ञो कितवस्साहं पुत्तो, किं मं भिक्खु करिस्ससि’’.
तस्स ¶ कम्मस्स फरुसस्स, विपाको कटुको अहु;
यं राजपुत्तो वेदेसि, निरयम्हि समप्पितो.
छळेव चतुरासीति, वस्सानि नवुतानि च;
भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो.
उत्तानोपि च पच्चित्थ, निकुज्जो वामदक्खिणो;
उद्धंपादो ठितो चेव, चिरं बालो अपच्चथ.
बहूनि ¶ वस्ससहस्सानि, पूगानि नहुतानि च;
भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो.
एतादिसं खो कटुकं, अप्पदुट्ठप्पदोसिनं;
पच्चन्ति पापकम्मन्ता, इसिमासज्ज सुब्बतं.
सो तत्थ बहुवस्सानि, वेदयित्वा बहुं दुखं;
खुप्पिपासहतो नाम [खुप्पिपासाहतो नाम (सी. पी)], पेतो आसि ततो चुतो.
एतमादीनवं ञत्वा [दिस्वा (सी.)], इस्सरमदसम्भवं;
पहाय इस्सरमदं, निवातमनुवत्तये.
दिट्ठेव धम्मे पासंसो, यो बुद्धेसु सगारवो;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जतीति.
राजपुत्तपेतवत्थु सत्तमं.
८. गूथखादकपेतवत्थु
‘‘गूथकूपतो ¶ उग्गन्त्वा, को नु दीनो पतिट्ठसि [दीनो हि तिट्ठसि (सी.)];
निस्संसयं पापकम्मन्तो, किं नु सद्दहसे तुव’’न्ति.
‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;
पापकम्मं करित्वान, पेतलोकं इतो गतो’’.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति.
‘‘अहु ¶ आवासिको मय्हं, इस्सुकी कुलमच्छरी;
अज्झोसितो मय्हं घरे, कदरियो परिभासको.
‘‘तस्साहं ¶ ¶ वचनं सुत्वा, भिक्खवो परिभासिसं;
तस्स कम्मविपाकेन, पेतलोकं इतो गतो’’ति.
‘‘अमित्तो मित्तवण्णेन, यो ते आसि कुलूपको;
कायस्स भेदा दुप्पञ्ञो, किं नु पेच्च गतिं गतो’’ति.
‘‘तस्सेवाहं पापकम्मस्स, सीसे तिट्ठामि मत्थके;
सो च परविसयं पत्तो, ममेव परिचारको.
‘‘यं भदन्ते हदन्तञ्ञे, एतं मे होति भोजनं;
अहञ्च खो यं हदामि, एतं सो उपजीवती’’ति.
गूथखादकपेतवत्थु अट्ठमं.
९. गूथखादकपेतिवत्थु
‘‘गूथकूपतो ¶ उग्गन्त्वा, का नु दीना पतिट्ठसि;
निस्संसयं पापकम्मन्ता, किं नु सद्दहसे तुव’’न्ति.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति.
‘‘अहु आवासिको मय्हं, इस्सुकी कुलमच्छरी;
अज्झोसितो मय्हं घरे, कदरियो परिभासको.
‘‘तस्साहं वचनं सुत्वा, भिक्खवो परिभासिसं;
तस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘अमित्तो ¶ मित्तवण्णेन, यो ते आसि कुलूपको;
कायस्स भेदा दुप्पञ्ञो, किं नु पेच्च गतिं गतो’’ति.
‘‘तस्सेवाहं पापकम्मस्स, सीसे तिट्ठामि मत्थके;
सो च परविसयं पत्तो, ममेव परिचारको.
‘‘यं ¶ भदन्ते हदन्तञ्ञे, एतं मे होति भोजनं;
अहञ्च खो यं हदामि, एतं सो उपजीवती’’ति.
गूथखादकपेतिवत्थु नवमं.
१०. गणपेतवत्थु
‘‘नग्गा ¶ दुब्बण्णरूपात्थ, किसा धमनिसन्थता;
उप्फासुलिका [उप्पासुळिका (क.)] किसिका, के नु तुम्हेत्थ मारिसा’’ति.
‘‘मयं भदन्ते पेताम्हा, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति.
‘‘किं ¶ नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति.
‘‘अनावटेसु तित्थेसु, विचिनिम्हद्धमासकं;
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.
‘‘नदिं उपेम तसिता, रित्तका परिवत्तति;
छायं उपेम उण्हेसु, आतपो परिवत्तति.
‘‘अग्गिवण्णो च नो वातो, डहन्तो उपवायति;
एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो.
‘‘अपि योजनानि [अधियोजनानि (सी. क.)] गच्छाम, छाता आहारगेधिनो;
अलद्धाव ¶ निवत्ताम, अहो नो अप्पपुञ्ञता.
‘‘छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता;
उत्ताना पटिकिराम, अवकुज्जा पतामसे.
‘‘ते च तत्थेव पतिता [तत्थ पपहिता (क.)], भूमियं पटिसुम्भिता;
उरं सीसञ्च घट्टेम, अहो नो अप्पपुञ्ञता.
‘‘एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो;
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.
‘‘ते हि नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्ना, काहाम कुसलं बहु’’न्ति.
गणपेतवत्थु दसमं.
