📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाये

थेरगाथा-अट्ठकथा

(पठमो भागो)

गन्थारम्भकथा

महाकारुणिकं नाथं, ञेय्यसागरपारगुं;

वन्दे निपुणगम्भीर-विचित्रनयदेसनं.

विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो;

वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.

सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;

वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.

वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;

हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.

या ता सुभूतिआदीहि, कतकिच्चेहि तादिहि;

थेरेहि भासिता गाथा, थेरीहि च निरामिसा.

उदाननादविधिना, गम्भीरा निपुणा सुभा;

सुञ्ञतापटिसंयुत्ता, अरियधम्मप्पकासिका.

थेरगाथाति नामेन, थेरीगाथाति तादिनो;

या खुद्दकनिकायम्हि, सङ्गायिंसु महेसयो.

तासं गम्भीरञाणेहि, ओगाहेतब्बभावतो;

किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.

सहसंवण्णनं यस्मा, धरते सत्थु सासनं;

पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.

तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि;

निकाये उपनिस्साय, पोराणट्ठकथानयं.

सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयं;

महाविहारवासीनं, समयं अविलोमयं.

यासं अत्थो दुविञ्ञेय्यो, अनुपुब्बिकथं विना;

तासं तञ्च विभावेन्तो, दीपयन्तो विनिच्छयं.

यथाबलं करिस्सामि, अत्थसंवण्णनं सुभं;

सक्कच्चं थेरगाथानं, थेरीगाथानमेव च.

इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;

तदत्थं विभजन्तस्स, निसामयथ साधवोति.

का पनेता थेरगाथा थेरीगाथा च, कथञ्च पवत्ताति, कामञ्चायमत्थो गाथासु वुत्तोयेव पाकटकरणत्थं पन पुनपि वुच्चते – तत्थ थेरगाथा ताव सुभूतित्थेरादीहि भासिता. या हि ते अत्तना यथाधिगतं मग्गफलसुखं पच्चवेक्खित्वा काचि उदानवसेन, काचि अत्तनो समापत्तिविहारपच्चवेक्खणवसेन, काचि पुच्छावसेन, काचि परिनिब्बानसमये सासनस्स निय्यानिकभावविभावनवसेन अभासिंसु, ता सब्बा सङ्गीतिकाले एकज्झं कत्वा ‘‘थेरगाथा’’इच्चेव धम्मसङ्गाहकेहि सङ्गीता. थेरीगाथा पन थेरियो उद्दिस्स देसिता.

ता पन विनयपिटकं, सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्ना. दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्ना, सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं , जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु गाथङ्गसङ्गहं गता.

‘‘द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;

चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो’’ति.

एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं गता.

तत्थ थेरगाथा ताव निपाततो एकनिपातो एकुत्तरवसेन याव चुद्दसनिपाताति चुद्दसनिपातो सोळसनिपातो वीसतिनिपातो तिंसनिपातो चत्तालीसनिपातो पञ्ञासनिपातो सट्ठिनिपातो सत्ततिनिपातोति एकवीसतिनिपातसङ्गहा. निपातनं निक्खिपनन्ति निपातो. एको एकेको गाथानं निपातो निक्खेपो एत्थाति एकनिपातो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो.

तत्थ एकनिपाते द्वादस वग्गा. एकेकस्मिं वग्गे दस दस कत्वा वीसुत्तरसतं थेरा, तत्तिका एव गाथा. वुत्तञ्हि –

‘‘वीसुत्तरसतं थेरा, कतकिच्चा अनासवा;

एककम्हि निपातम्हि, सुसङ्गीता महेसिभी’’ति.

दुकनिपाते एकूनपञ्ञास थेरा, अट्ठनवुति गाथा; तिकनिपाते सोळस थेरा, अट्ठचत्तालीस गाथा; चतुक्कनिपाते तेरस थेरा, द्वेपञ्ञास गाथा; पञ्चकनिपाते द्वादस थेरा, सट्ठि गाथा; छक्कनिपाते चुद्दस थेरा, चतुरासीति गाथा; सत्तकनिपाते पञ्च थेरा, पञ्चतिंस गाथा; अट्ठकनिपाते तयो थेरा, चतुवीसति गाथा; नवकनिपाते एको थेरो, नव गाथा; दसनिपाते सत्त थेरा, सत्तति गाथा; एकादसनिपाते एको थेरो, एकादस गाथा; द्वादसनिपाते द्वे थेरा, चतुवीसति गाथा; तेरसनिपाते एको थेरो, तेरस गाथा; चुद्दसनिपाते द्वे थेरा, अट्ठवीसति गाथा; पन्नरसनिपातो नत्थि, सोळसनिपाते द्वे थेरा, द्वत्तिंस गाथा; वीसतिनिपाते दस थेरा, पञ्चचत्तालीसाधिकानि द्वे गाथासतानि; तिंसनिपाते तयो थेरा, सतं पञ्च च गाथा; चत्तालीसनिपाते एको थेरो, द्वेचत्तालीस गाथा; पञ्ञासनिपाते एको थेरो, पञ्चपञ्ञास गाथा; सट्ठिनिपाते एको थेरो, अट्ठसट्ठि गाथा; सत्ततिनिपाते एको थेरो, एकसत्तति गाथा. सम्पिण्डेत्वा पन द्वेसतानि चतुसट्ठि च थेरा, सहस्सं तीणि सतानि सट्ठि च गाथाति. वुत्तम्पि चेतं –

‘‘सहस्सं होन्ति ता गाथा, तीणि सट्ठि सतानि च;

थेरा च द्वे सता सट्ठि, चत्तारो च पकासिता’’ति.

