📜

३. तिकनिपातो

१. अङ्गणिकभारद्वाजत्थेरगाथावण्णना

तिकनिपाते अयोनि सुद्धिमन्वेसन्ति आयस्मतो अङ्गणिकभारद्वाजत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा अञ्जलिं पग्गण्हि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे हिमवन्तसमीपे उक्कट्ठे नाम नगरे विभवसम्पन्नस्स ब्राह्मणस्स गेहे निब्बत्तित्वा अङ्गणिकभारद्वाजोति लद्धनामो वयप्पत्तो विज्जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय परिब्बाजकपब्बज्जं पब्बजित्वा अमरं तपं चरन्तो तत्थ तत्थ विचरन्तो सम्मासम्बुद्धं जनपदचारिकं चरन्तं दिस्वा पसन्नमानसो सत्थु सन्तिके धम्मं सुत्वा तं मिच्छातपं पहाय सासने पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.२३.४८-५१) –

‘‘उसभं पवरं वीरं, वेस्सभुं विजिताविनं;

पसन्नचित्तो सुमनो, बुद्धसेट्ठमवन्दहं.

‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं.

‘‘चतुवीसतिकप्पम्हि, विकतानन्दनामको;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा विमुत्तिसुखेन विहरन्तो ञातीनं अनुकम्पाय अत्तनो जातिभूमिं गन्त्वा बहू ञातके सरणेसु च सीलेसु च पतिट्ठापेत्वा ततो निवत्तित्वा कुरुरट्ठे कुण्डियस्स नाम निगमस्स अविदूरे अरञ्ञे वसन्तो केनचिदेव करणीयेन उग्गारामं गतो उत्तरापथतो आगतेहि सन्दिट्ठेहि ब्राह्मणेहि समागतो तेहि, ‘‘भो भारद्वाज, किं दिस्वा ब्राह्मणानं समयं पहाय इमं समयं गण्ही’’ति पुच्छितो तेसं इतो बुद्धसासनतो बहिद्धा सुद्धि नत्थीति दस्सेन्तो –

२१९.

‘‘अयोनि सुद्धिमन्वेसं, अग्गिं परिचरिं वने;

सुद्धिमग्गं अजानन्तो, अकासिं अमरं तप’’न्ति. – पठमं गाथमाह;

तत्थ अयोनीति अयोनिसो अनुपायेन. सुद्धिन्ति संसारसुद्धिं भवनिस्सरणं. अन्वेसन्ति गवेसन्तो. अग्गिं परिचरिं वनेति ‘‘अयं सुद्धिमग्गो’’ति अधिप्पायेन अरञ्ञायतने अग्गिहुतसालायं अग्यागारं कत्वा आहुतिं पग्गण्हन्तो अग्गिदेवं परिचरिं वेदे वुत्तविधिना पूजेसिं. सुद्धिमग्गं अजानन्तो, अकासिं अमरं तपन्ति सुद्धिया निब्बानस्स मग्गं अजानन्तो अग्गिपरिचरणं विय पञ्चतपतप्पनादिअत्तकिलमथानुयोगं ‘‘सुद्धिमग्गो’’ति मञ्ञाय अकासिं अचरिं पटिपज्जिं.

एवं थेरो अस्समतो अस्समं गच्छन्तो विय वेदे वुत्तविधिना अग्गिपरिचरणादिना अनुट्ठाय सुद्धिया अप्पत्तभावेन बहिद्धा सुद्धिया अभावं दस्सेत्वा इदानि इमस्मिंयेव सासने सुद्धि च मया अधिगताति दस्सेन्तो –

२२०.

‘‘तं सुखेन सुखं लद्धं, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. – दुतियगाथमाह;

तत्थ न्ति यस्सत्थाय सुद्धिं अन्वेसन्तो तस्स मग्गं अजानन्तो अग्गिं परिचरिं अमरं तपं अचरिं, तं निब्बानसुखं सुखेन समथविपस्सनाय सुखाय पटिपदाय अत्तकिलमथानुयोगं अनुपगम्म मया लद्धं पत्तं अधिगतं. पस्स धम्मसुधम्मतन्ति सत्थु सासनधम्मस्स सुधम्मतं अविपरीतनिय्यानिकधम्मसभावं पस्स जानाहीति धम्मालपनवसेन वदति, अत्तानं वा आलपति. तस्स लद्धभावं पन दस्सेन्तो –

‘‘तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

आह , तं वुत्तत्थमेव. एवं सुद्धिया अधिगतत्ता ‘‘इतो पट्ठायाहं परमत्थतो ब्राह्मणो’’ति दस्सेन्तो –

२२१.