११. पाटलिपुत्तपेतवत्थु
‘‘दिट्ठा ¶ ¶ ¶ तया निरया तिरच्छानयोनि,
पेता असुरा अथवापि मानुसा देवा; सयमद्दस कम्मविपाकमत्तनो,
नेस्सामि तं पाटलिपुत्तमक्खतं; तत्थ गन्त्वा कुसलं करोहि कम्मं’’.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते;
करोमि तुय्हं वचनं, त्वंसि आचरियो मम.
‘‘दिट्ठा मया निरया तिरच्छानयोनि, पेता असुरा अथवापि मानुसा देवा;
सयमद्दसं ¶ कम्मविपाकमत्तनो, काहामि पुञ्ञानि अनप्पकानी’’ति.
पाटलिपुत्तपेतवत्थु एकादसमं.
१२. अम्बवनपेतवत्थु
‘‘अयञ्च ते पोक्खरणी सुरम्मा, समा सुतित्था च महोदका च;
सुपुप्फिता भमरगणानुकिण्णा, कथं तया लद्धा अयं मनुञ्ञा.
‘‘इदञ्च ते अम्बवनं सुरम्मं, सब्बोतुकं धारयते [धारयति (स्या. क.)] फलानि;
सुपुप्फितं भमरगणानुकिण्णं, कथं तया लद्धमिदं विमानं’’.
‘‘अम्बपक्कं दकं [अम्बपक्कोदकं (सी. स्या. पी.), अम्बपक्कूदकं (क.)] यागु, सीतच्छाया मनोरमा;
धीताय दिन्नदानेन, तेन मे इध लब्भति’’.
‘‘सन्दिट्ठिकं ¶ कम्मं एवं [सन्दिट्ठिकं एव (स्या.)] पस्सथ, दानस्स दमस्स संयमस्स विपाकं;
दासी अहं अय्यकुलेसु हुत्वा, सुणिसा होमि अगारस्स इस्सरा’’ति.
अम्बवनपेतवत्थु द्वादसमं.
१३. अक्खरुक्खपेतवत्थु
‘‘यं ¶ ¶ ददाति न तं होति, देथेव दानं दत्वा उभयं तरति;
उभयं तेन दानेन [तेन (क.)] गच्छति, जागरथ मापमज्जथा’’ति.
अक्खरुक्खपेतवत्थु तेरसमं.
१४. भोगसंहरपेतवत्थु
‘‘मयं ¶ भोगे संहरिम्ह, समेन विसमेन च;
ते अञ्ञे परिभुञ्जन्ति, मयं दुक्खस्स भागिनी’’ति.
भोगसंहरपेतवत्थु चुद्दसमं.
१५. सेट्ठिपुत्तपेतवत्थु
[जा. १.४.५४ जातकेपि] ‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो;
निरये पच्चमानानं, कदा अन्तो भविस्सति’’.
[जा. १.४.५५ जातकेपि] ‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति;
तथा हि पकतं पापं, तुय्हं मय्हञ्च मारिसा [मम तुय्हञ्च मारिस (सी. स्या. पी.)].
[जा. १.४.५३ जातकेपि] ‘‘दुज्जीवितमजीवम्ह ¶ , ये सन्ते न ददम्हसे;
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो.
[जा. १.४.५६ जातकेपि] ‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति.
सेट्ठिपुत्तपेतवत्थु पन्नरसमं.
१६. सट्ठिकूटपेतवत्थु
‘‘किं ¶ नु उम्मत्तरूपोव, मिगो भन्तोव धावसि;
निस्संसयं पापकम्मन्तो [पापकम्मं (स्या. पी.)], किं नु सद्दायसे तुव’’न्ति.
‘‘अहं ¶ भदन्ते पेतोम्हि, दुग्गतो यमलोकिको;
पापकम्मं करित्वान, पेतलोकं इतो गतो.
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;
सीसे मय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि.
‘‘सट्ठि ¶ कूटसहस्सानि, परिपुण्णानि सब्बसो;
सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति.
‘‘अथद्दसासिं सम्बुद्धं, सुनेत्तं भावितिन्द्रियं;
निसिन्नं रुक्खमूलस्मिं, झायन्तं अकुतोभयं.
‘‘सालित्तकप्पहारेन, भिन्दिस्सं तस्स मत्थकं;
तस्स कम्मविपाकेन, इदं दुक्खं निगच्छिसं.
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो;
सीसे मय्हं निपतन्ति, ते भिन्दन्ति च [निपतन्ति, वो भिन्दन्तेव (सी. धम्मपदट्ठकथा)] मत्थक’’न्ति.
‘‘धम्मेन ते कापुरिस, सट्ठिकूटसहस्सानि, परिपुण्णानि सब्बसो;
सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति.
सट्ठिकूटपेतवत्थु सोळसमं.
महावग्गो चतुत्थो निट्ठितो.
तस्सुद्दानं ¶ –
अम्बसक्करो ¶ ¶ सेरीसको, पिङ्गलो रेवति उच्छु;
द्वे कुमारा दुवे गूथा, गणपाटलिअम्बवनं.
अक्खरुक्खभोगसंहरा, सेट्ठिपुत्तसट्ठिकूटा;
इति सोळसवत्थूनि, वग्गो तेन पवुच्चति.
अथ वग्गुद्दानं –
उरगो उपरिवग्गो, चूळमहाति चतुधा;
वत्थूनि एकपञ्ञासं, चतुधा भाणवारतो.
पेतवत्थुपाळि निट्ठिता.