थेरीगाथा पन एकनिपातो एकुत्तरवसेन याव नवनिपाताति नवनिपातो एकादसनिपातो, द्वादसनिपातो, सोळसनिपातो, वीसतिनिपातो, तिंसनिपातो, चत्तालीसनिपातो, महानिपातोति सोळसनिपातसङ्गहा. तत्थ एकनिपाते अट्ठारस थेरियो, अट्ठारसेव गाथा; दुकनिपाते दस थेरियो, वीसति गाथा; तिकनिपाते अट्ठ थेरियो, चतुवीसति गाथा; चतुक्कनिपाते एका थेरी, चतस्सो गाथा; पञ्चकनिपाते द्वादस थेरियो सट्ठि गाथा; छक्कनिपाते अट्ठ थेरियो अट्ठचत्तालीस गाथा; सत्तनिपाते तिस्सो थेरियो, एकवीसति गाथा; अट्ठ निपाततो पट्ठाय याव सोळसनिपाता एकेका थेरियो तंतंनिपातपरिमाणा गाथा; वीसतिनिपाते पञ्च थेरियो, अट्ठारससतगाथा; तिंसनिपाते एका थेरी, चतुत्तिंस गाथा; चत्तालीसनिपाते एका थेरी, अट्ठचत्तालीस गाथा; महानिपातेपि एका थेरी, पञ्चसत्तति गाथा. एवमेत्थ निपातानं गाथावग्गानं गाथानञ्च परिमाणं वेदितब्बं.

निदानगाथावण्णना

एवं परिच्छिन्नपरिमाणासु पनेतासु थेरगाथा आदि. तत्थापि –

‘‘सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे;

सुणाथ भावितत्तानं, गाथा अत्थूपनायिका’’ति.

अयं पठममहासङ्गीतिकाले आयस्मता आनन्देन तेसं थेरानं थोमनत्थं भासिता गाथा आदि. तत्थ सीहानन्ति सीहसद्दो ‘‘सीहो, भिक्खवे, मिगराजा’’तिआदीसु (अ. नि. ४.३३) मिगराजे आगतो. ‘‘अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमी’’तिआदीसु (अ. नि. ५.३४) पञ्ञत्तियं. ‘‘सीहोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’तिआदीसु (अ. नि. ५.९९; १०.२१) तथागते. तत्थ यथा तथागते सदिसकप्पनाय आगतो, एवं इधापि सदिसकप्पनावसेनेव वेदितब्बो, तस्मा सीहानंवाति सीहानं इव. सन्धिवसेन सरलोपो ‘‘एवंस ते’’तिआदीसु (म. नि. १.२२) विय. तत्थ इवाति निपातपदं. सुणाथाति आख्यातपदं. इतरानि नामपदानि. सीहानंवाति च सम्बन्धे सामिवचनं. कामञ्चेत्थ सम्बन्धी सरूपतो न वुत्तो, अत्थतो पन वुत्तोव होति. यथा हि ‘‘ओट्ठस्सेव मुखं एतस्सा’’ति वुत्ते ओट्ठस्स मुखं विय मुखं एतस्साति अयमत्थो वुत्तो एव होति, एवमिधापि ‘‘सीहानंवा’’ति वुत्ते सीहानं नादो वियाति अयमत्थो वुत्तो एव होति. तत्थ मुखसद्दसन्निधानं होतीति चे, इधापि ‘‘नदन्तान’’न्ति पदसन्निधानतो, तस्मा सीहानंवाति निदस्सनवचनं. नदन्तानन्ति तस्स निदस्सितब्बेन सम्बन्धदस्सनं. दाठीनन्ति तब्बिसेसनं. गिरिगब्भरेति तस्स पवत्तिट्ठानदस्सनं. सुणाथाति सवने नियोजनं. भावितत्तानन्ति सोतब्बस्स पभवदस्सनं. गाथाति सोतब्बवत्थुदस्सनं. अत्थुपनायिकाति तब्बिसेसनं. कामञ्चेत्थ ‘‘सीहानं नदन्तानं दाठीन’’न्ति पुल्लिङ्गवसेन आगतं, लिङ्गं पन परिवत्तेत्वा ‘‘सीहीन’’न्तिआदिना इत्थिलिङ्गवसेनापि अत्थो वेदितब्बो. एकसेसवसेन वा सीहा च सीहियो च सीहा, तेसं सीहानन्तिआदिना साधारणा हेता तिस्सो निदानगाथा थेरगाथानं थेरीगाथानञ्चाति.

तत्थ सहनतो हननतो च सीहो. यथा हि सीहस्स मिगरञ्ञो बलविसेसयोगतो सरभमिगमत्तवरवारणादितोपि परिस्सयो नाम नत्थि, वातातपादिपरिस्सयम्पि सो सहतियेव, गोचराय पक्कमन्तोपि तेजुस्सदताय मत्तगन्धहत्थिवनमहिंसादिके समागन्त्वा अभीरू अछम्भी अभिभवति, अभिभवन्तो च ते अञ्ञदत्थु हन्त्वा तत्थ मुदुमंसानि भक्खयित्वा सुखेनेव विहरति, एवमेतेपि महाथेरा अरियबलविसेसयोगेन सब्बेसम्पि परिस्सयानं सहनतो, रागादिसंकिलेसबलस्स अभिभवित्वा हननतो पजहनतो तेजुस्सदभावेन कुतोचिपि अभीरू अछम्भी झानादिसुखेन विहरन्तीति सहनतो हननतो च सीहा वियाति सीहा. सद्दत्थतो पन यथा कन्तनत्थेन आदिअन्तविपल्लासतो तक्कं वुच्चति, एवं हिंसनट्ठेन सीहो वेदितब्बो. तथा सहनट्ठेन. पिसोदरादिपक्खेपेन निरुत्तिनयेन पन वुच्चमाने वत्तब्बमेव नत्थि.

अथ वा यथा मिगराजा केसरसीहो अत्तनो तेजुस्सदताय एकचारी विहरति, न कञ्चि सहायं पच्चासीसति, एवमेतेपि तेजुस्सदताय विवेकाभिरतिया च एकचारिनोति एकचरियट्ठेनपि सीहा वियाति सीहा, तेनाह – भगवा ‘‘सीहंवेकचरं नाग’’न्ति (सं. नि. १.३०; सु. नि. १६८).

अथ वा असन्तासनजवपरक्कमादिविसेसयोगतो सीहा वियाति सीहा, एते महाथेरा. वुत्तञ्हेतं भगवता –

‘‘द्वेमे, भिक्खवे, असनिया फलन्तिया न सन्तसन्ति, कतमेव द्वे? भिक्खु च खीणासवो सीहो च मिगराजा’’ति (अ. नि. २.६०).

