📜

१. एककनिपातो

१. पठमवग्गो

१. सुभूतित्थेरगाथावण्णना

इदानि छन्नामे कुटिकातिआदिनयप्पवत्तानं थेरगाथानं अत्थवण्णना होति. सा पनायं अत्थवण्णना यस्मा तासं तासं गाथानं अट्ठुप्पत्तिं पकासेत्वा वुच्चमाना पाकटा होति सुविञ्ञेय्या च. तस्मा तत्थ तत्थ अट्ठुप्पत्तिं पकासेत्वा अत्थवण्णनं करिस्सामाति.

तत्थ छन्ना मे कुटिकातिगाथाय का उप्पत्ति? वुच्चते – इतो किर कप्पसतसहस्समत्थके अनुप्पन्नेयेव पदुमुत्तरे भगवति लोकनाथे हंसवतीनामके नगरे अञ्ञतरस्स ब्राह्मणमहासालस्स एको पुत्तो उप्पज्जि. तस्स ‘‘नन्दमाणवो’’ति नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारभूतेहि चतुचत्तालीसाय माणवकसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. अन्तेवासिकानम्पि कम्मट्ठानं आचिक्खि. तेपि न चिरेनेव झानलाभिनो अहेसुं.

तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्चूससमये लोकं वोलोकेन्तो नन्दतापसस्स अन्तेवासिकजटिलानं अरहत्तूपनिस्सयं नन्दतापसस्स च द्वीहङ्गेहि समन्नागतस्स सावकट्ठानन्तरस्स पत्थनं दिस्वा पातोव सरीरपटिजग्गनं कत्वा पुब्बण्हसमये पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो नन्दतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु ‘‘बुद्धभावं मे जानातू’’ति पस्सन्तस्सेव नन्दतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. नन्दतापसो बुद्धानुभावञ्चेव लक्खणपारिपूरिञ्च दिस्वा लक्खणमन्ते सम्मसित्वा ‘‘इमेहि लक्खणेहि समन्नागतो नाम अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवटच्छदो सब्बञ्ञू बुद्धो होति. अयं पुरिसाजानीयो निस्संसयं बुद्धोति ञत्वा पच्चुग्गमनं कत्वा, पञ्चपतिट्ठितेन वन्दित्वा, आसनं पञ्ञापेत्वा, अदासि. निसीदि भगवा पञ्ञत्ते आसने. नन्दतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि.

तस्मिं समये चतुचत्तालीससहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेन्ता आहंसु – ‘‘आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति. नन्दतापसो, ‘‘ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठिसतसहस्सयोजनुब्बेधं सिनेरुं उपमेतुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं मा मं उपमित्था’’ति आह. अथ ते तापसा ‘‘सचे अयं ओरको अभविस्स, न अम्हाकं आचरियो एवं उपमं आहरेय्य, याव महा वतायं पुरिसाजानीयो’’ति पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ते आचरियो आह – ‘‘ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, भगवा च भिक्खाचारवेलायं इधागतो, तस्मा मयं यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं आनीतं, तं तं आहरथा’’ति वत्वा आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि. भिक्खू सत्थु चित्तं ञत्वा सतसहस्समत्ता खीणासवा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

नन्दतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सस्सपि आसनं नत्थि, तुम्हेहि अज्ज उळारं भगवतो भिक्खुसङ्घस्स च सक्कारं कातुं वट्टति , पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा’’ति. अचिन्तेय्यत्ता इद्धिविसयस्स मुहुत्तेनेव वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. एवं पञ्ञत्तेसु आसनेसु नन्दतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, ‘‘भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा’’ति आह. निसीदि भगवा पुप्फासने. एवं निसिन्ने सत्थरि सत्थु आकारं ञत्वा भिक्खू अत्तनो अत्तनो पत्तासने निसीदिंसु. नन्दतापसो महन्तं पुप्फछत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था ‘‘तापसानं अयं सक्कारो महप्फलो होतू’’ति निरोधसमापत्तिं समापज्जि. सत्थु समापन्नभावं ञत्वा भिक्खूपि समापज्जिंसु. तथागते सत्ताहं निरोधं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. नन्दतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फछत्तं धारेन्तो सत्ताहं पीतिसुखेनेव वीतिनामेति.

सत्था निरोधतो वुट्ठाय अरणविहारिअङ्गेन दक्खिणेय्यङ्गेन चाति द्वीहि अङ्गेहि समन्नागतं एकं सावकं ‘‘इसिगणस्स पुप्फासनानुमोदनं करोही’’ति आणापेसि. सो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो अत्तनो विसये ठत्वा तेपिटकं बुद्धवचनं सम्मसित्वा अनुमोदनं अकासि. तस्स देसनावसाने सत्था सयं धम्मं देसेसि. देसनापरियोसाने सब्बे चतुचत्तालीससहस्सतापसा अरहत्तं पापुणिंसु. सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. तेसं तावदेव केसमस्सु अन्तरधायि. अट्ठ परिक्खारा काये पटिमुक्काव अहेसुं सट्ठिवस्सत्थेरा विय सत्थारं परिवारयिंसु. नन्दतापसो पन विक्खित्तचित्तताय विसेसं नाधिगच्छि. तस्स किर अरणविहारित्थेरस्स सन्तिके धम्मं सोतुं आरद्धकालतो पट्ठाय ‘‘अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन लद्धधुरं लभेय्य’’न्ति चित्तं उदपादि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह – ‘‘भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामायं तुम्हाकं सासने’’ति. ‘‘अरणविहारिअङ्गे दक्खिणेय्यअङ्गे च एतदग्गं पत्तो एसो भिक्खू’’ति. ‘‘भन्ते, य्वायं मया सत्ताहं पुप्फछत्तं धारेन्तेन सक्कारो कतो, तेन अधिकारेन न अञ्ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्नागतो सावको भवेय्य’’न्ति पत्थनमकासि.

सत्था ‘‘समिज्झिस्सति नु, खो इमस्स तापसस्स पत्थना’’ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्सं अतिक्कमित्वा समिज्झनकभावं दिस्वा नन्दतापसं आह – ‘‘न ते अयं पत्थना मोघा भविस्सति, अनागते कप्पसतसहस्सं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सन्तिके समिज्झिस्सती’’ति वत्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि. नन्दतापसो याव चक्खुपथसमतिक्कमा सत्थारं भिक्खुसङ्घञ्च उद्दिस्स अञ्जलिं पग्गय्ह अट्ठासि. सो अपरभागे कालेन कालं सत्थारं उपसङ्कमित्वा धम्मं सुणि. अपरिहीनज्झानोव कालङ्कत्वा ब्रह्मलोके निब्बत्तो. ततो पन चुतो अपरानिपि पञ्च जातिसतानि पब्बजित्वा आरञ्ञको अहोसि. कस्सपसम्मासम्बुद्धकालेपि पब्बजित्वा आरञ्ञको हुत्वा गतपच्चागतवत्तं पूरेसि. एतं किर वत्तं अपरिपूरेत्वा महासावकभावं पापुणन्ता नाम नत्थि. गतपच्चागतवत्तं पन आगमट्ठकथासु वुत्तनयेनेव वेदितब्बं. सो वीसतिवस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा कालङ्कत्वा कामावचरदेवलोके तावतिंसभवने निब्बत्ति. वुत्तञ्हेतं अपदाने (अप. थेर १.३.१५१) –

‘‘हिमवन्तस्साविदूरे , निसभो नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

‘‘कोसियो नाम नामेन, जटिलो उग्गतापनो;

एकाकियो अदुतियो, वसामि निसभे तदा.

‘‘फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा;

पवत्तंव सुपाताहं, उपजीवामि तावदे.

‘‘नाहं कोपेमि आजीवं, चजमानोपि जीवितं;

आराधेमि सकं चित्तं, विवज्जेमि अनेसनं.

‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम;

सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं.

‘‘रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे;

मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं.

‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;

मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं.

‘‘अगारिको भवित्वान, यदा पुत्तं लभिस्ससि;

उभोपि मा विराधेसि, निक्खमस्सु वना तुवं.

‘‘छवालातं यथा कट्ठं, न क्वचि किच्चकारकं;

नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं.

‘‘छवालातूपमो त्वं सि, न गिही नापि सञ्ञतो;

उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं.

‘‘सिया नु खो तव एतं, को पजानाति ते इदं;

सद्धाधुरं वहिसि मे, कोसज्जबहुलाय च.

‘‘जिगुच्छिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;

आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा.

‘‘तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनं;

संवासं अलभन्तो हि, कथं जीविहिसि तुवं.

‘‘तिधापभिन्नं मातङ्गं, कुञ्जरं सट्ठिहायनं;

बली नागो उपगन्त्वा, यूथा नीहरते गजं.

‘‘यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति;

दुक्खितो विमनो होति, पज्झायन्तो पवेधति.

‘‘तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिं;

तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि.

‘‘दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो;

दय्हति परिळाहेन, गजो यूथाव निस्सटो.

‘‘जातरूपं यथा कूटं, नेव झायति कत्थचि;

तथा सीलवीहिनो त्वं, न झायिस्ससि कत्थचि.

‘‘अगारं वसमानोपि, कथं जीविहिसि तुवं;

मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं.

‘‘सयं कम्मं करित्वान, गत्ते सेदं पमोचयं;

एवं जीविहिसि गेहे, साधु ते तं न रुच्चति.

‘‘एवाहं तत्थ वारेमि, संकिलेसगतं मनं;

नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं.

‘‘एवं मे विहरन्तस्स, अप्पमादविहारिनो;

तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं.

‘‘अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकं;

पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं.

‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;

रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

‘‘सुफुल्लो सालराजाव, विज्जूवब्भघनन्तरे;

ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा.

‘‘सीहराजावसम्भीतो, गजराजाव दप्पितो;

लासीतो ब्यग्घराजाव, आकासे चङ्कमी तदा.

‘‘सिङ्घीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो;

मणि यथा जोतिरसो, आकासे चङ्कमी तदा.

‘‘विसुद्धकेलासनिभो, पुण्णमायेव चन्दिमा;

मज्झन्हिकेव सूरियो, आकासे चङ्कमी तदा.

‘‘दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा;

देवो नु खो अयं सत्तो, उदाहु मनुजो अयं.

‘‘न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो;

अपि मन्तपदं अत्थि, अयं सत्था भविस्सति.

‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;

नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं तदा.

‘‘पुप्फासनं पञ्ञापेत्वा, साधुचित्तं मनोरमं;

नरसारथिनं अग्गं, इदं वचनमब्रविं.

‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवं;

हासयन्तो ममं चित्तं, निसीद कुसुमासने.

‘‘निसीदि तत्थ भगवा, असम्भीतोव केसरी;

सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने.

‘‘नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहं;

वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो;

मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि.

‘‘भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरं;

इमं सतिं भावयित्वा, पूरयिस्ससि मानसं.

‘‘तिंसकप्पसहस्सानि , देवलोके रमिस्ससि;

असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं.

‘‘भवाभवे संसरन्तो, महाभोगं लभिस्ससि;

भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;

गोतमस्स भगवतो, सासने पब्बजिस्ससि.

‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

सुभूति नाम नामेन, हेस्ससि सत्थु सावको.

‘‘भिक्खुसङ्घे निसीदित्वा, दक्खिणेय्यगुणम्हि तं;

तथारणविहारे च, द्वीसु अग्गे ठपेस्ससि.

‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;

नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.

‘‘सासितो लोकनाथेन, नमस्सित्वा तथागतं;

सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं.

‘‘भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति. –

इत्थं सुदं आयस्मा सुभूतित्थेरो इमा गाथायो अभासित्थाति.

एवं पन सो तावतिंसभवने अपरापरं उप्पज्जनवसेन दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके अनेकसतक्खत्तुं चक्कवत्तिराजा च पदेसराजा च हुत्वा उळारं मनुस्ससम्पत्तिं अनुभवित्वा अथ अम्हाकं भगवतो काले सावत्थियं सुमनसेट्ठिस्स गेहे अनाथपिण्डिकस्स कनिट्ठो हुत्वा निब्बत्ति ‘‘सुभूती’’तिस्स नामं अहोसि.

तेन च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं गन्त्वा तत्थ वेळुवनपटिग्गहणादिना लोकानुग्गहं करोन्तो राजगहं उपनिस्साय सीतवने विहरति. तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकभण्डं गहेत्वा अत्तनो सहायस्स राजगहसेट्ठिनो घरं गतो बुद्धुप्पादं सुत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय सत्थारं सावत्थिं आगमनत्थाय याचित्वा ततो पञ्चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्चागेन विहारे पतिट्ठापेत्वा सावत्थियं राजमानेन अट्ठकरीसप्पमाणं जेतस्स राजकुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि. विहारपरिग्गहणदिवसे अयं सुभूतिकुटुम्बिको अनाथपिण्डिकसेट्ठिना सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि . सो उपसम्पज्जित्वा द्वे मातिका पगुणा कत्वा कम्मट्ठानं कथापेत्वा अरञ्ञे समणधम्मं करोन्तो मेत्ताझानपादकं विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो धम्मं देसेन्तो यस्मा सत्थारा देसितनियामेन अनोदिस्सकं कत्वा धम्मं देसेति. तस्मा अरणविहारीनं अग्गो नाम जातो. पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्जित्वा वुट्ठाय भिक्खं पटिग्गण्हाति ‘‘एवं दायकानं महप्फलं भविस्सती’’ति. तस्मा दक्खिणेय्यानं अग्गो नाम जातो. तेनाह भगवा – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूति, दक्खिणेय्यानं यदिदं सुभूती’’ति (अ. नि. १.१९८, २०१). एवमयं महाथेरो अरहत्ते पतिट्ठाय अत्तना पूरितपारमीनं फलस्स मत्थकं पत्वा लोके अभिञ्ञातो अभिलक्खितो हुत्वा बहुजनहिताय जनपदचारिकं चरन्तो अनुपुब्बेन राजगहं अगमासि.

राजा बिम्बिसारो थेरस्स आगमनं सुत्वा उपसङ्कमित्वा वन्दित्वा ‘‘इधेव, भन्ते, वसथा’’ति वत्वा ‘‘निवासनट्ठानं करिस्सामी’’ति पक्कन्तो विस्सरि. थेरो सेनासनं अलभन्तो अब्भोकासे वीतिनामेसि. थेरस्स आनुभावेन देवो न वस्सति. मनुस्सा अवुट्ठिताय उपद्दुता रञ्ञो निवेसनद्वारे उक्कुट्ठिमकंसु. राजा ‘‘केन नु खो कारणेन देवो न वस्सती’’ति वीमंसन्तो ‘‘थेरस्स अब्भोकासवासेन मञ्ञे न वस्सती’’ति चिन्तेत्वा तस्स पण्णकुटिं कारापेत्वा ‘‘इमिस्सा, भन्ते, पण्णकुटिया वसथा’’ति वत्वा वन्दित्वा पक्कामि. थेरो कुटिकं पविसित्वा तिणसन्थारके पल्लङ्केन निसीदि. तदा पन देवो थोकं थोकं फुसायति, न सम्मा धारं अनुप्पवेच्छति. अथ थेरो लोकस्स अवुट्ठिकभयं विसमितुकामो अत्तनो अज्झत्तिकबाहिरवत्थुकस्स परिस्सयस्स अभावं पवेदेन्तो –

.

‘‘छन्ना मे कुटिका सुखा निवाता, वस्स देव यथासुखं;

चित्तं मे सुसमाहितं विमुत्तं, आतापी विहरामि वस्स देवा’’ति. –

गाथमाह.

तत्थ छन्न-सद्दो ताव ‘‘छन्ना सा कुमारिका इमस्स कुमारकस्स’’ (पारा. २९६) ‘‘नच्छन्नं नप्पतिरूप’’न्तिआदीसु (पारा. ३८३) पतिरूपे आगतो. ‘‘छन्नं त्वेव, फग्गुण, फस्सायतनान’’न्तिआदीसु वचनविसिट्ठे सङ्ख्याविसेसे. ‘‘छन्नमतिवस्सति, विवटं नातिवस्सती’’तिआदीसु (उदा. ४५; चूळव. ३८५) गहणे. ‘‘क्याहं ते नच्छन्नोपि करिस्सामी’’तिआदीसु निवासनपारुपने ‘‘आयस्मा छन्नो अनाचारं आचरती’’तिआदीसु (पारा. ४२४) पञ्ञत्तियं. ‘‘सब्बच्छन्नं सब्बपरिच्छन्नं (पाचि. ५२, ५४), छन्ना कुटि आहितो गिनी’’ति (सु. नि. १८) च आदीसु तिणादीहि छादने. इधापि तिणादीहि छादनेयेव दट्ठब्बो, तस्मा तिणेन वा पण्णेन वा छन्ना यथा न वस्सति वस्सोदकपतनं न होति न ओवस्सति, एवं सम्मदेव छादिताति अत्थो.

मे-सद्दो ‘‘किच्छेन मे अधिगतं, हलं दानि पकासितु’’न्तिआदीसु (महाव. ८; दी. नि. २.६५; म. नि. १.२८१; २.३३७; सं. नि. १.१७२) करणे आगतो, मयाति अत्थो. ‘‘तस्स मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ३.१८२; अ. नि. ४.२५७) सम्पदाने, मय्हन्ति अत्थो. ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो’’आदीसु (म. नि. १.२०६; सं. नि. ४.१४) सामिअत्थे आगतो. इधापि सामिअत्थे एव दट्ठब्बो, ममाति अत्थो. किञ्चापि खीणासवानं ममायितब्बं नाम किञ्चि नत्थि लोकधम्मेहि अनुपलित्तभावतो, लोकसमञ्ञावसेन पन तेसम्पि ‘‘अहं ममा’’ति वोहारमत्तं होति. तेनाह भगवा – ‘‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति (म. नि. १.२९).

कुटिकाति पन मातुकुच्छिपि करजकायोपि तिणादिच्छदनो पतिस्सयोपि वुच्चति. तथा हि –

‘‘मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावकं;

पुत्ते सन्तानके ब्रूसि, तण्हा मे ब्रूसि बन्धन’’न्ति. (सं. नि. १.१९) –

आदीसु मातुकुच्छि ‘‘कुटिका’’ति वुत्ता.

‘‘अट्ठिकङ्कलकुटिके , मंसन्हारुपसिब्बिते;

धिरत्थु पूरे दुग्गन्धे, परगत्ते ममायसी’’ति. (थेरगा. ११५३) –

आदीसु केसादिसमूहभूतो करजकायो. ‘‘कस्सपस्स भगवतो भगिनि कुटि ओवस्सति’’ (म. नि. २.२९१) ‘‘कुटि नाम उल्लित्ता वा होति अवलित्ता वा’’तिआदीसु (पारा. ३४९) तिणछदनपतिस्सयो. इधापि सो एव वेदितब्बो पण्णसालाय अधिप्पेतत्ता. कुटि एव हि कुटिका, अपाकटकुटि ‘‘कुटिका’’ति वुत्ता.

सुख-सद्दो पन ‘‘विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्स’’न्तिआदीसु (सु. नि. ६७) सुखवेदनायं आगतो. ‘‘सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना’’तिआदीसु (ध. प. १९४) सुखमूले. ‘‘सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी’’तिआदीसु (अ. नि. ७.६२; इतिवु. २२) सुखहेतुम्हि. ‘‘यस्मा च, खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०) सुखारम्मणे, ‘‘दिट्ठधम्मसुखविहारा एते, चुन्द, अरियस्स विनये’’तिआदीसु (म. नि. १.८२) अब्यापज्जे. ‘‘निब्बानं परमं सुख’’न्तिआदीसु (म. नि. २.२१५; ध. प. २०३-२०४) निब्बाने. ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म. नि. ३.२२५) सुखप्पच्चयट्ठाने. ‘‘सोवग्गिकं सुखविपाकं सग्गसंवत्तनिक’’न्तिआदीसु (दी. नि. १.१६३; सं. नि. १.१३०) इट्ठे, पियमनापेति अत्थो. इधापि इट्ठे सुखप्पच्चये वा दट्ठब्बो. सा हि कुटि अन्तो बहि च मनापभावेन सम्पादिता निवासनफासुताय ‘‘सुखा’’ति वुत्ता. तथा नातिसीतनातिउण्हताय उतुसुखसम्पत्तियोगेन कायिकचेतसिकसुखस्स पच्चयभावतो.

निवाताति अवाता, फुसितग्गळपिहितवातपानत्ता वातपरिस्सयरहिताति अत्थो. इदं तस्सा कुटिका सुखभावविभावनं. सवाते हि सेनासने उतुसप्पायो न लब्भति, निवाते सो लब्भतीति. वस्साति पवस्स सम्मा धारं अनुप्पवेच्छ. देवाति अयं देव-सद्दो ‘‘इमानि ते, देव, चतुरासीति नगरसहस्सानि कुसवतीराजधानिप्पमुखानि, एत्थ , देव, छन्दं जनेहि जीविते अपेक्ख’’न्तिआदीसु (दी. नि. २.२६६) सम्मुतिदेवे खत्तिये आगतो. ‘‘चातुमहाराजिका देवा वण्णवन्तो सुखबहुला’’तिआदीसु (दी. नि. ३.३३७) उपपत्तिदेवेसु. ‘‘तस्स देवातिदेवस्स, सासनं सब्बदस्सिनो’’तिआदीसु विसुद्धिदेवेसु . विसुद्धिदेवानञ्हि भगवतो अतिदेवभावे वुत्ते इतरेसं वुत्तो एव होति. ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु (म. नि. १.४८६; सं. नि. १.११०; इतिवु. २७) आकासे. ‘‘देवो च कालेन कालं न सम्मा धारं अनुप्पवेच्छती’’तिआदीसु (अ. नि. ४.७०) मेघे पज्जुन्ने वा. इधापि मेघे पज्जुन्ने वा दट्ठब्बो. वस्साति हि ते आणापेन्तो थेरो आलपति. यथासुखन्ति यथारुचिं. तव वस्सनेन मय्हं बाहिरो परिस्सयो नत्थि, तस्मा यथाकामं वस्साति वस्सूपजीविसत्ते अनुग्गण्हन्तो वदति.

इदानि अब्भन्तरे परिस्सयाभावं दस्सेन्तो ‘‘चित्त’’न्तिआदिमाह. तत्थ चित्तं मे सुसमाहितन्ति मम चित्तं सुट्ठु अतिविय सम्मा सम्मदेव एकग्गभावेन आरम्मणे ठपितं. तञ्च खो न नीवरणादिविक्खम्भनमत्तेन; अपि च खो विमुत्तं ओरम्भागियउद्धंभागियसङ्गहेहि सब्बसंयोजनेहि सब्बकिलेसधम्मतो च विसेसेन विमुत्तं, समुच्छेदप्पहानवसेन पटिपस्सद्धिप्पहानवसेन ते पजहित्वा ठितन्ति अत्थो. आतापीति वीरियवा. फलसमापत्तिअत्थं विपस्सनारम्भवसेन दिट्ठधम्मसुखविहारत्थञ्च आरद्धवीरियो हुत्वा विहरामि, दिब्बविहारादीहि अत्तभावं पवत्तेमि, न पन किलेसप्पहानत्थं, पहातब्बस्सेव अभावतोति अधिप्पायो. ‘‘यथा पन बाहिरपरिस्सयाभावेन, देव, मया त्वं वस्सने नियोजितो, एवं अब्भन्तरपरिस्सयाभावेनपी’’ति दस्सेन्तो पुनपि ‘‘वस्स, देवा’’ति आह.

अपरो नयो छन्नाति छादिता पिहिता. कुटिकाति अत्तभावो. सो हि ‘‘अनेकावयवस्स समुदायस्स अविज्जानीवरणस्स, भिक्खवे, पुग्गलस्स तण्हासंयुत्तस्स अयञ्चेव कायो समुदागतो, बहिद्धा च नामरूप’’न्तिआदीसु (सं. नि. २.१९) कायोति आगतो. ‘‘सिञ्च, भिक्खु, इमं नावं , सित्ता ते लहुमेस्सती’’तिआदीसु (ध. प. ६६) नावाति आगतो. ‘‘गहकारक दिट्ठोसि, गहकूटं विसङ्खत’’न्ति (ध. प. १५४) च आदीसु गहन्ति आगतो. ‘‘सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो’’तिआदीसु (सु. नि. ७७८) गुहाति आगतो. ‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो’’तिआदीसु (उदा. ६५) रथोति आगतो. ‘‘पुन गेहं न काहसी’’तिआदीसु (ध. प. १५४) गेहन्ति आगतो. ‘‘विवटा कुटि निब्बुतो गिनी’’तिआदीसु (सु. नि. १९) कुटीति आगतो. तस्मा इधापि सो ‘‘कुटिका’’ति वुत्तो. अत्तभावो हि कट्ठादीनि पटिच्च लब्भमाना गेहनामिका कुटिका विय अट्ठिआदिसञ्ञिते पथवीधातुआदिके फस्सादिके च पटिच्च लब्भमानो ‘‘कुटिका’’ति वुत्तो, चित्तमक्कटस्स निवासभावतो च. यथाह –

‘‘अट्ठिकङ्कलकुटिवेसा, मक्कटावसथो इति;

मक्कटो पञ्चद्वाराय, कुटिकाय पसक्किय;

द्वारेनानुपरियाति, घट्टयन्तो पुनप्पुन’’न्ति च.

सा पनेसा अत्तभावकुटिका थेरस्स तिण्णं छन्नं अट्ठन्नञ्च असंवरद्वारानं वसेन समति विज्झनकस्स रागादिअवस्सुतस्स पञ्ञाय संवुतत्ता सम्मदेव पिहितत्ता ‘‘छन्ना’’ति वुत्ता. तेनाह भगवा – ‘‘सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति (सु. नि. १०४१). वुत्तनयेन छन्नत्ता एव किलेसदुक्खाभावतो निरामिससुखसमङ्गिताय च सुखा सुखप्पत्ता, ततो एव च निवाता निहतमानमदथम्भसारम्भताय निवातवुत्तिका. अयञ्च नयो ‘‘मय्हं न संकिलेसधम्मानं संवरणमत्तेन सिद्धो, अथ खो अग्गमग्गसमाधिना सुट्ठु समाहितचित्तताय चेव अग्गमग्गपञ्ञाय सब्बसंयोजनेहि विप्पमुत्तचित्तताय चा’’ति दस्सेन्तो आह ‘‘चित्तं मे सुसमाहितं विमुत्त’’न्ति. एवंभूतो च ‘‘इदानाहं कतकरणीयो’’ति न अप्पोस्सुक्को होमि, अथ खो आतापी विहरामि, सदेवकस्स लोकस्स हितसुखूपसंहारे उस्साहजातो भिक्खाचारकालेपि अनुघरं ब्रह्मविहारेनेव विहरामि. तस्मा त्वम्पि, देव, पज्जुन्न मय्हं पियं कातुकामतायपि वस्सूपजीवीनं सत्तानं अनुकम्पायपि वस्स सम्मा धारं अनुप्पवेच्छाति एवमेत्थ अत्थो दट्ठब्बो.

एत्थ च थेरो ‘‘छन्ना मे कुटिका सुखा निवाता’’ति इमिना लोकियलोकुत्तरभेदं अत्तनो अधिसीलसिक्खं दस्सेति. ‘‘चित्तं मे सुसमाहित’’न्ति इमिना अधिचित्तसिक्खं. ‘‘विमुत्त’’न्ति इमिना अधिपञ्ञासिक्खं. ‘‘आतापी विहरामी’’ति इमिना दिट्ठधम्मसुखविहारं. अथ वा ‘‘छन्ना मे कुटिका सुखा निवाता’’ति इमिना अनिमित्तविहारं दस्सेति किलेसवस्सपिधानमुखेन निच्चादिनिमित्तुग्घाटनदीपनतो. ‘‘चित्तं मे सुसमाहित’’न्ति इमिना अप्पणिहितविहारं. ‘‘विमुत्त’’न्ति इमिना सुञ्ञतविहारं. ‘‘आतापी विहरामी’’ति इमिना तेसं तिण्णं विहारानं अधिगमूपायं. पठमेन वा दोसप्पहानं, दुतियेन रागप्पहानं, ततियेन मोहप्पहानं. तथा दुतियेन पठमदुतियेहि वा धम्मविहारसम्पत्तियो दस्सेति. ततियेन विमुत्तिसम्पत्तियो. ‘‘आतापी विहरामी’’ति इमिना परहितपटिपत्तियं अतन्दितभावं दस्सेतीति दट्ठब्बं.

एवं ‘‘यथानामा’’ति गाथाय वुत्तानं धम्मविहारादीनं इमाय गाथाय दस्सितत्ता तत्थ अदस्सितेसु नामगोत्तेसु नामं दस्सेतुं ‘‘इत्थं सुद’’न्तिआदि वुत्तं. ये हि थेरा नाममत्तेन पाकटा, ते नामेन, ये गोत्तमत्तेन पाकटा, ते गोत्तेन, ये उभयथा पाकटा, ते उभयेनपि दस्सिस्स’’न्ति. अयं पन थेरो नामेन अभिलक्खितो, न तथा गोत्तेनाति ‘‘इत्थं सुदं आयस्मा सुभूती’’ति वुत्तं. तत्थ इत्थन्ति इदं पकारं, इमिना आकारेनाति अत्थो. सुदन्ति सु इदं, सन्धिवसेन इकारलोपो. सूति च निपातमत्तं, इदं गाथन्ति योजना. आयस्माति पियवचनमेतं गरुगारवसप्पतिस्सवचनमेतं. सुभूतीति नामकित्तनं. सो हि सरीरसम्पत्तियापि दस्सनीयो पासादिको, गुणसम्पत्तियापि. इति सुन्दराय सरीरावयवविभूतिया सीलसम्पत्तियादिविभूतिया च समन्नागतत्ता सुभूतीति पञ्ञायित्थ सीलसारादिथिरगुणयोगतो थेरो. अभासित्थाति कथेसि. कस्मा पनेते महाथेरा अत्तनो गुणे पकासेन्तीति? इमिना दीघेन अद्धुना अनधिगतपुब्बं परमगम्भीरं अतिविय सन्तं पणीतं अत्तना अधिगतं लोकुत्तरधम्मं पच्चवेक्खित्वा पीतिवेगसमुस्साहितउदानवसेन सासनस्स निय्यानिकभावविभावनवसेन च परमप्पिच्छा अरिया अत्तनो गुणे पकासेन्ति, यथा तं लोकनाथो बोधनेय्यअज्झासयवसेन ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतुवेसारज्जविसारदो’’तिआदिना अत्तनो गुणे पकासेति, एवमयं थेरस्स अञ्ञाब्याकरणगाथा होतीति.

परमत्थदीपनिया थेरगाथासंवण्णनाय

सुभूतित्थेरगाथावण्णना निट्ठिता.

२. महाकोट्ठिकत्थेरगाथावण्णना

उपसन्तोति आयस्मतो महाकोट्ठिकत्थेरस्स गाथा. तस्स का उप्पत्ति? अयम्पि थेरो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो मातापितूनं अच्चयेन कुटुम्बं सण्ठपेत्वा घरावासं वसन्तो एकदिवसं पदुमुत्तरस्स भगवतो धम्मदेसनाकाले हंसवतीनगरवासिके गन्धमालादिहत्थे येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा महाजनेन सद्धिं उपगतो सत्थारं एकं भिक्खुं पटिसम्भिदापत्तानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘अयं किर इमस्मिं सासने पटिसम्भिदापत्तानं अग्गो, अहो वताहम्पि एकस्स बुद्धस्स सासने अयं विय पटिसम्भिदापत्तानं अग्गो भवेय्य’’न्ति चिन्तेत्वा सत्थु देसनापरियोसाने वुट्ठिताय परिसाय भगवन्तं उपसङ्कमित्वा, ‘‘भन्ते, स्वे मय्हं भिक्खं गण्हथा’’ति निमन्तेसि. सत्था अधिवासेसि. सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धस्स भिक्खुसङ्घस्स च निसज्जट्ठानं गन्धदाममालादामादीहि अलङ्करित्वा पणीतं खादनीयं भोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्चयेन सके निवेसने भिक्खुसतसहस्सपरिवारं भगवन्तं विविधयागुखज्जकपरिवारं नानारससूपब्यञ्जनं गन्धसालिभोजनं भोजेत्वा भत्तकिच्चपरियोसाने चिन्तेसि – ‘‘महन्तं, खो, अहं ठानन्तरं पत्थेमि न खो पन मय्हं युत्तं एकदिवसमेव दानं दत्वा तं ठानन्तरं पत्थेतुं, अनुपटिपाटिया सत्त दिवसे दानं दत्वा पत्थेस्सामी’’ति . सो तेनेव नियामेन सत्त दिवसे महादानानि दत्वा भत्तकिच्चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमं तिचीवरप्पहोनकं सुखुमवत्थं बुद्धस्स पादमूले ठपेत्वा भिक्खुसतसहस्सस्स च तिचीवरं दत्वा तथागतं उपसङ्कमित्वा, ‘‘भन्ते, यो सो भिक्खु तुम्हेहि इतो सत्तमदिवसमत्थके एतदग्गे ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्जनकबुद्धस्स सासने पब्बजित्वा पटिसम्भिदापत्तानं अग्गो भवेय्य’’न्ति वत्वा सत्थु पादमूले निपज्जित्वा पत्थनं अकासि. सत्था तस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते इतो कप्पसतसहस्समत्थके गोतमो नाम बुद्धो लोके उप्पज्जिस्सति, तस्स सासने तव पत्थना समिज्झिस्सती’’ति ब्याकासि. वुत्तम्पि चेतं अपदाने (अप. थेर २.५४.२२१-२५०) –

‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.

‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;

कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;

उपेच्च सब्बलोकग्गं, अस्सोसिं धम्मदेसनं.

‘‘तदा सो सावकं वीरो, पभिन्नमतिगोचरं;

अत्थे धम्मे निरुत्ते च, पटिभाने च कोविदं.

‘‘ठपेसि एतदग्गम्हि, तं सुत्वा मुदितो अहं;

ससावकं जिनवरं, सत्ताहं भोजयिं तदा.

‘‘दुस्सेहच्छादयित्वान, ससिस्सं बुद्धिसागरं;

निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं.

‘‘ततो अवोच लोकग्गो, पस्सथेतं दिजुत्तमं;

विनतं पादमूले मे, कमलोदरसप्पभं.

‘‘बुद्धसेट्ठस्स भिक्खुस्स, ठानं पत्थयते अयं;

ताय सद्धाय चागेन, सद्धम्मस्सवनेन च.

‘‘सब्बत्थ सुखितो हुत्वा, संसरित्वा भवाभवे;

अनागतम्हि अद्धाने, लच्छसेतं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

कोट्ठिको नाम नामेन, हेस्सति सत्थु सावको.

‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;

मेत्तचित्तो परिचरिं, सतो पञ्ञा समाहितो.

‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.

‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न गच्छामि, सुचिण्णस्स इदं फलं.

‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;

नीचे कुले न जायामि, सुचिण्णस्स इदं फलं.

‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;

सावत्थियं विप्पकुले, पच्चाजातो महद्धने.

‘‘माता चन्दवती नाम, पिता मे अस्सलायनो;

यदा मे पितरं बुद्धो, विनयी सब्बसुद्धिया.

‘‘तदा पसन्नो सुगते, पब्बजिं अनगारियं;

मोग्गल्लानो आचरियो, उपज्झा सारिसम्भवो.

‘‘केसेसु छिज्जमानेसु, दिट्ठि छिन्ना समूलिका;

निवासेन्तो च कासावं, अरहत्तमपापुणिं.

‘‘अत्थधम्मनिरुत्तीसु, पटिभाने च मे मति;

पभिन्ना तेन लोकग्गो, एतदग्गे ठपेसि मं.

‘‘असन्दिट्ठं वियाकासिं, उपतिस्सेन पुच्छितो;

पटिसम्भिदासु तेनाहं, अग्गो सम्बुद्धसासने.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

एवं सो तत्थ तत्थ भवे पुञ्ञञाणसम्भारं सम्भरन्तो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति. कोट्ठिकोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पे निप्फत्तिं गतो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा पटिसम्भिदासु चिण्णवसी हुत्वा अभिञ्ञाते अभिञ्ञाते महाथेरे उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पञ्हं पुच्छन्तोपि पटिसम्भिदासुयेव पञ्हं पुच्छि. एवमयं थेरो तत्थ कताधिकारताय चिण्णवसीभावेन च पटिसम्भिदापत्तानं अग्गो जातो. अथ नं सत्था महावेदल्लसुत्तं (म. नि. १.४४९ आदयो) अट्ठुप्पत्तिं कत्वा पटिसम्भिदापत्तानं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदापत्तानं यदिदं महाकोट्ठिको’’ति (अ. नि. १.२०९, २१८). सो अपरेन समयेन विमुत्तिसुखं पटिसंवेदेन्तो उदानवसेन –

.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

धुनाति पापके धम्मे, दुमपत्तंव मालुतो’’ति. –

इत्थं सुदं आयस्मा महाकोट्ठिकत्थेरो गाथं अभासि.

तत्थ उपसन्तोति मनच्छट्ठानं इन्द्रियानं उपसमनेन निब्बिसेवनभावकरणेन उपसन्तो. उपरतोति सब्बस्मा पापकरणतो ओरतो विरतो. मन्तभाणीति मन्ता वुच्चति पञ्ञा, ताय पन उपपरिक्खित्वा भणतीति मन्तभाणी, कालवादीआदिभावं अविस्सज्जेन्तोयेव भणतीति अत्थो. मन्तभणनवसेन वा भणतीति मन्तभाणी, दुब्भासिततो विना अत्तनो भासनवसेन चतुरङ्गसमन्नागतं सुभासितंयेव भणतीति अत्थो. जातिआदिवसेन अत्तनो अनुक्कंसनतो न उद्धतोति अनुद्धतो अथ वा तिण्णं कायदुच्चरितानं वूपसमनेन ततो पटिविरतिया उपसन्तो, तिण्णं मनोदुच्चरितानं उपरमणेन पजहनेन उपरतो, चतुन्नं वचीदुच्चरितानं अप्पवत्तिया परिमितभाणिताय मन्तभाणी, तिविधदुच्चरितनिमित्तउप्पज्जनकस्स उद्धच्चस्स अभावतो अनुद्धतो. एवं पन तिविधदुच्चरितप्पहानेन सुद्धे सीले पतिट्ठितो, उद्धच्चप्पहानेन समाहितो, तमेव समाधिं पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया धुनाति पापके धम्मे लामकट्ठेन पापके सब्बेपि संकिलेसधम्मे निद्धुनाति, समुच्छेदवसेन पजहति . यथा किं? दुमपत्तंव मालुतो, यथा नाम दुमस्स रुक्खस्स पत्तं पण्डुपलासं मालुतो वातो धुनाति, बन्धनतो वियोजेन्तो नीहरति, एवं यथावुत्तपटिपत्तियं ठितो पापधम्मे अत्तनो सन्तानतो नीहरति, एवमयं थेरस्स अञ्ञापदेसेन अञ्ञाब्याकरणगाथापि होतीति वेदितब्बा.

एत्थ च कायवचीदुच्चरितप्पहानवचनेन पयोगसुद्धिं दस्सेति, मनोदुच्चरितप्पहानवचनेन आसयसुद्धिं. एवं पयोगासयसुद्धस्स ‘‘अनुद्धतो’’ति इमिना उद्धच्चाभाववचनेन तदेकट्ठताय नीवरणप्पहानं दस्सेति. तेसु पयोगसुद्धिया सीलसम्पत्ति विभाविता, आसयसुद्धिया समथभावनाय उपकारकधम्मपरिग्गहो, नीवरणप्पहानेन समाधिभावना, ‘‘धुनाति पापके धम्मे’’ति इमिना पञ्ञाभावना विभाविता होति. एवं अधिसीलसिक्खादयो तिस्सो सिक्खा, तिविधकल्याणं सासनं, तदङ्गप्पहानादीनि तीणि पहानानि, अन्तद्वयपरिवज्जनेन सद्धिं मज्झिमाय पटिपत्तिया पटिपज्जनं, अपायभवादीनं समतिक्कमनूपायो च यथारहं निद्धारेत्वा योजेतब्बा. इमिना नयेन सेसगाथासुपि यथारहं अत्थयोजना वेदितब्बा. अत्थमत्तमेव पन तत्थ तत्थ अपुब्बं वण्णयिस्साम. ‘‘इत्थं सुदं आयस्मा महाकोट्ठिको’’ति इदं पूजावचनं, यथा तं महामोग्गल्लानोति.

महाकोट्ठिकत्थेरगाथावण्णना निट्ठिता.

३. कङ्खारेवतत्थेरगाथावण्णना

पञ्ञं इमं पस्साति आयस्मतो कङ्खारेवतस्स गाथा. का उप्पत्ति? अयम्पि थेरो पदुमुत्तरभगवतो काले हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तो. एकदिवसं बुद्धानं धम्मदेसनाकाले हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं झानाभिरतानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति चिन्तेत्वा देसनावसाने सत्थारं निमन्तेत्वा हेट्ठा वुत्तनयेन महासक्कारं कत्वा भगवन्तं आह – ‘‘भन्ते, अहं इमिना अधिकारकम्मेन अञ्ञं सम्पत्तिं न पत्थेमि, यथा पन सो भिक्खु तुम्हेहि इतो सत्तमदिवसमत्थके झायीनं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने झायीनं अग्गो भवेय्य’’न्ति पत्थनमकासि. सत्था अनागतं ओलोकेत्वा निप्फज्जनभावं दिस्वा ‘‘अनागते कप्पसतसहस्सावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने त्वं झायीनं अग्गो भविस्ससी’’ति ब्याकरित्वा पक्कामि.

सो यावजीवं कल्याणकम्मं कत्वा कप्पसतसहस्सं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले सावत्थिनगरे महाभोगकुले निब्बत्तो पच्छाभत्तं धम्मस्सवनत्थं गच्छन्तेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो दसबलस्स धम्मकथं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदं लभित्वा कम्मट्ठानं कथापेत्वा झानपरिकम्मं करोन्तो झानलाभी हुत्वा झानं पादकं कत्वा अरहत्तं पापुणि. सो येभुय्येन दसबलेन समापज्जितब्बसमापत्तिं समापज्जन्तो अहोरत्तं झानेसु चिण्णवसी अहोसि. अथ नं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो’’ति (अ. नि. १.१९८, २०४) झायीनं अग्गट्ठाने ठपेसि. वुत्तम्पि चेतं अपदाने (अप. थेर २.५५.३४-५३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘सीहहनु ब्रह्मगिरो, हंसदुन्दुभिनिस्सनो;

नागविक्कन्तगमनो, चन्दसूराधिकप्पभो.

‘‘महामति महावीरो, महाझायी महाबलो;

महाकारुणिको नाथो, महातमपनूदनो.

‘‘स कदाचि तिलोकग्गो, वेनेय्यं विनयं बहुं;

धम्मं देसेसि सम्बुद्धो, सत्तासयविदू मुनि.

‘‘झायिं झानरतं वीरं, उपसन्तं अनाविलं;

वण्णयन्तो परिसतिं, तोसेसि जनतं जिनो.

‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;

धम्मं सुत्वान मुदितो, तं ठानमभिपत्थयिं.

‘‘तदा जिनो वियाकासि, सङ्घमज्झे विनायको;

मुदितो होहि त्वं ब्रह्मे, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

रेवतो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातोहं कोलिये पुरे;

खत्तिये कुलसम्पन्ने, इद्धे फीते महद्धने.

‘‘यदा कपिलवत्थुस्मिं, बुद्धो धम्ममदेसयि;

तदा पसन्नो सुगते, पब्बजिं अनगारियं.

‘‘कङ्खा मे बहुला आसि, कप्पाकप्पे तहिं तहिं;

सब्बं तं विनयी बुद्धो, देसेत्वा धम्ममुत्तमं.

‘‘ततोहं तिण्णसंसारो, तदा झानसुखे रतो;

विहरामि तदा बुद्धो, मं दिस्वा एतदब्रवि.

‘‘या काचि कङ्खा इध वा हुरं वा, सवेदिया वा परवेदिया वा;

ये झायिनो ता पजहन्ति सब्बा, आतापिनो ब्रह्मचरियं चरन्ता.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं मम.

‘‘ततो झानरत्तं दिस्वा, बुद्धो लोकन्तगू मुनि;

झायीनं भिक्खूनं अग्गो, पञ्ञापेसि महामति.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

तथा कतकिच्चो पनायं महाथेरो पुब्बे दीघरत्तं अत्तनो कङ्खापकतचित्ततं इदानि सब्बसो विगतकङ्खतञ्च पच्चवेक्खित्वा ‘‘अहो नून मय्हं सत्थुनो देसनानुभावो, तेनेतरहि एवं विगतकङ्खो अज्झत्तं वूपसन्तचित्तो जातो’’ति सञ्जातबहुमानो भगवतो पञ्ञं पसंसन्तो ‘‘पञ्ञं इमं पस्सा’’ति इमं गाथमाह.

. तत्थ पञ्ञन्ति पकारे जानाति, पकारेहि ञापेतीति च पञ्ञा. वेनेय्यानं आसयानुसयचरियाधिमुत्तिआदिप्पकारे धम्मानं कुसलादिके खन्धादिके च देसेतब्बप्पकारे जानाति, यथासभावतो पटिविज्झति, तेहि च पकारेहि ञापेतीति अत्थो. सत्थु देसनाञाणञ्हि इधाधिप्पेतं, तेनाह ‘‘इम’’न्ति. तञ्हि अत्तनि सिद्धेन देसनाबलेन नयग्गाहतो पच्चक्खं विय उपट्ठितं गहेत्वा ‘‘इम’’न्ति वुत्तं. यदग्गेन वा सत्थु देसनाञाणं सावकेहि नयतो गय्हति, तदग्गेन अत्तनो विसये पटिवेधञाणम्पि नयतो गय्हतेव. तेनाह आयस्मा धम्मसेनापति – ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६; ३.१४३). पस्साति विम्हयप्पत्तो अनियमतो आलपति अत्तनोयेव वा चित्तं, यथाह भगवा उदानेन्तो – ‘‘लोकमिमं पस्स; पुथू अविज्जाय परेतं भूतं भूतरतं भवा अपरिमुत्त’’न्ति (उदा. ३०). तथागतानन्ति तथा आगमनादिअत्थेन तथागतानं. तथा आगतोति हि तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति एवं अट्ठहि कारणेहि भगवा तथागतो. तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथलक्खणं गतोति तथागतो, तथानि आगतोति तथागतो, तथाविधोति तथागतो, तथा पवत्तितोति तथागतो, तथेहि आगतोति तथागतो , तथा गतभावेन तथागतोति एवम्पि अट्ठहि कारणेहि भगवा तथागतोति अयमेत्थ सङ्खेपो. वित्थारो पन परमत्थदीपनिया उदानट्ठकथाय (उदा. अट्ठ. १८) इतिवुत्तकट्ठकथाय (इतिवु. अट्ठ. ३८) च वुत्तनयेनेव वेदितब्बो.

इदानि तस्सा पञ्ञाय असाधारणविसेसं दस्सेतुं ‘‘अग्गि यथा’’तिआदि वुत्तं. यथा अग्गीति उपमावचनं. यथाति तस्स उपमाभावदस्सनं. पज्जलितोति उपमेय्येन सम्बन्धदस्सनं. निसीथेति किच्चकरणकालदस्सनं. अयञ्हेत्थ अत्थो – यथा नाम निसीथे रत्तियं चतुरङ्गसमन्नागते अन्धकारे वत्तमाने उन्नते ठाने पज्जलितो अग्गि तस्मिं पदेसे तयगतं विधमन्तं तिट्ठति, एवमेव तथागतानं इमं देसनाञाणसङ्खातं सब्बसो वेनेय्यानं संसयतमं विधमन्तं पञ्ञं पस्साति. यतो देसनाविलासेन सत्तानं ञाणमयं आलोकं देन्तीति आलोकदा. पञ्ञामयमेव चक्खुं ददन्तीति चक्खुददा. तदुभयम्पि कङ्खाविनयपदट्ठानमेव कत्वा दस्सेन्तो ‘‘ये आगतानं विनयन्ति कङ्ख’’न्ति आह, ये तथागता अत्तनो सन्तिकं आगतानं उपगतानं वेनेय्यानं ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्तं (म. नि. १.१८; सं. नि. २.२०) सोळसवत्थुकं, ‘‘बुद्धे कङ्खति धम्मे कङ्खती’’तिआदिनयप्पवत्तं (ध. स. १००८) अट्ठवत्थुकञ्च कङ्खं विचिकिच्छं विनयन्ति देसनानुभावेन अनवसेसतो विधमन्ति विद्धंसेन्ति. विनयकुक्कुच्चसङ्खाता पन कङ्खा तब्बिनयेनेव विनीता होन्तीति.

अपरो नयो – यथा अग्गि निसीथे रत्तिभागे पज्जलितो पटुतरजालो समुज्जलं उच्चासने ठितानं ओभासदानमत्तेन अन्धकारं विधमित्वा समविसमं विभावेन्तो आलोकददो होति. अच्चासन्ने पन ठितानं तं सुपाकटं करोन्तो चक्खुकिच्चकरणतो चक्खुददो नाम होति, एवमेव तथागतो अत्तनो धम्मकायस्स दूरे ठितानं अकताधिकारानं पञ्ञापज्जोतेन मोहन्धकारं विधमित्वा कायविसमादिसमविसमं विभावेन्तो आलोकदा भवन्ति, आसन्ने ठितानं पन कताधिकारानं धम्मचक्खुं उप्पादेन्तो चक्खुददा भवन्ति. ये एवंभूता अत्तनो वचीगोचरं आगतानं मादिसानम्पि कङ्खाबहुलानं कङ्खं विनयन्ति अरियमग्गसमुप्पादनेन विधमन्ति, तेसं तथागतानं पञ्ञं ञाणातिसयं पस्साति योजना. एवमयं थेरस्स अत्तनो कङ्खावितरणप्पकासनेन अञ्ञाब्याकरणगाथापि होति. अयञ्हि थेरो पुथुज्जनकाले कप्पियेपि कुक्कुच्चको हुत्वा कङ्खाबहुलताय ‘‘कङ्खारेवतो’’ति पञ्ञातो, पच्छा खीणासवकालेपि तथेव वोहरयित्थ. तेनाह – ‘‘इत्थं सुदं आयस्मा कङ्खारेवतो गाथं अभासित्था’’ति. तं वुत्तत्थमेव.

कङ्खारेवतत्थेरगाथावण्णना निट्ठिता.

४. पुण्णत्थेरगाथावण्णना

सब्भिरेवसमासेथाति आयस्मतो पुण्णत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स दसबलस्स उप्पत्तितो पुरेतरमेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तो अनुक्कमेन विञ्ञुतं पत्तो सत्थरि लोके उप्पज्जन्ते एकदिवसं बुद्धानं धम्मदेसनाकाले हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते निसीदित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं धम्मकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति चिन्तेत्वा देसनावसाने वुट्ठिताय परिसाय सत्थारं उपसङ्कमित्वा निमन्तेत्वा हेट्ठा वुत्तनयेनेव महासक्कारं कत्वा भगवन्तं एवमाह – ‘‘भन्ते, अहं इमिना अधिकारकम्मेन नाञ्ञं सम्पत्तिं पत्थेमि. यथा पन सो भिक्खु इतो सत्तमदिवसमत्थके धम्मकथिकानं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने धम्मकथिकानं भिक्खूनं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा ‘‘अनागते कप्पसतसहस्समत्थके गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने त्वं पब्बजित्वा धम्मकथिकानं अग्गो भविस्ससी’’ति ब्याकासि.

सो तत्थ यावजीवं कल्याणधम्मं कत्वा ततो चुतो कप्पसतसहस्सं पुञ्ञञाणसम्भारं सम्भरन्तो देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले अञ्ञासिकोण्डञ्ञत्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति. तस्स नामग्गहणदिवसे ‘‘पुण्णो’’ति नामं अकंसु. सो सत्थरि अभिसम्बोधिं पत्वा पवत्तवरधम्मचक्के अनुपुब्बेन राजगहं गन्त्वा तं उपनिस्साय विहरन्ते अञ्ञासिकोण्डञ्ञत्थेरस्स सन्तिके पब्बजित्वा लद्धूपसम्पदो सब्बं पुब्बकिच्चं कत्वा पधानमनुयुञ्जन्तो पब्बजितकिच्चं मत्थकं पापेत्वाव ‘‘दसबलस्स सन्तिकं गमिस्सामी’’ति मातुलत्थेरेन सद्धिं सत्थु सन्तिकं अगन्त्वा कपिलवत्थुसामन्तायेव ओहीयित्वा योनिसोमनसिकारे कम्मं करोन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. वुत्तम्पि चेतं अपदाने (अप. थेर १.१.४३४-४४०) –

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

पुरक्खतोम्हि सिस्सेहि, उपगच्छिं नरुत्तमं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम कम्मं पकित्तेसि, संखित्तेन महामुनि.

‘‘ताहं धम्मं सुणित्वान, अभिवादेत्वान सत्थुनो;

अञ्जलिं पग्गहेत्वान, पक्कमिं दक्खिणामुखो.

‘‘संखित्तेन सुणित्वान, वित्थारेन अभासयिं;

सब्बे सिस्सा अत्तमना, सुत्वान मम भासतो.

‘‘सकं दिट्ठिं विनोदेत्वा, बुद्धे चित्तं पसादयुं;

संखित्तेनपि देसेमि, वित्थारेन तथेवहं.

‘‘अभिधम्मनयञ्ञूहं, कथावत्थुविसुद्धिया;

सब्बेसं विञ्ञापेत्वान, विहरामि अनासवो.

‘‘इतो पञ्चसते कप्पे, चतुरो सुप्पकासका;

सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

तस्स पन पुण्णत्थेरस्स सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं. थेरो सयं दसकथावत्थुलाभिताय तेपि दसहि कथावत्थूहि ओवदि. ते तस्स ओवादे ठत्वा सब्बेव अरहत्तं पत्ता. ते अत्तनो पब्बजितकिच्चं मत्थकप्पत्तं ञत्वा उपज्झायं उपसङ्कमित्वा आहंसु – ‘‘भन्ते, अम्हाकं किच्चं मत्थकप्पत्तं, दसन्नञ्चम्ह कथावत्थूनं लाभिनो, समयो, दानि नो दसबलं पस्सितु’’न्ति. थेरो तेसं वचनं सुत्वा चिन्तेसि – ‘‘मम दसकथावत्थुलाभितं सत्था जानाति अहं धम्मं देसेन्तो दस कथावत्थूनि अमुञ्चित्वाव देसेमि, मयि गच्छन्ते सब्बेपिमे भिक्खू मं परिवारेत्वा गच्छिस्सन्ति, एवं गणसङ्गणिकाय गन्त्वा पन अयुत्तं मय्हं दसबलं पस्सितुं, इमे ताव गन्त्वा पस्सन्तू’’ति ते भिक्खू आह – ‘‘आवुसो, तुम्हे पुरतो गन्त्वा तथागतं पस्सथ, मम वचनेन चस्स पादे वन्दथ, अहम्पि तुम्हाकं गतमग्गेनागमिस्सामी’’ति. ते थेरा सब्बेपि दसबलस्स जातिभूमिरट्ठवासिनो सब्बे खीणासवा सब्बे दसकथावत्थुलाभिनो अत्तनो उपज्झायस्स ओवादं सम्पटिच्छित्वा थेरं वन्दित्वा अनुपुब्बेन चारिकं चरन्ता सट्ठियोजनमग्गं अतिक्कम्म राजगहे वेळुवनमहाविहारं गन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदिंसु.

आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुन्ति भगवा तेहि सद्धिं – ‘‘कच्चि, भिक्खवे, खमनीय’’न्तिआदिना नयेन मधुरपटिसन्थारं कत्वा ‘‘कुतो च तुम्हे, भिक्खवे, आगच्छथा’’ति पुच्छि . अथ तेहि ‘‘जातिभूमितो’’ति वुत्ते ‘‘को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता’’’ति (म. नि. १.२५२) दसकथावत्थुलाभिं भिक्खुं पुच्छि. तेपि ‘‘पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो’’ति आरोचयिंसु. तं कथं सुत्वा आयस्मा सारिपुत्तो थेरस्स दस्सनकामो अहोसि. अथ सत्था राजगहतो सावत्थिं अगमासि . पुण्णत्थेरोपि दसबलस्स तत्थ आगतभावं सुत्वा – ‘‘सत्थारं पस्सिस्सामी’’ति गन्त्वा अन्तोगन्धकुटियंयेव तथागतं सम्पापुणि. सत्था तस्स धम्मं देसेसि. थेरो धम्मं सुत्वा दसबलं वन्दित्वा पटिसल्लानत्थाय अन्धवनं गन्त्वा अञ्ञतरम्हि रुक्खमूले दिवाविहारं निसीदि.

सारिपुत्तत्थेरोपि तस्सागमनं सुत्वा सीसानुलोकिको गन्त्वा ओकासं सल्लक्खेत्वा तं रुक्खमूले निसिन्नं उपसङ्कमित्वा थेरेन सद्धिं सम्मोदित्वा, तं सत्तविसुद्धिक्कमं पुच्छि. थेरोपिस्स पुच्छितपुच्छितं ब्याकरोन्तो रथविनीतूपमाय चित्तं आराधेसि, ते अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसु. अथ सत्था अपरभागे भिक्खुसङ्घमज्झे निसिन्नो थेरं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो’’ति (अ. नि. १.१८८, १९६) धम्मकथिकानं अग्गट्ठाने ठपेसि. सो एकदिवसं अत्तनो विमुत्तिसम्पत्तिं पच्चवेक्खित्वा ‘‘सत्थारं निस्साय अहञ्चेव अञ्ञे च बहू सत्ता संसारदुक्खतो विप्पमुत्ता, बहूपकारा वत सप्पुरिससंसेवा’’ति पीतिसोमनस्सजातो उदानवसेन पीतिवेगविस्सट्ठं ‘‘सब्भिरेव समासेथा’’ति गाथं अभासि.

. तत्थ सब्भिरेवाति सप्पुरिसेहि एव. सन्तोति पनेत्थ बुद्धादयो अरिया अधिप्पेता. ते हि अनवसेसतो असतं धम्मं पहाय सद्धम्मे उक्कंसगतत्ता सातिसयं पसंसियत्ता च विसेसतो ‘‘सन्तो सप्पुरिसा’’ति च वुच्चन्ति. समासेथाति समं आसेथ सह वसेय्य. ते पयिरुपासन्तो तेसं सुस्सूसन्तो दिट्ठानुगतिञ्च आपज्जन्तो समानवासो भवेय्याति अत्थो. पण्डितेहत्थदस्सिभीति तेसं थोमना. पण्डा वुच्चति पञ्ञा, सा इमेसं सञ्जाताति पण्डिता. ततो एव अत्तत्थादिभेदं अत्थं अविपरीततो पस्सन्तीति अत्थदस्सिनो. तेहि पण्डितेहि अत्थदस्सीभि समासेथ. कस्माति चे? यस्मा ते सन्तो पण्डिता, ते वा सम्मा सेवन्ता एकन्तहितभावतो मग्गञाणादीहेव अरणीयतो अत्थं, महागुणताय सन्तताय च महन्तं, अगाधभावतो गम्भीरञाणगोचरतो च गम्भीरं, हीनच्छन्दादीहि दट्ठुं असक्कुणेय्यत्ता इतरेहि च किच्छेन दट्ठब्बत्ता दुद्दसं, दुद्दसत्ता सण्हनिपुणसभावत्ता निपुणञाणगोचरतो च निपुणं, निपुणत्ता एवं सुखुमसभावताय अणुं निब्बानं, अविपरीतट्ठेन वा परमत्थसभावत्ता अत्थं, अरियभावकरत्ता महत्तनिमित्तताय महन्तं, अनुत्तानसभावताय गम्भीरं, दुक्खेन दट्ठब्बं न सुखेन दट्ठुं सक्काति दुद्दसं, गम्भीरत्ता दुद्दसं, दुद्दसत्ता गम्भीरन्ति चतुसच्चं, विसेसतो निपुणं अणुं, निरोधसच्चन्ति एवमेतं चतुसच्चं धीरा समधिगच्छन्ति धितिसम्पन्नताय धीरा चतुसच्चकम्मट्ठानभावनं उस्सुक्कापेत्वा सम्मदेव अधिगच्छन्ति. अप्पमत्ताति सब्बत्थ सतिअविप्पवासेन अप्पमादपटिपत्तिं पूरेन्ता. विचक्खणाति विपस्सनाभावनाय छेका कुसला. तस्मा सब्भिरेव समासेथाति योजना. पण्डितेहत्थदस्सिभीति वा एतं निस्सक्कवचनं. यस्मा पण्डितेहि अत्थदस्सीभि समुदायभूतेहि धीरा अप्पमत्ता विचक्खणा महन्तादिविसेसवन्तं अत्थं समधिगच्छन्ति, तस्मा तादिसेहि सब्भिरेव समासेथाति सम्बन्धो. एवमेसा थेरस्स पटिवेधदीपनेन अञ्ञाब्याकरणगाथापि अहोसीति.

पुण्णत्थेरगाथावण्णना निट्ठिता.

५. दब्बत्थेरगाथावण्णना

यो दुद्दमियोति आयस्मतो दब्बत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो हेट्ठा वुत्तनयेनेव धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरित्वा कस्सपदसबलस्स सासनोसक्कनकाले पब्बजि. तदा तेन सद्धिं अपरे छ जनाति सत्त भिक्खू एकचित्ता हुत्वा अञ्ञे सासने अगारवं करोन्ते दिस्वा – ‘‘इध किं करोम एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा’’ति निस्सेणिं बन्धित्वा उच्चं पब्बतसिखरं आरुहित्वा, ‘‘अत्तनो चित्तबलं जानन्ता निस्सेणिं निपातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतप्पिनो अहुवत्था’’ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा – ‘‘अप्पमत्ता होथ, आवुसो’’ति अञ्ञमञ्ञं ओवदित्वा चित्तरुचिकेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु.

तत्रेको थेरो पञ्चमे दिवसे अरहत्तं पत्वा, ‘‘मम किच्चं निप्फन्नं, अहं इमस्मिं ठाने किं करिस्सामि’’ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा, ‘‘आवुसो, इमं पिण्डपातं परिभुञ्जथ, भिक्खाचारकिच्चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा’’ति आह. ‘‘किं नु खो मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवोचुम्ह – ‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेनाभतं सेसा परिभुञ्जित्वा समणधम्मं करिस्सन्ती’’’ति. ‘‘नत्थि, आवुसो’’ति. तुम्हे अत्तनो पुब्बहेतुना लभित्थ, मयम्पि सक्कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति. थेरो ते सञ्ञापेतुं असक्कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्जित्वा गतो . अपरो थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो. इतरे थेरा ततो चुता एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा तेसु तेसु कुलेसु निब्बत्ता. एको गन्धाररट्ठे तक्कसिलानगरे राजगेहे निब्बत्तो, एको मज्झन्तिकरट्ठे परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बियगेहे निब्बत्तो, एको भिक्खुनुपस्सये जातो.

अयं पन दब्बत्थेरो मल्लरट्ठे अनुपियनगरे एकस्स मल्लरञ्ञो गेहे पटिसन्धिं गण्हि. तस्स माता उपविजञ्ञा कालमकासि, मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु. तस्सा अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि. दारको अत्तनो पुञ्ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति. तं दारकं गहेत्वा अय्यिकाय अदंसु. सा तस्स नामं गण्हन्ती दब्बत्थम्भे पतित्वा लद्धजीवितत्ता ‘‘दब्बो’’तिस्स नामं अकासि. तस्स च सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवारो मल्लरट्ठे चारिकं चरमानो अनुपियम्बवने विहरति. दब्बकुमारो सत्थारं दिस्वा दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा ‘‘अहं दसबलस्स सन्तिके पब्बजिस्सामी’’ति अय्यिकं आपुच्छि. सा ‘‘साधु, ताता’’ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा, ‘‘भन्ते, इमं कुमारं पब्बाजेथा’’ति आह. सत्था अञ्ञतरस्स भिक्खुनो सञ्ञं अदासि – ‘‘भिक्खु इमं दारकं पब्बाजेही’’ति. सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्चककम्मट्ठानं आचिक्खि. पुब्बहेतुसम्पन्नो कताभिनीहारो सत्तो पठमकेसवट्टिया वोरोपनक्खणे सोतापत्तिफले पतिट्ठहि, दुतियाय केसवट्टिया ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले, सब्बकेसानं पन ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि. सत्था मल्लरट्ठे यथाभिरन्तं विहरित्वा राजगहं गन्त्वा वेळुवने वासं कप्पेसि.

तत्रायस्मा दब्बो मल्लपुत्तो रहोगतो अत्तनो किच्चनिप्फत्तिं ओलोकेत्वा सङ्घस्स वेय्यावच्चकरणे कायं योजेतुकामो चिन्तेसि – ‘‘यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञापेय्यं भत्तानि च उद्दिसेय्य’’न्ति. सो सत्थु सन्तिकं गन्त्वा अत्तनो परिवितक्कं आरोचेसि. सत्था तस्स साधुकारं दत्वा सेनासनपञ्ञापकत्तञ्च भत्तुद्देसकत्तञ्च सम्पटिच्छि. अथ नं ‘‘अयं दब्बो दहरोव समानो महन्ते ठाने ठितो’’ति सत्तवस्सिककालेयेव उपसम्पादेसि. थेरो उपसम्पन्नकालतो पट्ठाय राजगहं उपनिस्साय विहरन्तानं सब्बभिक्खूनं सेनासनानि च पञ्ञापेति, भिक्खञ्च उद्दिसति. तस्स सेनासनपञ्ञापकभावो सब्बदिसासु पाकटो अहोसि – ‘‘दब्बो किर मल्लपुत्तो सभागसभागानं भिक्खूनं एकट्ठाने सेनासनानि पञ्ञापेति, आसन्नेपि दूरेपि सेनासनं पञ्ञापेति, गन्तुं असक्कोन्ते इद्धिया नेती’’ति.

अथ नं भिक्खू कालेपि विकालेपि – ‘‘अम्हाकं, आवुसो, जीवकम्बवने सेनासनं पञ्ञापेहि, अम्हाकं मद्दकुच्छिस्मिं मिगदाये’’ति एवं सेनासनं उद्दिसापेत्वा तस्स इद्धिं पस्सन्ता गच्छन्ति. सोपि इद्धिया मनोमये काये अभिसङ्खरित्वा एकेकस्स थेरस्स एकेकं अत्तना सदिसं भिक्खुं दत्वा अङ्गुलिया जलमानाय पुरतो गन्त्वा ‘‘अयं मञ्चो इदं पीठ’’न्तिआदीनि वत्वा सेनासनं पञ्ञापेत्वा पुन अत्तनो वसनट्ठानमेव आगच्छति . अयमेत्थ सङ्खेपो, वित्थारतो पनिदं वत्थु पाळियं आगतमेव. सत्था इदमेव कारणं अट्ठुप्पत्तिं कत्वा अपरभागे अरियगणमज्झे निसिन्नो थेरं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सेनासनपञ्ञापकानं यदिदं दब्बो मल्लपुत्तो’’ति (अ. नि. १.२०९; २१४). वुत्तम्पि चेतं अपदाने (अप. थेर २.५४, १०८-१४९) –

‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;

देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.

‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;

सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.

‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;

विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.

‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;

कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.

‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;

तावता तिट्ठमानो सो, तारेसि जनतं बहुं.

‘‘तदाहं हंसवतियं, सेट्ठिपुत्तो महायसो;

उपेत्वा लोकपज्जोतं, अस्सोसिं धम्मदेसनं.

‘‘सेनासनानि भिक्खूनं, पञ्ञापेन्तं ससावकं;

कित्तयन्तस्स वचनं, सुणित्वा मुदितो अहं.

‘‘अधिकारं ससङ्घस्स, कत्वा तस्स महेसिनो;

निपच्च सिरसा पादे, तं ठानमभिपत्थयिं.

‘‘तदाह स महावीरो, मम कम्मं पकित्तयं;

यो ससङ्घमभोजेसि, सत्ताहं लोकनायकं.

‘‘सोयं कमलपत्तक्खो, सीहंसो कनकत्तचो;

मम पादमूले निपति, पत्थयं ठानमुत्तमं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सावको तस्स बुद्धस्स, दब्बो नामेन विस्सुतो;

सेनासनपञ्ञापको, अग्गो हेस्सतियं तदा.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.

‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको;

उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.

‘‘दुट्ठचित्तो उपवदिं, सावकं तस्स तादिनो;

सब्बासवपरिक्खीणं, सुद्धोति च विजानिय.

‘‘तस्सेव नरवीरस्स, सावकानं महेसिनं;

सलाकञ्च गहेत्वान, खीरोदनमदासहं.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘सासनं जोतयित्वान, अभिभुय्य कुतित्थिये;

विनेय्ये विनयित्वाव, निब्बुतो सो ससावको.

‘‘ससिस्से निब्बुते नाथे, अत्थमेन्तम्हि सासने;

देवा कन्दिंसु संविग्गा, मुत्तकेसा रुदम्मुखा.

‘‘निब्बायिस्सति धम्मक्खो, न पस्सिसाम सुब्बते;

न सुणिस्साम सद्धम्मं, अहो नो अप्पपुञ्ञता.

‘‘तदायं पथवी सब्बा, अचला सा चलाचला;

सागरो च ससोकोव, विनदी करुणं गिरं.

‘‘चतुद्दिसा दुन्दुभियो, नादयिंसु अमानुसा;

समन्ततो असनियो, फलिंसु च भयावहा.

‘‘उक्का पतिंसु नभसा, धूमकेतु च दिस्सति;

सधूमा जालवट्टा च, रविंसु करुणं मिगा.

‘‘उप्पादे दारुणे दिस्वा, सासनत्थङ्गसूचके;

संविग्गा भिक्खवो सत्त, चिन्तयिम्ह मयं तदा.

‘‘सासनेन विनाम्हाकं, जीवितेन अलं मयं;

पविसित्वा महारञ्ञं, युञ्जाम जिनसासने.

‘‘अद्दसम्ह तदारञ्ञे, उब्बिद्धं सेलमुत्तमं;

निस्सेणिया तमारुय्ह, निस्सेणिं पातयिम्हसे.

‘‘तदा ओवदि नो थेरो, बुद्धुप्पादो सुदुल्लभो;

सद्धातिदुल्लभा लद्धा, थोकं सेसञ्च सासनं.

‘‘निपतन्ति खणातीता, अनन्ते दुक्खसागरे;

तस्मा पयोगो कत्तब्बो, याव ठाति मुने मतं.

‘‘अरहा आसि सो थेरो, अनागामी तदानुगो;

सुसीला इतरे युत्ता, देवलोकं अगम्हसे.

‘‘निब्बुतो तिण्णसंसारो, सुद्धावासे च एकको;

अहञ्च पक्कुसाति च, सभियो बाहियो तथा.

‘‘कुमारकस्सपो, चेव, तत्थ तत्थूपगा मयं;

संसारबन्धना मुत्ता, गोतमेनानुकम्पिता.

‘‘मल्लेसु कुसिनारायं, गब्भे जातस्स मे सतो;

माता मता चितारुळ्हा, ततो निप्पतितो अहं.

‘‘पतितो दब्बपुञ्जम्हि, ततो दब्बोति विस्सुतो;

ब्रह्मचारीबलेनाहं, विमुत्तो सत्तवस्सिको.

‘‘खीरोदनबलेनाहं , पञ्चहङ्गेहुपागतो;

खीणासवोपवादेन, पापेहि बहु चोदितो.

‘‘उभो पुञ्ञञ्च पापञ्च, वीतिवत्तोम्हि दानिहं;

पत्वान परमं सन्तिं, विहरामि अनासवो.

‘‘सेनासनं पञ्ञापयिं, हासयित्वान सुब्बते;

जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो…पे…कतं बुद्धस्स सासन’’न्ति.

एवंभूतं पन तं येन पुब्बे एकस्स खीणासवत्थेरस्स अनुद्धंसनवसेन कतेन पापकम्मेन बहूनि वस्ससतसहस्सानि निरये पच्चि, ताय एव कम्मपिलोतिकाय चोदियमाना मेत्तियभूमजका भिक्खू ‘‘इमिना मयं कल्याणभत्तिकस्स गहपतिनो अन्तरे परिभेदिता’’ति दुग्गहितगाहिनो अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेसुं. तस्मिञ्च अधिकरणे सङ्घेन सतिविनयेन वूपसमिते अयं थेरो लोकानुकम्पाय अत्तनो गुणे विभावेन्तो ‘‘यो दुद्दमियो’’ति इमं गाथं अभासि.

. तत्थ योति अनियमितनिद्देसो, तस्स ‘‘सो’’ति इमिना नियमत्तं दट्ठब्बं. उभयेनपि अञ्ञं विय कत्वा अत्तानमेव वदति. दुद्दमियोति दुद्दमो, दमेतुं असक्कुणेय्यो. इदञ्च अत्तनो पुथुज्जनकाले दिट्ठिगतानं विसूकायिकानं किलेसानं मदालेपचित्तस्स विप्फन्दितं इन्द्रियानं अवूपसमनञ्च चिन्तेत्वा वदति. दमेनाति उत्तमेन अग्गमग्गदमेन, तेन हि दन्तो पुन दमेतब्बताभावतो ‘‘दन्तो’’ति वत्तब्बतं अरहति, न अञ्ञेन. अथ वा दमेनाति दमकेन पुरिसदम्मसारथिना दमितो . दब्बोति द्रब्यो, भब्बोति अत्थो. तेनाह भगवा इममेव थेरं सन्धाय – ‘‘न खो, दब्ब, दब्बा एवं निब्बेठेन्ती’’ति (पारा. ३८४; चूळव. १९३) . सन्तुसितोति यथालद्धपच्चयसन्तोसेन झानसमापत्तिसन्तोसेन मग्गफलसन्तोसेन च सन्तुट्ठो. वितिण्णकङ्खोति सोळसवत्थुकाय अट्ठवत्थुकाय च कङ्खाय पठममग्गेनेव समुग्घाटितत्ता विगतकङ्खो. विजितावीति पुरिसाजानीयेन विजेतब्बस्स सब्बस्सपि संकिलेसपक्खस्स विजितत्ता विधमितत्ता विजितावी. अपेतभेरवोति पञ्चवीसतिया भयानं सब्बसो अपेतत्ता अपगतभेरवो अभयूपरतो . पुन दब्बोति नामकित्तनं. परिनिब्बुतोति द्वे परिनिब्बानानि किलेसपरिनिब्बानञ्च, या सउपादिसेसनिब्बानधातु, खन्धपरिनिब्बानञ्च, या अनुपादिसेसनिब्बानधातु. तेसु इध किलेसपरिनिब्बानं अधिप्पेतं, तस्मा पहातब्बधम्मानं मग्गेन सब्बसो पहीनत्ता किलेसपरिनिब्बानेन परिनिब्बुतोति अत्थो. ठितत्तोति ठितसभावो अचलो इट्ठादीसु तादिभावप्पत्तिया लोकधम्मेहि अकम्पनीयो. हीति च हेतुअत्थे निपातो, तेन यो पुब्बे दुद्दमो हुत्वा ठितो यस्मा दब्बत्ता सत्थारा उत्तमेन दमेन दमितो सन्तुसितो वितिण्णकङ्खो विजितावी अपेतभेरवो, तस्मा सो दब्बो परिनिब्बुतो ततोयेव च ठितत्तो, एवंभूते च तस्मिं चित्तपसादोव कातब्बो, न पसादञ्ञथत्तन्ति परनेय्यबुद्धिके सत्ते अनुकम्पन्तो थेरो अञ्ञं ब्याकासि.