‘‘ब्रह्मबन्धु पुरे आसिं, इदानि खोम्हि ब्राह्मणो;

तेविज्जो न्हातकोचम्हि, सोत्तियो चम्हि वेदगू’’ति. – ततियं गाथमाह;

तस्सत्थो – इतो पुब्बे जातिमत्तेन ब्राह्मणभावतो ब्राह्मणानं समञ्ञाय ब्रह्मबन्धु नाम आसिं. बाहितपापत्ता पन इदानि खो अरहत्ताधिगमेन परमत्थतो ब्राह्मणो च अम्हि. इतो पुब्बे भवसञ्चयकरानं तिस्सन्नं वेदसङ्खातानं विज्जानं अज्झयनेन समञ्ञामत्तेन तेविज्जो नाम हुत्वा इदानि भवक्खयकराय विज्जाय वसेन तिस्सन्नं विज्जानं अधिगतत्ता परमत्थतो तेविज्जो च अम्हि. तथा इतो पुब्बे भवस्सादगधिताय न्हातकवतनिप्फत्तिया समञ्ञामत्तेन न्हातको नाम हुत्वा इदानि अट्ठङ्गिकमग्गजलेन सुविक्खालितकिलेसमलताय परमत्थतो न्हातको चम्हि. इतो पुब्बे अविमुत्तभवस्सादमन्तज्झानेन वोहारमत्ततो सोत्तियो नाम हुत्वा इदानि सुविमुत्तभवस्सादधम्मज्झानेन परमत्थतो सोत्तियो चम्हि. इतो पुब्बे अप्पटिनिस्सट्ठपापधम्मानं वेदानं गतमत्तेन वेदगू नाम हुत्वा इदानि वेदसङ्खातेन मग्गञाणेन संसारमहोघस्स वेदस्स चतुसच्चस्स च पारं गतत्ता अधिगतत्ता ञातत्ता परमत्थतो वेदगू जातोति. तं सुत्वा ब्राह्मणा सासने उळारं पसादं पवेदेसुं.

अङ्गणिकभारद्वाजत्थेरगाथावण्णना निट्ठिता.

२. पच्चयत्थेरगाथावण्णना

पञ्चाहाहंपब्बजितोति आयस्मतो पच्चयत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं विनताय नाम नदिया तीरे गच्छन्तं दिस्वा पसन्नमानसो मनुञ्ञदस्सनानि महन्तानि उदुम्बरफलानि ओचिनित्वा उपनामेसि. सो तेन पुञ्ञकम्मेन सुगतीसुयेव संसरन्तो इमस्मिं भद्दकप्पे कस्सपे भगवति लोके उप्पज्जित्वा पवत्तवरधम्मचक्के वेनेय्यजनानुग्गहं करोन्ते तस्स सासने पब्बजित्वा विपस्सनं पट्ठपेत्वा भावनमनुयुञ्जन्तो एकदिवसं संसारदुक्खं चिन्तेत्वा

अतिविय सञ्जातसंवेगो विहारे निसिन्नो ‘‘अरहत्तं अप्पत्वा इतो न निक्खमिस्सामी’’ति चित्तं अधिट्ठाय वायमन्तो ञाणस्स अपरिपक्कत्ता विपस्सनं उस्सुक्कापेतुं नासक्खि. सो कालङ्कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे रोहितनगरे खत्तियकुले निब्बत्तित्वा पच्चयोति लद्धनामो वयप्पत्तो पितु अच्चयेन रज्जे पतिट्ठितो एकदिवसं महाराजबलिं कातुं आरभि. तत्थ महाजनो सन्निपति. तस्मिं समागमे तस्स पसादञ्जननत्थं सत्था महाजनस्स पेक्खन्तस्सेव आकासे वेस्सवणेन निम्मिते रतनमयकूटागारे रतनमयसीहासने निसीदित्वा धम्मं देसेसि. महतो जनकायस्स धम्माभिसमयो अहोसि. तं धम्मं सुत्वा पच्चयराजापि रज्जं पहाय पुरिमहेतुसञ्चोदितो पब्बजि. सो यथा कस्सपस्स भगवतो काले पटिञ्ञं अकासि, एवं पटिञ्ञं कत्वा विहारं पविसित्वा विपस्सनं वड्ढेन्तो ञाणस्स परिपाकं गतत्ता तावदेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३९.१५-२०) –

‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो;

अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं.