जवोपि सीहस्स अञ्ञेहि असाधारणो, तथा परक्कमो. तथा हि सो उसभसतम्पि लङ्घित्वा वनमहिंसादीसु निपतति, पोतकोपि समानो पभिन्नमदानम्पि मत्तवरवारणानं पटिमानं भिन्दित्वा दन्तकळीरंव खादति. एतेसं पन अरियमग्गजवो इद्धिजवो च अञ्ञेहि असाधारणो, सम्मप्पधानपरक्कमो च निरतिसयो. तस्मा सीहानंवाति सीहसदिसानं विय. सीहस्स चेत्थ हीनूपमता दट्ठब्बा, अच्चन्तविसिट्ठस्स सहनादिअत्थस्स थेरेस्वेव लब्भनतो.

नदन्तानन्ति गज्जन्तानं. गोचरपरक्कमतुट्ठिवेलादीसु हि यथा सीहा अत्तनो आसयतो निक्खमित्वा विजम्भित्वा सीहनादं अभीतनादं नदन्ति, एवं एतेपि विसयज्झत्तपच्चवेक्खणउदानादिकालेसु इमं अभीतनादं नदिंसु. तेन वुत्तं – ‘‘सीहानंव नदन्तान’’न्ति. दाठीनन्ति दाठावन्तानं. पसट्ठदाठीनं, अतिसयदाठानन्ति वा अत्थो. यथा हि सीहा अतिविय दळ्हानं तिक्खानञ्च चतुन्नं दाठानं बलेन पटिपक्खं अभिभवित्वा अत्तनो मनोरथं मत्थकं पूरेन्ति, एवमेतेपि चतुन्नं अरियमग्गदाठानं बलेन अनादिमति संसारे अनभिभूतपुब्बपटिपक्खं अभिभवित्वा अत्तनो मनोरथं मत्थकं पापेसुं. इधापि दाठा वियाति दाठाति सदिसकप्पनावसेनेव अत्थो वेदितब्बो.

गिरिगब्भरेति पब्बतगुहायं, समीपत्थे भुम्मवचनं. ‘‘गिरिगव्हरे’’ति केचि पठन्ति. पब्बतेसु वनगहने वनसण्डेति अत्थो. इदं पन नेसं विरोचनट्ठानदस्सनञ्चेव सीहनादस्स योग्यभूमिदस्सनञ्च. नदन्तानं गिरिगब्भरेति योजना. यथा हि सीहा येभुय्येन गिरिगब्भरे अञ्ञेहि दुरासदताय जनविवित्ते वसन्ता अत्तनो दस्सनेन उप्पज्जनकस्स खुद्दकमिगसन्तासस्स परिहरणत्थं गोचरगमने सीहनादं नदन्ति, एवमेतेपि अञ्ञेहि दुरासदगिरिगब्भरसदिसेव सुञ्ञागारेवसन्ता गुणेहि खुद्दकानं पुथुज्जनानं तण्हादिट्ठिपरित्तासपरिवज्जनत्थं वक्खमानगाथासङ्खातं अभीतनादं नदिंसु. तेन वुत्तं ‘‘सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे’’ति.

सुणाथाति सवनाणत्तिकवचनं, तेन वक्खमानानं गाथानं सन्निपतिताय परिसाय सोतुकामतं उप्पादेन्तो सवने आदरं जनेति, उस्साहं समुट्ठापेन्तो गारवं बहुमानञ्च उपट्ठपेति. अथ वा ‘‘सीहान’’न्तिआदीनं पदानं सदिसकप्पनाय विना मुख्यवसेनेव अत्थो वेदितब्बो. तस्मा दळ्हतिक्खभावेन पसट्ठातिसयदाठताय दाठीनं गिरिगब्भरे नदन्तानं सीहगज्जितं गज्जन्तानं सीहानं मिगराजूनं विय तेसं अभीतनादसदिसा गाथा सुणाथाति अत्थो. इदं वुत्तं होति – ‘‘यथा सीहनादं नदन्तानं सीहानं मिगराजूनं कुतोचिपि भयाभावतो सो अभीतनादो तदञ्ञमिगसन्तासकरो, एवं भावितत्तानं अप्पमत्तानं थेरानं सीहनादसदिसियो सब्बसो भयहेतूनं सुप्पहीनत्ता अभीतनादभूता, पमत्तजनसन्तासकरा गाथा सुणाथा’’ति.

भावितत्तानन्ति भावितचित्तानं. चित्तञ्हि ‘‘अत्ता हि किर दुद्दमो (ध. प. १५९) यो वे ठितत्तो तसरंव उज्जू’’ति (सु. नि. २१७) च ‘‘अत्तसम्मापणिधी’’ति (खु. पा. ५.४; सु. नि. २६३) च एवमादीसु अत्ताति वुच्चति, तस्मा अधिचित्तानुयोगेन समथविपस्सनाभिवड्ढितचित्तानं समथविपस्सनाभावनामत्थकं पापेत्वा ठितानन्ति अत्थो. अथ वा भावितत्तानन्ति भावितसभावानं, सभावभूतसीलादिभावितानन्ति अत्थो. गीयतीति गाथा, अनुट्ठुभादिवसेन इसीहि पवत्तितं चतुप्पदं छप्पदं वा वचनं. अञ्ञेसम्पि तंसदिसताय तथा वुच्चन्ति. अत्तत्थादिभेदे अत्थे उपनेन्ति तेसु वा उपनिय्यन्तीति अत्थूपनायिका.

अथ वा भावितत्तानन्ति भावितत्ताभावानं, अत्तभावो हि आहितो अहं मानो एत्थाति ‘‘अत्ता’’ति वुच्चति, सो च तेहि अप्पमादभावनाय अनवज्जभावनाय भावितो सम्मदेव गुणगन्धं गाहापितो. तेन तेसं कायभावना सीलभावना चित्तभावना पञ्ञाभावनाति चतुन्नम्पि भावनानं परिपुण्णभावं दस्सेति. ‘‘भावना’’ति च सम्बोधिपटिपदा इधाधिप्पेता. यायं सच्चसम्बोधि अत्थि, सा दुविधा अभिसमयतो तदत्थतो च. सम्बोधि पन तिविधा सम्मासम्बोधि पच्चेकसम्बोधि सावकसम्बोधीति. तत्थ सम्मा सामं सब्बधम्मानं बुज्झनतो बोधनतो च सम्मासम्बोधि. सब्बञ्ञुतञ्ञाणपदट्ठानं मग्गञाणं मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं ‘‘सम्मासम्बोधी’’ति वुच्चति. तेनाह –

‘‘बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. पारायनत्थुतिगाथानिद्देस ९७; पटि. म. १.१६१).