दब्बत्थेरगाथावण्णना निट्ठिता.

६. सीतवनियत्थेरगाथावण्णना

यो सीतवनन्ति आयस्मतो सम्भूतत्थेरस्स गाथा. का उप्पत्ति? इतो किर अट्ठारसाधिकस्स कप्पसतस्स मत्थके अत्थदस्सी नाम सम्बुद्धो लोके उप्पज्जित्वा सदेवकं लोकं संसारमहोघतो तारेन्तो एकदिवसं महता भिक्खुसङ्घेन सद्धिं गङ्गातीरं उपगच्छि. तस्मिं काले अयं गहपतिकुले निब्बत्तो तत्थ भगवन्तं पस्सित्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा ‘‘किं, भन्ते, पारं गन्तुकामत्था’’ति पुच्छि. भगवा ‘‘गमिस्सामा’’ति अवोच. सो तावदेव नावासङ्घाटं योजेत्वा उपनेसि. सत्था तं अनुकम्पन्तो सह भिक्खुसङ्घेन नावं अभिरुहि. सो सयम्पि अभिरुय्ह सुखेनेव परतीरं सम्पापेत्वा भगवन्तं भिक्खुसङ्घञ्च दुतियदिवसे महादानं पवत्तेत्वा अनुगन्त्वा पसन्नचित्तो वन्दित्वा निवत्ति. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरित्वा इतो तेरसाधिककप्पसतस्स मत्थके खत्तियकुले निब्बत्तित्वा राजा अहोसि चक्कवत्ती धम्मिको धम्मराजा. सो सत्ते सुगतिमग्गे पतिट्ठापेत्वा ततो चुतो एकनवुतिकप्पे विपस्सिस्स भगवतो सासने पब्बजित्वा धुतधम्मे समादाय सुसाने वसन्तो समणधम्मं अकासि. पुन कस्सपस्स भगवतो कालेपि तस्स सासने तीहि सहायेहि सद्धिं पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स ‘‘सम्भूतो’’ति नामं अकंसु. सो वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गतो. भूमिजो जेय्यसेनो अभिराधनोति तीहि सहायेहि सद्धिं भगवतो सन्तिकं गतो धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजि. ये सन्धाय वुत्तं –

‘‘भूमिजो जेय्यसेनो च, सम्भूतो अभिराधनो;

एते धम्मं अभिञ्ञासुं, सासने वरतादिनो’’ति.

अथ सम्भूतो भगवतो सन्तिके कायगतासतिकम्मट्ठानं गहेत्वा निबद्धं सीतवने वसति. तेनेवायस्मा ‘‘सीतवनियो’’ति पञ्ञायित्थ. तेन च समयेन वेस्सवणो महाराजा केनचिदेव करणीयेन जम्बुदीपे दक्खिणदिसाभागं उद्दिस्स आकासेन गच्छन्तो थेरं अब्भोकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तं दिस्वा विमानतो ओरुय्ह थेरं वन्दित्वा, ‘‘यदा थेरो समाधितो वुट्ठहिस्सति, तदा मम आगमनं आरोचेथ, आरक्खञ्चस्स करोथा’’ति द्वे यक्खे आणापेत्वा पक्कामि. ते थेरस्स समीपे ठत्वा मनसिकारं पटिसंहरित्वा निसिन्नकाले आरोचेसुं. तं सुत्वा थेरो ‘‘तुम्हे मम वचनेन वेस्सवणमहाराजस्स कथेथ, भगवता अत्तनो सासने ठितानं सतिआरक्खा नाम ठपिता अत्थि, सायेव मादिसे रक्खति, त्वं तत्थ अप्पोस्सुक्को होहि, भगवतो ओवादे ठितानं एदिसाय आरक्खाय करणीयं नत्थी’’ति ते विस्सज्जेत्वा तावदेव विपस्सनं वड्ढेत्वा विज्जात्तयं सच्छाकासि. ततो वेस्सवणो निवत्तमानो थेरस्स समीपं पत्वा मुखाकारसल्लक्खणेनेवस्स कतकिच्चभावं ञत्वा सावत्थिं गन्त्वा भगवतो आरोचेत्वा सत्थु सम्मुखा थेरं अभित्थवन्तो –

‘‘सतिआरक्खसम्पन्नो, धितिमा वीरियसमाहितो;

अनुजातो सत्थु सम्भूतो, तेविज्जो मच्चुपारगू’’ति. –

इमाय गाथाय थेरस्स गुणे वण्णेसि. तेन वुत्तं अपदाने (अप. थेर १.२१.१५-२०) –

‘‘अत्थदस्सी तु भगवा, द्विपदिन्दो नरासभो;

पुरक्खतो सावकेहि, गङ्गातीरमुपागमि.

‘‘समतित्ति काकपेय्या, गङ्गा आसि दुरुत्तरा;

उत्तारयिं भिक्खुसङ्घं, बुद्धञ्च द्विपदुत्तमं.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

‘‘तेरसेतो कप्पसते, पञ्च सब्बोभवा अहुं;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘पच्छिमे च भवे अस्मिं, जातोहं ब्राह्मणे कुले;

सद्धिं तीहि सहायेहि, पब्बजिं सत्थु सासने.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथायस्मा सम्भूतो भगवन्तं दस्सनाय गच्छन्ते भिक्खू दिस्वा ‘‘आवुसो, मम वचनेन भगवतो पादे सिरसा वन्दथ, एवञ्च वदेथा’’ति वत्वा धम्माधिकरणं अत्तनो सत्थु अविहेठितभावं पकासेन्तो ‘‘यो सीतवन’’न्ति गाथमाह. ते भिक्खू भगवन्तं उपसङ्कमित्वा वन्दित्वा सम्भूतत्थेरस्स सासनं सम्पवेदेन्ता, ‘‘आयस्मा, भन्ते, सम्भूतो भगवतो पादे सिरसा वन्दति, एवञ्च वदती’’ति वत्वा तं गाथं आरोचेसुं, तं सुत्वा भगवा ‘‘पण्डितो, भिक्खवे, सम्भूतो भिक्खु पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेठेति. वेस्सवणेन तस्सत्थो मय्हं आरोचिता’’ति आह.

. यं पन ते भिक्खू सम्भूतत्थेरेन वुत्तं ‘‘यो सीतवन’’न्ति गाथं सत्थु निवेदेसुं. तत्थ सीतवनन्ति एवंनामकं राजगहसमीपे महन्तं भेरवसुसानवनं. उपगाति निवासनवसेन उपगच्छि. एतेन भगवता अनुञ्ञातं पब्बजितानुरूपं निवासनट्ठानं दस्सेति. भिक्खूति संसारभयस्स इक्खनतो भिन्नकिलेसताय च भिक्खु. एकोति अदुतियो, एतेन कायविवेकं दस्सेति. सन्तुसितोति सन्तुट्ठो. एतेन चतुपच्चयसन्तोसलक्खणं अरियवंसं दस्सेति. समाहितत्तोति उपचारप्पनाभेदेन समाधिना समाहितचित्तो, एतेन चित्तविवेकभावनामुखेन भावनारामं अरियवंसं दस्सेति. विजितावीति सासने सम्मापटिपज्जन्तेन विजेतब्बं किलेसगणं विजित्वा ठितो, एतेन उपधिविवेकं दस्सेति. भयहेतूनं किलेसानं अपगतत्ता अपेतलोमहंसो, एतेन सम्मापटिपत्तिया फलं दस्सेति. रक्खन्ति रक्खन्तो. कायगतासतिन्ति कायारम्मणं सतिं, कायगतासतिकम्मट्ठानं परिब्रूहनवसेन अविस्सज्जेन्तो. धितिमाति धीरो, समाहितत्तं विजिताविभावतं वा उपादाय पटिपत्तिदस्सनमेतं. अयञ्हेत्थ सङ्खेपत्थो – सो भिक्खु विवेकसुखानुपेक्खाय एको सीतवनं उपागमि, उपागतो च लोलभावाभावतो सन्तुट्ठो धितिमा कायगतासतिकम्मट्ठानं भावेन्तो तथाधिगतं झानं पादकं कत्वा आरद्धविपस्सनं उस्सुक्कापेत्वा अधिगतेन अग्गमग्गेन समाहितो विजितावी च हुत्वा कतकिच्चताय भयहेतूनं सब्बसो अपगतत्ता अपेतलोमहंसो जातोति.

सीतवनियत्थेरगाथावण्णना निट्ठिता.

७. भल्लियत्थेरगाथावण्णना

योपानुदीति आयस्मतो भल्लियत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो एकतिंसे कप्पे अनुप्पन्ने बुद्धे सुमनस्स नाम पच्चेकबुद्धस्स पसन्नचित्तो फलाफलं दत्वा सुगतीसु एव संसरन्तो सिखिस्स सम्मासम्बुद्धस्स काले अरुणवतीनगरे ब्राह्मणकुले निब्बत्तो ‘‘सिखिस्स भगवतो पठमाभिसम्बुद्धस्स उजित, ओजिता नाम द्वे सत्थवाहपुत्ता पठमाहारं अदंसू’’ति सुत्वा अत्तनो सहायकेन सद्धिं भगवन्तं उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा महादानं पवत्तेत्वा पत्थनं अकंसु – ‘‘उभोपि मयं, भन्ते, अनागते तुम्हादिसस्स बुद्धस्स पठमाहारदायका भवेय्यामा’’ति. ते तत्थ तत्थ भवे पुञ्ञकम्मं कत्वा देवमनुस्सेसु संसरन्ता कस्सपस्स भगवतो काले गोपालकसेट्ठिस्स पुत्ता भातरो हुत्वा निब्बत्ता. बहूनि वस्सानि भिक्खुसङ्घं खीरभोजनेन उपट्ठहिंसु. अम्हाकं पन भगवतो काले पोक्खरवतीनगरे सत्थवाहस्स पुत्ता भातरो हुत्वा निब्बत्ता. तेसु जेट्ठो तफुस्सो नाम, कनिट्ठो भल्लियो नाम, ते पञ्चमत्तानि सकटसतानि भण्डस्स पूरेत्वा वाणिज्जाय गच्छन्ता भगवति पठमाभिसम्बुद्धे सत्तसत्ताहं विमुत्तिसुखधम्मपच्चवेक्खणाहि वीतिनामेत्वा अट्ठमे सत्ताहे राजायतनमूले विहरन्ते राजायतनस्स अविदूरे महामग्गेन अतिक्कमन्ति, तेसं तस्मिं समये समेपि भूमिभागे अकद्दमोदके सकटानि नप्पवत्तिंसु, ‘‘किं नु, खो, कारण’’न्ति च चिन्तेन्तानं पोराणसालोहिता देवता रुक्खविटपन्तरे अत्तानं दस्सेन्ती आह – ‘‘मादिसा, अयं भगवा अचिराभिसम्बुद्धो सत्तसत्ताहं अनाहारो विमुत्तिसुखापटिसंवेदी इदानि राजायतनमूले निसिन्नो, तं आहारेन पटिमानेथ, यदस्स तुम्हाकं दीघरत्तं हिताय सुखाया’’ति. तं सुत्वा ते उळारं पीतिसोमनस्सं पटिसंवेदेन्ता, ‘‘आहारसम्पादनं पपञ्च’’न्ति मञ्ञमाना मन्थञ्च मधुपिण्डिकञ्च भगवतो दत्वा द्वेवाचिकसरणं गन्त्वा केसधातुयो लभित्वा अगमंसु. ते हि पठमं उपासका अहेसुं. अथ भगवति बाराणसिं गन्त्वा धम्मचक्कं पवत्तेत्वा अनुपुब्बेन राजगहे विहरन्ते तफुस्सभल्लिया राजगहं उपगता भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. तेसं भगवा धम्मं देसेसि. तेसु तफुस्सो सोतापत्तिफले पतिट्ठाय उपासकोव अहोसि. भल्लियो पन पब्बजित्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४८.६६-७०) –

‘‘सुमनो नाम सम्बुद्धो, तक्करायं वसी तदा;

वल्लिकारफलं गय्ह, सयम्भुस्स अदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथेकदिवसं मारो भल्लियत्थेरस्स भिंसापनत्थं भयानकं रूपं दस्सेसि. सो अत्तनो सब्बभयातिक्कमं पकासेन्तो ‘‘योपानुदी’’ति गाथमभासि.

. तत्थ योपानुदीति यो अपानुदि खिपि पजहि विद्धंसेसि. मच्चुराजस्साति मच्चु नाम मरणं खन्धानं भेदो, सो एव च सत्तानं अत्तनो वसे अनुवत्तापनतो इस्सरट्ठेन राजाति मच्चुराजा, तस्स. सेनन्ति जरारोगादिं, सा हिस्स वसवत्तने अङ्गभावतो सेना नाम, तेन हेस महता नानाविधेन विपुलेन ‘‘महासेनो’’ति वुच्चति. यथाह – ‘‘न हि नो सङ्गरं तेन, महासेनेन मच्चुना’’ति (म. नि. १.२७२; जा. २.२२.१२१; नेत्ति. १०३). अथ वा गुणमारणट्ठेन ‘‘मच्चू’’ति इध देवपुत्तमारो अधिप्पेतो, तस्स च सहायभावूपगमनतो कामादयो सेना. तथा चाह –

‘‘कामा ते पठमा सेना, दुतिया अरति वुच्चति;

ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति.

‘‘पञ्चमी थिनमिद्धं ते, छट्ठा भीरू पवुच्चति;

सत्तमी विचिकिच्छा ते, मानो मक्खो च अट्ठमी’’ति. (सु. नि. ४३८-४३९; महानि. २८;चूळनि. नन्दमाणवपुच्छानिद्देस ४७);

नळसेतुंवसुदुब्बलं महोघोति सारविरहिततो नळसेतुसदिसं अतिविय अबलभावतो सुट्ठु दुब्बलं संकिलेससेनं नवलोकुत्तरधम्मानं महाबलवभावतो महोघसदिसेन अग्गमग्गेन यो अपानुदि विजितावी अपेतभेरवो दन्तो, सो परिनिब्बुतो ठितत्तोति योजना. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायीति.

भल्लियत्थेरगाथावण्णना निट्ठिता.

८. वीरत्थेरगाथावण्णना

योदुद्दमियोति आयस्मतो वीरत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो एकनवुते कप्पे विपस्सिस्स भगवतो वसनआवासं पटिजग्गि. एकदिवसञ्च सिन्धुवारपुप्फसदिसानि निग्गुण्ठिपुप्फानि गहेत्वा भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इतो पञ्चतिंसे कप्पे खत्तियकुले निब्बत्तित्वा महापतापो नाम राजा अहोसि चक्कवत्ती. सो धम्मेन समेन रज्जं कारेन्तो सत्ते सग्गमग्गे पतिट्ठापेसि. पुन इमस्मिं कप्पे कस्सपस्स भगवतो काले महाविभवो सेट्ठि हुत्वा कपणद्धिकादीनं दानं देन्तो सङ्घस्स खीरभत्तं अदासि. एवं तत्थ तत्थ दानमयं पुञ्ञसम्भारं करोन्तो इतरञ्च निब्बानत्थं सम्भरन्तो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरे रञ्ञो पसेनदिस्स अमच्चकुले निब्बत्ति, ‘‘वीरो’’तिस्स नामं अकंसु. सो वयप्पत्तो नामानुगतेहि पत्तबलजवादिगुणेहि समन्नागतो सङ्गामसूरो हुत्वा मातापितूहि निबन्धवसेन कारिते दारपरिग्गहे एकंयेव पुत्तं लभित्वा पुब्बहेतुना चोदियमानो कामेसु संसारे च आदीनवं दिस्वा संवेगजातो पब्बजित्वा घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.२१.२१-२४) –

‘‘विपस्सिस्स भगवतो, आसिमारामिको अहं;

निग्गुण्ठिपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘पञ्चवीसे इतो कप्पे, एको आसिं जनाधिपो;

महापतापनामेन, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं पन अरहत्तं पत्वा फलसमापत्तिसुखेन वीतिनामेन्तं थेरं पुराणदुतियिका उप्पब्बाजेतुकामा अन्तरन्तरा नानानयेहि पलोभेतुं परक्कमन्ती एकदिवसं दिवाविहारट्ठानं गन्त्वा इत्थिकुत्तादीनि दस्सेतुं आरभि. अथायस्मा वीरो ‘‘मं पलोभेतुकामा सिनेरुं मकसपक्खवातेन चालेतुकामा विय याव बाला वतायं इत्थी’’ति तस्सा किरियाय निरत्थकभावं दीपेन्तो ‘‘यो दुद्दमियो’’ति गाथं अभासि.

. तत्थ यो दुद्दमियोतिआदीनं पदानं अत्थो हेट्ठा वुत्तोयेव. इदं पनेत्थ योजनामत्तं यो पुब्बे अदन्त किलेसताय पच्चत्थिकेहि वा सङ्गमसीसे दमेतुं जेतुं असक्कुणेय्यतायदुद्दमियो, इदानि पन उत्तमेन दमेन दन्तो चतुब्बिधसम्मप्पमधानवीरियसम्पत्तिया वीरो, वुत्तनयेनेव सन्तुसितो वितिण्णकङ्खो विजितावी अपेतलोमहंसो वीरो वीरनामको अनवसेसतो किलेसपरिनिब्बानेन परिनिब्बुतो, ततो एव ठितसभावो, न तादिसानं सतेनपि सहस्सेनपि चालनीयोति. तं सुत्वा सा इत्थी – ‘‘मय्हं सामिके एवं पटिपन्ने को मय्हं घरावासेन अत्थो’’ति संवेगजाता भिक्खुनीसु पब्बजित्वा नचिरस्सेव तेविज्जा अहोसीति.

वीरत्थेरगाथावण्णना निट्ठिता.

९. पिलिन्दवच्छत्थेरगाथावण्णना

स्वागतन्ति आयस्मतो पिलिन्दवच्छत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो हेट्ठा वुत्तनयेनेव सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापभावेन अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले मनुस्सलोके निब्बत्तित्वा भगवति परिनिब्बुते सत्थु थूपस्स पूजं कत्वा सङ्घे च महादानं पवत्तेत्वा ततो चुतो देवमनुस्सेसु एव संसरन्तो अनुप्पन्ने बुद्धे चक्कवत्ती राजा हुत्वा महाजनं पञ्चसु सीलेसु पतिट्ठापेत्वा सग्गपरायणं अकासि. सो अनुप्पन्नेयेव अम्हाकं भगवति सावत्थियं ब्राह्मणगेहे निब्बत्ति. ‘‘पिलिन्दो’’तिस्स नामं अकंसु. वच्छोति पन गोत्तं . तेन सो अपरभागे ‘‘पिलिन्दवच्छो’’ति पञ्ञायित्थ. संसारे पन संवेगबहुलताय परिब्बाजकपब्बज्जं पब्बजित्वा चूळगन्धारं नाम विज्जं साधेत्वा ताय विज्जाय आकासचारी परचित्तविदू च हुत्वा राजगहे लाभग्गयसग्गप्पत्तो पटिवसति.

अथ यदा अम्हाकं भगवा अभिसम्बुद्धो हुत्वा अनुक्कमेन राजगहं उपगतो, ततो पट्ठाय बुद्धानुभावेन तस्स सा विज्जा न सम्पज्जति, अत्तनो किच्चं न साधेति. सो चिन्तेसि – ‘‘सुतं खो पन मेतं आचरियपाचरियानं भासमानानं ‘यत्थ महागन्धारविज्जा धरति, तत्थ चूळगन्धारविज्जा न सम्पज्जती’ति, समणस्स पन गोतमस्स आगतकालतो पट्ठाय नायं मम विज्जा सम्पज्जति, निस्संसयं समणो गोतमो महागन्धारविज्जं जानाति, यंनूनाहं तं पयिरुपासित्वा तस्स सन्तिके तं विज्जं परियापुणेय्य’’न्ति. सो भगवन्तं उपसङ्कमित्वा एतदवोच – ‘‘अहं, महासमण, तव सन्तिके एकं विज्जं परियापुणितुकामो, ओकासं मे करोही’’ति. भगवा ‘‘तेन हि पब्बजा’’ति आह. सो ‘‘विज्जाय परिकम्मं पब्बज्जा’’ति मञ्ञमानो पब्बजि. तस्स भगवा धम्मं कथेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो उपनिस्सयसम्पन्नताय नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. या पन पुरिमजातियं तस्सोवादे ठत्वा सग्गे निब्बत्ता देवता, तं कतञ्ञुतं निस्साय सञ्जातबहुमाना सायं पातं थेरं पयिरुपासित्वा गच्छन्ति. तस्मा थेरो देवतानं पियमनापताय अग्गतं पत्तो. तेन वुत्तं अपदाने (अप. थेर १.२.५५-६७) –

‘‘निब्बुते लोकनाथम्हि, सुमेधे अग्गपुग्गले;

पसन्नचित्तो सुमनो, थूपपूजं अकासहं.

‘‘ये च खीणासवा तत्थ, छळभिञ्ञा महिद्धिका;

तेहं तत्थ समानेत्वा, सङ्घभत्तं अकासहं.

‘‘सुमेधस्स भगवतो, उपट्ठाको तदा अहु;

सुमेधो नाम नामेन, अनुमोदित्थ सो तदा.

‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;

छळासीतिसहस्सानि, अच्छरायो रमिंसु मे.

‘‘ममेव अनुवत्तन्ति, सब्बकामेहि ता सदा;

अञ्ञे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

‘‘पञ्चवीसम्हि कप्पम्हि, वरुणो नाम खत्तियो;

विसुद्धभोजनो आसिं, चक्कवत्ती अहं तदा.

‘‘न ते बीजं पवप्पन्ति, नपि नीयन्ति नङ्गला;

अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.

‘‘तत्थ रज्जं करित्वान, देवत्तं पुन गच्छहं;

तदापि एदिसा मय्हं, निब्बत्ता भोगसम्पदा.

‘‘न मं मित्ता अमित्ता वा, हिंसन्ति सब्बपाणिनो;

सब्बेसम्पि पियो होमि, पुञ्ञकम्मस्सिदं फलं.

‘‘तिंसकप्पसहस्सम्हि , यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, गन्धालेपस्सिदं फलं.

‘‘इमस्मिं भद्दके कप्पे, एको आसिं जनाधिपो;

महानुभावो राजाहं, चक्कवत्ती महब्बलो.

‘‘सोहं पञ्चसु सीलेसु, ठपेत्वा जनतं बहुं;

पापेत्वा सुगतिंयेव, देवतानं पियो अहुं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

तथा देवताहि अतिविय पियायितब्बभावतो इमं थेरं भगवा देवतानं पियमनापभावेन अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं देवतानं पियमनापानं यदिदं पिलिन्दवच्छो’’ति (अ. नि. १.२०९, २१५) सो एकदिवसं भिक्खुसङ्घमज्झे निसिन्नो अत्तनो गुणे पच्चवेक्खित्वा तेसं कारणभूतं विज्जानिमित्तं भगवतो सन्तिके आगमनं पसंसन्तो ‘‘स्वागतं नापगत’’न्ति गाथं अभासि.

. तत्थ स्वागतन्ति सुन्दरं आगमनं, इदं ममाति सम्बन्धो. अथ वा स्वागतन्ति सुट्ठु आगतं, मयाति विभत्ति विपरिणामेतब्बा. नापगतन्ति न अपगतं हिताभिवुद्धितो न अपेतं. नयिदं दुमन्तितं ममाति इदं मम दुट्ठु कथितं, दुट्ठु वा वीमंसितं न होति. इदं वुत्तं होति – यं भगवतो सन्तिके ममागमनं, यं वा मया तत्थ आगतं, तं स्वागतं, स्वागतत्तायेव न दुरागतं. यं ‘‘भगवतो सन्तिके धम्मं सुत्वा पब्बजिस्सामी’’ति मम मन्तितं गदितं कथितं, चित्तेन वा वीमंसितं इदम्पि न दुम्मन्तिन्ति. इदानि तत्थ कारणं दस्सेन्तो ‘‘संविभत्तेसू’’तिआदिमाह. संविभत्तेसूति पकारतो विभत्तेसु. धम्मेसूति ञेय्यधम्मेसु समथधम्मेसु वा, नानातित्थियेहि पकतिआदिवसेन, सम्मासम्बुद्धेहि दुक्खादिवसेन संविभजित्वा वुत्तधम्मेसु. यं सेट्ठं तदुपागमिन्ति यं तत्थ सेट्ठं, तं चतुसच्चधम्मं, तस्स वा बोधकं सासनधम्मं उपागमिं, ‘‘अयं धम्मो अयं विनयो’’ति उपगच्छिं. सम्मासम्बुद्धेहि एव वा कुसलादिवसेन खन्धादिवसेन यथासभावतो संविभत्तेसु सभावधम्मेसु यं तत्थ सेट्ठं उत्तमं पवरं, तं मग्गफलनिब्बानधम्मं उपागमिं, अत्तपच्चक्खतो उपगच्छिं सच्छाकासिं, तस्मा स्वागतं मम न अपगतं सुमन्तितं न दुम्मन्तितन्ति योजना.

पिलिन्दवच्छत्थेरगाथावण्णना निट्ठिता.

१०. पुण्णमासत्थेरगाथावण्णना

विहरिअपेक्खन्ति आयस्मतो पुण्णमासत्थेरस्स गाथा. का उप्पत्ति? सो किर विपस्सिस्स भगवतो काले चक्कवाकयोनियं निब्बत्तो भगवन्तं गच्छन्तं दिस्वा पसन्नमानसो अत्तनो मुखतुण्डकेन सालपुप्फं गहेत्वा पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इतो सत्तरसे कप्पे अट्ठक्खत्तुं चक्कवत्ती राजा अहोसि. इमस्मिं पन कप्पे कस्सपस्स भगवतो सासने ओसक्कमाने कुटुम्बियकुले निब्बत्तित्वा पब्बजित्वा समणधम्मं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरे समिद्धिस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स जातदिवसे तस्मिं गेहे सब्बा रित्तकुम्भियो सुवण्णमासानं पुण्णा अहेसुं. तेनस्स पुण्णमासोति नामं अकंसु. सो वयप्पत्तो ब्राह्मणविज्जासु निप्फत्तिं पत्वा विवाहकम्मं कत्वा एकं पुत्तं लभित्वा उपनिस्सयसम्पन्नताय घरावासं जिगुच्छन्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो पुब्बकिच्चसम्पन्नो चतुसच्चकम्मट्ठाने युत्तप्पयुत्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.७.१३-१९) –

‘‘सिन्धुया नदिया तीरे, चक्कवाको अहं तदा;

सुद्धसेवालभक्खोहं, पापेसु च सुसञ्ञतो.

‘‘अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे;

तुण्डेन सालं पग्गय्ह, विपस्सिस्साभिरोपयिं.

‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता;

तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

विहङ्गमेन सन्तेन, सुबीजं रोपितं मया.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सुचारुदस्सना नाम, अट्ठेते एकनामका;

कप्पे सत्तरसे आसुं, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथस्स पुराणदुतियिका तं पलोभेतुकामा अलङ्कतपटियत्ता पुत्तेन सद्धिं उपगन्त्वा पियालापभावादिकेहि भावविवरणकम्मं नाम कातुं आरभि. थेरो तस्सा कारणं दिस्वा अत्तनो कत्थचिपि अलग्गभावं पकासेन्तो ‘‘विहरि अपेक्ख’’न्ति गाथं अभासि.

१०. तत्थ विहरीति विसेसतो हरि अपहरि अपनेसि. अपेक्खन्ति तण्हं. इधाति इमस्मिं लोके अत्तभावे वा. हुरन्ति अपरस्मिं अनागते अत्तभावे वा. इधाति वा अज्झत्तिकेसु आयतनेसु. हुरन्ति बाहिरेसु . वा-सद्दो समुच्चयत्थो ‘‘अपदा वा द्विपदा वा’’तिआदीसु (इतिवु. ९०; अ. नि. ४.३४; ५.३२) विय. योति अत्तानमेव परं विय दस्सेति. वेदगूति वेदेन गतो मग्गञाणेन निब्बानं गतो अधिगतो, चत्तारि वा सच्चानि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेन अभिसमेच्च ठितो. यतत्तोति मग्गसंवरेन संयतसभावो, सम्मावायामेन वा संयतसभावो. सब्बेसु धम्मेसु अनूपलित्तोति सब्बेसु आरम्मणेसु धम्मेसु तण्हादिट्ठिलेपवसेन न उपलित्तो, तेन लाभादिलोकधम्मे समतिक्कमं दस्सेति. लोकस्साति उपादानक्खन्धपञ्चकस्स. तञ्हि लुज्जनपलुज्जनट्ठेन लोको. जञ्ञाति जानित्वा. उदयब्बयञ्चाति उप्पादञ्चेव वयञ्च, एतेन यथावुत्तगुणानं पुब्बभागपटिपदं दस्सेति. अयं पनेत्थ अत्थो – यो सकलस्स खन्धादिलोकस्स समपञ्ञासाय आकारेहि उदयब्बयं जानित्वा वेदगू यतत्तो कत्थचि अनुपलित्तो, सो सब्बत्थ अपेक्खं विनेय्य सन्तुसितो तादिसानं विप्पकारानं न किञ्चि मञ्ञति, तस्मा त्वं अन्धबाले यथागतमग्गेनेव गच्छाति. अथ सा इत्थी ‘‘अयं समणो मयि पुत्ते च निरपेक्खो, न सक्का इमं पलोभेतु’’न्ति पक्कामि.

पुण्णमासत्थेरगाथावण्णना निट्ठिता.

परमत्थदीपनिया थेरगाथासंवण्णनाय

पठमवग्गवण्णना निट्ठिता.

२. दुतियवग्गो

१. चूळवच्छत्थेरगाथावण्णना

पामोज्जबहुलोति आयस्मतो चूळवच्छत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा परेसं भतिया जीविकं कप्पेन्तो भगवतो सावकं सुजातं नाम थेरं पंसुकूलं परियेसन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वत्थं दत्वा पञ्चपतिट्ठितेन वन्दि. सो तेन पुञ्ञकम्मेन तेत्तिंसक्खत्तुं देवरज्जं कारेसि. सत्तसत्ततिक्खत्तुं चक्कवत्ती राजा अहोसि. अनेकवारं पदेसराजा. एवं देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने ओसक्कमाने पब्बजित्वा समणधम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सगतीसु अपरापरं परिवत्तन्तो अम्हाकं भगवतो काले कोसम्बियं ब्राह्मणकुले निब्बत्ति. चूळवच्छोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गतो बुद्धगुणे सुत्वा पसन्नमानसो भगवन्तं उपसङ्कमि, तस्स भगवा धम्मं कथेसि. सो पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पदो कतपुब्बकिच्चो चरितानुकूलं कम्मट्ठानं गहेत्वा भावेन्तो विहरि. तेन च समयेन कोसम्बिका भिक्खू भण्डनजाता अहेसुं. तदा चूळवच्छत्थेरो उभयेसं भिक्खूनं लद्धिं अनादाय भगवता दिन्नोवादे ठत्वा विपस्सनं ब्रूहेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.३१-४०) –

‘‘पदुमुत्तरभगवतो, सुजातो नाम सावको;

पंसुकूलं गवेसन्तो, सङ्कारे चरती तदा.

‘‘नगरे हंसवतिया, परेसं भतको अहं;

उपड्ढुदुस्सं दत्वान, सिरसा अभिवादयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘तेत्तिंसक्खत्तुं देविन्दो, देवरज्जमकारयिं;

सत्तसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

उपड्ढदुस्सदानेन, मोदामि अकुतोभयो.

‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;

खोमदुस्सेहि छादेय्यं, अड्ढुदुस्सस्सिदं फलं.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अड्ढुदुस्सस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ चूळवच्छत्थेरो अरहत्तं पत्वा तेसं भिक्खूनं कलहाभिरतिया सकत्थविनासं दिस्वा धम्मसंवेगप्पत्तो, अत्तनो च पत्तविसेसं पच्चवेक्खित्वा पीतिसोमनस्सवसेन ‘‘पामोज्जबहुलो’’ति गाथं अभासि.

११. तत्थ पामोज्जबहुलोति सुपरिसुद्धसीलताय विप्पटिसाराभावतो अधिकुसलेसु धम्मेसु अभिरतिवसेन पमोदबहुलो. तेनेवाह ‘‘धम्मे बुद्धप्पवेदिते’’ति. तत्थ धम्मेति. सत्ततिंसाय बोधिपक्खियधम्मे नवविधे वा लोकुत्तरधम्मे. सो हि सब्बञ्ञुबुद्धेन सामुक्कंसिकाय देसनाय पकासितत्ता सातिसयं बुद्धप्पवेदितो नाम. तस्स पन अधिगमूपायभावतो देसनाधम्मोपि इध लब्भतेव. पदं सन्तन्ति निब्बानं सन्धाय वदति. एवरूपो हि भिक्खु सन्तं पदं सन्तं कोट्ठासं सब्बसङ्खारानं उपसमभावतो सङ्खारूपसमं परमसुखताय सुखं निब्बानं अधिगच्छति विन्दतियेव. परिसुद्धसीलो हि भिक्खु विप्पटिसाराभावेन पामोज्जबहुलो सद्धम्मे युत्तप्पयुत्तो विमुत्तिपरियोसाना सब्बसम्पत्तियो पापुणाति. यथाह – ‘‘अविप्पटिसारत्थानि खो , आनन्द, कुसलानि सीलानि, अविप्पटिसारो पामोज्जत्थाया’’तिआदि (अ. नि. १०.१). अथ वा पामोज्जबहुलोति सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोति रतनत्तयं सन्धाय पमोदबहुलो. तत्थ पन सो पमोदबहुलो किं वा करोतीति आह ‘‘धम्मे बुद्धप्पवेदिते’’तिआदि. सद्धासम्पन्नस्स हि सप्पुरिससंसेवनसद्धम्मस्सवनयोनिसोमनसिकारधम्मानुधम्मपटिपत्तीनं सुखेनेव सम्भवतो सम्पत्तियो हत्थगता एव होन्ति, यथाह – ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासती’’तिआदि (म. नि. २.१८३).

चूळवच्छत्थेरगाथावण्णना निट्ठिता.

२. महावच्छत्थेरगाथावण्णना

पञ्ञाबलीति आयस्मतो महावच्छत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो भिक्खुसङ्घस्स च पानीयदानमदासि. पुन सिखिस्स भगवतो काले उपासको हुत्वा विवट्टूपनिस्सयं बहुं पुञ्ञकम्मं अकासि, सो तेहि पुञ्ञकम्मेहि तत्थ तत्थ सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नाळकगामे समिद्धिस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स महावच्छोति नामं अहोसि. सो वयप्पत्तो आयस्मतो सारिपुत्तस्स भगवतो सावकभावं सुत्वा ‘‘सोपि नाम महापञ्ञो. यस्स सावकत्तं उपागतो, सो एव मञ्ञे इमस्मिं लोके अग्गपुग्गलो’’ति भगवति सद्धं उप्पादेत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.५१-५६) –

‘‘पदुमुत्तरबुद्धस्स, भिक्खुसङ्घे अनुत्तरे;

पसन्नचित्तो सुमनो, पानीयघटमपूरयिं.

‘‘पब्बतग्गे दुमग्गे वा, आकासे वाथ भूमियं;

यदा पानीयमिच्छामि, खिप्पं निब्बत्तते मम.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… भवा सब्बे समूहता;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

एवं पन अरहत्तं पत्वा विमुत्तिसुखं अनुभवन्तो सासनस्स निय्यानिकभावविभावनेन सब्रह्मचारीनं उस्साहजननत्थं ‘‘पञ्ञाबली’’ति गाथं अभासि.

१२. तत्थ पञ्ञाबलीति पारिहारियपञ्ञाय विपस्सनापञ्ञाय च वसेन अभिण्हसो सातिसयेन पञ्ञाबलेन समन्नागतो. सीलवतूपपन्नोति उक्कंसगतेन चतुपारिसुद्धिसीलेन, धुतधम्मसङ्खातेहि वतेहि च उपपन्नो समन्नागतो. समाहितोति उपचारप्पनाभेदेन समाधिना समाहितो. झानरतोति ततो एव आरम्मणूपनिज्झाने लक्खणूपनिज्झाने च रतो सतताभियुत्तो. सब्बकालं सतिया अविप्पवासवसेन सतिमा. यदत्थियन्ति अत्थतो अनपेतं अत्थियं, येन अत्थियं यदत्थियं. यथा पच्चये परिभुञ्जन्तस्स परिभुञ्जनं अत्थियं होति, तथा भोजनं भुञ्जमानो. सामिपरिभोगेन हि तं अत्थियं होति दायज्जपरिभोगेन वा, न अञ्ञथा भोजनन्ति च निदस्सनमत्तं दट्ठब्बं. भुञ्जियति परिभुञ्जियतीति वा भोजनं, चत्तारो पच्चया. ‘‘यदत्थिक’’न्ति वा पाठो. यदत्थं यस्सत्थाय सत्थारा पच्चया अनुञ्ञाता, तदत्थं कायस्स ठितिआदिअत्थं, तञ्च अनुपादिसेसनिब्बानत्थं. तस्मा अनुपादापरिनिब्बानत्थं भोजनपच्चये भुञ्जमानो ततो एव कङ्खेथ कालं अत्तनो अनुपादापरिनिब्बानकालं आगमेय्य. इध इमस्मिं सासने वीतरागो. बाहिरकस्स पन कामेसु वीतरागस्स इदं नत्थीति अधिप्पायो.

महावच्छत्थेरगाथावण्णना निट्ठिता.

३. वनवच्छत्थेरगाथावण्णना

नीलब्भवण्णाति आयस्मतो वनवच्छत्थेरस्स गाथा. का उप्पत्ति? सो किर अत्थदस्सिनो भगवतो काले कच्छपयोनियं निब्बत्तो विनताय नाम नदिया वसति. तस्स खुद्दकनावप्पमाणो अत्तभावो अहोसि. सो किर एकदिवसं भगवन्तं नदिया तीरे ठितं दिस्वा, ‘‘पारं गन्तुकामो मञ्ञे भगवा’’ति अत्तनो पिट्ठियं आरोपेत्वा नेतुकामो पादमूले निपज्जि. भगवा तस्स अज्झासयं ञत्वा तं अनुकम्पन्तो आरुहि. सो पीतिसोमनस्सजातो सोतं छिन्दन्तो जियाय वेगेन खित्तसरो विय तावदेव परतीरं पापेसि. भगवा तस्स पुञ्ञस्स फलं एतरहि निब्बत्तनकसम्पत्तिञ्च ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो अनेकसतक्खत्तुं तापसपब्बज्जं पब्बजित्वा अरञ्ञवासीयेव अहोसि. पुन कस्सपबुद्धकाले कपोतयोनियं निब्बत्तित्वा अरञ्ञे विहरन्तं मेत्ताविहारिं एकं भिक्खुं दिस्वा चित्तं पसादेसि.

ततो पन चुतो बाराणसियं कुलगेहे निब्बत्तित्वा वयप्पत्तो संवेगजातो पब्बजित्वा विवट्टूपनिस्सयं बहुं पुञ्ञकम्मं उपचिनि. एवं तत्थ तत्थ देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे वच्छगोत्तस्स नाम ब्राह्मणस्स गेहे पटिसन्धिं गण्हि. तस्स माता परिपक्कगब्भा अरञ्ञं दस्सनत्थाय सञ्जातदोहळा अरञ्ञं पविसित्वा विचरति, तावदेवस्सा कम्मजवाता चलिंसु, तिरोकरणिं परिक्खिपित्वा अदंसु. सा धञ्ञपुञ्ञलक्खणं पुत्तं विजायि. सो बोधिसत्तेन सह पंसुकीळिकसहायो अहोसि. ‘‘वच्छो’’तिस्स नामञ्च अहोसि. वनाभिरतिया वसेन वनवच्छोति पञ्ञायित्थ. अपरभागे महासत्ते महाभिनिक्खमनं निक्खमित्वा महापधानं पदहन्ते, ‘‘अहम्पि सिद्धत्थकुमारेन सह अरञ्ञे विहरिस्सामी’’ति निक्खमित्वा तापसपब्बज्जं पब्बजित्वा हिमवन्ते वसन्तो अभिसम्बुद्धभावं सुत्वा भगवतो सन्तिकं उपगन्त्वा पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे वसमानो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.४९-१४८-१६३) –

‘‘अत्थदस्सी तु भगवा, सयम्भू लोकनायको;

विनतानदिया तीरं, उपगच्छि तथागतो.

‘‘उदका अभिनिक्खम्म, कच्छपो वारिगोचरो;

बुद्धं तारेतुकामोहं, उपेसिं लोकनायकं.

‘‘अभिरूहतु मं बुद्धो, अत्थदस्सी महामुनि;

अहं तं तारयिस्सामि, दुक्खस्सन्तकरो तुवं.

‘‘मम सङ्कप्पमञ्ञाय, अत्थदस्सी महायसो;

अभिरूहित्वा मे पिट्ठिं, अट्ठासि लोकनायको.

‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं;

सुखं मे तादिसं नत्थि, फुट्ठे पादतले यथा.

‘‘उत्तरित्वान सम्बुद्धो, अत्थदस्सी महायसो;

नदितीरम्हि ठत्वान, इमा गाथा अभासथ.

‘‘यावता वत्तते चित्तं, गङ्गासोतं तरामहं;

अयञ्च कच्छपो राजा, तारेसि मम पञ्ञवा.

‘‘इमिना बुद्धतरणेन, मेत्तचित्तवताय च;

अट्ठारसे कप्पसते, देवलोके रमिस्सति.

‘‘देवलोका इधागन्त्वा, सुक्कमूलेन चोदितो;

एकासने निसीदित्वा, कङ्खासोतं तरिस्सति.

‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं;

सम्माधारे पवेच्छन्ते, फलं तोसेति कस्सकं.

‘‘तथेविदं बुद्धखेत्तं, सम्मासम्बुद्धदेसितं;

सम्माधारे पवेच्छन्ते, फलं मं तोसयिस्सति.

‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं पन अरहत्तं पत्वा भगवति कपिलवत्थुस्मिं विहरन्ते तत्थ गन्त्वा सत्थारं वन्दित्वा भिक्खूहि समागतो पटिसन्थारवसेन ‘‘किं, आवुसो, अरञ्ञे फासुविहारो लद्धो’’ति पुट्ठो ‘‘रमणीया, आवुसो, अरञ्ञे पब्बता’’ति अत्तना वुट्ठपब्बते वण्णेन्तो ‘‘नीलब्भवण्णा’’ति गाथं अभासि.

१३. तत्थ नीलब्भवण्णाति नीलवलाहकनिभा नीलवलाहकसण्ठाना च. रुचिराति रुचिया सकिरणा पभस्सरा च. सीतवारीति सीतलसलिला. सुचिन्धराति सुचिसुद्धभूमिभागताय सुद्धचित्तानं वा अरियानं निवासनट्ठानताय सुचिन्धरा. गाथासुखत्थञ्हि सानुनासिकं कत्वा निद्देसो. ‘‘सीतवारिसुचिन्धरा’’तिपि पाठो, सीतसुचिवारिधरा सीतलविमलसलिलासयवन्तोति अत्थो. इन्दगोपकसञ्छन्नाति इन्दगोपकनामकेहि पवाळवण्णेहि रत्तकिमीहि सञ्छादिता पावुस्सकालवसेन एवमाह. केचि पन ‘‘इन्दगोपकनामानि रत्ततिणानी’’ति वदन्ति. अपरे ‘‘कणिकाररुक्खा’’ति. सेलाति सिलामया पब्बता, न पंसुपब्बताति अत्थो. तेनाह – ‘‘यथापि पब्बतो सेलो’’ति (उदा. २४). रमयन्ति मन्ति मं रमापेन्ति, मय्हं विवेकाभिरत्तिं परिब्रूहेन्ति. एवं थेरो अत्तनो चिरकालपरिभावितं अरञ्ञाभिरतिं पवेदेन्तो तिविधं विवेकाभिरतिमेव दीपेति. तत्थ उपधिविवेकेन अञ्ञाब्याकरणं दीपितमेव होतीति.

वनवच्छत्थेरगाथावण्णना निट्ठिता.

४. सिवकसामणेरगाथावण्णना

उपज्झायोति सिवकस्स सामणेरस्स गाथा. का उप्पत्ति? सो किर इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तो एकदिवसं केनचिदेव करणीयेन अरञ्ञं पविट्ठो तत्थ पब्बतन्तरे निसिन्नं वेस्सभुं भगवन्तं दिस्वा पसन्नचित्तो उपसङ्कमित्वा वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. पुन तत्थ मनोहरानि कासुमारिकफलानि दिस्वा तानि गहेत्वा भगवतो उपनेसि, पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने मातुले पब्बजन्ते तेन सद्धिं पब्बजित्वा बहुं विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे वनवच्छत्थेरस्स भागिनेय्यो हुत्वा निब्बत्तो, सिवकोतिस्स नामं अहोसि. तस्स माता अत्तनो जेट्ठभातिके वनवच्छे सासने पब्बजित्वा पब्बजितकिच्चं मत्थकं पापेत्वा अरञ्ञे विहरन्ते तं पवत्तिं सुत्वा पुत्तं आह – ‘‘तात सिवक, थेरस्स सन्तिके पब्बजित्वा थेरं उपट्ठह, महल्लको दानि थेरो’’ति. सो मातु एकवचनेनेव च पुब्बे कताधिकारताय च मातुलत्थेरस्स सन्तिकं गन्त्वा पब्बजित्वा तं उपट्ठहन्तो अरञ्ञे वसति.

तस्स एकदिवसं केनचिदेव करणीयेन गामन्तं गतस्स खरो आबाधो उप्पज्जि. मनुस्सेसु भेसज्जं करोन्तेसुपि न पटिप्पस्सम्भि. तस्मिं चिरायन्ते थेरो ‘‘सामणेरो चिरायति, किं नु खो कारण’’न्ति तत्थ गन्त्वा तं गिलानं दिस्वा तस्स तं तं कत्तब्बयुत्तकं करोन्तो दिवसभागं वीतिनामेत्वा रत्तिभागे बलवपच्चूसवेलायं आह – ‘‘सिवक, न मया पब्बजितकालतो पट्ठाय गामे वसितपुब्बं, इतो अरञ्ञमेव गच्छामा’’ति. तं सुत्वा सिवको ‘‘यदिपि मे, भन्ते, इदानि कायो गामन्ते ठितो, चित्तं पन अरञ्ञे, तस्मा सयानोपि अरञ्ञमेव गमिस्सामी’’ति, तं सुत्वा थेरो तं बाहायं गहेत्वा अरञ्ञमेव नेत्वा ओवादं अदासि. सो थेरस्स ओवादे ठत्वा विपस्सित्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३८.५३-५८) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

‘‘पसन्नचित्तो सुमनो, किरे कत्वान अञ्जलिं;

कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सो अरहत्तं पत्वा उपज्झायेन अत्तना च वुत्तमत्थं संसन्दित्वा अत्तनो विवेकाभिरतिकतं कतकिच्चतञ्च पवेदेन्तो ‘‘उपज्झायो मं अवचा’’ति गाथं अभासि.

१४. तत्थ उपज्झायोति वज्जावज्जं उपनिज्झायति हितेसितं पच्चुपट्ठपेत्वा ञाणचक्खुना पेक्खतीति उपज्झायो. न्ति अत्तानं वदति. अवचाति अभासि. इतो गच्छाम सीवकाति वुत्ताकारदस्सनं, सिवक, इतो गामन्ततो अरञ्ञट्ठानमेव एहि गच्छाम, तदेव अम्हाकं वसनयोग्गन्ति अधिप्पायो. एवं पन उपज्झायेन वुत्तो सिवको भद्रो अस्साजानीयो विय कसाभिहतो सञ्जातसंवेगो हुत्वा अरञ्ञमेव गन्तुकामतं पवेदेन्तो –

‘‘गामे मे वसति कायो, अरञ्ञं मे गतं मनो;

सेमानकोपि गच्छामि, नत्थि सङ्गो विजानत’’न्ति. –आह;

तस्सत्थो – यस्मा इदानि यदिपि मे इदं सरीरं गामन्ते ठितं, अज्झासयो पन अरञ्ञमेव गतो, तस्मा सेमानकोपि गच्छामि गेलञ्ञेन ठाननिसज्जागमनेसु असमत्थताय सयानोपि इमिना सयिताकारेन सरीसपो विय सरीसपन्तो, एथ, भन्ते, अरञ्ञमेव गच्छाम, कस्मा? नत्थि सङ्गो विजानतन्ति, यस्मा धम्मसभावा कामेसु संसारे च आदीनवं, नेक्खम्मे निब्बाने च आनिसंसं याथावतो जानन्तस्स न कत्थचि सङ्गो, तस्मा एकपदेनेव उपज्झायस्स आणा अनुठिताति, तदपदेसेन अञ्ञं ब्याकासि.

सिवकसामणेरगाथावण्णना निट्ठिता.

५. कुण्डधानत्थेरगाथावण्णना

पञ्चछिन्दे पञ्च जहेति आयस्मतो कुण्डधानत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे उप्पन्नो वयप्पत्तो हेट्ठा वुत्तनयेनेव भगवन्तं उपसङ्कमित्वा धम्मं सुणन्तो सत्थारा एकं भिक्खुं पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपियमानं दिस्वा तं ठानन्तरं पत्थेत्वा तदनुरूपं पुञ्ञं करोन्तो विचरि. सो एकदिवसं पदुमुत्तरस्स भगवतो निरोधसमापत्तितो वुट्ठाय निसिन्नस्स मनोसिलाचुण्णपिञ्जरं महन्तं कदलिफलकण्णिकं उपनेसि, तं भगवा पटिग्गहेत्वा परिभुञ्जि. सो तेन पुञ्ञकम्मेन एकादसक्खत्तुं देवेसु देवरज्जं कारेसि. चतुवीसतिवारे राजा अहोसि चक्कवत्ती. एवं सो पुनप्पुनं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो कस्सपबुद्धकाले भुम्मदेवता हुत्वा निब्बत्ति. दीघायुकबुद्धानञ्च नाम न अन्वद्धमासिको उपोसथो होति. तथा हि विपस्सिस्स भगवतो छब्बस्सन्तरे छब्बस्सन्तरे उपोसथो अहोसि. कस्सपदसबलो पन छट्ठे छट्ठे मासे पातिमोक्खं ओसारेसि. तस्स पातिमोक्खस्स ओसारणकाले दिसावासिका द्वे सहायका भिक्खू ‘‘उपोसथं करिस्सामा’’ति गच्छन्ति.

अयं भुम्मदेवता चिन्तेसि – ‘‘इमेसं द्विन्नं भिक्खूनं मेत्ति अतिविय दळ्हा, किं नु खो, भेदके सति भिज्जेय्य, न भिज्जेय्या’’ति, सा तेसं ओकासं ओलोकयमाना तेसं अविदूरेनेव गच्छति. अथेको थेरो एकस्स हत्थे पत्तचीवरं दत्वा सरीरवळञ्जनत्थं उदकफासुकट्ठानं गन्त्वा धोतहत्थपादो हुत्वा गुम्बसमीपतो निक्खमति भुम्मदेवता तस्स थेरस्स पच्छतो उत्तमरूपा इत्थी हुत्वा केसे विधुनित्वा संविधाय सम्बन्धन्ती विय पिट्ठियं पंसुं पुञ्छमाना विय साटकं संविधाय निवासयमाना विय च हुत्वा थेरस्स पदानुपदिका हुत्वा गुम्बतो निक्खन्ता. एकमन्ते ठितो सहायकत्थेरो तं कारणं दिस्वाव दोमनस्सजातो ‘‘नट्ठो दानि मे इमिना भिक्खुना सद्धिं दीघरत्तानुगतो सिनेहो, सचाहं एवंविधभावं जानेय्यं, एत्तकं अद्धानं इमिना सद्धिं विस्सासं न करेय्य’’न्ति चिन्तेत्वा आगच्छन्तस्सेवस्स, ‘‘हन्दावुसो, तुय्हं पत्तचीवरं, तादिसेन पापेन सद्धिं एकमग्गं नागच्छामी’’ति आह. तं कथं सुत्वा तस्स लज्जिभिक्खुनो हदयं तिखिणसत्तिं गहेत्वा विद्धं विय अहोसि. ततो नं आह – ‘‘आवुसो, किं नामेतं वदसि, अहं एत्तकं कालं दुक्कटमत्तम्पि आपत्तिं न जानामि. त्वं पन मं अज्ज ‘पापो’ति वदसि, किं ते दिट्ठ’’न्ति. ‘‘किं अञ्ञेन दिट्ठेन, किं त्वं एवंविधेन अलङ्कतपटियत्तेन मातुगामेन सद्धिं एकट्ठाने हुत्वा निक्खन्तो’’ति. ‘‘नत्थेतं, आवुसो, मय्हं, नाहं एवरूपं मातुगामं पस्सामी’’ति. तस्स यावततियं कथेन्तस्सापि इतरो थेरो कथं असद्दहित्वा अत्तना दिट्ठकारणंयेव भूतत्तं कत्वा गण्हन्तो तेन सद्धिं एकमग्गेन अगन्त्वा अञ्ञेन मग्गेन सत्थु सन्तिकं गतो. इतरोपि भिक्खु अञ्ञेन मग्गेन सत्थु सन्तिकंयेव गतो.

ततो भिक्खुसङ्घस्स उपोसथागारं पविसनवेलाय सो भिक्खु तं भिक्खुं उपोसथग्गे सञ्जानित्वा, ‘‘इमस्मिं उपोसथग्गे एवरूपो नाम पापभिक्खु अत्थि, नाहं तेन सद्धिं उपोसथं करिस्सामी’’ति निक्खमित्वा बहि अट्ठासि. अथ भुम्मदेवता ‘‘भारियं मया कम्मं कत’’न्ति महल्लकउपासकवण्णेन तस्स सन्तिकं गन्त्वा ‘‘कस्मा, भन्ते, अय्यो इमस्मिं ठाने ठितो’’ति आह. ‘‘उपासक, इमं उपोसथग्गं एको पापभिक्खु पविट्ठो, ‘नाहं तेन सद्धिं उपोसथं करोमी’ति बहि ठितोम्ही’’ति. ‘‘भन्ते, मा एवं गण्हथ, परिसुद्धसीलो एस भिक्खु. तुम्हेहि दिट्ठमातुगामो नाम अहं, मया तुम्हाकं वीमंसनत्थाय ‘दळ्हा नु खो इमेसं थेरानं मेत्ति, नो दळ्हा’ति भिज्जनाभिज्जनभावं ओलोकेन्तेन तं कम्मं कत’’न्ति. ‘‘को पन, त्वं सप्पुरिसा’’ति? ‘‘अहं एका भुम्मदेवता, भन्ते’’ति देवपुत्तो कथेन्तो दिब्बानुभावेन ठत्वा थेरस्स पादेसु निपतित्वा ‘‘मय्हं, भन्ते, खमथ, एतं दोसं थेरो न जानाति, उपोसथं करोथा’’ति थेरं याचित्वा उपोसथग्गं पवेसेसि. सो थेरो उपोसथं ताव एकट्ठाने अकासि, मित्तसन्थववसेन पन पुन तेन सद्धिं न एकट्ठाने अहोसीति. इमस्स थेरस्स कम्मं न कथीयति, चुदितकत्थेरो पन अपरापरं विपस्सनाय कम्मं करोन्तो अरहत्तं पापुणि.

भुम्मदेवता तस्स कम्मस्स निस्सन्देन एकं बुद्धन्तरं अपायभयतो न मुच्चित्थ. सचे पन किस्मिञ्चि काले मनुस्सत्तं आगच्छति, अञ्ञेन येन केनचि कतो दोसो तस्सेव उपरि पतति. सो अम्हाकं भगवतो काले सावत्थियं ब्राह्मणकुले निब्बत्ति. ‘‘धानमाणवो’’तिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा महल्लककाले सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजि, तस्स उपसम्पन्नदिवसतो पट्ठाय एका अलङ्कतपटियत्ता इत्थी तस्मिं गामं पविसन्ते सद्धिंयेव गामं पविसति, निक्खमन्ते निक्खमति. विहारं पविसन्तेपि सद्धिं पविसति, तिट्ठन्तेपि तिट्ठतीति एवं निच्चानुबन्धा पञ्ञायति. थेरो तं न पस्सति. तस्स पुन पुरिमकम्मनिस्सन्देन सा अञ्ञेसं उपट्ठाति. गामे यागुं भिक्खञ्च ददमाना इत्थियो ‘‘भन्ते, अयं एको यागुउळुङ्को तुम्हाकं, एको इमिस्सा अम्हाकं सहायिकाया’’ति परिहासं करोन्ति. थेरस्स महती विहेसा होति. विहारगतम्पि नं सामणेरा चेव दहरा भिक्खू च परिवारेत्वा ‘‘धानो कोण्डो जातो’’ति परिहासं करोन्ति. अथस्स तेनेव कारणेन कुण्डधानत्थेरोति नामं जातं. सो उट्ठाय समुट्ठाय तेहि करियमानं केळिं सहितुं असक्कोन्तो उम्मादं गहेत्वा ‘‘तुम्हे कोण्डा, तुम्हाकं उपज्झायो कोण्डो, आचरियो कोण्डो’’ति वदति. अथ नं सत्थु आरोचेसुं ‘‘कुण्डधानो, भन्ते, दहरसामणेरेहि सद्धिं एवं फरुसवाचं वदती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, धान, सामणेरेहि सद्धिं फरुसवाचं वदसी’’ति वत्वा तेन ‘‘सच्चं भगवा’’ति वुत्ते ‘‘कस्मा एवं वदेसी’’ति आह. ‘‘भन्ते, निबद्धं विहेसं असहन्तो एवं कथेमी’’ति. ‘‘त्वं पुब्बे कतकम्मं यावज्जदिवसा जीरापेतुं न सक्कोसि, पुन एवरूपं फरुसं मावदी भिक्खू’’ति वत्वा आह –

‘‘मावोच फरुसं कञ्चि, वुत्ता पटिवदेय्यु तं;

दुक्खा हि सारम्भकथा, पटिदण्डा फुसेय्यु तं.

‘‘सचे नेरेसि अत्तानं, कंसो उपहतो यथा;

एस पत्तोसि निब्बानं, सारम्भो ते न विज्जती’’ति. (ध. प. १३३-१३४);

इमञ्च पन तस्स थेरस्स मातुगामेन सद्धिं विचरणभावं कोसलरञ्ञोपि कथयिंसु. राजा ‘‘गच्छथ, भणे, वीमंसथा’’ति पेसेत्वा सयम्पि मन्देनेव परिवारेन थेरस्स वसनट्ठानं गन्त्वा एकमन्ते ओलोकेन्तो अट्ठासि. तस्मिं खणे थेरो सूचिकम्मं करोन्तो निसिन्नो होति, सापि इत्थी अविदूरे ठाने ठिता विय पञ्ञायति. राजा दिस्वा ‘‘अत्थिदं कारण’’न्ति तस्सा ठितट्ठानं अगमासि. सा तस्मिं आगच्छन्ते थेरस्स वसनपण्णसालं पविट्ठा विय अहोसि. राजापि ताय सद्धिं तमेव पण्णसालं पविसित्वा सब्बत्थ ओलोकेन्तो अदिस्वा ‘‘नायं मातुगामो, थेरस्स एको कम्मविपाको’’ति सञ्ञं कत्वा पठमं थेरस्स समीपेन गच्छन्तोपि थेरं अवन्दित्वा तस्स कारणस्स अभूतभावं ञत्वा आगम्म थेरं वन्दित्वा एकमन्तं निसिन्नो ‘‘कच्चि, भन्ते, पिण्डकेन न किलमथा’’ति पुच्छि. थेरो ‘‘वट्टति, महाराजा’’ति आह. ‘‘जानामहं, भन्ते, अय्यस्स कथं, एवरूपेन परिक्किलेसेन सद्धिं चरन्तानं तुम्हाकं के नाम पसीदिस्सन्ति, इतो पट्ठाय वो कत्थचि गमनकिच्चं नत्थि, अहं चतूहि पच्चयेहि तुम्हे उपट्ठहिस्सामि, तुम्हे योनिसो मनसिकारे मा पमज्जित्था’’ति निबद्धभिक्खं पट्ठपेसि. थेरो राजानं उपत्थम्भकं लभित्वा भोजनसप्पायेन एकग्गचित्तो हुत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. ततो पट्ठाय सा इत्थी अन्तरधायि.

तदा महासुभद्दा उग्गनगरे मिच्छादिट्ठिककुले वसमाना ‘‘सत्था मं अनुकम्पतू’’ति उपोसथं अधिट्ठाय निरामगन्धा हुत्वा उपरिपासादतले ठिता ‘‘इमानि पुप्फानि अन्तरे अट्ठत्वा दसबलस्स मत्थके वितानं हुत्वा तिट्ठन्तु, दसबलो इमाय सञ्ञाय स्वे पञ्चहि भिक्खुसतेहि सद्धिं मय्हं भिक्खं गण्हतू’’ति सच्चकिरियं कत्वा अट्ठ सुमनपुप्फमुट्ठियो विस्सज्जेसि. पुप्फानि गन्त्वा धम्मदेसनावेलाय सत्थु मत्थके वितानं हुत्वा अट्ठंसु. सत्था तं सुमनपुप्फवितानं दिस्वा चित्तेनेव सुभद्दाय भिक्खं अधिवासेत्वा पुनदिवसे अरुणे उट्ठिते आनन्दत्थेरं आह – ‘‘आनन्द, मयं अज्ज दूरं भिक्खाचारं गमिस्साम, पुथुज्जनानं अदत्वा अरियानंयेव सलाकं देही’’ति. थेरो भिक्खूनं आरोचेसि – ‘‘आवुसो, सत्था अज्ज दूरं भिक्खाचारं गमिस्सति, पुथुज्जना मा गण्हन्तु, अरियाव सलाकं गण्हन्तू’’ति. कुण्डधानत्थेरो ‘‘आहर, आवुसो सलाक’’न्ति पठमंयेव हत्थं पसारेसि. आनन्दो ‘‘सत्था तादिसानं भिक्खूनं सलाकं न दापेति, अरियानंयेव दापेती’’ति वितक्कं उप्पादेत्वा गन्त्वा सत्थु आरोचेसि. सत्था ‘‘आहरापेन्तस्स सलाकं देही’’ति आह. थेरो चिन्तेसि – ‘‘सचे कुण्डधानस्स सलाका दातुं न युत्ता, अथ सत्था पटिबाहेय्य, भविस्सति एत्थ कारण’’न्ति ‘‘कुण्डधानस्स सलाकं दस्सामी’’ति गमनं अभिनीहरि. कुण्डधानो तस्स पुरे आगमना एव अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा इद्धिया आकासे ठत्वा ‘‘आहरावुसो, आनन्द, सत्था मं जानाति, मादिसं भिक्खुं पठमं सलाकं गण्हन्तं न सत्था निवारेती’’ति हत्थं पसारेत्वा सलाकं गण्हि. सत्था तं अट्ठुप्पत्तिं कत्वा थेरं इमस्मिं सासने पठमं सलाकं गण्हन्तानं अग्गट्ठाने ठपेसि. यस्मा अयं थेरो राजानं उपत्थम्भकं लभित्वा सप्पायाहारलाभेन समाहितचित्तो विपस्सनाय कम्मं करोन्तो उपनिस्सयसम्पन्नताय छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.४.१-१६) –

‘‘सत्ताहं पटिसल्लीनं, सयम्भुं अग्गपुग्गलं;

पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.

‘‘वुट्ठितं कालमञ्ञाय, पदुमुत्तरं महामुनिं;

महन्तिं कदलीकण्णिं, गहेत्वा उपगच्छहं.

‘‘पटिग्गहेत्वा भगवा, सब्बञ्ञू लोकनायको;

मम चित्तं पसादेन्तो, परिभुञ्जि महामुनि.

‘‘परिभुञ्जित्वा सम्बुद्धो, सत्थवाहो अनुत्तरो;

सकासने निसीदित्वा, इमा गाथा अभासथ.

‘‘ये च सन्ति समितारो, यक्खा इमम्हि पब्बते;

अरञ्ञे भूतभब्यानि, सुणन्तु वचनं मम.

‘‘यो सो बुद्धं उपट्ठासि, मिगराजंव केसरिं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘एकादसञ्चक्खत्तुं सो, देवराजा भविस्सति;

चतुवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘अक्कोसित्वान समणे, सीलवन्ते अनासवे;

पापकम्मविपाकेन, नामधेय्यं लभिस्सति.

‘‘तस्स धम्मे सुदायादो, ओरसो धम्मनिम्मितो;

कुण्डधानोति नामेन, सावको सो भविस्सति.

‘‘पविवेकमनुयुत्तो, झायी झानरतो अहं;

तोसयित्वान सत्थारं, विहरामि अनासवो.

‘‘सावकेहि परिवुतो, भिक्खुसङ्घपुरक्खतो;

भिक्खुसङ्घे निसीदित्वा, सलाकं गाहयी जिनो.

‘‘एकंसं चीवरं कत्वा, वन्दित्वा लोकनायकं;

वदतं वरस्स पुरतो, पठमं अग्गहेसहं.

‘‘तेन कम्मेन भगवा, दससहस्सिकम्पको;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवंभूतस्सपि इमस्स थेरस्स गुणे अजानन्ता ये पुथुज्जना भिक्खू तदा पठमं सलाकग्गहणे ‘‘किं नु खो एत’’न्ति समचिन्तेसुं. तेसं विमतिविधमनत्थं थेरो आकासं अब्भुग्गन्त्वा इद्धिपाटिहारियं दस्सेत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘पञ्च छिन्दे’’ति गाथं अभासि.

१५. तत्थ पञ्च छिन्देति अपायूपपत्तिनिब्बत्तनकानि पञ्चोरम्भागियानि संयोजनानि पादे बन्धनरज्जुकं विय पुरिसो सत्थेन हेट्ठिममग्गत्तयेन छिन्देय्य पजहेय्य. पञ्च जहेति उपरिदेवलोकूपपत्तिहेतुभूतानि पञ्चुद्धम्भागियसंयोजनानि पुरिसो गीवाय बन्धनरज्जुकं विय अरहत्तमग्गेन जहेय्य, छिन्देय्य वाति अत्थो. पञ्च चुत्तरि भावयेति तेसंयेव उद्धम्भागियसंयोजनानं पहानाय सद्धादीनि पञ्चिन्द्रियानि उत्तरि अनागामिमग्गाधिगमतो उपरि भावेय्य अग्गमग्गाधिगमवसेन वड्ढेय्य. पञ्चसङ्गातिगोति एवंभूतो पन पञ्चन्नं रागदोसमोहमानदिट्ठिसङ्गानं अतिक्कमनेन पहानेन पञ्चसङ्गातिगो हुत्वा. भिक्खुओघतिण्णोति वुच्चतीति सब्बथा भिन्नकिलेसताय भिक्खूति, कामभवदिट्ठिअविज्जोघे तरित्वा तेसं पारभूते निब्बाने ठितोति च वुच्चतीति अत्थो.

कुण्डधानत्थेरगाथावण्णना निट्ठिता.

६. बेलट्ठसीसत्थेरगाथावण्णना

यथापिभद्दो आजञ्ञोति आयस्मतो बेलट्ठसीसत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो उपनिस्सयसम्पत्तिया अभावेन विसेसं निब्बत्तेतुं नासक्खि. विवट्टूपनिस्सयं पन बहुं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इतो एकतिंसे कप्पे वेस्सभुं भगवन्तं पस्सित्वा पसन्नचित्तो मातुलुङ्गफलं अदासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतितो सुगतिं उपगच्छन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तो भगवतो अभिसम्बोधिया पुरेतरमेव उरुवेलकस्सपस्स सन्तिके तापसपब्बज्जं पब्बजित्वा अग्गिं परिचरन्तो उरुवेलकस्सपदमने आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) पुराणजटिलसहस्सेन सद्धिं अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.६८-७३) –

‘‘कणिकारंव जोतन्तं, पुण्णमायेव चन्दिमं;

जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं.

‘‘मातुलुङ्गफलं गय्ह, अदासिं सत्थुनो अहं;

दक्खिणेय्यस्स वीरस्स, पसन्नो सेहि पाणिभि.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं अधिगतारहत्तो आयस्मतो धम्मभण्डागारिकस्स उपज्झायो अयं थेरो एकदिवसं फलसमापत्तितो उट्ठाय तं सन्तं पणीतं निरामिसं सुखं अत्तनो पुब्बयोगञ्च पच्चवेक्खित्वा पीतिवेगवसेन ‘‘यथापि भद्दो आजञ्ञो’’ति गाथं अभासि.

१६. तत्थ यथापीति ओपम्मपटिपादनत्थे निपातो. भद्दोति सुन्दरो थामबलसमत्थजवपरक्कमादिसम्पन्नो. आजञ्ञोति आजानीयो जातिमा कारणाकारणानं आजाननको. सो तिविधो उसभाजञ्ञो अस्साजञ्ञो हत्थाजञ्ञोति. तेसु उसभाजञ्ञो इधाधिप्पेतो. सो च खो छेककसनकिच्चे नियुत्तो, तेनाह ‘‘नङ्गलावत्तनी’’ति. नङ्गलस्स फालस्स आवत्तनको, नङ्गलं इतो चितो च आवत्तेत्वा खेत्ते कसनकोति अत्थो. नङ्गलं वा आवत्तयति एत्थाति नङ्गलावत्तं , खेत्ते नङ्गलपथो, तस्मिं नङ्गलावत्तनि. गाथासुखत्थञ्हेत्थ ‘‘वत्तनी’’ति दीघं कत्वा वुत्तं. सिखीति मत्थके अवट्ठानतो सिखासदिसताय सिखा, सिङ्गं. तदस्स अत्थीति सिखी. अपरे पन ‘‘ककुधं इध ‘सिखा’ति अधिप्पेत’’न्ति वदन्ति, उभयथापि पधानङ्गकित्तनमेतं ‘‘सिखी’’ति. अप्पकसिरेनाति अप्पकिलमथेन. रत्तिन्दिवाति रत्तियो दिवा च, एवं ममं अप्पकसिरेन गच्छन्तीति योजना. इदं वुत्तं होति – यथा ‘‘भद्दो उसभाजानीयो कसने नियुत्तो घनतिणमूलादिकेपि नङ्गलपथे तं अगणेन्तो अप्पकसिरेन इतो चितो च परिवत्तेन्तो गच्छति, याव कसनतिणानं परिस्समं दस्सेति, एवं ममं रत्तिन्दिवापि अप्पकसिरेनेव गच्छन्ति अतिक्कमन्ती’’ति. तत्थ कारणमाह ‘‘सुखे लद्धे निरामिसे’’ति. यस्मा कामामिसलोकामिसवट्टामिसेहि असम्मिस्सं सन्तं पणीतं फलसमापत्तिसुखं लद्धं, तस्माति अत्थो. पच्चत्ते चेतं भुम्मवचनं यथा ‘‘वनप्पगुम्बे’’ (खु. पा. ६.१३; सु. नि. २३६) ‘‘तेन वत रे वत्तब्बे’’ति (कथा. १) च. अथ वा ततो पभुति रत्तिन्दिवा अप्पकसिरेन गच्छन्तीति विचारणाय आह – ‘‘सुखे लद्धे निरामिसे’’ति, निरामिसे सुखे लद्धे सति तस्स लद्धकालतो पट्ठायाति अत्थो.

बेलट्ठसीसत्थेरगाथावण्णना निट्ठिता.

७. दासकत्थेरगाथावण्णना

मिद्धीयदाति आयस्मतो दासकत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो एकनवुते कप्पे अनुप्पन्ने तथागते अजितस्स नाम पच्चेकबुद्धस्स गन्धमादनतो मनुस्सपथं ओतरित्वा अञ्ञतरस्मिं गामे पिण्डाय चरन्तस्स मनोरमानि अम्बफलानि अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले सासने पब्बजित्वा विवट्टूपनिस्सयं बहुं पुञ्ञं अकासि. एवं कुसलकम्मप्पसुतो हुत्वा सुगतितो सुगतिं उपगच्छन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्ति. दासकोतिस्स नामं अहोसि. सो अनाथपिण्डिकेन गहपतिना विहारपटिजग्गनकम्मे ठपितो सक्कच्चं विहारं पटिजग्गन्तो अभिण्हं बुद्धदस्सनेन धम्मस्सवनेन च पटिलद्धसद्धो पब्बजि. केचि पन भणन्ति – ‘‘अयं कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो अञ्ञतरं खीणासवत्थेरं उपट्ठहन्तो किञ्चि कम्मं कारापेतुकामो थेरं आणापेसि. सो तेन कम्मेन अम्हाकं भगवतो काले सावत्थियं अनाथपिण्डिकस्स दासिया कुच्छिम्हि निब्बत्तो वयप्पत्तो सेट्ठिना विहारपटिजग्गने ठपितो वुत्तनयेनेव पटिलद्धसद्धो अहोसि. महासेट्ठि तस्स सीलाचारं अज्झासयञ्च ञत्वा भुजिस्सं कत्वा ‘यथासुखं पब्बजा’ति आह. तं भिक्खू पब्बाजेसु’’न्ति. सो पब्बजितकालतो पट्ठाय कुसीतो हीनवीरियो हुत्वा न किञ्चि वत्तपटिवत्तं करोति, कुतो समणधम्मं, केवलं यावदत्थं भुञ्जित्वा निद्दाबहुलो विहरति. धम्मस्सवनकालेपि एकं कोणं पविसित्वा परिसपरियन्ते निसिन्नो घुरुघुरुपस्सासी निद्दायतेव. अथस्स भगवा पुब्बूपनिस्सयं ओलोकेत्वा संवेगजननत्थं ‘‘मिद्धी यदा होति महग्घसो चा’’ति गाथं अभासि.

१७. तत्थ मिद्धीति थिनमिद्धाभिभूतो, यञ्हि मिद्धं अभिभवति, तं थिनम्पि अभिभवतेव. यदाति यस्मिं काले. महग्घसोति महाभोजनो, आहरहत्थकअलंसाटकतत्थवट्टककाकमासकभुत्तवमितकानं अञ्ञतरो विय. निद्दायिताति सुपनसीलो. सम्परिवत्तसायीति सम्परिवत्तकं सम्परिवत्तकं निपज्जित्वा उभयेनपि सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तोति दस्सेति. निवापपुट्ठोति कुण्डकादिना सूकरभत्तेन पुट्ठो भरितो. घरसूकरो हि बालकालतो पट्ठाय पोसियमानो थूलसरीरकाले गेहा बहि निक्खमितुं अलभन्तो हेट्ठामञ्चादीसु सम्परिवत्तेत्वा सम्परिवत्तेत्वा सयतेव. इदं वुत्तं होति – यदा पुरिसो मिद्धी च होति महग्घसो च निवापपुट्ठो महावराहो विय अञ्ञेन इरियापथेन यापेतुं असक्कोन्तो निद्दायनसीलो सम्परिवत्तसायी, तदा सो ‘‘अनिच्चं दुक्खं अनत्ता’’ति तीणि लक्खणानि मनसिकातुं न सक्कोति. तेसं अमनसिकारा मन्दपञ्ञो पुनप्पुनं गब्भं उपेति, गब्भावासतो न परिमुच्चतेवाति. तं सुत्वा दासकत्थेरो संवेगजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५१.७४, ८०-८४) –

‘‘अजितो नाम सम्बुद्धो, हिमवन्ते वसी तदा;

चरणेन च सम्पन्नो, समाधिकुसलो मुनि.