‘‘तस्मिं पसन्नमानसो, किलेसमलधोवने;

उदुम्बरफलं गय्ह, बुद्धसेट्ठस्सदासहं.

‘‘एकनवुतितो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘इमम्हि भद्दके कप्पे, संविग्गमानमानसो;

कस्सपस्स भगवतो, सासने पब्बजिं अहं.

‘‘तथा पब्बजितो सन्तो, भावनं अनुयुञ्जिसं;

न विहारा निक्खमिस्सं, इति कत्वान मानसं.

‘‘उत्तमत्थं असम्पत्तो, न च पत्तोम्हि तावदे;

इदानि पन ञाणस्स, परिपाकेन निब्बुतो;

पत्तोम्हि अचलं ठानं, फुसित्वा अच्चुतं पदं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

२२२.

‘‘पञ्चाहाहं पब्बजितो, सेखो अप्पत्तमानसो;

विहारं मे पविट्ठस्स, चेतसो पणिधी अहु.

२२३.

‘‘नासिस्सं न पिविस्सामि, विहारतो न निक्खमे;

नपि पस्सं निपातेस्सं, तण्हासल्ले अनूहते.

२२४.

‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा तिस्सो गाथा अभासि.

तत्थ पञ्चाहाहं पब्बजितोति पञ्चाहो अहं, पब्बजितो हुत्वा पञ्चाहो, पब्बजितदिवसतो पञ्चमो अहो निट्ठितोति अत्थो. सेखो अप्पत्तमानसोति अधिसीलसिक्खादीनं सिक्खनतो सेखो. अनवसेसतो मानं सियति समुच्छिन्दतीति मानसो, अग्गमग्गो, तंनिब्बत्तितो मानसतो आगतं मानसं, अरहत्तं, तं, सो वा अप्पत्तो एतेनाति अप्पत्तमानसो. विहारं मे पविट्ठस्स, चेतसो पणिधी अहूति एवं सेखस्स मे वसनकविहारं ओवरकं पविट्ठस्स सतो एवरूपो इदानि वुच्चमानाकारो चेतोपणिधि अहोसि, एवं मया चित्तं पणिहितन्ति अत्थो.

नासिस्सन्तिआदिना चित्तपणिधिं दस्सेति. तत्थ नासिस्सन्ति यंकिञ्चि भोजनं न भुञ्जिस्सं न भुञ्जिस्सामि तण्हासल्ले मम हदयगते अनूहते अनुद्धतेति एवं सब्बपदेसु योजेतब्बं. न पिविस्सामीति यंकिञ्चि पातब्बं न पिविस्सामि. विहारतो न निक्खमेति इमस्मा इदानि मया निसिन्नगब्भतो न निक्खमेय्यं. नपि पस्सं निपातेस्सन्ति मम सरीरस्स द्वीसु पस्सेसु एकम्पि पस्सं कायकिलमथविनोदनत्थं न निपातेस्सं, एकपस्सेनपि न निपज्जिस्सामीति अत्थो.

तस्स मेवं विहरतोति तस्स मे एवं चित्तं पणिधाय दळ्हवीरियाधिट्ठानं कत्वा विपस्सनानुयोगवसेन विहरतो. पस्स वीरियपरक्कमन्ति विधिना ईरयितब्बतो ‘‘वीरियं’’ परं ठानं अक्कमनतो ‘‘परक्कमो’’ति च लद्धनामं उस्सोळ्हीभूतं वायामं पस्स जानाहि. यस्स पनानुभावेन मया तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनन्ति वुत्तत्थमेव.

पच्चयत्थेरगाथावण्णना निट्ठिता.