बोधनेय्यबोधनत्थो हि बलेसु वसीभावो. पच्चेकं सयमेव बोधीति पच्चेकसम्बोधि, अननुबुद्धो सयम्भूञाणेन सच्चाभिसमयोति अत्थो. सम्मासम्बुद्धानञ्हि सयम्भूञाणताय सयमेव पवत्तमानोपि सच्चाभिसमयो सानुबुद्धो अपरिमाणानं सत्तानं सच्चाभिसमयस्स हेतुभावतो. इमेसं पन सो एकस्सापि सत्तस्स सच्चाभिसमयहेतु न होति. सत्थु धम्मदेसनाय सवनन्ते जाताति सावका. सावकानं सच्चाभिसमयो सावकसम्बोधि. तिविधापेसा तिण्णं बोधिसत्तानं यथासकं आगमनीयपटिपदाय मत्थकप्पत्तिया सतिपट्ठानादीनं सत्ततिंसाय बोधिपक्खियधम्मानं भावनापारिपूरीति वेदितब्बा इतराभिसमयानं तदविनाभावतो. न हि सच्छिकिरियाभिसमयेन विना भावनाभिसमयो सम्भवति, सति च भावनाभिसमये पहानाभिसमयो परिञ्ञाभिसमयो च सिद्धोयेव होतीति.

यदा हि महाबोधिसत्तो परिपूरितबोधिसम्भारो चरिमभवे कतपुब्बकिच्चो बोधिमण्डं आरुय्ह – ‘‘न ताविमं पल्लङ्कं भिन्दिस्सामि, याव न मे अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति पटिञ्ञं कत्वा अपराजितपल्लङ्के निसिन्नो असम्पत्ताय एव सञ्झावेलाय मारबलं विधमित्वा पुरिमयामे पुब्बेनिवासानुस्सतिञाणेन अनेकाकारवोकारे पुब्बे निवुत्थक्खन्धे अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुविसोधनेन चुतूपपातञाणअनागतंसञाणानि अधिगन्त्वा पच्छिमयामे ‘‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च, अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्सा’’तिआदिना (दी. नि. २.५७) जरामरणतो पट्ठाय पटिच्चसमुप्पादमुखेन विपस्सनं अभिनिविसित्वा महागहनं छिन्दितुं निसदसिलायं फरसुं निसेन्तो विय किलेसगहनं छिन्दितुं लोकनाथो ञाणफरसुं तेजेन्तो बुद्धभावाय हेतुसम्पत्तिया परिपाकं गतत्ता सब्बञ्ञुतञ्ञाणाधिगमाय विपस्सनं गब्भं गण्हापेन्तो अन्तरन्तरा नानासमापत्तियो समापज्जित्वा यथाववत्थापिते नामरूपे तिलक्खणं आरोपेत्वा अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारसङ्खारे सम्मसन्तो छत्तिंसकोटिसतसहस्समुखेन सम्मसनवारं वित्थारेत्वा तत्थ महावजिरञाणसङ्खाते विपस्सनाञाणे तिक्खे सूरे पसन्ने वुट्ठानगामिनिभावेन पवत्तमाने यदा तं मग्गेन घटेति, तदा मग्गपटिपाटिया दियड्ढकिलेससहस्सं खेपेन्तो अग्गमग्गक्खणे सम्मासम्बोधिं अधिगच्छति नाम, अग्गफलक्खणतो पट्ठाय अधिगतो नाम. सम्मासम्बुद्धभावतो दसबलचतुवेसारज्जादयोपि तस्स तदा हत्थगतायेव होन्तीति अयं ताव अभिसमयतो सम्मासम्बोधिपटिपदा. तदत्थतो पन महाभिनीहारतो पट्ठाय याव तुसितभवने निब्बत्ति, एत्थन्तरे पवत्तं बोधिसम्भारसम्भरणं. तत्थ यं वत्तब्बं, तं सब्बाकारसम्पन्नं चरियापिटकवण्णनायं वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव गहेतब्बं.

पच्चेकबोधिसत्तापि पच्चेकबोधिया कताभिनीहारा अनुपुब्बेन सम्भतपच्चेकसम्बोधिसम्भारा तादिसे काले चरिमत्तभावे ठिता ञाणस्स परिपाकगतभावेन उपट्ठितं संवेगनिमित्तं गहेत्वा सविसेसं भवादीसु आदीनवं दिस्वा सयम्भूञाणेन पवत्ति पवत्तिहेतुं निवत्ति निवत्तिहेतुञ्च परिच्छिन्दित्वा ‘‘सो ‘इदं दुक्ख’न्ति योनिसो मनसि करोती’’तिआदिना आगतनयेन चतुसच्चकम्मट्ठानं परिब्रूहेन्ता अत्तनो अभिनीहारानुरूपं सङ्खारे परिमद्दन्ता अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अग्गमग्गं अधिगच्छन्ता पच्चेकसम्बोधिं अभिसम्बुज्झन्ति नाम, अग्गफलक्खणतो पट्ठाय पच्चेकसम्बुद्धा नाम हुत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्या होन्ति.

सावका पन सत्थु सब्रह्मचारिनो वा चतुसच्चकम्मट्ठानकथं सुत्वा तस्मिंयेव खणे कालन्तरे वा तज्जं पटिपत्तिं अनुतिट्ठन्ता घटेन्ता वायमन्ता विपस्सनं उस्सुक्कापेत्वा, यदि वा पटिपदाय वड्ढन्तिया, सच्चानि पटिविज्झन्ता अत्तनो अभिनीहारानुरूपसिद्धिअग्गसावकभूमिया वा केवलं वा अग्गमग्गक्खणे सावकसम्बोधिं अधिगच्छन्ति नाम. ततो परं सावकबुद्धा नाम होन्ति सदेवके लोके अग्गदक्खिणेय्या. एवं ताव अभिसमयतो पच्चेकसम्बोधि सावकसम्बोधि च वेदितब्बा.