‘‘सुवण्णवण्णे सम्बुद्धे, आहुतीनं पटिग्गहे;

रथियं पटिपज्जन्ते, अम्बफलमदासहं.

‘‘एकनवुते इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो इमाय गाथाय मं भगवा ओवदि, ‘‘अयं गाथा मय्हं अङ्कुसभूता’’ति तमेव गाथं पच्चुदाहासि. तयिदं थेरस्स परिवत्ताहारनयेन अञ्ञाब्याकरणं जातं.

दासकत्थेरगाथावण्णना निट्ठिता.

८. सिङ्गालपितुत्थेरगाथावण्णना

अहु बुद्धस्स दायादोति सिङ्गालकपितुत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो चतुनवुते कप्पे सतरंसिं नाम पच्चेकसम्बुद्धं पिण्डाय चरन्तं दिस्वा पसन्नमानसो वन्दित्वा अत्तनो हत्थगतं तालफलं अदासि. तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो कस्सपस्स भगवतो काले मनुस्सयोनियं निब्बत्तो सासने पटिलद्धसद्धो हुत्वा पब्बजित्वा अट्ठिकसञ्ञं भावेसि. पुन इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तित्वा वयप्पत्तो दारपरिग्गहं कत्वा एकं पुत्तं लभित्वा तस्स ‘‘सिङ्गालको’’ति नामं अकासि. तेन नं सिङ्गालकपिताति वोहरन्ति. सो अपरभागे घरबन्धनं पहाय सासने पब्बजि. तस्स भगवा अज्झासयं ओलोकेन्तो अट्ठिकसञ्ञाकम्मट्ठानं अदासि. सो तं गहेत्वा भग्गेसु विहरति सुसुमारगिरे भेसकळावने, अथस्स तस्मिं वने अधिवत्था देवता उस्साहजननत्थं ‘‘भावनाफलं नचिरस्सेव हत्थगतं करिस्सती’’ति इममत्थं अञ्ञापदेसेन विभावेन्ती ‘‘अहु बुद्धस्स दायादो’’ति गाथं अभासि.

१८. तत्थ अहूति होति, वत्तमानत्थे हि इदं अतीतकालवचनं. बुद्धस्साति सब्बञ्ञुबुद्धस्स. दायादोति धम्मदायादो नवविधस्स लोकुत्तरधम्मदायस्स अत्तनो सम्मापटिपत्तिया आदायको गण्हनको. अथ वा अहूति अहोसि. एवंनामस्स बुद्धस्स दायादभावे कोचि विबन्धो इदानेव भविस्सतीति अधिप्पायो. तेनाह ‘‘मञ्ञेहं कामरागं सो, खिप्पमेव वहिस्सती’’ति. भेसकळावनेति भेसकेन नाम यक्खेन लभितत्ता परिग्गहितत्ता, भेसकळानं वा कट्ठादीनं बहुलताय ‘‘भेसकळावन’’न्ति लद्धनामे अरञ्ञे. तस्स भिक्खुनो बुद्धस्स दायादभावे कारणं वदन्तो ‘‘केवलं अट्ठिसञ्ञाय, अफरी पथविं इम’’न्ति आह. तत्थ केवलन्ति सकलं अनवसेसं. अट्ठिसञ्ञायाति अट्ठिकभावनाय. अफरीति ‘‘अट्ठी’’ति अधिमुच्चनवसेन पत्थरि. पथविन्ति अत्तभावपथविं. अत्तभावो हि इध ‘‘पथवी’’ति वुत्तो ‘‘को इमं पथविं विच्चेस्सती’’तिआदीसु विय. मञ्ञेहन्ति मञ्ञे अहं. ‘‘मञ्ञाह’’न्तिपि पाठो. सोति सो भिक्खु. खिप्पमेव नचिरस्सेव कामरागं पहिस्सति पजहिस्सतीति मञ्ञे. कस्मा? अट्ठिकसञ्ञाय कामरागस्स उजुपटिपक्खभावतो. इदं वुत्तं होति – यो एकस्मिं पदेसे लद्धाय अत्थिकसञ्ञाय सकलं अत्तनो सब्बेसं वा अत्तभावं ‘‘अट्ठी’’त्वेव फरित्वा ठितो, सो भिक्खु तं अट्ठिकझानं पादकं कत्वा विपस्सन्तो नचिरेनेव अनागामिमग्गेन कामरागं , सब्बं वा कामनट्ठेन ‘‘कामो’’, रञ्जनट्ठेन ‘‘रागो’’ति च लद्धनामं तण्हं अग्गमग्गेन पजहिस्सतीति. इमं गाथं सुत्वा सो थेरो ‘‘अयं देवता मय्हं उस्साहजननत्थं एवमाहा’’ति अप्पटिवानवीरियं अधिट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.८५-९०) –

‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो;

विवेका उट्ठहित्वान, गोचरायाभिनिक्खमि.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, तालफलमदासहं.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ताय देवताय वुत्तवचनं पतिमानेन्तो तमेव गाथं उदानवसेन अभासि. तदेवस्स थेरस्स अञ्ञाब्याकरणं अहोसीति.

सिङ्गालपितुत्थेरगाथावण्णना निट्ठिता.

९. कुलत्थेरगाथावण्णना

उदकञ्हि नयन्तीति आयस्मतो कुलत्थेरस्स गाथा. का उप्पत्ति? अयं किर थेरो पुब्बेपि विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा अधिकारसम्पन्नो विपस्सिं भगवन्तं आकासे गच्छन्तं दिस्वा पसन्नमानसो नाळिकेरफलं दातुकामो अट्ठासि. सत्था तस्स चित्तं ञत्वा ओतरित्वा पटिग्गण्हि. सो अतिविय पसन्नचित्तो हुत्वा तेनेव सद्धापटिलाभेन सत्थारं उपसङ्कमित्वा पब्बज्जं याचि, सत्था अञ्ञतरं भिक्खुं आणापेसि – ‘‘इमं पुरिसं पब्बाजेही’’ति. सो पब्बजित्वा लद्धूपसम्पदो समणधम्मं कत्वा ततो चुतो छपि बुद्धन्तरानि देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. कुलोतिस्स नामं अहोसि. सो वयप्पत्तो सासने लद्धप्पसादो भगवतो सन्तिके पब्बजित्वा विक्खेपबहुलताय विसेसं निब्बत्तेतुं नासक्खि. अथेकदिवसं गामं पिण्डाय पविसन्तो अन्तरामग्गे भूमिं खणित्वा उदकवाहकं कत्वा इच्छितिच्छितट्ठाने उदकं नेन्ते पुरिसे दिस्वा तं सल्लक्खेत्वा गामं पविट्ठो अञ्ञतरं उसुकारं उसुदण्डकं उसुयन्ते पक्खिपित्वा अक्खिकोटिया ओलोकेत्वा उजुं करोन्तं दिस्वा तम्पि सल्लक्खेत्वा गच्छन्तो पुरतो गन्त्वा अरनेमिनाभिआदिके रथचक्कावयवे तच्छन्ते तच्छके दिस्वा तम्पि सल्लक्खेत्वा विहारं पविसित्वा कतभत्तकिच्चो पत्तचीवरं पटिसामेत्वा दिवाविहारे निसिन्नो अत्तना दिट्ठनिमित्तानि उपमाभावेन गहेत्वा अत्तनो चित्तदमने उपनेन्तो ‘‘अचेतनं उदकम्पि मनुस्सा इच्छिकिच्छितट्ठानं नयन्ति तथा अचेतनं वङ्कम्पि सरदण्डं उपायेन नमेन्तो उजुं करोन्ति , तथा अचेतनं कट्ठकळिङ्गरादिं तच्छका नेमिआदिवसेन वङ्कं उजुञ्च करोन्ति. अथ कस्मा अहं सकचित्तं उजुं न करिस्सामी’’ति चिन्तेत्वा विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.९१-९९) –

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

‘‘नाळिकेरफलं गय्ह, बुद्धसेट्ठस्सदासहं;

आकासे ठितको सन्तो, पटिग्गण्हि महायसो.

‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं यानि निमित्तानि अङ्कुसे कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि, तेहि सद्धिं अत्तनो चित्तदमनं संसन्दित्वा अञ्ञं ब्याकरोन्तो ‘‘उदकञ्हि नयन्ति नेत्तिका’’ति गाथं अभासि.

१९. तत्थ उदकं हीति हि-सद्दो निपातमत्तं. नयन्तीति पथविया तं तं थलट्ठानं खणित्वा निन्नट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तनो इच्छितिच्छितट्ठानं नेन्ति. तथा ते नेन्तीति नेत्तिका. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया इच्छितिच्छितट्ठानं उदकं नयन्ति, उसुकारापि तापेत्वा तेजनं नमयन्ति उजुं करोन्ति. नमनवसेन तच्छका नेमिआदीनं अत्थाय तच्छन्ता दारुं नमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा सुब्बता यथासमादिन्नेन सीलादिना सुन्दरवता धीरा सोतापत्तिमग्गादीनं उप्पादेन्ता अत्तानं दमेन्ति, अरहत्तं पन पत्तेसु एकन्तदन्ता नाम होन्तीति.

कुलत्थेरगाथावण्णना निट्ठिता.

१०. अजितत्थेरगाथावण्णना

मरणे मे भयं नत्थीति आयस्मतो अजितत्थेरस्स गाथा. का उप्पत्ति? सो किर एकनवुते कप्पे विपस्सिं भगवन्तं पस्सित्वा पसन्नचित्तो कपित्थफलं अदासि. ततो परम्पि तं तं पुञ्ञं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं कप्पे अनुप्पन्ने एव अम्हाकं सत्थरि सावत्थियं महाकोसलरञ्ञो अग्गासनियस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स अजितोति नामं अहोसि. तस्मिञ्च समये सावत्थिवासी बावरी नाम ब्राह्मणो तीहि महापुरिसलक्खणेहि समन्नागतो तिण्णं वेदानं पारगू सावत्थितो निक्खमित्वा तापसपब्बज्जं पब्बजित्वा गोधावरीतीरे कपित्थारामे वसति. अथ अजितो तस्स सन्तिके पब्बजितो अत्थकामाय देवताय चोदितेन बावरिना सत्थु सन्तिकं पेसितो तिस्समेत्तेय्यादीहि सद्धिं भगवन्तं उपसङ्कमित्वा मनसाव पञ्हे पुच्छित्वा तेसु विस्सज्जितेसु पसन्नचित्तो सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.७-११) –

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, कपित्थं अददिं फलं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं ददा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्तो सीहनादं नदन्तो ‘‘मरणे मे भयं नत्थी’’ति गाथं अभासि.

२०. तत्थ मरणेति मरणनिमित्तं मरणहेतु. मेति मय्हं, भयं नत्थि उच्छिन्नभवमूलताय परिक्खीणजातिकत्ता . अनुच्छिन्नभवमूलानञ्हि ‘‘कीदिसी नु खो मय्हं आयतिं उप्पत्ती’’ति मरणतो भयं भवेय्य. निकन्तीति अपेक्खा तण्हा, सा नत्थि जीविते सुपरिमद्दितसङ्खारताय उपादानक्खन्धानं दुक्खासारकादिभावेन सुट्ठु उपट्ठहनतो. एवंभूतो चाहं सन्देहं सरीरं, सकं वा देहं देहसङ्खातं दुक्खभारं निक्खिपिस्सामि छड्डेस्सामि, निक्खिपन्तो च ‘‘‘इमिना सरीरकेन साधेतब्बं साधितं, इदानि तं एकंसेन छड्डनीयमेवा’ति पञ्ञावेपुल्लप्पत्तिया सम्पजानो सतिवेपुल्लप्पत्तिया पटिस्सतो निक्खिपिस्सामी’’ति. इमं पन गाथं वत्वा थेरो झानं समापज्जित्वा तदनन्तरं परिनिब्बायीति.

अजितत्थेरगाथावण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

३. ततियवग्गो

१. निग्रोधत्थेरगाथावण्णना

नाहंभयस्स भायामीति आयस्मतो निग्रोधत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो अट्ठारसे कप्पसते ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा घरबन्धनं पहाय अरञ्ञायतनं पविसित्वा अञ्ञतरस्मिं सालवने पण्णसालं कत्वा तापसपब्बजं पब्बजित्वा वनमूलफलाहारो वसति. तेन समयेन पियदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा सदेवकस्स लोकस्स धम्मामतवस्सेन किलेससन्तापं निब्बापेन्तो एकदिवसं तापसे अनुकम्पाय तं सालवनं पविसित्वा निरोधसमापत्तिं समापन्नो. तापसो वनमूलफलत्थाय गच्छन्तो भगवन्तं दिस्वा पसन्नमानसो पुप्फितसालदण्डसाखायो गहेत्वा सालमण्डपं कत्वा तं सब्बत्थकमेव सालपुप्फेहि सञ्छादेत्वा भगवन्तं वन्दित्वा पीतिसोमनस्सवसेनेव आहारत्थायपि अगन्त्वा नमस्समानो अट्ठासि. सत्था निरोधतो वुट्ठाय तस्स अनुकम्पाय ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि, ‘‘भिक्खुसङ्घेपि चित्तं पसादेस्सती’’ति. तावदेव भिक्खुसङ्घो आगतो. सो भिक्खुसङ्घम्पि दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. सत्था सितस्स पातुकरणापदेसेन तस्स भाविनिं सम्पत्तिं पकासेन्तो धम्मं कथेत्वा पक्कामि सद्धिं भिक्खुसङ्घेन. सो तेन पुञ्ञकम्मेन देवमनुस्सेसुयेव संसरन्तो विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, निग्रोधोतिस्स नामं अहोसि. सो जेतवनपटिग्गहणदिवसे बुद्धानुभावदस्सनेन सञ्जातप्पसादो पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४९.१९०-२२०) –

‘‘अज्झोगाहेत्वा सालवनं, सुकतो अस्समो मम;

सालपुप्फेहि सञ्छन्नो, वसामि विपिने तदा.

‘‘पियदस्सी च भगवा, सयम्भू अग्गपुग्गलो;

विवेककामो सम्बुद्धो, सालवनमुपागमि.

‘‘अस्समा अभिनिक्खम्म, पवनं अगमासहं;

मूलफलं गवेसन्तो, आहिन्दामि वने तदा.

‘‘तत्थद्दसासिं सम्बुद्धं, पियदस्सिं महायसं;

सुनिसिन्नं समापन्नं, विरोचन्तं महावने.

‘‘चतुदण्डे ठपेत्वान, बुद्धस्स उपरी अहं;

मण्डपं सुकतं कत्वा, सालपुप्फेहि छादयिं.

‘‘सत्ताहं धारयित्वान, मण्डपं सालछादितं;

तत्थ चित्तं पसादेत्वा, बुद्धसेट्ठमवन्दहं.

‘‘भगवा तम्हि समये, वुट्ठहित्वा समाधितो;

युगमत्तं पेक्खमानो, निसीदि पुरिसुत्तमो.

‘‘सावको वरुणो नाम, पियदस्सिस्स सत्थुनो;

वसीसतसहस्सेहि, उपगच्छि विनायकं.

‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो.

‘‘अनुरुद्धो उपट्ठाको, पियदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छित्थ महामुनिं.

‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

कारणे विज्जमानम्हि, सत्था पातुकरे सितं.

‘‘सत्ताहं सालच्छदनं, यो मे धारेसि माणवो;

तस्स कम्मं सरित्वान, सितं पातुकरिं अहं.

‘‘अनोकासं न पस्सामि, यत्थ पुञ्ञं विपच्चति;

देवलोके मनुस्से वा, ओकासोव न सम्मति.

‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;

यावता परिसा तस्स, सालच्छन्ना भविस्सति.

‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

रमिस्सति सदा सन्तो, पुञ्ञकम्मसमाहितो.

‘‘यावता परिसा तस्स, गन्धगन्धी भविस्सति;

सालस्स पुप्फवस्सो च, पवस्सिस्सति तावदे.

‘‘ततो चुतोयं मनुजो, मानुसं आगमिस्सति;

इधापि सालच्छदनं, सब्बकालं धरिस्सति.

‘‘इध नच्चञ्च गीतञ्च, सम्मताळसमाहितं;

परिवारेस्सन्ति मं निच्चं, बुद्धपूजायिदं फलं.

‘‘उग्गच्छन्ते च सूरिये, सालवस्सं पवस्सते;

पुञ्ञकम्मेन संयुत्तं, वस्सते सब्बकालिकं.

‘‘अट्ठारसे कप्पसते, ओक्काककुलसम्भवो;

गोतमो नाम नामेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मे सुदायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘धम्मं अभिसमेन्तस्स, सालच्छन्नं भविस्सति;

चितके झायमानस्स, छदनं तत्थ हेस्सति.

‘‘विपाकं कित्तयित्वान, पियदस्सी महामुनि;

परिसाय धम्मं देसेसि, तप्पेन्तो धम्मवुट्ठिया.

‘‘तिंसकप्पानि देवेसु, देवरज्जमकारयिं;

सट्ठि च सत्तक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘देवलोका इधागन्त्वा, लभामि विपुलं सुखं;

इधापि सालच्छदनं, मण्डपस्स इदं फलं.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

इधापि सालच्छदनं, हेस्सति सब्बकालिकं.

‘‘महामुनिं तोसयित्वा, गोतमं सक्यपुङ्गवं;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

एवं पन छळभिञ्ञो हुत्वा फलसुखेन वीतिनामेन्तो सासनस्स निय्यानिकभावविभावनत्थं अञ्ञाब्याकरणवसेन ‘‘नाहं भयस्स भायामी’’ति गाथं अभासि.

२१. तत्थ भायन्ति एतस्माति भयं, जातिजरादि. भयस्साति निस्सक्के सामिवचनं, भयतो भायितब्बनिमित्तं जातिजरामरणादिना हेतुना नाहं भायामीति अत्थो. तत्थ कारणमाह ‘‘सत्था नो अमतस्स कोविदो’’ति. अम्हाकं सत्था अमते कुसलो वेनेय्यानं अमतदाने छेको. यत्थ भयं नावतिट्ठतीति यस्मिं निब्बाने यथावुत्तं भयं न तिट्ठति ओकासं न लभति. तेनाति ततो निब्बानतो. वजन्तीति अभयट्ठानमेव गच्छन्ति. निब्बानञ्हि अभयट्ठानं नाम. केन पन वजन्तीति आह ‘‘मग्गेन वजन्ति भिक्खवो’’ति, अट्ठङ्गिकेन अरियमग्गेन सत्थु ओवादकरणा भिक्खू संसारे भयस्स इक्खनकाति अत्थो. यत्थाति वा यं निमित्तं यस्स अरियमग्गस्स अधिगमहेतु अत्तानुवादादिकं पञ्चवीसतिविधम्पि भयं नावतिट्ठति पतिट्ठं न लभति, तेन अरियेन मग्गेन वजन्ति अभयट्ठानं सत्थु सासने भिक्खू, तेन मग्गेन अहम्पि गतो, तस्मा नाहं भयस्स भायामीति थेरो अञ्ञं ब्याकासि.

निग्रोधत्थेरगाथावण्णना निट्ठिता.

२. चित्तकत्थेरगाथावण्णना

नीलासुगीवाति आयस्मतो चित्तकत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरबुद्धकालतो पट्ठाय विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकनवुते कप्पे मनुस्सयोनियं निब्बत्तित्वा विञ्ञुत्तं पत्तो विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो पुप्फेहि पूजं कत्वा वन्दित्वा ‘‘सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सत्थरि निब्बाने च अधिमुच्चि. सो तेन पुञ्ञकम्मेन ततो चुतो तावतिंसभवने निब्बत्तो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति चित्तको नाम नामेन. सो भगवति राजगहं गन्त्वा वेळुवने विहरन्ते सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्ञायतनं पविसित्वा भावनानुयुत्तो झानं निब्बत्तेत्वा झानपादकं विपस्सनं वड्ढेत्वा नचिरेनेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.१-७) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, विपस्सिं लोकनायकं.

‘‘तीणि किङ्कणिपुप्फानि, पग्गय्ह अभिरोपयिं;

सम्बुद्धं अभिपूजेत्वा, गच्छामि दक्खिणामुखो.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘एकनवुते इतो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थारं वन्दितुं राजगहं उपगतो तत्थ भिक्खूहि ‘‘किं, आवुसो, अरञ्ञे अप्पमत्तो विहासी’’ति पुट्ठो अत्तनो अप्पमादविहारनिवेदनेन अञ्ञं ब्याकरोन्तो ‘‘नीलासुगीवा’’ति गाथं अभासि.

२२. तत्थ नीलासुगीवाति नीलसुगीवा, गाथासुखत्थञ्हेत्थ दीघो कतो, राजिवन्तताय सुन्दराय गीवाय समन्नागतोति अत्थो. ते येभुय्येन च नीलवण्णताय नीला. सोभनकण्ठताय सुगीवा. सिखिनोति मत्थके जाताय सिखाय सस्सिरिकभावेन सिखिनो. मोराति मयूरा. कारम्भियन्ति कारम्बरुक्खे. कारम्भियन्ति वा तस्स वनस्स नामं. तस्मा कारम्भियन्ति कारम्भनामके वनेति अत्थो. अभिनदन्तीति पावुस्सकाले मेघगज्जितं सुत्वा केकासद्दं करोन्ता उतुसम्पदासिद्धेन सरेन हंसादिके अभिभवन्ता विय नदन्ति. तेति ते मोरा. सीतवातकीळिताति सीतेन मेघवातेन सञ्जातकीळिता मधुरवस्सितं वस्सन्ता. सुत्तन्ति भत्तसम्मदविनोदनत्थं सयितं, कायकिलमथपटिपस्सम्भनाय वा अनुञ्ञातवेलायं सुपन्तं. झायन्ति समथविपस्सनाझानेहि झायनसीलं भावनानुयुत्तं. निबोधेन्तीति पबोधेन्ति. ‘‘इमेपि नाम निद्दं अनुपगन्त्वा जागरन्ता अत्तना कत्तब्बं करोन्ति, किमङ्गं पनाह’’न्ति एवं सम्पजञ्ञुप्पादनेन सयनतो वुट्ठापेन्तीति अधिप्पायो.

चित्तकत्थेरगाथावण्णना निट्ठिता.

३. गोसालत्थेरगाथावण्णना

अहं खो वेळुगुम्बस्मिन्ति आयस्मतो गोसालत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकनवुते कप्पे अञ्ञतरस्मिं पब्बते रुक्खसाखायं ओलम्बमानं पच्चेकबुद्धस्स पंसुकूलचीवरं दिस्वा ‘‘अरहद्धजो वताय’’न्ति पसन्नचित्तो पुप्फेहि पूजेहि. सो तेन पुञ्ञकम्मेन तावतिंसभवने निब्बत्तो . ततो पट्ठाय देवमनुस्सेसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे इब्भकुले निब्बत्तो गोसालो नाम नामेन. सोणेन पन कोटिकण्णेन कतपरिचयत्ता तस्स पब्बजितभावं सुत्वा ‘‘सोपि नाम महाविभवो पब्बजिस्सति , किमङ्गं पनाह’’न्ति सञ्जातसंवेगो भगवतो सन्तिके पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा सप्पायं वसनट्ठानं गवेसन्तो अत्तनो जातगामस्स अविदूरे एकस्मिं सानुपब्बते विहासि. तस्स माता दिवसे दिवसे भिक्खं देति. अथेकदिवसं गामं पिण्डाय पविट्ठस्स माता मधुसक्खराभिसङ्खतं पायासं अदासि. सो तं गहेत्वा तस्स पब्बतस्स छायायं अञ्ञतरस्स वेळुगुम्बस्स मूले निसीदित्वा परिभुञ्जित्वा धोवितपत्तपाणी विपस्सनं आरभि. भोजनसप्पायलाभेन कायचित्तानं कल्लताय समाहितो उदयब्बयञाणादिके तिक्खे सूरे वहन्ते अप्पकसिरेनेव विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया भावनं मत्थकं पापेन्तो सह पटिसम्भिदाहि अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५०.८-१४) –

‘‘हिमवन्तस्स अविदूरे, उदङ्गणो नाम पब्बतो;

तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलम्बितं.

‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा;

हेट्ठा पहट्ठेन चित्तेन, पंसुकूलं अपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘एकनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पूजित्वा अरहद्धजं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन अधिगन्त्वा दिट्ठधम्मसुखविहारत्थं पब्बतसानुमेव गन्तुकामो अत्तनो पटिपत्तिं पवेदेन्तो ‘‘अहं खो वेळुगुम्बस्मि’’न्ति गाथं अभासि.

२३. तत्थ वेळुगुम्बस्मिन्ति वेळुगच्छस्स समीपे, तस्स छायायं. भुत्वान मधुपायसन्ति मधुपसित्तपायासं भुञ्जित्वा. पदक्खिणन्ति पदक्खिणग्गाहेन, सत्थु ओवादस्स सम्मा सम्पटिच्छनेनाति अत्थो. सम्मसन्तो खन्धानंउदयब्बयन्ति पञ्चन्नं उपादानक्खन्धानं उदयब्बयञ्च विपस्सन्तो, यदिपि इदानि कतकिच्चो, फलसमापत्तिं पन समापज्जितुं विपस्सनं पट्ठपेन्तोति अधिप्पायो. सानुं पटिगमिस्सामीति पुब्बे मया वुत्थपब्बतसानुमेव उद्दिस्स गच्छिस्सामि. विवेकमनुब्रूहयन्ति पटिपस्सद्धिविवेकं फलसमापत्तिकायविवेकञ्च परिब्रूहयन्तो, तस्स वा परिब्रूहनहेतु गमिस्सामीति. एवं पन वत्वा थेरो तत्थेव गतो, अयमेव च इमस्स थेरस्स अञ्ञाब्याकरणगाथा अहोसि.

गोसालत्थेरगाथावण्णना निट्ठिता.

४. सुगन्धत्थेरगाथावण्णना

अनुवस्सिको पब्बजितोति आयस्मतो सुगन्धत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो द्वानवुते कप्पे तिस्सस्स नाम सम्मासम्बुद्धस्स काले मनुस्सयोनियं निब्बत्तित्वा विञ्ञुतं पत्तो मिगब्यधनेन अरञ्ञे विचरति. सत्था तस्स अनुकम्पाय पदवळञ्जं दस्सेत्वा गतो. सो सत्थु पदचेतियानि दिस्वा पुरिमबुद्धेसु कताधिकारताय ‘‘सदेवके लोके अग्गपुग्गलस्स इमानि पदानी’’ति पीतिसोमनस्सजातो कोरण्डकपुप्फानि गहेत्वा पूजं कत्वा चित्तं पसादेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा ततो चुतो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुटुम्बिको हुत्वा सत्थु भिक्खुसङ्घस्स च महादानं पवत्तेत्वा गन्धकुटिं महग्घगोसितचन्दनं पिसित्वा तेन परिभण्डं कत्वा पत्थनं पट्ठपेसि – ‘‘निब्बत्तनिब्बत्तट्ठाने मय्हं सरीरं एवंसुगन्धं होतू’’ति. एवं अञ्ञानिपि तत्थ तत्थ भवे बहूनि पुञ्ञकम्मानि कत्वा सुगतीसु एव परिवत्तमानो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्नस्स ब्राह्मणस्स गेहे निब्बत्ति. निब्बत्तस्स च तस्स मातुकुच्छिगतकालतो पट्ठाय मातु सरीरं सकलम्पि गेहं सुरभिगन्धं वायति. जातदिवसे पन विसेसतो परमसुगन्धं सामन्तगेहेसुपि वायतेव. तस्स मातापितरो ‘‘अम्हाकं पुत्तो अत्तनाव अत्तनो नामं गहेत्वा आगतो’’ति सुगन्धोत्वेव नामं अकंसु. सो अनुपुब्बेन वयप्पत्तो महासेलत्थेरं दिस्वा तस्स सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्ताहब्भन्तरे एव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.१५-२४) –

‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहं;

पसुमारेन जीवामि, कुसलं मे न विज्जति.

‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको;

पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा.

‘‘अक्कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो;

हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.

‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं;

सकोसकं गहेत्वान, पदसेट्ठं अपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

कोरण्डकछवी होमि, सुप्पभासो भवामहं.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो ‘‘अनुवस्सिको पब्बजितो’’ति इमं गाथं अभासि.

२४. तत्थ अनुवस्सिकोति अनुगतो उपगतो वस्सं अनुवस्सो, अनुवस्सोव अनुवस्सिको. पब्बजितोति पब्बज्जं उपगतो, पब्बजितो हुत्वा उपगतवस्समत्तो एकवस्सिकोति अत्थो. अथ वा अनुगतं पच्छागतं अपगतं वस्सं अनुवस्सं, तं अस्स अत्थीति अनुवस्सिको. यस्स पब्बजितस्स वस्सं अपरिपुण्णताय न गणनूपगतं, सो एवं वुत्तो, तस्मा अवस्सिकोति वुत्तं होति. पस्स धम्मसुधम्मतन्ति तव सत्थु धम्मस्स सुधम्मभावं स्वाक्खाततं एकन्तनिय्यानिकतं पस्स, यत्थ अनुवस्सिको तुवं पब्बजितो. पुब्बेनिवासञाणं दिब्बचक्खुञाणं आसवक्खयञाणन्ति तिस्सो विज्जा तया अनुप्पत्ता सच्छिकता, ततो एव कतं बुद्धस्स सासनं सम्मासम्बुद्धस्स सासनं अनुसिट्ठि ओवादो अनुसिक्खितोति कतकिच्चतं निस्साय पीतिसोमनस्सजातो थेरो अत्तानं परं विय कत्वा वदतीति.

सुगन्धत्थेरगाथावण्णना निट्ठिता.

५. नन्दियत्थेरगाथावण्णना

ओभासजातन्ति आयस्मतो नन्दियत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले सत्थरि परिनिब्बुते चेतिये चन्दनसारेन वेदिकं कारेत्वा उळारं पूजासक्कारं पवत्तेसि. ततो पट्ठाय अज्झासयसम्पन्नो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं बहुं पुञ्ञकम्मं आचिनित्वा देवेसु च मनुस्सेसु च संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति. तस्स मातापितरो नन्दिं जनेन्तो जातोति नन्दियोति नामं अकंसु. सो वयप्पत्तो अनुरुद्धादीसु सत्थु सन्तिके पब्बजन्तेसु सयम्पि पब्बजित्वा विपस्सनाय कम्मं करोन्तो कताधिकारताय नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.१५-२०) –

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

जलित्वा अग्गिखन्धोव, सम्बुद्धो परिनिब्बुतो.

‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु;

दूरतोव उपट्ठेन्ति, धातुगेहवरुत्तमे.

‘‘पसन्नचित्तो सुमनो, अकं चन्दनवेदिकं;

दिस्सति थूपखन्धो च, थूपानुच्छविको तदा.

‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे.

ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं.

‘‘पञ्चदसकप्पसते, इतो अट्ठ जना अहुं;

सब्बे समत्तनामा ते चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अनुरुद्धत्थेरादीहि सद्धिं पाचीनवंसमिगदाये विहरन्ते इमस्मिं थेरे एकदिवसं मारो पापिमा भिंसापेतुकामो तस्स भेरवरूपं दस्सेति. थेरो तं ‘‘मारो अय’’न्ति ञत्वा ‘‘पापिम, ये मारधेय्यं वीतिवत्ता, तेसं तव किरिया किं करिस्सति, ततोनिदानं पन त्वं एव विघातं अनत्थं पापुणिस्ससी’’ति दस्सेन्तो ‘‘ओभासजातं फलग’’न्ति गाथं अभासि.

२५. तत्थ ओभासजातन्ति ञाणोभासेन जातोभासं अग्गमग्गञाणस्स अधिगतत्ता. तेन अनवसेसतो किलेसन्धकारस्स विहतविद्धंसितभावतो अतिविय पभस्सरन्ति अत्थो. फलगन्ति फलं गतं उपगतं, अग्गफलञाणसहितन्ति अधिप्पायो. चित्तन्ति खीणासवस्स चित्तं सामञ्ञेन वदति. तेनाह ‘‘अभिण्हसो’’ति. तञ्हि निरोधनिन्नताय खीणासवानं निच्चकप्पं अरहत्तफलसमापत्तिसमापज्जनतो ‘‘फलेन सहित’’न्ति वत्तब्बतं अरहति. तादिसन्ति तथारूपं, अरहन्तन्ति अत्थो. आसज्जाति विसोधेत्वा परिभुय्य. कण्हाति मारं आलपति, सो हि कण्हकम्मत्ता कण्हाभिजातिताय च ‘‘कण्हो’’ति वुच्चति. दुक्खं निगच्छसीति इध कुच्छिअनुप्पवेसादिना निरत्थकं कायपरिस्समं दुक्खं, सम्पराये च अप्पतिकारं अपायदुक्खं उपगमिस्ससि पापुणिस्ससि. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायीति.

नन्दियत्थेरगाथावण्णना निट्ठिता.

६. अभयत्थेरगाथावण्णना

सुत्वासुभासितं वाचन्ति आयस्मतो अभयत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो सासने पब्बजित्वा धम्मकथिको हुत्वा धम्मकथनकाले पठमं चतूहि गाथाहि भगवन्तं अभित्थवित्वा पच्छा धम्मं कथेसि. तेनस्स पुञ्ञकम्मबलेन कप्पानं सतसहस्सं अपायपटिसन्धि नाम नाहोसि. तथा हि वुत्तं –

‘‘अभित्थवित्वा पदुमुत्तरं जिनं, पसन्नचित्तो अभयो सयम्भुं;

न गच्छि कप्पानि अपायभूमिं, सतसहस्सानि उळारसद्धो’’ति. (अप. थेर २.५५.२२१)

खेत्तसम्पत्तियादीहि तस्स च पुब्बपच्छिमसन्निट्ठानचेतनानं अतिविय उळारभावेन सो अपरिमेय्यो पुञ्ञाभिसन्दो कुसलाभिसन्दो तादिसो अहोसि. ‘‘अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’ति (अप. थेर १.१.८२) हि वुत्तं. तत्थ तत्थ हि भवे उपचितं पुञ्ञं तस्स उपत्थम्भकमहोसि. तथा हि सो विपस्सिस्स भगवतो केतकपुप्फेहि पूजमकासि. एवं उळारेहि पुञ्ञविसेसेहि सुगतीसु एव संसरन्तो इमस्मिं बुद्धुप्पादे रञ्ञो बिम्बिसारस्स पुत्तो हुत्वा निब्बत्ति. अभयोतिस्स नामं अहोसि. तस्स उप्पत्ति परतो आवि भविस्सति. सो निगण्ठेन नाटपुत्तेन उभतोकोटिकं पञ्हं सिक्खापेत्वा ‘‘इमं पञ्हं पुच्छित्वा समणस्स गोतमस्स वादं आरोपेही’’ति विस्सज्जितो भगवन्तं उपसङ्कमित्वा तं पञ्हं पुच्छित्वा तस्स पञ्हस्स अनेकंसब्याकरणभावे भगवता कथिते निगण्ठानं पराजयं, सत्थु च सम्मासम्बुद्धभावं विदित्वा उपासकत्तं पटिवेदेसि. ततो रञ्ञे बिम्बिसारे कालङ्कते सञ्जातसंवेगो सासने पब्बजित्वा तालच्छिग्गळूपमसुत्तदेसनाय सोतापन्नो हुत्वा पुन विपस्सनं आरभित्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५२.१७-२२) –

‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो;

अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं.

‘‘मधुगन्धस्स पुप्फेन, केतकस्स अहं तदा;

पसन्नचित्तो सुमनो, बुद्धसेट्ठमपूजयिं.

‘‘एकनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिकित्तनेन अञ्ञं ब्याकरोन्तो ‘‘सुत्वा सुभासितं वाच’’न्ति गाथं अभासि.

२६. तत्थ सुत्वाति सोतं ओदहित्वा, सोतद्वारानुसारेन उपधारेत्वा. सुभासितन्ति सुट्ठु भासितं, सम्मदेव भासितं, सम्मासम्बुद्धभावतो महाकारुणिकताय च किञ्चि अविसंवादेत्वा यथाधिप्पेतस्स अत्थस्स एकन्ततो साधनवसेन भासितं चतुसच्चविभावनीयधम्मकथं. न हि सच्चविनिमुत्ता भगवतो धम्मदेसना अत्थि. बुद्धस्साति सब्बञ्ञुबुद्धस्स. आदिच्चबन्धुनोति आदिच्चवंसे सम्भूतत्ता आदिच्चो बन्धु एतस्साति आदिच्चबन्धु, भगवा. तस्स आदिच्चबन्धुनो. आदिच्चस्स वा बन्धूति आदिच्चबन्धु, भगवा. तस्स भगवतो ओरसपुत्तभावतो. तेनाह भगवा –

‘‘यो अन्धकारे तमसी पभङ्करो, वेरोचनो मण्डली उग्गतेजो;

मा राहु गिली चरमन्तलिक्खे, पजं ममं राहु पमुञ्च सूरिय’’न्ति. (सं. नि. १.९१);

पच्चब्यधिन्ति पटिविज्झिं. ही-ति निपातमत्तं. निपुणन्ति सण्हं परमसुखुमं, निरोधसच्चं, चतुसच्चमेव वा. ही-ति वा हेतुअत्थे निपातो. यस्मा पच्चब्यधिं निपुणं चतुसच्चं, तस्मा न दानि किञ्चि पटिविज्झितब्बं अत्थीति अत्थो. यथा किं पटिविज्झीति आह ‘‘वालग्गं उसुना यथा’’ति. यथा सत्तधा भिन्नस्स वालस्स कोटिं सुसिक्खितो कुसलो इस्सासो उसुना कण्डेन अविरज्झन्तो विज्झेय्य, एवं पच्चब्यधिं निपुणं अरियसच्चन्ति योजना.

अभयत्थेरगाथावण्णना निट्ठिता.

७. लोमसकङ्गियत्थेरगाथावण्णना

दब्बंकुसन्ति आयस्मतो लोमसकङ्गियत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो एकनवुते कप्पे विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो नानापुप्फेहि पूजेत्वा तेन पुञ्ञकम्मेन देवलोके निब्बत्तो पुन अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं करोति. तेन च समयेन सत्थारा भद्देकरत्तपटिपदाय कथिताय अञ्ञतरो भिक्खु भद्देकरत्तसुत्तवसेन तेन साकच्छं करोति. सो तं न सम्पायासि. असम्पायन्तो ‘‘अहं अनागते तुय्हं भद्देकरत्तं कथेतुं समत्थो भवेय्य’’न्ति पणिधानं अकासि, इतरो ‘‘पुच्छेय्य’’न्ति. एतेसु पठमो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुस्मिं साकियराजकुले निब्बत्ति. तस्स सुखुमालभावेन सोणस्स विय पादतलेसु लोमानि जातानि, तेनस्स लोमसकङ्गियोति नामं अहोसि. इतरो देवलोके निब्बत्तित्वा चन्दनोति पञ्ञायित्थ. लोमसकङ्गियो अनुरुद्धादीसु सक्यकुमारेसु पब्बजन्तेसु पब्बजितुं न इच्छि. अथ नं संवेजेतुं चन्दनो देवपुत्तो उपसङ्कमित्वा भद्देकरत्तं पुच्छि. इतरो ‘‘न जानामी’’ति. पुन देवपुत्तो ‘‘अथ कस्मा तया ‘भद्देकरत्तं कथेय्य’न्ति सङ्गरो कतो, इदानि पन नाममत्तम्पि न जानासी’’ति चोदेसि. इतरो तेन सद्धिं भगवन्तं उपसङ्कमित्वा, ‘‘मया किर, भन्ते, पुब्बे ‘इमस्स भद्देकरत्तं कथेस्सामी’ति सङ्गरो कतो’’ति पुच्छि. भगवा ‘‘आम, कुलपुत्त, कस्सपस्स भगवतो काले तया एवं कत’’न्ति आह. स्वायमत्थो उपरिपण्णासके आगतनयेन वित्थारतो वेदितब्बो. अथ लोमसकङ्गियो ‘‘तेन हि, भन्ते, पब्बाजेथ म’’न्ति आह. भगवा ‘‘न, खो, तथागता मातापितूहि अननुञ्ञातं पुत्तं पब्बाजेन्ती’’ति पटिक्खिपि. सो मातु सन्तिकं गन्त्वा ‘‘अनुजानाहि मं, अम्म, पब्बजितुं, पब्बजिस्सामह’’न्ति वत्वा, मातरा ‘‘तात, सुखुमालो त्वं कथं पब्बजिस्ससी’’ति वुत्ते, ‘‘अत्तनो परिस्सयसहनभावं पकासेन्तो ‘‘दब्बं कुसं पोटकिल’’न्ति गाथं अभासि.

२७. तत्थ दब्बन्ति दब्बतिणमाह, यं ‘‘सद्दुलो’’तिपि वुच्चति. कुसन्ति कुसतिणं, यो ‘‘कासो’’ति वुच्चति. पोटकिलन्ति सकण्टकं अकण्टकञ्च गच्छं. इध पन सकण्टकमेव अधिप्पेतं. उसीरादीनि सुविञ्ञेय्यानि. दब्बादीनि तिणानि बीरणतिणानि पादेहि अक्कन्तस्सापि दुक्खजनकानि गमनन्तरायकरानि च, तानि च पनाहं उरसा पनुदिस्सामि उरसापि अपनेस्सामि. एवं अपनेन्तो तं निमित्तं दुक्खं सहन्तो अरञ्ञायतने गुम्बन्तरं पविसित्वा समणधम्मं कातुं सक्खिस्सामि. को पन वादो पादेहि अक्कमनेति दस्सेति. विवेकमनुब्रूहयन्ति कायविवेकं चित्तविवेकं उपधिविवेकञ्च अनुब्रूहयन्तो. गणसङ्गणिकञ्हि पहाय कायविवेकं अनुब्रूहयन्तस्सेव अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं समादहन्तस्स चित्तविवेको, न सङ्गणिकारतस्स. समाहितस्सेव विपस्सनाय कम्मं करोन्तस्स समथविपस्सनञ्च युगनद्धं करोन्तस्स किलेसानं खेपनेन उपधिविवेकाधिगमो, न असमाहितस्स. तेन वुत्तं ‘‘विवेकमनुब्रूहयन्ति कायविवेकं चित्तविवेकं उपधिविवेकञ्च अनुब्रूहयन्तो’’ति. एवं पन पुत्तेन वुत्ते माता ‘‘तेन हि, तात, पब्बजा’’ति अनुजानि. सो भगवन्तं उपसङ्कमित्वा पब्बज्जं याचि. तं सत्था पब्बाजेसि. तं पब्बजित्वा कतपुब्बकिच्चं कम्मट्ठानं गहेत्वा अरञ्ञं पविसन्तं भिक्खू आहंसु – ‘‘आवुसो, त्वं सुखुमालो किं सक्खिस्ससि अरञ्ञे वसितु’’न्ति. सो तेसम्पि तमेव गाथं वत्वा अरञ्ञं पविसित्वा भावनं अनुयुञ्जन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५२.२३-२७) –

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, नानापुप्फेहि पूजयिं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो अञ्ञं ब्याकरोन्तो तंयेव गाथं अभासीति.

लोमसकङ्गियत्थेरगाथावण्णना निट्ठिता.

८. जम्बुगामियपुत्तत्थेरगाथावण्णना

कच्चिनो वत्थपसुतोति आयस्मतो जम्बुगामियपुत्तत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले एकदिवसं किंसुकानि पुप्फानि दिस्वा तानि पुप्फानि गहेत्वा बुद्धगुणे अनुस्सरन्तो भगवन्तं उद्दिस्स आकासे खिपन्तो पूजेसि. सो तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तो. ततो परं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं जम्बुगामियस्स नाम उपासकस्स पुत्तो हुत्वा निब्बत्ति. तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तो. ततो परं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं जम्बुगामियस्स नाम उपासकस्स पुत्वा निब्बत्ति. तेनस्स जम्बुगामियपुत्तोत्वेव समञ्ञा अहोसि. सो वयप्पत्तो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसंवेगो पब्बजित्वा कतपुब्बकिच्चो कम्मट्ठानं गहेत्वा साकेते अञ्जनवने वसति. अथस्स पिता ‘‘किं नु खो मम पुत्तो सासने अभिरतो विहरति, उदाहु नो’’ति वीमंसनत्थं ‘‘कच्चि नो वत्थपसुतो’’ति गाथं लिखित्वा पेसेसि. सो तं वाचेत्वा, ‘‘पिता मे पमादविहारं आसङ्कति, अहञ्च अज्जापि पुथुज्जनभूमिं नातिवत्तो’’ति संवेगजातो घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५०.२५-३०) –

‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;

बुद्धसेट्ठं सरित्वान, आकासे अभिपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ञातीनं वसननगरं गन्त्वा सासनस्स निय्यानिकभावं पकासेन्तो इद्धिपाटिहारियं दस्सेसि. तं दिस्वा ञातका पसन्नमानसा बहू सङ्घारामे कारेसुं. थेरोपि सकपितरा पेसितं गाथं अङ्कुसं कत्वा घटेन्तो वायमन्तो अरहत्तं सच्छाकासि. अञ्ञं ब्याकरोन्तोपि पितुपूजनत्थं ‘‘कच्चि नो वत्थपसुतो’’ति तमेव गाथं अभासि.

२८. तत्थ कच्चीति पुच्छायं निपातो. नोति पटिसेधे. वत्थपसुतोति वत्थे पसुतो वत्थपसुतो, चीवरमण्डनाभिरतो. निदस्सनमत्तञ्चेतं पत्तमण्डनादिचापल्लपटिक्खेपस्सापि अधिप्पेतत्ता. ‘‘कच्चि न वत्थपसुतो’’तिपि पाठो, सो एवत्थो. भूसनारतोति अत्तभावविभूसनाय रतो अभिरतो, यथेकच्चे पब्बजित्वापि चपला कायदळ्हिबहुला चीवरादिपरिक्खारस्स अत्तनो सरीरस्स च मण्डनविभूसनट्ठानाय युत्ता होन्ति. किमेव परिक्खारपसुतो भूसनारतो च नाहोसीति अयमेत्थ पदद्वयस्सापि अत्थो. सीलमयं गन्धन्ति अखण्डादिभावापादनेन सुपरिसुद्धस्स चतुब्बिधस्सपि सीलस्स वसेन य्वायं ‘‘यो च सीलवतं पजाति न इतरा दुस्सीलपजा, दुस्सीलत्तायेव दुस्सिल्यमयं दुग्गन्धं वायति, एवं त्वं दुग्गन्धं अवायित्वा कच्चि सीलमयं गन्धं वायसीति अत्थो. अथ वा नेतरा पजाति न इतरा दुस्सीलपजा, तं कच्चि न होति, यतो सीलमयं गन्धं वायसीति ब्यतिरेकेन सीलगन्धवायनमेव विभावेति.

जम्बुगामियपुत्तत्थेरगाथावण्णना निट्ठिता.

९. हारितत्थेरगाथावण्णना

समुन्नमयमत्तानन्ति आयस्मतो हारितत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञसम्भारं उपचिनन्तो इतो एकतिंसे कप्पे सुदस्सनं नाम पच्चेकसम्बुद्धं दिस्वा पसन्नमानसो कुटजपुप्फेहि पूजं कत्वा तेन पुञ्ञकम्मेन सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरे ब्राह्मणमहासालकुले निब्बत्ति. हारितोतिस्स नामं अहोसि. तस्स वयप्पत्तस्स मातापितरो कुलरूपादीहि अनुच्छविकं कुमारिकं ब्राह्मणधीतरं आनेसुं. सो ताय सद्धिं भोगसुखं अनुभवन्तो एकदिवसं अत्तनो तस्सा च रूपसम्पत्तिं ओलोकेत्वा धम्मताय चोदियमानो ‘‘ईदिसं नाम रूपं नचिरस्सेव जराय मच्चुना च अभिप्पमद्दीयती’’ति संवेगं पटिलभि. कतिपयदिवसातिक्कमेनेव चस्स भरियं कण्हसप्पो डंसित्वा मारेसि. सो तेन भिय्योसोमत्ताय सञ्जातसंवेगो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा घरबन्धने छिन्दित्वा पब्बजि. तस्स च चरियानुकूलं कम्मट्ठानं गहेत्वा विहरन्तस्स कम्मट्ठानं न सम्पज्जति, चित्तं उजुगतं न होति. सो गामं पिण्डाय पविट्ठो अञ्ञतरं उसुकारं उसुदण्डं यन्ते पक्खिपित्वा उजुं करोन्तं दिस्वा ‘‘इमे अचेतनम्पि नाम उजुं करोन्ति, कस्मा अहं चित्तं उजुं न करिस्सामी’’ति चिन्तेत्वा ततोव पटिनिवत्तित्वा दिवाट्ठाने निसिन्नो विपस्सनं आरभि. अथस्स भगवा उपरि आकासे निसीदित्वा ओवादं देन्तो ‘‘समुन्नमयमत्तान’’न्ति गाथं अभासि. अयमेव थेरो अत्तानं परं विय ओवदन्तो अभासीति च वदन्ति.

२९. तत्थ समुन्नमयन्ति सम्मा उन्नमेन्तो, समापत्तिवसेन कोसज्जपक्खे पतितुं अदत्वा ततो उद्धरन्तो वीरियसमतं योजेन्तोति अत्थो. अत्तानन्ति चित्तं, अथ वा समुन्नमयाति कोसज्जपक्खतो समुन्नमेहि. -कारो पदसन्धिकरो. हीनवीरियताय तव चित्तं कम्मट्ठानवीथिं नप्पटिपज्जति चे, तं वीरियारम्भवसेन सम्मा उन्नमेहि, अनोनतं अनपनतं करोहीति अधिप्पायो. एवं पन करोन्तो उसुकारोव तेजनं. चित्तं उजुं करित्वान, अविज्जं भिन्द हारिताति. यथा नाम उसुकारो कण्डं ईसकम्पि ओनतं अपनतञ्च विज्झन्तो लक्खं भिन्दनत्थं उजुं करोति, एवं कोसज्जपाततो अरक्खणेन ओनतं उद्धच्चपाततो अरक्खणेन अपनतं विज्झन्तो अप्पनापत्तिया चित्तं उजुं करित्वान समाहितचित्तो विपस्सनं उस्सुक्कापेत्वा सीघं अग्गमग्गञाणेन अविज्जं भिन्द पदालेहीति. तं सुत्वा थेरो विपस्सनं वड्ढेत्वा नचिरेनेव अरहा अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३५.३९-४३) –

‘‘हिमवन्तस्साविदूरे, वसलो नाम पब्बतो;

बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे.

‘‘पुप्फं हेमवन्तं गय्ह, वेहासं अगमासहं;

तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

‘‘पुप्फं कुटजमादाय, सीसे कत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि तमेव गाथं अभासि.

हारितत्थेरगाथावण्णना निट्ठिता.

१०. उत्तियत्थेरगाथावण्णना

आबाधे मे समुप्पन्नेति आयस्मतो उत्तियत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले चन्दभागाय नदिया महारूपो सुसुमारो हुत्वा निब्बत्तो. सो पारं गन्तुं नदिया तीरं उपगतं भगवन्तं दिस्वा पसन्नचित्तो पारं नेतुकामो तीरसमीपे निपज्जि. भगवा तस्स अनुकम्पाय पिट्ठियं पादे ठपेसि. सो हट्ठो उदग्गो पीतिवेगेन दिगुणुस्साहो हुत्वा सोतं छिन्दन्तो सीघेन जवेन भगवन्तं परतीरं नेसि. भगवा तस्स चित्तप्पसादं ओलोकेत्वा ‘‘अयं इतो चुतो देवलोके निब्बत्तित्वा ततो पट्ठाय सुगतीसुयेव संसरन्तो इतो चतुनवुते कप्पे अमतं पापुणिस्सती’’ति ब्याकरित्वा पक्कामि.

सो तथा सुगतीसुयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति उत्तियो नाम नामेन. सो वयप्पत्तो ‘‘अमतं परियेसिस्सामी’’ति परिब्बाजको हुत्वा विचरन्तो एकदिवसं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा सासने पब्बजित्वापि सीलादीनं अविसोधितत्ता विसेसं निब्बत्तेतुं असक्कोन्तो अञ्ञे भिक्खू विसेसं निब्बत्तेत्वा अञ्ञं ब्याकरोन्ते दिस्वा सत्थारं उपसङ्कमित्वा सङ्खेपेनेव ओवादं याचि. सत्थापि तस्स ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेही’’तिआदिना (सं. नि. ५.३६९) सङ्खेपेनेव ओवादं अदासि. सो तस्स ओवादे ठत्वा विपस्सनं आरभि. तस्स आरद्धविपस्सनस्स आबाधो उप्पज्जि. उप्पन्ने पन आबाधे सञ्जातसंवेगो वीरियारम्भवत्थुं कत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३.१६९-१७९) –

‘‘चन्दभागानदीतीरे, सुसुमारो अहं तदा;

सगोचरपसुतोहं, नदितित्थं अगच्छहं.

‘‘सिद्धत्थो तम्हि समये, सयम्भू अग्गपुग्गलो;

नदिं तरितुकामो सो, नदितित्थं उपागमि.

‘‘उपगते च सम्बुद्धे, अहम्पि तत्थुपागमिं;

उपगन्त्वान सम्बुद्धं, इमं वाचं उदीरयिं.

‘‘अभिरूह महावीर, तारेस्सामि अहं तुवं;

पेत्तिकं विसयं मय्हं, अनुकम्प महामुनि.

‘‘मम उग्गज्जनं सुत्वा, अभिरूहि महामुनि;

हट्ठो हट्ठेन चित्तेन, तारेसिं लोकनायकं.

‘‘नदिया पारिमे तीरे, सिद्धत्थो लोकनायको;

अस्सासेसि ममं तत्थ, अमतं पापुणिस्सति.

‘‘तम्हा काया चवित्वान, देवलोकं अगच्छहं;

दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो.

‘‘सत्तक्खत्तुञ्च देविन्दो, देवरज्जमकासहं;

तीणिक्खत्तुं चक्कवत्ती, महिया इस्सरो अहुं.

‘‘विवेकमनुयुत्तोहं , निपको च सुसंवुतो;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘चतुन्नवुतितो कप्पे, तारेसिं यं नरासभं;

दुग्गतिं नाभिजानामि, तरणाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो सम्मा पटिपत्तिया परिपुण्णाकारविभावनमुखेन अञ्ञं ब्याकरोन्तो ‘‘आबाधे मे समुप्पन्ने’’ति गाथं अभासि.

३०. तत्थ आबाधे मे समुप्पन्नेति सरीरस्स आबाधनतो ‘‘आबाधो’’ति लद्धनामे विसभागधातुक्खोभहेतुके रोगे मय्हं सञ्जाते. सति मे उदपज्जथाति ‘‘उप्पन्नो खो मे आबाधो, ठानं खो पनेतं विज्जति, यदिदं आबाधो वड्ढेय्य. याव पनायं आबाधो न वड्ढति, हन्दाहं वीरियं आरभामि ‘अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’’ति वीरियारम्भवत्थुभूता सति तस्सेव आबाधस्स वसेन दुक्खाय वेदनाय पीळियमानस्स मय्हं उदपादि. तेनाह ‘‘आबोधो मे समुप्पन्नो, कालो मे नप्पमज्जितु’’न्ति. एवं उप्पन्नञ्हि सतिं अङ्कुसं कत्वा अयं थेरो अरहत्तं पत्तोति.

उत्तियत्थेरगाथावण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.

४. चतुत्थवग्गो

१. गह्वरतीरियत्थेरगाथावण्णना

फुट्ठोडंसेहीति आयस्मतो गह्वरतीरियत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले मिगलुद्दो हुत्वा अरञ्ञे विचरन्तो अद्दस सिखिं भगवन्तं अञ्ञतरस्मिं रुक्खमूले देवनागयक्खानं धम्मं देसेन्तं, दिस्वा पन पसन्नमानसो ‘‘धम्मो एस वुच्चती’’ति सरे निमित्तं अग्गहेसि. सो तेन चित्तप्पसादेन देवलोके उप्पन्नो पुन अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा ‘‘अग्गिदत्तो’’ति लद्धनामो वयप्पत्तो भगवतो यमकपाटिहारियं दिस्वा सञ्जातप्पसादो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा गह्वरतीरे नाम अरञ्ञट्ठाने वसति. तेनस्स गह्वरतीरयोति समञ्ञा अहोसि. सो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.४४-५०) –

‘‘मिगलुद्दो पुरे आसि, अरञ्ञे विपिने अहं;

अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं.

‘‘चतुसच्चं पकासेन्तं, देसेन्तं, अमतं पदं;

अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो.

‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले;

तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भगवन्तं वन्दित्वा सावत्थियं अगमासि. तस्स आगतभावं सुत्वा ञातका उपगन्त्वा महादानं पवत्तेसुं. सो कतिपयदिवसे वसित्वा अरञ्ञमेव गन्तुकामो अहोसि. तं ञातका, ‘‘भन्ते, अरञ्ञं नाम डंसमकसादिवसेन बहुपरिस्सयं, इधेव वसथा’’ति आहंसु. तं सुत्वा थेरो ‘‘अरञ्ञवासोयेव मय्हं रुच्चती’’ति विवेकाभिरतिकित्तनमुखेन अञ्ञं ब्याकरोन्तो ‘‘फुट्ठो डंसेही’’ति गाथं अभासि.

३१. तत्थ फुट्ठो डंसेहि मकसेहीति डंसनसीलताय ‘‘डंसा’’ति लद्धनामाहि अन्धकमक्खिकाहि, मकसनञ्ञितेहि च सूचिमुखपाणेहि फुस्सितो दट्ठोति अत्थो. अरञ्ञस्मिन्ति ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) वुत्तअरञ्ञलक्खणयोगतो अरञ्ञे. ब्रहावनेति महारुक्खगच्छगहनताय महावने अरञ्ञानियं. नागो सङ्गामसीसेवाति सङ्गामावचरो हत्थिनागो विय सङ्गाममुद्धनि परसेनासम्पहारं. ‘‘अरञ्ञवासो नाम बुद्धादीहि वण्णितो थोमितो’’ति उस्साहजातो सतो सतिमा हुत्वा तत्र तस्मिं अरञ्ञे, तस्मिं वा डंसादिसम्फस्से उपट्ठिते अधिवासये अधिवासेय्य सहेय्य, ‘‘डंसादयो मं आबाधेन्ती’’ति अरञ्ञवासं न जहेय्याति अत्थो.

गह्वरतीरियत्थेरगाथावण्णना निट्ठिता.

२. सुप्पियत्थेरगाथावण्णना

अजरं जीरमानेनाति आयस्मतो सुप्पियत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने वसन्तो तत्थ भगवन्तं दिस्वा पसन्नमानसो फलाफलं अदासि, तथा भिक्खुसङ्घस्स. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स सम्मासम्बुद्धस्स काले खत्तियकुले निब्बत्तित्वा अनुक्कमेन विञ्ञुतं पत्तो कल्याणमित्तसन्निस्सयेन लद्धसंवेगो सासने पब्बजित्वा बहुस्सुतो अहोसि. जातिमदेन सुतमदेन च अत्तानं उक्कंसेन्तो परे च वम्भेन्तो विहासि. सो इमस्मिं बुद्धुप्पादे तस्स कम्मस्स निस्सन्देन सावत्थियं परिभूतरूपे सुसानगोपककुले निब्बत्ति. सुप्पियोतिस्स नामं अहोसि. अथ विञ्ञुतं पत्तो अत्तनो सहायभूतं सोपाकत्थेरं उपसङ्कमित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसंवेगो पब्बजित्वा सम्मापटिपत्तिं पूरेत्वा ‘‘अजरं जीरमानेना’’ति गाथं अभासि.

३२. तत्थ अजरन्ति जरारहितं, निब्बानं सन्धायाह. तञ्हि अजातत्ता नत्थि एत्थ जरा, एतस्मिं वा अधिगते पुग्गलस्स सा नत्थीति जराभावहेतुतोपि अजरं नाम. जीरमानेनाति जीरन्तेन, खणे खणे जरं पापुणन्तेन. तप्पमानेनाति सन्तप्पमानेन, रागादीहि एकादसहि अग्गीहि दय्हमानेन. निब्बुतिन्ति यथावुत्तसन्तापाभावतो निब्बुतसभावं निब्बानं. निमियन्ति परिवत्तेय्यं चेतापेय्यं. परमं सन्तिन्ति अनवसेसकिलेसाभिसङ्खारपरिळाहवूपसमधम्मताय उत्तमं सन्तिं. चतूहि योगेहि अननुबन्धत्ता योगक्खेमं. अत्तनो उत्तरितरस्स कस्सचि अभावतो अनुत्तरं. अयञ्हेत्थ सङ्खेपत्थो – खणे खणे जराय अभिभुय्यमानत्ता जीरमानेन, तथा रागग्गिआदीहि सन्तप्पमानेन गतो एवं अनिच्चेन दुक्खेन असारेन सब्बथापि अनुपसन्तसभावेन सउपद्दवेन, तप्पटिपक्खभावतो अजरं परमुपसमभूतं केनचि अनुपद्दुतं अनुत्तरं निब्बानं निमियं परिवत्तेय्यं ‘‘महा वत मे लाभो महा उदयो हत्थगतो’’ति. यथा हि मनुस्सा यं किञ्चि भण्डं परिवत्तेन्ता निरपेक्खा गय्हमानेन सम्बहुमाना होन्ति, एवमयं थेरो पहितत्तो विहरन्तो अत्तनो काये च जीविते च निरपेक्खतं, निब्बानं पटिपेसितत्तञ्च पकासेन्तो ‘‘निमियं परमं सन्तिं, योगक्खेमं अनुत्तर’’न्ति वत्वा तमेव पटिपत्तिं परिब्रूहयन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.५१-७७) –

‘‘वरुणो नाम नामेन, ब्राह्मणो मन्तपारगू;

छड्डेत्वा दस पुत्तानि, वनमज्झोगहिं तदा.

‘‘अस्समं सुकतं कत्वा, सुविभत्तं मनोरमं;

पण्णसालं करित्वान, वसामि विपिने अहं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, आगच्छि मम अस्समं.

‘‘यावता वनसण्डम्हि, ओभासो विपुलो अहु;

बुद्धस्स आनुभावेन, पज्जली विपिनं तदा.

‘‘दिस्वान तं पाटिहीरं, बुद्धसेट्ठस्स तादिनो;

पत्तपुटं गहेत्वान, फलेन पूजयिं अहं.

‘‘उपगन्त्वान सम्बुद्धं, सहखारिमदासहं;

अनुकम्पाय मे बुद्धो, इदं वचनमब्रवि.

‘‘खारिभारं गहेत्वान, पच्छतो एहि मे तुवं;

परिभुत्ते च सङ्घम्हि, पुञ्ञं तव भविस्सति.

‘‘पुटकं तं गहेत्वान, भिक्खुसङ्घस्सदासहं;

तत्थ चित्तं पसादेत्वा, तुसितं उपपज्जहं.

‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

पुञ्ञकम्मेन संयुत्तं, अनुभोमि सदा सुखं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

भोगे मे ऊनता नत्थि, फलदानस्सिदं फलं.

‘‘यावता चतुरो दीपा, ससमुद्दा सपब्बता;

फलं बुद्धस्स दत्वान, इस्सरं कारयामहं.

‘‘यावता ये पक्खिगणा, आकासे उप्पतन्ति चे;

तेपि मे वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘यावता वनसण्डम्हि, यक्खा भूता च रक्खसा;

कुम्भण्डा गरुळा चापि, पारिचरियं उपेन्ति मे.

‘‘कुम्मा सोणा मधुकारा, डंसा च मकसा उभो;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘सुपण्णा नाम सकुणा, पक्खिजाता महब्बला;

तेपि मं सरणं यन्ति, फलदानस्सिदं फलं.

‘‘येपि दीघायुका नागा, इद्धिमन्तो महायसा;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘ओसधी तिणवासी च, ये च आकासवासिनो;

सब्बे मं सरणं यन्ति, फलदानस्सिदं फलं.

‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं;

फस्सयित्वा विहरामि, फलदानस्सिदं फलं.

‘‘विमोक्खे अट्ठ फुसित्वा, विहरामि अनासवो;

आतापी निपको चाहं, फलदानस्सिदं फलं.

‘‘ये फलट्ठा बुद्धपुत्ता, खीणदोसा महायसा;

अहमञ्ञतरो तेसं, फलदानस्सिदं फलं.

‘‘अभिञ्ञापारमिं गन्त्वा, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तेविज्जा इद्धिपत्ता च, बुद्धपुत्ता महायसा;

दिब्बसोतं समापन्ना, तेसं अञ्ञतरो अहं.

‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वापि तमेव गाथं अञ्ञाब्याकरणवसेन अभासि.

सुप्पियत्थेरगाथावण्णना निट्ठिता.

३. सोपाकत्थेरगाथावण्णना

यथापि एकपुत्तस्मिन्ति आयस्मतो सोपाकत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले अञ्ञतरस्स कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो बीजपूरफलानि सत्थु उपनेसि. पटिग्गहेसि भगवा अनुकम्पं उपादाय . सो भिक्खुसङ्घे च अभिप्पसन्नो सलाकभत्तं पट्ठपेत्वा सङ्घुद्देसवसेन तिण्णं भिक्खूनं यावतायुकं खीरभत्तं अदासि. सो तेहि पुञ्ञकम्मेहि अपरापरं देवमनुस्सेसु सम्पत्तिं अनुभवन्तो एकदा मनुस्सयोनियं निब्बत्तो एकस्स पच्चेकबुद्धस्स खीरभत्तं अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा सुगतीसु एव परिब्भमन्तो इमस्मिं बुद्धुप्पादे पुरिमकम्मनिस्सन्देन सावत्थियं अञ्ञतराय दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स माता दस मासे कुच्छिना परिहरित्वा परिपक्के गब्भे विजायनकाले विजायितुं असक्कोन्ती मुच्छं आपज्जित्वा बहुवेलं मता विय निपज्जि. तं ञातका ‘‘मता’’ति सञ्ञाय सुसानं नेत्वा चितकं आरोपेत्वा देवतानुभावेन वातवुट्ठिया उट्ठिताय अग्गिं अदत्वा पक्कमिंसु. दारको पच्छिमभाविकत्ता देवतानुभावेन मातुकुच्छितो अरोगो निक्खमि. माता पन कालमकासि. देवता तं गहेत्वा मनुस्सरूपेन सुसानगोपकस्स गेहे ठपेत्वा कतिपयकालं पतिरूपेन आहारेन पोसेसि. ततो परं सुसानगोपको च नं अत्तनो पुत्तं कत्वा वड्ढेति. सो तथा वड्ढेन्तो तस्स पुत्तेन सुपियेन नाम दारकेन सद्धिं कीळन्तो विचरति. तस्स सुसाने जातसंवड्ढभावतो सोपाकोति समञ्ञा अहोसि.

अथेकदिवसं सत्तवस्सिकं तं भगवा पच्चूसवेलाय ञाणजालं पत्थरित्वा वेनेय्यबन्धवे ओलोकेत्वा ञाणजलन्तोगधं दिस्वा सुसानट्ठानं अगमासि. दारको पुब्बहेतुना चोदियमानो पसन्नमानसो सत्थारं उपसङ्कमित्वा वन्दित्वा अट्ठासि. सत्था तस्स धम्मं कथेसि. सो धम्मं सुत्वा पब्बज्जं याचित्वा ‘‘पितरा अनुञ्ञातोसी’’ति वुत्तो पितरं सत्थु सन्तिकं नेसि. तस्स पिता सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, इमं दारकं पब्बाजेथा’’ति अनुजानि. सत्था तं पब्बाजेत्वा मेत्ताभावनाय नियोजेसि. सो मेत्ताकम्मट्ठानं गहेत्वा सुसाने विहरन्तो च चिरस्सेव मेत्ताझानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –

‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;

गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.

‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;

भगवा तम्हि समये, झायते पब्बतन्तरे.

‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.

‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्जमददिं तदा;

दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा हुत्वा पन अञ्ञेसं सोसानिकभिक्खूनं मेत्ताभावनाविधिं दस्सेन्तो ‘‘यथापि एकपुत्तस्मि’’न्ति गाथं अभासि.

३३. तत्थ यथाति ओपम्मत्थे निपातो. एकपुत्तस्मिन्ति पुनाति च कुलवंसं तायति चाति पुत्तो, अत्रजादिभेदो पुत्तो. एको पुत्तो एकपुत्तो, तस्मिं एकपुत्तस्मिं. विसये चेतं भुम्मवचनं. पियस्मिन्ति पियायितब्बताय चेव एकपुत्तताय च रूपसीलाचारादीहि च पेमकरणट्ठानभूते. कुसलीति कुसलं वुच्चति खेमं सोत्थिभावो, तं लभितब्बं एतस्स अत्थीति कुसली, सत्तानं हितेसी मेत्तज्झासयो. सब्बेसु पाणेसूति सब्बेसु सत्तेसु. सब्बत्थाति सब्बासु दिसासु सब्बेसु वा भवादीसु, सब्बासु वा अवत्थासु. इदं वुत्तं होति – यथा एकपुत्तके पिये मनापे मातापिता कुसली एकन्तहितेसी भवेय्य, एवं पुरत्थिमादिभेदासु सब्बासु दिसासु, कामभवादिभेदेसु सब्बेसु भवेसु दहरादिभेदासु सब्बासु अवत्थासु च ठितेसु सब्बेसु सत्तेसु एकन्तहितेसिताय कुसली भवेय्य, ‘‘मित्तो उदासीनो पञ्चत्थिको’’ति सीमं अकत्वा सीमासम्भेदवसेन सब्बत्थ एकरसं मेत्तं भावेय्याति. इमं पन गाथं वत्वा ‘‘सचे तुम्हे आयस्मन्तो एवं मेत्ताभावनं अनुयुञ्जेय्याथ, ये ते भगवता ‘सुखं सुपती’तिआदिना (अ. नि. ११.१५) एकादस मेत्तानिसंसा वुत्ता, एकंसेन तेसं भागिनो भवथा’’ति ओवादमदासि.

सोपाकत्थेरगाथावण्णना निट्ठिता.

४. पोसियत्थेरगाथावण्णना

अनासन्नवराति आयस्मतो पोसियत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा सुगतीसु एव संसरन्तो इतो द्वेनवुते कप्पे तिस्सस्स भगवतो काले मिगलुद्दो हुत्वा अरञ्ञे विचरति. अथ भगवा तस्स अनुग्गहं कातुं अरञ्ञं गन्त्वा तस्स चक्खुपथे अत्तानं दस्सेसि. सो भगवन्तं दिस्वा पसन्नचित्तो आवुधं निक्खिपित्वा उपसङ्कमित्वा अञ्जलिं पग्गय्ह अट्ठासि. भगवा निसीदितुकामतं दस्सेसि. सो तावदेव तिणमुट्ठियो गहेत्वा समे भूमिभागे सक्कच्चं सन्थरित्वा अदासि. निसीदि तत्थ भगवा अनुकम्पं उपादाय. निसिन्ने पन भगवति अनप्पकं पीतिसोमनस्सं पटिसंवेदेन्तो भगवन्तं वन्दित्वा सयम्पि एकमन्तं निसीदि. अथ भगवा ‘‘एत्तकं वट्टति इमस्स कुसलबीज’’न्ति उट्ठायासना पक्कामि. अचिरपक्कन्ते भगवति तं सीहो मिगराजा घातेसि. सो कालङ्कतो देवलोके निब्बत्ति. ‘‘सो किर भगवति अनुपगच्छन्ते सीहेन घातितो निरये निब्बत्तिस्सती’’ति तं दिस्वा भगवा सुगतियं निब्बत्तनत्थं कुसलबीजरोपनत्थञ्च उपसङ्कमि.

सो तत्थ यावतायुकं ठत्वा ततो देवलोकतो चवित्वा सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो सङ्गामजितत्थेरस्स कनिट्ठभाता हुत्वा निब्बत्ति. पोसियोतिस्स नामं अहोसि. सो वयप्पत्तो दारपरिग्गहं कत्वा एकं पुत्तं लभित्वा अन्तिमभविकताय धम्मताय चोदियमानो जातिआदिं पटिच्च उप्पन्नसंवेगो पब्बजित्वा अरञ्ञं पविसित्वा वूपकट्ठो हुत्वा चतुसच्चकम्मट्ठानभावनं अनुयुञ्जन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५३.१-१२) –

‘‘हिमवन्तस्साविदूरे, लम्बको नाम पब्बतो;

तत्थेव तिस्सो सम्बुद्धो, अब्भोकासम्हि चङ्कमि.

‘‘मिगलुद्दो तदा आसिं, अरञ्ञे कानने अहं;

दिस्वान तं देवदेवं, तिणमुट्ठिमदासहं.

‘‘निसीदनत्थं बुद्धस्स, दत्वा चित्तं पसादयिं;

सम्बुद्धं अभिवादेत्वा, पक्कामिं उत्तरामुखो.

‘‘अचिरं गतमत्तस्स, मिगराजा अपोथयि;

सोहेन पोथितो, सन्तो तत्थ कालङ्कतो अहं.

‘‘आसन्ने मे कतं कम्मं, बुद्धसेट्ठे अनासवे;

सुमुत्तो सरवेगोव, देवलोकमगच्छहं.

‘‘यूपो तत्थ सुभो आसि, पुञ्ञकम्माभिनिम्मितो;

सहस्सकण्डो सतभेण्डु, धजालु हरितामयो.

‘‘पभा निद्धावते तस्स, सतरंसीव उग्गतो;

आकिण्णो देवकञ्ञाहि, आमोदिं कामकामिहं.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

आगन्त्वान मनुस्सत्तं, पत्तोम्हि आसवक्खयं.

‘‘चतुन्नवुतितो कप्पे, निसीदनमदासहं;

दुग्गतिं नाभिजानामि, तिणमुट्ठे इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भगवन्तं वन्दितुं सावत्थिं आगतो ञातिं अनुकम्पाय ञातिगेहं अगमासि. तत्थ नं पुराणदुतियिका वन्दित्वा आसनदानादिना पठमं उपासिका विय वत्तं दस्सेत्वा थेरस्स अज्झासयं अजानन्ती पच्छा इत्थिकुत्तादीहि पलोभेतुकामा अहोसि . थेरो ‘‘अहो अन्धबाला मादिसेपि नाम एवं पटिपज्जती’’ति चिन्तेत्वा किञ्चि अवत्वा उट्ठायासना अरञ्ञमेव गतो. तं आरञ्ञका भिक्खू ‘‘किं, आवुसो, अतिलहुं, निवत्तोसि, ञातकेहि न दिट्ठोसी’’ति पुच्छिंसु. थेरो तत्थ पवत्तिं आचिक्खन्तो ‘‘अनासन्नवरा एता’’ति गाथं अभासि.

३४. तत्थ अनासन्नवराति एता इत्थियो न आसन्ना अनुपगता, दूरे एव वा ठिता हुत्वा वरा पुरिसस्स सेट्ठा हितावहा, तञ्च खो निच्चमेव सब्बकालमेव, न रत्तिमेव, न दिवापि, न रहोवेलायपि. विजानताति विजानन्तेन. ‘‘अनासन्नपरा’’तिपि पाळि, सो एवत्थो. अयञ्हेत्थ अधिप्पायो – चण्डहत्थिअस्समहिंससीहब्यग्घयक्खरक्खसपिसाचापि मनुस्सानं अनुपसङ्कमन्तो वरा सेट्ठा, न अनत्थावहा, ते पन उपसङ्कमन्ता दिट्ठधम्मिकंयेव अनत्थं करेय्युं. इत्थियो पन उपसङ्कमित्वा दिट्ठधम्मिकं सम्परायिकं विमोक्खनिस्सितम्पि अत्थं विनासेत्वा महन्तं अनत्थं आपादेन्ति, तस्मा अनासन्नवरा एता निच्चमेव विजानताति. इदानि तमत्थं अत्तूपनायिकं कत्वा दस्सेन्तो ‘‘गामा’’तिआदिमाह. तत्थ गामाति गामं. उपयोगत्थे हि एतं निस्सक्कवचनं. अरञ्ञमागम्माति अरञ्ञतो आगन्त्वा. -कारो पदसन्धिकरो, निस्सक्के चेतं उपयोगवचनं. ततोति मञ्चकतो. अनामन्तेत्वाति अनालपित्वा पुराणदुतियिकं ‘‘अप्पमत्ता होही’’ति एत्तकम्पि अवत्वा. पोसियोति अत्तानमेव परं विय वदति. ये पन ‘‘पक्कामि’’न्ति पठन्ति, तेसं अहं पोसियो पक्कामिन्ति योजना. ये पन ‘‘सा इत्थी थेरं घरं उपगतं भोजेत्वा पलोभेतुकामा जाता, तं दिस्वा थेरो तावदेव गेहतो निक्खमित्वा विहारं गन्त्वा अत्तनो वसनट्ठाने मञ्चके निसीदि. सापि खो इत्थी पच्छाभत्तं अलङ्कतपटियत्ता विहारे थेरस्स वसनट्ठानं उपसङ्कमि. तं दिस्वा थेरो किञ्चि अवत्वा उट्ठाय दिवाट्ठानमेव गतो’’ति वदन्ति, तेसं ‘‘गामा अरञ्ञमागम्मा’’ति गाथापदस्स अत्थो यथारुतवसेनेव निय्यति. विहारो हि इध ‘‘अरञ्ञ’’न्ति अधिप्पेतो.

पोसियत्थेरगाथावण्णना निट्ठिता.

५. सामञ्ञकानित्थेरगाथावण्णना

सुखंसुखत्थोति आयस्मतो सामञ्ञकानित्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ भवे कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले मनुस्सयोनियं निब्बत्तो विपस्सिं भगवन्तं दिस्वा पसन्नमानसो एकं मञ्चं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स परिब्बाजकस्स पुत्तो हुत्वा निब्बत्ति. सामञ्ञकानीतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु यमकपाटिहारियं दिस्वा पसन्नमानसो सासने पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा झानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३६.३०-३३) –

‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;

एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.

‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;

तेन मञ्चक दानेन, पत्तोम्हि आसवक्खयं.

‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा;

दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

थेरस्स पन गिहिसहायको कातियानो नाम परिब्बाजको बुद्धुप्पादतो पट्ठाय तित्थियानं हतलाभसक्कारताय घासच्छादनमत्तम्पि अलभन्तो आजीवकापकतो थेरं उपसङ्कमित्वा ‘‘तुम्हे साकियपुत्तिया नाम महालाभग्गयसग्गप्पत्ता सुखेन जीवथ, मयं पन दुक्खिता किच्छजीविका, कथं नु खो पटिपज्जमानस्स दिट्ठधम्मिकञ्चेव सम्परायिकञ्च सुखं सम्पज्जती’’ति पुच्छि. अथस्स थेरो ‘‘निप्परियायतो सुखं नाम लोकुत्तरसुखमेव, तञ्च तदनुरूपं पटिपत्तिं पटिपज्जन्तस्सेवा’’ति अत्तना तस्स अधिगतभावं परियायेन विभावेन्तो ‘‘सुखं सुखत्थो लभते तदाचर’’न्ति गाथं अभासि.

३५. तत्थ सुखन्ति निरामिसं सुखं इधाधिप्पेतं. तञ्च फलसमापत्ति चेव निब्बानञ्च. तथा हि ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ (दी. नि. ३.३५५; अ. नि. ५.२७; विभ. ८०४) ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) च वुत्तं. सुखत्थोति सुखप्पयोजनो, यथावुत्तेन सुखेन अत्थिको. लभतेति पापुणाति, अत्थिकस्सेवेदं सुखं, न इतरस्स. को पन अत्थिकोति आह ‘‘तदाचर’’न्ति तदत्थं आचरन्तो, याय पटिपत्तिया तं पटिपत्तिं पटिपज्जन्तोति अत्थो. न केवलं तदाचरं सुखमेव लभते, अथ खो कित्तिञ्च पप्पोति ‘‘इतिपि सीलवा सुपरिसुद्धकायवचीकम्मन्तो सुपरिसुद्धाजीवो झायी झानयुत्तो’’तिआदिना कित्तिं परम्मुखा पत्थटयसतं पापुणाति. यसस्स वड्ढतीति सम्मुखे गुणाभित्थवसङ्खातो परिवारसम्पदासङ्खातो च यसो अस्स परिब्रूहति. इदानि ‘‘तदाचर’’न्ति सामञ्ञतो वुत्तमत्थं सरूपतो दस्सेन्तो – ‘‘यो अरियमट्ठङ्गिकमञ्जसं उजुं, भावेति मग्गं अमतस्स पत्तिया’’ति आह. तस्सत्थो यो पुग्गलो किलेसेहि आरकत्ता परिसुद्धट्ठेन पटिपज्जन्तानं अरियभावकरणट्ठेन अरियं, सम्मादिट्ठिआदिअट्ठङ्गसमुदायताय अट्ठङ्गिकं, अन्तद्वयरहितमज्झिमपटिपत्तिभावतो अकुटिलट्ठेन अञ्जसं, कायवङ्कादिप्पहानतो उजुं, निब्बानत्थिकेहि मग्गनियट्ठेन किलेसे मारेन्तो गमनट्ठेन च ‘‘मग्ग’’न्ति लद्धनामं दुक्खनिरोधगामिनिपटिपदं अमतस्स असङ्खताय धातुया पत्तिया अधिगमाय भावेति अत्तनो सन्ताने उप्पादेति वड्ढेति च, सो निप्परियायेन ‘‘सुखत्थो तदाचर’’न्ति वुच्चति, तस्मा यथावुत्तं सुखं लभति. तं सुत्वा परिब्बाजको पसन्नमानसो पब्बजित्वा सम्मा पटिपज्जन्तो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. इदमेव थेरस्स अञ्ञाब्याकरणं अहोसि.

सामञ्ञकानित्थेरगाथावण्णना निट्ठिता.

६. कुमापुत्तत्थेरगाथावण्णना

साधुसुतन्ति आयस्मतो कुमापुत्तत्थेरस्स गाथा. का उप्पति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकनवुते कप्पे अजिनचम्मवसनो तापसो हुत्वा बन्धुमतीनगरे राजुय्याने वसन्तो विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो पादब्भञ्जनतेलं अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो. ततो पट्ठाय सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे वेळुकण्टकनगरे गहपतिकुले निब्बत्तो. ‘‘नन्दो’’तिस्स नामं अकंसु. माता पनस्स कुमा नाम, तेन कुमापुत्तोति पञ्ञायित्थ. सो आयस्मतो सारिपुत्तस्स सन्तिके धम्मं सुत्वा लद्धप्पसादो पब्बजित्वा कतपुब्बकिच्चो परियन्तपब्बतपस्से समणधम्मं करोन्तो विसेसं निब्बत्तेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा कम्मट्ठानं सोधेत्वा सप्पायट्ठाने वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५३.२४-३०) –

‘‘नगरे बन्धुमतिया, राजुय्याने वसामहं;

चम्मवासी तदा आसिं, कमण्डलुधरो अहं.

‘‘अद्दसं विमलं बुद्धं, सयम्भुं अपराजितं;

पधानं पहितत्तं तं, झायिं झानरतं वसिं.

‘‘सब्बकामसमिद्धञ्च, ओघतिण्णमनासवं;

दिस्वा पसन्नसुमनो, अब्भञ्जनमदासहं.

‘‘एकनवुतितो कप्पे, अब्भञ्जनमदासहं;

दुग्गतिं नाभिजानामि, अब्भञ्जनस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अरञ्ञे कायदळ्हिबहुले भिक्खू, दिस्वा ते ओवदन्तो सासनस्स निय्यानिकभावं पकासेन्तो ‘‘साधु सुतं साधु चरितक’’न्ति गाथं अभासि.

३६. तत्थ साधूति सुन्दरं. सुतन्ति सवनं. तञ्च खो विवट्टूपनिस्सितं विसेसतो अप्पिच्छतादिपटिसंयुत्तं दसकथावत्थुसवनं इधाधिप्पेतं. साधु चरितकन्ति तदेव अप्पिच्छतादिचरितं चिण्णं, साधुचरितमेव हि ‘‘चरितक’’न्ति वुत्तं. पदद्वयेनापि बाहुसच्चं तदनुरूपं पटिपत्तिञ्च ‘‘सुन्दर’’न्ति दस्सेति. सदाति सब्बकाले नवकमज्झिमथेरकाले, सब्बेसु वा इरियापथक्खणेसु. अनिकेतविहारोति किलेसानं निवासनट्ठानट्ठेन पञ्चकामगुणा निकेता नाम, लोकिया वा छळारम्मणधम्मा. यथाह – ‘‘रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, ‘निकेतसारी’ति वुच्चती’’तिआदि (सं. नि. ३.३). तेसं निकेतानं पहानत्थाय पटिपदा अनिकेतविहारो. अत्थपुच्छनन्ति तं आजानितुकामस्स कल्याणमित्तं उपसङ्कमित्वा दिट्ठधम्मिकसम्परायिकपरमत्थपभेदस्स पुच्छनं, कुसलादिभेदस्स वा अत्थस्स सभावधम्मस्स ‘‘किं, भन्ते, कुसलं, किं अकुसलं, किं सावज्जं, किं अनवज्ज’’न्तिआदिना (म. नि. ३.२९६) पुच्छनं अत्थपुच्छनं. पदक्खिणकम्मन्ति तं पन पुच्छित्वा पदक्खिणग्गाहिभावेन तस्स ओवादे अधिट्ठानं सम्मापटिपत्ति. इधापि ‘‘साधू’’ति पदं आनेत्वा योजेतब्बं. एतं सामञ्ञन्ति ‘‘साधु सुत’’न्तिआदिना वुत्तं यं सुतं, यञ्च चरितं, यो च अनिकेतविहारो , यञ्च अत्थपुच्छनं, यञ्च पदक्खिणकम्मं, एतं सामञ्ञं एसो समणभावो. यस्मा इमाय एव पटिपदाय समणभावो, न अञ्ञथा, तस्मा ‘‘सामञ्ञ’’न्ति निप्परियायतो मग्गफलस्स अधिवचनं. तस्स वा पन अयं अपण्णकपटिपदा, तं पनेतं सामञ्ञं यादिसस्स सम्भवाति, तं दस्सेतुं ‘‘अकिञ्चनस्सा’’ति वुत्तं. अपरिग्गाहकस्स, खेत्तवत्थुहिरञ्ञसुवण्णदासिदासादिपरिग्गहपटिग्गहणरहितस्साति अत्थो.

कुमापुत्तत्थेरगाथावण्णना निट्ठिता.

७. कुमापुत्तसहायत्थेरगाथावण्णना

नानाजनपदंयन्तीति आयस्मतो कुमापुत्तसहायत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो अरञ्ञं पविसित्वा बहुं रुक्खदण्डं छिन्दित्वा कत्तरयट्ठिं कत्वा सङ्घस्स अदासि. अञ्ञञ्च यथाविभवं पुञ्ञं कत्वा देवेसु निब्बत्तित्वा ततो पट्ठाय सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे वेळुकण्टकनगरे इद्धे कुले निब्बत्ति. सुदन्तोतिस्स नामं अहोसि. ‘‘वासुलो’’ति केचि वदन्ति. सो कुमापुत्तस्स पियसहायो हुत्वा विचरन्तो ‘‘कुमापुत्तो पब्बजितो’’ति सुत्वा ‘‘न हि नून सो ओरको धम्मविनयो, यत्थ कुमापुत्तो पब्बजितो’’ति तदनुबन्धेन सयम्पि पब्बजितुकामो हुत्वा सत्थु सन्तिकं उपसङ्कमि. तस्स सत्था धम्मं देसेसि. सो भिय्योसोमत्ताय पब्बज्जाय सञ्जातछन्दो पब्बजित्वा कुमापुत्तेनेव सद्धिं परियन्तपब्बते भावनानुयुत्तो विहरति. तेन च समयेन सम्बहुला भिक्खू नानाजनपदेसु जनपदचारिकं चरन्तापि गच्छन्तापि आगच्छन्तापि तं ठानं उपगच्छन्ति. तेन तत्थ कोलाहलं होति. तं दिस्वा सुदन्तत्थेरो ‘‘इमे भिक्खू निय्यानिकसासने पब्बजित्वा जनपदवितक्कं अनुवत्तेन्ता चित्तसमाधिं विराधेन्ती’’ति संवेगजातो तमेव संवेगं अत्तनो चित्तदमनस्स अङ्कुसं करोन्तो ‘‘नानाजनपदं यन्ती’’ति गाथं अभासि.

३७. तत्थ नानाजनपदन्ति विसुं विसुं नानाविधं जनपदं, कासिकोसलादिअनेकरट्ठन्ति अत्थो. यन्तीति गच्छन्ति. विचरन्ताति ‘‘असुको जनपदो सुभिक्खो सुलभपिण्डो, असुको खेमो अरोगो’’तिआदिवितक्कवसेन जनपदचारिकं चरन्ता. असञ्ञताति तस्सेव जनपदवितक्कस्स अप्पहीनताय चित्तेन असंयता. समाधिञ्च विराधेन्तीति सब्बस्सपि उत्तरिमनुस्सधम्मस्स मूलभूतं उपचारप्पनाभेदं समाधिञ्च नाम विराधेन्ति . -सद्दो सम्भावने. देसन्तरचरणेन झायितुं ओकासाभावेन अनधिगतं समाधिं नाधिगच्छन्ता, अधिगतञ्च वसीभावानापादनेन जीरन्ता वीराधेन्ति नाम. किंसु रट्ठचरिया करिस्सतीति सूति निपातमत्तं. ‘‘एवंभूतानं रट्ठचरिया जनपदचारिका किं करिस्सति, किं नाम अत्थं साधेस्सति, निरत्थकावा’’ति गरहन्तो वदति. तस्माति यस्मा ईदिसी देसन्तरचरिया भिक्खुस्स न अत्थावहा, अपि च खो अनत्थावहा सम्पत्तीनं विराधनतो, तस्मा. विनेय्य सारम्भन्ति वसनपदेसे अरतिवसेन उप्पन्नं सारम्भं चित्तसंकिलेसं तदनुरूपेन पटिसङ्खानेन विनेत्वा वूपसमेत्वा. झायेय्याति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन चाति दुविधेनपि झानेन झायेय्य. अपुरक्खतोति मिच्छावितक्केहि तण्हादीहि वा न पुरक्खतोति तेसं वसं अनुपगच्छन्तो कम्मट्ठानमेव मनसि करेय्याति अत्थो. एवं पन वत्वा थेरो तमेव संवेगं अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५३.३६-४१) –

‘‘काननं वनमोग्गय्ह, वेळुं छेत्वानहं तदा;

आलम्बनं करित्वान, सङ्घस्स अददिं बहुं.

‘‘तेन चित्तप्पसादेन, सुब्बते अभिवादिय;

आलम्बदण्डं दत्वान, पक्कामिं उत्तरामुखो.

‘‘चतुन्नवुतितो कप्पे, यं दण्डमददिं तदा;

दुग्गतिं नाभिजानामि, दण्डदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

यं पनत्थं अङ्कुसं कत्वा अयं थेरो अरहत्तं पत्तो, तमेवत्थं हदये ठपेत्वा अरहत्तं पत्तोपि ‘‘नानाजनपदं यन्ति’’ति इदमेव गाथं अभासि. तस्मा तदेवस्स अञ्ञाब्याकरणं अहोसीति.

कुमापुत्तसहायत्थेरगाथावण्णना निट्ठिता.

८. गवम्पतित्थेरगाथावण्णना

योइद्धिया सरभुन्ति आयस्मतो गवम्पतित्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिं भगवन्तं पस्सित्वा पसन्नमानसो पुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके उप्पन्नो अपरापरं पुञ्ञानि करोन्तो कोणागमनस्स भगवतो चेतिये छत्तञ्च वेदिकञ्च कारेसि. कस्सपस्स पन भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो. तस्मिञ्च कुले बहुं गोमण्डलं अहोसि. तं गोपालका रक्खन्ति. अयं तत्थ अन्तरन्तरा युत्तप्पयुत्तं विचारेन्तो विचरति. सो एकं खीणासवत्थेरं गामे पिण्डाय चरित्वा बहिगामे देवसिकं एकस्मिं पदेसे भत्तकिच्चं करोन्तं दिस्वा ‘‘अय्यो सूरियातपेन किलमिस्सती’’ति चिन्तेत्वा चत्तारो सिरीसदण्डे उस्सापेत्वा तेसं उपरि सिरीससाखायो ठपेत्वा साखामण्डपं कत्वा अदासि. ‘‘मण्डपस्स समीपे सिरीसरुक्खं रोपेसी’’ति च वदन्ति. तस्स अनुकम्पाय देवसिकं थेरो तत्थ निसीदि. सो तेन पुञ्ञकम्मेन ततो चवित्वा चातुमहाराजिकेसु निब्बत्ति. तस्स पुरिमकम्मसंसूचकं विमानद्वारे महन्तं सिरीसवनं निब्बत्ति वण्णगन्धसम्पन्नेहि अञ्ञेहि पुप्फेहि सब्बकाले उपसोभयमानं, तेन तं विमानं ‘‘सेरीसक’’न्ति पञ्ञायित्थ. सो देवपुत्तो एकं बुद्धन्तरं देवेसु च मनुस्सेसु च संसरित्वा इमस्मिं बुद्धुप्पादे यसत्थेरस्स चतूसु गिहिसहायेसु गवम्पति नाम हुत्वा आयस्मतो यसस्स पब्बजितभावं सुत्वा अत्तनो सहायेहि सद्धिं भगवतो सन्तिकं अगमासि . सत्था तस्स धम्मं देसेसि. सो देसनावसाने सहायेहि सद्धिं अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५३.४२-४७) –

‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

‘‘तस्मिं महाकारुणिके, सब्बसत्तहिते रते;

पसन्नचित्तो सुमनो, नेलपुप्फं अपूजयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो विमुत्तिसुखं पटिसंवेदेन्तो साकेते विहरति अञ्जनवने. तेन च समयेन भगवा महता भिक्खुसङ्घेन सद्धिं साकेतं गन्त्वा अञ्जनवने विहासि. सेनासनं नप्पहोसि. सम्बहुला भिक्खू विहारसामन्ता सरभुया नदिया वालिकापुळिने सयिंसु. अथ अड्ढरत्तसमये नदिया उदकोघे आगच्छन्ते सामणेरादयो उच्चासद्दमहासद्दा अहेसुं. भगवा तं ञत्वा आयस्मन्तं गवम्पतिं आणापेसि – ‘‘गच्छ, गवम्पति, जलोघं विक्खम्भेत्वा भिक्खूनं फासुविहारं करोही’’ति. थेरो ‘‘साधु, भन्ते’’ति इद्धिबलेन नदीसोतं विक्खम्भि, तं दूरतोव पब्बतकूटं विय अट्ठासि. ततो पट्ठाय थेरस्स आनुभावो लोके पाकटो अहोसि. अथेकदिवसं सत्था महतिया देवपरिसाय मज्झे निसीदित्वा धम्मं देसेन्तं थेरं दिस्वा लोकानुकम्पाय तस्स गुणानं विभावनत्थं तं पसंसन्तो ‘‘यो इद्धिया सरभु’’न्ति गाथं अभासि.

३८. तत्थ इद्धियाति अधिट्ठानिद्धिया. सरभुन्ति एवंनामिकं नदिं, यं लोके ‘‘सरभु’’न्ति वदन्ति. अट्ठपेसीति सन्दितुं अदेन्तो सोतं निवत्तेत्वा पब्बतकूटं विय महन्तं जलरासिं कत्वा ठपेसि. असितोति नसितो, तण्हादिट्ठिनिस्सयरहितो, बन्धनसङ्खातानं वा सब्बसंयोजनानं समुच्छिन्नत्ता केनचिपि बन्धनेन अबद्धो, ततो एव एजानं किलेसानं अभावतो अनेजो सो, गवम्पति, तं सब्बसङ्गातिगतं तादिसं सब्बेपि रागदोसमोहमानदिट्ठिसङ्गे अतिक्कमित्वा ठितत्ता सब्बसङ्गातिगतं, असेक्खमुनिभावतो महामुनिं, ततो एव कामकम्मभवादिभेदस्स सकलस्सपि भवस्स पारं निब्बानं गतत्ता भवस्स पारगुं. देवा नमस्सन्तीति देवापि इमस्सन्ति, पगेव इतरा पजाति.

गाथापरियोसाने महतो जनकायस्स धम्माभिसमयो अहोसि. थेरो अञ्ञं ब्याकरोन्तो ‘‘सत्थारं पूजेस्सामी’’ति इममेव गाथं अभासीति.

गवम्पतित्थेरगाथावण्णना निट्ठिता.

९. तिस्सत्थेरगाथावण्णना

सत्तिया विय ओमट्ठोति आयस्मतो तिस्सत्थेरस्स गाथा. का उप्पति? अयम्पि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो तिस्सस्स भगवतो बोधिया मूले पुराणपण्णानि नीहरित्वा सोधेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे भगवतो पितुच्छापुत्तो हुत्वा निब्बत्ति तिस्सो नाम नामेन. सो भगवन्तं अनुपब्बजित्वा उपसम्पन्नो हुत्वा अरञ्ञायतने विहरन्तो जातिं पटिच्च मानं करोन्तो कोधूपायासबहुलो च उज्झानबहुलो च हुत्वा विचरति, समणधम्मे उस्सुक्कं न करोति. अथ नं सत्था एकदिवसं दिवाट्ठाने विवटमुखं निद्दायन्तं दिब्बचक्खुना ओलोकेन्तो सावत्थितो आकासेन गन्त्वा तस्स उपरि आकासेयेव ठत्वा ओभासं फरित्वा तेनोभासेन पटिबुद्धस्स सतिं उप्पादेत्वा ओवादं देन्तो ‘‘सत्तिया विय ओमट्ठो’’ति गाथं अभासि.

३९. तत्थ सत्तियाति देसनासीसमेतं, एकतोधारादिना सत्थेनाति अत्थो. ओमट्ठोति पहतो. चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति. तत्थ उपरि ठत्वा अधोमुखं दिन्नपहारो ओमट्ठो नाम, हेट्ठा ठत्वा उद्धम्मुखं दिन्नपहारो उम्मट्ठो नाम, अग्गळसूचि विय विनिविज्झित्वा गतो मट्ठो नाम, सेसो सब्बोपि विमट्ठो नाम. इमस्मिं पन ठाने ओमट्ठो गहितो. सो हि सब्बदारुणो दुरुद्धरणसल्लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितोव होति, पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति. पुब्बलोहितं नीहरितुकामेहि मञ्चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणन्ति. डय्हमानेति अग्गिना झायमाने. मत्थकेति सीसे. इदं वुत्तं होति – यथा सत्तिया ओमट्ठो पुरिसो सल्लुब्बाहनवणतिकिच्छनानं अत्थाय वीरियं आरभति तादिसं पयोगं करोति परक्कमति, यथा च डय्हमाने मत्थके आदित्तसीसो पुरिसो तस्स निब्बापनत्थं वीरियं आरभति तादिसं पयोगं करोति, एवमेवं, भिक्खु, कामरागप्पहानाय सतो अप्पमत्तो अतिविय उस्साहजातो हुत्वा विहरेय्याति.

एवं भगवा तस्स थेरस्स कोधूपायासवूपसमाय ओवादं देन्तो तदेकट्ठताय कामरागप्पहानसीसेन देसनं निट्ठापेसि. थेरो इमं गाथं सुत्वा संविग्गहदयो विपस्सनाय युत्तप्पयुत्तो विहासि. तस्स अज्झासयं ञत्वा सत्था संयुत्तके तिस्सत्थेरसुत्तं (सं. नि. ३.८४) देसेसि. सो देसनापरियोसाने अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५३.६६-७३) –

‘‘देवलोके मनुस्से चे, अनुभोत्वा उभो यसे;

अवसाने च निब्बानं, सिवं पत्तो अनुत्तरं.

‘‘सम्बुद्धं उद्दिसित्वान, बोधिं वा तस्स सत्थुनो;

यो पुञ्ञं पसवी पोसो, तस्स किं नाम दुल्लभं.

‘‘मग्गे फले आगमे च, झानाभिञ्ञागुणेसु च;

अञ्ञेसं अधिको हुत्वा, निब्बायामि अनासवो.

‘‘पुरेहं बोधिया पत्तं, छड्डेत्वा हट्ठमानसो;

इमेहि वीसतङ्गेहि, समङ्गी होमि सब्बथा.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो अञ्ञं ब्याकरोन्तो सत्थारं पूजेतुं तमेव गाथं अभासि.

तिस्सत्थेरगाथावण्णना निट्ठिता.

१०. वड्ढमानत्थेरगाथावण्णना

सत्तियाविय ओमट्ठोति आयस्मतो वड्ढमानत्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर पुरिमबुद्धेसु कताधिकारो इतो द्वेनवुते कप्पे तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो तिस्सं भगवन्तं पिण्डाय चरन्तं दिस्वा पसन्नमानसो सुपरिपक्कानि वण्टतो मुत्तानि अम्बफलानि अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञकम्मानि उपचिनन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्ति, वड्ढमानोतिस्स नामं अहोसि. सो वयप्पत्तो सद्धो पसन्नो दायको दानरतो कारको सङ्घुपट्ठाको हुत्वा तथारूपे अपराधे सत्थारा पत्तनिक्कुज्जनकम्मे कारापिते अग्गिं अक्कन्तो विय सङ्घं खमापेत्वा कम्मं पटिप्पस्सम्भेत्वा सञ्जातसंवेगो पब्बजि, पब्बजित्वा पन थिनमिद्धाभिभूतो विहासि. तं सत्था संवेजेन्तो ‘‘सत्तिया विय ओमट्ठो’’ति गाथं अभासि.

४०. तत्थ भवरागप्पहानायाति भवरागस्स रूपरागस्स अरूपरागस्स च पजहनत्थाय. यदिपि अज्झत्तसंयोजनानि अप्पहाय बहिद्धसंयोजनानं पहानं नाम नत्थि, नानन्तरिकभावतो पन उद्धम्भागियसंयोजनप्पहानवचनेन ओरम्भागियसंयोजनप्पहानम्पि वुत्तमेव होति. यस्मा वा समुच्छिन्नोरम्भागियसंयोजनानम्पि केसञ्चि अरियानं उद्धम्भागियसंयोजनानि दुप्पहेय्यानि होन्ति, तस्मा सुप्पहेय्यतो दुप्पहेय्यमेव दस्सेन्तो भगवा भवरागप्पहानसीसेन सब्बस्सापि उद्धम्भागियसंयोजनस्स पहानमाह. थेरस्स एव वा अज्झासयवसेनेवं वुत्तं. सेसं वुत्तनयमेव.

वड्ढमानत्थेरगाथावण्णना निट्ठिता.

चतुत्थवग्गवण्णना निट्ठिता.

५. पञ्चमवग्गो

१. सिरिवड्ढत्थेरगाथावण्णना

विवरमनुपतन्तिविज्जुताति आयस्मतो सिरिवड्ढत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो विपस्सिं भगवन्तं पस्सित्वा किङ्कणिपुप्फेहि पूजं कत्वा तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स गेहे निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि. सो वयप्पत्तो बिम्बिसारसमागमे सत्थरि सद्धम्मे च उप्पन्नप्पसादो हेतुसम्पन्नताय पब्बजि. पब्बजित्वा च कतपुब्बकिच्चो वेभारपण्डवपब्बतानं अविदूरे अञ्ञतरस्मिं अरञ्ञायतने पब्बतगुहायं कम्मट्ठानमनुयुत्तो विहरति. तस्मिञ्च समये महा अकालमेघो उट्ठहि. विज्जुल्लता पब्बतविवरं पविसन्तियो विय विचरन्ति. थेरस्स घम्मपरिळाहाभिभूतस्स सारगब्भेहि मेघवातेहि घम्मपरिळाहो वूपसमि. उतुसप्पायलाभेन चित्तं एकग्गं अहोसि. समाहितचित्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.१०-१४) –

‘‘कञ्चनग्घियसङ्कासो, सब्बञ्ञू लोकनायको;

ओदकं दहमोग्गय्ह, सिनायि अग्गपुग्गलो.

‘‘पग्गय्ह किङ्कणिं पुप्फं, विपस्सिस्साभिरोपयिं;

उदग्गचित्तो सुमनो, द्विपदिन्दस्स तादिनो.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सत्तवीसतिकप्पम्हि, राजा भीमरथो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञापदेसेन अत्तसन्निस्सयं उदानं उदानेन्तो ‘‘विवरमनुपतन्ति विज्जुता’’ति गाथं अभासि.

४१. तत्थ विवरन्ति अन्तरा वेमज्झं. अनुपतन्तीति अनुलक्खणे पतन्ति पवत्तन्ति, विज्जोतन्तीति अत्थो. विज्जोतनमेव हि विज्जुल्लतानं पवत्ति नाम. अनु-सद्दयोगेन चेत्थ उपयोगवचनं, यथा ‘‘रुक्खमनुविज्जोतन्ती’’ति. विज्जुताति सतेरता. वेभारस्स च पण्डवस्स चाति वेभारपब्बतस्स च पण्डवपब्बतस्स च विवरमनुपतन्तीति योजना. नगविवरगतोति नगविवरं पब्बतगुहं उपगतो. झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, समथविपस्सनं उस्सुक्कापेन्तो भावेति. पुत्तो अप्पटिमस्स तादिनोति सीलक्खन्धादिधम्मकायसम्पत्तिया रूपकायसम्पत्तिया च अनुपमस्स उपमारहितस्स इट्ठानिट्ठादीसु तादिलक्खणसम्पत्तिया तादिनो बुद्धस्स भगवतो ओरसपुत्तो. पुत्तवचनेनेव चेत्थ थेरेन सत्थु अनुजातभावदीपनेन अञ्ञा ब्याकताति वेदितब्बं.

सिरिवड्ढत्थेरगाथावण्णना निट्ठिता.

२. खदिरवनियत्थेरगाथावण्णना

चाले उपचालेति आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा. का उप्पति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे तित्थनाविककुले निब्बत्तित्वा महागङ्गाय पयागतित्थे तित्थनावाकम्मं करोन्तो एकदिवसं ससावकसङ्घं भगवन्तं गङ्गातीरं उपगतं दिस्वा पसन्नमानसो नावासङ्घाटं योजेत्वा महन्तेन पूजासक्कारेन परतीरं पापेत्वा अञ्ञतरं भिक्खुं सत्थारा आरञ्ञकानं अग्गट्ठाने ठपियमानं दिस्वा तदत्थं पत्थनं पट्ठपेत्वा भगवतो भिक्खुसङ्घस्स च महादानं पवत्तेसि. भगवा च तस्स पत्थनाय अवज्झभावं ब्याकासि. सो ततो पट्ठाय तत्थ तत्थ विवट्टूपनिस्सयं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया ब्राह्मणिया कुच्छिस्मिं निब्बत्ति. तं वयप्पत्तं मातापितरो घरबन्धनेन बन्धितुकामा जाता. सो सारिपुत्तत्थेरस्स पब्बजितभावं सुत्वा ‘‘मय्हं जेट्ठभाता अय्यो उपतिस्सो इमं विभवं छड्डेत्वा पब्बजितो, तेन वन्तं खेळपिण्डं कथाहं पच्छा गिलिस्सामी’’ति जातसंवेगो पासं अनुपगच्छनकमिगो विय ञातके वञ्चेत्वा हेतुसम्पत्तिया चोदियमानो भिक्खूनं सन्तिकं गन्त्वा धम्मसेनापतिनो कनिट्ठभावं निवेदेत्वा अत्तनो पब्बज्जाय छन्दं आरोचेसि. भिक्खू तं पब्बाजेत्वा परिपुण्णवीसतिवस्सं उपसम्पादेत्वा कम्मट्ठाने नियोजेसुं. सो कम्मट्ठानं गहेत्वा खदिरवनं पविसित्वा, ‘‘अरहत्तं पत्वा भगवन्तं धम्मसेनापतिञ्च पस्सिस्सामी’’ति घटेन्तो वायमन्तो ञाणस्स परिपाकगतत्ता नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१.६२८-६४३) –

‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता;

कुतित्थे नाविको आसिं, ओरिमे च तरिं अहं.

‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो;

वसीसतसहस्सेहि, गङ्गातीरमुपागतो.

‘‘बहू नावा समानेत्वा, वड्ढकीहि सुसङ्खतं;

नावाय छदनं कत्वा, पटिमानिं नरासभं.

‘‘आगन्त्वान च सम्बुद्धो, आरूहि तञ्च नावकं;

वारिमज्झे ठितो सत्था, इमा गाथा अभासथ.

‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्चापि अनासवं;

तेन चित्तप्पसादेन, देवलोके रमिस्सति.

‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितं;

आकासे पुप्फछदनं, धारयिस्सति सब्बदा.

‘‘अट्ठपञ्ञासकप्पम्हि, तारको नाम खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.

‘‘सत्तपञ्ञासकप्पम्हि , चम्मको नाम खत्तियो;

उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘अगारा निक्खमित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयी मम.

‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि;

वनवासिभिक्खूनग्गं, पञ्ञपेसि महामति.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा थेरो सत्थारं धम्मसेनापतिञ्च वन्दितुं सेनासनं संसामेत्वा पत्तचीवरमादाय अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविसित्वा सत्थारं धम्मसेनापतिञ्च वन्दित्वा कतिपाहं जेतवने विहासि . अथ नं सत्था अरियगणमज्झे निसिन्नो आरञ्ञकानं भिक्खूनं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं आरञ्ञकानं यदिदं रेवतो खदिरवनियो’’ति (अ. नि. १.१९८, २०३). सो अपरभागे अत्तनो जातगामं गन्त्वा ‘‘चाला, उपचाला, सीसूपचाला’’ति तिस्सन्नं भगिनीनं पुत्ते ‘‘चाला, उपचाला, सीसूपचाला’’ति तयो भागिनेय्ये आनेत्वा पब्बाजेत्वा कम्मट्ठाने नियोजेसि. ते कम्मट्ठानं अनुयुत्ता विहरन्ति. तस्मिञ्च समये थेरस्स कोचिदेव आबाधो उप्पन्नो. तं सुत्वा सारिपुत्तत्थेरो रेवतं ‘‘गिलानपुच्छनं अधिगमपुच्छनञ्च करिस्सामी’’ति उपगच्छि. रेवतत्थेरो धम्मसेनापतिं दूरतोव आगच्छन्तं दिस्वा तेसं सामणेरानं सतुप्पादनवसेन ओवदन्तो ‘‘चाले उपचाले’’ति गाथं अभासि.

४२. तत्थ चाले उपचाले सीसूपचालेति तेसं आलपनं. ‘‘चाला, उपचाला, सीसूपचाला’’ति हि इत्थिलिङ्गवसेन लद्धनामा ते तयो दारका पब्बजितापि तथा वोहरीयन्ति. ‘‘‘चाली, उपचाली, सीसूपचाली’ति तेसं नाम’’न्ति च वदन्ति. यदत्थं ‘‘चाला’’तिआदिना आमन्तनं कतं, तं दस्सेन्तो ‘‘पतिस्सता नु खो विहरथा’’ति वत्वा तत्थ कारणमाह ‘‘आगतो वो वालं विय वेधी’’ति. पतिस्सताति पतिस्सतिका. खोति अवधारणे. आगतोति आगच्छि. वोति तुम्हाकं. वालं विय वेधीति वालवेधी विय, अयञ्हेत्थ सङ्खेपत्थो – तिक्खजवननिब्बेधिकपञ्ञताय वालवेधिरूपो सत्थुकप्पो तुम्हाकं मातुलत्थेरो आगतो, तस्मा समणसञ्ञं उपट्ठपेत्वा सतिसम्पजञ्ञयुत्ता एव हुत्वा विहरथ, ‘‘यथाधिगते विहारे अप्पमत्ता भवथा’’ति.

तं सुत्वा ते सामणेरा धम्मसेनापतिस्स पच्चुग्गमनादिवत्तं कत्वा उभिन्नं मातुलत्थेरानं पटिसन्थारवेलायं नातिदूरे समाधिं समापज्जित्वा निसीदिंसु. धम्मसेनापति रेवतत्थेरेन सद्धिं पटिसन्थारं कत्वा उट्ठायासना ते सामणेरे उपसङ्कमि, ते तथाकालपरिच्छेदस्स कतत्ता थेरे उपसङ्कमन्ते एव उट्ठहित्वा वन्दित्वा अट्ठंसु. थेरो ‘‘कतरकतरविहारेन विहरथा’’ति पुच्छित्वा तेहि ‘‘इमाय इमाया’’ति वुत्ते ‘‘दारकेपि नाम एवं विनेन्तो मय्हं भातिको पच्चपादि वत धम्मस्स अनुधम्म’’न्ति थेरं पसंसन्तो पक्कामि.

खदिरवनियत्थेरगाथावण्णना निट्ठिता.

३. सुमङ्गलत्थेरगाथावण्णना

सुमुत्तिकोति आयस्मतो सुमङ्गलत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं न्हायित्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो हुत्वा अप्फोटेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति. तस्स सुमङ्गलोति नामं अहोसि. सो वयप्पत्तो खुज्जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीवति. सो एकदिवसं रञ्ञा पसेनदिकोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानोपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्कारसम्मानं दिस्वा ‘‘इमे समणा सक्यपुत्तिया सुखुमवत्थसुनिवत्था सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्य’’न्ति चिन्तेत्वा, अञ्ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बज्जाधिप्पायं निवेदेसि. सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं आचिक्खि. सो अरञ्ञे विहरन्तो एकविहारे निब्बिन्नो उक्कण्ठितो हुत्वा, विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन फुस्सन्ते कस्सके दिस्वा, ‘‘महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्चनुभोन्ती’’ति संवेगं पटिलभि. ञाणस्स परिपाकं गतत्ता यथागहितं कम्मट्ठानं उपट्ठासि. सो अञ्ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसो मनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.११-१९) –

‘‘अत्थदस्सी जिनवरो, लोकजेट्ठो नरासभो;

विहारा अभिनिक्खम्म, तळाकं उपसङ्कमि.

‘‘न्हात्वा पित्वा च सम्बुद्धो, उत्तरित्वेकचीवरो;

अट्ठासि भगवा तत्थ, विलोकेन्तो दिसोदिसं.

‘‘भवने उपविट्ठोहं, अद्दसं लोकनायकं;

हट्ठो हट्ठेन चित्तेन, अप्फोटेसिं अहं तदा.

‘‘सतरंसिंव जोतन्तं, पभासन्तंव कञ्चनं;

नच्चगीते पयुत्तोहं, पञ्चङ्गतूरियम्हि च.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि, विपुलो होति मे यसो.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

अत्तानं तोसयित्वान, परे तोसेसि त्वं मुनि.

‘‘परिग्गहे निसीदित्वा, हासं कत्वान सुब्बते;

उपट्ठहित्वा सम्बुद्धं, तुसितं उपपज्जहं.

‘‘सोळसेतो कप्पसते, द्विनवएकचिन्तिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सम्पत्तिं अत्तनो दुक्खविमुत्तिञ्च कित्तनवसेन उदानं उदानेन्तो ‘‘सुमुत्तिको’’तिआदिमाह.

४३. तत्थ सुमुत्तिकोति सुन्दरा अच्चन्तिकताय अपुनब्भविका मुत्ति एतस्साति सुमुत्तिको. तस्स पन विमुत्तिया पासंसियताय अच्छरियताय च अप्फोटेन्तो आह ‘‘सुमुत्तिको’’ति. पुन तत्थ विमुत्तियं अत्तनो पसादस्स दळ्हभावं दस्सेन्तो ‘‘साहु सुमुत्तिकोम्ही’’ति आह. ‘‘साधु सुट्ठु मुत्तिको वतम्ही’’ति अत्थो. ‘‘कुतो पनायं सुमुत्तिकता’’ति? कामञ्चायं थेरो सब्बस्मापि वट्टदुक्खतो सुविमुत्तो, अत्तनो पन ताव उपट्ठितं अतिविय अनिट्ठभूतं दुक्खं दस्सेन्तो ‘‘तीहि खुज्जकेही’’तिआदिमाह. तत्थ खुज्जकेहीति खुज्जसभावेहि, खुज्जाकारेहि वा. निस्सक्कवचनञ्चेतं मुत्तसद्दापेक्खाय. कस्सको हि अखुज्जोपि समानो तीसु ठानेसु अत्तानं खुज्जं कत्वा दस्सेति लायने कसने कुद्दालकम्मे च. यो हि पन कस्सको लायनादीनि करोति , तानिपि असितादीनि कुटिलाकारतो खुज्जकानीति वुत्तं ‘‘तीहि खुज्जकेही’’ति.

इदानि तानि सरूपतो दस्सेन्तो ‘‘असितासु मया, नङ्गलासु मया, खुद्दकुद्दालासु मया’’ति आह. तत्थ असितासु मयाति लवित्तेहि मया मुत्तन्ति अत्थो. निस्सक्के चेतं भुम्मवचनं. सेसेसुपि एसेव नयो. अपरे पन ‘‘असितासु मयाति लवित्तेहि करणभूतेहि मया खुज्जित’’न्ति वदन्ति. तेसं मतेन करणत्थे हेतुम्हि वा भुम्मवचनं. ‘‘नङ्गलासू’’ति लिङ्गविपल्लासं कत्वा वुत्तं, नङ्गलेहि कसिरेहीति अत्थो. अत्तना वळञ्जितकुद्दालस्स सभावतो वळञ्जनेन वा अप्पकताय वुत्तं ‘‘खुद्दकुद्दालासू’’ति ‘‘कुण्ठकुद्दालासू’’तिपि पाळि. वळञ्जनेनेव अतिखिणखणित्तेसूति अत्थो. इधमेवाति -कारो पदसन्धिकरो. अथ वापीति वा-सद्दो निपातमत्तं. गामके ठितत्ता तानि असितादीनि किञ्चापि इधेव मम समीपेयेव, तथापि अलमेव होतीति अत्थो. तुरितवसेन चेतं आमेडितवचनं. झायाति फलसमापत्तिज्झानवसेन दिट्ठधम्मसुखविहारत्थं दिब्बविहारादिवसेन च झाय. सुमङ्गलाति अत्तानं आलपति. झाने पन आदरदस्सनत्थं आमेडितं कतं. अप्पमत्तो विहराति सतिपञ्ञावेपुल्लप्पत्तिया सब्बत्थकमेव अप्पमत्तोसि त्वं, तस्मा इदानि सुखं विहर, सुमङ्गल. केचि पन ‘‘अरहत्तं अप्पत्वा एव विपस्सनाय वीथिपटिपन्नाय सासने सञ्जाताभिरतिया यथानुभूतं घरावासदुक्खं जिगुच्छन्तो थेरो इमं गाथं वत्वा पच्छा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वदन्ति. तेसं मतेन ‘‘झाय अप्पमत्तो विहरा’’ति पदानं अत्थो विपस्सनामग्गवसेनपि युज्जति एव.

सुमङ्गलत्थेरगाथावण्णना निट्ठिता.

४. सानुत्थेरगाथावण्णना

मतंवा अम्म रोदन्तीति आयस्मतो सानुत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो हत्थपादधोवनमुखविक्खालनानं अत्थाय उदकं उपनेसि. सत्था हि भोजनकाले हत्थपादे धोवितुकामो अहोसि. सो सत्थु आकारं सल्लक्खेत्वा उदकं उपनेसि. भगवा हत्थपादे धोवित्वा भुञ्जित्वा मुखं विक्खालेतुकामो अहोसि. सो तम्पि ञत्वा मुखोदकं उपनेसि. सत्था मुखं विक्खालेत्वा मुखधोवनकिच्चं निट्ठापेसि. एवं भगवा अनुकम्पं उपादाय तेन करीयमानं वेय्यावच्चं सादियि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. तस्मिं गब्भगतेयेव पिता पवासं गतो, उपासिका दसमासच्चयेन पुत्तं विजायित्वा सानूतिस्स नामं अकासि. तस्मिं अनुक्कमेन वड्ढन्ते सत्तवस्सिकंयेव नं भिक्खूनं सन्तिके पब्बाजेसि, ‘‘एवमयं अनन्तरायो वड्ढित्वा अच्चन्तसुखभागी भविस्सती’’ति. ‘‘सो सानुसामणेरो’’ति पञ्ञातो पञ्ञवा वत्तसम्पन्नो बहुस्सुतो धम्मकथिको सत्तेसु मेत्तज्झासयो हुत्वा देवमनुस्सानं पियो अहोसि मनापोति सब्बं सानुसुत्ते आगतनयेन वेदितब्बं.

तस्स अतीतजातियं माता यक्खयोनियं निब्बत्ति. तं यक्खा ‘‘सानुत्थेरस्स अयं माता’’ति गरुचित्तिकारबहुला हुत्वा मानेन्ति. एवं गच्छन्ते काले पुथुज्जनभावस्स आदीनवं विभावेन्तं विय एकदिवसं सानुस्स योनिसो मनसिकाराभावा अयोनिसो उम्मुज्जन्तस्स विब्भमितुकामताचित्तं उप्पज्जि. तं तस्स यक्खिनिमाता ञत्वा मनुस्समातुया आरोचेसि – ‘‘तव पुत्तो, सानु, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, तस्मा त्वं –

‘‘सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदं;

माकासि पापकं कम्मं, आवि वा यदि वा रहो.

‘‘सचे त्वं पापकं कम्मं, करिस्ससि करोसि वा;

न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो’’ति. (सं. नि. १.२३९; ध. प. अट्ठ. २.३२५ सानुसामणेरवत्थु) –

एवं भणाही’’ति. एवञ्च पन वत्वा यक्खिनिमाता तत्थेवन्तरधायि. मनुस्समाता पन तं सुत्वा परिदेवसोकसमापन्ना चेतोदुक्खसमप्पिता अहोसि. अथ सानुसामणेरो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय मातु सन्तिकं उपगतो मातरं रोदमानं दिस्वा ‘‘अम्म, किं निस्साय रोदसी’’ति वत्वा ‘‘तं निस्साया’’ति च वुत्तो मातु ‘‘मतं वा, अम्म, रोदन्ति, यो वा जीवं न दिस्सती’’ति गाथं अभासि.

४४. तस्सत्थो – ‘‘अम्म, रोदन्ता नाम ञातका मित्ता वा अत्तनो ञातकं मित्तं वा मतं उद्दिस्स रोदन्ति परलोकं गतत्ता, यो वा ञातको मित्तो वा जीवं जीवन्तो देसन्तरं पक्कन्तताय च न दिस्सति, तं वा उद्दिस्स रोदन्ति, उभयम्पेतं मयि न विज्जति, एवं सन्ते जीवन्तं धरमानं मं पुरतो ठितं पस्सन्ती; कस्मा, अम्म, रोदसि?मं उद्दिस्स तव रोदनस्स कारणमेव नत्थी’’ति.

तं सुत्वा तस्स माता ‘‘मरणञ्हेतं, भिक्खवे, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म. नि. ३.६३) सुत्तपदानुसारेन उप्पब्बजनं अरियस्स विनये मरणन्ति दस्सेन्ती –

‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति;

यो च कामे चजित्वान, पुनरागच्छते इध.

‘‘तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो;

कुक्कुळा उब्भतो तात, कुक्कुळं पतितुमिच्छसी’’ति. (सं. नि. १.२३९; ध. प. अट्ठ. २.सानुसामणेरवत्थु) –

गाथाद्वयं अभासि.

तत्थ कामे चजित्वानाति नेक्खम्मज्झासयेन वत्थुकामे पहाय, तञ्च किलेसकामस्स तदङ्गप्पहानवसेन वेदितब्बं. पब्बज्जा हेत्थ कामपरिच्चागो अधिप्पेतो. पुनरागच्छते इधाति इध गेहे पुनदेव आगच्छति, हीनायावत्तनं सन्धाय वदति. तं वापीति यो पब्बजित्वा विब्भमति , तं वापि पुग्गलं मतं वियमादिसियो रोदन्ति. कस्माति चे? पुन जीवं मतो हि सोति विब्भमनतो पच्छा यो जीवन्तो, सो गुणमरणेन अत्थतो मतोयेव. इदानिस्स सविसेससंवेगं जनेतुं ‘‘कुक्कुळा’’तिआदि वुत्तं. तस्सत्थो – ‘‘अहोरत्तं आदित्तं विय हुत्वा डहनट्ठेन कुक्कुळनिरयसदिसत्ता कुक्कुळा गिहिभावा अनुकम्पन्तिया मया उब्भतो उद्धतो, तात सानु, कुक्कुळं पतितुं इच्छसि पतितुकामोसी’’ति.

तं सुत्वा सानुसामणेरो संवेगजातो हुत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.२५-२९) –

‘‘भुञ्जन्तं समणं दिस्वा, विप्पसन्नमनाविलं;

घटेनोदकमादाय, सिद्धत्थस्स अदासहं.

‘‘निम्मलो होमहं अज्ज, विमलो खीणसंसयो;

भवे निब्बत्तमानस्स, फलं निब्बत्तते सुभं.

‘‘चतुन्नवुतितो कप्पे, उदकं यमदासहं;

दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं.

‘‘एकसट्ठिम्हितो कप्पे, एकोव विमलो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो इमिस्सा गाथाय वसेन ‘‘मय्हं विपस्सनारम्भो अरहत्तप्पत्ति च जाता’’ति उदानवसेन तमेव गाथं पच्चुदाहासि.

सानुत्थेरगाथावण्णना निट्ठिता.

५. रमणीयविहारित्थेरगाथावण्णना

यथापिभद्दो आजञ्ञोति आयस्मतो रमणीयविहारित्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा कोरण्डपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्तो योब्बनमदेन कामेसु मुच्छं आपन्नो विहरति. सो एकदिवसं अञ्ञतरं पारदारिकं राजपुरिसेहि विविधा कम्मकारणा करीयमानं दिस्वा संवेगजातो सत्थु सन्तिके धम्मं सुत्वा पब्बजि. पब्बजितो च रागचरितताय निच्चकालं सुसम्मट्ठं परिवेणं सूपट्ठितं पानीयपरिभोजनीयं सुपञ्ञतं मञ्चपीठं कत्वा विहरति. तेन सो रमणीयविहारीत्वेव पञ्ञायित्थ.

सो रागुस्सन्नताय अयोनिसो मनसि करित्वा सञ्चेतनिकं सुक्कविस्सट्ठिआपत्तिं आपज्जित्वा, ‘‘धिरत्थु, मं एवंभूतो सद्धादेय्यं भुञ्जेय्य’’न्ति विप्पटिसारी हुत्वा ‘‘विब्भमिस्सामी’’ति गच्छन्तो अन्तरामग्गे रुक्खमूले निसीदि, तेन च मग्गेन सकटेसु गच्छन्तेसु एको सकटयुत्तो गोणो परिस्समन्तो विसमट्ठाने खलित्वा पति, तं साकटिका युगतो मुञ्चित्वा तिणोदकं दत्वा परिस्समं विनोदेत्वा पुनपि धुरे योजेत्वा अगमंसु. थेरो तं दिस्वा – ‘‘यथायं गोणो सकिं खलित्वापि उट्ठाय सकिं धुरं वहति, एवं मयापि किलेसवसेन सकिं खलितेनापि वुट्ठाय समणधम्मं कातुं वट्टती’’ति योनिसो उम्मुज्जन्तो निवत्तित्वा उपालित्थेरस्स अत्तनो पवत्तिं आचिक्खित्वा तेन वुत्तविधिना आपत्तितो वुट्ठहित्वा सीलं पाकतिकं कत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.३५-३९) –

‘‘अक्कन्तञ्च पदं दिस्वा, चक्कालङ्कारभूसितं;

पदेनानुपदं यन्तो, विपस्सिस्स महेसिनो.

‘‘कोरण्डं पुप्फितं दिस्वा, समूलं पूजितं मया;

हट्ठो हट्ठेन चित्तेन, अवन्दिं पदमुत्तमं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सत्तपञ्ञासकप्पम्हि, एको वीतमलो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो अत्तनो पुब्बभागपटिपत्तिया सद्धिं अरियधम्माधिगमनदीपनिं ‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठती’’ति गाथं अभासि.

४५. तत्थ खलित्वाति पक्खलित्वा. पतितिट्ठतीति पतिट्ठहति, पुनदेव यथाठाने तिट्ठति. एवन्ति यथा भद्दो उसभाजानीयो भारं वहन्तो परिस्समप्पत्तो विसमट्ठानं आगम्म एकवारं पक्खलित्वा पतितो न तत्तकेन धुरं छड्डेति, थामजवपरक्कमसम्पन्नताय पन खलित्वापि पतितिट्ठति, अत्तनो सभावेनेव ठत्वा भारं वहति, एवं किलेसपरिस्समप्पत्तो किरियापराधेन खलित्वा तं खलितं थामवीरियसम्पत्तिताय पटिपाकतिकं कत्वा मग्गसम्मादिट्ठिया दस्सनसम्पन्नं, ततो एव सम्मासम्बुद्धस्स सवनन्ते अरियाय जातिया जातताय सावकं, तस्स उरे वायामजनिताभिजातिताय ओरसं पुत्तं भद्दाजानीयसदिसकिच्चताय आजानीयन्ति च मं धारेथ उपधारेथाति अत्थो.

रमणीयविहारित्थेरगाथावण्णना निट्ठिता.

६. समिद्धित्थेरगाथावण्णना

सद्धायाहंपब्बजितोति आयस्मतो समिद्धित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कत्ताधिकारो तत्थ तत्थ पुञ्ञानि उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थं भगवन्तं पस्सित्वा पसन्नमानसो सवण्टानि पुप्फानि कण्णिकबद्धानि गहेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे राजगहे कुलगेहे निब्बत्ति. तस्स जातकालतो पट्ठाय तं कुलं धनधञ्ञादीहि वड्ढि, अत्तभावो चस्स अभिरूपो दस्सनीयो गुणवा इति विभवसमिद्धिया च गुणसमिद्धिया समिद्धीत्वेव पञ्ञायित्थ. सो बिम्बिसारसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा भावनाय युत्तप्पयुत्तो विहरन्तो भगवति तपोदारामे विहरन्ते एकदिवसं एवं चिन्तेसि – ‘‘लाभा वत मे सत्था अरहं सम्मासम्बुद्धो, स्वाक्खाते चाहं धम्मविनये पब्बजितो, सब्रह्मचारी च मे सीलवन्तो कल्याणधम्मा’’ति. तस्सेवं चिन्तेन्तस्स उळारं पीतिसोमनस्सं उदपादि. तं असहन्तो मारो पापिमा थेरस्स अविदूरे महन्तं भेरवसद्दमकासि, पथविया उन्द्रियनकालो विय अहोसि. थेरो भगवतो तमत्थं आरोचेसि. भगवा ‘‘मारो तुय्हं विचक्खुकम्माय चेतेति, गच्छ, भिक्खु तत्थ अचिन्तेत्वा विहराही’’ति आह. थेरो तत्थ गन्त्वा विहरन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.३०-३४) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

ओभासेन्तं दिसा सब्बा, सिद्धत्थं नरसारथिं.

‘‘धनुं अद्वेज्झं कत्वान, उसुं सन्नय्हहं तदा;

पुप्फं सवण्टं छेत्वान, बुद्धस्स अभिरोपयिं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकपञ्ञासितो कप्पे, एको आसिं जुतिन्धरो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा तत्थेव विहरन्तस्स थेरस्स खीणासवभावं अजानन्तो पुरिमनयेनेव मारो महन्तं भेरवसद्दं अकासि. तं सुत्वा थेरो अभीतो अच्छम्भी ‘‘तादिसानं मारानं सतम्पि सहस्सम्पि मय्हं लोमम्पि न कम्पेती’’ति अञ्ञं ब्याकरोन्तो ‘‘सद्धायाहं पब्बजितो’’ति गाथं अभासि.

४६. तत्थ सद्धायाति धम्मच्छन्दसमुट्ठानाय कम्मफलसद्धाय चेव रतनत्तयसद्धाय च. अहन्ति अत्तानं निद्दिसति. पब्बजितोति उपगतो. अगारस्माति गेहतो घरावासतो वा. अनगारियन्ति पब्बज्जं, सा हि यंकिञ्चि कसिवाणिज्जादिकम्मं ‘अगारस्स हित’न्ति अगारियं नाम, तदभावतो ‘‘अनगारिया’’ति वुच्चति. सति पञ्ञा च मे वुड्ढाति सरणलक्खणा सति, पजाननलक्खणा पञ्ञाति इमे धम्मा विपस्सनाक्खणतो पट्ठाय मग्गपटिपाटिया याव अरहत्ता मे वुड्ढा वड्ढिता, न दानि वड्ढेतब्बा अत्थि सतिपञ्ञा वेपुल्लप्पत्ताति दस्सेति. चित्तञ्च सुसमाहितन्ति अट्ठसमापत्तिवसेन चेव लोकुत्तरसमाधिवसेन च चित्तं मे सुट्ठु समाहितं, न दानि तस्स समाधातब्बं अत्थि, समाधि वेपुल्लप्पत्तोति दस्सेति. तस्मा कामं करस्सु रूपानीति पापिम मं उद्दिस्स यानि कानिचि विप्पकारानि यथारुचिं करोहि, तेहि पन नेव मं ब्याधयिस्ससि मम सरीरकम्पनमत्तम्पि कातुं न सक्खिस्ससि, कुतो चित्तञ्ञथत्तं? तस्मा तव किरिया अप्पटिच्छितपहेनकं विय न किञ्चि अत्थं सोधेति, केवलं तव चित्तविघातमत्तफलाति थेरो मारं तज्जेसि. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायि.

समिद्धित्थेरगाथावण्णना निट्ठिता.

७. उज्जयत्थेरगाथावण्णना

नमोते बुद्ध वीरत्थूति आयस्मतो उज्जयत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो द्वानवुते कप्पे तिस्सं भगवन्तं पस्सित्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स सोत्तियब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, उज्जयोतिस्स नामं अहोसि. सो वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा तत्थ सारं अपस्सन्तो उपनिस्सयसम्पत्तिया चोदियमानो वेळुवनं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.१-४) –

‘‘कणिकारं पुप्फितं दिस्वा, ओचिनित्वानहं तदा;

तिस्सस्स अभिरोपेसिं, ओघतिण्णस्स तादिनो.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘पञ्चतिंसे इतो कप्पे, अरुणपाणीति विस्सुतो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा भगवतो थोमनाकारेन अञ्ञं ब्याकरोन्तो ‘‘नमो ते बुद्ध वीरत्थू’’ति गाथं अभासि.

४७. तत्थ नमोति पणामकित्तनं. तेति पणामकिरियाय सम्पदानकित्तनं, तुय्हन्ति अत्थो. बुद्ध वीराति च भगवतो आलपनं. भगवा हि यथा अभिञ्ञेय्यादिभेदस्स अत्थस्स अभिञ्ञेय्यादिभेदेन सयम्भूञाणेन अनवसेसतो बुद्धत्ता ‘‘बुद्धो’’ति वुच्चति. एवं पञ्चन्नम्पि मारानं अभिप्पमद्दनवसेन पदहन्तेन महता वीरियेन समन्नागतत्ता ‘‘वीरो’’ति वुच्चति. अत्थूति होतु, तस्स ‘‘नमो’’ति इमिना सम्बन्धो. विप्पमुत्तोसि सब्बधीति सब्बेहि किलेसेहि सब्बस्मिञ्च सङ्खारगते विप्पमुत्तो विसंयुत्तो असि भवसि, न तया किञ्चि अविप्पमुत्तं नाम अत्थि, यतोहं तुय्हापदाने विहरं, विहरामि अनासवोति तुय्हं तव अपदाने ओवादे गतमग्गे पटिपत्तिचरियाय विहरं यथासत्ति यथाबलं पटिपज्जन्तो कामासवादीनं चतुन्नम्पि आसवानं सुप्पहीनत्ता अनासवो विहरामि, तादिसस्स नमो ते बुद्ध-वीरत्थूति.

उज्जयत्थेरगाथावण्णना निट्ठिता.

८. सञ्जयत्थेरगाथावण्णना

यतो अहन्ति आयस्मतो सञ्जयत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले महति पूगे संकित्तिवसेन वत्थुं सङ्घरित्वा रतनत्तयं उद्दिस्स पुञ्ञं करोन्तो सयं दलिद्दो हुत्वा नेसं गणादीनं पुञ्ञकिरियाय ब्यावटो अहोसि. कालेन कालं भगवन्तं उपसङ्कमित्वा वन्दित्वा पसन्नमानसो भिक्खूनञ्च तं तं वेय्यावच्चं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति सञ्जयो नाम नामेन, सो वयप्पत्तो ब्रह्मायुपोक्खरसातिआदिके अभिञ्ञाते ब्राह्मणे सासने अभिप्पसन्ने दिस्वा सञ्जातप्पसादो सत्थारं उपसङ्कमि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा सोतापन्नो अहोसि. अपरभागे पब्बजि. पब्बजन्तो च खुरग्गेयेव छळभिञ्ञो अहोसी. तेन वुत्तं अपदाने (अप. थेर १.१०.५१-५५) –

‘‘विपस्सिस्स भगवतो, महापूगगणो अहु;

वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो.

‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.

‘‘एकनवुतितो कप्पे, वेय्यावच्चं अकासहं;

दुग्गतिं नाभिजानामि, वेय्यावच्चस्सिदं फलं.

‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा अञ्ञं ब्याकरोन्तो ‘‘यतो अहं पब्बजितो’’ति गाथं अभासि.

४८. तत्थ यतो अहं पब्बजितोति यतो पभुति यतो पट्ठाय अहं पब्बजितो. पब्बजितकालतो पट्ठाय नाभिजानामि सङ्कप्पं, अनरियं दोससंहितन्ति रागादिदोससंहितं ततो एव अनरियं निहीनं, अरियेहि वा अनरणीयताय अनरियेहि अरणीयताय च अनरियं पापकं आरम्मणे अभूतगुणादिसङ्कप्पनतो ‘‘सङ्कप्पो’’ति लद्धनामं कामवितक्कादिमिच्छावितक्कं उप्पादितं नाभिजानामीति, ‘‘खुरग्गेयेव मया अरहत्तं पत्त’’न्ति अञ्ञं ब्याकासि.

सञ्जयत्थेरगाथावण्णना निट्ठिता.

९. रामणेय्यकत्थेरगाथावण्णना

चिहचिहाभिनदितेति आयस्मतो रामणेय्यकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवन्तं दिस्वा पसन्नमानसो पुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसु एव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं इब्भकुले निब्बत्तित्वा वयप्पत्तो जेतवनपटिग्गहणे सञ्जातप्पसादो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्ञे विहरति. तस्स अत्तनो सम्पत्तिया पब्बजितसारुप्पाय च पटिपत्तिया पासादिकभावतो रामणेय्यकोत्वेव समञ्ञा अहोसि . अथेकदिवसं मारो थेरं भिंसापेतुकामो भेरवसद्दं अकासि. तं सुत्वा थेरो थिरपकतिताय तेन असन्तसन्तो ‘‘मारो अय’’न्ति ञत्वा तत्थ अनादरं दस्सेन्तो ‘‘चिहचिहाभिनदिते’’ति गाथं अभासि.

४९. तत्थ चिहचिहाभिनदितेति चिहचिहाति अभिण्हं पवत्तसद्दताय ‘‘चिहचिहा’’ति लद्धनामानं वट्टकानं अभिनादनिमित्तं, विरवहेतूति अत्थो. सिप्पिकाभिरुतेहि चाति सिप्पिका वुच्चन्ति देवका परनामका गेलञ्ञेन छातकिसदारकाकारा साखामिगा. ‘‘महाकलन्दका’’ति केचि, सिप्पिकानं अभिरुतेहि महाविरवेहि, हेतुम्हि चेतं करणवचनं, तं हेतूति अत्थो. न मे तं फन्दति चित्तन्ति मम चित्तं न फन्दति न चवति. इदं वुत्तं होति – इमस्मिं अरञ्ञे विरवहेतु सिप्पिकाभिरुतहेतु विय, पापिम, तव विस्सरकरणहेतु मम चित्तं कम्मट्ठानतो न परिपततीति. तत्थ कारणमाह ‘‘एकत्तनिरतञ्हि मे’’ति. हि-सद्दो हेतु अत्थो, यस्मा मम चित्तं गणसङ्गणिकं पहाय एकत्ते एकीभावे, बहिद्धा वा विक्खेपं पहाय एकत्ते एकग्गताय, एकत्ते एकसभावे वा निब्बाने निरतं अभिरतं, तस्मा कम्मट्ठानतो न फन्दति न चवतीति, इमं किर गाथं वदन्तो एव थेरो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.५-९) –

‘‘सुवण्णवण्णो भगवा, सतरंसी पतापवा;

चङ्कमनं समारूळ्हो, मेत्तचित्तो सिखीसभो.

‘‘पसन्नचित्तो सुमनो, वन्दित्वा ञाणमुत्तमं;

मिनेलपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकूनतिंसकप्पम्हि, सुमेघघननामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसि.

रामणेय्यकत्थेरगाथावण्णना निट्ठिता.

१०. विमलत्थेरगाथावण्णना

धरणीच सिञ्चति वाति आयस्मतो विमलत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले सङ्खधमनकुले निब्बत्तित्वा विञ्ञुतं पत्तो तस्मिं सिप्पे निप्फत्तिं गतो एकदिवसं विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो सङ्खधमनेन पूजं कत्वा ततो पट्ठाय कालेन कालं सत्थु उपट्ठानं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले ‘‘अनागते मे विमलो विसुद्धो कायो होतू’’ति बोधिरुक्खं गन्धोदकेहि न्हापेसि, चेतियङ्गणबोधियङ्गणेसु आसनानि धोवापेसि, भिक्खूनम्पि किलिट्ठे समणपरिक्खारे धोवापेसि.

सो ततो चवित्वा देवेसु च मनुस्सेसु च परिवत्तेन्तो इमस्मिं बुद्धुप्पादे राजगहे इब्भकुले निब्बत्ति. तस्स मातुकुच्छियं वसन्तस्स निक्खमन्तस्स च कायो पित्तसेम्हादीहि असंकिलिट्ठो पदुमपलासे उदकबिन्दु विय अलग्गो पच्छिमभविकबोधिसत्तस्स विय सुविसुद्धो अहोसि, तेनस्स विमलोत्वेव नामं अकंसु. सो वयप्पत्तो राजगहप्पवेसने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा कोसलरट्ठे पब्बतगुहायं विहरति. अथेकदिवसं चातुद्दीपिकमहामेघो सकलं चक्कवाळगब्भं पत्थरित्वा पावस्सि. विवट्टट्ठायिम्हि बुद्धानं चक्कवत्तीनञ्च धरमानकाले एव किर एवं वस्सति. घम्मपरिळाहवूपसमतो उतुसप्पायलाभेन थेरस्स चित्तं समाहितं अहोसि एकग्गं. सो समाहितचित्तो तावदेव विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१०.५६-६०) –

‘‘विपस्सिस्स भगवतो, अहोसिं सङ्खधम्मको;

निच्चुपट्ठानयुत्तोम्हि, सुगतस्स महेसिनो.

‘‘उपट्ठानफलं पस्स, लोकनाथस्स तादिनो;

सट्ठि तूरियसहस्सानि, परिवारेन्ति मं सदा.

‘‘एकनवुतितो कप्पे, उपट्ठहिं महाइसिं;

दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.

‘‘चतुवीसे इतो कप्पे, महानिग्घोसनामका;

सोळसासिंसु राजानो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा कतकिच्चताय तुट्ठमानसो उदानं उदानेन्तो ‘‘धरणी च सिञ्चति वाति मालुतो’’ति गाथं अभासि.

५०. तत्थ धरणीति पथवी, सा हि सकलं धराधरं धारेतीति ‘‘धरणी’’ति वुच्चति. सिञ्चतीति समन्ततो नभं पूरेत्वा अभिप्पवस्सतो महामेघस्स वुट्ठिधाराहि सिञ्चति . वाति मालुतोति उदकफुसितसम्मिस्सताय सीतलो वातो वायति. विज्जुता चरति नभेति तत्थ तत्थ गज्जता गळगळायता महामेघतो निच्छरन्तियो सतेरता आकासे इतो चितो च विचरन्ति. उपसमन्ति वितक्काति उतुसप्पायसिद्धेन समथविपस्सनाधिगमेन पुब्बभागे तदङ्गादिवसेन वूपसन्ता हुत्वा कामवितक्कादयो सब्बेपि नव महावितक्का अरियमग्गाधिगमेन उपसमन्ति. अनवसेसतो समुच्छिज्जन्तीति. वत्तमानसमीपताय अरियमग्गक्खणं वत्तमानं कत्वा वदति. अतीतत्थे वा एतं पच्चुप्पन्नवचनं. चित्तं सुसमाहितं ममाति ततो एव लोकुत्तरसमाधिना मम चित्तं सुट्ठु समाहितं, न दानि तस्स समाधाने किञ्चि कातब्बं अत्थीति थेरो अञ्ञं ब्याकासि.

विमलत्थेरगाथावण्णना निट्ठिता.

पञ्चमवग्गवण्णना निट्ठिता.

६. छट्ठवग्गो

१. गोधिकादिचतुत्थेरगाथावण्णना

वस्सतिदेवोतिआदिका चतस्सो – गोधिको, सुबाहु, वल्लियो, उत्तियोति इमेसं चतुन्नं थेरानं गाथा. का उप्पत्ति? इमेपि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे पुञ्ञानि उपचिनन्ता इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा अञ्ञमञ्ञं सहाया हुत्वा विचरिंसु. तेसु एको सिद्धत्थं भगवन्तं पिण्डाय चरन्तं दिस्वा कटच्छुभिक्खं अदासि. दुतियो पसन्नचित्तो हुत्वा पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गण्हि. ततियो पसन्नचित्तो एकेन पुप्फहत्थेन भगवन्तं पूजेसि. चतुत्थो सुमनपुप्फेहि पूजमकासि. एवं ते सत्थरि चित्तं पसादेत्वा पसुतेन तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा पुन अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा सहायका हुत्वा सासने पब्बजित्वा समणधम्मं कत्वा अम्हाकं भगवतो काले पावायं चतुन्नं मल्लराजानं पुत्ता हुत्वा निब्बत्तिंसु. तेसं गोधिको, सुबाहु, वल्लियो, उत्तियोति नामानि अकंसु. अञ्ञमञ्ञं पियसहाया अहेसुं. ते केनचिदेव करणीयेन कपिलवत्थुं अगमंसु. तस्मिञ्च समये सत्था कपिलवत्थुं गन्त्वा निग्रोधारामे वसन्तो यमकपाटिहारियं दस्सेत्वा सुद्धोदनप्पमुखे सक्यराजानो दमेसि. तदा तेपि चत्तारो मल्लराजपुत्ता पाटिहारियं दिस्वा लद्धप्पसादा पब्बजित्वा विपस्सनाकम्मं करोन्ता नचिरस्सेव सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. तेन वुत्तं अपदाने (अप. थेर १.११.१-२३) –

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

पवरा अभिनिक्खन्तं, वना निब्बनमागतं.

‘‘कटच्छुभिक्खं पादासिं, सिद्धत्थस्स महेसिनो;

पञ्ञाय उपसन्तस्स, महावीरस्स तादिनो.

‘‘पदेनानुपदायन्तं, निब्बापेन्ते महाजनं;

उळारा वित्ति मे जाता, बुद्धे आदिच्चबन्धुने.

‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.

‘‘सत्तासीतिम्हितो कप्पे, महारेणुसनामका;

सत्तरतनसम्पन्ना, सत्तेते चक्कवत्तिनो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

गोधिको थेरो.

‘‘सुवण्णवण्णं सम्बुद्धं, निसभाजानियं यथा;

तिधापभिन्नं मातङ्गं, कुञ्जरंव महेसिनं.

‘‘ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं;

रथियं पटिपज्जन्तं, लोकजेट्ठं अपस्सहं.

‘‘ञाणे चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिं;

पसन्नचित्तो सुमनो, सिद्धत्थमभिवादयिं.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

‘‘तेसत्ततिम्हितो कप्पे, सोळसासुं नरुत्तमा;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सुबाहुत्थेरो.

‘‘तिवरायं निवासीहं, अहोसिं मालिको तदा;

अद्दसं विरजं बुद्धं, सिद्धत्थं लोकपूजितं.

‘‘पसन्नचित्तो सुमनो, पुप्फहत्थमदासहं;

यत्थ यत्थुपपज्जामि, तस्स कम्मस्स वाहसा.

‘‘अनुभोमि फलं इट्ठं, पुब्बे सुकतमत्तनो;

परिक्खित्तो सुमल्लेहि, पुप्फदानस्सिदं फलं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

‘‘चतुन्नवुतुपादाय , ठपेत्वा वत्तमानकं;

पञ्चराजसता तत्थ, नज्जसमसनामका.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

वल्लियो थेरो.

‘‘सिद्धत्थस्स भगवतो, जातिपुप्फमदासहं;

पादेसु सत्त पुप्फानि, हासेनोकिरितानि मे.

‘‘तेन कम्मेनहं अज्ज, अभिभोमि नरामरे;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.

‘‘समन्तगन्धनामासुं, तेरस चक्कवत्तिनो;

इतो पञ्चमके कप्पे, चातुरन्ता जनाधिपा.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति. (अप. थेर १.११.१-२३);

उत्तियो थेरो.