तदत्थतो पन यथा महाबोधिसत्तानं हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च बोधिसम्भारसम्भरणं इच्छितब्बं मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च, उपरिमपरिच्छेदेन सोळस असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च एते च भेदा पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन वेदितब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति पञ्ञा तिक्खा, ततो च उपायकोसल्लस्स विसदनिपुणभावेन नचिरस्सेव पारमियो पारिपूरिं गच्छन्ति. सद्धाधिकानं पञ्ञा मज्झिमा होतीति तेसं नातिसीघं नातिसणिकं पारमियो पारिपूरिं गच्छन्ति. वीरियाधिकानं पन पञ्ञा मन्दा होतीति तेसं चिरेनेव पारमियो पारिपूरिं गच्छन्ति. न एवं पच्चेकबोधिसत्तानं. तेसञ्हि सतिपि पञ्ञाधिकभावे द्वे असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च बोधिसम्भारसम्भरणं इच्छितब्बं, न ततो ओरं. सद्धाधिकवीरियाधिकापि वुत्तपरिच्छेदतो परं कतिपये एव कप्पे अतिक्कमित्वा पच्चेकसम्बोधिं अभिसम्बुज्झन्ति, न ततियं असङ्ख्येय्यन्ति. सावकबोधिसत्तानं पन येसं अग्गसावकभावाय अभिनीहारो, तेसं एकं असङ्ख्येय्यं कप्पानं सतसहस्सञ्च सम्भारसम्भरणं इच्छितब्बं. येसं महासावकभावाय, तेसं कप्पानं सतसहस्समेव, तथा बुद्धस्स मातापितूनं उपट्ठाकस्स पुत्तस्स च. तत्थ यथा –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोहाना, अभिनीहारो समिज्झती’’ति. (बु. वं. २.५९) –

एवं वुत्ते अट्ठ धम्मे समोधानेत्वा कतपणिधानानं महाबोधिसत्तानं महाभिनीहारतो पभुति सविसेसं दानादीसु युत्तप्पयुत्तानं दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं देन्तानं तदनुरूपसीलादिके सब्बपारमिधम्मे आचिनन्तानम्पि यथावुत्तकालपरिच्छेदं असम्पत्वा अन्तरा एव बुद्धभावप्पत्ति नाम नत्थि. कस्मा? ञाणस्स अपरिपच्चनतो. परिच्छिन्नकाले निप्फादितं विय हि सस्सं बुद्धञाणं यथापरिच्छिन्नकालवसेनेव वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्तं गब्भं गण्हन्तं परिपाकं गच्छतीति एवं –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, विगतासवदस्सनं;

अधिकारो छन्दता एते, अभिनीहारकारणा’’ति. (सु. नि. अट्ठ. १.खग्गविसाणसुत्तवण्णना) –

इमे पञ्च धम्मे समोधानेत्वा कताभिनीहारानं पच्चेकबोधिसत्तानं ‘‘अधिकारो छन्दता’’ति द्वङ्गसमन्नागताय पत्थनाय वसेन कतपणिधानानं सावकबोधिसत्तानञ्च तत्थ तत्थ वुत्तकालपरिच्छेदं असम्पत्वा अन्तरा एव पच्चेकसम्बोधिया यथावुत्तसावकसम्बोधिया च अधिगमो नत्थि. कस्मा? ञाणस्स अपरिपच्चनतो. इमेसम्पि हि यथा महाबोधिसत्तानं दानादिपारमीहि परिब्रूहिता पञ्ञापारमी अनुक्कमेन गब्भं गण्हन्ती परिपाकं गच्छन्ती बुद्धञाणं परिपूरेति, एवं दानादीहि परिब्रूहिता अनुपुब्बेन यथारहं गब्भं गण्हन्ती परिपाकं गच्छन्ती पच्चेकबोधिञाणं सावकबोधिञाणञ्च परिपूरेति. दानपरिचयेन हेते तत्थ तत्थ भवे अलोभज्झासयताय सब्बत्थ असङ्गमानसा अनपेक्खचित्ता हुत्वा, सीलपरिचयेन सुसंवुतकायवाचताय सुपरिसुद्धकायवचीकम्मन्ता परिसुद्धाजीवा इन्द्रियेसु गुत्तद्वारा भोजने मत्तञ्ञुनो हुत्वा जागरियानुयोगेन चित्तं समादहन्ति, स्वायं तेसं जागरियानुयोगो गतपच्चागतिकवत्तवसेन वेदितब्बो.

एवं पन पटिपज्जन्तानं अधिकारसम्पत्तिया अप्पकसिरेनेव अट्ठ समापत्तियो पञ्चाभिञ्ञा छळभिञ्ञा अधिट्ठानभूता पुब्बभागविपस्सना च हत्थगतायेव होन्ति. वीरियादयो पन तदन्तोगधा एव. यञ्हि पच्चेकबोधिया सावकबोधिया वा अत्थाय दानादिपुञ्ञसम्भरणे अब्भुस्सहनं, इदं वीरियं. यं तदनुपरोधस्स सहनं, अयं खन्ति. यं दानसीलादिसमादानाविसंवादनं, इदं सच्चं. सब्बत्थमेव अचलसमाधानाधिट्ठानं, इदं अधिट्ठानं . या दानसीलादीनं पवत्तिट्ठानभूतेसु सत्तेसु हितेसिता, अयं मेत्ता. यं सत्तानं कतविप्पकारेसु अज्झुपेक्खनं, अयं उपेक्खाति. एवं दानसीलभावनासु सीलसमाधिपञ्ञासु च सिज्झमानासु वीरियादयो सिद्धा एव होन्ति. सायेव पच्चेकबोधिअत्थाय सावकबोधिअत्थाय च दानादिपटिपदा तेसं बोधिसत्तानं सन्तानस्स भावनतो परिभावनतो भावना नाम. विसेसतो दानसीलादीहि स्वाभिसङ्खते सन्ताने पवत्ता समथविपस्सनापटिपदा, यतो ते बोधिसत्ता पुब्बयोगावचरसमुदागमसम्पन्ना होन्ति. तेनाह भगवा –

‘‘पञ्चिमे, आनन्द, आनिसंसा पुब्बयोगावचरे. कतमे पञ्च? इधानन्द, पुब्बयोगावचरो दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति, अथ देवपुत्तो समानो अञ्ञं आराधेति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति, अथ पच्छिमे काले पच्चेकसम्बुद्धो होती’’ति (सु. नि. अट्ठ. १.खग्गविसाणसुत्तवण्णना).