अरहत्तं पन पत्वा इमे चत्तारोपि थेरा लोके पाकटा पञ्ञाता राजराजमहामत्तेहि सक्कता गरुकता हुत्वा अरञ्ञे सहेव विहरन्ति. अथेकदा राजा बिम्बिसारो ते चत्तारो थेरे राजगहं उपगते उपसङ्कमित्वा वन्दित्वा तेमासं वस्सावासत्थाय निमन्तेत्वा तेसं पाटियेक्कं कुटिकायो कारेत्वा सतिसम्मोसेन न छादेसि. थेरा अच्छन्नासु कुटिकासु विहरन्ति. वस्सकाले देवो न वस्सति. राजा ‘‘किं नु खो कारणं देवो न वस्सती’’ति चिन्तेन्तो, तं कारणं ञत्वा, ता कुटिकायो छादापेत्वा, मत्तिकाकम्मं चित्तकम्मञ्च कारापेत्वा, कुटिकामहं करोन्तो महतो भिक्खुसङ्घस्स दानं अदासि. थेरा रञ्ञो अनुकम्पाय कुटिकायो पविसित्वा मेत्तासमापत्तियो समापज्जिंसु. अथुत्तरपाचीनदिसतो महामेघो उट्ठहित्वा थेरानं समापत्तितो वुट्ठानक्खणेयेव वस्सितुं आरभि. तेसु गोधिकत्थेरो समापत्तितो वुट्ठाय सह मेघगज्जितेन –

५१.

‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता;

चित्तं सुसमाहितञ्च मय्हं, अथ चे पत्थयसि पवस्स देवा’’ति. –

इमं गाथं अभासि.

तत्थ वस्सतीति सिञ्चति वुट्ठिधारं पवेच्छति. देवोति मेघो. यथा सुगीतन्ति सुन्दरगीतं विय गज्जन्तोति अधिप्पायो. मेघो हि वस्सनकाले सतपटलसहस्सपटलो उट्ठहित्वा थनयन्तो विज्जुता निच्छारेन्तोव सोभति, न केवलो. तस्मा सिनिद्धमधुरगम्भीरनिग्घोसो वस्सति देवोति दस्सेति. तेन सद्दतो अनुपपीळितं आह ‘‘छन्ना मे कुटिका सुखा निवाता’’ति. यथा न देवो वस्सति, एवं तिणादीहि छादिता अयं मे कुटिका, तेन वुट्ठिवस्सेन अनुपपीळितं आह. परिभोगसुखस्स उतुसप्पायउतुसुखस्स च सब्भावतो सुखा. फुसितग्गळपिहितवातपानताहि वातपरिस्सयरहिता. उभयेनपि आवाससप्पायवसेन अनुपपीळितं आह. चित्तं सुसमाहितञ्च मय्हन्ति चित्तञ्च मम सुट्ठु समाहितं अनुत्तरसमाधिना निब्बानारम्मणे सुट्ठु अप्पितं, एतेन अब्भन्तरपरिस्सयाभावतो अप्पोस्सुक्कतं दस्सेति. अथ चे पत्थयसीति अथ इदानि पत्थयसि चे, यदि इच्छसि. पवस्साति सिञ्च उदकं पग्घर वुट्ठिधारं पवेच्छ. देवाति मेघं आलपति.

गोधिकत्थेरगाथावण्णना निट्ठिता.

२. सुबाहुत्थेरगाथावण्णना

५२. इतरेहि वुत्तगाथासु ततियपदे एव विसेसो. तत्थ सुबाहुना वुत्तगाथायं चित्तं सुसमाहितञ्च कायेति मम चित्तं करजकाये कायगतासतिभावनावसेन सुट्ठु समाहितं सम्मदेव अप्पितं. अयञ्हि थेरो कायगतासतिभावनावसेन पटिलद्धझानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तं सन्धायाह ‘‘चित्तं सुसमाहितञ्च काये’’ति.

सुबाहुत्थेरगाथावण्णना निट्ठिता.

३. वल्लियत्थेरगाथावण्णना

५३. वल्लियत्थेरगाथायं तस्सं विहरामि अप्पमत्तोति तस्सं कुटिकायं अप्पमादपटिपत्तिया मत्थकं पापितत्ता अप्पमत्तो अरियविहारूपसंहितेन दिब्बविहारादिसंहितेन च इरियापथविहारेन विहरामि, अत्तभावं पवत्तेमीति वुत्तं होति.

वल्लियत्थेरगाथावण्णना निट्ठिता

४. उत्तियत्थेरगाथावण्णना

५४. उत्तियत्थेरेन वुत्तगाथायं अदुतियोति असहायो, किलेससङ्गणिकाय गणसङ्गणिकाय च विरहितोति अत्थो.

उत्तियत्थेरगाथावण्णना निट्ठिता.

चतुन्नं थेरानं गाथावण्णना निट्ठिता.

५. अञ्जनवनियत्थेरगाथावण्णना

आसन्दिंकुटिकं कत्वाति आयस्मतो अञ्जनवनियत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले सुदस्सनो नाम मालाकारो हुत्वा सुमनपुप्फेहि भगवन्तं पूजेत्वा अञ्ञम्पि तत्थ तत्थ बहुं पुञ्ञं कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं अकासि. अथ इमस्मिं बुद्धुप्पादे वेसालियं वज्जिराजकुले निब्बत्तित्वा तस्स वयप्पत्तकाले वज्जिरट्ठे अवुट्ठिभयं ब्याधिभयं अमनुस्सभयन्ति तीणि भयानि उप्पज्जिंसु . तं सब्बं रतनसुत्तवण्णनायं (खु. पा. अट्ठ. रतनसुत्तवण्णना; सु. नि. अट्ठ. १.रतनसुत्तवण्णना) वुत्तनयेन वेदितब्बं. भगवति पन वेसालिं पविट्ठे भयेसु च वूपसन्तेसु सत्थु धम्मदेसनाय सम्बहुलानं देवमनुस्सानं धम्माभिसमये च जाते अयं राजकुमारो बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजि. यथा चायं एवं अनन्तरं वुच्चमाना चत्तारोपि जना. तेपि हि इमस्स सहायभूता लिच्छविराजकुमारा एवं इमिनाव नीहारेन पब्बजिंसु. कस्सपसम्बुद्धकालेपि सहाया हुत्वा इमिना सहेव पब्बजित्वा समणधम्मं अकंसु, पदुमुत्तरस्सपि भगवतो पादमूले कुसलबीजरोपनादिं अकंसूति. तत्थायं कतपुब्बकिच्चो साकेते अञ्जनवने सुसानट्ठाने वसन्तो उपकट्ठाय वस्सूपनायिकाय मनुस्सेहि छड्डितं जिण्णकं आसन्दिं लभित्वा तं चतूसु पासाणेसु ठपेत्वा उपरि तिरियञ्च तिणादीहि छादेत्वा द्वारं योजेत्वा वस्सं उपगतो. पठममासेयेव घटेन्तो वायमन्तो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.११.२४-२८) –

‘‘सुदस्सनोति नामेन, मालाकारो अहं तदा;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

‘‘जातिपुप्फं गहेत्वान, पूजयिं पदुमुत्तरं;

विसुद्धचक्खु सुमनो, दिब्बचक्खुं समज्झगं.

‘‘एतिस्सा पुप्फपूजाय, चित्तस्स पणिधीहि च;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

‘‘सोळसासिंसु राजानो, देवुत्तरसनामका;

छत्तिंसम्हि इतो कप्पे, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखं पटिसंवेदेन्तो समापत्तितो वुट्ठाय यथालद्धं सम्पत्तिं पच्चवेक्खित्वा पीतिवेगेन उदानेन्तो ‘‘आसन्दिं कुटिकं कत्वा’’ति गाथं अभासि .

५५. तत्थ आसन्दिं कुटिकं कत्वाति आसन्दी नाम दीघपादकं चतुरस्सपीठं, आयतं चतुरस्सम्पि अत्थियेव, यत्थ निसीदितुमेव सक्का, न निपज्जितुं तं आसन्दिं कुटिकं कत्वा वासत्थाय हेट्ठा वुत्तनयेन कुटिकं कत्वा यथा तत्थ निसिन्नस्स उतुपरिस्सयाभावेन सुखेन समणधम्मं कातुं सक्का, एवं कुटिकं कत्वा. एतेन परमुक्कंसगतं सेनासने अत्तनो अप्पिच्छतं सन्तुट्ठिञ्च दस्सेति. वुत्तम्पि चेतं धम्मसेनापतिना –

‘‘पल्लङ्केन निसिन्नस्स, जण्णुकेनाभिवस्सति;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८५; मि. प. ६.१.१);

अपरे ‘‘आसन्दिकुटिक’’न्ति पाठं वत्वा ‘‘आसन्दिप्पमाणं कुटिकं कत्वा’’ति अत्थं वदन्ति. अञ्ञे पन ‘‘आसननिसज्जादिगते मनुस्से उद्दिस्स मञ्चकस्स उपरि कतकुटिका आसन्दी नाम, तं आसन्दिं कुटिकं कत्वा’’ति अत्थं वदन्ति. ओग्गय्हाति ओगाहेत्वा अनुपविसित्वा. अञ्जनं वनन्ति एवंनामकं वनं, अञ्जनवण्णपुप्फभावतो हि अञ्जना वुच्चन्ति वल्लियो, तब्बहुलताय तं वनं ‘‘अञ्जनवन’’न्ति नामं लभि. अपरे पन ‘‘अञ्जना नाम महागच्छा’’ति वदन्ति, तं अञ्जनवनं ओग्गय्ह आसन्दिकं कुटिकं कत्वा तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनन्ति विहरता मयाति वचनसेसेनेव योजना. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

अञ्जनवनियत्थेरगाथावण्णना निट्ठिता.

६. कुटिविहारित्थेरगाथावण्णना

कोकुटिकायन्ति आयस्मतो कुटिविहारित्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो आकासेन गच्छन्तस्स ‘‘उदकदानं दस्सामी’’ति सीतलं उदकं गहेत्वा पीतिसोमनस्सजातो उद्धम्मुखो हुत्वा उक्खिपि. सत्था तस्स अज्झासयं ञत्वा पसादसंवड्ढनत्थं आकासे ठितोव सम्पटिच्छि. सो तेन अनप्पकं पीतिसोमनस्सं पटिसंवेदेसि. सेसं अञ्जनवनियत्थेरस्स वत्थुम्हि वुत्तसदिसमेव. अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्चो विपस्सनं अनुयुञ्जन्तो सायं खेत्तसमीपेन गच्छन्तो देवे फुसायन्ते खेत्तपालकस्स पुञ्ञं तिणकुटिं दिस्वा पविसित्वा तत्थ तिणसन्थारके निसीदि . निसिन्नमत्तोव उतुसप्पायं लभित्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.११.२९-३५) –

‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अनिलञ्जसे;

घतासनंव जलितं, आदित्तंव हुतासनं.

‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं;

सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि.

‘‘अन्तलिक्खे ठितो सत्था, पदुमुत्तरनामको;

मम सङ्कप्पमञ्ञाय, इमा गाथा अभासथ.

‘‘इमिना दकदानेन, पीतिउप्पादनेन च;

कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘सहस्सराजनामेन, तयो ते चक्कवत्तिनो;

पञ्चसट्ठिकप्पसते, चातुरन्ता जनाधिपा.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरे तत्थ निसिन्ने खेत्तपालको आगन्त्वा ‘‘को कुटिकाय’’न्ति आह. तं सुत्वा थेरो ‘‘भिक्खु कुटिकाय’’न्तिआदिमाह. तयिदं खेत्तपालस्स थेरस्स च वचनं एकज्झं कत्वा –

५६.

‘‘को कुटिकायं भिक्खु कुटिकायं, वीतरागो सुसमाहितचित्तो;

एवं जानाहि आवुसो, अमोघा ते कुटिका कता’’ति. –

तथारूपेन सङ्गीतिं आरोपितं.

तत्थ को कुटिकायन्ति, ‘‘इमिस्सं कुटिकायं को निसिन्नो’’ति खेत्तपालस्स पुच्छावचनं. तस्स भिक्खु कुटिकायन्ति थेरस्स पटिवचनदानं. अथ नं अत्तनो अनुत्तरदक्खिणेय्यभावतो तं कुटिपरिभोगं अनुमोदापेत्वा उळारं तमेव पुञ्ञं पतिट्ठापेतुं ‘‘वीतरागो’’तिआदि वुत्तं. तस्सत्थो – एको भिन्नकिलेसो भिक्खु ते कुटिकायं निसिन्नो, ततो एव सो अग्गमग्गेन सब्बसो समुच्छिन्नरागताय वीतरागो अनुत्तरसमाधिना निब्बानं आरम्मणं कत्वा सुट्ठु समाहितचित्तताय सुसमाहितचित्तो, इमञ्च अत्थं, आवुसो खेत्तपाल, यथाहं वदामि, एवं जानाहि सद्दह अधिमुच्चस्सु. अमोघाते कुटिका कता तया कता कुटिका अमोघा अवञ्झा सफला सउद्रया, यस्मा अरहता खीणासवेन परिभुत्ता. सचे त्वं अनुमोदसि, तं ते भविस्सति दीघरत्तं हिताय सुखायाति.

तं सुत्वा खेत्तपालो ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कुटिकायं एदिसो अय्यो पविसित्वा निसीदती’’ति पसन्नचित्तो अनुमोदन्तो अट्ठासि. इमं पन तेसं कथासल्लापं भगवा दिब्बाय सोतधातुया सुत्वा अनुमोदनञ्चस्स ञत्वा तम्भाविनिं सम्पत्तिं विभावेन्तो खेत्तपालं इमाहि गाथाहि अज्झभासि –

‘‘विहासि कुटियं भिक्खु, सन्तचित्तो अनासवो;

तेन कम्मविपाकेन, देविन्दो त्वं भविस्ससि.

‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;

चतुत्तिंसक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि;

रतनकुटि नाम पच्चेकबुद्धो, वीतरागो भविस्ससी’’ति.

कुटिकायं लद्धविसेसत्ता पन थेरस्स ततो पभुति कुटिविहारीत्वेव समञ्ञा उदपादि. अयमेव च थेरस्स अञ्ञाब्याकरणगाथापि अहोसीति.

कुटिविहारित्थेरगाथावण्णना निट्ठिता.

७. दुतियकुटिविहारित्थेरगाथावण्णना

अयमाहुपुराणियाति आयस्मतो कुटिविहारित्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो पसन्नमानसो परिळाहकाले नळविलीवेहि विरचितं बीजनिं अदासि. तं सत्था अनुमोदनगाथाय सम्पहंसेसि. सेसं यदेत्थ वत्तब्बं, तं अञ्जनवनियत्थेरवत्थुम्हि वुत्तसदिसमेव. अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा अञ्ञतराय पुराणकुटिकाय विहरन्तो समणधम्मं अचिन्तेत्वा, ‘‘अयं कुटिका जिण्णा, अञ्ञं कुटिकं कातुं वट्टती’’ति नवकम्मवसेन चित्तं उप्पादेसि. तस्स अत्थकामा देवता संवेगजननत्थं इमं उत्तानोभासं गम्भीरत्थं ‘‘अयमाहु’’ति गाथमाह.

५७. तत्थ अयन्ति आसन्नपच्चक्खवचनं. आहूति अहोसीति अत्थो. गाथासुखत्थञ्हि दीघं कत्वा वुत्तं. पुराणियाति पुरातनी अद्धगता. अञ्ञं पत्थयसे नवं कुटिन्ति इमिस्सा कुटिया पुराणभावेन जिण्णताय इतो अञ्ञं इदानि निब्बत्तनीयताय नवं कुटिं पत्थयसे पत्थेसि आसीससि. सब्बेन सब्बं पन आसं कुटिया विराजय पुराणियं विय नवायम्पि कुटियं आसं तण्हं अपेक्खं विराजेहि, सब्बसो तत्थ विरत्तचित्तो होहि. कस्मा? यस्मा दुक्खा भिक्खु पुन नवा नाम कुटि भिक्खु पुन इदानि निब्बत्तियमाना दुक्खावहत्ता दुक्खा, तस्मा अञ्ञं नवं दुक्खं अनुप्पादेन्तो यथानिब्बत्तायं पुराणियंयेव कुटियं ठत्वा अत्तना कतब्बं करोहीति. अयञ्हेत्थ अधिप्पायो – त्वं, भिक्खु, ‘‘अयं पुराणी तिणकुटिका जिण्णा’’ति अञ्ञं नवं तिणकुटिकं कातुं इच्छसि, न समणधम्मं, एवं इच्छन्तो पन भावनाय अननुयुञ्जनेन पुनब्भवाभिनिब्बत्तिया अनतिवत्तनतो आयतिं अत्तभावकुटिम्पि पत्थेन्तो कातुं इच्छन्तोयेव नाम होति. सा पन नवा तिणकुटि विय करणदुक्खेन ततो भिय्योपि जरामरणसोकपरिदेवादिदुक्खसंसट्ठताय दुक्खा, तस्मा तिणकुटियं विय अत्तभावकुटियं आसं अपेक्खं विराजय सब्बसो तत्थ विरत्तचित्तो होहि, एवं ते वट्टदुक्खं न भविस्सतीति. देवताय च वचनं सुत्वा थेरो संवेगजातो विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.११.३६-४६) –

‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो;

तिणत्थरे निसिन्नस्स, उपसन्तस्स तादिनो.

‘‘नळमालं गहेत्वान, बन्धित्वा बीजनिं अहं;

बुद्धस्स उपनामेसिं, द्विपदिन्दस्स तादिनो.

‘‘पटिग्गहेत्वा सब्बञ्ञू, बीजनिं लोकनायको;

मम सङ्कप्पमञ्ञाय, इमं गाथं अभासथ.

‘‘यथा मे कायो निब्बाति, परिळाहो न विज्जति;

तथेव तिविधग्गीहि, चित्तं तव विमुच्चतु.

‘‘सब्बे देवा समागच्छुं, ये केचि वननिस्सिता;

सोस्साम बुद्धवचनं, हासयन्तञ्च दायकं.

‘‘निसिन्नो भगवा तत्थ, देवसङ्घपुरक्खतो;

दायकं सम्पहंसेन्तो, इमा गाथा अभासथ.

‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि च;

सुब्बतो नाम नामेन, चक्कवत्ती भविस्सति.

‘‘तेन कम्मावसेसेन, सुक्कमूलेन चोदितो;

मालुतो नाम नामेन, चक्कवत्ती भविस्सति.

‘‘इमिना बीजनिदानेन, सम्मानविपुलेन च;

कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्जति.

‘‘तिंसकप्पसहस्सम्हि, सुब्बता अट्ठतिंस ते;

एकूनतिंससहस्से, अट्ठ मालुतनामका.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो ‘‘अयं मे अरहत्तप्पत्तिया अङ्कुसभूता’’ति तमेव गाथं पच्चुदाहासि. सायेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसि. कुटिओवादेन लद्धविसेसत्ता चस्स कुटिविहारीत्वेव समञ्ञा अहोसीति.

दुतियकुटिविहारित्थेरगाथावण्णना निट्ठिता.

८. रमणीयकुटिकत्थेरगाथावण्णना

रमणीयामे कुटिकाति आयस्मतो रमणीयकुटिकत्थेरस्स गाथा. का उप्पत्ति? सोपि किर पदुमुत्तरस्स भगवतो काले कुसलबीजरोपनं कत्वा देवमनुस्सेसु संसरन्तो इतो अट्ठारसकप्पसतमत्थके अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो बुद्धारहं आसनं भगवतो अदासि. पुप्फेहि च भगवन्तं पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा पक्कामि. सेसं अञ्जनवनियत्थेरस्स वत्थुम्हि वुत्तसदिसमेव. अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्चो वज्जिरट्ठे अञ्ञतरस्मिं गामकावासे कुटिकायं विहरति, सा होति कुटिका अभिरूपा दस्सनीया पासादिका सुपरिकम्मकतभित्तिभूमिका आरामपोक्खरणिरामणेय्यादिसम्पन्ना मुत्ताजालसदिसवालिकाकिण्णभूमिभागा थेरस्स च वत्तसम्पन्नताय सुसम्मट्ठङ्गणतादिना भिय्योसोमत्ताय रमणीयतरा हुत्वा तिट्ठति. सो तत्थ विहरन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर १.११.४७-५२) –

‘‘काननं वनमोग्गय्ह, अप्पसद्दं निराकुलं;

सीहासनं मया दिन्नं, अत्थदस्सिस्स तादिनो.

‘‘मालाहत्थं गहेत्वान, कत्वा च नं पदक्खिणं;

सत्थारं पयिरुपासित्वा, पक्कामिं उत्तरामुखो.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

सन्निब्बापेमि अत्तानं, भवा सब्बे समूहता.

‘‘अट्ठारसकप्पसते, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, सीहासनस्सिदं फलं.

‘‘इतो सत्तकप्पसते, सन्निब्बापकखत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरे तत्थ विहरन्ते कुटिकाय रमणीयभावतो विहारपेक्खका मनुस्सा ततो ततो आगन्त्वा कुटिं पस्सन्ति . अथेकदिवसं कतिपया धुत्तजातिका इत्थियो तत्थ गता कुटिकाय रमणीयभावं दिस्वा, ‘‘एत्थ वसन्तो अयं समणो सिया अम्हेहि आकड्ढनीयहदयो’’ति अधिप्पायेन – ‘‘रमणीयं वो, भन्ते, वसनट्ठानं. मयम्पि रमणीयरूपा पठमयोब्बने ठिता’’ति वत्वा इत्थिकुत्तादीनि दस्सेतुं आरभिंसु. थेरो अत्तनो वीतरागभावं पकासेन्तो ‘‘रमणीया मे कुटिका, सद्धादेय्या मनोरमा’’ति गाथं अभासि.

५८. तत्थ रमणीया मे कुटिकाति ‘‘रमणीया ते, भन्ते, कुटिका’’ति यं तुम्हेहि वुत्तं, तं सच्चं. अयं मम वसनकुटिका रमणीया मनुञ्ञरूपा, सा च खो सद्धादेय्या, ‘‘एवरूपाय मनापं कत्वा पब्बजितानं दिन्नाय इदं नाम फलं होती’’ति कम्मफलानि सद्दहित्वा सद्धाय धम्मच्छन्देन दातब्बत्ता सद्धादेय्या, न धनेन निब्बत्तिता. सयञ्च तथादिन्नानि सद्धादेय्यानि पस्सन्तानं परिभुञ्जन्तानञ्च मनो रमेतीति मनोरमा. सद्धादेय्यत्ता एव हि मनोरमा, सद्धादीहि देय्यधम्मं सक्कच्चं अभिसङ्खरित्वा देन्ति, सद्धादेय्यञ्च परिभुञ्जन्ता सप्पुरिसा दायकस्स अविसंवादनत्थम्पि पयोगासयसम्पन्ना होन्ति, न तुम्हेहि चिन्तिताकारेन पयोगासयविपन्नाति अधिप्पायो. न मे अत्थो कुमारीहीति यस्मा सब्बसो कामेहि विनिवत्तितमानसो अहं, तस्मा न मे अत्थो कुमारीहि. कप्पियकारककम्मवसेनपि हि मादिसानं इत्थीहि पयोजनं नाम नत्थि, पगेव रागवसेन, तस्मा न मे अत्थो कुमारीहीति. कुमारिग्गहणञ्चेत्थ उपलक्खणं दट्ठब्बं. मादिसस्स नाम सन्तिके एवं पटिपज्जाहीति अयुत्तकारिनीहि याव अपरद्धञ्च तुम्हेहि समानज्झासयानं पुरतो अयं किरिया सोभेय्याति दस्सेन्तो आह ‘‘येसं अत्थो तहिं गच्छथ नारियो’’ति. तत्थ येसन्ति कामेसु अवीतरागानं. अत्थोति पयोजनं. तहिन्ति तत्थ तेसं सन्तिकं. नारियोति आलपनं. तं सुत्वा इत्थियो मङ्कुभूता पत्तक्खन्धा आगतमग्गेनेव गता. एत्थ च ‘‘न मे अत्थो कुमारीही’’ति कामेहि अनत्थिकभाववचनेनेव थेरेन अरहत्तं ब्याकतन्ति दट्ठब्बं.

रमणीयकुटिकत्थेरगाथावण्णना निट्ठिता.

९. कोसलविहारित्थेरगाथावण्णना

सद्धायाहंपब्बजितोति आयस्मतो कोसलविहारित्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले कुसलबीजं रोपेत्वा तं तं पुञ्ञं अकासि. सेसं अञ्जनवनियत्थेरवत्थुसदिसमेव. अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्चो कोसलरट्ठे अञ्ञतरस्मिं गामे एकं उपासककुलं निस्साय अरञ्ञे विहरति, तं सो उपासको रुक्खमूले वसन्तं दिस्वा कुटिकं कारेत्वा अदासि. थेरो कुटिकायं विहरन्तो आवाससप्पायेन समाधानं लभित्वा विपस्सनं उस्सुक्कापेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.११.५३-६१) –

‘‘हिमवन्तस्साविदूरे, वसामि पण्णसन्थरे;

घासेसु गेधमापन्नो, सेय्यसीलो चहं तदा.

‘‘खणन्तालुकलम्बानि , बिळालितक्कलानि च;

कोलं भल्लातकं बिल्लं, आहत्वा पटियादितं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, आगच्छि मम सन्तिकं.

‘‘उपागतं महानागं, देवदेवं नरासभं;

बिळालिं पग्गहेत्वान, पत्तम्हि ओकिरिं अहं.

‘‘परिभुञ्जि महावीरो, तोसयन्तो ममं तदा;

परिभुञ्जित्वान सब्बञ्ञू, इमं गाथं अभासथ.

‘‘सकं चित्तं पसादेत्वा, बिळालिं मे अदा तुवं;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि.

‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘चतुपञ्ञासितो कप्पे, सुमेखलिय सव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखप्पटिसंवेदनेन उप्पन्नपीतिवेगेन उदानेन्तो ‘‘सद्धायाहं पब्बजितो’’ति गाथं अभासि.

५९. तत्थ सद्धायाति भगवतो वेसालिं उपगमने आनुभावं दिस्वा, ‘‘एकन्तनिय्यानिकं इदं सासनं, तस्मा अद्धा इमाय पटिपत्तिया जरामरणतो मुच्चिस्सामी’’ति उप्पन्नसद्धावसेन पब्बजितो पब्बज्जं उपगतो. अरञ्ञे मे कुटिका कताति तस्सा पब्बज्जाय अनुरूपवसेन अरञ्ञे वसतो मे कुटिका कता, पब्बज्जानुरूपं आरञ्ञको हुत्वा वूपकट्ठो विहरामीति दस्सेति. तेनाह ‘‘अप्पमत्तो च आतापी, सम्पजानो पतिस्सतो’’ति. अरञ्ञवासलद्धेन कायविवेकेन जागरियं अनुयुञ्जन्तो तत्थ सतिया अविप्पवासेन अप्पमत्तो, आरद्धवीरियताय आतापी, पुब्बभागियसतिसम्पजञ्ञपारिपूरिया विपस्सनं वड्ढेत्वा अरहत्ताधिगमेन पञ्ञासतिवेपुल्लप्पत्तिया अच्चन्तमेव सम्पजानो पतिस्सतो विहरामीति अत्थो. अप्पमत्तभावादिकित्तने चस्स इदमेव अञ्ञाब्याकरणं अहोसि कोसलरट्ठे चिरनिवासिभावेन पन कोसलविहारीति समञ्ञा जाताति.

कोसलविहारित्थेरगाथावण्णना निट्ठिता.

१०. सीवलित्थेरगाथावण्णना

तेमे इज्झिंसु सङ्कप्पाति आयस्मतो सीवलित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हेट्ठा वुत्तनयेन विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति दसबलं निमन्तेत्वा सत्ताहं सत्थु भिक्खुसङ्घस्स च महादानं दत्वा ‘‘भगवा अहं इमिना अधिकारकम्मेन अञ्ञं सम्पत्तिं न पत्थेमि, अनागते पन एकबुद्धस्स सासने अहम्पि तुम्हेहि सो एतदग्गे ठपितभिक्खु विय लाभीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि. सत्था अनन्तरायं दिस्वा – ‘‘अयं ते पत्थना अनागते गोतमबुद्धस्स सन्तिके समिज्झिस्सती’’ति ब्याकरित्वा पक्कामि. सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो विपस्सीबुद्धकाले बन्धुमतीनगरतो अविदूरे एकस्मिं गामके पटिसन्धिं गण्हि. तस्मिं समये बन्धुमतीनगरवासिनो रञ्ञा सद्धिं साकच्छित्वा दसबलस्स दानं देन्ति. ते एकदिवसं सब्बेव एकतो हुत्वा दानं देन्ता ‘‘किं नु खो अम्हाकं दानमुखे नत्थी’’ति (अ. नि. अट्ठ. १.१.२०७) मधुञ्च गुळदधिञ्च न अद्दसंसु. ते ‘‘यतो कुतोचि आहरिस्सामा’’ति जनपदतो नगरपविसनमग्गे पुरिसं ठपेसुं. तदा एस कुलपुत्तो अत्तनो गामतो गुळदधिवारकं गहेत्वा, ‘‘किञ्चिदेव आहरिस्सामी’’ति नगरं गच्छन्तो, ‘‘मुखं धोवित्वा धोतहत्थपादो पविसिस्सामी’’ति फासुकट्ठानं ओलोकेन्तो नङ्गलसीसमत्तं निम्मक्खिकं दण्डकमधुं दिस्वा ‘‘पुञ्ञेन मे इदं उप्पन्न’’न्ति गहेत्वा नगरं पाविसि. नागरेहि ठपितपुरिसो तं दिस्वा, ‘‘भो पुरिस, कस्सिमं आहरसी’’ति पुच्छि. ‘‘न कस्सचि, सामि, विक्किणितुं पन मे इदं आभत’’न्ति. ‘‘तेन हि, भो, इदं कहापणं गहेत्वा एतं मधुञ्च गुळदधिञ्च देही’’ति. सो चिन्तेसि – ‘‘इदं न बहुमूलं, अयञ्च एकप्पहारेनेव बहुं देति, वीमंसितुं वट्टती’’ति. ततो नं ‘‘नाहं एकेन कहापणेन देमी’’ति आह. ‘‘यदि एवं द्वे गहेत्वा देही’’ति. ‘‘द्वीहिपि न देमी’’ति. एतेनुपायेन वड्ढेत्वा सहस्सं पापुणि.

सो चिन्तेसि – ‘‘अतिवड्ढितुं न वट्टति, होतु ताव इमिना कत्तब्बकिच्चं पुच्छिस्सामी’’ति. अथ नं आह – ‘‘इदं न बहुं अग्घनकं, त्वञ्च बहुं देसि, केन कम्मेन इदं गण्हासी’’ति. ‘‘इध, भो, नगरवासिनो रञ्ञा सद्धिं पटिविरुज्झित्वा विपस्सीदसबलस्स दानं देन्ता इदं द्वयं दानमुखे अपस्सन्ता परियेसन्ति, सचे इदं द्वयं न लभिस्सन्ति, नागरानं पराजयो भविस्सति, तस्मा सहस्सं कत्वा गण्हामी’’ति. ‘‘किं पनेतं नागरानमेव वट्टति, अञ्ञेसं दातुं न वट्टती’’ति. ‘‘यस्स कस्सचि दातुं अवारितमेत’’न्ति. ‘‘अत्थि पन कोचि नागरानं दाने एकदिवसं सहस्सं दाता’’ति? ‘‘नत्थि, सम्मा’’ति. ‘‘इमेसं पन द्विन्नं सहस्सग्घनकभावं जानासी’’ति? ‘‘आम, जानामी’’ति. ‘‘तेन हि गच्छ, नागरानं आचिक्ख ‘एको पुरिसो इमानि द्वे मूलेन न देति सहत्थेनेव दातुकामो, तुम्हे इमेसं द्विन्नं कारणा निब्बितक्का होथा’ति, त्वं पन मे इमस्मिं दानमुखे जेट्ठकभावस्स कायसक्खी होही’’ति. सो परिब्बयत्थं गहितमासकेन पञ्चकटुकं गहेत्वा चुण्णं कत्वा दधितो कञ्जियं गहेत्वा तत्थ मधुपटलं पीळेत्वा पञ्चकटुकचुण्णेन योजेत्वा एकस्मिं पदुमिनिपत्ते पक्खिपित्वा तं संविदहित्वा आदाय दसबलस्स अविदूरट्ठाने निसीदि महाजनेन आहरियमानस्स सक्कारस्स अविदूरे अत्तनो पत्तवारं ओलोकयमानो, सो ओकासं ञत्वा सत्थु सन्तिकं गन्त्वा भगवा अयं उप्पन्नदुग्गतपण्णाकारो, इमं मे अनुकम्पं पटिच्च पटिग्गण्हथाति. सत्था तस्स अनुकम्पं पटिच्च चतुमहाराजदत्तियेन सेलमयपत्तेन तं पटिग्गहेत्वा यथा अट्ठसट्ठिया भिक्खुसतसहस्सस्स दिय्यमानं न खीयति, एवं अधिट्ठासि. सो कुलपुत्तो निट्ठितभत्तकिच्चं भगवन्तं अभिवादेत्वा एकमन्तं ठितो आह – ‘‘दिट्ठो मे, भगवा, अज्ज बन्धुमतीनगरवासिकेहि तुम्हाकं सक्कारो आहरियमानो, अहम्पि इमस्स कम्मस्स निस्सन्देन निब्बत्तनिब्बत्तभवे लाभग्गयसग्गप्पत्तो भवेय्य’’न्ति (अ. नि. अट्ठ. १.१.२०७). सत्था, ‘‘एवं होतु, कुलपुत्ता’’ति वत्वा तस्स च नगरवासीनञ्च भत्तानुमोदनं कत्वा पक्कामि.

सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुप्पवासाय राजधीताय कुच्छिम्हि पटिसन्धिं गण्हि. पटिसन्धिग्गहणतो पट्ठाय सायं पातञ्च पण्णाकारसतानि सकटेनादाय सुप्पवासाय उपनीयन्ति. अथ नं पुञ्ञवीमंसनत्थं हत्थेन बीजपच्छिं फुसापेन्ति. एकेकबीजतो सलाकसतम्पि सलाकसहस्सम्पि निग्गच्छति. एकेककरीसखेत्ते पण्णासम्पि सट्ठिपि सकटप्पमाणानि उप्पज्जन्ति. कोट्ठे पूरणकालेपि कोट्ठद्वारं हत्थेन फुसापेन्ति. राजधीताय पुञ्ञेन गण्हन्तानं गहितगहितट्ठानं पुन पूरति. परिपुण्णभत्तभाजनतोपि ‘‘राजधीताय पुञ्ञ’’न्ति वत्वा यस्स कस्सचि देन्तानं याव न उक्कड्ढन्ति, न ताव भत्तं खीयति, दारके कुच्छिगतेयेव सत्तवस्सानि अतिक्कमिंसु.

गब्भे पन परिपक्के सत्ताहं महादुक्खं अनुभोसि. सा सामिकं आमन्तेत्वा, ‘‘पुरे मरणा जीवमानाव दानं दस्सामी’’ति सत्थु सन्तिकं पेसेसि – ‘‘गच्छ, इमं पवत्तिं सत्थु आरोचेत्वा सत्थारं निमन्तेहि, यञ्च सत्था वदेति, तं साधुकं उपलक्खेत्वा आगन्त्वा मय्हं कथेही’’ति. सो गन्त्वा तस्सा सासनं भगवतो आरोचेसि. सत्था, ‘‘सुखिनी होतु सुप्पवासा कोलियधीता अरोगा, अरोगं पुत्तं विजायतू’’ति (उदा. १८) आह. राजा तं सुत्वा भगवन्तं अभिवादेत्वा अत्तनो गामाभिमुखो पायासि. तस्स पुरे आगमनायेव सुप्पवासाय कुच्छितो धमकरणा उदकं विय गब्भो निक्खमि, परिवारेत्वा निसिन्नजनो अस्सुमुखोव हसितुं आरद्धो तुट्ठपहट्ठो महाजनो रञ्ञो सासनं आरोचेतुं अगमासि.

राजा तेसं आगमनं दिस्वाव, ‘‘दसबलेन कथितकथा निप्फन्ना भविस्सति मञ्ञे’’ति चिन्तेसि. सो आगन्त्वा सत्थु सासनं राजधीताय आरोचेसि. राजधीता तया निमन्तितं जीवितभत्तमेव मङ्गलभत्तं भविस्सति, गच्छ सत्ताहं दसबलं निमन्तेहीति. राजा तथा अकासि. सत्ताहं बुद्धप्पमुखस्स सङ्घस्स महादानं पवत्तयिंसु. दारको सब्बेसं ञातीनं सन्तत्तं चित्तं निब्बापेन्तो जातोति सीवलिदारकोत्वेवस्स नामं अकंसु. सो सत्तवस्सानि गब्भे वसितत्ता जातकालतो पट्ठाय सब्बकम्मक्खमो अहोसि. धम्मसेनापति सारिपुत्तो सत्तमे दिवसे तेन सद्धिं कथासल्लापं अकासि. सत्थापि धम्मपदे गाथं अभासि –

‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्चगा;

तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;

अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति. (ध. प. ४१४);

अथ नं थेरो एवमाह – ‘‘किं पन तया एवरूपं दुक्खरासिं अनुभवित्वा पब्बजितुं न वट्टती’’ति? ‘‘लभमानो पब्बजेय्यं, भन्ते’’ति. सुप्पवासा नं दारकं थेरेन सद्धिं कथेन्तं दिस्वा ‘‘किं नु खो मे पुत्तो धम्मसेनापतिना सद्धिं कथेती’’ति थेरं उपसङ्कमित्वा पुच्छि – ‘‘मय्हं पुत्तो तुम्हेहि सद्धिं किं कथेति, भन्ते’’ति? ‘‘अत्तना अनुभूतं गब्भवासदुक्खं कथेत्वा, ‘तुम्हेहि अनुञ्ञातो पब्बजिस्सामी’ति वदती’’ति. ‘‘साधु , भन्ते, पब्बाजेथ न’’न्ति. थेरो तं विहारं नेत्वा तचपञ्चककम्मट्ठानं दत्वा पब्बाजेन्तो ‘‘सीवलि, न तुय्हं अञ्ञेन ओवादेन कम्मं अत्थि, तया सत्त वस्सानि अनुभूतदुक्खमेव पच्चवेक्खाही’’ति. ‘‘भन्ते, पब्बाजनमेव तुम्हाकं भारो, यं पन मया कातुं सक्का, तमहं जानिस्सामी’’ति. सो पन पठमकेसवट्टिया ओहारणक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय ओहारणक्खणे सकदागामिफले, ततियाय अनागामिफले सब्बेसंयेव पन केसानं ओरोपनञ्च अरहत्तसच्छिकिरिया च अपच्छा अपुरिमा अहोसि. तस्स पब्बजितदिवसतो पट्ठाय भिक्खुसङ्घस्स चत्तारो पच्चया यावतिच्छकं उप्पज्जन्ति. एवं एत्थ वत्थु समुट्ठितं.

अपरभागे सत्था सावत्थिं अगमासि. थेरो सत्थारं अभिवादेत्वा, ‘‘भन्ते, मय्हं पुञ्ञं वीमंसिस्सामि, पञ्च मे भिक्खुसतानि देथा’’ति आह. ‘‘गण्ह सीवली’’ति. सो पञ्चसते भिक्खू गहेत्वा हिमवन्ताभिमुखं गच्छन्तो अटविमग्गं गच्छति, तस्स पठमं दिट्ठनिग्रोधे अधिवत्था देवता सत्तदिवसानि दानं अदासि. इति सो –

‘‘निग्रोधं पठमं पस्सि, दुतियं पण्डवपब्बतं;

ततियं अचिरवतियं, चतुत्थं वरसागरं.

‘‘पञ्चमं हिमवन्तं सो, छट्ठं छद्दन्तुपागमि;

सत्तमं गन्धमादनं, अट्ठमं अथ रेवत’’न्ति.

सब्बट्ठानेसु सत्त सत्त दिवसानेव दानं अदंसु. गन्धमादनपब्बते पन नागदत्तदेवराजा नाम सत्तसु दिवसेसु एकदिवसे खीरपिण्डपातं अदासि, एकदिवसे सप्पिपिण्डपातं. भिक्खुसङ्घो आह – ‘‘इमस्स देवरञ्ञो नेव धेनुयो दुय्हमाना पञ्ञायन्ति, न दधिनिम्मथनं , कुतो ते देवराज इदं उप्पज्जती’’ति. ‘‘भन्ते कस्सपदसबलस्स काले खीरसलाकभत्तदानस्सेतं फल’’न्ति देवराजा आह. अपरभागे सत्था खदिरवनियरेवतस्स पच्चुग्गमनं अट्ठुप्पत्तिं कत्वा थेरं अत्तनो सासने लाभग्गयसग्गप्पत्तानं अग्गट्ठाने ठपेसि.

एवं लाभग्गयसग्गप्पत्तस्स पन इमस्स थेरस्स अरहत्तप्पत्तिं एकच्चे आचरिया एवं वदन्ति – ‘‘हेट्ठा वुत्तनयेन धम्मसेनापतिना ओवादे दिन्ने यं मया कातुं सक्का, तमहं जानिस्सामीति पब्बजित्वा विपस्सनाकम्मट्ठानं गहेत्वा तं दिवसंयेव अञ्ञतरं विवित्तं कुटिकं दिस्वा तं पविसित्वा मातुकुच्छिस्मिं सत्त वस्सानि अत्तना अनुभूतं दुक्खं अनुस्सरित्वा तदनुसारेन अतीतानागते तस्स अवेक्खन्तस्स आदित्ता विय तयो भवा उपट्ठहिंसु. ञाणस्स परिपाकं गतत्ता विपस्सनावीथिं ओतरि, तावदेव मग्गप्पटिपाटिया सब्बेपि आसवे खेपेन्तो अरहत्तं पापुणी’’ति. उभयथापि थेरस्स अरहत्तप्पत्तियेव पकासिता. थेरो पन पभिन्नपटिसम्भिदो छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१२.३१-३९) –

‘‘वरुणो नाम नामेन, देवराजा अहं तदा;

उपट्ठहेसिं सम्बुद्धं, सयोग्गबलवाहनो.

‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;

तूरियं सब्बमादाय, अगमं बोधिमुत्तमं.

‘‘वादितेन च नच्चेन, सम्मताळसमाहितो;

सम्मुखा विय सम्बुद्धं, उपट्ठिं बोधिमुत्तमं.

‘‘उपट्ठहित्वा तं बोधिं, धरणीरुहपादपं;

पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.

‘‘सककम्माभिरद्धोहं, पसन्नो बोधिमुत्तमे;

तेन चित्तप्पसादेन, निम्मानं उपपज्जहं.

‘‘सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा;

मनुस्सेसु च देवेसु, वत्तमानं भवाभवे.

‘‘तिविधग्गी निब्बुता मय्हं, भवा सब्बे समूहता;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘सुबाहू नाम नामेन, चतुत्तिंसासु खत्तिया;

सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखपटिसंवेदनेन पीतिवेगेन उदानेन्तो ‘‘ते मे इज्झिंसु सङ्कप्पा’’ति गाथं अभासि.

६०. तत्थ ते मे इज्झिंसु सङ्कप्पा, यदत्थो पाविसिं कुटिं, विज्जाविमुत्तिं पच्चेसन्ति ये पुब्बे मया कामसङ्कप्पादीनं समुच्छेदकरा नेक्खम्मसङ्कप्पादयो अभिपत्थितायेव ‘‘कदा नु ख्वाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि उपसम्पज्ज विहरन्ती’’ति, विमुत्ताधिप्पायसञ्ञिता विमुत्तिं उद्दिस्स सङ्कप्पा मनोरथा अभिण्हसो अप्पमत्ता यदत्थो यंपयोजनो येसं निप्फादनत्थं कुटिं सुञ्ञागारं विपस्सितुं पाविसिं तिस्सो विज्जा फलविमुत्तिञ्च पच्चेसन्तो, गवेसन्तो ते मे इज्झिंसु ते सब्बेव इदानि मय्हं इज्झिंसु समिज्झिंसु, निप्फन्नकुसलसङ्कप्पो परिपुण्णमनोरथो जातोति अत्थो. तेसं समिद्धभावं दस्सेतुं ‘‘मानानुसयमुज्जह’’न्ति वुत्तं. यस्मा मानानुसयमुज्जहं पजहिं समुच्छिन्दिं, तस्मा ते मे सङ्कप्पा इज्झिंसूति योजना. मानानुसये हि पहीने अप्पहीनो नाम अनुसयो नत्थि, अरहत्तञ्च अधिगतमेव होतीति मानानुसयप्पहानं यथावुत्तसङ्कप्पसमिद्धिया कारणं कत्वा वुत्तं.

सीवलित्थेरगाथावण्णना निट्ठिता.

छट्ठवग्गवण्णना निट्ठिता.

७. सत्तमवग्गो

१. वप्पत्थेरगाथावण्णना

पस्सतिपस्सोति आयस्मतो वप्पत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो ‘‘असुको च असुको च थेरो सत्थु पठमं धम्मपटिग्गाहका अहेसु’’न्ति थोमनं सुत्वा भगवन्तं उपसङ्कमित्वा पत्थनं पट्ठपेसि – ‘‘अहम्पि भगवा अनागते तादिसस्स सम्मासम्बुद्धस्स पठमं धम्मपटिग्गाहकानं अञ्ञतरो भवेय्य’’न्ति, सत्थु सन्तिके सरणगमनञ्च पवेदेसि. सो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवमनुस्सेसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं वासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वप्पोतिस्स नामं अहोसि. सो असितेन इसिना ‘‘सिद्धत्थकुमारो सब्बञ्ञू भविस्सती’’ति ब्याकतो कोण्डञ्ञप्पमुखेहि ब्राह्मणपुत्तेहि सद्धिं घरावासं पहाय तापसपब्बज्जं पब्बजित्वा ‘‘तस्मिं सब्बञ्ञुतं पत्ते तस्स सन्तिके धम्मं सुत्वा अमतं पापुणिस्सामी’’ति उरुवेलायं विहरन्तं महासत्तं छब्बस्सानि पधानं पदहन्तं उपट्ठहित्वा ओळारिकाहारपरिभोगेन निब्बिज्जित्वा इसिपतनं गतो. अभिसम्बुज्झित्वा सत्थारा सत्तसत्ताहानि वीतिनामेत्वा इसिपतनं गन्त्वा धम्मचक्के पवत्तिते पाटिपददिवसे सोतापत्तिफले पतिट्ठितो पञ्चमियं पक्खस्स अञ्ञासिकोण्डञ्ञादीहि सद्धिं अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.२०-३०) –

‘‘उभिन्नं देवराजूनं, सङ्गामो समुपट्ठितो;

अहोसि समुपब्यूळ्हो, महाघोसो अवत्तथ.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, संवेजेसि महाजनं.

‘‘सब्बे देवा अत्तमना, निक्खित्तकवचावुधा;

सम्बुद्धं अभिवादेत्वा, एकग्गासिंसु तावदे.

‘‘मय्हं सङ्कप्पमञ्ञाय, वाचासभिमुदीरयि;

अनुकम्पको लोकविदू, निब्बापेसि महाजनं.

‘‘पदुट्ठचित्तो मनुजो, एकपाणं विहेठयं;

तेन चित्तप्पदोसेन, अपायं उपपज्जति.

‘‘सङ्गामसीसे नागोव, बहू पाणे विहेठयं;

निब्बापेथ सकं चित्तं, मा हञ्ञित्थो पुनप्पुनं.

‘‘द्विन्नम्पि यक्खराजूनं, सेना सा विम्हिता अहु;

सरणञ्च उपागच्छुं, लोकजेट्ठं सुतादिनं.

‘‘सञ्ञापेत्वान जनतं, पदमुद्धरि चक्खुमा;

पेक्खमानोव देवेहि, पक्कामि उत्तरामुखो.

‘‘पठमं सरणं गच्छिं, द्विपदिन्दस्स तादिनो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

‘‘महादुन्दुभिनामा च, सोळसासुं रथेसभा;

तिंसकप्पसहस्सम्हि, राजानो चक्कवत्तिनो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तना पटिलद्धसम्पत्तिं पच्चवेक्खणमुखेन सत्थु गुणमहन्ततं पच्चवेक्खित्वा ‘‘ईदिसं नाम सत्थारं बाहुलिकादिवादेन समुदाचरिम्ह. अहो पुथुज्जनभावो नाम अन्धकरणो अचक्खुकरणो अरियभावोयेव चक्खुकरणो’’ति दस्सेन्तो ‘‘पस्सति पस्सो’’ति गाथं अभासि.

६१. तत्थ पस्सति पस्सोति पस्सति सम्मादिट्ठिया धम्मे अविपरीतं जानाति बुज्झतीति पस्सो, दस्सनसम्पन्नो अरियो, सो पस्सन्तं अविपरीतदस्साविं ‘‘अयं अविपरीतदस्सावी’’ति पस्सति पञ्ञाचक्खुना धम्माधम्मं यथासभावतो जानाति. न केवलं पस्सन्तमेव, अथ खो अपस्सन्तञ्च पस्सति, यो पञ्ञाचक्खुविरहितो धम्मे यथासभावतो न पस्सति, तम्पि अपस्सन्तं पुथुज्जनं ‘‘अन्धो वतायं भवं अचक्खुको’’ति अत्तनो पञ्ञाचक्खुना पस्सति. अपस्सन्तो अपस्सन्तं, पस्सन्तञ्च न पस्सतीति अपस्सन्तो पञ्ञाचक्खुरहितो अन्धबालो तादिसं अन्धबालं अयं धम्माधम्मं यथासभावतो न पस्सतीति यथा अपस्सन्तं न पस्सति न जानाति, एवं अत्तनो पञ्ञाचक्खुना धम्माधम्मं यथासभावतो पस्सन्तञ्च पण्डितं ‘‘अयं एवंविधो’’ति न पस्सति न जानाति, तस्मा अहम्पि पुब्बे दस्सनरहितो सकलं ञेय्यं हत्थामलकं विय पस्सन्तं भगवन्तं अपस्सन्तम्पि पूरणादिं यथासभावतो न पस्सिं, इदानि पन बुद्धानुभावेन सम्पन्नो उभयेपि यथासभावतो पस्सामीति सेवितब्बासेवितब्बेसु अत्तनो अविपरीतपटिपत्तिं दस्सेति.

वप्पत्थेरगाथावण्णना निट्ठिता.

२. वज्जिपुत्तत्थेरगाथावण्णना

एककामयं अरञ्ञेति आयस्मतो वज्जिपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो नागपुप्फकेसरेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अमच्चकुले निब्बत्ति, वज्जिपुत्तोतिस्स नामं अहोसि. सो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो कम्मट्ठानं गहेत्वा वेसालिया अविदूरे अञ्ञतरस्मिं वनसण्डे विहरति. तेन च समयेन वेसालियं उस्सवो अहोसि. तत्थ तत्थ नच्चगीतवादितं पवत्तति, महाजनो हट्ठतुट्ठो उस्सवसम्पत्तिं पच्चनुभोति, तं सुत्वा सो भिक्खु अयोनिसो उम्मुज्जन्तो विवेकं वज्जमानो कम्मट्ठानं विस्सज्जेत्वा अत्तनो अनभिरतिं पकासेन्तो –

‘‘एकका मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;

एतादिसिकाय रत्तिया, को सु नाम अम्हेहि पापियो’’ति. – गाथमाह;

तं सुत्वा वनसण्डे अधिवत्था देवता तं भिक्खुं अनुकम्पमाना ‘‘यदिपि, त्वं भिक्खु, अरञ्ञवासं हीळेन्तो वदसि, विवेककामा पन विद्दसुनो तं बहु मञ्ञन्तियेवा’’ति इममत्थं दस्सेन्ती –

‘‘एकको त्वं अरञ्ञे विहरसि, अपविद्धंव वनस्मिं दारुकं;

तस्स ते बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति. –

गाथं वत्वा, ‘‘कथञ्हि नाम त्वं, भिक्खु, निय्यानिके सम्मासम्बुद्धस्स सासने पब्बजित्वा अनिय्यानिकं वितक्कं वितक्केस्ससी’’ति सन्तज्जेन्ती संवेजेसि . एवं सो भिक्खु ताय देवताय संवेजितो कसाभिहतो विय भद्रो अस्साजानीयो विपस्सनावीथिं ओतरित्वा नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.११.६२-६६) –

‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव भाणुमं;

ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं.

‘‘पुरक्खतं सावकेहि, सागरेहेव मेदनिं;

नागं पग्गय्ह रेणूहि, विपस्सिस्साभिरोपयिं.

‘‘एकनवुतितो कप्पे, यं रेणुमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘पण्णतालीसितो कप्पे, रेणु नामासि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘अयं मे अरहत्तप्पत्तिया अङ्कुसो जातो’’ति अत्तनो देवताय च वुत्तनयं संकड्ढित्वा –

६२.

‘‘एकका मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;

तस्स मे बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति. –

गाथं अभासि.

तस्सत्थो – अनपेक्खभावेन वने छड्डितदारुक्खण्डं विय यदिपि मयं एकका एकाकिनो असहाया इमस्मिं अरञ्ञे विहराम, एवं विहरतो पन तस्स मे बहुका पिहयन्ति मं बहू अत्थकामरूपा कुलपुत्ता अभिपत्थेन्ति, ‘‘अहो वतस्स मयम्पि वज्जिपुत्तत्थेरो विय घरबन्धनं पहाय अरञ्ञे विहरेय्यामा’’ति. यथा किं? नेरयिका विय सग्गगामिनं, यथा नाम नेरयिका अत्तनो पापकम्मेन निरये निब्बत्तसत्ता सग्गगामीनं सग्गूपगामीनं पिहयन्ति – ‘‘अहो वत मयम्पि निरयदुक्खं पहाय सग्गसुखं पच्चनुभवेय्यामा’’ति एवंसम्पदमिदन्ति अत्थो. एत्थ च अत्तनि गरुबहुवचनप्पयोगस्स इच्छितब्बत्ता ‘‘एकका मयं विहरामा’’ति पुन तस्स अत्थस्स एकत्तं सन्धाय ‘‘तस्स मे’’ति एकवचनप्पयोगो कतो. ‘‘तस्स मे’’, ‘‘सग्गगामिन’’न्ति च उभयम्पि ‘पिहयन्ती’ति पदं अपेक्खित्वा उपयोगत्थे सम्पदाननिद्देसो दट्ठब्बो. तं अभिपत्थेन्तीति च तादिसे अरञ्ञवासादिगुणे अभिपत्थेन्ता नाम होन्तीति कत्वा वुत्तं. तस्स मेति वा तस्स मम सन्तिके गुणेति अधिप्पायो.

वज्जिपुत्तत्थेरगाथावण्णना निट्ठिता.

३. पक्खत्थेरगाथावण्णना

चुतापतन्तीति आयस्मतो पक्खत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो एकनवुते कप्पे यक्खसेनापति हुत्वा विपस्सिं भगवन्तं दिस्वा पसन्नमानसो दिब्बवत्थेन पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्केसु देवदहनिगमे साकियराजकुले निब्बत्ति, ‘‘सम्मोदकुमारो’’तिस्स नामं अहोसि. अथस्स दहरकाले वातरोगेन पादा न वहिंसु. सो कतिपयं कालं पीठसप्पी विय विचरि. तेनस्स पक्खोति समञ्ञा जाता. पच्छा अरोगकालेपि तथेव नं सञ्जानन्ति, सो भगवतो ञातिसमागमे पाटिहारियं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो कम्मट्ठानं गहेत्वा अरञ्ञे विहरति. अथेकदिवसं गामं पिण्डाय पविसितुं गच्छन्तो अन्तरामग्गे अञ्ञतरस्मिं रुक्खमूले निसीदि. तस्मिञ्च समये अञ्ञतरो कुललो मंसपेसिं आदाय आकासेन गच्छति, तं बहू कुलला अनुपतित्वा पातेसुं. पातितं मंसपेसिं एको कुललो अग्गहेसि. तं अञ्ञो अच्छिन्दित्वा गण्हि, तं दिस्वा थेरो ‘‘यथायं मंसपेसि, एवं कामा नाम बहुसाधारणा बहुदुक्खा बहुपायासा’’ति – कामेसु आदीनवं नेक्खम्मे च आनिसंसं पच्चवेक्खित्वा विपस्सनं पट्ठपेत्वा ‘‘अनिच्च’’न्तिआदिना मनसिकरोन्तो पिण्डाय चरित्वा कतभत्तकिच्चो दिवाट्ठाने निसीदित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.१-१०) –

‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो;

अट्ठसट्ठिसहस्सेहि, पाविसि बन्धुमं तदा.

‘‘नगरा अभिनिक्खम्म, अगमं दीपचेतियं;

अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहं.

‘‘चुल्लासीतिसहस्सानि, यक्खा मय्हं उपन्तिके;

उपट्ठहन्ति सक्कच्चं, इन्दंव तिदसा गणा.

‘‘भवना अभिनिक्खम्म, दुस्सं पग्गय्हहं तदा;

सिरसा अभिवादेसिं, तञ्चादासिं महेसिनो.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

बुद्धस्स आनुभावेन, वसुधायं पकम्पथ.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

बुद्धे चित्तं पसादेमि, द्विपदिन्दम्हि तादिने.

‘‘सोहं चित्तं पसादेत्वा, दुस्सं दत्वान सत्थुनो;

सरणञ्च उपागच्छिं, सामच्चो सपरिज्जनो.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो पन्नरसे कप्पे, सोळसासुं सुवाहना;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा यदेव संवेगवत्थुं अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अञ्ञा अधिगता, तस्स संकित्तनमुखेन अञ्ञं ब्याकरोन्तो ‘‘चुता पतन्ती’’ति गाथं अभासि.

६३. तत्थ चुताति भट्ठा. पतन्तीति अनुपतन्ति. पतिताति चवनवसेन भूमियं पतिता, आकासे वा सम्पतनवसेन पतिता. गिद्धाति गेधं आपन्ना . पुनरागताति पुनदेव उपगता. -सद्दो सब्बत्थ योजेतब्बो. इदं वुत्तं होति – पतन्ति अनुपतन्ति च इध कुलला, इतरस्स मुखतो चुता च मंसपेसि, चुता पन सा भूमियं पतिता च, गिद्धा गेधं आपन्ना सब्बेव कुलला पुनरागता. यथा चिमे कुलला, एवं संसारे परिब्भमन्ता सत्ता ये कुसलधम्मतो चुता, ते पतन्ति निरयादीसु, एवं पतिता च, सम्पत्तिभवे ठिता तत्थ कामसुखानुयोगवसेन कामभवे रूपारूपभवेसु च भवनिकन्तिवसेन गिद्धा च पुनरागता भवतो अपरिमुत्तत्ता तेन तेन भवगामिना कम्मेन तं तं भवसञ्ञितं दुक्खं आगता एव, एवंभूता इमे सत्ता. मया पन कतं किच्चं परिञ्ञादिभेदं सोळसविधम्पि किच्चं कतं, न दानि तं कातब्बं अत्थि. रतं रम्मं रमितब्बं अरियेहि सब्बसङ्खतविनिस्सटं निब्बानं रतं अभिरतं रम्मं. तेन च सुखेनन्वागतं सुखं फलसमापत्तिसुखेन अनुआगतं उपगतं अच्चन्तसुखं निब्बानं, सुखेन वा सुखापटिपदाभूतेन विपस्सनासुखेन मग्गसुखेन च अन्वागतं फलसुखं निब्बानसुखञ्चाति अत्थो वेदितब्बो.

पक्खत्थेरगाथावण्णना निट्ठिता.

४. विमलकोण्डञ्ञत्थेरगाथावण्णना

दुमव्हयाय उप्पन्नोति विमलकोण्डञ्ञत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा पसन्नमानसो चतूहि सुवण्णपुप्फेहि पूजेसि. भगवा तस्स पसादसंवड्ढनत्थं तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा सुवण्णाभा सकलं तं पदेसं ओत्थरति. तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो हुत्वा भगवन्तं वन्दित्वा तं निमित्तं गहेत्वा अत्तनो गेहं गन्त्वा बुद्धारम्मणं पीतिं अविजहन्तो केनचि रोगेन कालं कत्वा तुसितेसु उपपन्नो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजानं बिम्बिसारं पटिच्च अम्बपालिया कुच्छिम्हि पटिसन्धिं गण्हि. राजा हि बिम्बिसारो तरुणकाले अम्बपालिया रूपसम्पत्तिं सुत्वा सञ्जाताभिलासो कतिपयमनुस्सपरिवारो अञ्ञातकवेसेन वेसालिं गन्त्वा एकरत्तिं ताय संवासं कप्पेसि. तदा अयं तस्सा कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा च गब्भस्स पतिट्ठितभावं तस्स आरोचेसि. राजापि अत्तानं जानापेत्वा दातब्बयुत्तकं दत्वा पक्कामि. सा गब्भस्स परिपाकमन्वाय पुत्तं विजायि, ‘‘विमलो’’तिस्स नामं अहोसि, पच्छा विमलकोण्डञ्ञोति पञ्ञायित्थ. सो वयप्पत्तो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पसन्नमानसो पब्बजित्वा कतपुब्बकिच्चो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.४०-४८) –

‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो;

निसिन्नो जनकायस्स, देसेसि अमतं पदं.

‘‘तस्साहं धम्मं सुत्वान, द्विपदिन्नस्स तादिनो;

सोण्णपुप्फानि चत्तारि, बुद्धस्स अभिरोपयिं.

‘‘सुवण्णच्छदनं आसि, यावता परिसा तदा;

बुद्धाभा च सुवण्णाभा, आलोको विपुलो अहु.

‘‘उदग्गचित्तो सुमनो, वेदजातो कतञ्जली;

वित्तिसञ्जननो तेसं, दिट्ठधम्मसुखावहो.

‘‘आयाचित्वान सम्बुद्धं, वन्दित्वान च सुब्बतं;

पामोज्जं जनयित्वान, सकं भवनुपागमिं.

‘‘भवने उपविट्ठोहं, बुद्धसेट्ठं अनुस्सरिं;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सोळसासिंसु राजानो, नेमिसम्मतनामका;

तेतालीसे इतो कप्पे, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘दुमव्हयाया’’ति गाथं अभासि.

६४. तत्थ दुमव्हयायाति दुमेन अम्बेन अव्हातब्बाय, अम्बपालियाति अत्थो. आधारे चेतं भुम्मवचनं. उप्पन्नोति तस्सा कुच्छियं उप्पन्नो उप्पज्जमानो च. जातो पण्डरकेतुनाति धवलवत्थधजत्ता ‘‘पण्डरकेतू’’ति पञ्ञातेन बिम्बिसाररञ्ञा हेतुभूतेन जातो, तं पटिच्च निब्बत्तोति अत्थो. उप्पन्नोति वा पठमाभिनिब्बत्तिदस्सनं. ततो हि जातोति अभिजातिदस्सनं. विजायनकालतो पट्ठाय हि लोके जातवोहारो. एत्थ च ‘‘दुमव्हयाय उप्पन्नो’’ति इमिना अत्तुक्कंसनभावं अपनेति, अनेकपतिपुत्तानम्पि विसेसाधिगमसम्भवञ्च दीपेति. ‘‘जातो पण्डरकेतुना’’ति इमिना विञ्ञातपितिकदस्सनेन परवम्भनं अपनेति. केतुहाति मानप्पहायी. मानो हि उण्णतिलक्खणत्ता केतु वियाति केतु. तथा हि सो ‘‘केतुकम्यतापच्चुपट्ठानो’’ति वुच्चति. केतुनायेवाति पञ्ञाय एव. पञ्ञा हि अनवज्जधम्मेसु अच्चुग्गतट्ठेन मारसेनप्पमद्दनेन पुब्बङ्गमट्ठेन च अरियानं धजा नाम. तेनाह ‘‘धम्मो हि इसिनं धजो’’ति (सं. नि. २.२४१; अ. नि. ४.४८; जा. २.२१.४९४). महाकेतुं पधंसयीति महाविसयताय महन्ता, सेय्यमानजातिमानादिभेदतो बहवो च मानप्पकारा, इतरे च किलेसधम्मा समुस्सितट्ठेन केतु एतस्साति महाकेतु मारो पापिमा. तं बलविधमनविसयातिक्कमनवसेन अभिभवि निब्बिसेवनं अकासीति. ‘‘महाकेतुं पधंसयी’’ति अत्तानं परं विय दस्सेन्तो अञ्ञापदेसेन अरहत्तं ब्याकासि.

विमलकोण्डञ्ञत्थेरगाथावण्णना निट्ठिता.

५. उक्खेपकतवच्छत्थेरगाथावण्णना

उक्खेपकतवच्छस्साति आयस्मतो उक्खेपकतवच्छत्थेरस्स गाथा. का उप्पत्ति? सोपि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थारं उद्दिस्स माळं करोन्तस्स पूगस्स एकत्थम्भं अलभन्तस्स थम्भं दत्वा सहायकिच्चं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वच्छोतिस्स गोत्ततो आगतनामं. सो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कोसलरट्ठे गामकावासे वसन्तो आगतागतानं भिक्खूनं सन्तिके धम्मं परियापुणाति. ‘‘अयं विनयो इदं सुत्तन्तं अयं अभिधम्मो’’ति पन परिच्छेदं न जानाति. अथेकदिवसं आयस्मन्तं धम्मसेनापतिं पुच्छित्वा यथापरिच्छेदं सब्बं सल्लक्खेसि. धम्मसङ्गीतिया पुब्बेपि पिटकादिसमञ्ञा परियत्तिसद्धम्मे ववत्थिता एव, यतो भिक्खूनं विनयधरादिवोहारो. सो तेपिटकं बुद्धवचनं उग्गण्हन्तो परिपुच्छन्तो तत्थ वुत्ते रूपारूपधम्मे सल्लक्खेत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.१३-२६) –

‘‘सिद्धत्थस्स भगवतो, महापूगगणो अहु;

सरणं गता च ते बुद्धं, सद्दहन्ति तथागतं.

‘‘सब्बे सङ्गम्म मन्तेत्वा, माळं कुब्बन्ति सत्थुनो;

एकत्थम्भं अलभन्ता, विचिनन्ति ब्रहावने.

‘‘तेहं अरञ्ञे दिस्वान, उपगम्म गणं तदा;

अञ्जलिं पग्गहेत्वान, पटिपुच्छिं गणं अहं.

‘‘ते मे पुट्ठा वियाकंसु, सीलवन्तो उपासका;

माळं मयं कत्तुकामा, एकत्थम्भो न लब्भति.

‘‘एकत्थम्भं ममं देथ, अहं दस्सामि सत्थुनो;

आहरिस्सामहं थम्भं, अप्पोस्सुक्का भवन्तु ते.

‘‘ते मे थम्भं पवेच्छिंसु, पसन्ना तुट्ठमानसा;

ततो पटिनिवत्तित्वा, अगमंसु सकं घरं.

‘‘अचिरं गते पूगगणे, थम्भं अहासहं तदा;

हट्ठो हट्ठेन चित्तेन, पठमं उस्सपेसहं.

‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहं;

उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं.

‘‘वज्जमानासु भेरीसु, परिचारेमहं सदा;

पञ्चपञ्ञासकप्पम्हि, राजा आसिं यसोधरो.

‘‘तत्थापि भवनं मय्हं, सत्तभूमं समुग्गतं;

कूटागारवरूपेतं, एकत्थम्भं मनोरमं.

‘‘एकवीसतिकप्पम्हि , उदेनो नाम खत्तियो;

तत्रापि भवनं मय्हं, सत्तभूमं समुग्गतं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

अनुभोमि सुखं सब्बं, एकत्थम्भस्सिदं फलं.

‘‘चतुन्नवुतितो कप्पे, यं थम्भमददं तदा;

दुग्गतिं नाभिजानामि, एकत्थम्भस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा कतकिच्चत्ता अकिलासुभावे ठितो अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अनुकम्पं उपादाय तेपिटकं बुद्धवचनं वीमंसित्वा धम्मं देसेसि. देसेन्तो च एकदिवसं अत्तानं परं विय कत्वा दस्सेन्तो –

६५.

‘‘उक्खेपकतवच्छस्स, सङ्कलितं बहूहि वस्सेहि;

तं भासति गहट्ठानं, सुनिसिन्नो उळारपामोज्जो’’ति. – गाथं अभासि;

तत्थ उक्खेपकतवच्छस्साति कतउक्खेपवच्छस्स, भिक्खुनो सन्तिके विसुं विसुं उग्गहितं विनयपदेसं सुत्तपदेसं अभिधम्मपदेसञ्च यथापरिच्छेदं विनयसुत्ताभिधम्मानंयेव उपरि खिपित्वा सज्झायनवसेन तत्थ तत्थेव पक्खिपित्वा ठितवच्छेनाति अत्थो करणत्थे हि इदं सामिवचनं. सङ्कलितं बहूहि वस्सेहीति बहुकेहि संवच्छरेहि सम्पिण्डनवसेन हदये ठपितं. ‘‘सङ्खलित’’न्तिपि पाठो, सङ्खलितं विय कतं एकाबद्धवसेन वाचुग्गतं कतं. यं बुद्धवचनन्ति वचनसेसो. न्ति तं परियत्तिधम्मं भासति कथेति. गहट्ठानन्ति तेसं येभुय्यताय वुत्तं. सुनिसिन्नोति तस्मिं धम्मे सम्मा निच्चलो निसिन्नो, लाभसक्कारादिं अपच्चासीसन्तो केवलं विमुत्तायतनसीसेयेव ठत्वा कथेतीति अत्थो. तेनाह ‘‘उळारपामोज्जो’’ति फलसमापत्तिसुखवसेन धम्मदेसनावसेनेव च उप्पन्नउळारपामोज्जोति. वुत्तञ्हेतं –

‘‘यथा यथावुसो भिक्खु, यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति तथा तथा सो तस्मिं धम्मे लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्ज’’न्तिआदि (दी. नि. ३.३५५).

उक्खेपकतवच्छत्थेरगाथावण्णना निट्ठिता.

६. मेघियत्थेरगाथावण्णना

अनुसासिमहावीरोति आयस्मतो मेघियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे कुसलबीजानि रोपेन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पापुणि. तस्मिञ्च समये विपस्सी भगवा बुद्धकिच्चस्स परियोसानमागम्म आयुसङ्खारं ओस्सज्जि. तेन पथवीकम्पादीसु उप्पन्नेसु महाजनो भीततसितो अहोसि. अथ नं वेस्सवणो महाराजा तमत्थं विभावेत्वा समस्सासेसि. तं सुत्वा महाजनो संवेगप्पत्तो अहोसि. तत्थायं कुलपुत्तो बुद्धानुभावं सुत्वा सत्थरि सञ्जातगारवबहुमानो उळारं पीतिसोमनस्सं पटिसंवेदेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं साकियराजकुले निब्बत्ति, तस्स मेघियोति नामं अहोसि. सो वयप्पत्तो सत्थु सन्तिके पब्बजित्वा भगवन्तं उपट्ठहन्तो भगवति जालिकायं विहरन्ते किमिकालाय नदिया तीरे रमणीयं अम्बवनं दिस्वा तत्थ विहरितुकामो द्वे वारे भगवता वारेत्वा ततियवारं विस्सज्जितो तत्थ गन्त्वा मिच्छावितक्कमक्खिकाहि खज्जमानो चित्तसमाधिं अलभित्वा सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसि. अथस्स भगवा ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ती’’तिआदिना (उदा. ३१) ओवादं अदासि. सो तस्मिं ओवादे ठत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.५७-६५) –

‘‘यदा विपस्सी लोकग्गो, आयुसङ्खारमोस्सजि;

पथवी सम्पकम्पित्थ, मेदनी जलमेखला.

‘‘ओततं विततं मय्हं, सुविचित्तवटंसकं;

भवनम्पि पकम्पित्थ, बुद्धस्स आयुसङ्खये.

‘‘तासो मय्हं समुप्पन्नो, भवने सम्पकम्पिते;

उप्पादो नु किमत्थाय, आलोको विपुलो अहु.

‘‘वेस्सवणो इधागम्म, निब्बापेसि महाजनं;

पाणभूते भयं नत्थि, एकग्गा होथ संवुता.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

यस्मिं उप्पज्जमानम्हि, पथवी सम्पकम्पति.

‘‘बुद्धानुभावं कित्तेत्वा, कप्पं सग्गम्हि मोदहं;

अवसेसेसु कप्पेसु, कुसलं चरितं मया.

‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

‘‘इतो चुद्दसकप्पम्हि, राजा आसिं पतापवा;

समितो नाम नामेन, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थु सम्मुखा ओवादं लभित्वा ‘‘मया अरहत्तं अधिगत’’न्ति अञ्ञं ब्याकरोन्तो –

६६.

‘‘अनुसासि महावीरो, सब्बधम्मान पारगू;

तस्साहं धम्मं सुत्वान, विहासिं सन्तिके सतो;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ अनुसासीति ‘‘अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ती’’तिआदिना ओवदि अनुसिट्ठिं अदासि. महावीरोति महाविक्कन्तो, वीरियपारमिपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानेन अनञ्ञसाधारणचतुब्बिधसम्मप्पधानसम्पत्तिया च महावीरियोति अत्थो. सब्बधम्मान पारगूति सब्बेसञ्च ञेय्यधम्मानं पारं परियन्तं ञाणगमनेन गतो अधिगतोति सब्बधम्मान पारगू, सब्बञ्ञूति अत्थो. सब्बेसं वा सङ्खतधम्मानं पारभूतं निब्बानं सयम्भूञाणेन गतो अधिगतोति सब्बधम्मान पारगू. तस्साहं धम्मं सुत्वानाति तस्स बुद्धस्स भगवतो सामुक्कंसिकं तं चतुसच्चधम्मं सुणित्वा. विहासिं सन्तिकेति अम्बवने मिच्छावितक्केहि उपद्दुतो चालिका विहारं गन्त्वा सत्थु समीपेयेव विहासिं. सतोति सतिमा, समथविपस्सनाभावनाय अप्पमत्तोति अत्थो. अहन्ति इदं यथा ‘‘अनुसासी’’ति एत्थ ‘‘म’’न्ति एवं ‘‘विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति एत्थ ‘‘मया’’ति परिणामेतब्बं. ‘‘कतं बुद्धस्स सासन’’न्ति च इमिना यथावुत्तं विज्जात्तयानुप्पत्तिमेव सत्थु ओवादपटिकरणभावदस्सनेन परियायन्तरेन पकासेति. सीलक्खन्धादिपरिपूरणमेव हि सत्थु सासनकारिता.

मेघियत्थेरगाथावण्णना निट्ठिता.

७. एकधम्मसवनीयत्थेरगाथावण्णना

किलेसाझापिता मय्हन्ति आयस्मतो एकधम्मसवनीयत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्तो कतिपये भिक्खू मग्गमूळ्हे महारञ्ञे विचरन्ते दिस्वा अनुकम्पमानो अत्तनो भवनतो ओतरित्वा ते समस्सासेत्वा भोजेत्वा यथाधिप्पेतट्ठानं पापेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपे भगवति लोके उप्पज्जित्वा कतबुद्धकिच्चे परिनिब्बुते तस्मिं काले बाराणसिराजा किकी नाम अहोसि. तस्मिं कालङ्कते तस्स पुथुविन्दराजा नाम पुत्तो आसि. तस्स पुत्तो सुसामो नाम. तस्स पुत्तो किकीब्रह्मदत्तो नाम हुत्वा रज्जं कारेन्तो सासने अन्तरहिते धम्मस्सवनं अलभन्तो, ‘‘यो धम्मं देसेति, तस्स सहस्सं दम्मी’’ति घोसापेत्वा एकम्पि धम्मकथिकं अलभन्तो, ‘‘मय्हं पितुपितामहादीनं काले धम्मो संवत्तति, धम्मकथिका सुलभा अहेसुं. इदानि पन चतुप्पदिकगाथामत्तम्पि कथेन्तो दुल्लभो. याव धम्मसञ्ञा न विनस्सति, तावदेव पब्बजिस्सामी’’ति रज्जं पहाय हिमवन्तं उद्दिस्स गच्छन्तं सक्को देवराजा आगन्त्वा, ‘‘अनिच्चा वत सङ्खारा’’ति गाथाय धम्मं कथेत्वा निवत्तेसि. सो निवत्तित्वा बहुं पुञ्ञं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सेतब्यनगरे सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो भगवति सेतब्यनगरे सिंसपावने विहरन्ते सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. तस्स सत्था अज्झासयं ओलोकेत्वा, ‘‘अनिच्चा वत सङ्खारा’’ति इमाय गाथाय धम्मं देसेसि. तस्स तत्थ कताधिकारताय सो अनिच्चसञ्ञाय पाकटतरं हुत्वा उपट्ठिताय पटिलद्धसंवेगो पब्बजित्वा धम्मसम्मसनं पट्ठपेत्वा दुक्खसञ्ञं अनत्तसञ्ञञ्च मनसिकरोन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.६६-७१) –

‘‘पदुमुत्तरबुद्धस्स, सावका वनचारिनो;

विप्पनट्ठा ब्रहारञ्ञे, अन्धाव अनुसुय्यरे.

‘‘अनुस्सरित्वा सम्बुद्धं, पदुमुत्तरनायकं;

तस्स ते मुनिनो पुत्ता, विप्पनट्ठा महावने.

‘‘भवना ओरुहित्वान, अगमिं भिक्खुसन्तिकं;

तेसं मग्गञ्च आचिक्खिं, भोजनञ्च अदासहं.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

‘‘सचक्खू नाम नामेन, द्वादस चक्कवत्तिनो;

सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

तस्स एकेनेव धम्मस्सवनेन निप्फन्नकिच्चत्ता एकधम्मसवनीयोत्वेव समञ्ञा अहोसि. सो अरहा हुत्वा अञ्ञं ब्याकरोन्तो –

६७.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. – गाथं अभासि;

तत्थ किलेसाति यस्मिं सन्ताने उप्पन्ना, तं किलेसेन्ति विबाधेन्ति उपतापेन्ति वाति किलेसा, रागादयो. झापिताति इन्दग्गिना विय रुक्खगच्छादयो अरियमग्गञाणग्गिना समूलं दड्ढा. मय्हन्ति मया, मम सन्ताने वा. भवा सब्बे समूहताति कामकम्मभवादयो सब्बे भवा समुग्घाटिता किलेसानं झापितत्ता. सति हि किलेसवट्टे कम्मवट्टेन भवितब्बं. कम्मभवानं समूहतत्ता एव च उपपत्तिभवापि समूहता एव अनुप्पत्तिधम्मताय आपादितत्ता. विक्खीणो जातिसंसारोति जातिआदिको –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –

वुत्तलक्खणो संसारो विसेसतो खीणो, तस्मा नत्थि दानि पुनब्भवो. यस्मा आयतिं पुनब्भवो नत्थि, तस्मा विक्खीणो जातिसंसारो. तस्मा च पुनब्भवो नत्थि, यस्मा भवा सब्बे समूहताति आवत्तेत्वा वत्तब्बं. अथ वा विक्खीणो जातिसंसारो, ततो एव नत्थि दानि पुनब्भवोति योजेतब्बं.

एकधम्मसवनीयत्थेरगाथावण्णना निट्ठिता.

८. एकुदानियत्थेरगाथावण्णना

अधिचेतसोअप्पमज्जतोति आयस्मतो एकुदानियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो अत्थदस्सिस्स भगवतो काले यक्खसेनापति हुत्वा निब्बत्तो सत्थरि परिनिब्बुते, ‘‘अलाभा वत मे, दुल्लद्धं वत मे, योहं सत्थुधरमानकाले दानादिपुञ्ञं कातुं नालत्थ’’न्ति परिदेवसोकमापन्नो अहोसि. अथ नं सागरो नाम सत्थु सावको सोकं विनोदेत्वा सत्थु थूपपूजायं नियोजेसि. सो पञ्च वस्सानि थूपं पूजेत्वा ततो चुतो तेन पुञ्ञेन देवमनुस्सेसु एव संसरन्तो कस्सपस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो कालेन कालं सत्थु सन्तिकं उपसङ्कमि. तस्मिञ्च समये सत्था ‘‘अधिचेतसो’’ति गाथाय सावके अभिण्हं ओवदि. सो तं सुत्वा सद्धाजातो पब्बजि. पब्बजित्वा च पन तमेव गाथं पुनप्पुनं परिवत्तेति. सो तत्थ वीसतिवस्ससहस्सानि समणधम्मं करोन्तो ञाणस्स अपरिपक्कत्ता विसेसं निब्बत्तेतु नासक्खि. ततो पन चुतो देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्तो विञ्ञुतं पत्वा जेतवनपटिग्गहणसमये बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो अरञ्ञे विहरन्तो सत्थु सन्तिकं अगमासि. तस्मिञ्च समये सत्था आयस्मन्तं सारिपुत्तं अत्तनो अविदूरे अधिचित्तमनुयुत्तं दिस्वा ‘‘अधिचेतसो’’ति इमं उदानं उदानेसि. तं सुत्वा अयं चिरकालं भावनाय अरञ्ञे विहरन्तोपि कालेन कालं तमेव गाथं उदानेति, तेनस्स एकुदानियोति समञ्ञा उदपादि. सो अथेकदिवसं चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.७२-८१) –

‘‘अत्थदस्सिम्हि सुगते, निब्बुते समनन्तरा;

यक्खयोनिं उपपज्जिं, यसं पत्तो चहं तदा.

‘‘दुल्लद्धं वत मे आसि, दुप्पभातं दुरुट्ठितं;

यं मे भोगे विज्जमाने, परिनिब्बायि चक्खुमा.

‘‘मम सङ्कप्पमञ्ञाय, सागरो नाम सावको;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

‘‘किं नु सोचसि मा भायि, चर धम्मं सुमेधस;

अनुप्पदिन्ना बुद्धेन, सब्बेसं बीजसम्पदा.

‘‘यो चे पूरेय्य सम्बुद्धं, तिट्ठन्तं लोकनायकं;

धातुं सासपमत्तम्पि, निब्बुतस्सापि पूजये.

‘‘समे चित्तप्पसादम्हि, समं पुञ्ञं महग्गतं;

तस्मा थूपं करित्वान, पूजेहि जिनधातुयो.

‘‘सागरस्स वचो सुत्वा, बुद्धथूपं अकासहं;

पञ्चवस्से परिचरिं, मुनिनो थूपमुत्तमं.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

सम्पत्तिं अनुभोत्वान, अरहत्तमपापुणिं.

‘‘भूरिपञ्ञा च चत्तारो, सत्तकप्पसते इतो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्तो एकदिवसं आयस्मता धम्मभण्डागारिकेन पटिभानं वीमंसितुं, ‘‘आवुसो, मय्हं धम्मं भणाही’’ति अज्झिट्ठो चिरकालपरिचितत्ता –

६८.

‘‘अधिचेतसो अप्पमज्जतो, मुनिनो मोनपथेसु सिक्खतो;

सोका न भवन्ति तादिनो, उपसन्तस्स सदा सतीमतो’’ति. (उदा. ३७) –

इममेव गाथं अभासि.

तत्थ अधिचेतसोति अधिचित्तवतो, सब्बचित्तानं अधिकेन अरहत्तफलचित्तेन समन्नागतस्साति अत्थो. अप्पमज्जतोति नप्पमज्जतो, अप्पमादेन अनवज्जधम्मेसु सातच्चकिरियाय समन्नागतस्साति वुत्तं होति. मुनिनोति ‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति (ध. प. २६९; महानि. १४९; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २१) एवं उभयलोकमुननेन वा, मोनं वुच्चति ञाणं, तेन अरहत्तफलपञ्ञासङ्खातेन मोनेन समन्नागतताय वा खीणासवो मुनि नाम, तस्स मुनिनो. मोनपथेसु सिक्खतोति अरहत्तञाणसङ्खातस्स मोनस्स पथेसु उपायमग्गेसु सत्ततिंसबोधिपक्खियधम्मेसु, तीसु वा सिक्खासु सिक्खतो. इदञ्च पुब्बभागपटिपदं गहेत्वा वुत्तं. परिनिट्ठितसिक्खो हि अरहा, तस्मा एवं सिक्खतो, इमाय सिक्खाय मुनिभावं पत्तस्स मुनिनोति एवमेत्थ अत्थो दट्ठब्बो. यस्मा चेतदेवं तस्मा हेट्ठिममग्गफलचित्तानं वसेन अधिचेतसो, चतुसच्चसम्बोधिपटिपत्तियं अप्पमादवसेन अप्पमज्जतो, अग्गमग्गञाणसमन्नागमेन मुनिनोति एवमेतेसं पदानं अत्थो युज्जतियेव. अथ वा ‘‘अप्पमज्जतो सिक्खतो’’ पधानहेतू अक्खाताति दट्ठब्बा. तस्मा अप्पमज्जनहेतु सिक्खनहेतु च अधिचेतसोति अत्थो.

सोका न भवन्ति तादिनोति तादिसस्स खीणासवमुनिनो अब्भन्तरे इट्ठवियोगादिवत्थुका सोका चित्तसन्तापा न होन्ति. अथ वा तादिलक्खणप्पत्तस्स असेक्खमुनिनो सोका न भवन्तीति. उपसन्तस्साति रागादीनं अच्चन्तूपसमेन उपसन्तस्स. सदा सतीमतोति सतिवेपुल्लप्पत्तिया निच्चकालं सतिया अविरहितस्स.

एत्थ च ‘‘अधिचेतसो’’ति इमिना अधिचित्तसिक्खा, ‘‘अप्पमज्जतो’’ति इमिना अधिसीलसिक्खा, ‘‘मुनिनो मोनपथेसु सिक्खतो’’ति एतेहि अधिपञ्ञासिक्खा. ‘‘मुनिनो’’ति वा एतेन अधिपञ्ञासिक्खा, ‘‘मोनपथेसु सिक्खतो’’ति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागपटिपदा, ‘‘सोका न भवन्ती’’तिआदीहि सिक्खापारिपूरिया आनिसंसा पकासिताति वेदितब्बं अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसि.

एकुदानियत्थेरगाथावण्णना निट्ठिता.

९. छन्नत्थेरगाथावण्णना

सुत्वानधम्मं महतो महारसन्ति आयस्मतो छन्नत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिद्धत्थं भगवन्तं अञ्ञतरं रुक्खमूलं उपगच्छन्तं दिस्वा पसन्नचित्तो मुदुसम्फस्सं पण्णसन्थरं सन्थरित्वा अदासि. पुप्फेहि च समन्ततो ओकिरित्वा पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा पुनपि अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो अम्हाकं भगवतो काले सुद्धोदनमहाराजस्स गेहे दासिया कुच्छिम्हि निब्बत्ति, छन्नोतिस्स नामं अहोसि, बोधिसत्तेन सहजातो. सो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा भगवति पेमेन, ‘‘अम्हाकं बुद्धो, अम्हाकं धम्मो’’ति ममत्तं उप्पादेत्वा सिनेहं छिन्दितुं असक्कोन्तो समणधम्मं अकत्वा सत्थरि परिनिब्बुते सत्थारा आणत्तविधिना कतेन ब्रह्मदण्डेन सन्तज्जितो संवेगप्पत्तो हुत्वा सिनेहं छिन्दित्वा विपस्सन्तो नचिरेनेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१०.४५-५०) –

‘‘सिद्धत्थस्स भगवतो, अदासिं पण्णसन्थरं;

समन्ता उपहारञ्च, कुसुमं ओकिरिं अहं.

‘‘पासादेवं गुणं रम्मं, अनुभोमि महारहं;

महग्घानि च पुप्फानि, सयनेभिसवन्ति मे.

‘‘सयनेहं तुवट्टामि, विचित्ते पुप्फसन्थते;

पुप्फवुट्ठि च सयने, अभिवस्सति तावदे.

‘‘चतुन्नवुतितो कप्पे, अदासिं पण्णसन्थरं;

दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं.

‘‘तिणसन्थरका नाम, सत्तेते चक्कवत्तिनो;

इतो ते पञ्चमे कप्पे, उप्पज्जिंसु जनाधिपा.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखसन्तप्पितो पीतिवेगविस्सट्ठं उदानं उदानेन्तो –

६९.

‘‘सुत्वान धम्मं महतो महारसं,

सब्बञ्ञुतञ्ञाणवरेन देसितं;

मग्गं पपज्जिं अमतस्स पत्तिया,

सो योगक्खेमस्स पथस्स कोविदो’’ति. – गाथं अभासि;

तत्थ सुत्वानाति सुणित्वा, सोतेन गहेत्वा ओहितसोतो सोतद्वारानुसारेन उपधारेत्वा. धम्मन्ति चतुसच्चधम्मं. महतोति भगवतो. भगवा हि महन्तेहि उळारतमेहि सीलादिगुणेहि समन्नागतत्ता, सदेवकेन लोकेन विसेसतो महनीयताय च ‘‘महा’’ति वुच्चति, या तस्स महासमणोति समञ्ञा जाता. निस्सक्कवचनञ्चेतं ‘‘महतो धम्मं सुत्वाना’’ति. महारसन्ति विमुत्तिरसस्स दायकत्ता उळाररसं. सब्बञ्ञुतञ्ञाणवरेन देसितन्ति सब्बं जानातीति सब्बञ्ञू, तस्स भावो सब्बञ्ञुता. ञाणमेव वरं, ञाणेसु वा वरन्ति ञाणवरं, सब्बञ्ञुता ञाणवरं एतस्साति सब्बञ्ञुतञ्ञाणवरो, भगवा. तेन सब्बञ्ञुतञ्ञाणसङ्खातअग्गञाणेन वा करणभूतेन देसितं कथितं धम्मं सुत्वानाति योजना. यं पनेत्थ वत्तब्बं, तं परमत्थदीपनियं इतिवुत्तकवण्णनायं वुत्तनयेन वेदितब्बं. मग्गन्ति अट्ठङ्गिकं अरियमग्गं. पपज्जिन्ति पटिपज्जिं. अमतस्स पत्तियाति निब्बानस्स अधिगमाय उपायभूतं पटिपज्जिन्ति योजना. सोति सो भगवा. योगक्खेमस्स पथस्स कोविदोति चतूहि योगेहि अनुपद्दुतस्स निब्बानस्स यो पथो, तस्स कोविदो तत्थ सुकुसलो. अयञ्हेत्थ अत्थो – भगवतो चतुसच्चदेसनं सुत्वा अमताधिगमूपायमग्गं अहं पटिपज्जिं पटिपज्जनमग्गं मया कतं, सो एव पन भगवा सब्बथा योगक्खेमस्स पथस्स कोविदो, परसन्ताने वा परमनेसु कुसलो, यस्स संविधानमागम्म अहम्पि मग्गं पटिपज्जिन्ति. अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

छन्नत्थेरगाथावण्णना निट्ठिता.

१०. पुण्णत्थेरगाथावण्णना

सीलमेवाति आयस्मतो पुण्णत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे बुद्धसुञ्ञे लोके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तप्पदेसे पण्णकुटिं कत्वा वासं कप्पेसि. तस्स वसनट्ठानस्स अविदूरे एकस्मिं पब्भारे पच्चेकबुद्धो आबाधिको हुत्वा परिनिब्बायि, तस्स परिनिब्बानसमये महा आलोको अहोसि. तं दिस्वा सो, ‘‘कथं नु खो अयं आलोको उप्पन्नो’’ति वीमंसनवसेन इतो चितो च आहिण्डन्तो पब्भारे पच्चेकसम्बुद्धं परिनिब्बुतं दिस्वा गन्धदारूनि संकड्ढित्वा सरीरं झापेत्वा गन्धोदकेन उपसिञ्चि. तत्थेको देवपुत्तो अन्तलिक्खे ठत्वा एवमाह – ‘‘साधु, साधु, सप्पुरिस, बहुं तया पुञ्ञं पसवन्तेन पूरितं सुगतिसंवत्तनियं कम्मं तेन त्वं सुगतीसुयेव उप्पज्जिस्ससि, ‘पुण्णो’ति च ते नामं भविस्सती’’ति. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुनापरन्तजनपदे सुप्पारकपट्टने गहपतिकुले निब्बत्ति, पुण्णोतिस्स नामं अहोसि. सो वयप्पत्तो वाणिज्जवसेन महता सत्थेन सद्धिं सावत्थिं गतो. तेन च समयेन भगवा सावत्थियं विहरति. अथ सो सावत्थिवासीहि उपासकेहि सद्धिं विहारं गतो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तपटिवत्तेहि आचरियुपज्झाये आराधेन्तो विहासि. सो एकदिवसं सत्थारं उपसङ्कमित्वा, ‘‘साधु मं, भन्ते भगवा, संखित्तेन ओवादेन ओवदतु, यमहं सुत्वा सुनापरन्तजनपदे विहरेय्य’’न्ति आह. तस्स भगवा, ‘‘सन्ति खो, पुण्ण, चक्खुविञ्ञेय्या रूपा’’तिआदिना (म. नि. ३.३९५; सं. नि. ४.८८) ओवादं दत्वा सीहनादं नदापेत्वा विस्सज्जेसि. सो भगवन्तं वन्दित्वा सुनापरन्तजनपदं गन्त्वा सुप्पारकपट्टने विहरन्तो समथविपस्सनं उस्सुक्कापेत्वा तिस्सो विज्जा सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.४१.२९-४४) –

‘‘पब्भारकूटं निस्साय, सयम्भू अपराजितो;

आबाधिको च सो बुद्धो, वसति पब्बतन्तरे.

‘‘मम अस्समसामन्ता, पनादो आसि तावदे;

बुद्धे निब्बायमानम्हि, आलोको उदपज्जथ.

‘‘यावता वनसण्डस्मिं, अच्छकोकतरच्छका;

वाळा च केसरी सब्बे, अभिगज्जिंसु तावदे.

‘‘उप्पातं तमहं दिस्वा, पब्भारं अगमासहं;

तत्थद्दसासिं सम्बुद्धं, निब्बुतं अपराजितं.

‘‘सुफुल्लं सालराजंव, सतरंसिंव उग्गतं;

वीतच्चिकंव अङ्गारं, निब्बुतं अपराजितं.

‘‘तिणं कट्ठञ्च पूरेत्वा, चितकं तत्थकासहं;

चितकं सुकतं कत्वा, सरीरं झापयिं अहं.

‘‘सरीरं झापयित्वान, गन्धतोयं समोकिरिं;

अन्तलिक्खे ठितो यक्खो, नाममग्गहि तावदे.

‘‘यं पूरितं तया किच्चं, सयम्भुस्स महेसिनो;

पुण्णको नाम नामेन, सदा होहि तुवं मुने.

‘‘तम्हा काया चवित्वान, देवलोकं अगच्छहं;

तत्थ दिब्बमयो गन्धो, अन्तलिक्खा पवस्सति.

‘‘तत्रापि नामधेय्यं मे, पुण्णकोति अहू तदा;

देवभूतो मनुस्सो वा, सङ्कप्पं पूरयामहं.

‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो;

इधापि पुण्णको नाम, नामधेय्यं पकासति.

‘‘तोसयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, तनुकिच्चस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो बहू मनुस्से सासने अभिप्पसादेसि. यतो पञ्चसतमत्ता पुरिसा उपासकत्तं पञ्चसतमत्ता च इत्थियो उपासिकाभावं पटिवेदेसुं. सो तत्थ रत्तचन्दनेन चन्दनमाळं नाम गन्धकुटिं कारापेत्वा, ‘‘सत्था पञ्चहि भिक्खुसतेहि सद्धिं माळं पटिच्छतू’’ति भगवन्तं पुप्फदूतेन निमन्तेसि . भगवा च इद्धानुभावेन तत्तकेहि भिक्खूहि सद्धिं तत्थ गन्त्वा चन्दनमाळं पटिग्गहेत्वा अरुणे अनुट्ठितेयेव पच्चागमासि. थेरो अपरभागे परिनिब्बानसमये अञ्ञं ब्याकरोन्तो –

७०.

‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो;

मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति. – गाथं अभासि;

तत्थ सीलन्ति सीलनट्ठेन सीलं, पतिट्ठानट्ठेन समाधानट्ठेन चाति अत्थो. सीलञ्हि सब्बगुणानं पतिट्ठा, तेनाह – ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं. नि. १.२३; पेटको. २२; विसुद्धि. १.१). समादहति च तं कायवाचाअविप्पकिण्णं करोतीति अत्थो. तयिदं सीलमेव अग्गं सब्बगुणानं मूलभावतो पमुखभावतो च. यथाह – ‘‘तस्मातिह, त्वं भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं सीलञ्च सुविसुद्ध’’न्ति (सं. नि. ५.३६९), ‘‘पातिमोक्खन्ति मुखमेतं पमुखमेत’’न्ति (महाव. १३५) च आदि. इधाति निपातमत्तं. पञ्ञवाति ञाणसम्पन्नो. सो उत्तमो सेट्ठो पवरोति पुग्गलाधिट्ठानाय गाथाय पञ्ञाययेव सेट्ठभावं दस्सेति. पञ्ञुत्तरा हि कुसला धम्मा. इदानि तं सीलपञ्ञानं अग्गसेट्ठभावं कारणतो दस्सेति ‘‘मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति च. सीलपञ्ञाणहेतु पटिपक्खजयो कामकिलेसजयो होतीति अत्थो.

पुण्णत्थेरगाथावण्णना निट्ठिता.

सत्तमवग्गवण्णना निट्ठिता.

८. अट्ठमवग्गो

१. वच्छपालत्थेरगाथावण्णना

सुसुखुमनिपुणत्थदस्सिनाति आयस्मतो वच्छपालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि आचिनन्तो देवमनुस्सेसु संसरन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा अग्गिं परिचरन्तो एकदिवसं महतिया कंसपातिया पायासं आदाय दक्खिणेय्यं परियेसन्तो विपस्सिं भगवन्तं आकासे चङ्कमन्तं दिस्वा अच्छरियब्भुतचित्तजातो भगवन्तं अभिवादेत्वा दातुकामतं दस्सेसि. पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वच्छपालोतिस्स नामं अहोसि. सो बिम्बिसारसमागमे उरुवेलकस्सपत्थेरेन इद्धिपाटिहारियं दस्सेत्वा सत्थु परमनिपच्चकारे कते तं दिस्वा पटिलद्धसद्धो पब्बजित्वा सत्ताहपब्बजितो एव विपस्सनं वड्ढेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१३.२६-३४) –

‘‘सुवण्णवण्णो सम्बुद्धो, बात्तिंसवरलक्खणो;

पवना अभिनिक्खन्तो, भिक्खुसङ्घपुरक्खतो.

‘‘महच्चा कंसपातिया, वड्ढेत्वा पायसं अहं;

आहुतिं यिट्ठुकामो सो, उपनेसिं बलिं अहं.

‘‘भगवा तम्हि समये, लोकजेट्ठो नरासभो;

चङ्कमं सुसमारूळ्हो, अम्बरे अनिलायने.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

ठपयित्वा कंसपातिं, विपस्सिं अभिवादयिं.

‘‘तुवं देवोसि सब्बञ्ञू, सदेवे सहमानुसे;

अनुकम्पं उपादाय, पटिग्गण्ह महामुनि.

‘‘पटिग्गहेसि भगवा, सब्बञ्ञू लोकनायको;

मम सङ्कप्पमञ्ञाय, सत्था लोके महामुनि.

‘‘एकनवुतितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, पायासस्स इदं फलं.

‘‘एकतालीसितो कप्पे, बुद्धो नामासि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सुखेनेव अत्तना निब्बानस्स अधिगतभावं विभावेन्तो –

७१.

‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;

संसेवितवुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति. –

इमं गाथं अभासि.

तत्थ सुसुखुमनिपुणत्थदस्सिनाति अतिविय दुद्दसट्ठेन सुखुमे, सण्हट्ठेन निपुणे सच्चपटिच्चसमुप्पादादिअत्थे अनिच्चतादिं ओरोपेत्वा पस्सतीति सुसुखुमनिपुणत्थदस्सी, तेन. मतिकुसलेनाति मतिया पञ्ञाय कुसलेन छेकेन, ‘‘एवं पवत्तमानस्स पञ्ञा वड्ढति, एवं न वड्ढती’’ति धम्मविचयसम्बोज्झङ्गपञ्ञाय उप्पादने कुसलेन. निवातवुत्तिनाति सब्रह्मचारीसु निवातनीचवत्तनसीलेन, वुड्ढेसु नवेसु च यथानुरूपपटिपत्तिना. संसेवितवुद्धसीलिनाति संसेवितं आचिण्णं वुद्धसीलं संसेवितवुद्धसीलं, तं यस्स अत्थि, तेन संसेवितवुद्धसीलिना. अथ वा संसेविता उपासिता वुद्धसीलिनो एतेनाति संसेवितवुद्धसीली, तेन . हीतिसद्दो हेतुअत्थो. यस्मा यो निवातवुत्ति संसेवितवुद्धसीली मतिकुसलो सुसुखुमनिपुणत्थदस्सी च, तस्मा निब्बानं न तस्स दुल्लभन्ति अत्थो. निवातवुत्तिताय हि संसेवितवुद्धसीलिताय च पण्डिता तं ओवदितब्बं अनुसासितब्बं मञ्ञन्ति, तेसञ्च ओवादे ठितो सयं मतिकुसलताय सुसुखुमनिपुणत्थदस्सिताय च विपस्सनाय कम्मं करोन्तो नचिरस्सेव निब्बानं अधिगच्छतीति, अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

वच्छपालत्थेरगाथावण्णना निट्ठिता.

२. आतुमत्थेरगाथावण्णना

यथाकळीरो सुसु वड्ढितग्गोति आयस्मतो आतुमत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं आचिनन्तो इतो एकनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो विपस्सिं भगवन्तं अन्तरवीथियं गच्छन्तं दिस्वा पसन्नमानसो गन्धोदकेन गन्धचुण्णेन च पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं सुगतीसुयेव संसरन्तो कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं अकासि, ञाणस्स पन अपरिपक्कत्ता विसेसं निब्बत्तेतुं नासक्खि. अथ इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिपुत्तो हुत्वा निब्बत्ति, आतुमोतिस्स नामं अहोसि. तस्स वयप्पत्तस्स माता ‘‘पुत्तस्स मे भरियं आनेस्सामा’’ति ञातकेहि सम्मन्तेसि. सो तं उपधारेत्वा हेतुसम्पत्तिया चोदियमानो ‘‘किं मय्हं घरावासेन, इदानेव पब्बजिस्सामी’’ति भिक्खूनं सन्तिकं गन्त्वा पब्बजि. पब्बजितम्पि नं माता उप्पब्बाजेतुकामा नानानयेहि पलोभेति. सो तस्सा अवसरं अदत्वा अत्तनो अज्झासयं पकासेन्तो –

७२.

‘‘यथा कळीरो सुसु वड्ढितग्गो, दुन्निक्खमो होति पसाखजातो;

एवं अहं भरियायानीताय, अनुमञ्ञ मं पब्बजितोम्हि दानी’’ति. –

गाथं अभासि.

तत्थ कळीरोति अङ्कुरो, इध पन वंसङ्कुरो अधिप्पेतो. सुसूति तरुणो. वड्ढितग्गोति पवड्ढितसाखो. सुसुवड्ढितग्गोति वा सुट्ठु वड्ढितसाखो सञ्जातपत्तसाखो. दुन्निक्खमोति वेळुगुम्बतो निक्खामेतुं नीहरितुं असक्कुणेय्यो. पसाखजातोति जातपसाखो, साखानम्पि पब्बे पब्बे उप्पन्नअनुसाखो. एवं अहं भरियायानीतायाति यथा वंसो वड्ढितग्गो वंसन्तरेसु संसट्ठ साखापसाखो वेळुगुम्बतो दुन्नीहरणीयो होति, एवं अहम्पि भरियाय मय्हं आनीताय पुत्तधीतादिवसेन वड्ढितग्गो आसत्तिवसेन घरावासतो दुन्नीहरणीयो भवेय्यं. यथा पन वंसकळीरो असञ्जातसाखबन्धो वेळुगुम्बतो सुनीहरणीयोव होति, एवं अहम्पि असञ्जातपुत्तदारादिबन्धो सुनीहरणीयो होमि, तस्मा अनानीताय एव भरियाय अनुमञ्ञ मं अत्तनाव मं अनुजानापेत्वा. पब्बजितोम्हि दानीति, ‘‘इदानि पन पब्बजितो अम्हि, साधु सुट्ठू’’ति अत्तनो नेक्खम्माभिरतिं पकासेसि, अथ वा ‘‘अनुमञ्ञ मं पब्बजितोम्हि दानी’’ति मातु कथेति. अयञ्हेत्थ अत्थो – यदिपि ताय पुब्बे नानुमतं, इदानि पन पब्बजितो अम्हि, तस्मा अनुमञ्ञ अनुजानाहि मं समणभावेयेव ठातुं, नाहं तया निवत्तनीयोति . एवं पन कथेन्तो यथाठितोव विपस्सनं वड्ढेत्वा मग्गपटिपाटिया किलेसे खेपेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१३.३५-४०) –

‘‘निसज्ज पासादवरे, विपस्सिं अद्दसं जिनं;

ककुधं विलसन्तंव, सब्बञ्ञुं तमनासकं.

‘‘पासादस्साविदूरे च, गच्छति लोकनायको;

पभा निद्धावते तस्स, यथा च सतरंसिनो.

‘‘गन्धोदकञ्च पग्गय्ह, बुद्धसेट्ठं समोकिरिं;

तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.

‘‘एकनवुतितो कप्पे, यं गन्धोदकमाकिरिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकतिंसे इतो कप्पे, सुगन्धो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा मातरं आपुच्छित्वा तस्सा पेक्खन्तियायेव आकासेन पक्कामि. सो अरहत्तप्पत्तिया उत्तरिकालम्पि अन्तरन्तरा तमेव गाथं पच्चुदाहासि.

तत्थ ‘‘पब्बजितोम्ही’’ति इमिनापदेसेन अयम्पि थेरस्स अञ्ञाब्याकरणगाथा अहोसि अत्तनो सन्ताने रागादिमलस्स पब्बाजितभावदीपनतो. तेनाह भगवा – ‘‘पब्बाजयमत्तनो मलं, तस्मा ‘पब्बजितो’ति वुच्चती’’ति (ध. प. ३८८).

आतुमत्थेरगाथावण्णना निट्ठिता.

३. माणवत्थेरगाथावण्णना

जिण्णञ्च दिस्वा दुखितञ्च ब्याधितन्ति आयस्मतो माणवत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा लक्खणधरो हुत्वा विपस्सिस्स भगवतो अभिजातिया लक्खणानि परिग्गहेत्वा पुब्बनिमित्तानि सावेत्वा, ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति ब्याकरित्वा नानानयेहि थोमेत्वा अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालस्स गेहे निब्बत्तित्वा याव सत्तवस्सानि, ताव अन्तोघरेयेव वड्ढित्वा सत्तमे संवच्छरे उपनयनत्थं उय्यानं नीतो अन्तरामग्गे जिण्णातुरमते दिस्वा तेसं अदिट्ठपुब्बत्ता ते परिजने पुच्छित्वा जरारोगमरणसभावं सुत्वा सञ्जातसंवेगो ततो अनिवत्तन्तो विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा मातापितरो अनुजानापेत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१३.४१-६४) –

‘‘जायमाने विपस्सिम्हि, निमित्तं ब्याकरिं अहं;

निब्बापयिञ्च जनतं, बुद्धो लोके भविस्सति.

‘‘यस्मिञ्च जायमानस्मिं, दससहस्सि कम्पति;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, आलोको विपुलो अहु;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, सरितायो न सन्दयुं;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, अवीचग्गि न पज्जलि;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, पक्खिसङ्घो न सञ्चरि;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, वातक्खन्धो न वायति;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, सब्बरतनानि जोतयुं;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘यस्मिञ्च जायमानस्मिं, सत्तासुं पदविक्कमा;

सो दानि भगवा सत्था, धम्मं देसेति चक्खुमा.

‘‘जातमत्तो च सम्बुद्धो, दिसा सब्बा विलोकयि;

वाचासभिमुदीरेसि, एसा बुद्धान धम्मता.

‘‘संवेजयित्वा जनतं, थवित्वा लोकनायकं;

सम्बुद्धं अभिवादेत्वा, पक्कामिं पाचिनामुखो.

‘‘एकनवुतितो कप्पे, यं बुद्धमभिथोमयिं;

दुग्गतिं नाभिजानामि, थोमनाय इदं फलं.

‘‘इतो नवुतिकप्पम्हि, सम्मुखाथविकव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘पथवीदुन्दुभि नाम, एकूननवुतिम्हितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘अट्ठासीतिम्हितो कप्पे, ओभासो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘सत्तासीतिम्हितो कप्पे, सरितच्छेदनव्हयो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘अग्गिनिब्बापनो नाम, कप्पानं छळसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘गतिपच्छेदनो नाम, कप्पानं पञ्चसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘राजा वातसमो नाम, कप्पानं चुल्लसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘रतनपज्जलो नाम, कप्पानं तेअसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘पदविक्कमनो नाम, कप्पानं द्वेअसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘राजा विलोकनो नाम, कप्पानं एकसीतिया;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘गिरसारोति नामेन, कप्पेसीतिम्हि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अधिगतारहत्तो पन भिक्खूहि, ‘‘केन, त्वं आवुसो, संवेगेन अतिदहरोव समानो पब्बजितो’’ति पुच्छितो अत्तनो पब्बज्जानिमित्तकित्तनापदेसेन अञ्ञं ब्याकरोन्तो –

७३.

‘‘जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं;

ततो अहं निक्खमितून पब्बजिं, पहाय कामानि मनोरमानी’’ति. –

गाथं अभासि.

तत्थ जिण्णन्ति जराय अभिभूतं, खण्डिच्चपालिच्चवलित्तचतादीहि समङ्गीभूतं. दुखितन्ति दुक्खप्पत्तं. ब्याधितन्ति गिलानं. एत्थ च ‘‘ब्याधित’’न्ति वुत्तेपि दुक्खप्पत्तभावो सिद्धो, ‘‘दुखित’’न्ति वचनं तस्स बाळ्हगिलानभावपरिदीपनत्थं. मतन्ति कालङ्कतं, यस्मा कालङ्कतो आयुनो खयं वयं भेदं गतो नाम होति, तस्मा वुत्तं ‘‘गतमायुसङ्खय’’न्ति. तस्मा जिण्णब्याधिमतानं दिट्ठत्ता, ‘‘इमे जरादयो नाम न इमेसंयेव, अथ खो सब्बसाधारणा, तस्मा अहम्पि जरादिके अनतिवत्तो’’ति संविग्गत्ता. निक्खमितूनाति निक्खमित्वा, अयमेव वा पाठो. पब्बज्जाधिप्पायेन घरतो निग्गन्त्वा. पब्बजिन्ति सत्थु सासने पब्बजं उपगतो. पहाय कामानि मनोरमानीति इट्ठकन्तादिभावतो अवीतरागानं मनो रमेन्तीति मनोरमे वत्थुकामे पजहित्वा, तप्पटिबद्धस्स छन्दरागस्स अरियमग्गेन समुच्छिन्दनेन निरपेक्खभावेन छड्डेत्वाति अत्थो. कामानं पहानकित्तनमुखेन चेतं थेरस्स अञ्ञाब्याकरणं अहोसि. माणवकाले पब्बजितत्ता इमस्स थेरस्स माणवोत्वेव समञ्ञा जाताति.

माणवत्थेरगाथावण्णना निट्ठिता.

४. सुयामनत्थेरगाथावण्णना

कामच्छन्दो च ब्यापादोति आयस्मतो सुयामनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले धञ्ञवतीनगरे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं पत्वा ब्राह्मणमन्ते वाचेति. तेन च समयेन विपस्सी भगवा महता भिक्खुसङ्घेन सद्धिं धञ्ञवतीनगरं पिण्डाय पविट्ठो होति. तं दिस्वा ब्राह्मणो पसन्नचित्तो अत्तनो गेहं नेत्वा आसनं पञ्ञापेत्वा तस्सूपरि पुप्फसन्थारं सन्थरित्वा अदासि, सत्थरि तत्थ निसिन्ने पणीतेन आहारेन सन्तप्पेसि, भुत्ताविञ्च पुप्फगन्धेन पूजेसि. सत्था अनुमोदनं वत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुयामनोतिस्स नामं अहोसि. सो वयप्पत्तो तिण्णं वेदानं पारगू परमनिस्समयुत्तो हुत्वा गेहवासीनं कामूपभोगं जिगुच्छित्वा झाननिन्नो भगवतो वेसालिगमने पटिलद्धसद्धो पब्बजित्वा खुरग्गेयेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१३.६५-७४) –

‘‘नगरे धञ्ञवतिया, अहोसिं ब्राह्मणो तदा;

लक्खणे इतिहासे च, सनिघण्डुसकेटुभे.

‘‘पदको वेय्याकरणो, निमित्तकोविदो अहं;

मन्ते च सिस्से वाचेसिं, तिण्णं वेदान पारगू.

‘‘पञ्च उप्पलहत्थानि, पिट्ठियं ठपितानि मे;

आहुतिं यिट्ठुकामोहं, पितुमातुसमागमे.

‘‘तदा विपस्सी भगवा, भिक्खुसङ्घपुरक्खतो;

ओभासेन्तो दिसा सब्बा, आगच्छति नरासभो.

‘‘आसनं पञ्ञपेत्वान, निमन्तेत्वा महामुनिं;

सन्थरित्वान तं पुप्फं, अभिनेसिं सकं घरं.

‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितं;

ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि.

‘‘भुत्ताविं कालमञ्ञाय पुप्फहत्थमदासहं;

अनुमोदित्वान सब्बञ्ञू, पक्कामि उत्तरामुखो.

‘‘एकनवुतितो कप्पे, यं पुप्फमददिं तदा;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

‘‘अनन्तरं इतो कप्पे, राजाहुं वरदस्सनो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा नीवरणप्पहानकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

७४.

‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च भिक्खुनो;

उद्धच्चं विचिकिच्छा च, सब्बसोव न विज्जती’’ति. – गाथं अभासि;

तत्थ कामच्छन्दोति कामेसु छन्दो, कामो च सो छन्दो चातिपि कामच्छन्दो, कामरागो. इध पन सब्बोपि रागो कामच्छन्दो अग्गमग्गवज्झस्सापि अधिप्पेतत्ता, तेनाह ‘‘सब्बसोव न विज्जती’’ति. सब्बेपि हि तेभूमकधम्मा कामनीयट्ठेन कामा, तत्थ पवत्तो रागो कामच्छन्दो, तेनाह भगवा – ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं उप्पज्जती’’ति (पट्ठा. ३.८.८) ब्यापज्जति चित्तं पूतिभावं गच्छति एतेनाति ब्यापादो, ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तो (ध. स. १०६६; विभ. ९०९) आघातो. थिनं चित्तस्स अकल्यता अनुस्साहसंहननं, मिद्धं कायस्स अकल्यता असत्तिविघातो, तदुभयम्पि थिनञ्च मिद्धञ्च थिनमिद्धं, किच्चाहारपटिपक्खानं एकताय एकं कत्वा वुत्तं. उद्धतभावो उद्धच्चं, येन धम्मेन चित्तं उद्धतं होति अवूपसन्तं, सो चेतसो विक्खेपो उद्धच्चं. उद्धच्चग्गहणेनेव चेत्थ किच्चाहारपटिपक्खानं समानताय कुक्कुच्चम्पि गहितमेवाति दट्ठब्बं. तं पच्छानुतापलक्खणं. यो हि कताकतकुसलाकुसलूपनिस्सयो विप्पटिसारो, तं कुक्कुच्चं. विचिकिच्छाति, ‘‘एवं नु खो न नु खो’’ति संसयं आपज्जति, धम्मसभावं वा विचिनन्तो किच्छति किलमति एतायाति विचिकिच्छा, बुद्धादिवत्थुको संसयो. सब्बसोति अनवसेसतो. न विज्जतीति नत्थि, मग्गेन समुच्छिन्नत्ता न उपलब्भति. इदञ्च पदद्वयं पच्चेकं योजेतब्बं अयञ्हेत्थ योजना – यस्स भिक्खुनो तेन तेन अरियमग्गेन समुच्छिन्नत्ता कामच्छन्दो च ब्यापादो च थिनमिद्धञ्च उद्धच्चकुक्कुच्चञ्च विचिकिच्छा च सब्बसोव न विज्जति, तस्स न किञ्चि करणीयं, कतस्स वा पतिचयोति अञ्ञापदेसेन अञ्ञं ब्याकरोति. पञ्चसु हि नीवरणेसु मग्गेन समुच्छिन्नेसु तदेकट्ठताय सब्बेपि किलेसा समुच्छिन्नायेव होन्ति. तेनाह – ‘‘सब्बेते भगवन्तो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे’’ति (दी. नि. २.१४६).

सुयामनत्थेरगाथावण्णना निट्ठिता.

५. सुसारदत्थेरगाथावण्णना

साधुसुविहितान दस्सनन्ति आयस्मतो सुसारदत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विज्जापदेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा हिमवन्तप्पदेसे अरञ्ञायतने अस्समं कारेत्वा विहासि. अथ नं अनुग्गण्हन्तो पदुमुत्तरो भगवा भिक्खाचारवेलायं उपसङ्कमि. सो दूरतोव दिस्वा पसन्नमानसो पच्चुग्गन्त्वा पत्तं गहेत्वा मधुरानि फलानि पक्खिपित्वा अदासि. भगवा तं पटिग्गहेत्वा अनुमोदनं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे धम्मसेनापतिनो ञातिब्राह्मणकुले निब्बत्तित्वा मन्दपञ्ञत्ता सुसारदोति गहितनामो अपरभागे धम्मसेनापतिस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१३.७५-८३) –

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

हिमवन्तस्साविदूरे, वसामि अस्समे अहं.

‘‘अग्गिहुत्तञ्च मे अत्थि, पुण्डरीकफलानि च;

पुटके निक्खिपित्वान, दुमग्गे लग्गितं मया.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, भिक्खन्तो ममुपागमि.

‘‘पसन्नचित्तो सुमनो, फलं बुद्धस्सदासहं;

वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो.

‘‘सुवण्णवण्णो सम्बुद्धो, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ.

‘‘इमिना फलदानेन, चेतनापणिधीहि च;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जसि.

‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘इतो सत्तसते कप्पे, राजा आसिं सुमङ्गलो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सप्पुरिसूपनिस्सयानिसंसकित्तनापदेसेन अञ्ञं ब्याकरोन्तो –

७५.

‘‘साधु सुविहितान दस्सनं, कङ्खा छिज्जति बुद्धि वड्ढति;

बालम्पि करोन्ति पण्डितं, तस्मा साधु सतं समागमो’’ति. –

गाथं अभासि.

तत्थ साधूति सुन्दरं, भद्दकन्ति अत्थो. सुविहितान दस्सनन्ति सुविहितानं दस्सनं. गाथासुखत्थं अनुस्वारलोपो कतो. सीलादिगुणेहि सुसंविहितत्तभावानं परानुद्दयाय सुट्ठु विहितधम्मदेसनानं अरियानं दस्सनं साधूति योजना. ‘‘दस्सन’’न्ति निदस्सनमत्तं दट्ठब्बं सवनादीनम्पि बहुकारत्ता. वुत्तञ्हेतं भगवता –

‘‘ये ते भिक्खू सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिञाणदस्सनसम्पन्ना ओवादका विञ्ञापका सन्दस्सका समादपका समुत्तेजका सम्पहंसका अलंसमक्खातारो सद्धम्मस्स, दस्सनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि, सवनं…पे… उपसङ्कमनं…पे… पयिरुपासनं…पे… अनुस्सरणं…पे… अनुपब्बज्जम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु. १०४).

दस्सनमूलकत्ता वा इतरेसं दस्सनमेवेत्थ वुत्तं, कङ्खा छिज्जतीतिआदि तत्थ कारणवचनं. तादिसानञ्हि कल्याणमित्तानं दस्सने सति विञ्ञुजातिको अत्थकामो कुलपुत्तो ते उपसङ्कमति पयिरुपासति ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्तिआदिना (म. नि. ३.२९६) पञ्हं पुच्छति. ते चस्स अनेकविहितेसु कङ्खाट्ठानीयेसु कङ्खं पटिविनोदेन्ति, तेन वुत्तं ‘‘कङ्खा छिज्जती’’ति. यस्मा च ते धम्मदेसनाय तेसं कङ्खं पटिविनोदेत्वा पुब्बभागे कम्मपथसम्मादिट्ठिं विपस्सनासम्मादिट्ठिञ्च उप्पादेन्ति, तस्मा तेसं बुद्धि वड्ढति. यदा पन ते विपस्सनं वड्ढेत्वा सच्चानि पटिविज्झन्ति, तदा सोळसवत्थुका अट्ठवत्थुका च विचिकिच्छा छिज्जति समुच्छिज्जति, निप्परियायेन पञ्ञा बुद्धि वड्ढति. बाल्यसमतिक्कमनतो ते पण्डिता होन्ति. सो तेहि बुद्धिं वड्ढेति, बालम्पि करोन्ति पण्डितन्ति. तस्मातिआदि निगमनं, यस्मा साधूनं दस्सनं वुत्तनयेन कङ्खा छिज्जति बुद्धि वड्ढति, ते बालं पण्डितं करोन्ति, तस्मा तेन कारणेन साधु सुन्दरं सतं सप्पुरिसानं अरियानं समागमो, तेहि समोधानं सम्मा वड्ढनन्ति अत्थो.

सुसारदत्थेरगाथावण्णना निट्ठिता.

६. पियञ्जहत्थेरगाथावण्णना

उप्पतन्तेसु निपतेति आयस्मतो पियञ्जहत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले हिमवन्ते रुक्खदेवता हुत्वा पब्बतन्तरे वसन्तो देवतासमागमेसु अप्पानुभावताय परिसपरियन्ते ठत्वा धम्मं सुत्वा सत्थरि पटिलद्धसद्धो एकदिवसं सुविसुद्धं रमणीयं गङ्गायं पुलिनप्पदेसं दिस्वा सत्थु गुणे अनुस्सरि – ‘‘इतोपि सुविसुद्धा सत्थु गुणा अनन्ता अपरिमेय्या चा’’ति, एवं सो सत्थु गुणे आरब्भ चित्तं पसादेत्वा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्तित्वा वयप्पत्तो युद्धसोण्डो अपराजितसङ्गामो अमित्तानं पियहानिकरणेन पियञ्जहोति पञ्ञायित्थ. सो सत्थु वेसालिगमने पटिलद्धसद्धो पब्बजित्वा अरञ्ञे वसमानो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१३.८४-९०) –

‘‘पब्बते हिमवन्तम्हि, वसामि पब्बतन्तरे;

पुलिनं सोभनं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

‘‘ञाणे उपनिधा नत्थि, सङ्खारं नत्थि सत्थुनो;

सब्बधम्मं अभिञ्ञाय, ञाणेन अधिमुच्चति.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

ञाणेन ते समो नत्थि, यावता ञाणमुत्तमं.

‘‘ञाणे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं;

अवसेसेसु कप्पेसु, कुसलं चरितं मया.

‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

‘‘इतो सत्ततिकप्पम्हि, एको पुलिनपुप्फियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘अन्धपुथुज्जनानं पटिपत्तितो विधुरा अरियानं पटिपत्ती’’ति इमस्स अत्थस्स दस्सनवसेन अञ्ञं ब्याकरोन्तो –

७६.

‘‘उप्पतन्तेसु निपते, निपतन्तेसु उप्पते;

वसे अवसमानेसु, रममानेसु नो रमे’’ति. – गाथं अभासि;

तत्थ उप्पतन्तेसूति उण्णमन्तेसु, सत्तेसु मानुद्धच्चथम्भसारम्भादीहि अत्तुक्कंसनेन अनुपसन्तेसु. निपतेति नमेय्य, तेसञ्ञेव पापधम्मानं परिवज्जनेन निवातवुत्ति भवेय्य. निपतन्तेसूति ओणमन्तेसु, हीनाधिमुत्तिकताय कोसज्जेन च गुणतो निहीयमानेसु. उप्पतेति उण्णमेय्य, पणीताधिमुत्तिकताय वीरियारम्भेन च गुणतो उस्सुक्केय्य. अथ वा उप्पतन्तेसूति उट्ठहन्तेसु, किलेसेसु परियुट्ठानवसेन सीसं उक्खिपन्तेसु. निपतेति पटिसङ्खानबलेन यथा ते न उप्पज्जन्ति, तथा अनुरूपपच्चवेक्खणाय निपतेय्य, विक्खम्भेय्य चेव समुच्छिन्देय्य च. निपतन्तेसूति परिपतन्तेसु, अयोनिसोमनसिकारेसु वीरियपयोगमन्दताय वा यथारद्धेसु समथविपस्सनाधम्मेसु हाय मानेसु . उप्पतेति योनिसोमनसिकारेन वीरियारम्भसम्पदाय च ते उपट्ठापेय्य उप्पादेय्य वड्ढेय्य च. वसेअवसमानेसूति सत्तेसु मग्गब्रह्मचरियवासं अरियवासञ्च अवसन्तेसु सयं तं वासं वसेय्याति, अरियेसु वा किलेसवासं दुतियकवासं अवसन्तेसु येन वासेन ते अवसमाना नाम होन्ति, सयं तथा वसे. रममानेसु नो रमेति सत्तेसु कामगुणरतिया किलेसरतिया रमन्तेसु सयं तथा नो रमे नं रमेय्य, अरियेसु वा निरामिसाय झानादिरतिया रममानेसु सयम्पि तथा रमे, ततो अञ्ञथा पन कदाचिपि नो रमे नाभिरमेय्य वाति अत्थो.

पियञ्जहत्थेरगाथावण्णना निट्ठिता.

७. हत्थारोहपुत्तत्थेरगाथावण्णना

इदं पुरे चित्तमचारि चारिकन्ति आयस्मतो हत्थारोहपुत्तत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं भिक्खुसङ्घपरिवुतं विहारतो निक्खन्तं दिस्वा पसन्नचित्तो पुप्फेहि पूजं कत्वा पञ्चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं हत्थारोहकुले निब्बत्तित्वा विञ्ञुतं पत्तो हत्थिसिप्पे निप्फत्तिं अगमासि. सो एकदिवसं हत्थिं सिक्खापेन्तो नदीतीरं गन्त्वा हेतुसम्पत्तिया चोदियमानो ‘‘किं मय्हं इमिना हत्थिदमनेन, अत्तानं दमनमेव वर’’न्ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वाव चरियानुकूलं कम्मट्ठानं गहेत्वा विपस्सनाय कम्मं करोन्तो चिरपरिचयेन कम्मट्ठानतो बहिद्धा विधावन्तं चित्तं छेको हत्थाचरियो विय अङ्कुसेन चण्डमत्तवरवारणं पटिसङ्खानअङ्कुसेन निग्गण्हन्तो ‘‘इदं पुरे चित्तमचारि चारिक’’न्ति गाथं अभासि.

७७. तत्थ इदन्ति वुच्चमानस्स चित्तस्स अत्तपच्चक्खताय वुत्तं. पुरेति निग्गहकालतो पुब्बे. अचारीति विचरि, अनवट्ठितताय नानारम्मणेसु परिब्भमि . चारिकन्ति यथाकामचरियं. तेनाह ‘‘येनिच्छकं यत्थकामं यथासुख’’न्ति. न्ति तं चित्तं. अज्जाति एतरहि. निग्गहेस्सामीति निग्गण्हिस्सामि, निब्बिसेवनं करिस्सामि. योनिसोति उपायेन. यथा किं? हत्थिप्पभिन्नं विय अङ्कुसग्गहो. इदं वुत्तं होति – इदं मम चित्तं नाम इतो पुब्बे रूपादीसु आरम्मणेसु येन येन रमितुं इच्छति, तस्स तस्स वसेन येनिच्छकं, यत्थ यत्थ चस्स कामो, तस्स तस्स वसेन यत्थकामं, यथा यथा विचरन्तस्स सुखं होति, तथेव चरणतो यथासुखं दीघरत्तं चारिकं अचरि, तं अज्जपाहं भिन्नमदमत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन निग्गहेस्सामि, नास्स वीतिक्कमितुं दस्सामीति. एवं वदन्तो एव च थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१३.९१-९६) –

‘‘सुवण्णवण्णो सम्बुद्धो, विपस्सी दक्खिणारहो;

पुरक्खतो सावकेहि, आरामा अभिनिक्खमि.

‘‘दिस्वानहं बुद्धसेट्ठं, सब्बञ्ञुं तमनासकं;

पसन्नचित्तो सुमनो, गण्ठिपुप्फं अपूजयिं.

‘‘तेन चित्तप्पसादेन, द्विपदिन्दस्स तादिनो;

हट्ठो हट्ठेन चित्तेन, पुन वन्दिं तथागतं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकतालीसितो कप्पे, चरणो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

हत्थारोहपुत्तत्थेरगाथावण्णना निट्ठिता.

८. मेण्डसिरत्थेरगाथावण्णना

अनेकजातिसंसारन्ति आयस्मतो मेण्डसिरत्थेरस्स गाथा. का उप्पत्ति? सोपि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि करोन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जं पब्बजित्वा महता इसिगणेन सद्धिं हिमवन्ते वसन्तो सत्थारं दिस्वा पसन्नमानसो इसिगणेन पदुमानि आहरापेत्वा सत्थु पुप्फपूजं कत्वा सावके अप्पमादपटिपत्तियं ओवदित्वा कालं कत्वा देवलोके निब्बत्तो अपरापरं संसरन्तो इमस्मिं बुद्धुप्पादे साकेते गहपतिकुले निब्बत्ति, तस्स मेण्डसरिक्खसीसताय मेण्डसिरोत्वेव समञ्ञा अहोसि. सो भगवति साकेते अञ्जनवने विहरन्ते सत्थारं उपसङ्कमित्वा पटिलद्धसद्धो पब्बजित्वा समथविपस्सनासु कम्मं करोन्तो छळभिञ्ञो अहोसि. तेव वुत्तं अपदाने (अप. थेर १.१३.९७-१०५) –

‘‘हिमवन्तस्साविदूरे, गोतमो नाम पब्बतो;

नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो.

‘‘वेमज्झम्हि च तस्सासि, अस्समो अभिनिम्मितो;

पुरक्खतो ससिस्सेहि, वसामि अस्समे अहं.

‘‘आयन्तु मे सिस्सगणा, पदुमं आहरन्तु मे;

बुद्धपूजं करिस्सामि, द्विपदिन्दस्स तादिनो.

‘‘एवन्ति ते पटिस्सुत्वा, पदुमं आहरिंसु मे;

तथा निमित्तं कत्वाहं, बुद्धस्स अभिरोपयिं.

‘‘सिस्से तदा समानेत्वा, साधुकं अनुसासहं;

मा खो तुम्हे पमज्जित्थ, अप्पमादो सुखावहो.

‘‘एवं समनुसासित्वा, ते सिस्से वचनक्खमे;

अप्पमादगुणे युत्तो, तदा कालङ्कतो अहं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकपञ्ञासकप्पम्हि , राजा आसिं जलुत्तमो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

सो अत्तनो पुब्बेनिवासं अनुस्सरन्तो –

७८.

‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;

तस्स मे दुक्खजातस्स, दुक्खक्खन्धो अपरद्धो’’ति. – गाथं अभासि;

तत्थ अनेकजातिसंसारन्ति अनेकजातिसतसहस्ससङ्ख्यं इदं संसारवट्टं, अद्धुनो अधिप्पेतत्ता अच्चन्तसंयोगेकवचनं. सन्धाविस्सन्ति संसरिं, अपरापरं चवनुप्पज्जनवसेन परिब्भमिं. अनिब्बिसन्ति तस्स निवत्तकञाणं अविन्दन्तो अलभन्तो. तस्स मेति एवं संसरन्तस्स मे. दुक्खजातस्साति जातिआदिवसेन उप्पन्नदुक्खस्स, तिस्सन्नं वा दुक्खतानं वसेन दुक्खसभावस्स. दुक्खक्खन्धोति कम्मकिलेसविपाकवट्टप्पकारो दुक्खरासि. अपरद्धोति अरहत्तमग्गप्पत्तितो पट्ठाय परिब्भट्ठो चुतो न अभिनिब्बत्तिस्सति. ‘‘अपरट्ठो’’ति वा पाठो, अपगतसमिद्धितो समुच्छिन्नकारणत्ता अपगतोति अत्थो. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

मेण्डसिरत्थेरगाथावण्णना निट्ठिता.

९. रक्खितत्थेरगाथावण्णना

सब्बोरागो पहीनो मेति आयस्मतो रक्खितत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु धम्मदेसनं सुत्वा पसन्नमानसो देसनाञाणं आरब्भ थोमनं अकासि. सत्था तस्स चित्तप्पसादं ओलोकेत्वा ‘‘अयं इतो सतसहस्सकप्पमत्थके गोतमस्स नाम सम्मासम्बुद्धस्स रक्खितो नाम सावको भविस्सती’’ति ब्याकासि . सो तं सुत्वा भिय्योसोमत्ताय पसन्नमानसो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे देवदहनिगमे साकियराजकुले निब्बत्ति, रक्खितोतिस्स नामं अहोसि. सो ये साकियकोलियराजूहि भगवतो परिवारत्थाय दिन्ना पञ्चसतराजकुमारा पब्बजिता, तेसं अञ्ञतरो. ते पन राजकुमारा न संवेगेन पब्बजितत्ता उक्कण्ठाभिभूता यदा सत्थारा कुणालदहतीरं नेत्वा कुणालजातकदेसनाय (जा. २.२१.कुणालजातक) इत्थीनं दोसविभावनेन कामेसु आदीनवं पकासेत्वा कम्मट्ठाने नियोजिता, तदा अयम्पि कम्मट्ठानं अनुयुञ्जन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.१-९) –

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

महतो जनकायस्स, देसेति अमतं पदं.

‘‘तस्साहं वचनं सुत्वा, वाचासभिमुदीरितं;

अञ्जलिं पग्गहेत्वान, एकग्गो आसहं तदा.

‘‘यथा समुद्दो उदधीनमग्गो, नेरू नगानं पवरो सिलुच्चयो;

तथेव ये चित्तवसेन वत्तरे, न बुद्धञाणस्स कलं उपेन्ति ते.

‘‘धम्मविधिं ठपेत्वान, बुद्धो कारुणिको इसि;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो सो ञाणं पकित्तेसि, बुद्धम्हि लोकनायके;

कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति.

‘‘किलेसे झापयित्वान, एकग्गो सुसमाहितो;

सोभितो नाम नामेन, हेस्सति सत्थु सावको.

‘‘पञ्ञासे कप्पसहस्से, सत्तेवासुं यसुग्गता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पहीनकिलेसे पच्चवेक्खन्तो ‘‘सब्बो रागो’’ति गाथं अभासि.

७९. तत्थ ‘‘सब्बो रागो’’ति कामरागादिप्पभेदो सब्बोपि रागो. पहीनोति अरियमग्गभावनाय समुच्छेदप्पहानवसेन पहीनो. सब्बो दोसोति आघातवत्थुकादिभावेन अनेकभेदभिन्नो सब्बोपि ब्यापादो. समूहतोति मग्गेन समुग्घाटितो. सब्बो मे विगतो मोहोति ‘‘दुक्खे अञ्ञाण’’न्तिआदिना (ध. स. १०६७; विभ. ९०९) वत्थुभेदेन अट्ठभेदो, संकिलेसवत्थुविभागेन अनेकविभागो सब्बोपि मोहो मग्गेन विद्धंसितत्ता मय्हं विगतो. सीतिभूतोस्मि निब्बुतोति एवं मूलकिलेसप्पहानेन तदेकट्ठताय संकिलेसानं सम्मदेव पटिप्पस्सद्धत्ता अनवसेसकिलेसदरथपरिळाहाभावतो सीतिभावं पत्तो, ततो एव सब्बसो किलेसपरिनिब्बानेन परिनिब्बुतो अहं अस्मि भवामीति अञ्ञं ब्याकासि.

रक्खितत्थेरगाथावण्णना निट्ठिता.

१०. उग्गत्थेरगाथावण्णना

यं मया पकतं कम्मन्ति आयस्मतो उग्गत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्नमानसो केतकपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे उग्गनिगमे सेट्ठिपुत्तो हुत्वा निब्बत्ति, उग्गोत्वेवस्स नामं अहोसि. सो विञ्ञुतं पत्तो भगवति तस्मिं निगमे भद्दारामे विहरन्ते विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.१०-१६) –

‘‘विनतानदिया तीरे, पिलक्खु फलितो अहु;

ताहं रुक्खं गवेसन्तो, अद्दसं लोकनायकं.

‘‘केतकं पुप्फितं दिस्वा, वण्टे छेत्वानहं तदा;

बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो.

‘‘येन ञाणेन पत्तोसि, अच्चुतं अमतं पदं;

तं ञाणं अभिपूजेमि, बुद्धसेट्ठ महामुनि.

‘‘ञाणम्हि पूजं कत्वान, पिलक्खुमद्दसं अहं;

पटिलद्धोम्हि तं पञ्ञं, ञाणपूजायिदं फलं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.

‘‘इतो तेरसकप्पम्हि, द्वादसासुं फलुग्गता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो वट्टूपच्छेददीपनेन अञ्ञं ब्याकरोन्तो –

८०.

‘‘यं मया पकतं कम्मं, अप्पं वा यदि वा बहुं;

सब्बमेतं परिक्खीणं, नत्थि दानि पुनब्भवो’’ति. – गाथं अभासि;

तत्थ यं मया पकतं कम्मन्ति यं कम्मं तीहि कम्मद्वारेहि, छहि उप्पत्तिद्वारेहि, अट्ठहि असंवरद्वारेहि , अट्ठहि च संवरद्वारेहि पापादिवसेन दानादिवसेन चाति अनेकेहि पकारेहि अनादिमति संसारे यं मया कतं उपचितं अभिनिब्बत्तितं विपाककम्मं. अप्पं वा यदि वाबहुन्ति तञ्च वत्थुचेतनापयोगकिलेसादीनं दुब्बलभावेन अप्पं वा, तेसं बलवभावेन अभिण्हपवत्तिया च बहुं वा. सब्बमेतं परिक्खीणन्ति सब्बमेव चेतं कम्मं कम्मक्खयकरस्स अग्गमग्गस्स अधिगतत्ता परिक्खयं गतं, किलेसवट्टप्पहानेन हि कम्मवट्टं पहीनमेव होति विपाकवट्टस्स अनुप्पादनतो. तेनाह ‘‘नत्थि दानि पुनब्भवो’’ति. आयतिं पुनब्भवाभिनिब्बत्ति मय्हं नत्थीति अत्थो. ‘‘सब्बम्पेत’’न्तिपि पाठो, सब्बम्पि एतन्ति पदविभागो.

उग्गत्थेरगाथावण्णना निट्ठिता.

अट्ठमवग्गवण्णना निट्ठिता.

९. नवमवग्गो

१. समितिगुत्तत्थेरगाथावण्णना

यंमया पकतं पापन्ति आयस्मतो समितिगुत्तत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवन्तं पस्सित्वा पसन्नचित्तो जातिसुमनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन यत्थ यत्थ भवे निब्बत्ति, तत्थ तत्थ कुलरूपपरिवारसम्पदाय अञ्ञे सत्ते अभिभवित्वा अट्ठासि. एकस्मिं पन अत्तभावे अञ्ञतरं पच्चेकबुद्धं पिण्डाय चरन्तं दिस्वा ‘‘अयं मुण्डको कुट्ठी मञ्ञे, तेनायं पटिच्छादेत्वा विचरती’’ति निट्ठुभित्वा पक्कामि. सो तेन कम्मेन बहुं कालं निरये पच्चित्वा कस्सपस्स भगवतो काले मनुस्सलोके निब्बत्तो परिब्बाजकपब्बज्जं उपगतो एकं सीलाचारसम्पन्नं उपासकं दिस्वा दोसन्तरो हुत्वा, ‘‘कुट्ठरोगी भवेय्यासी’’ति अक्कोसि, न्हानतित्थे च मनुस्सेहि ठपितानि न्हानचुण्णानि दूसेसि. सो तेन कम्मेन पुन निरये निब्बत्तित्वा बहूनि वस्सानि दुक्खं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, समितिगुत्तोतिस्स नामं अहोसि. सो वयप्पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा सुविसुद्धसीलो हुत्वा विहरति. तस्स पुरिमकम्मनिस्सन्देन कुट्ठरोगो उप्पज्जि, तेन तस्स सरीरावयवा येभुय्येन छिन्नभिन्ना हुत्वा पग्घरन्ति. सो गिलानसालायं वसति. अथेकदिवसं धम्मसेनापति गिलानपुच्छं गन्त्वा तत्थ तत्थ गिलाने भिक्खू पुच्छन्तो तं भिक्खुं दिस्वा ‘‘आवुसो, यावता खन्धप्पवत्ति नाम, सब्बं दुक्खमेव वेदना. खन्धेसु पन असन्तेसुयेव नत्थि दुक्ख’’न्ति वेदनानुपस्सनाकम्मट्ठानं कथेत्वा अगमासि. सो थेरस्स ओवादे ठत्वा विपस्सनं वड्ढेत्वा छळभिञ्ञा सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१२.८२-९०) –

‘‘जायन्तस्स विपस्सिस्स, आलोको विपुलो अहु;

पथवी च पकम्पित्थ, ससागरा सपब्बता.

‘‘नेमित्ता च वियाकंसु, बुद्धो लोके भविस्सति;

अग्गो च सब्बसत्तानं, जनतं उद्धरिस्सति.

‘‘नेमित्तानं सुणित्वान, जातिपूजमकासहं;

एदिसा पूजना नत्थि, यादिसा जातिपूजना.

‘‘सङ्खरित्वान कुसलं, सकं चित्तं पसादयिं;

जातिपूजं करित्वान, तत्थ कालङ्कतो अहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि, जातिपूजायिदं फलं.

‘‘धातियो मं उपट्ठेन्ति, मम चित्तवसानुगा;

न ता सक्कोन्ति कोपेतुं, जातिपूजायिदं फलं.

‘‘एकनवुतितो कप्पे, यं पूजमकरिं तदा;

दुग्गतिं नाभिजानामि, जातिपूजायिदं फलं.

‘‘सुपारिचरिया नाम, चतुत्तिंस जनाधिपा;

इतो ततियकप्पम्हि, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा पहीनकिलेसपच्चवेक्खणेन एतरहि अनुभुय्यमानरोगवसेन पुरिमजातीसु अत्तना कतं पापकम्मं अनुस्सरित्वा तस्स इदानि सब्बसो पहीनभावं विभावेन्तो –

८१.

‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;

इधेव तं वेदनीयं, वत्थु अञ्ञं न विज्जती’’ति. – गाथं अभासि;

तत्थ पापन्ति अकुसलं कम्मं. तञ्हि लामकट्ठेन पापन्ति वुच्चति. पुब्बेति पुरा. अञ्ञासु जातिसूति इतो अञ्ञासु जातीसु, अञ्ञेसु अत्तभावेसु. अयञ्हेत्थ अत्थो – यदिपि मया इमस्मिं अत्तभावे न तादिसं पापं कतं अत्थि, इदानि पन तस्स सम्भवोयेव नत्थि. यं पन इतो अञ्ञासु जातीसु कतं अत्थि, इधेव तं वेदनीयं, तञ्हि इधेव इमस्मिंयेव अत्तभावे वेदयितब्बं अनुभवितब्बं फलं, कस्मा? वत्थु अञ्ञं न विज्जतीति तस्स कम्मस्स विपच्चनोकासो अञ्ञो खन्धप्पबन्धो नत्थि, इमे पन खन्धा सब्बसो उपादानानं पहीनत्ता अनुपादानो विय जातवेदो चरिमकचित्तनिरोधेन अप्पटिसन्धिका निरुज्झन्तीति अञ्ञं ब्याकासि.

समितिगुत्तत्थेरगाथावण्णना निट्ठिता.

२. कस्सपत्थेरगाथावण्णना

येन येन सुभिक्खानीति आयस्मतो कस्सपत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा तीसु वेदेसु अञ्ञेसु च ब्राह्मणसिप्पेसु निप्फत्तिं गतो, सो एकदिवसं भगवन्तं दिस्वा पसन्नमानसो सुमनपुप्फेहि पूजं अकासि. करोन्तो च सत्थु समन्ततो उपरि च पुप्फमुट्ठियो खिपि. बुद्धानुभावेन पुप्फानि पुप्फासनाकारेन सत्ताहं अट्ठंसु. सो तं अच्छरियं दिस्वा भिय्योसोमत्ताय पसन्नमानसो अहोसि. अपरापरं पुञ्ञानि करोन्तो कप्पसतसहस्सं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स उदिच्चब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, कस्सपोतिस्स नामं अहोसि. तस्स दहरकालेयेव पिता कालमकासि. माता तं पटिजग्गति. सो एकदिवसं जेतवनं गतो भगवतो धम्मदेसनं सुत्वा हेतुसम्पन्नताय तस्मिंयेव आसने सोतापन्नो हुत्वा मातु सन्तिकं गन्त्वा अनुजानापेत्वा पब्बजितो सत्थरि वुट्ठवस्से पवारेत्वा जनपदचारिकं पक्कन्ते सयम्पि सत्थारा सद्धिं गन्तुकामो आपुच्छितुं मातु सन्तिकं अगमासि. माता विस्सज्जेन्ती ओवादवसेन –

८२.

‘‘येन येन सुभिक्खानि, सिवानि अभयानि च;

तेन पुत्तक गच्छस्सु, मा सोकापहतो भवा’’ति. – गाथं अभासि;

तत्थ येन येनाति यत्थ यत्थ. भुम्मत्थे हि एतं करणवचनं, यस्मिं यस्मिं दिसाभागेति अत्थो. सुभिक्खानीति सुलभपिण्डानि, रट्ठानीति अधिप्पायो. सिवानीति खेमानि अरोगानि. अभयानीति चोरभयादीहि निब्भयानि, रोगदुब्भिक्खभयानि पन ‘‘सुभिक्खानि, सिवानी’’ति पदद्वयेनेव गहितानि. तेनाति तत्थ, तस्मिं तस्मिं दिसाभागेति अत्थो. पुत्तकाति अनुकम्पन्ती तं आलपति. माति पटिसेधत्थे निपातो सोकापहतोति वुत्तगुणरहितानि रट्ठानि गन्त्वा दुब्भिक्खभयादिजनितेन सोकेन उपहतो मा भव माहोसीति अत्थो. तं सुत्वा थेरो, ‘‘मम माता मय्हं सोकरहितट्ठानगमनं आसीसति, हन्द मयं सब्बसो अच्चन्तमेव सोकरहितं ठानं पत्तुं युत्त’’न्ति उस्साहजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१३.१-९) –

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

अब्भोकासे ठितो सन्तो, अद्दसं लोकनायकं.

‘‘सीहं यथा वनचरं, ब्यग्घराजंव नित्तसं;

तिधापभिन्नमातङ्गं, कुञ्जरंव महेसिनं.

‘‘सेरेयकं गहेत्वान, आकासे उक्खिपिं अहं;

बुद्धस्स आनुभावेन, परिवारेन्ति सब्बसो.

‘‘अधिट्ठहि महावीरो, सब्बञ्ञू लोकनायको;

समन्ता पुप्फच्छदना, ओकिरिंसु नरासभं.

‘‘ततो सा पुप्फकञ्चुका, अन्तोवण्टा बहिमुखा;

सत्ताहं छदनं कत्वा, ततो अन्तरधायथ.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

बुद्धे चित्तं पसादेसिं, सुगते लोकनायके.

‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

‘‘पन्नरससहस्सम्हि, कप्पानं पञ्चवीसति;

वीतमलासनामा च, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘इदमेव मातु वचनं अरहत्तप्पत्तिया अङ्कुसं जात’’न्ति तमेव गाथं पच्चुदाहासि.

कस्सपत्थेरगाथावण्णना निट्ठिता.

३. सीहत्थेरगाथावण्णना

सीहप्पमत्तो विहराति आयस्मतो सीहत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो अट्ठारसकप्पसतमत्थके अत्थदस्सिस्स भगवतो काले चन्दभागाय नदिया तीरे किन्नरयोनियं निब्बत्तित्वा पुप्फभक्खो पुप्फनिवसनो हुत्वा विहरन्तो आकासेन गच्छन्तं अत्थदस्सिं भगवन्तं दिस्वा पसन्नचित्तो पूजेतुकामो अञ्जलिं पग्गय्ह अट्ठासि. भगवा तस्स अज्झासयं ञत्वा आकासतो ओरुय्ह अञ्ञतरस्मिं रुक्खमूले पल्लङ्केन निसीदि. किन्नरो चन्दनसारं घंसित्वा चन्दनगन्धेन पुप्फेहि च पूजं कत्वा वन्दित्वा पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मल्लराजकुले निब्बत्ति, तस्स सीहोति नामं अहोसि. सो भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा एकमन्तं निसीदि. सत्था तस्स अज्झासयं ओलोकेत्वा धम्मं कथेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरति. तस्स चित्तं नानारम्मणे विधावति, एकग्गं न होति, सकत्थं निप्फादेतुं न सक्कोति. सत्था तं दिस्वा आकासे ठत्वा –

८३.

‘‘सीहप्पमत्तो विहर, रत्तिन्दिवमतन्दितो;

भावेहि कुसलं धम्मं, जह सीघं समुस्सय’’न्ति. –

गाथाय ओवदि. सो गाथावसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.१७-२५) –

‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा;

पुप्फभक्खो चहं आसिं, पुप्फनिवसनो तथा.

‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो;

विपिनग्गेन निय्यासि, हंसराजाव अम्बरे.

‘‘नमो ते पुरिसाजञ्ञ, चित्तं ते सुविसोधितं;

पसन्नमुखवण्णोसि, विप्पसन्नमुखिन्द्रियो.

‘‘ओरोहित्वान आकासा, भूरिपञ्ञो सुमेधसो;

सङ्घाटिं पत्थरित्वान, पल्लङ्केन उपाविसि.

‘‘विलीनं चन्दनादाय, अगमासिं जिनन्तिकं;

पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं.

‘‘अभिवादेत्वान सम्बुद्धं, लोकजेट्ठं नरासभं;

पामोज्जं जनयित्वान, पक्कामिं उत्तरामुखो.

‘‘अट्ठारसे कप्पसते, चन्दनं यं अपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘चतुद्दसे कप्पसते, इतो आसिंसु ते तयो;

रोहणी नाम नामेन, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

या पन भगवता ओवादवसेन वुत्ता ‘‘सीहप्पमत्तो’’ति गाथा, तत्थ सीहाति तस्स थेरस्स आलपनं. अप्पमत्तो विहराति सतिया अविप्पवासेन पमादविरहितो सब्बिरियापथेसु सतिसम्पजञ्ञयुत्तो हुत्वा विहराहि. इदानि तं अप्पमादविहारं सह फलेन सङ्खेपतो दस्सेतुं ‘‘रत्तिन्दिव’’न्तिआदि वुत्तं. तस्सत्थो – रत्तिभागं दिवसभागञ्च ‘‘चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (सं. नि. ४.२३९; अ. नि. ३.१६; विभ. ५१९) वुत्तनयेन चतुसम्मप्पधानवसेन अतन्दितो अकुसीतो आरद्धवीरियो कुसलं समथविपस्सनाधम्मञ्च लोकुत्तरधम्मञ्च भावेहि उप्पादेहि वड्ढेहि च, एवं भावेत्वा च जह सीघं समुस्सयन्ति तव समुस्सयं अत्तभावं पठमं ताव तप्पटिबद्धछन्दरागप्पहानेन सीघं नचिरस्सेव पजह, एवंभूतो च पच्छा चरिमकचित्तनिरोधेन अनवसेसतो च पजहिस्सतीति. अरहत्तं पन पत्वा थेरो अञ्ञं ब्याकरोन्तो तमेव गाथं पच्चुदाहासीति.