इति पुब्बभागपटिपदाभूताय पारमितापरिभाविताय समथविपस्सनाभावनाय निरोधगामिनिपटिपदाभूताय अभिसमयसङ्खाताय मग्गभावनाय च भावितत्तभावा बुद्धपच्चेकबुद्धबुद्धसावका भावितत्ता नाम. तेसु इध बुद्धसावका अधिप्पेता.

एत्थ च ‘‘सीहानंवा’’ति इमिना थेरानं सीहसमानवुत्तितादस्सनेन अत्तनो पटिपक्खेहि अनभिभवनीयतं, ते च अभिभुय्य पवत्तिं दस्सेति. ‘‘सीहानंव नदन्तानं…पे… गाथा’’ति इमिना थेरगाथानं सीहनादसदिसतादस्सनेन तासं परवादेहि अनभिभवनीयतं, ते च अभिभवित्वा पवत्तिं दस्सेति. ‘‘भावितत्तान’’न्ति इमिना तदुभयस्स कारणं विभावेति. भावितत्तभावेन थेरा इध सीहसदिसा वुत्ता, तेसञ्च गाथा सीहनादसदिसियो. ‘‘अत्थूपनायिका’’ति इमिना अभिभवने पयोजनं दस्सेति. तत्थ थेरानं पटिपक्खो नाम संकिलेसधम्मो, तदभिभवो तदङ्गिविक्खम्भनप्पहानेहि सद्धिं समुच्छेदप्पहानं. तस्मिं सति पटिपस्सद्धीप्पहानं निस्सरणप्पहानञ्च सिद्धमेव होति, यतो ते भावितत्ताति वुच्चन्ति. मग्गक्खणे हि अरिया अप्पमादभावनं भावेन्ति नाम, अग्गफलक्खणतो पट्ठाय भावितत्ता नामाति वुत्तोवायमत्थो.

तेसु तदङ्गप्पहानेन नेसं सीलसम्पदा दस्सिता, विक्खम्भनप्पहानेन समाधिसम्पदा, समुच्छेदप्पहानेन पञ्ञासम्पदा, इतरेन तासं फलं दस्सितं. सीलेन च तेसं पटिपत्तिया आदिकल्याणता दस्सिता, ‘‘को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं’’ (सं. नि. ५.३६९), ‘‘सीले पतिट्ठाय’’ (सं. नि. १.२३; विसुद्धि. १.१), ‘‘सब्बपापस्स अकरण’’न्ति (ध. प. १८३; दी. नि. २.९०) च वचनतो सीलं पटिपत्तिया आदिकल्याणंव अविप्पटिसारादिगुणावहत्ता. समाधिना मज्झेकल्याणता दस्सिता, ‘‘चित्तं भावयं’’, ‘‘कुसलस्स उपसम्पदा’’ति च वचनतो समाधिपटिपत्तिया मज्झेकल्याणोव, इद्धिविधादिगुणावहत्ता. पञ्ञाय परियोसानकल्याणता दस्सिता, ‘‘सचित्तपरियोदपनं’’ (ध. प. १८३; दी. नि. २.९०), ‘‘पञ्ञं भावय’’न्ति (सं. नि. १.२३; विसुद्धि. १.१) च वचनतो पञ्ञा पटिपत्तिया परियोसानंव, पञ्ञुत्तरतो कुसलानं धम्मानं साव कल्याणा इट्ठानिट्ठेसु तादिभावावहत्ता.

‘‘सेलो यथा एकघनो, वातेन न समीरति; (महाव. २४४);

एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता’’ति. (ध. प. ८१) –

हि वुत्तं.

तथा सीलसम्पदाय तेविज्जभावो दस्सितो. सीलसम्पत्तिञ्हि निस्साय तिस्सो विज्जा पापुणन्ति. समाधिसम्पदाय छळभिञ्ञाभावो. समाधिसम्पत्तिञ्हि निस्साय छळभिञ्ञा पापुणन्ति. पञ्ञासम्पदाय पभिन्नपटिसम्भिदाभावो. पञ्ञासम्पदञ्हि निस्साय चतस्सो पटिसम्भिदा पापुणन्ति. इमिना तेसं थेरानं केचि तेविज्जा, केचि छळभिञ्ञा, केचि पटिसम्भिदापत्ताति अयमत्थो दस्सितोति वेदितब्बं.

तथा सीलसम्पदाय तेसं कामसुखानुयोगसङ्खातस्स अन्तस्स परिवज्जनं दस्सेति. समाधिसम्पदाय अत्तकिलमथानुयोगसङ्खातस्स, पञ्ञासम्पदाय मज्झिमाय पटिपदाय सेवनं दस्सेति. तथा सीलसम्पदाय तेसं वीतिक्कमप्पहानं किलेसानं दस्सेति. समाधिसम्पदाय परियुट्ठानप्पहानं , पञ्ञासम्पदाय अनुसयप्पहानं दस्सेति. सीलसम्पदाय वा दुच्चरितसंकिलेसविसोधनं, समाधिसम्पदाय तण्हासंकिलेसविसोधनं, पञ्ञासम्पदाय दिट्ठिसंकिलेसविसोधनं दस्सेति. तदङ्गप्पहानेन वा नेसं अपायसमतिक्कमो दस्सितो. विक्खम्भनप्पहानेन कामधातुसमतिक्कमो, समुच्छेदप्पहानेन सब्बभवसमतिक्कमो दस्सितोति वेदितब्बं.

‘‘भावितत्तान’’न्ति वा एत्थ सीलभावना, चित्तभावना पञ्ञाभावनाति तिस्सो भावना वेदितब्बा कायभावनाय तदन्तोगधत्ता. सीलभावना च पटिपत्तिया आदीति सब्बं पुरिमसदिसं . यथा पन सीहनादं परे मिगगणा न सहन्ति, कुतो अभिभवे, अञ्ञदत्थु सीहनादोव ते अभिभवति एवमेव अञ्ञतित्थियवादा थेरानं वादे न सहन्ति, कुतो अभिभवे, अञ्ञदत्थु थेरवादाव ते अभिभवन्ति. तं किस्स हेतु? ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (ध. प. २७७-२७९) ‘‘निब्बानधातू’’ति च पवत्तनतो. न हि धम्मतो सक्का केनचि अञ्ञथा कातुं अप्पटिवत्तनीयतो. यं पनेत्थ वत्तब्बं, तं परतो आविभविस्सति. एवमेत्थ सङ्खेपेनेव पठमगाथाय अत्थविभावना वेदितब्बा.

दुतियगाथायं पन अयं सम्बन्धदस्सनमुखेन अत्थविभावना. तत्थ येसं थेरानं गाथा सावेतुकामो, ते साधारणवसेन नामतो गोत्ततो गुणतो च कित्तेतुं ‘‘यथानामा’’तिआदि वुत्तं. असाधारणतो पन तत्थ तत्थ गाथास्वेव आविभविस्सति. तत्थ यथानामाति यंयंनामा, सुभूति महाकोट्ठिकोतिआदिना नयेन नामधेय्येन पञ्ञाताति अत्थो. यथागोत्ताति यंयंगोत्ता, गोतमो कस्सपोतिआदिना नयेन कुलपदेसेन याय याय जातिया पञ्ञाताति अत्थो. यथाधम्मविहारिनोति यादिसधम्मविहारिनो, परियत्तिपरमतायं अट्ठत्वा यथानुरूपं समापत्तिविहारिनो हुत्वा विहरिंसूति अत्थो. अथ वा यथाधम्मविहारिनोति यथाधम्मा विहारिनो च, यादिससीलादिधम्मा दिब्बविहारादीसु अभिण्हसो विहरमाना यादिसविहारा चाति अत्थो. यथाधिमुत्ताति यादिसअधिमुत्तिका सद्धाधिमुत्तिपञ्ञाधिमुत्तीसु यंयंअधिमुत्तिका सुञ्ञतमुखादीसु वा यथा यथा निब्बानं अधिमुत्ताति यथाधिमुत्ता. ‘‘निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा’’ति (ध. प. २२६) हि वुत्तं. उभयञ्चेतं पुब्बभागवसेन वेदितब्बं. अरहत्तप्पत्तितो पुब्बेयेव हि यथावुत्तमधिमुच्चनं, न परतो. तेनाह भगवा –

‘‘अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो’’तिआदि. (ध. प. ९७).

‘‘यथाविमुत्ता’’ति वा पाठो, पञ्ञाविमुत्तिउभतोभागविमुत्तीसु यंयंविमुत्तिकाति अत्थो. सप्पञ्ञाति तिहेतुकपटिसन्धिपञ्ञाय पारिहारिकपञ्ञाय भावनापञ्ञाय चाति तिविधायपि पञ्ञाय पञ्ञवन्तो. विहरिंसूति ताय एव सप्पञ्ञताय यथालद्धेन फासुविहारेनेव वसिंसु. अतन्दिताति अनलसा, अत्तहितपटिपत्तियं यथाबलं परहितपटिपत्तियञ्च उट्ठानवन्तोति अत्थो.

एत्थ च पन नामगोत्तग्गहणेन तेसं थेरानं पकासपञ्ञातभावं दस्सेति. धम्मविहारग्गहणेन सीलसम्पदं समाधिसम्पदञ्च दस्सेति. ‘‘यथाधिमुत्ता सप्पञ्ञा’’ति इमिना पञ्ञासम्पदं . ‘‘अतन्दिता’’ति इमिना सीलसम्पदादीनं कारणभूतं वीरियसम्पदं दस्सेति. ‘‘यथानामा’’ति इमिना तेसं पकासननामतं दस्सेति. ‘‘यथागोत्ता’’ति इमिना सद्धानुसारीधम्मानुसारीगोत्तसम्पत्तिसमुदागमं, ‘‘यथाधम्मविहारिनो’’तिआदिना सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनं सम्पत्तिसमुदागमं, ‘‘अतन्दिता’’ति इमिना एवं अत्तहितसम्पत्तियं ठितानं परहितपटिपत्तिं दस्सेति.

अथ वा ‘‘यथानामा’’ति इदं तेसं थेरानं गरूहि गहितनामधेय्यदस्सनं समञ्ञामत्तकित्तनतो. ‘‘यथागोत्ता’’ति इदं कुलपुत्तभावदस्सनं कुलापदेस कित्तनतो. तेन नेसं सद्धापब्बजितभावं दस्सेति . ‘‘यथाधम्मविहारिनो’’ति इदं चरणसम्पत्तिदस्सनं सीलसंवरादीहि समङ्गीभावदीपनतो . ‘‘यथाधिमुत्ता सप्पञ्ञा’’ति इदं नेसं विज्जासम्पत्तिदस्सनं आसवक्खयपरियोसानाय ञाणसम्पत्तिया अधिगमपरिदीपनतो. ‘‘अतन्दिता’’ति इदं विज्जाचरणसम्पत्तीनं अधिगमूपायदस्सनं. ‘‘यथानामा’’ति वा इमिना तेसं पकासननामतंयेव दस्सेति. ‘‘यथागोत्ता’’ति पन इमिना पच्छिमचक्कद्वयसम्पत्तिं दस्सेति. न हि सम्माअप्पणिहितत्तनो पुब्बे च अकतपुञ्ञस्स सद्धानुसारीधम्मानुसारिनो गोत्तसम्पत्तिसमुदागमो सम्भवति. ‘‘यथाधम्मविहारिनो’’ति इमिना तेसं पुरिमचक्कद्वयसम्पत्तिं दस्सेति. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयरहितस्स च तादिसा गुणविसेसा सम्भवन्ति. ‘‘यथाधिमुत्ता’’ति इमिना सद्धम्मसवनसम्पदासमायोगं दस्सेति. न हि परतोघोसेन विना सावकानं सच्चसम्पटिवेधो सम्भवति. ‘‘सप्पञ्ञा अतन्दिता’’ति इमिना यथावुत्तस्स गुणविसेसस्स अब्यभिचारिहेतुं दस्सेति ञायारम्भदस्सनतो.