सीहत्थेरगाथावण्णना निट्ठिता.

४. नीतत्थेरगाथावण्णना

सब्बरत्तिंसुपित्वानाति आयस्मतो नीतत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले सुनन्दो नाम ब्राह्मणो हुत्वा अनेकसते ब्राह्मणे मन्ते वाचेन्तो वाजपेय्यं नाम यञ्ञं यजि, भगवा तं ब्राह्मणं अनुकम्पन्तो यञ्ञट्ठानं गन्त्वा आकासे चङ्कमि. ब्राह्मणो सत्थारं दिस्वा पसन्नमानसो सिस्सेहि पुप्फानि आहरापेत्वा आकासे खिपित्वा पूजं अकासि. बुद्धानुभावेन तं ठानं सकलञ्च नगरं पुप्फपटवितानिकं विय छादितं अहोसि. महाजनो सत्थरि उळारं पीतिसोमनस्सं पटिसंवेदेसि. सुनन्दब्राह्मणो तेन कुसलमूलेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, नीतोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो ‘‘इमे समणा सक्यपुत्तिया सुखसीला सुखसमाचारा सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, इमेसु पब्बजित्वा सुखेन विहरितुं सक्का’’ति सुखाभिलासाय पब्बजित्वाव सत्थु सन्तिके कम्मट्ठानं गहेत्वा कतिपाहमेव मनसिकरित्वा तं छड्डेत्वा यावदत्थं उदरावदेहकं भुञ्जित्वा दिवसभागं सङ्गणिकारामो तिरच्छानकथाय वीतिनामेति, रत्तिभागेपि थिनमिद्धाभिभूतो सब्बरत्तिं सुपति. सत्था तस्स हेतुपरिपाकं ओलोकेत्वा ओवादं देन्तो –

८४.

‘‘सब्बरत्तिं सुपित्वान, दिवा सङ्गणिके रतो;

कुदास्सु नाम दुम्मेधो, दुक्खस्सन्तं करिस्सती’’ति. – गाथं अभासि;

तत्थ सब्बरत्तिन्ति सकलं रत्तिं. सुपित्वानाति निद्दायित्वा, ‘‘रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’तिआदिना वुत्तं जागरियं अननुयुञ्जित्वा केवलं रत्तिया तीसुपि यामेसु निद्दं ओक्कमित्वाति अत्थो. दिवाति दिवसं, सकलं दिवसभागन्ति अत्थो. सङ्गणिकेति तिरच्छानकथिकेहि कायदळ्हिबहुलपुग्गलेहि सन्निसज्जा सङ्गणिको, तस्मिं रतो अभिरतो तत्थ अविगतच्छन्दो ‘‘सङ्गणिके रतो’’ति वुत्तो ‘‘सङ्गणिकारतो’’तिपि पाळि. कुदास्सु नामाति कुदा नाम. अस्सूति निपातमत्तं, कस्मिं नाम कालेति अत्थो. दुम्मेधोति निप्पञ्ञो. दुक्खस्साति वट्टदुक्खस्स. अन्तन्ति परियोसानं. अच्चन्तमेव अनुप्पादं कदा नाम करिस्सति, एदिसस्स दुक्खस्सन्तकरणं नत्थीति अत्थो. ‘‘दुम्मेध दुक्खस्सन्तं करिस्ससी’’तिपि पाळि.

एवं पन सत्थारा गाथाय कथिताय थेरो संवेगजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.२६-३३) –

‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू;

अज्झायको याचयोगो, वाजपेय्यं अयाजयि.

‘‘पदुमुत्तरो लोकविदू, अग्गो कारुणिको इसि;

जनतं अनुकम्पन्तो, अम्बरे चङ्कमी तदा.

‘‘चङ्कमित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको;

मेत्ताय अफरि सत्ते, अप्पमाणे निरूपधि.

‘‘वण्टे छेत्वान पुप्फानि, ब्राह्मणो मन्तपारगू;

सब्बे सिस्से समानेत्वा, आकासे उक्खिपापयि.

‘‘यावता नगरं आसि, पुप्फानं छदनं तदा;

बुद्धस्स आनुभावेन, सत्ताहं न विगच्छथ.

‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा;

सब्बासवे परिञ्ञाय, तिण्णो लोके विसत्तिकं.

‘‘एकारसे कप्पसते, पञ्चतिंसासु खत्तिया;

अम्बरंससनामा ते, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो अञ्ञं ब्याकरोन्तो तमेव गाथं पच्चुदाहासि.

नीतत्थेरगाथावण्णना निट्ठिता.

५. सुनागत्थेरगाथावण्णना

चित्तनिमित्तस्स कोविदोति आयस्मतो सुनागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकत्तिंसे कप्पे सिखिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा अरञ्ञायतने अस्समे वसन्तो तीणि ब्राह्मणसहस्सानि मन्ते वाचेसि. अथेकदिवसं तस्स सत्थारं दिस्वा लक्खणानि उपधारेत्वा लक्खणमन्ते परिवत्तेन्तस्स, ‘‘ईदिसेहि लक्खणेहि समन्नागतो अनन्तजिनो अनन्तञाणो बुद्धो भविस्सती’’ति बुद्धञाणं आरब्भ उळारो पसादो उप्पज्जि. सो तेन चित्तप्पसादेन देवलोके निब्बत्तो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुनागोतिस्स नामं अहोसि. सो धम्मसेनापतिस्स गिहिसहायो थेरस्स सन्तिकं गन्त्वा धम्मं सुत्वा दस्सनभूमियं पतिट्ठितो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.३४-४०) –

‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो;

तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो.

‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो तदा;

संहरित्वान ते सिस्से, एकमन्तं उपाविसिं.

‘‘एकमन्तं निसीदित्वा, ब्राह्मणो मन्तपारगू;

बुद्धवेदं गवेसन्तो, ञाणे चित्तं पसादयिं.

‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे;

पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं.

‘‘सत्तवीसति कप्पम्हि, राजा सिरिधरो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भिक्खूनं धम्मदेसनापदेसेन अञ्ञं ब्याकरोन्तो –

८५.

‘‘चित्तनिमित्तस्स कोविदो, पविवेकरसं विजानिय;

झायं निपको पतिस्सतो, अधिगच्छेय्य सुखं निरामिस’’न्ति. –

गाथं अभासि.

तत्थ चित्तनिमित्तस्स कोविदोति भावनाचित्तस्स निमित्तग्गहणे कुसलो, ‘‘इमस्मिं समये चित्तं पग्गहेतब्बं, इमस्मिं सम्पहंसितब्बं, इमस्मिं अज्झुपेक्खितब्ब’’न्ति एवं पग्गहणादियोग्यस्स चित्तनिमित्तस्स गहणे छेको. पविवेकरसं विजानियाति कायविवेकसंवड्ढितस्स चित्तविवेकस्स रसं सञ्जानित्वा, विवेकसुखं अनुभवित्वाति अत्थो. ‘‘पविवेकरसं पित्वा’’ति (ध. प. २०५) हि वुत्तं. झायन्ति पठमं आरम्मणूपनिज्झानेन पच्छा लक्खणूपनिज्झानेन च झायन्तो. निपकोति कम्मट्ठानपरिहरणे कुसलो. पतिस्सतोति उपट्ठितस्सति. अधिगच्छेय्य सुखं निरामिसन्ति एवं समथनिमित्तादिकोसल्लेन लब्भे चित्तविवेकसुखे पतिट्ठाय सतो सम्पजानो हुत्वा विपस्सनाझानेनेव झायन्तो कामामिसवट्टामिसेहि असम्मिस्सताय निरामिसं निब्बानसुखं फलसुखञ्च अधिगच्छेय्य समुपगच्छेय्याति अत्थो.

सुनागत्थेरगाथावण्णना निट्ठिता.

६. नागितत्थेरगाथावण्णना

इतोबहिद्धा पुथुअञ्ञवादिनन्ति आयस्मतो नागितत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले नारदो नाम ब्राह्मणो हुत्वा एकदिवसं माळके निसिन्नो भगवन्तं भिक्खुसङ्घेन पुरक्खतं गच्छन्तं दिस्वा पसन्नमानसो तीहि गाथाहि अभित्थवि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सक्यराजकुले निब्बत्ति, नागितोतिस्स नामं अहोसि. सो भगवति कपिलवत्थुस्मिं विहरन्ते मधुपिण्डिकसुत्तं (म. नि. १.१९९ आदयो) सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.४७-५४) –

‘‘विसालमाळे आसीनो, अद्दसं लोकनायकं;

खीणासवं बलप्पत्तं, भिक्खुसङ्घपुरक्खतं.

‘‘सतसहस्सा तेविज्जा, छळभिञ्ञा महिद्धिका;

परिवारेन्ति सम्बुद्धं, को दिस्वा नप्पसीदति.

‘‘ञाणे उपनिधा यस्स, न विज्जति सदेवके;

अनन्तञाणं सम्बुद्धं, को दिस्वा नप्पसीदति.

‘‘धम्मकायञ्च दीपेन्तं, केवलं रतनाकरं;

विकप्पेतुं न सक्कोन्ति, को दिस्वा नप्पसीदति.

‘‘इमाहि तीहि गाथाहि, नारदोव्हयवच्छलो;

पदुमुत्तरं थवित्वान, सम्बुद्धं अपराजितं.

‘‘तेन चित्तप्पसादेन, बुद्धसन्थवनेन च;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

‘‘इतो तिंसकप्पसते, सुमित्तो नाम खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थु अवितथदेसनतं धम्मस्स च निय्यानिकतं निस्साय सञ्जातपीतिसोमनस्सो पीतिवेगप्पविस्सट्ठं उदानं उदानेन्तो –

८६.

‘‘इतो बहिद्धा पुथुअञ्ञवादिनं, मग्गो न निब्बानगमो यथा अयं;

इतिस्सु सङ्घं भगवानुसासति, सत्था सयं पाणितलेव दस्सय’’न्ति. –

गाथं अभासि.

तत्थ इतो बहिद्धाति इमस्मा बुद्धसासना बाहिरके समये, तेनाह ‘‘पुथुअञ्ञवादिन’’न्ति, नानातित्थियानन्ति अत्थो. मग्गो न निब्बानगमो यथा अयन्ति यथा अयं अरियो अट्ठङ्गिको मग्गो एकंसेन निब्बानं गच्छतीति निब्बानगमो, निब्बानगामी, एवं निब्बानगमो मग्गो तित्थियसमये नत्थि असम्मासम्बुद्धप्पवेदितत्ता अञ्ञतित्थियवादस्स. तेनाह भगवा –

‘‘इधेव , भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४; म. नि. १.१३९; अ. नि. ४.२४१).

इतीति एवं. अस्सूति निपातमत्तं. सङ्घन्ति भिक्खुसङ्घं, उक्कट्ठनिद्देसोयं यथा ‘‘सत्था देवमनुस्सान’’न्ति. सङ्घन्ति वा समूहं, वेनेय्यजनन्ति अधिप्पायो. भगवाति भाग्यवन्ततादीहि कारणेहि भगवा, अयमेत्थ सङ्खेपो. वित्थारो पन परमत्थदीपनियं इतिवुत्तकवण्णनायं वुत्तनयेन वेदितब्बो. सत्थाति दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासतीति सत्था. सयन्ति सयमेव. अयञ्हेत्थ अत्थो – ‘‘सीलादिक्खन्धत्तयसङ्गहो सम्मादिट्ठिआदीनं अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिको निब्बानगामी अरियमग्गो यथा मम सासने अत्थि, एवं बाहिरकसमये मग्गो नाम नत्थी’’ति सीहनादं नदन्तो अम्हाकं सत्था भगवा सयमेव सयम्भूञाणेन ञातं, सयमेव वा महाकरुणासञ्चोदितो हुत्वा अत्तनो देसनाविलाससम्पत्तिया हत्थतले आमलकं विय दस्सेन्तो भिक्खुसङ्घं वेनेय्यजनतं अनुसासति ओवदतीति.

नागितत्थेरगाथावण्णना निट्ठिता.

७. पविट्ठत्थेरगाथावण्णना

खन्धा दिट्ठा यथाभूतन्ति आयस्मतो पविट्ठत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं करोन्तो अत्थदस्सिस्स भगवतो काले केसवो नाम तापसो हुत्वा एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पसन्नमानसो अभिवादेत्वा अञ्जलिं पग्गय्ह पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उप्पज्जित्वा अनुक्कमेन विञ्ञुतं पत्तो नेक्खम्मनिन्नज्झासयताय परिब्बाजकपब्बज्जं पब्बजित्वा तत्थ सिक्खितब्बं सिक्खित्वा विचरन्तो उपतिस्सकोलितानं बुद्धसासने पब्बजितभावं सुत्वा ‘‘तेपि नाम महापञ्ञा तत्थ पब्बजिता, तदेव मञ्ञे सेय्यो’’ति सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजि. तस्स सत्था विपस्सनं आचिक्खि. सो विपस्सनं आरभित्वा नचिरस्सेव अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१४.५५-५९) –

‘‘नारदो इति मे नामं, केसवो इति मं विदू;

कुसलाकुसलं एसं, अगमं बुद्धसन्तिकं.

‘‘मेत्तचित्तो कारुणिको, अत्थदस्सी महामुनि;

अस्सासयन्तो सत्ते सो, धम्मं देसेति चक्खुमा.

‘‘सकं चित्तं पसादेत्वा, सिरे कत्वान अञ्जलिं;

सत्थारं अभिवादेत्वा, पक्कामिं पाचिनामुखो.

‘‘सत्तरसे कप्पसते, राजा आसि महीपति;

अमित्ततापनो नाम, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो –

८७.

‘‘खन्धा दिट्ठा यथाभूतं, भवा सब्बे पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. – गाथं अभासि;

तत्थ खन्धाति पञ्चुपादानक्खन्धा, ते हि विपस्सनुपलक्खणतो सामञ्ञलक्खणतो च ञातपरिञ्ञादीहि परिजाननवसेन विपस्सितब्बा. दिट्ठा यथाभूतन्ति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय ‘‘इदं दुक्ख’’न्तिआदिना अविपरीततो दिट्ठा. भवा सब्बे पदालिताति कामभवादयो सब्बे कम्मभवा उपपत्तिभवा च मग्गञाणसत्थेन भिन्ना विद्धंसिता. किलेसपदालनेनेव हि कम्मोपपत्तिभवा पदालिता नाम होन्ति. तेनाह ‘‘विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. तस्सत्थो हेट्ठा वुत्तोयेव.

पविट्ठत्थेरगाथावण्णना निट्ठिता.

८. अज्जुनत्थेरगाथावण्णना

असक्खिं वत अत्तानन्ति आयस्मतो अज्जुनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले सीहयोनियं निब्बत्तो एकदिवसं अरञ्ञे अञ्ञतरस्मिं रुक्खमूले निसिन्नं सत्थारं दिस्वा ‘‘अयं खो इमस्मिं काले सब्बसेट्ठो पुरिससीहो’’ति पसन्नमानसो सुपुप्फितसालसाखं भञ्जित्वा सत्थारं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति. अज्जुनोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो निगण्ठेहि कतपरिचयो हुत्वा ‘‘एवाहं अमतं अधिगमिस्सामी’’ति विवट्टज्झासयताय दहरकालेयेव निगण्ठेसु पब्बजित्वा तत्थ सारं अलभन्तो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो सासने पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव अरहा अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१४.६०-६५) –

‘‘मिगराजा तदा आसिं, अभिजातो सुकेसरी;

गिरिदुग्गं गवेसन्तो, अद्दसं लोकनायकं.

‘‘अयं नु खो महावीरो, निब्बापेति महाजनं;

यंनूनाहं उपासेय्यं, देवदेवं नरासभं.

‘‘साखं सालस्स भञ्जित्वा, सकोसं पुप्फमाहरिं;

उपगन्त्वान सम्बुद्धं, अदासिं पुप्फमुत्तमं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं.

‘‘इतो च नवमे कप्पे, विरोचनसनामका;

तयो आसिंसु राजानो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अनुत्तरसुखाधिगमसम्भूतेन पीतिवेगेन उदानं उदानेन्तो –

८८.

‘‘असक्खिं वत अत्तानं, उद्धातुं उदका थलं;

वुय्हमानो महोघेव, सच्चानि पटिविज्झह’’न्ति. – गाथं अभासि;

तत्थ असक्खिन्ति सक्कोसिं. वताति विम्हये निपातो. अतिविम्हयनीयञ्हेतं यदिदं सच्चपटिवेधो. तेनाह –

‘‘तं किंमञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा, यं सत्तधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्या’’तिआदि (सं. नि. ५.१११५)?

अत्तानन्ति नियकज्झत्तं सन्धाय वदति. यो हि परो न होति सो अत्ताति. उद्धातुन्ति उद्धरितुं, ‘‘उद्धट’’न्तिपि पाठो. उदकाति संसारमहोघसङ्खाता उदका. थलन्ति निब्बानथलं. वुय्हमानो महोघेवाति महण्णवे वुय्हमानो विय. इदं वुत्तं होति – यथा नाम गम्भीरवित्थते अप्पतिट्ठे महति उदकोघे वेगसा वुय्हमानो पुरिसो केनचि अत्थकामेन उपनीतं फियारित्तसम्पन्नं दळ्हनावं लभित्वा सुखेनेव ततो अत्तानं उद्धरितुं सक्कुणेय्य पारं पापुणेय्य, एवमेवाहं संसारमहोघे किलेसाभिसङ्खारवेगेन वुय्हमानो सत्थारा उपनीतं समथविपस्सनुपेतं अरियमग्गनावं लभित्वा ततो अत्तानं उद्धरितुं निब्बानथलं पत्तुं अहो असक्खिन्ति. यथा पन असक्खि, तं दस्सेतुं ‘‘सच्चानि पटिविज्झह’’न्ति आह. यस्मा अहं दुक्खादीनि चत्तारि अरियसच्चानि परिञ्ञापहानसच्छिकिरियाभावनापटिवेधेन पटिविज्झिं अरियमग्गञाणेन अञ्ञासिं, तस्मा असक्खिं वत अत्तानं उद्धातुं उदका थलन्ति योजना.

अज्जुनत्थेरगाथावण्णना निट्ठिता.

९. (पठम) देवसभत्थेरगाथावण्णना

उत्तिण्णा पङ्कपलिपाति आयस्मतो देवसभत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिखिस्स भगवतो काले पारावतयोनियं निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो पियालफलं उपनेसि. सत्था तस्स पसादसंवड्ढनत्थं तं परिभुञ्जि. सो तेन अतिविय पसन्नचित्तो हुत्वा कालेन कालं उपसङ्कमित्वा वन्दित्वा चित्तं पसादेति . सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स मण्डलिकरञ्ञो पुत्तो हुत्वा निब्बत्तो तरुणकालेयेव रज्जे पतिट्ठितो रज्जसुखमनुभवन्तो वुद्धो सत्थारं उपसङ्कमि, तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो संवेगजातो रज्जं पहाय पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.६६-७२) –

‘‘पारावतो तदा आसिं, परं अनुपरोधको;

पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो.

‘‘सायं पातञ्च पस्सामि, बुद्धं लोकग्गनायकं;

देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो.

‘‘पियालफलमादाय , अगमं बुद्धसन्तिकं;

पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो.

‘‘ततो परं उपादाय, परिचारिं विनायकं;

तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.

‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहं;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘इतो पन्नरसे कप्पे, तयो आसुं पियालिनो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा पहीनकिलेसपच्चवेक्खणवसेन उप्पन्नसोमनस्सो उदानं उदानेन्तो –

८९.

‘‘उत्तिण्णा पङ्कपलिपा, पाताला परिवज्जिता;

मुत्तो ओघा च गन्था च, सब्बे माना विसंहता’’ति. – गाथं अभासि;

तत्थ उत्तिण्णाति उत्तरिता अतिक्कन्ता. पङ्कपलिपाति पङ्का च पलिपा च. पङ्को वुच्चति पकतिकद्दमो. ‘‘पलिपो’’ति गम्भीरपुथुलो महाकद्दमो. इध पन पङ्को वियाति पङ्को, कामरागो असुचिभावापादनेन चित्तस्स मक्खनतो. पलिपो वियाति पलिपो, पुत्तदारादिविसयो बहलो छन्दरागो वुत्तनयेन सम्मक्खनतो दुरुत्तरणतो च. ते मया अनागामिमग्गेन सब्बसो अतिक्कन्ताति आह ‘‘उत्तिण्णा पङ्कपलिपा’’ति. पातालाति पातायालन्ति पाताला, महासमुद्दे निन्नतरपदेसा. केचि पन नागभवनं ‘‘पाताल’’न्ति वदन्ति. इध पन अगाहदुरवग्गाहदुरुत्तरणट्ठेन पाताला वियाति पाताला, दिट्ठियो. ते च मया पठममग्गाधिगमेनेव सब्बथा वज्जिता समुच्छिन्नाति आह ‘‘पाताला परिवज्जिता’’ति मुत्तो ओघा च गन्था चाति कामोघादिओघतो अभिज्झाकायगन्थादिगन्थतो च तेन तेन मग्गेन मुत्तो परिमुत्तो, पुन अनभिकिरणअगन्थनवसेन अतिक्कन्तोति अत्थो. सब्बे माना विसंहताति नवविधापि माना अग्गमग्गाधिगमेन विसेसतो सङ्घातं विनासं आपादिता समुच्छिन्ना ‘‘मानविधा हता’’ति केचि पठन्ति, मानकोट्ठासाति अत्थो. ‘‘मानविसा’’ति अपरे, तेसं पन मानविसस्स दुक्खस्स फलतो मानविसाति अत्थो दट्ठब्बो.

(पठम) देवसभत्थेरगाथावण्णना निट्ठिता.

१०. सामिदत्तत्थेरगाथावण्णना

पञ्चक्खन्धापरिञ्ञाताति आयस्मतो सामिदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपे पुप्फेहि छत्तातिछत्तं कत्वा पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सामिदत्तोतिस्स नामं अहोसि. सो अनुक्कमेन विञ्ञुतं पत्तो बुद्धानुभावं सुत्वा उपासकेहि सद्धिं विहारं गतो सत्थारं धम्मं देसेन्तं दिस्वा पसन्नमानसो एकमन्तं निसीदि. सत्था तस्स अज्झासयं ओलोकेत्वा तथा धम्मं देसेसि, यथा सद्धं पटिलभि संसारे च संवेगं. सो पटिलद्धसद्धो संवेगजातो पब्बजित्वा ञाणस्स अपरिपक्कत्ता कतिपयकालं अलसबहुली विहासि. पुन सत्थारा धम्मदेसनाय समुत्तेजितो विपस्सनाय कम्मट्ठानं गहेत्वा तत्थ युत्तप्पयुत्तो विहरन्तो नचिरेनेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.१-४) –

‘‘परिनिब्बुते भगवति, अत्थदस्सीनरुत्तमे;

छत्तातिछत्तं कारेत्वा, थूपम्हि अभिरोपयिं.

‘‘कालेन कालमागन्त्वा, नमस्सिं लोकनायकं;

पुप्फच्छदनं कत्वान, छत्तम्हि अभिरोपयिं.

‘‘सत्तरसे कप्पसते, देवरज्जमकारयिं;

मनुस्सत्तं न गच्छामि, थूपपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

सो अपरभागे भिक्खूहि ‘‘किं तया, आवुसो, उत्तरिमनुस्सधम्मो अधिगतो’’ति पुट्ठो सासनस्स निय्यानिकभावं अत्तनो च धम्मानुधम्मप्पटिपत्तिं तेसं पवेदेन्तो अञ्ञाब्याकरणवसेन –

९०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. – गाथं अभासि;

तत्थ पञ्चक्खन्धा परिञ्ञाताति मया इमे पञ्चुपादानक्खन्धा ‘‘इदं दुक्खं, एत्तकं दुक्खं, न ततो भिय्यो’’ति तीहि परिञ्ञाहि परिच्छिन्दित्वा ञाता विदिता पटिविद्धा. तिट्ठन्ति छिन्नमूलकाति तथा परिञ्ञातत्तायेव मूलभूतस्स समुदयस्स सब्बसो पहीनत्ता ते इदानि याव चरिमकचित्तनिरोधो तिट्ठन्ति छिन्नमूलका, चरिमकचित्तनिरोधेन पन अप्पटिसन्धिकाव निरुज्झन्ति. तेनाह – ‘‘विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. तस्सत्थो हेट्ठा वुत्तोयेव.

सामिदत्तत्थेरगाथावण्णना निट्ठिता.

नवमवग्गवण्णना निट्ठिता.

१०. दसमवग्गो

१. परिपुण्णकत्थेरगाथावण्णना

तथा मतं सतरसन्ति आयस्मतो परिपुण्णकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो धम्मदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते सत्थु चेतिये पुप्फादीहि उळारं पूजं अकासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्तित्वा विञ्ञुतं पत्तो परिपुण्णविभवताय परिपुण्णकोति पञ्ञायित्थ. सो विभवसम्पन्नताय सब्बकालं सतरसं नाम आहारं परिभुञ्जन्तो सत्थु मिस्सकाहारपरिभोगं सुत्वा ‘‘ताव सुखुमालोपि भगवा निब्बानसुखं अपेक्खित्वा यथा तथा यापेति, कस्मा मयं आहारगिद्धा हुत्वा आहारसुद्धिका भविस्साम, निब्बानसुखमेव पन अम्हेहि परियेसितब्ब’’न्ति संसारे जातसंवेगो घरावासं पहाय सत्थु सन्तिके पब्बजित्वा भगवता कायगतासतिकम्मट्ठाने नियोजितो तत्थ पतिट्ठाय पटिलद्धझानं पादकं कत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.५-९) –

‘‘निब्बुते लोकनाथम्हि, धम्मदस्सीनरासभे;

आरोपेसिं धजत्थम्भं, बुद्धसेट्ठस्स चेतिये.

‘‘निस्सेणिं मापयित्वान, थूपसेट्ठं समारुहिं;

जातिपुप्फं गहेत्वान, थूपम्हि अभिरोपयिं.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.

‘‘चतुन्नवुतितो कप्पे, थूपसीखसनामका;

सोळसासिंसु राजानो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा धम्मे गारवबहुमानेन पीतिवेगविस्सट्ठं उदानं उदानेन्तो ‘‘न तथा मतं सतरस’’न्ति गाथं अभासि.

९१. तत्थ न तथा मतं सतरसं, सुधन्नं यं मयज्ज परिभुत्तन्ति तथाति तेन पकारेन. मतन्ति अभिमतं. सतरसन्ति सतरसभोजनं ‘‘सतरसभोजनं नाम सतपाकसप्पिआदीहि अभिसङ्खतं भोजन’’न्ति वदन्ति. अथ वा अनेकत्थो सतसद्दो ‘‘सतसो सहस्ससो’’तिआदीसु विय. तस्मा यं भोजनं अनेकसूपं अनेकब्यञ्जनं, तं अनेकरसताय ‘‘सतरस’’न्ति वुच्चति, नानारसभोजनन्ति अत्थो. सुधा एव अन्नं सुधाभोजनं देवानं आहारो. यं मयज्ज परिभुत्तन्ति यं मया अज्ज अनुभुत्तं. ‘‘यं मया परिभुत्त’’न्ति च इदं ‘‘सतरसं सुधन्न’’न्ति एत्थापि योजेतब्बं. इदं वुत्तं होति – यं मया अज्ज एतरहि निरोधसमापत्तिसमापज्जनवसेन फलसमापत्तिसमापज्जनवसेन च अच्चन्तमेव सन्तं पणीतं निब्बानसुखं परिभुञ्जियमानं, तं यथा मतं अभिमतं सम्भावितं तथा राजकाले मया परिभुत्तं सतरसभोजनं देवत्तभावे परिभुत्तं सुधन्नञ्च न मतं नाभिमतं. कस्मा? इदञ्हि अरियनिसेवितं निरामिसं किलेसानं अवत्थुभूतं, तं पन पुथुज्जनसेवितं सामिसं किलेसानं वत्थुभूतं, तं इमस्स सङ्खम्पि कलम्पि कलभागम्पि न उपेतीति. इदानि ‘‘यं मयज्ज परिभुत्त’’न्ति वुत्तधम्मं देसेन्तो अपरिमितदस्सिना गोतमेन, बुद्धेन सुदेसितो धम्मो’’ति आह. तस्सत्थो – अपरिमितं अपरिच्छिन्नं उप्पादवयाभावतो सन्तं असङ्खतधातुं सयम्भूञाणेन पस्सी, अपरिमितस्स अनन्तापरिमेय्यस्स ञेय्यस्स दस्सावीति तेन अपरिमितदस्सिना गोतमगोत्तेन सम्मासम्बुद्धेन ‘‘खयं विरागं अमतं पणीत’’न्ति (खु. पा. ६.४; सु. नि. २२७) च ‘‘मदनिम्मदनो पिपासविनयो’’ (अ. नि. ४.३४; इतिवु. ९०) ‘‘सब्बसङ्खारसमथो’’ति (अ. नि. ५.१४०; १०.६) च आदिना सुट्ठु देसितो धम्मो, निब्बानं मया अज्ज परिभुत्तन्ति योजना.

परिपुण्णकत्थेरगाथावण्णना निट्ठिता.

२. विजयत्थेरगाथावण्णना

यस्सासवापरिक्खीणाति आयस्मतो विजयत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पियदस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपस्स रतनखचितं वेदिकं कारेत्वा तत्थ उळारं वेदिकामहं कारेसि. सो तेन पुञ्ञकम्मेन अनेकसते अत्तभावे मणिओभासेन विचरि. एवं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, विजयोतिस्स नामं अहोसि. सो वयप्पत्तो ब्राह्मणविज्जासु निप्फत्तिं गतो तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने झानलाभी हुत्वा विहरन्तो बुद्धुप्पादं सुत्वा उप्पन्नप्पसादो सत्थु सन्तिकं उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.१०-१४) –

‘‘निब्बुते लोकनाथम्हि, पियदस्सीनरुत्तमे;

पसन्नचित्तो सुमनो, मुत्तावेदिमकासहं.

‘‘मणीहि परिवारेत्वा, अकासिं वेदिमुत्तमं;

वेदिकाय महं कत्वा, तत्थ कालङ्कतो अहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

मणी धारेन्ति आकासे, पुञ्ञकम्मस्सिदं फलं.

‘‘सोळसितो कप्पसते, मणिप्पभासनामका;

छत्तिंसासिंसु राजानो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो ‘‘यस्सासवा परिक्खीणा’’ति गाथं अभासि.

९२. तत्थ यस्सासवा परिक्खीणाति यस्स उत्तमपुग्गलस्स कामासवादयो चत्तारो आसवा सब्बसो खीणा अरियमग्गेन खेपिता. आहारे च अनिस्सितोति यो च आहारे तण्हादिट्ठिनिस्सयेहि अनिस्सितो अगधितो अनज्झापन्नो, निदस्सनमत्तं, आहारसीसेनेत्थ चत्तारोपि पच्चया गहिताति दट्ठब्बं. पच्चयपरियायो वा इध आहार-सद्दो वेदितब्बो. ‘‘सुञ्ञतो अनिमित्तो चा’’ति एत्थ अप्पणिहितविमोक्खोपि गहितोयेव, तीणिपि चेतानि निब्बानस्सेव नामानि. निब्बानञ्हि रागादीनं अभावेन सुञ्ञं, तेहि विमुत्तञ्चाति सुञ्ञतविमोक्खो, तथा रागादिनिमित्ताभावेन सङ्खारनिमित्ताभावेन च अनिमित्तं , तेहि विमुत्तञ्चाति अनिमित्तविमोक्खो, रागादिपणिधीनं अभावेन अप्पणिहितं, तेहि विमुत्तञ्चाति अप्पणिहितो विमोक्खोति वुच्चति. फलसमापत्तिवसेन तं आरम्मणं कत्वा विहरन्तस्स अयम्पि तिविधो विमोक्खो यस्स गोचरो, आकासेव सकुन्तानं, पदं तस्स दुरन्नयन्ति यथा आकासे गच्छन्तानं सकुणानं ‘‘इमस्मिं ठाने पादेहि अक्कमित्वा गता, इदं ठानं उरेन पहरित्वा गता, इदं सीसेन, इदं पक्खेही’’ति न सक्का ञातुं, एवमेव एवरूपस्स भिक्खुनो ‘‘निरयपदादीसु इमिना नाम पदेन गतो’’ति ञापेतुञ्च न सक्काति.

विजयत्थेरगाथावण्णना निट्ठिता.

३. एरकत्थेरगाथावण्णना

दुक्खा कामा एरकाति आयस्मतो एरकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो सत्थु किञ्चि दातब्बयुत्तकं अलभन्तो ‘‘हन्दाहं कायसारं पुञ्ञं करिस्सामी’’ति सत्थु गमनमग्गं सोधेत्वा समं अकासि. सत्था तेन तथाकतं मग्गं पटिपज्जि . सो तत्थ भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं पग्गय्ह पसन्नचित्तो याव दस्सनुपचारसमतिक्कमा बुद्धारम्मणं पीतिं अविजहन्तो अट्ठासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सम्भावनीयस्स कुटुम्बियस्स पुत्तो हुत्वा निब्बत्ति, एरकोतिस्स नामं अहोसि अभिरूपो दस्सनीयो पासादिको इतिकत्तब्बतासु परमेन वेय्यत्तियेन समन्नागतो. तस्स मातापितरो कुलेन रूपेन आचारेन वयेन कोसल्लेन च अनुच्छविकं दारिकं आनेत्वा विवाहकम्मं अकंसु . सो ताय सद्धिं संवासेन गेहे वसन्तो पच्छिमभविकत्ता केनचिदेव संवेगवत्थुना संसारे संविग्गमानसो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजि, तस्स सत्था कम्मट्ठानं अदासि. सो कम्मट्ठानं गहेत्वा कतिपयदिवसातिक्कमेन उक्कण्ठाभिभूतो विहासि. अथ सत्था तस्स चित्तप्पवत्तिं ञत्वा ओवादवसेन ‘‘दुक्खा कामा एरका’’ति गाथं अभासि. सो तं सुत्वा ‘‘अयुत्तं मया कतं, योहं एवरूपस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा तं विस्सज्जेन्तो मिच्छावितक्कबहुलो विहासि’’न्ति संवेगजातो विपस्सनाय युत्तप्पयुत्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.३२-३६) –

‘‘उत्तरित्वान नदिकं, वनं गच्छति चक्खुमा;

तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं.

‘‘कुदालपिटकमादाय , समं कत्वान तं पथं;

सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं.

‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं.

‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो;

नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा अञ्ञं ब्याकरोन्तो –

९३.

‘‘दुक्खा कामा एरक, न सुखा कामा एरक;

यो कामे कामयति, दुक्खं सो कामयति एरक;

यो कामे न कामयति, दुक्खं सो न कामयति एरका’’ति. –

तमेव भगवता वुत्तगाथं पच्चुदाहासि.

तत्थ दुक्खा कामाति इमे वत्थुकामकिलेसकामा दुक्खवत्थुताय विपरिणामदुक्खसंसारदुक्खसभावतो च, दुक्खा दुक्खमा दुक्खनिब्बत्तिका. वुत्तञ्हेतं – ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदि (पाचि. ४१७; म. नि. १.२३४). एरकाति पठमं ताव भगवा तं आलपति, पच्छा पन थेरो अत्तानं नामेन कथेसि. न सुखा कामाति कामा नामेते जानन्तस्स सुखा न होन्ति, अजानन्तस्स पन सुखतो उपट्ठहन्ति. यथाह – ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो’’तिआदि (सं. नि. ४.२५३; इतिवु. ५३; थेरगा. ९८६). यो कामे कामयति, दुक्खं सो कामयतीति यो सत्तो किलेसकामेन वत्थुकामे कामयति, तस्स तं कामनं सम्पति सपरिळाहताय , आयतिं अपायदुक्खहेतुताय च वट्टदुक्खहेतुताय च दुक्खं. वत्थुकामा पन दुक्खस्स वत्थुभूता. इति सो दुक्खसभावं दुक्खनिमित्तं दुक्खवत्थुञ्च कामयतीति वुत्तो. इतरं पटिपक्खवसेन तमेवत्थं ञापेतुं वुत्तं, तस्मा तस्सत्थो वुत्तविपरियायेन वेदितब्बो.

एरकत्थेरगाथावण्णना निट्ठिता.

४. मेत्तजित्थेरगाथावण्णना

नमोहि तस्स भगवतोति आयस्मतो मेत्तजित्थेरस्स गाथा. का उप्पत्ति? सो किर अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सासने अभिप्पसन्नो हुत्वा बोधिरुक्खस्स इट्ठकाहि वेदिकं चिनित्वा सुधापरिकम्मं कारेसि. सत्था तस्स अनुमोदनं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, मेत्तजीतिस्स नामं अहोसि. सो वयप्पत्तो कामेसु आदीनवं दिस्वा तापसपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो बुद्धुप्पादं सुत्वा पुब्बहेतुना चोदियमानो सत्थु सन्तिकं गन्त्वा पवत्तिनिवत्तियो आरब्भ पञ्हं पुच्छित्वा सत्थारा पञ्हे विस्सज्जिते पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.२६-३१) –

‘‘अनोमदस्सीमुनिनो, बोधिवेदिमकासहं;

सुधाय पिण्डं दत्वान, पाणिकम्मं अकासहं.

‘‘दिस्वा तं सुकतं कम्मं, अनोमदस्सी नरुत्तमो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

‘‘इमिना सुधकम्मेन, चेतनापणिधीहि च;

सम्पत्तिं अनुभोत्वान, दुक्खस्सन्तं करिस्सति.

‘‘पसन्नमुखवण्णोम्हि, एकग्गो सुसमाहितो;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘इतो कप्पसते आसिं, परिपुण्णे अनूनके;

राजा सब्बघनो नाम, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थारं थोमेन्तो –

९४.

‘‘नमो हि तस्स भगवतो, सक्यपुत्तस्स सिरीमतो;

तेनायं अग्गप्पत्तेन, अग्गधम्मो सुदेसितो’’ति. – गाथं अभासि;

तत्थ नमोति नमक्कारो. हीति निपातमत्तं. तस्साति यो सो भगवा समत्तिंसपारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, सक्यराजस्स पुत्तोति सक्यपुत्तो. अनञ्ञसाधारणाय पुञ्ञसम्पत्तिया च सम्भावितो उत्तमाय रूपकायसिरिया धम्मकायसिरिया च समन्नागतत्ता सिरीमा, तस्स भगवतो सक्यपुत्तस्स सिरीमतो नमो अत्थु, तं नमामीति अत्थो. तेनाति तेन भगवता. अयन्ति तस्स धम्मस्स अत्तनो पच्चक्खताय वदति. अग्गप्पत्तेनाति अग्गं सब्बञ्ञुतं, सब्बेहि वा गुणेहि अग्गभावं सेट्ठभावं पत्तेन. अग्गधम्मोति अग्गो उत्तमो नवविधलोकुत्तरो धम्मो सुट्ठु अविपरीतं देसितो पवेदितोति.

मेत्तजित्थेरगाथावण्णना निट्ठिता.

५. चक्खुपालत्थेरगाथावण्णना

अन्धोहं हतनेत्तोस्मीति आयस्मतो चक्खुपालत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते थूपमहे कयिरमाने उमापुप्फं गहेत्वा थूपं पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं महासुवण्णस्स नाम कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति, तस्स पालोति नाममकंसु. माता तस्स आधावित्वा परिधावित्वा विचरणकाले अञ्ञं पुत्तं लभि. तस्स मातापितरो चूळपालोति नामं कत्वा इतरं महापालोति वोहरिंसु. अथ ते वयप्पत्ते घरबन्धनेन बन्धिंसु. तस्मिं समये सत्था सावत्थियं विहरति जेतवने. तत्थ महापालो जेतवनं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो कुटुम्बभारं कनिट्ठभातिकस्सेव भारं कत्वा सयं पब्बजित्वा लद्धूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्चवस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा सट्ठिमत्ते सहायभिक्खू लभित्वा तेहि सद्धिं भावनानुकूलं वसनट्ठानं परियेसन्तो अञ्ञतरं पच्चन्तगामं निस्साय गामवासिकेहि उपासकेहि कारेत्वा दिन्नाय अरञ्ञायतने पण्णसालाय वसन्तो समणधम्मं करोति. तस्स अक्खिरोगो उप्पन्नो. वेज्जो भेसज्जं सम्पादेत्वा अदासि. सो वेज्जेन वुत्तविधानं न पटिपज्जि. तेनस्स रोगो वड्ढि. सो ‘‘अक्खिरोगवूपसमनतो किलेसरोगवूपसमनमेव मय्हं वर’’न्ति अक्खिरोगं अज्झुपेक्खित्वा विपस्सनाययेव युत्तप्पयुत्तो अहोसि. तस्स भावनं उस्सुक्कापेन्तस्स अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्जिंसु. सो सुक्खविपस्सको अरहा अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१५.२१-२५) –

‘‘निब्बुते लोकमहिते, आहुतीनं पटिग्गहे;

सिद्धत्थम्हि भगवति, महाथूपमहो अहु.

‘‘महे पवत्तमानम्हि, सिद्धत्थस्स महेसिनो;

उमापुप्फं गहेत्वान, थूपम्हि अभिरोपयिं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं.

‘‘इतो च नवमे कप्पे, सोमदेवसनामका;

पञ्चासीतिसु राजानो, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ थेरे अक्खिरोगेन विहारे ओहीने गामं पिण्डाय गते भिक्खू दिस्वा उपासका ‘‘कस्मा थेरो नागतो’’ति पुच्छित्वा तमत्थं सुत्वा सोकाभिभूता पिण्डपातं उपनेत्वा, ‘‘भन्ते, किञ्चि मा चिन्तयित्थ, इदानि मयमेव पिण्डपातं आनेत्वा उपट्ठहिस्सामा’’ति तथा करोन्ति. भिक्खू थेरस्स ओवादे ठत्वा नचिरस्सेव अरहत्तं पत्वा वुट्ठवस्सा पवारेत्वा, ‘‘सत्थारं वन्दितुं सावत्थिं गमिस्साम, भन्ते’’ति आहंसु. थेरो, ‘‘अहं दुब्बलो अचक्खुको, मग्गो च सउपद्दवो, मया सद्धिं गच्छन्तानं तुम्हाकं परिस्सयो भविस्सति, तुम्हे पठमं गच्छथ, गन्त्वा सत्थारं महाथेरे च मम वन्दनाय वन्दथ, चूळपालस्स मम पवत्तिं कथेत्वा कञ्चि पुरिसं पेसेय्याथा’’ति आह. ते पुनपि याचित्वा गमनं अलभन्ता ‘‘साधू’’ति पटिस्सुणित्वा सेनासनं संसामेत्वा उपासके आपुच्छित्वा अनुक्कमेन जेतवनं गन्त्वा सत्थारं महाथेरे च तस्स वन्दनाय वन्दित्वा दुतियदिवसे सावत्थियं पिण्डाय चरित्वा चूळपालस्स तं पवत्तिं वत्वा तेन ‘‘अयं, भन्ते, मय्हं भागिनेय्यो पालितो नाम, इमं पेसिस्सामी’’ति वुत्ते, ‘‘मग्गो सपरिस्सयो, न सक्का एकेन गहट्ठेन गन्तुं, तस्मा पब्बाजेतब्बो’’ति तं पब्बाजेत्वा पेसेसुं. सो अनुक्कमेन थेरस्स सन्तिकं गन्त्वा अत्तानं तस्स ओरोचेत्वा तं गहेत्वा आगच्छन्तो अन्तरामग्गे अञ्ञतरस्स गामस्स सामन्ता अरञ्ञट्ठाने एकिस्सा कट्ठहारिया गायन्तिया सद्दं सुत्वा पटिबद्धचित्तो हुत्वा यट्ठिकोटिं विस्सज्जेत्वा ‘‘तिट्ठथ, भन्ते, मुहुत्तं यावाहं आगच्छामी’’ति वत्वा तस्सा सन्तिकं गन्त्वा तत्थ सीलविपत्तिं पापुणि. थेरो इदानिमेव इत्थिया गीतसद्दो सुतो, सामणेरो च चिरायति, नून सीलविपत्तिं पत्तो भविस्सती’’ति चिन्तेसि. सोपि आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह. थेरो ‘‘किं पापो जातोसी’’ति पुच्छि. सामणेरो तुण्ही हुत्वा पुन पुच्छितोपि न कथेसि. थेरो ‘‘तादिसेन पापेन मय्हं यट्ठिगहणकिच्चं नत्थि, गच्छ त्व’’न्ति वत्वा पुन तेन ‘‘बहुपरिस्सयो मग्गो, तुम्हे च अन्धा, कथं गमिस्सथा’’ति वुत्ते ‘‘बाल इधेव मे निपज्जित्वा मरन्तस्सापि अपरापरं परिवत्तेन्तस्सापि तादिसेन गमनं नाम नत्थी’’ति इममत्थं दस्सेन्तो –

९५.

‘‘अन्धोहं हतनेत्तोस्मि, कन्तारद्धानपक्खन्दो;

सयमानोपि गच्छिस्सं, न सहायेन पापेना’’ति. – गाथं अभासित्थ;

तत्थ अन्धोति चक्खुविकलो. हतनेत्तोति विनट्ठचक्खुको, तेन ‘‘पयोगविपत्तिवसेनाहं उपहतनेत्तताय अन्धो, न जच्चन्धभावेना’’ति यथावुत्तं अन्धभावं विसेसेति. अथ वा ‘‘अन्धो’’ति इदं ‘‘अन्धे जिण्णे मातापितरो पोसेती’’तिआदीसु (म. नि. २.२८८) विय मंसचक्खुवेकल्लदीपनं, ‘‘सब्बेपिमे परिब्बाजका अन्धा अचक्खुका’’ (उदा. ५४) ‘‘अन्धो एकचक्खु द्विचक्खू’’तिआदीसु (अ. नि. ३.२९) विय न पञ्ञाचक्खुवेकल्लदीपनन्ति दस्सेतुं ‘‘हतनेत्तोस्मी’’ति वुत्तं, तेन मुख्यमेव अन्धभावं दस्सेति. कन्तारद्धानपक्खन्दोति कन्तारे विवने दीघमग्गं अनुपविट्ठो, न जातिकन्तारादिगहनं संसारद्धानं पटिपन्नोति अधिप्पायो. तादिसञ्हि कन्तारद्धानं अयं थेरो समतिक्कमित्वा ठितो, सयमानोपीति सयन्तोपि, पादेसु अवहन्तेसु उरेन जण्णुकाहि च भूमियं संसरन्तो परिवत्तेन्तोपि गच्छेय्यं. न सहायेन पापेनाति तादिसेन पापपुग्गलेन सहायभूतेन सद्धिं न गच्छिस्सन्ति योजना. तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मया साहसिककम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दो च अहोसि. अथ थेरस्स सीलतेजेन पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. तेन सक्को तं कारणं ञत्वा थेरस्स सन्तिकं गन्त्वा सावत्थिगामिपुरिसं विय अत्तानं ञापेत्वा यट्ठिकोटिं गण्हन्तो मग्गं सङ्खिपित्वा तदहेव सायन्हे सावत्थियं थेरं नेत्वा तत्थ जेतवने चूळपालितेन कारिताय पण्णसालाय फलके निसीदापेत्वा तस्स सहायवण्णेन थेरस्स आगतभावं जानापेत्वा पक्कामि; चूळपालितोपि तं यावजीवं सक्कच्चं उपट्ठासीति.

चक्खुपालत्थेरगाथावण्णना निट्ठिता.

६. खण्डसुमनत्थेरगाथावण्णना

एकपुप्फंचजित्वानाति आयस्मतो खण्डसुमनत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपस्स समन्ततो चन्दनवेदिकाय परिक्खिपित्वा महन्तं पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु उळारं सम्पत्तिं अनुभवन्तो कस्सपस्स भगवतो काले कुटुम्बिककुले निब्बत्तो सत्थरि परिनिब्बुते कनकथूपं उद्दिस्स रञ्ञा पुप्फपूजाय कयिरमानाय पुप्फानि अलभन्तो एकं खण्डसुमनपुप्फं दिस्वा महता मूलेन तं किणित्वा गण्हन्तो चेतिये पूजं करोन्तो उळारं पीतिसोमनस्सं उप्पादेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा असीति वस्सकोटियो सग्गसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे पावायं मल्लराजकुले निब्बत्ति. तस्स जातकाले गेहे खण्डसक्खरा सुमनपुप्फानि च उप्पन्नानि अहेसुं. तेनस्स खण्डसुमनोति नाममकंसु. सो विञ्ञुतं पत्तो भगवति पावायं चुन्दस्स अम्बवने विहरन्ते उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१५.१५-२०) –

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो.

‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु;

दूरतोव उपट्ठेन्ति, धातुगेहवरुत्तमे.

‘‘पसन्नचित्तो, सुमनो, अकं चन्दनवेदिकं;

दिस्सति थूपखन्धो च, थूपानुच्छविको तदा.

‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे;

ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं.

‘‘पञ्चदसकप्पसते, इतो अट्ठ जना अहुं;

सब्बे समत्तनामा ते चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पुरिमजातिं अनुस्सरन्तो तत्थ अत्तनो सुमनपुप्फपरिच्चागस्स सग्गसम्पत्तिनिमित्तकं निब्बानूपनिस्सयतञ्च दिस्वा उदानवसेन तमत्थं पकासेन्तो –

९६.

‘‘एकपुप्फं चजित्वान, असीति वस्सकोटियो;

सग्गेसु परिचारेत्वा, सेसकेनम्हि निब्बुतो’’ति. – गाथं अभासि;

तत्थ एकपुप्फन्ति एकं कुसुमं, तं पन इध सुमनपुप्फं अधिप्पेतं. चजित्वानाति सत्थु थूपपूजाकरणवसेन परिच्चजित्वा परिच्चागहेतु. असीति वस्सकोटियोति मनुस्सगणनाय वस्सानं असीति कोटियो, अच्चन्तसंयोगे चेतं उपयोगवचनं, इदञ्च छसु कामसग्गेसु दुतिये अपरापरुप्पत्तिवसेन वुत्तन्ति वेदितब्बं. तस्मा सग्गेसूति तावतिंससङ्खाते सग्गलोके, पुनप्पुनं उप्पज्जनवसेन हेत्थ बहुवचनं. परिचारेत्वाति रूपादीसु आरम्मणेसु इन्द्रियानि परिचारेत्वा सुखं अनुभवित्वा, देवच्छराहि वा अत्तानं परिचारेत्वा उपट्ठापेत्वा. सेसकेनम्हि निब्बुतोति पुप्फपूजाय वसेन पवत्तकुसलचेतनासु भवसम्पत्ति दायककम्मतो सेसेन यं तत्थ विवट्टूपनिस्सयभूतं, तं सन्धाय वदति. बहू हि तत्थ पुब्बापरवसेन पवत्ता चेतना. सेसकेनाति वा तस्सेव कम्मस्स विपाकावसेसेन अपरिक्खीणेयेव तस्मिं कम्मविपाके निब्बुतो अम्हि, किलेसपरिनिब्बानेन परिनिब्बुतोस्मि. एतेन यस्मिं अत्तभावे ठत्वा अत्तना अरहत्तं सच्छिकतं, सोपि चरिमत्तभावो तस्स कम्मविपाकोति दस्सेति. यादिसं सन्धाय अञ्ञत्थापि ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति (पारा. २२८; सं. नि. १.१३१) वुत्तं.

खण्डसुमनत्थेरगाथावण्णना निट्ठिता.

७. तिस्सत्थेरगाथावण्णना

हित्वा सतपलं कंसन्ति आयस्मतो तिस्सत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो विपस्सिस्स भगवतो काले यानकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं दिस्वा पसन्नमानसो चन्दनखण्डेन फलकं कत्वा भगवतो उपनामेसि, तञ्च भगवा परिभुञ्जि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे रोरुवनगरे राजकुले निब्बत्ति. सो वयप्पत्तो पितरि कालङ्कते रज्जे पतिट्ठितो बिम्बिसाररञ्ञो अदिट्ठसहायो हुत्वा तस्स मणिमुत्तावत्थादीनि पण्णाकारानि पेसेसि. तस्स राजा बिम्बिसारो पुञ्ञवन्ततं सुत्वा पटिपाभतं पेसेन्तो चित्तपटे बुद्धचरितं सुवण्णपट्टे च पटिच्चसमुप्पादं लिखापेत्वा पेसेसि. सो तं दिस्वा पुरिमबुद्धेसु कताधिकारताय पच्छिमभविकताय च चित्तपटे दस्सेन्तं बुद्धचरितं सुवण्णपट्टके लिखितं पटिच्चसमुप्पादक्कमञ्च ओलोकेत्वा पवत्तिनिवत्तियो सल्लक्खेत्वा सासनक्कमं हदये ठपेत्वा सञ्जातसंवेगो ‘‘दिट्ठो मया भगवतो वेसो, सासनक्कमो च एकपदेसेन ञातो, बहुदुक्खा कामा बहुपायासा, किं दानि मय्हं घरावासेना’’ति रज्जं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेन्तो भगवन्तं उद्दिस्स पब्बजित्वा मत्तिकापत्तं गहेत्वा राजा पुक्कुसाति विय महाजनस्स परिदेवन्तस्सेव नगरतो निक्खमित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ सप्पसोण्डिकपब्भारे विहरन्तं भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि. सत्था धम्मं देसेसि. सो धम्मदेसनं सुत्वा विपस्सनाय कम्मट्ठानं गहेत्वा युत्तप्पयुत्तो विहरन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.३७-४२) –

‘‘यानकारो पुरे आसिं, दारुकम्मे सुसिक्खितो;

चन्दनं फलकं कत्वा, अदासिं लोकबन्धुनो.

‘‘पभासति इदं ब्यम्हं, सुवण्णस्स सुनिम्मितं;

हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं.

‘‘पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं;

अक्खुब्भं रतनं मय्हं, फलकस्स इदं फलं.

‘‘एकनवुतितो कप्पे, फलकं यमहं ददिं;

दुग्गति नाभिजानामि, फलकस्स इदं फलं.

‘‘सत्तपञ्ञासकप्पम्हि, चतुरो निम्मिताव्हया;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा उदानवसेन अत्तनो पटिपत्तिं कथेन्तो –

९७.

‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;

अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचन’’न्ति. – गाथं अभासि;

तत्थ हित्वाति परिच्चजित्वा. सतपलन्ति सतं पलानि यस्स, तं सतपलपरिमाणं. कंसन्ति थालं. सोवण्णन्ति सुवण्णमयं. सतराजिकन्ति भित्तिविचित्तताय च अनेकरूपराजिचित्तताय च अनेकलेखायुत्तं. अग्गहिं मत्तिकापत्तन्ति एवरूपे महारहे भाजने पुब्बे भुञ्जित्वा बुद्धानं ओवादं करोन्तो ‘‘इदानाहं तं छड्डेत्वा मत्तिकामयपत्तं अग्गहेसिं , अहो, साधु, मया कतं अरियवतं अनुठित’’न्ति भाजनकित्तनापदेसेन रज्जपरिच्चागं पब्बज्जूपगमनञ्च अनुमोदन्तो वदति. तेनाह ‘‘इदं दुतियाभिसेचन’’न्ति. पठमं रज्जाभिसेचनं उपादाय इदं पब्बज्जूपगमनं मम दुतियं अभिसेचनं. तञ्हि रागादीहि संकिलिट्ठं सासङ्कं सपरिसङ्कं कम्मं अनत्थसञ्हितं दुक्खपटिबद्धं निहीनं, इदं पन तंविपरियायतो उत्तमं पणीतन्ति अधिप्पायो.

तिस्सत्थेरगाथावण्णना निट्ठिता.

८. अभयत्थेरगाथावण्णना

रूपं दिस्वा सति मुट्ठाति आयस्मतो अभयत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सुमेधं भगवन्तं दिस्वा पसन्नचित्तो सळलपुप्फेहि पूजमकासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा अभयोति लद्धनामो विञ्ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो एकदिवसं विहारं गतो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो विपस्सनाय कम्मं करोन्तो विहरति. अथस्स एकदिवसं गामं पिण्डाय पविट्ठस्स अलङ्कतपटियत्तं मातुगामं दिस्वा अयोनिसोमनसिकारवसेन तस्स रूपं आरब्भ छन्दरागो उप्पज्जि, सो विहारं पविसित्वा ‘‘सतिं विस्सज्जित्वा ओलोकेन्तस्स रूपारम्मणे मय्हं किलेसो उप्पन्नो, अयुत्तं मया कत’’न्ति अत्तनो चित्तं निग्गण्हन्तो तावदेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.४३-४७) –

‘‘सुमेधो नाम नामेन, सयम्भू अपराजितो;

विवेकमनुब्रूहन्तो, अज्झोगहि महावनं.

‘‘सळलं पुप्फितं दिस्वा, गन्थित्वान वटंसकं;

बुद्धस्स अभिरोपेसिं, सम्मुखा लोकनायकं.

‘‘तिंसकप्पसहस्सम्हि, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘ऊनवीसे कप्पसते, सोळसासुं सुनिम्मिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो किलेसुप्पत्तिनिदस्सनेन ‘‘किलेसे अनुवत्तेन्तस्स वट्टदुक्खतो नत्थेव सीसुक्खिपनं. अहं पन ते नानुवत्ति’’न्ति दस्सेन्तो –

९८.

‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;

तस्स वड्ढन्ति आसवा, भवमूलोपगामिनो’’ति. – गाथं अभासि;

तत्थ रूपन्ति रज्जनीयं रूपायतनं, तं पनेत्थ इत्थिरूपं अधिप्पेतं. दिस्वाति चक्खुना दिस्वा, चक्खुद्वारानुसारेन निमित्तानुब्यञ्जनसल्लक्खणवसेन तं गहेत्वा, तस्स तथागहणहेतूति अत्थो. सति मुट्ठाति असुभसभावे काये ‘‘असुभ’’न्त्वेव पवत्तनसति नट्ठा. यथा पन रूपं दिस्वा सति नट्ठा, तं दस्सेन्तो आह ‘‘पियं निमित्तं मनसिकरोतो’’ति. यथाउपट्ठितं आरम्मणं ‘‘सुभं सुख’’न्तिआदिना पियनिमित्तं कत्वा अयोनिसोमनसिकारेन मनसिकरोतो सति मुट्ठाति योजना. तथा भूतोव सारत्तचित्तो वेदेतीति सुट्ठु रत्तचित्तो हुत्वा तं रूपारम्मणं अनुभवति अभिनन्दति, अभिनन्दन्तो पन तञ्च अज्झोस तिट्ठति अज्झोसाय तं आरम्मणं गिलित्वा परिनिट्ठपेत्वा वत्तति चेव, एवंभूतस्स च तस्स वड्ढन्ति आसवा भवमूलोपगामिनोति भवस्स संसारस्स मूलभावं कारणभावं उपगमनसभावा कामासवादयो चत्तारोपि आसवा तस्स पुग्गलस्स उपरूपरि वड्ढन्तियेव, न हायन्ति. मय्हं पन पटिसङ्खाने ठत्वा विपस्सनं वड्ढेत्वा सच्चानि पटिविज्झन्तस्स मग्गपटिपाटिया ते चत्तारोपि आसवा अनवसेसतो पहीना परिक्खीणाति अधिप्पायो.

अभयत्थेरगाथावण्णना निट्ठिता.

९. उत्तियत्थेरगाथावण्णना

सद्दंसुत्वा सति मुट्ठाति आयस्मतो उत्तियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो गोनकादिअत्थतं सउत्तरच्छदं बुद्धारहं पल्लङ्कं गन्धकुटियं पञ्ञापेत्वा अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति, तस्स उत्तियोति नामं अहोसि. सो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो एकदिवसं नामं पिण्डाय पविट्ठो अन्तरामग्गे मातुगामस्स गीतसद्दं सुत्वा अयोनिसोमनसिकारवसेन तत्थ छन्दरागे उप्पन्ने पटिसङ्खानबलेन तं विक्खम्भेत्वा विहारं पविसित्वा सञ्जातसंवेगो दिवाट्ठाने निसीदित्वा तावदेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.४८-५२) –

‘‘सुमेधस्स भगवतो, लोकजेट्ठस्स तादिनो;

पल्लङ्को हि मया दिन्नो, सउत्तरसपच्छदो.

‘‘सत्तरतनसम्पन्नो, पल्लङ्को आसि सो तदा;

मम सङ्कप्पमञ्ञाय, निब्बत्तति सदा मम.

‘‘तिंसकप्पसहस्सम्हि, पल्लङ्कमददिं तदा;

दुग्गतिं नाभिजानामि, पल्लङ्कस्स इदं फलं.

‘‘वीसकप्पसहस्सम्हि, सुवण्णाभा तयो जना;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो किलेसुप्पत्तिनिदस्सनेन ‘‘किलेसे अजिगुच्छन्तस्स नत्थि वट्टदुक्खतो सीसुक्खिपनं, अहं पन ते जिगुच्छिमेवा’’ति दस्सेन्तो –

९९.

‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो;

सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति;

तस्स वड्ढन्ति आसवा, संसार उपगामिनो’’ति. – गाथं अभासि;

तत्थ सद्दन्ति रज्जनीयं सद्दारम्मणं, संसारउपगामिनोति –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. –

एवं वुत्तसंसारवट्टकारणं हुत्वा उपगमेन्तीति संसारउपगामिनो, ‘‘संसारूपगामिनो’’ति वा पाठो. सेसं अनन्तरगाथाय वुत्तनयमेव.

उत्तियत्थेरगाथावण्णना निट्ठिता.

१०. (दुतिय) देवसभत्थेरगाथावण्णना

सम्मप्पधानसम्पन्नोति आयस्मतो देवसभत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं दिस्वा पसन्नमानसो बन्धुजीवकपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति, तस्स देवसभोति नामं अहोसि. सो वयप्पत्तो चुम्बटकलहवूपसमनत्थं सत्थरि आगते बुद्धानुभावं दिस्वा पसन्नमानसो सरणेसु पतिट्ठितो पुन निग्रोधारामे सत्थरि विहरन्ते सत्थारं उपसङ्कमित्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.१-६) –

‘‘चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलं;

नन्दीभवपरिक्खीणं, तिण्णं लोके विसत्तिकं.

‘‘निब्बापयन्तं जनतं, तिण्णं तारयतं वरं;

मुनिं वनम्हि झायन्तं, एकग्गं सुसमाहितं.

‘‘बन्धुजीवकपुप्फानि, लगेत्वा सुत्तकेनहं;

बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो.

‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो सत्तमके कप्पे, मनुजिन्दो महायसो;

समन्तचक्खुनामासि, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तना अधिगतं विमुत्तिसुखं निस्साय उप्पन्नपीतिसोमनस्सो उदानवसेन –

१००.

‘‘सम्मप्पधानसम्पन्नो , सतिपट्ठानगोचरो;

विमुत्तिकुसुमसञ्छन्नो, परिनिब्बिस्सत्यनासवो’’ति. – गाथं अभासि;

तत्थ सम्मप्पधानसम्पन्नोति सम्पन्नचतुब्बिधसम्मप्पधानो, तेहि कत्तब्बकिच्चं सम्पादेत्वा ठितोति अत्थो. सतिपट्ठानगोचरोति कायानुपस्सनादयो सतिपट्ठाना गोचरो पवत्तिट्ठानं एतस्साति सतिपट्ठानगोचरो, चतूसु सतिपट्ठानेसु पतिट्ठितचित्तोति अत्थो. गुणसोभेन परमसुगन्धा विमुत्तियेव कुसुमानि, तेहि सब्बसो सम्मदेव सञ्छन्नो विभूसितो अलङ्कतोति विमुत्तिकुसुमसञ्छन्नो. परिनिब्बिस्सत्यनासवोति एवं सम्मा पटिपज्जन्तो भिक्खु नचिरस्सेव अनासवो हुत्वा परिनिब्बिस्सति सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुयाति अत्थो. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

(दुतिय) देवसभत्थेरगाथावण्णना निट्ठिता.

दसमवग्गवण्णना निट्ठिता.

११. एकादसमवग्गो

१. बेलट्ठानिकत्थेरगाथावण्णना

हित्वागिहित्तं अनवोसितत्तोतिआदिका आयस्मतो बेलट्ठानिकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा घरावासं पहाय इसिपब्बज्जं पब्बजित्वा इसीहि परिवुतो विचरन्तो एकदिवसं वेस्सभुं भगवन्तं दिस्वा पीतिसोमनस्सजातो सत्थु ञाणसम्पत्तिं निस्साय पसन्नमानसो ञाणं उद्दिस्स पुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा बेलट्ठानिकोति लद्धनामो विञ्ञुतं पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा कोसलरट्ठे अरञ्ञे विहरन्तो अलसो कायदळ्हिबहुलो फरुसवाचो अहोसि, समणधम्मे चित्तं न उप्पादेसि. अथ नं भगवा ञाणपरिपाकं ओलोकेत्वा –

१०१.

‘‘हित्वा गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो;

महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति. –

इमाय ओभासगाथाय संवेजेसि. सो सत्थारं पुरतो निसिन्नं विय दिस्वा तञ्च गाथं सुत्वा संवेगजातो ञाणस्स परिपाकं गतत्ता विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१४.४१-४६) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

ओभासेन्तं दिसा सब्बा, ओसधिं विय तारकं.

‘‘तयो माणवका आसुं, सके सिप्पे सुसिक्खिता;

खारिभारं गहेत्वान, अन्वेन्ति मम पच्छतो.

‘‘पुटके सत्त पुप्फानि, निक्खित्तानि तपस्सिना;

गहेत्वा तानि ञाणम्हि, वेस्सभुस्साभिरोपयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं.

‘‘एकूनतिंसकप्पम्हि, विपुलाभसनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थु ओवादं पटिपूजेन्तो ब्यतिरेकमुखेन च अञ्ञं ब्याकरोन्तो तमेव गाथं पच्चुदाहासि.

तत्थ हित्वा गिहित्तन्ति गहट्ठभावं परिच्चजित्वा पब्बजित्वाति अत्थो. अनवोसितत्तोति अनुरूपं अवोसितत्तो, यदत्थं सासने पब्बजन्तस्स अनुरूपपरिञ्ञादीनं अतीरितत्ता अपरियोसितभावो अकतकरणीयोति अत्थो. अथ वा अनवोसितत्तोति अनुअवोसितसभावो, विसुद्धीनं मग्गानञ्च अनुपटिपाटिया वसितब्बवासस्स अकतावी, दससु अरियवासेसु अवुसितवाति अत्थो. मुखसङ्खातं नङ्गलं इमस्स अत्थीति मुखनङ्गली. नङ्गलेन विय पथविं परेसु फरुसवाचप्पयोगेन अत्तानं खनन्तोति अत्थो. ओदरिकोति उदरे पसुतो उदरपोसनतप्परो. कुसीतोति अलसो, भावनं अननुयुञ्जन्तो. एवंभूतस्स निप्फत्तिं दस्सेन्तो आह ‘‘महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति. तस्सत्थो हेट्ठा वुत्तोयेव. एत्थ च यथा पब्बजित्वा अनवोसितादिसभावताय पुनप्पुनं गब्भमुपेति मन्दो, न एवं मादिसो पण्डितो. तब्बिपरीतसभावताय पन सम्मापटिपत्तिया मत्थकं पापितत्ता परिनिब्बायतीति ब्यतिरेकमुखेन अञ्ञं ब्याकासीति दट्ठब्बन्ति.

बेलट्ठानिकत्थेरगाथावण्णना निट्ठिता.

२. सेतुच्छत्थेरगाथावण्णना

मानेनवञ्चितासेति आयस्मतो सेतुच्छत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो तिस्सस्स सम्मासम्बुद्धस्स काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं तिस्सं भगवन्तं दिस्वा पसन्नमानसो सुमधुरं पनसफलं अभिसङ्खतं नाळिकेरसाळवं अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स मण्डलिकरञ्ञो पुत्तो हुत्वा निब्बत्ति, सेतुच्छोतिस्स नामं अहोसि. सो पितरि मते रज्जे पतिट्ठितो उस्साहसत्तीनं अभावेन राजकिच्चानि विराधेन्तो रज्जं परहत्थगतं कत्वा दुक्खप्पत्तिया संवेगजातो जनपदचारिकं चरन्तं भगवन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा परिकम्मं करोन्तो तदहेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१७.१३-१७) –

‘‘तिस्सस्स खो भगवतो, पुब्बे फलमदासहं;

नाळिकेरञ्च पादासिं, खज्जकं अभिसम्मतं.

‘‘बुद्धस्स तमहं दत्वा, तिस्सस्स तु महेसिनो;

मोदामहं कामकामी, उपपज्जिं यमिच्छकं.

‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘इतो तेरसकप्पम्हि, राजा इन्दसमो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा किलेसे गरहन्तो –

१०२.

‘‘मानेन वञ्चितासे, सङ्खारेसु संकिलिस्समानासे;

लाभालाभेन मथिता, समाधिं नाधिगच्छन्ती’’ति. – गाथं अभासि;

तत्थ मानेन वञ्चितासेति ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तेन मानेन अत्तुक्कंसनपरवम्भनादिवसेन कुसलभण्डच्छेदनेन विप्पलद्धा. सङ्खारेसु संकिलिस्समानासेति अज्झत्तिकबाहिरेसु चक्खादीसु चेव रूपादीसु च सङ्खतधम्मेसु संकिलिस्समाना, ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तंनिमित्तं तण्हागाहादिवसेन संकिलेसं आपज्जमाना. लाभालाभेन मथिताति पत्तचीवरादीनञ्चेव वत्थादीनञ्च लाभेन तेसंयेव च अलाभेन तंनिमित्तं उप्पन्नेहि अनुनयपटिघेहि मथिता मद्दिता अभिभूता. निदस्सनमत्तञ्चेतं अवसिट्ठलोकधम्मानम्पेत्थ सङ्गहो दट्ठब्बो. समाधिं नाधिगच्छन्तीति ते एवरूपा पुग्गला समाधिं समथविपस्सनावसेन चित्तेकग्गतं कदाचिपि न विन्दन्ति न पटिलभन्ति न पापुणन्ति समाधिसंवत्तनिकानं धम्मानं अभावतो, इतरेसञ्च भावतो. इधापि यथा मानादीहि अभिभूता अविद्दसुनो समाधिं नाधिगच्छन्ति, न एवं विद्दसुनो. ते पन मादिसा तेहि अनभिभूता समाधिं अधिगच्छन्तेवाति ब्यतिरेकमुखेन अञ्ञाब्याकरणन्ति वेदितब्बं.

सेतुच्छत्थेरगाथावण्णना निट्ठिता.

३. बन्धुरत्थेरगाथावण्णना

नाहं एतेन अत्थिकोति आयस्मतो बन्धुरत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो सिद्धत्थस्स भगवतो काले अञ्ञतरस्स रञ्ञो अन्तेपुरे गोपको हुत्वा एकदिवसं भगवन्तं सपरिसं राजङ्गणेन गच्छन्तं दिस्वा पसन्नचित्तो कणवेरपुप्फानि गहेत्वा ससङ्घं लोकनायकं पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सीलवतीनगरे सेट्ठिपुत्तो हुत्वा निब्बत्ति, बन्धुरोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो केनचिदेव करणीयेन सावत्थियं गतो उपासकेहि सद्धिं विहारं गतो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा ञाणस्स परिपाकत्ता विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१७.७-१२) –

‘‘सिद्धत्थो नाम भगवा, लोकजेट्ठो नरासभो;

पुरक्खतो सावकेहि, नगरं पटिपज्जथ.

‘‘रञ्ञो अन्तेपुरे आसिं, गोपको अभिसम्मतो;

पासादे उपविट्ठोहं, अद्दसं लोकनायकं.

‘‘कणवेरं गहेत्वान, भिक्खुसङ्घे समोकिरिं;

बुद्धस्स विसुं कत्वान, ततो भिय्यो समोकिरिं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सत्तासीतिम्हितो कप्पे, चतुरासुं महिद्धिका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा कतञ्ञुभावे ठत्वा अत्तनो उपकारस्स रञ्ञो पच्चुपकारं कातुं सीलवतीनगरं गन्त्वा रञ्ञो धम्मं देसेन्तो सच्चानि पकासेसि. राजा सच्चपरियोसाने सोतापन्नो हुत्वा अत्तनो नगरे सुदस्सनं नाम महन्तं विहारं कारेत्वा थेरस्स निय्यातेसि. महालाभसक्कारो अहोसि. थेरो विहारं सब्बञ्च लाभसक्कारं सङ्घस्स निय्यातेत्वा सयं पुरिमनियामेनेव पिण्डाय चरित्वा यापेन्तो कतिपाहं तत्थ वसित्वा सावत्थिं गन्तुकामो अहोसि. भिक्खू, ‘‘भन्ते, तुम्हे इधेव वसथ, सचे पच्चयेहि वेकल्लं, मयं तं परिपूरेस्सामा’’ति आहंसु. थेरो, ‘‘न मय्हं, आवुसो, उळारेहि पच्चयेहि अत्थो अत्थि, इतरीतरेहि पच्चयेहि यापेमि, धम्मरसेनेवम्हि तित्तो’’ति दस्सेन्तो –

१०३.

‘‘नाहं एतेन अत्थिको, सुखितो धम्मरसेन तप्पितो;

पित्वा रसग्गमुत्तमं, न च काहामि विसेन सन्थव’’न्ति. –

गाथं अभासि.

तत्थ नाहं एतेन अत्थिकोति येन मं तुम्हे तप्पेतुकामा ‘‘परिपूरेस्सामा’’ति वदथ, एतेन आमिसलाभेन पच्चयामिसरसेन नाहं अत्थिको, मय्हं एतेन अत्थो नत्थि, सन्तुट्ठि परमं सुखन्ति इतरीतरेहेव पच्चयेहि यापेमीति अत्थो. इदानि तेन अनत्थिकभावे पधानकारणं दस्सेन्तो आह ‘‘सुखितो धम्मरसेन तप्पितो’’ति. सत्ततिंसबोधिपक्खियधम्मरसेन चेव नवविधलोकुत्तरधम्मरसेन च तप्पितो पीणितो सुखितो उत्तमेन सुखेन सुहितोति अत्थो. पित्वा रसग्गमुत्तमन्ति सब्बरसेसु अग्गं सेट्ठं ततोयेव उत्तमं यथावुत्तं धम्मरसं पिवित्वा ठितो, तेनाह – ‘‘सब्बरसं धम्मरसो जिनाती’’ति (ध. प. ३५४). न च काहामि विसेन सन्थवन्ति एवरूपं रसुत्तमं धम्मरसं पिवित्वा ठितो विसेन विससदिसेन विसरसेन सन्थवं संसग्गं न करिस्सामि, तथाकरणस्स कारणं नत्थीति अत्थो.