अपरो नयो – ‘‘यथागोत्ता’’ति एत्थ गोत्तकित्तनेन तेसं थेरानं योनिसोमनसिकारसम्पदं दस्सेति यथावुत्तगोत्तसम्पन्नस्स योनिसोमनसिकारसम्भवतो. ‘‘यथाधम्मविहारिनो’’ति एत्थ धम्मविहारग्गहणेन सद्धम्मसवनसम्पदं दस्सेति सद्धम्मसवनेन विना तदभावतो. ‘‘यथाधिमुत्ता’’ति इमिना मत्थकप्पत्तं धम्मानुधम्मपटिपदं दस्सेति. ‘‘सप्पञ्ञा’’ति इमिना सब्बत्थ सम्पजानकारितं. ‘‘अतन्दिता’’ति इमिना वुत्तनयेन अत्तहितसम्पत्तिं परिपूरेत्वा ठितानं परेसं हितसुखावहाय पटिपत्तियं अकिलासुभावं दस्सेति. तथा ‘‘यथागोत्ता’’ति इमिना नेसं सरणगमनसम्पदा दस्सिता सद्धानुसारीगोत्तकित्तनतो. ‘‘यथाधम्मविहारिनो’’ति इमिना सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो. ‘‘यथाधिमुत्ता सप्पञ्ञा’’ति इमिना पञ्ञक्खन्धादयो. सरणगमनञ्च सावकगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति आदिमज्झपरियोसानदस्सनेन सब्बेपि सावकगुणा दस्सिता होन्ति.

ईदिसी पन गुणविभूति याय सम्मापटिपत्तिया तेहि अधिगता, तं दस्सेतुं ‘‘तत्थ तत्थ विपस्सित्वा’’तिआदि वुत्तं. तत्थ तत्थाति तेसु तेसु अरञ्ञरुक्खमूलपब्बतादीसु विवित्तसेनासनेसु. तत्थ तत्थाति वा तस्मिं तस्मिं उदानादिकाले. विपस्सित्वाति सम्पस्सित्वा. नामरूपववत्थापनपच्चयपरिग्गहेहि दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियो सम्पादेत्वा कलापसम्मसनादिक्कमेन पञ्चमं विसुद्धिं अधिगन्त्वा पटिपदाञाणदस्सनविसुद्धिया मत्थकं पापनवसेन विपस्सनं उस्सुक्कापेत्वा फुसित्वाति पत्वा सच्छिकत्वा. अच्चुतं पदन्ति निब्बानं. तञ्हि सयं अचवनधम्मत्ता अधिगतानं अच्चुतिहेतुभावतो च नत्थि एत्थ चुतीति ‘‘अच्चुतं’’. सङ्खतधम्मेहि असम्मिस्सभावताय तदत्थिकेहि पटिपज्जितब्बताय च ‘‘पद’’न्ति च वुच्चति. कतन्तन्ति कतस्स अन्तं. यो हि तेहि अधिगतो अरियमग्गो, सो अत्तनो पच्चयेहि उप्पादितत्ता कतो नाम. तस्स पन परियोसानभूतं फलं कतन्तोति अधिप्पेतं. तं कतन्तं अग्गफलं. अथ वा पच्चयेहि कतत्ता निप्फादितत्ता कता नाम सङ्खतधम्मा, तन्निस्सरणभावतो कतन्तो निब्बानं. तं कतन्तं. पच्चवेक्खन्ताति ‘‘अधिगतं वत मया अरियमग्गाधिगमेन इदं अरियफलं, अधिगता असङ्खता धातू’’ति अरियफलनिब्बानानि विमुत्तिञाणदस्सनेन पटिपत्तिं अवेक्खमाना. अथ वा सच्चसम्पटिवेधवसेन यं अरियेन करणीयं परिञ्ञादिसोळसविधं किच्चं अग्गफले ठितेन निप्फादितत्ता परियोसापितत्ता कतं नाम, एवं कतं तं पच्चवेक्खन्ता. एतेन पहीनकिलेसपच्चवेक्खणं दस्सितं. पुरिमनयेन पन इतरपच्चवेक्खणानीति एकूनवीसति पच्चवेक्खणानि दस्सितानि होन्ति.

इममत्थन्ति एत्थ इमन्ति सकलो थेरथेरीगाथानं अत्थो अत्तनो इतरेसञ्च तत्थ सन्निपतितानं धम्मसङ्गाहकमहाथेरानं बुद्धियं विपरिवत्तमानताय आसन्नो पच्चक्खोति च कत्वा वुत्तं. अत्थन्ति ‘‘छन्ना मे कुटिका’’तिआदीहि गाथाहि वुच्चमानं अत्तूपनायिकं परूपनायिकं लोकियलोकुत्तरपटिसंयुत्तं अत्थं. अभासिसुन्ति गाथाबन्धवसेन कथेसुं, तंदीपनियो इदानि मया वुच्चमाना तेसं भावितत्तानं गाथा अत्तूपनायिका सुणाथाति योजना. ते च महाथेरा एवं कथेन्ता अत्तनो सम्मापटिपत्तिपकासनीहि गाथाहि सासनस्स एकन्तनिय्यानिकविभावनेन परेपि तत्थ सम्मापटिपत्तियं नियोजेन्तीति एतमत्थं दीपेति आयस्मा धम्मभण्डागारिको, तथा दीपेन्तो च इमाहि गाथाहि तेसं थोमनं तासञ्च तेसं वचनस्स निदानभावेन ठपनं ठानगतमेवाति दस्सेतीति दट्ठब्बं.

निदानगाथावण्णना निट्ठिता.