बन्धुरत्थेरगाथावण्णना निट्ठिता.

४. खितकत्थेरगाथावण्णना

लहुकोवत मे कायोति आयस्मतो खितकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यक्खसेनापति हुत्वा निब्बत्तो एकदिवसं यक्खसमागमे निसिन्नो सत्थारं अञ्ञतरस्मिं रुक्खमूले निसिन्नं दिस्वा उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा उळारं पीतिसोमनस्सं पवेदेन्तो अप्फोटेन्तो उट्ठहित्वा सत्थारं वन्दित्वा पदक्खिणं कत्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, खितकोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो महामोग्गल्लानत्थेरस्स महिद्धिकभावं सुत्वा ‘‘इद्धिमा भविस्सामी’’ति पुब्बहेतुना चोदियमानो पब्बजित्वा भगवतो सन्तिके कम्मट्ठानं गहेत्वा समथविपस्सनासु कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१७.१-६) –

‘‘पदुमो नाम नामेन, द्विपदिन्दो नरासभो;

पवना अभिनिक्खम्म, धम्मं देसेति चक्खुमा.

‘‘यक्खानं समयो आसि, अविदूरे महेसिनो;

येन किच्चेन सम्पत्ता, अज्झापेक्खिंसु तावदे.

‘‘बुद्धस्स गिरमञ्ञाय, अमतस्स च देसनं;

पसन्नचित्तो सुमनो, अप्फोटेत्वा उपट्ठहिं.

‘‘सुचिण्णस्स फलं पस्स, उपट्ठानस्स सत्थुनो;

तिंसकप्पसहस्सेसु, दुग्गतिं नुपपज्जहं.

‘‘ऊनतिंसे कप्पसते, समलङ्कतनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सविसेसं इद्धीसु वसीभावेन अनेकविहितं इद्धिविधं पच्चनुभोन्तो इद्धिपाटिहारियेन अनुसासनीपाटिहारियेन च सत्तानं अनुग्गहं करोन्तो विहरति. सो भिक्खूहि, ‘‘कथं त्वं, आवुसो, इद्धि वळञ्जेसी’’ति पुट्ठो तमत्थं आचिक्खन्तो –

१०४.

‘‘लहुको वत मे कायो, फुट्ठो च पीतिसुखेन विपुलेन;

तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति. –

गाथं अभासि. ‘‘उदानवसेना’’तिपि वदन्तियेव.

तत्थ लहुको वत मे कायोति नीवरणादिविक्खम्भनेन चुद्दसविधेन चित्तपरिदमनेन चतुरिद्धिपादकभावनाय सुट्ठु चिण्णवसीभावेन च मे रूपकायो सल्लहुको वत, येन दन्धं महाभूतपच्चयम्पि नाम इमं करजकायं चित्तवसेन परिणामेमीति अधिप्पायो. फुट्ठो च पीतिसुखेनविपुलेनाति सब्बत्थकमेव फरन्तेन महता उळारेन पीतिसहितेन सुखेन फुट्ठो च मे कायोति योजना. इदञ्च यथा कायो लहुको अहोसि, तं दस्सनत्थं वुत्तं. सुखसञ्ञोक्कमनेन हि सद्धिंयेव लहुसञ्ञोक्कमनं होति. सुखस्स फरणञ्चेत्थ तंसमुट्ठानरूपवसेन दट्ठब्बं कथं पन चतुत्थज्झानसमङ्गिनो पीतिसुखफरणं, समतिक्कन्तपीतिसुखञ्हि तन्ति चे? सच्चमेतं, इदं पन न चतुत्थज्झानलक्खणवसेन वुत्तं, अथ खो पुब्बभागवसेन. ‘‘पीतिसुखेना’’ति पन पीतिसहितसदिसेन सुखेन, उपेक्खा हि इध सन्तसभावताय ञाणविसेसयोगतो च सुखन्ति अधिप्पेतं. तथा हि वुत्तं ‘‘सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमती’’ति (पटि. म. १.१०१). पादकज्झानारम्मणेन रूपकायारम्मणेन वा इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमति पविसति फुसति सम्पापुणातीति अयम्पि तत्थ अत्थो. तथा चाह अट्ठकथायं (पटि. म. अट्ठ. २.३.१२) – ‘‘सुखसञ्ञा नाम उपेक्खासम्पयुत्ता सञ्ञा. उपेक्खा हि सन्तं सुखन्ति वुत्तं सायेव सञ्ञा नीवरणेहि चेव वितक्कादिपच्चनीकेहि च विमुत्तत्ता लहुसञ्ञातिपि वेदितब्बा. तं ओक्कन्तस्स पनस्स करजकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वातक्खित्ततूलपिचुनो विय सल्लहुकेन दिस्समानेन कायेन ब्रह्मलोकं गच्छती’’ति. तेनाह ‘‘तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति. तस्सत्थो – यदाहं ब्रह्मलोकं अञ्ञं वा इद्धिया गन्तुकामो होमि, तदा मालुतेन वायुना एरितं चित्तं तूलपिचु विय आकासं लङ्घन्तोयेव मे कायो होतीति.

खितकत्थेरगाथावण्णना निट्ठिता.

५. मलितवम्भत्थेरगाथावण्णना

उक्कण्ठितोति आयस्मतो मलितवम्भत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हिमवन्ततो अविदूरे अञ्ञतरस्मिं जातस्सरे सकुणो हुत्वा निब्बत्ति, पदुमुत्तरो भगवा तं अनुग्गण्हन्तो तत्थ गन्त्वा जातस्सरतीरे चङ्कमति. सकुणो भगवन्तं दिस्वा पसन्नमानसो सरे कुमुदानि गहेत्वा भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कुरुकच्छनगरे अञ्ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, मलितवम्भोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो पच्छाभूमहाथेरं उपसङ्कमित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो विहरति. तस्स च अयं सभावो, यत्थ भोजनसप्पायो दुल्लभो, इतरे सुलभा, ततो न पक्कमति. यत्थ पन भोजनसप्पायो सुलभो, इतरे दुल्लभा, तत्थ न वसति पक्कमतेव. एवं विहरन्तो च हेतुसम्पन्नताय महापुरिसजातिकताय च नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.५१-५७) –

‘‘हिमवन्तस्साविदूरे , महाजातस्सरो अहु;

पदुमुप्पलसञ्छन्नो, पुण्डरीकसमोत्थटो.

‘‘कुकुत्थो नाम नामेन, तत्थासिं सकुणो तदा;

सीलवा बुद्धिसम्पन्नो, पुञ्ञापुञ्ञेसु कोविदो.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

जातस्सरस्साविदूरे, सञ्चरित्थ महामुनि.

‘‘जलजं कुमुदं छेत्वा, उपनेसिं महेसिनो;

मम सङ्कप्पमञ्ञाय, पटिग्गहि महामुनि.

‘‘तञ्च दानं ददित्वान, सुक्कमूलेन चोदितो;

कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं.

‘‘सोळसेतो कप्पसते, आसुं वरुणनामका;

अट्ठ एते जनाधिपा, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानेन्तो –

१०५.

‘‘उक्कण्ठितोपि न वसे, रममानोपि पक्कमे;

न त्वेवानत्थसंहितं, वसे वासं विचक्खणो’’ति. – गाथं अभासि;

तत्थ उक्कण्ठितोपि न वसेति यस्मिं आवासे वसन्तस्स मे भोजनसप्पायालाभेन अधिकुसलेसु धम्मेसु उक्कण्ठा अनभिरति उप्पज्जति, तत्थ उक्कण्ठितोपि वसामियेव इतरसप्पायलाभेन न पक्कमे न पक्कमामि. न वसेति एत्थ न-कारेनपि पक्कमेतिपदं सम्बन्धितब्बं. रममानोपि पक्कमेति यस्मिं पन आवासे वसन्तस्स मे पच्चयवेकल्लाभावेन नत्थि उक्कण्ठा, अञ्ञदत्थु अभिरमामि, एवं अभिरममानोपि अवसेससप्पायालाभेन ततो पक्कमे, न वसेय्यं. एवं पटिपज्जन्तोवाहं नचिरस्सेव सकत्थं पच्चुपादिन्ति. अयञ्चेत्थ अत्तपटिपत्तिपच्चवेक्खणायं योजना. परस्स ओवाददाने पन वसेय्य न पक्कमेय्याति विधानवसेन योजेतब्बं. न त्वेवानत्थसंहितं, वसे वासं विचक्खणोति यस्मिं आवासे पच्चया सुलभा , समणधम्मो न पारिपूरिं गच्छति, यस्मिञ्च आवासे पच्चया दुल्लभा, समणधम्मोपि पारिपूरिं न गच्छति, एवरूपो आवासो इध अनत्थसंहितो नाम अवड्ढिसहितोति कत्वा. एवरूपं वासं विचक्खणो विञ्ञुजातिको सकत्थं परिपूरेतुकामो नत्वेव वसेय्य. यत्थ पन पञ्चङ्गसमन्नागतो आवासो लब्भति, सत्तपि सप्पाया लब्भन्ति, तत्थेव वसेय्याति अत्थो.

मलितवम्भत्थेरगाथावण्णना निट्ठिता.

६. सुहेमन्तत्थेरगाथावण्णना

सतलिङ्गस्स अत्थस्साति आयस्मतो सुहेमन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो द्वानवुते कप्पे तिस्सस्स भगवतो काले वनचरो हुत्वा वने वसति, तं अनुग्गहितुं भगवा अरञ्ञं पविसित्वा तस्स आसन्ने ठाने अञ्ञतरस्मिं रुक्खमूले निसीदि. सो भगवन्तं दिस्वा पसन्नचित्तो सुगन्धानि पुन्नागपुप्फानि ओचिनित्वा भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पारियन्तदेसे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुहेमन्तोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सङ्कस्सनगरे मिगदाये विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा तेपिटको हुत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो पटिसम्भिदापत्तो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१६.४६-५०) –

‘‘काननं वनमोगय्ह, वसामि लुद्दको अहं;

पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं.

‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं;

थूपं करित्वा पुलिने, बुद्धस्स अभिरोपयिं.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा एवं चिन्तेसि – ‘‘मया खो यं सावकेन पत्तब्बं, तं अनुप्पत्तं, यंनूनाहं इदानि भिक्खूनं अनुग्गहं करेय्य’’न्ति. एवं चिन्तेत्वा पभिन्नपटिसम्भिदताय अकिलासुताय च अत्तनो सन्तिकं उपगते भिक्खू यथारहं ओवदन्तो अनुसासन्तो कङ्खं छिन्दन्तो धम्मं कथेन्तो कम्मट्ठानं निग्गुम्बं निज्जटं कत्वा आचिक्खन्तो विहरति. अथेकदिवसं अत्तनो सन्तिकं उपगतानं भिक्खूनं विञ्ञूनञ्च पुग्गलानं विसेसं आचिक्खन्तो –

१०६.

‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो;

एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो’’ति. – गाथं अभासि;

तत्थ सतलिङ्गस्साति लीनमत्थं गमेन्तीति लिङ्गानि, अत्थेसु सद्दस्स पवत्तिनिमित्तानि, तानि पन सतं अनेकानि लिङ्गानि एतस्साति सतलिङ्गो. अनेकत्थो हि इध सतसद्दो, ‘‘सतं सहस्स’’न्तिआदीसु विय न सङ्ख्याविसेसत्थो तस्स सतलिङ्गस्स. अत्थस्साति ञेय्यस्स, ञेय्यञ्हि ञाणेन अरणीयतो ‘‘अत्थो’’ति वुच्चति. सो च एकोपि अनेकलिङ्गो, यथा ‘‘सक्को पुरिन्ददो मघवा’’ति, ‘‘पञ्ञा विज्जा मेधा ञाण’’न्ति च. येन लिङ्गेन पवत्तिनिमित्तेन तावतिंसाधिपतिम्हि इन्दसद्दो पवत्तो, न तेन तत्थ सक्कादिसद्दा पवत्ता, अथ खो अञ्ञेन. तथा येन सम्मादिट्ठिम्हि पञ्ञासद्दो पवत्तो, न तेन विज्जादिसद्दा. तेन वुत्तं ‘‘सतलिङ्गस्स अत्थस्सा’’ति.

सतलक्खणधारिनोति अनेकलक्खणवतो. लक्खीयति एतेनाति लक्खणं, पच्चयभाविनो अत्थस्स अत्तनो फलं पटिच्च पच्चयभावो, तेन हि सो अयं इमस्स कारणन्ति लक्खीयति. सो च एकस्सेव अत्थस्स अनेकप्पभेदो उपलब्भति , तेनाह ‘‘सतलक्खणधारिनो’’ति. अथ वा लक्खीयन्तीति लक्खणानि, तस्स तस्स अत्थस्स सङ्खततादयो पकारविसेसा ते पन अत्थतो अवत्थाविसेसा वेदितब्बा. ते च पन तेसं अनिच्चतादिसामञ्ञलक्खणं लिङ्गेन्ति ञापेन्तीति ‘‘लिङ्गानी’’ति च वुच्चन्ति. तस्सिमे आकारा, यस्मा एकस्सापि अत्थस्स अनेके उपलब्भन्ति. तेन वुत्तं ‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो’’ति. तेनाह आयस्मा धम्मसेनापति – ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि. १५६; चूळनि. मोघराजमाणवपुच्छानिद्देस ८५; पटि. म. ३.५).

एकङ्गदस्सी दुम्मेधोति एवं अनेकलिङ्गे अनेकलक्खणे अत्थे यो तत्थ एकङ्गदस्सी अपुथुपञ्ञताय एकलिङ्गमत्तं एकलक्खणमत्तञ्च दिस्वा अत्तना दिट्ठमेव ‘‘इदमेव सच्च’’न्ति अभिनिविस्स ‘‘मोघमञ्ञ’’न्ति इतरं पटिक्खिपति, हत्थिदस्सनकअन्धो विय एकङ्गगाही दुम्मेधो दुप्पञ्ञो तत्थ विज्जमानानंयेव पकारविसेसानं अजाननतो मिच्छा अभिनिविसनतो च. सतदस्सी च पण्डितोति पण्डितो पन तत्थ विज्जमाने अनेकेपि पकारे अत्तनो पञ्ञाचक्खुना सब्बसो पस्सति. यो वा तत्थ लब्भमाने अनेके पञ्ञाचक्खुना अत्तनापि पस्सति, अञ्ञेसम्पि दस्सेति पकासेति, सो पण्डितो विचक्खणो अत्थेसु कुसलो नामाति. एवं थेरो उक्कंसगतं अत्तनो पटिसम्भिदासम्पत्तिं भिक्खूनं विभावेसि.

सुहेमन्तत्थेरगाथावण्णना निट्ठिता.

७. धम्मसवत्थेरगाथावण्णना

पब्बजिंतुलयित्वानाति आयस्मतो धम्मसवत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले सुवच्छो नाम ब्राह्मणो हुत्वा तिण्णं वेदानं पारगू घरावासे दोसं दिस्वा तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने पब्बतन्तरे अस्समं कारेत्वा बहूहि तापसेहि सद्धिं वसि. अथस्स कुसलबीजं रोपेतुकामो पदुमुत्तरो भगवा अस्समसमीपे आकासे ठत्वा इद्धिपाटिहारियं दस्सेसि. सो तं दिस्वा पसन्नमानसो पूजेतुकामो नागपुप्फानि ओचिनापेसि. सत्था, ‘‘अलं इमस्स तापसस्स एत्तकं कुसलबीज’’न्ति पक्कामि. सो पुप्फानि गहेत्वा सत्थु गमनमग्गं ओकिरित्वा चित्तं पसादेन्तो अञ्जलिं पग्गय्ह अट्ठासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मसवोति लद्धनामो विञ्ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो घरावासे आदीनवं पब्बज्जाय आनिसंसञ्च दिस्वा दक्खिणागिरिस्मिं विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.३९-४५) –

‘‘सुवच्छो नाम नामेन, ब्राह्मणो मन्तपारगू;

पुरक्खतो ससिस्सेहि, वसते पब्बतन्तरे.

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं.

‘‘वेहासम्हि चङ्कमति, धूपायति जलते तथा;

हासं ममं विदित्वान, पक्कामि पाचिनामुखो.

‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं;

नागपुप्फं गहेत्वान, गतमग्गम्हि ओकिरिं.

‘‘सतसहस्सितो कप्पे, यं पुप्फं ओकिरिं अहं;

तेन चित्तप्पसादेन, दुग्गतिं नुपपज्जहं.

‘‘एकतिंसे कप्पसते, राजा आसि महारहो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सप्पत्तो उदानवसेन –

१०७.

‘‘पब्बजिं तुलयित्वान, अगारस्मानगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ पब्बजिं तुलयित्वानाति ‘‘सम्बाधो घरावासो रजापथो’’तिआदिना (दी. नि. १.१९१; म. नि. २.१०; सं. नि. २.१५४) घरावासे, ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि. ४१७; म. नि. १.१७७) कामेसु आदीनवं तप्पटिपक्खतो नेक्खम्मे च आनिसंसं तुलभूताय पञ्ञाय विचारेत्वा वीमंसित्वाति अत्थो. सेसं हेट्ठा वुत्तनयमेव. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसीति.

धम्मसवत्थेरगाथावण्णना निट्ठिता.

८. धम्मसवपितुत्थेरगाथावण्णना

स वीसवस्ससतिकोति आयस्मतो धम्मसवपितुत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भूतगणे नाम पब्बते विहरन्तं पच्चेकसम्बुद्धं दिस्वा पसन्नमानसो तिणसूलपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो दारपरिग्गहं कत्वा धम्मसवं नाम पुत्तं लभित्वा तस्मिं पब्बजिते सयम्पि वीसवस्ससतिको हुत्वा, ‘‘मम पुत्तो ताव तरुणो पब्बजि , अथ कस्मा नाहं पब्बजिस्सामी’’ति सञ्जातसंवेगो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१६.३५-३८) –

‘‘हिमवन्तस्साविदूरे, भूतगणो नाम पब्बतो;

वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो.

‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिं;

एकूनसतसहस्सं, कप्पं न विनिपातिको.

‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानेन्तो –

१०८.

‘‘स वीसवस्ससतिको, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ स वीसवस्ससतिकोति सो वीसंवस्ससतिको, सो अहं जातिया वीसाधिकवस्ससतिको समानो. पब्बजिन्ति पब्बज्जं उपगच्छिं. सेसं वुत्तनयमेव. इदमेव च इमस्स थेरस्स अञ्ञाब्याकरणं अहोसि.

धम्मसवपितुत्थेरगाथावण्णना निट्ठिता.

९. सङ्घरक्खितत्थेरगाथावण्णना

न नूनायं परमहितानुकम्पिनोति आयस्मतो सङ्घरक्खितत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो चतुनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं पब्बतपादे वसन्ते सत्त पच्चेकसम्बुद्धे दिस्वा पसन्नमानसो कदम्बपुप्फानि गहेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं इब्भकुले निब्बत्ति, तस्स सङ्घरक्खितोति नामं अहोसि. सो विञ्ञुतं पत्तो पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अञ्ञतरं भिक्खुं सहायं कत्वा अरञ्ञे विहरति. थेरस्स वसनट्ठानतो अविदूरे वनगुम्बे एका मिगी विजायित्वा तरुणं छापं रक्खन्ती छातज्झत्तापि पुत्तसिनेहेन दूरे गोचराय न गच्छति, आसन्ने च तिणोदकस्स अलाभेन किलमति. तं दिस्वा थेरो, ‘‘अहो वतायं लोको तण्हाबन्धनबद्धो महादुक्खं अनुभवति, न तं छिन्दितुं सक्कोती’’ति संवेगजातो तमेव अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.३०-३४) –

‘‘हिमवन्तस्साविदूरे, कुक्कुटो नाम पब्बतो;

तम्हि पब्बतपादम्हि, सत्त बुद्धा वसन्ति ते.

‘‘कदम्बं पुप्फितं दिस्वा, दीपराजंव उग्गतं;

उभो हत्थेहि पग्गय्ह, सत्त बुद्धे समोकिरिं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘द्वेनवुते इतो कप्पे, सत्तासुं पुप्फनामका;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो दुतियकं भिक्खुं मिच्छावितक्कबहुलं विहरन्तं ञत्वा तमेव मिगिं उपमं करित्वा तं ओवदन्तो –

१०९.

‘‘न नूनायं परमहितानुकम्पिनो, रहोगतो अनुविगणेति सासनं;

तथाहयं विहरति पाकतिन्द्रियो, मिगी यथा तरुणजातिका वने’’ति. –

गाथं अभासि.

तत्थ न नूनायन्ति -इति पटिसेधे निपातो. नूनाति परिवितक्के. नून अयन्ति पदच्छेदो. परमहितानुकम्पिनोति परमं अतिविय, परमेन वा अनुत्तरेन हितेन सत्ते अनुकम्पनसीलस्स भगवतो. रहोगतोति रहसि गतो, सुञ्ञागारगतो कायविवेकयुत्तोति अत्थो. अनुविगणेतीति एत्थ ‘‘न नूना’’ति पदद्वयं आनेत्वा सम्बन्धितब्बं ‘‘नानुविगणेति नूना’’ति, न चिन्तेसि मञ्ञे, ‘‘नानुयुञ्जती’’ति तक्केमीति अत्थो. सासनन्ति पटिपत्तिसासनं, चतुसच्चकम्मट्ठानभावनन्ति अधिप्पायो . तथा हीति तेनेव कारणेन, सत्थु सासनस्स अननुयुञ्जनतो एव. अयन्ति अयं भिक्खु. पाकतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं यथासकं विसयेसु विस्सज्जनतो सभावभूतइन्द्रियो , असंवुतचक्खुद्वारादिकोति अत्थो. यस्स तण्हासङ्गस्स अच्छिन्नताय सो भिक्खु पाकतिन्द्रियो विहरति, तस्स उपमं दस्सेन्तो ‘‘मिगी यथा तरुणजातिका वने’’ति आह. यथा अयं तरुणसभावा मिगी पुत्तस्नेहस्स अच्छिन्नताय वने दुक्खं अनुभवति, न तं अतिवत्तति, एवमयम्पि भिक्खु सङ्गस्स अच्छिन्नताय पाकतिन्द्रियो विहरन्तो वट्टदुक्खं नातिवत्ततीति अधिप्पायो. ‘‘तरुणविजातिका’’ति वा पाठो. अभिनवप्पसुता बालवच्छाति अत्थो. तं सुत्वा सो भिक्खु सञ्जातसंवेगो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि.

सङ्घरक्खितत्थेरगाथावण्णना निट्ठिता.

१०. उसभत्थेरगाथावण्णना

नगा नगग्गेसु सुसंविरूळ्हाति आयस्मतो उसभत्थेरस्स गाथा. का उप्पति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि करोन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले देवपुत्तो हुत्वा निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो दिब्बपुप्फेहि पूजं अकासि. सा पुप्फपूजा सत्ताहं पुप्फमण्डपाकारेन अट्ठासि. देवमनुस्सानं महासमागमो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे इब्भकुले निब्बत्ति, तस्स उसभोति नामं अहोसि. सो विञ्ञुतं पत्तो जेतवनपटिग्गहणे सत्थरि लद्धप्पसादो पब्बजित्वा कतपुब्बकिच्चो अरञ्ञे पब्बतपादे विहरति. तेन च समयेन पावुसकालमेघे अभिप्पवुट्ठे पब्बतसिखरेसु रुक्खगच्छलताय घनपण्णसण्डिनो होन्ति . अथेकदिवसं थेरो लेणतो निक्खमित्वा तं वनरामणेय्यकं पब्बतरामणेय्यकञ्च दिस्वा योनिसोमनसिकारवसेन ‘‘इमेपि नाम रुक्खादयो अचेतना उतुसम्पत्तिया वड्ढिं पापुणन्ति, अथ कस्मा नाहं उतुसप्पायं लभित्वा गुणेहि वड्ढिं पापुणिस्सामी’’ति चिन्तेन्तो –

११०.

‘‘नगा नगग्गेसु सुसंविरूळ्हा, उदग्गमेघेन नवेन सित्ता;

विवेककामस्स अरञ्ञसञ्ञिनो, जनेति भिय्यो उसभस्स कल्यत’’न्ति. –

गाथं अभासि.

तत्थ नगाति रुक्खा, ‘‘नागा’’ति केचि वदन्ति, नागरुक्खाति अत्थो. नगग्गेसूति पब्बतसिखरेसु. सुसंविरूळ्हाति सुट्ठु समन्ततो विरूळ्हमूला हुत्वा परितो उपरि च सम्मदेव सञ्जातसाखग्गपल्लवप्पसाखाति अत्थो. उदग्गमेघेन नवेन सित्ताति पठमुप्पन्नेन उळारेन महता पावुसमेघेन अभिप्पवुट्ठा. विवेककामस्साति किलेसविवित्तं चित्तविवेकं इच्छन्तस्स, अरञ्ञवासेन ताव कायविवेको लद्धो, इदानि उपधिविवेकाधिगमस्स निस्सयभूतो चित्तविवेको लद्धब्बोति तं पत्थयमानस्स, जागरियं अनुयुञ्जन्तस्साति अत्थो, तेनाह ‘‘अरञ्ञसञ्ञिनो’’ति. अरञ्ञवासो नाम सत्थारा वण्णितो थोमितो. सो च खो यावदेव समथविपस्सनाभावनापारिपूरिया, तस्मा सा मया हत्थगता कातब्बाति एवं अरञ्ञगतसञ्ञिनो नेक्खम्मसङ्कप्पबहुलस्साति अत्थो. जनेतीति उप्पादेन्ति, पुथुत्ते हि इदं एकवचनं. केचि पन ‘‘जनेन्ती’’ति पठन्ति. भिय्योति उपरूपरि. उसभस्साति अत्तानमेव परं विय वदति. कल्यतन्ति कल्यभावं चित्तस्स कम्मञ्ञतं भावनायोग्यतं. स्वायमत्थो हेट्ठा वुत्तोयेव. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.२५-२९) –

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

मन्दारवेन पुप्फेन, बुद्धस्स अभिरोपयिं.

‘‘सत्ताहं छदनं आसि, दिब्बं मालं तथागते;

सब्बे जना समागन्त्वा, नमस्सिंसु तथागतं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो च दसमे कप्पे, राजाहोसिं जुतिन्धरो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

उसभत्थेरगाथावण्णना निट्ठिता.

एकादसमवग्गवण्णना निट्ठिता.

१२. द्वादसमवग्गो

१. जेन्तत्थेरगाथावण्णना

दुप्पब्बज्जंवे दुरधिवासा गेहाति आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो सिखिस्स भगवतो काले देवपुत्तो हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो किंकिरातपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे जेन्तगामे एकस्स मण्डलिकराजस्स पुत्तो हुत्वा निब्बत्ति, जेन्तोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो दहरकालेयेव हेतुसम्पत्तिया चोदियमानो पब्बज्जानिन्नमानसो हुत्वा पुन चिन्तेसि – ‘‘पब्बज्जा नाम दुक्करा, घरापि दुरावासा, धम्मो च गम्भीरो, भोगा च दुरधिगमा, किं नु खो कत्तब्ब’’न्ति एवं पन चिन्ताबहुलो हुत्वा विचरन्तो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुणि. सुतकालतो पट्ठाय पब्बज्जाभिरतो हुत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा सुखाय पटिपदाय खिप्पाभिञ्ञाय अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१६.२१-२४) –

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

कक्कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खन्तो, ‘‘असक्खिं वताहं आदितो मय्हं उप्पन्नवितक्कं छिन्दितु’’न्ति सोमनस्सजातो वितक्कस्स उप्पन्नाकारं तस्स च सम्मदेव छिन्नतं दस्सेन्तो –

१११.

‘‘दुप्पब्बज्जं वे दुरधिवासा गेहा, धम्मो गम्भीरो दुरधिगमा भोगा;

किच्छा वुत्ति नो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्चत’’न्ति. –

गाथं अभासि.

तत्थ दुप्पब्बज्जन्ति अप्पं वा महन्तं वा भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च पहाय इमस्मिं सासने उरं दत्वा पब्बजनस्स दुक्करत्ता दुक्खं पब्बजनं, दुक्करा पब्बज्जाति दुप्पब्बज्जं. वेति निपातमत्तं, दळ्हत्थो वा ‘‘पब्बज्जा दुक्खा’’ति . गेहञ्चे आवसेय्यं, दुरधिवासा गेहा, यस्मा गेहं अधिवसन्तेन रञ्ञा राजकिच्चं, इस्सरेन इस्सरकिच्चं, गहपतिना गहपतिकिच्चं कत्तब्बं होति, परिजनो चेव समणब्राह्मणा च सङ्गहेतब्बा, तस्मिं तस्मिञ्च कत्तब्बे करियमानेपि घरावासो छिद्दघटो विय महासमुद्दो विय च दुप्पूरो, तस्मा गेहा नामेते अधिवसितुं आवसितुं दुक्खा दुक्कराति कत्वा दुरधिवासा दुरावासाति. पब्बज्जञ्चे अनुतिट्ठेय्यं धम्मो गम्भीरो, यदत्था पब्बज्जा, सो पब्बजितेन अधिगन्तब्बो पटिवेधसद्धम्मो गम्भीरो, गम्भीरञाणगोचरत्ता दुद्दसो, दुप्पटिविज्झो धम्मस्स गम्भीरभावेन दुप्पटिविज्झत्ता. गेहञ्चे आवसेय्यं, दुरधिगमा भोगा येहि विना न सक्का गेहं आवसितुं, ते भोगा दुक्खेन कसिरेन अधिगन्तब्बताय दुरधिगमा. एवं सन्ते घरावासं पहाय पब्बज्जंयेव अनुतिट्ठेय्यं, एवम्पि किच्छा वुत्ति नो इतरीतरेन इध इमस्मिं बुद्धसासने इतरीतरेन यथालद्धेन पच्चयेन अम्हाकं वुत्ति जीविका किच्छा दुक्खा, घरावासानं दुरधिवासताय भोगानञ्च दुरधिगमताय गेहे इतरीतरेन पच्चयेन यापेतब्बताय किच्छा कसिरा वुत्ति अम्हाकं, तत्थ किं कातुं वट्टतीति? युत्तं चिन्तेतुं सततमनिच्चतं सकलं दिवसं पुब्बरत्तापररत्तञ्च तेभूमकधम्मजातं अनिच्चतन्ति, ततो उप्पादवयवन्ततो आदिअन्तवन्ततो तावकालिकतो च न निच्चन्ति ‘‘अनिच्च’’न्ति चिन्तेतुं विपस्सितुं युत्तं. अनिच्चानुपस्सनाय सिद्धाय इतरानुपस्सना सुखेनेव सिज्झन्तीति अनिच्चानुपस्सनाव एत्थ वुत्ता, अनिच्चस्स दुक्खानत्ततानं अब्यभिचरणतो सासनिकस्स सुखग्गहणतो च. तेनाह – ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५), ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मं’’ (महाव. १६; दी. नि. २.३७१; सं. नि. ५.१०८१), ‘‘वयधम्मा सङ्खारा’’ति (दी. नि. २.२१८) च तदमिना एवं अञ्ञमञ्ञं पटिपक्खवसेन अपरापरं उप्पन्ने वितक्के निग्गहेत्वा अनिच्चतामुखेन विपस्सनं आरभित्वा इदानि कतकिच्चो जातोति दस्सेति. तेन वुत्तं ‘‘अत्तनो पटिपत्ति’’न्तिआदि. इदमेव थेरस्स अञ्ञाब्याकरणं अहोसि.

जेन्तत्थेरगाथावण्णना निट्ठिता.

२. वच्छगोत्तत्थेरगाथावण्णना

तेविज्जोहंमहाझायीति आयस्मतो वच्छगोत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं रञ्ञा नागरेहि च सद्धिं बुद्धपूजं कत्वा ततो परं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, तस्स वच्छगोत्तताय वच्छगोत्तोत्वेव समञ्ञा अहोसि. सो विञ्ञुतं पत्वा ब्राह्मणविज्जासु निप्फत्तिं गतो विमुत्तिं गवेसन्तो तत्थ सारं अदिस्वा परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा पञ्हं पुच्छित्वा तस्मिं विस्सज्जिते पसन्नमानसो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१६.१५-२०) –

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमं;

पन्नरसे यथा चन्दं, निय्यन्तं लोकनायकं.

‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुं;

परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं.

‘‘सम्मज्जित्वान तं वीथिं, निय्यन्ते लोकनायके;

उस्सापेसिं धजं तत्थ, विप्पसन्नेन चेतसा.

‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिं;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो;

सब्बाकारेन सम्पन्नो, सुधजो इति विस्सुतो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –

११२.

‘‘तेविज्जोहं महाझायी, चेतोसमथकोविदो;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ तेविज्जोहन्ति यदिपि मं पुब्बे तिण्णं वेदानं पारं गतत्ता ‘‘ब्राह्मणो तेविज्जो’’ति सञ्जानन्ति, तं पन समञ्ञामत्तं वेदेसु विज्जाकिच्चस्स अभावतो. इदानि पन पुब्बेनिवासञाणादीनं तिस्सन्नं विज्जानं अधिगतत्ता परमत्थतो तेविज्जो अहं, महन्तस्स अनवसेसस्स समुदयपक्खियस्स किलेसगणस्स झापनतो, महन्तेन मग्गफलझानेन महन्तस्स उळारस्स पणीतस्स निब्बानस्स झायनतो च महाझायी. चेतोसमथकोविदोति चित्तसङ्खोभकरानं संकिलेसधम्मानं वूपसमनेन चेतसो समादहने कुसलो. एतेन तेविज्जभावस्स कारणमाह. समाधिकोसल्लसहितेन हि आसवक्खयेन तेविज्जता, न केवलेन. सदत्थोति सकत्थो क-कारस्सायं द-कारो कतो ‘‘अनुप्पत्तसदत्थो’’तिआदीसु (म. नि. १.९; अ. नि. ३.३८) विय. ‘‘सदत्थो’’ति च अरहत्तं वेदितब्बं. तञ्हि अत्तपटिबन्धट्ठेन अत्तानं अविजहनट्ठेन अत्तनो परमत्थट्ठेन अत्तनो अत्थत्ता ‘‘सकत्थो’’ति वुच्चति. स्वायं सदत्थो मे मया अनुप्पत्तो अधिगतो. एतेन यथावुत्तं महाझायिभावं सिखापत्तं कत्वा दस्सेति. सेसं वुत्तनयमेव.

वच्छगोत्तत्थेरगाथावण्णना निट्ठिता.

३. वनवच्छत्थेरगाथावण्णना

अच्छोदिका पुथुसिलाति आयस्मतो वनवच्छत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परस्स कम्मं कत्वा जीवन्तो कस्सचि अपराधं कत्वा मरणभयेन तज्जितो पलायन्तो अन्तरामग्गे बोधिरुक्खं दिस्वा पसन्नमानसो तस्स मूलं सम्मज्जित्वा पिण्डिबन्धेहि असोकपुप्फेहि पूजं कत्वा वन्दित्वा बोधिं अभिमुखो नमस्समानो पल्लङ्केन निसिन्नो मारेतुं आगते पच्चत्थिके दिस्वा तेसु चित्तं अकोपेत्वा बोधिं एव आवज्जेन्तो सतपोरिसे पपाते पपति. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, ‘‘वच्छो’’तिस्स नामं अहोसि. सो वयप्पत्तो बिम्बिसारसमागमे पटिलद्धसद्धो पब्बजित्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.७-१४) –

‘‘परकम्मायने युत्तो, अपराधं अकासहं;

वनन्तं अभिधाविस्सं, भयवेरसमप्पितो.

‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितं;

तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं.

‘‘सम्मज्जित्वान तं बोधिं, पाटलिं पादपुत्तमं;

पल्लङ्कं आभुजित्वान, बोधिमूले उपाविसिं.

‘‘गतमग्गं गवेसन्ता, आगच्छुं मम सन्तिकं;

ते च दिस्वानहं तत्थ, आवज्जिं बोधिमुत्तमं.

‘‘वन्दित्वान अहं बोधिं, विप्पसन्नेन चेतसा;

अनेकताले पपतिं, गिरिदुग्गे भयानके.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

‘‘इतो च ततिये कप्पे, राजा सुसञ्ञतो अहं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विवेकाभिरतिया वनेयेव वसि, तेन वनवच्छोति समञ्ञा उदपादि. अथ कदाचि थेरो ञातिजनानुग्गहत्थं राजगहं गतो तत्थ ञातकेहि उपट्ठियमानो कतिपाहं वसित्वा गमनाकारं सन्दस्सेति. तं ञातका, ‘‘भन्ते, अम्हाकं अनुग्गहत्थं धुरविहारे वसथ, मयं उपट्ठहिस्सामा’’ति याचिंसु. थेरो तेसं पब्बतरामणेय्यकित्तनापदेसेन विवेकाभिरतिं निवेदेन्तो –

११३.

‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति म’’न्ति. – गाथं अभासि;

तत्थ अच्छोदिकाति अच्छं अबहलं सुखुमं उदकं एतेसूति ‘‘अच्छोदका’’ति वत्तब्बे लिङ्गविपल्लासेन अच्छोदिका’’ति वुत्तं. एतेन तेसं उदकसम्पत्तिं दस्सेति. पुथुसिलाति पुथुला वित्थता मुदुसुखसम्फस्सा सिला एतेसूति पुथुसिला. एतेन निसज्जनट्ठानसम्पत्तिं दस्सेति. गुन्नं विय नङ्गुलं नङ्गुट्ठं एतेसन्ति गोनङ्गुला, काळमक्कटा, ‘‘पकतिमक्कटा’’तिपि वदन्तियेव . गोनङ्गुलेहि च पसदादिकेहि मिगेहि च तहं तहं विचरन्तेहि आयुता मिस्सिताति गोनङ्गुलमिगायुता. एतेन तेसं अमनुस्सूपचारिताय अरञ्ञलक्खणूपेततं दस्सेति. अम्बुसेवालसञ्छन्नाति पसवनतो सततं पग्घरमानसलिलताय तहं तहं उदकसेवालसञ्छादिता. ते सेला रमयन्ति मन्ति यत्थाहं वसामि; ते एदिसा सेला पब्बता विवेकाभिरतिया मं रमयन्ति, तस्मा तत्थेवाहं गच्छामीति अधिप्पायो. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

वनवच्छत्थेरगाथावण्णना निट्ठिता.

४. अधिमुत्तत्थेरगाथावण्णना

कायदुट्ठुल्लगरुनोति आयस्मतो अधिमुत्तत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गतो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो बुद्धुप्पादं सुत्वा मनुस्सूपचारं उपगन्त्वा सत्थारं भिक्खुसङ्घपरिवुतं गच्छन्तं दिस्वा पसन्नमानसो अत्तनो वाकचीरं सत्थु पादमूले पत्थरि. सत्था तस्स अज्झासयं ञत्वा तस्मिं अट्ठासि. तत्थ ठितं भगवन्तं काळानुसारेन गन्धेन पूजेत्वा ‘‘समुद्धरसिमं लोक’’न्तिआदिकाहि दसहि गाथाहि अभित्थवि. तं सत्था ‘‘अनागते इतो सतसहस्सकप्पमत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने पब्बजित्वा छळभिञ्ञो भविस्सती’’ति ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा ततो यावायं बुद्धुप्पादो, ताव देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा अधिमुत्तोति लद्धनामो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गन्त्वा तत्थ सारं अपस्सन्तो पच्छिमभविकत्ता निस्सरणं गवेसन्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३०४-३३२) –

‘‘कणिकारंव जलितं, दीपरुक्खंव उज्जलं;

ओसधिंव विरोचन्तं, विज्जुतं गगने यथा.

‘‘असम्भीतं अनुत्तासिं, मिगराजंव केसरिं;

ञाणालोकं पकासेन्तं, मद्दन्तं तित्थिये गणे.

‘‘उद्धरन्तं इमं लोकं, छिन्दन्तं सब्बसंसयं;

गज्जन्तं मिगराजंव, अद्दसं लोकनायकं.

‘‘जटाजिनधरो आसिं, ब्रहा उजु पतापवा;

वाकचीरं गहेत्वान, पादमूले अपत्थरिं.

‘‘काळानुसारियं गय्हं, अनुलिम्पिं तथागतं;

सम्बुद्धमनुलिम्पेत्वा, सन्थविं लोकनायकं.

‘‘समुद्धरसिमं लोकं, ओघतिण्ण महामुनि;

ञाणालोकेन जोतेसि, नावटं ञाणमुत्तमं.

‘‘धम्मचक्कं पवत्तेसि, मद्दसे परतित्थिये;

उसभो जितसङ्गामो, सम्पकम्पेसि मेदनिं.

‘‘महासमुद्दे ऊमियो, वेलन्तम्हि पभिज्जरे;

तथेव तव ञाणम्हि, सब्बदिट्ठी पभिज्जरे.

‘‘सुखुमच्छिकजालेन, सरम्हि सम्पतानिते;

अन्तोजालीकता पाणा, पीळिता होन्ति तावदे.

‘‘तथेव तित्थिया लोके, पुथुपासण्डनिस्सिता;

अन्तोञाणवरे तुय्हं, परिवत्तन्ति मारिस.

‘‘पतिट्ठा वुय्हतं ओघे, त्वञ्हि नाथो अबन्धुनं;

भयट्टितानं सरणं, मुत्तित्थीनं परायणं.

‘‘एकवीरो असदिसो, मेत्ताकरुणसञ्चयो;

असमो सुसमो सन्तो, वसी तादी जितञ्जयो.

‘‘धीरो विगतसम्मोहो, अनेजो अकथंकथी;

तुसितो वन्तदोसोसि, निम्मलो संयतो सुचि.

‘‘सङ्गातिगो हतमदो, तेविज्जो तिभवन्तगो;

सीमातिगो धम्मगरु, गतत्थो हितवब्भुतो.

‘‘तारको त्वं यथा नावा, निधीवस्सासकारको;

असम्भीतो यथा सीहो, गजराजाव दप्पितो.

‘‘थोमेत्वा दसगाथाहि, पदुमुत्तरं महायसं;

वन्दित्वा सत्थुनो पादे, तुण्ही अट्ठासहं तदा.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

‘‘यो मे सीलञ्च ञाणञ्च, सद्धम्मञ्चापि वण्णयि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति;

अञ्ञे देवेभिभवित्वा, इस्सरं कारयिस्सति.

‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जिय;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘यथापि मेघो थनयं, तप्पेति मेदनिं इमं;

तथेव त्वं महावीर, धम्मेन तप्पयी ममं.

‘‘सीलं पञ्ञञ्च धम्मञ्च, थवित्वा लोकनायकं;

पत्तोम्हि परमं सन्तिं, निब्बानं पदमच्चुतं.

‘‘अहो नून स भगवा, चिरं तिट्ठेय्य चक्खुमा;

अञ्ञातञ्च विजानेय्युं, फुसेय्युं अमतं पदं.

‘‘अयं मे पच्छिमा जाति, भवा सब्बे समूहता;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिथोमयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तना सह वसन्ते कायदळ्हिबहुले भिक्खू ओवदन्तो –

११४.

‘‘कायदुट्ठुल्लगरुनो, हिय्यमानम्हि जीविते;

सरीरसुखगिद्धस्स, कुतो समणसाधुता’’ति. – गाथं अभासि;

तत्थ कायदुट्ठुल्लगरुनोति दुट्ठुल्लं असुभयोग्यता, कायस्स दुट्ठुल्लं कायदुट्ठुल्लं, कायदुट्ठुल्लं गरु सम्भावितं यस्स सो कायदुट्ठुल्लगरु, अनिस्सरणप्पञ्ञो हुत्वा कायपोसनप्पसुतो कायदळ्हिबहुलोति अत्थो, तस्स कायदुट्ठुल्लगरुनो. हिय्यमानम्हि जीवितेति कुन्नदीनं उदकं विय जीवितसङ्खारे लहुसो खीयमाने. सरीरसुखगिद्धस्साति पणीताहारादीहि अत्तनो कायस्स सुखेन गेधं आपन्नस्स . कुतो समणसाधुताति एवरूपस्स पुग्गलस्स समणभावेन साधुता सुसमणता कुतो केन कारणेन सिया, एकंसतो पन काये जीविते च निरपेक्खस्स इतरीतरसन्तोसेन सन्तुट्ठस्स आरद्धवीरियस्सेव समणसाधुताति अधिप्पायो.

अधिमुत्तत्थेरगाथावण्णना निट्ठिता.

५. महानामत्थेरगाथावण्णना

एसावहिय्यसेपब्बतेनाति आयस्मतो महानामत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणविज्जासु निप्फत्तिं गतो घरावासं पहाय अञ्ञतराय नदिया तीरे अस्समं कारेत्वा सम्बहुले ब्राह्मणे मन्ते वाचेन्तो विहरति. अथेकदिवसं भगवा तं अनुग्गण्हितुं तस्स असमपदं उपगच्छि. सो भगवन्तं दिस्वा पसन्नचित्तो आसनं पञ्ञापेत्वा अदासि . निसिन्ने भगवति सुमधुरं मधुं उपनामेसि. तं भगवा परिभुञ्जित्वा हेट्ठा अधिमुत्तत्थेरवत्थुम्हि वुत्तनयेन अनागतं ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा महानामोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिकं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा नेसादके नाम पब्बते विहरन्तो किलेसपरियुट्ठानं विक्खम्भेतुं असक्कोन्तो ‘‘किं मे इमिना संकिलिट्ठचित्तस्स जीवितेना’’ति अत्तभावं निब्बिन्दन्तो उच्चं पब्बतसिखरं अभिरुहित्वा ‘‘इतो पातेत्वा तं मारेस्सामी’’ति अत्तानं परं विय निद्दिसन्तो –

११५.

‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्लकिकेन;

नेसादकेन गिरिना, यसस्सिना परिच्छदेना’’ति. – गाथं अभासि;

तत्थ एसावहिय्यसेति एसो त्वं महानाम अवहिय्यसे परिहायसि. पब्बतेनाति निवासट्ठानभूतेन इमिना पब्बतेन. बहुकुटजसल्लकिकेनाति बहूहि कुटजेहि इन्दसालरुक्खेहि सल्लकीहि इन्दसालरुक्खेहि वा समन्नागतेन. नेसादकेनाति एवंनामकेन. गिरिनाति सेलेन. सेलो हि सन्धिसङ्खातेहि पब्बेहि ठितत्ता ‘‘पब्बतो’’ति, पसवनादिवसेन जलस्स, सारभूतानं भेसज्जादिवत्थूनञ्च गिरणतो ‘‘गिरी’’ति वुच्चति. तदुभयत्थसम्भवतो पनेत्थ ‘‘पब्बतेना’’ति वत्वा ‘‘गिरिना’’ति च वुत्तं. यसस्सिनाति सब्बगुणेहि विस्सुतेन पकासेन. परिच्छदेनाति नानाविधरुक्खगच्छलताहि समन्ततो छन्नेन, वसनट्ठानताय वा तुय्हं परिच्छदभूतेन. अयञ्हेत्थ अधिप्पायो – महानाम, यदि कम्मट्ठानं विस्सज्जेत्वा वितक्कबहुलो होसि, एवं त्वं इमिना छायूदकसम्पन्नेन सप्पायेन निवासनट्ठानभूतेन नेसादकगिरिना परिहायसि, इदानिहं तं इतो पातेत्वा मारेस्सामि, तस्मा न लब्भा वितक्कवसिकेन भवितुन्ति. एवं थेरो अत्तानं सन्तज्जेन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३३३-३५२) –

‘‘सिन्धुया नदिया तीरे, सुकतो अस्समो मम;

तत्थ वाचेमहं सिस्से, इतिहासं सलक्खणं.

‘‘धम्मकामा विनीता ते, सोतुकामा सुसासनं;

छळङ्गे पारमिप्पत्ता, सिन्धुकूले वसन्ति ते.

‘‘उप्पातगमने चेव, लक्खणेसु च कोविदा;

उत्तमत्थं गवेसन्ता, वसन्ति विपिने तदा.

‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

अम्हाकं अनुकम्पन्तो, उपागच्छि विनायको.

‘‘उपागतं महावीरं, सुमेधं लोकनायकं;

तिणसन्थारकं कत्वा, लोकजेट्ठस्सदासहं.

‘‘विपिनातो मधुं गय्ह, बुद्धसेट्ठस्सदासहं;

सम्बुद्धो परिभुञ्जित्वा, इदं वचनमब्रवि.

‘‘यो तं अदासि मधुं मे, पसन्नो सेहि पाणिभि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘इमिना मधुदानेन, तिणसन्थारकेन च;

तिंस कप्पसहस्सानि, देवलोके रमिस्सति.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘देवलोका इधागन्त्वा, मातुकुच्छिं उपागते;

मधुवस्सं पवस्सित्थ, छादयं मधुना महिं.

‘‘मयि निक्खन्तमत्तम्हि, कुच्छिया च सुदुत्तरा;

तत्रापि मधुवस्सं मे, वस्सते निच्चकालिकं.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

लाभी अन्नस्स पानस्स, मधुदानस्सिदं फलं.

‘‘सब्बकामसमिद्धोहं, भवित्वा देवमानुसे;

तेनेव मधुदानेन, पत्तोम्हि आसवक्खयं.

‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, सम्पुप्फिते धरणीरुहे सञ्छन्ने;

सुञ्ञे घरे मण्डपरुक्खमूलके, वसामि निच्चं सुखितो अनासवो.

‘‘मज्झे महन्ते हीने च, भवे सब्बे अतिक्कमिं;

अज्ज मे आसवा खीणा, नत्थि दानि पुनब्भवो.

‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

महानामत्थेरगाथावण्णना निट्ठिता.

६. पारापरियत्थेरगाथावण्णना

छफस्सायतनेहित्वाति आयस्मतो पारापरियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले नेसादयोनियं निब्बत्तित्वा तस्स विञ्ञुतं पत्तस्स विचरणट्ठाने अञ्ञतरस्मिं वनसण्डे पियदस्सी भगवा तं अनुग्गण्हितुं निरोधसमापत्तिं समापज्जित्वा निसीदि. सो च मिगे परियेसन्तो तं ठानं गतो सत्थारं दिस्वा पसन्नमानसो भगवन्तं अन्तो कत्वा कतं साखामण्डपं पदुमपुप्फेहि कूटागाराकारेन सञ्छादेत्वा उळारं पीतिसोमनस्सं पटिसंवेदेन्तो सत्ताहं नमस्समानो अट्ठासि. दिवसे दिवसे च मिलातमिलातानि अपनेत्वा अभिनवेहि छादेसि. सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठहित्वा भिक्खुसङ्घं अनुस्सरि. तावदेव असीतिसहस्समत्ता भिक्खू सत्थारं परिवारेसुं. ‘‘मधुरधम्मकथं सुणिस्सामा’’ति देवता सन्निपतिंसु, महा समागमो अहोसि. सत्था अनुमोदनं करोन्तो तस्स देवमनुस्सेसु भाविनिं सम्पत्तिं इमस्मिं बुद्धुप्पादे सावकबोधिञ्च ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो तिण्णं वेदानं पारगू हुत्वा परापरगोत्तताय पारापरियोति लद्धसमञ्ञो बहू ब्राह्मणे मन्ते वाचेन्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३५३-३८५) –

‘‘पियदस्सी नाम भगवा, सयम्भू लोकनायको;

विवेककामो सम्बुद्धो, समाधिकुसलो मुनि.

‘‘वनसण्डं समोग्गय्ह, पियदस्सी महामुनि;

पंसुकूलं पत्थरित्वा, निसीदि पुरिसुत्तमो.

‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं;

पसदं मिगमेसन्तो, आहिण्डामि अहं तदा.

‘‘तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं;

पुप्फितं सालराजंव, सतरंसिंव उग्गतं.

‘‘दिस्वानहं देवदेवं, पियदस्सिं महायसं;

जातस्सरं समोग्गय्ह, पदुमं आहरिं तदा.

‘‘आहरित्वान पदुमं, सतपत्तं मनोरमं;

कूटागारं करित्वान, छादयिं पदुमेनहं.

‘‘अनुकम्पको कारुणिको, पियदस्सी महामुनि;

सत्तरत्तिन्दिवं बुद्धो, कूटागारे वसी जिनो.

‘‘पुराणं छड्डयित्वान, नवेन छादयिं अहं;

अञ्जलिं पग्गहेत्वान, अट्ठासिं तावदे अहं.

‘‘वुट्ठहित्वा समाधिम्हा, पियदस्सी महामुनि;

दिसं अनुविलोकेन्तो, निसीदि लोकनायको.

‘‘तदा सुदस्सनो नाम, उपट्ठाको महिद्धिको;

चित्तमञ्ञाय बुद्धस्स, पियदस्सिस्स सत्थुनो.

‘‘असीतिया सहस्सेहि, भिक्खूहि परिवारितो;

वनन्ते सुखमासीनं, उपेसि लोकनायकं.

‘‘यावता वनसण्डम्हि, अधिवत्था च देवता;

बुद्धस्स चित्तमञ्ञाय, सब्बे सन्निपतुं तदा.

‘‘समागतेसु यक्खेसु, कुम्भण्डे सहरक्खसे;

भिक्खुसङ्घे च सम्पत्ते, गाथा पब्याहरी जिनो.

‘‘थोमं सत्ताहं पूजेसि, आवासञ्च अकासि मे;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं;

ञाणेन कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘चतुद्दसानि कप्पानि, देवरज्जं करिस्सति;

कूटागारं महन्तस्स, पद्मपुप्फेहि छादितं.

‘‘आकासे धारयिस्सति, पुप्फकम्मस्सिदं फलं;

चतुब्बीसे कप्पसते, वोकिण्णं संसरिस्सति.

‘‘तत्थ पुप्फमयं ब्यम्हं, आकासे धारयिस्सति;

यथा पदुमपत्तम्हि, तोयं न उपलिम्पति.

‘‘तथेवीमस्स ञाणम्हि, किलेसा नोपलिम्परे;

मनसा विनिवट्टेत्वा, पञ्च नीवरणे अयं.

‘‘चित्तं जनेत्वा नेक्खम्मे, अगारा पब्बजिस्सति;

ततो पुप्फमये ब्यम्हे, धारेन्ते निक्खमिस्सति.

‘‘रुक्खमूले वसन्तस्स, निपकस्स सतीमतो;

तत्थ पुप्फमयं ब्यम्हं, मत्थके धारयिस्सति.

‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;

दत्वान भिक्खुसङ्घस्स, निब्बायिस्सतिनासवो.

‘‘कूटागारेन चरता, पब्बज्जं अभिनिक्खमिं;

रुक्खमूले वसन्तम्पि, कूटागारं धरीयति.

‘‘चीवरे पिण्डपाते च, चेतना मे न विज्जति;

पुञ्ञकम्मेन संयुत्तो, लभामि परिनिट्ठितं.

‘‘गणनातो असङ्खेय्या, कप्पकोटी बहू मम;

रित्तका ते अतिक्कन्ता, पमुत्ता लोकनायका.

‘‘अट्ठारसे कप्पसते, पियदस्सी विनायको;

तमहं पयिरुपासित्वा, इमं योनिं उपागतो.

‘‘इध पस्सामि सम्बुद्धं, अनोमं नाम चक्खुमं;

तमहं उपगन्त्वान, पब्बजिं अनगारियं.

‘‘दुक्खस्सन्तकरो बुद्धो, मग्गं मे देसयी जिनो;

तस्स धम्मं सुणित्वान, पत्तोम्हि अचलं पदं.

‘‘तोसयित्वान सम्बुद्धं, गोतमं सक्यपुङ्गवं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानवसेन –

११६.

‘‘छफस्सायतने हित्वा, गुत्तद्वारो सुसंवुतो;

अघमूलं वमित्वान, पत्तो मे आसवक्खयो’’ति. – गाथं अभासि;

तत्थ छफस्सायतने हित्वाति चक्खुसम्फस्सादीनं छन्नं सम्फस्सानं उप्पत्तिट्ठानताय ‘‘फस्सायतनानी’’ति लद्धनामानि चक्खादीनि छ अज्झत्तिकायतनानि तप्पटिबद्धसंकिलेसप्पहानवसेन पहाय. गुत्तद्वारो सुसंवुतोति ततो एव चक्खुद्वारादीनं गुत्तत्ता, तत्थ पवत्तनकानं अभिज्झादीनं पापधम्मानं पवेसननिवारणेन सतिकवाटेन सुट्टु पिहितत्ता गुत्तद्वारो सुसंवुतो. अथ वा मनच्छट्ठानं छन्नं द्वारानं वुत्तनयेन रक्खितत्ता गुत्तद्वारो, कायादीहि सुट्ठु सञ्ञतत्ता सुसंवुतोति एवमेत्थ अत्थो वेदितब्बो. अघमूलं वमित्वानाति अघस्स वट्टदुक्खस्स मूलभूतं अविज्जाभवतण्हासङ्खातं दोसं, सब्बं वा किलेसदोसं अरियमग्गसङ्खातवमनयोगपानेन उग्गिरित्वा सन्तानतो बहि कत्वा, बहिकरणहेतु वा. पत्तो मे आसवक्खयोति कामासवादयो आसवा एत्थ खीयन्ति, तेसं वा खयेन पत्तब्बोति आसवक्खयो, निब्बानं अरहत्तञ्च. सो आसवक्खयो पत्तो अधिगतोति उदानवसेन अञ्ञं ब्याकासि.

पारापरियत्थेरगाथावण्णना निट्ठिता.

७. यसत्थेरगाथावण्णना

सुविलित्तोसुवसनोति आयस्मतो यसत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले महानुभावो नागराजा हुत्वा बुद्धप्पमुखं भिक्खुसङ्घं अत्तनो भवनं नेत्वा महादानं पवत्तेसि. भगवन्तं महग्घेन तिचीवरेन अच्छादेसि, एकमेकञ्च भिक्खुं महग्घेनेव पच्चेकदुस्सयुगेन सब्बेन समणपरिक्खारेन अच्छादेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो सिद्धत्थस्स भगवतो काले सेट्ठिपुत्तो हुत्वा महाबोधिमण्डं सत्तहि रतनेहि पूजेसि. कस्सपस्स भगवतो काले सासने पब्बजित्वा समणधम्मं अकासि. एवं सुगतीसुयेव संसरन्तो इमस्मिं अम्हाकं भगवतो काले बाराणसियं महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, यसो नाम नामेन परमसुखुमालो. ‘‘तस्स तयो पासादा’’ति सब्बं खन्धके (महाव. २५) आगतनयेन वेदितब्बं.

सो पुब्बहेतुना चोदियमानो रत्तिभागे निद्दाभिभूतस्स परिजनस्स विप्पकारं दिस्वा सञ्जातसंवेगो सुवण्णपादुकारूळ्होव गेहतो निग्गतो देवताविवटेन नगरद्वारेन निक्खमित्वा इसिपतनसमीपं गतो ‘‘उपद्दुतं वत, भो, उपस्सट्ठं वत, भो’’ति आह. तेन समयेन भगवता इसिपतने विहरन्तेन तस्सेव अनुग्गण्हनत्थं अब्भोकासे चङ्कमन्तेन ‘‘एहि, यस, इदं अनुपद्दुतं, इदं अनुपस्सट्ठ’’न्ति वुत्तो, ‘‘अनुपद्दुतं अनुपस्सट्ठं किर अत्थी’’ति सोमनस्सजातो सुवण्णपादुका ओरुय्ह भगवन्तं उपसङ्कमित्वा एकमन्तं निसिन्नो सत्थारा अनुपुब्बिकथं कथेत्वा सच्चदेसनाय कताय सच्चपरियोसाने सोतापन्नो हुत्वा गवेसनत्थं आगतस्स पितु भगवता सच्चदेसनाय करियमानाय अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.४०.४५६-४८३) –

‘‘महासमुद्दं ओग्गय्ह, भवनं मे सुनिम्मितं;

सुनिम्मिता पोक्खरणी, चक्कवाकपकूजिता.

‘‘मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च;

नदी च सन्दते तत्थ, सुपतित्था मनोरमा.

‘‘मच्छकच्छपसञ्छन्ना, नानादिजसमोत्थता;

मयूरकोञ्चाभिरुदा, कोकिलादीहि वग्गुहि.

‘‘पारेवता रविहंसा च, चक्कवाका नदीचरा;

दिन्दिभा साळिका चेत्थ, पम्मका जीवजीवका.

‘‘हंसा कोञ्चापि नदिता, कोसिया पिङ्गला बहू;

सत्तरतनसम्पन्ना, मणिमुत्तिकवालुका.

‘‘सब्बसोण्णमया रुक्खा, नानागन्धसमेरिता;

उज्जोतेन्ति दिवारत्तिं, भवनं सब्बकालिकं.

‘‘सट्ठितूरियसहस्सानि, सायं पातो पवज्जरे;

सोळसित्थिसहस्सानि, परिवारेन्ति मं सदा.

‘‘अभिनिक्खम्म भवना, सुमेधं लोकनायकं;

पसन्नचित्तो सुमनो, वन्दयिं तं महायसं.

‘‘सम्बुद्धं अभिवादेत्वा, ससङ्घं तं निमन्तयिं;

अधिवासेसि सो धीरो, सुमेधो लोकनायको.

‘‘मम धम्मकथं कत्वा, उय्योजेसि महामुनि;

सम्बुद्धं अभिवादेत्वा, भवनं मे उपागमिं.

‘‘आमन्तयिं परिजनं, सब्बे सन्निपताथ वो;

पुब्बण्हसमयं बुद्धो, भवनं आगमिस्सति.

‘‘लाभा अम्हं सुलद्धं नो, ये वसाम तवन्तिके;

मयम्पि बुद्धसेट्ठस्स, पूजं कस्साम सत्थुनो.

‘‘अन्नं पानं पट्ठपेत्वा, कालं आरोचयिं अहं;

वसीसतसहस्सेहि, उपेसि लोकनायको.

‘‘पञ्चङ्गिकेहि तूरियेहि, पच्चुग्गमनमकासहं;

सब्बसोण्णमये पीठे, निसीदि पुरिसुत्तमो.

‘‘उपरिच्छदनं आसि, सब्बसोण्णमयं तदा;

बीजनियो पवायन्ति, भिक्खुसङ्घस्स अन्तरे.

‘‘पहूतेनन्नपानेन, भिक्खुसङ्घमतप्पयिं;

पच्चेकदुस्सयुगळे, भिक्खुसङ्घस्सदासहं.

‘‘यं वदन्ति सुमेधोति, लोकाहुतिपटिग्गहं;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘यो मे अन्नेन पानेन, सब्बे इमे च तप्पयिं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘अट्ठारसे कप्पसते, देवलोके रमिस्सति;

सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.

‘‘उपपज्जति यं योनिं, देवत्तं अथ मानुसं;

सब्बदा सब्बसोवण्णं, छदनं धारयिस्सति.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘भिक्खुसङ्घे निसीदित्वा, सीहनादं नदिस्सति;

चितके छत्तं धारेन्ति, हेट्ठा छत्तम्हि डय्हथ.

‘‘सामञ्ञं मे अनुप्पत्तं, किलेसा झापिता मया;

मण्डपे रुक्खमूले वा, सन्तापो मे न विज्जति.

‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, सब्बदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ भगवा आयस्मन्तं यसं दक्खिणं बाहुं पसारेत्वा ‘‘एहि भिक्खू’’ति आह. वचनसमनन्तरमेव द्वङ्गुलमत्तकेसमस्सु अट्ठपरिक्खारधरो वस्ससट्ठिकत्थेरो विय अहोसि. सो अत्तनो पटिपत्तिं पच्चवेक्खित्वा उदानेन्तो एहिभिक्खुभावप्पत्तितो पुरिमावत्थवसेन –

११७.

‘‘सुविलित्तो सुवसनो, सब्बाभरणभूसितो;

तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ सुविलित्तोति सुन्दरेन कुङ्कुमचन्दनानुलेपनेन विलित्तगत्तो. सुवसनोति सुट्ठु महग्घकासिकवत्थवसनो. सब्बाभरणभूसितोति सीसूपगादीहि सब्बेहि आभरणेहि अलङ्कतो. अज्झगमिन्ति अधिगच्छिं. सेसं वुत्तनयमेव.

यसत्थेरगाथावण्णना निट्ठिता.

८. किमिलत्थेरगाथावण्णना

अभिसत्तोव निपततीति आयस्मतो किमिलत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परिनिब्बुते सत्थरि तस्स धातुयो उद्दिस्स सळलमालाहि मण्डपाकारेन पूजं अकासि. सो तेन पुञ्ञकम्मेन तावतिंसे निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे साकियराजकुले निब्बत्ति, किमिलोतिस्स नामं अहोसि. सो वयप्पत्तो भोगसम्पत्तिया सम्पन्नो विहरति. तस्स ञाणपरिपाकं दिस्वा संवेगजननत्थं अनुपियायं विहरन्तो सत्था पठमयोब्बने ठितं दस्सनीयं इत्थिरूपं अभिनिम्मिनित्वा पुरतो दस्सेत्वा पुन अनुक्कमेन यथा जरारोगविपत्तीहि अभिभूता दिस्सति, तथा अकासि. तं दिस्वा किमिलकुमारो अतिविय संवेगं पकासेन्तो –

११८.

‘‘अभिसत्तोव निपतति वयो, रूपं अञ्ञमिव तथेव सन्तं;

तस्सेव सतो अविप्पवसतो, अञ्ञस्सेव सरामि अत्तान’’न्ति. –

गाथं अभासि.

तत्थ अभिसत्तोवाति ‘‘त्वं सीघं गच्छ मा तिट्ठा’’ति देवेहि अनुसिट्ठो आणत्तो विय. ‘‘अभिसट्ठो वा’’तिपि पाठो, ‘‘त्वं लहुं गच्छा’’ति केनचि अभिलासापितो वियाति अत्थो. निपततीति अतिपतति अभिधावति न तिट्ठति, खणे खणे खयवयं पापुणातीति अत्थो. वयोति बाल्ययोब्बनादिको सरीरस्स अवत्थाविसेसो. इध पनस्स योब्बञ्ञं अधिप्पेतं, तं हिस्स अभिपतन्तं खीयन्तं हुत्वा उपट्ठितं. रूपन्ति रूपसम्पदाति वदति. रूपन्ति पन सरीरं ‘‘अट्ठिञ्च पटिच्च न्हारुञ्च पटिच्च मंसञ्च पटिच्च आकासो परिवारितो रूपंत्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) विय. अञ्ञमिव तथेव सन्तन्ति इदं रूपं यादिसं, सयं तथेव तेनेवाकारेन सन्तं विज्जमानं अञ्ञं विय मय्हं उपट्ठातीति अधिप्पायो. ‘‘तदेव सन्त’’न्ति च केचि पठन्ति. तस्सेव सतोति तस्सेव मे अनञ्ञस्स सतो समानस्स. अविप्पवसतोति न विप्पवसन्तस्स, चिरविप्पवासेन हि सतो अनञ्ञम्पि अञ्ञं विय उपट्ठाति इदम्पि इध नत्थीति अधिप्पायो. अञ्ञस्सेव सरामि अत्तानन्ति इमं मम अत्तभावं अञ्ञस्स सत्तस्स विय सरामि उपधारेमि सञ्जानामीति अत्थो. तस्सेवं अनिच्चतं मनसि करोन्तस्स दळ्हतरो संवेगो उदपादि, सो संवेगजातो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५६.४२-४८) –

‘‘निब्बुते ककुसन्धम्हि, ब्राह्मणम्हि वुसीमति;

गहेत्वा सळलं मालं, मण्डपं कारयिं अहं.

‘‘तावतिंसं गतो सन्तो, लभिम्ह ब्यम्हमुत्तमं;

अञ्ञे देवेतिरोचामि, पुञ्ञकम्मस्सिदं फलं.

‘‘दिवा वा यदि वा रत्तिं, चङ्कमन्तो ठितो चहं;

छन्नो सळलपुप्फेहि, पुञ्ञकम्मस्सिदं फलं.

‘‘इमस्मिंयेव कप्पम्हि, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वापि थेरो अत्तनो पुरिमुप्पन्नं अनिच्चतामनसिकारं विभावेन्तो तमेव गाथं पच्चुदाहासि. तेनेतं इमस्स थेरस्स अञ्ञाब्याकरणम्पि अहोसि.

किमिलत्थेरगाथावण्णना निट्ठिता.

९. वज्जिपुत्तत्थेरगाथावण्णना

रुक्खमूलगहनंपसक्कियाति आयस्मतो वज्जिपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुते कप्पे एकं पच्चेकसम्बुद्धं भिक्खाय गच्छन्तं दिस्वा पसन्नमानसो कदलिफलानि अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजपुत्तो हुत्वा निब्बत्ति, वज्जिराजपुत्तत्ता वज्जिपुत्तोत्वेव चस्स समञ्ञा अहोसि. सो दहरो हुत्वा हत्थिसिक्खादिसिक्खनकालेपि हेतुसम्पन्नताय निस्सरणज्झासयोव हुत्वा विचरन्तो सत्थु धम्मदेसनाकाले विहारं गन्त्वा परिसपरियन्ते निसिन्नो धम्मं सुत्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५१.५७-६२) –

‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो;

विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, अवटं अददिं फलं.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा अपरभागे अचिरपरिनिब्बुते सत्थरि धम्मं सङ्गायितुं सङ्केतं कत्वा महाथेरेसु तत्थ तत्थ विहरन्तेसु एकदिवसं आयस्मन्तं आनन्दं सेखंयेव समानं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा तस्स उपरिमग्गाधिगमाय उस्साहं जनेन्तो –

११९.

‘‘रुक्खमूलगहनं पसक्किय, निब्बानं हदयस्मिं ओपिय;

झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति. –

गाथं अभासि.

तत्थ रुक्खमूलगहनन्ति रुक्खमूलभूतं गहनं, गहनञ्हि अत्थि, न रुक्खमूलं, रुक्खमूलञ्च अत्थि, न गहनं, तेसु रुक्खमूलग्गहणेन ठानस्स छायासम्पन्नताय वातातपपरिस्सयाभावं दस्सेति. गहनग्गहणेन निवातभावेन वातपरिस्सयाभावं जनसम्बाधाभावञ्च दस्सेति, तदुभयेन च भावनायोग्यतं. पसक्कियाति उपगन्त्वा. निब्बानं हदयस्मिं ओपियाति ‘‘एवं मया पटिपज्जित्वा निब्बानं अधिगन्तब्ब’’न्ति निब्बुतिं हदये ठपेत्वा चित्ते करित्वा. झायाति लक्खणूपनिज्झानेन झाय, विपस्सनाभावनासहितं मग्गभावनं भावेहि. गोतमाति धम्मभण्डागारिकं गोत्तेन आलपति. मा च पमादोति अधिकुसलेसु धम्मेसु मा पमादं आपज्जि. इदानि यादिसो थेरस्स पमादो, तं पटिक्खेपवसेन दस्सेन्तो ‘‘किं ते बिळिबिळिका करिस्सती’’ति आह. तत्थ बिळिबिळिकाति विळिविळिकिरिया, बिळिबिळीति सद्दपवत्ति यथा निरत्थका, एवं बिळिबिळिकासदिसा जनपञ्ञत्ति किं ते करिस्सति कीदिसं अत्थं तुय्हं साधेति, तस्मा जनपञ्ञत्तिं पहाय सदत्थपसुतो होहीति ओवादं अदासि.

तं सुत्वा अञ्ञेहि वुत्तविसगन्धवायनवचनेन संवेगजातो बहुदेव रत्तिं चङ्कमेन वीतिनामेन्तो विपस्सनं उस्सुक्कापेत्वा सेनासनं पविसित्वा मञ्चके निपन्नमत्तोव अरहत्तं पापुणि.

वज्जिपुत्तत्थेरगाथावण्णना निट्ठिता.

१०. इसिदत्तत्थेरगाथावण्णना

पञ्चक्खन्धापरिञ्ञाताति आयस्मतो इसिदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं रथियं गच्छन्तं दिस्वा पसन्नमानसो मधुरं आमोदफलं अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे वड्ढगामे अञ्ञतरस्स सत्थवाहस्स पुत्तो हुत्वा निब्बत्ति, इसिदत्तोतिस्स नामं अहोसि. सो वयप्पत्तो मच्छिकासण्डे चित्तस्स गहपतिनो अदिट्ठसहायो हुत्वा तेन बुद्धगुणे लिखित्वा पेसितसासनं पटिलभित्वा सासने सञ्जातप्पसादो थेरस्स महाकच्चानस्स सन्तिके पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५१.८०-८४) –

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

रथियं पटिपज्जन्तं, आमोदमददिं फलं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा ‘‘बुद्धुपट्ठानं गमिस्सामी’’ति थेरं आपुच्छित्वा अनुक्कमेन मज्झिमदेसं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्नो , ‘‘कच्चि, भिक्खु, खमनीयं, कच्चि यापनीय’’न्तिआदिना सत्थारा कतपटिसन्थारो पटिवचनमुखेन, ‘‘भगवा तुम्हाकं सासनं उपगतकालतो पट्ठाय मय्हं सब्बदुक्खं अपगतं, सब्बो परिस्सयो वूपसन्तो’’ति पवेदनवसेन अञ्ञं ब्याकरोन्तो –

१२०.

‘‘पञ्चक्खन्धा परिञ्ञाता, तिट्ठन्ति छिन्नमूलका;

दुक्खक्खयो अनुप्पत्तो, पत्तो मे आसवक्खयो’’ति. – गाथं अभासि;

तत्थ पञ्चक्खन्धा परिञ्ञाताति पञ्चपि मे उपादानक्खन्धा विपस्सनापञ्ञासहिताय मग्गपञ्ञाय ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बसो परिच्छिज्ज ञाता, न तेसु किञ्चिपि परिञ्ञातब्बं अत्थीति अधिप्पायो. तिट्ठन्ति छिन्नमूलकाति सब्बसो परिञ्ञातत्ता एव तेसं अविज्जातण्हादिकस्स मूलस्स समुच्छिन्नत्ता अरियमग्गेन पहीनत्ता यावचरिमचित्तनिरोधा ते तिट्ठन्ति. दुक्खक्खयो अनुप्पत्तोति छिन्नमूलकत्तायेव च नेसं वट्टदुक्खस्स खयो परिक्खयो अनुप्पत्तो, निब्बानं अधिगतं. पत्तो मे आसवक्खयोति कामासवादीनं सब्बेसं आसवानं खयन्ते अभिगन्तब्बताय ‘‘आसवक्खयो’’ति लद्धनामं अरहत्तं पत्तं पटिलद्धन्ति अत्थो. केचि पन अन्तिमायं समुस्सयो’’ति पठन्ति. निब्बानस्स अधिगतत्तायेव अयं मम समुस्सयो अत्तभावो अन्तिमो सब्बपच्छिमको, नत्थि दानि पुनब्भवोति अत्थो. यं पन तत्थ तत्थ अवुत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानंयेवाति.

इसिदत्तत्थेरगाथावण्णना निट्ठिता.

द्वादसमवग्गवण्णना निट्ठिता.

निट्ठिता च परमत्थदीपनियं थेरगाथावण्णनायं

वीसाधिकसतत्थेरगाथापटिमण्डितस्स एककनिपातस्स

अत्थवण्णना.