३. बाकुलत्थेरगाथावण्णना

योपुब्बे करणीयानीति आयस्मतो बाकुलत्थेरस्स गाथा. का उप्पत्ति? अयम्पि किर अतीते इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स मत्थके अनोमदस्सिस्स भगवतो उप्पत्तितो पुरेतरमेव ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तयो वेदे उग्गहेत्वा तत्थ सारं अपस्सन्तो ‘‘सम्परायिकत्थं गवेसिस्सामी’’ति इसिपब्बज्जं पब्बजित्वा पब्बतपादे विहरन्तो पञ्चाभिञ्ञाअट्ठसमापत्तिलाभी हुत्वा विहरन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा सरणेसु पतिट्ठितो सत्थु उदराबाधे उप्पन्ने अरञ्ञतो भेसज्जानि आहरित्वा तं वूपसमेत्वा तत्थ पुञ्ञं आरोग्यत्थाय परिणामेत्वा ततो चुतो ब्रह्मलोके निब्बत्तित्वा एकं असङ्ख्येय्यं देवमनुस्सेसु संसरन्तो पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थारं एकं भिक्खुं अप्पाबाधानं अग्गट्ठाने ठपेन्तं दिस्वा सयं तं ठानन्तरं आकङ्खन्तो पणिधानं कत्वा यावजीवं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो विपस्सिस्स भगवतो निब्बत्तितो पुरेतरमेव बन्धुमतीनगरे ब्राह्मणकुले निब्बत्तो पुरिमनयेनेव इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञालाभी हुत्वा पब्बतपादे वसन्तो बुद्धुप्पादं सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा सरणेसु पतिट्ठितो भिक्खूनं तिणपुप्फकरोगे उप्पन्ने तं वूपसमेत्वा तत्थ यावतायुकं ठत्वा ततो चुतो ब्रह्मलोके निब्बत्तित्वा एकनवुतिकप्पे देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुलगेहे निब्बत्तित्वा घरावासं वसन्तो एकं जिण्णं विनस्समानं महाविहारं दिस्वा तत्थ उपोसथागारादिकं सब्बं आवसथं कारेत्वा तत्थ भिक्खुसङ्घस्स सब्बं भेसज्जं पटियादेत्वा यावजीवं कुसलं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कोसम्बियं सेट्ठिगेहे निब्बत्ति. सो अरोगभावाय महायमुनाय न्हापियमानो धातिया हत्थतो मच्छेन गिलितो मच्छे केवट्टहत्थगते बाराणसिसेट्ठिभरियाय विक्किणित्वा गहिते फालियमानेपि पुञ्ञबलेन अरोगोयेव हुत्वा ताय पुत्तोति गहेत्वा पोसियमानो तं पवत्तिं सुत्वा जनकेहि मातापितूहि ‘‘अयं अम्हाकं पुत्तो, देथ नो पुत्त’’न्ति अनुयोगे कते रञ्ञा ‘‘उभयेसम्पि साधारणो होतू’’ति द्विन्नं कुलानं दायादभावेन विनिच्छयं कत्वा ठपितत्ता बाकुलोति लद्धनामो वयप्पत्तो हुत्वा महतिं सम्पत्तिं अनुभवन्तो आसीतिको हुत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्ताहमेव पुथुज्जनो अहोसि, अट्ठमे अरुणे सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३८६-४११) –

‘‘हिमवन्तस्साविदूरे , सोभितो नाम पब्बतो;

अस्समो सुकतो मय्हं, सकसिस्सेहि मापितो.

‘‘मण्डपा च बहू तत्थ, पुप्फिता सिन्धुवारका;

कपित्था च बहू तत्थ, पुप्फिता जीवजीवका.

‘‘निग्गुण्डियो बहू तत्थ, बदरामलकानि च;

फारुसका अलाबू च, पुण्डरीका च पुप्फिता.

‘‘आळका बेलुवा तत्थ, कदली मातुलुङ्गका;

महानामा बहू तत्थ, अज्जुना च पियङ्गुका.

‘‘कोसम्बा सळला निम्बा, निग्रोधा च कपित्थना;

एदिसो अस्समो मय्हं, ससिस्सोहं तहिं वसिं.

‘‘अनोमदस्सी भगवा, सयम्भू लोकनायको;

गवेसं पटिसल्लानं, ममस्सममुपागमि.

‘‘उपेतम्हि महावीरे, अनोमदस्सिमहायसे;

खणेन लोकनाथस्स, वाताबाधो समुट्ठहि.

‘‘विचरन्तो अरञ्ञम्हि, अद्दसं लोकनायकं;

उपगन्त्वान सम्बुद्धं, चक्खुमन्तं महायसं.

‘‘इरियञ्चापि दिस्वान, उपलक्खेसहं तदा;

असंसयञ्हि बुद्धस्स, ब्याधि नो उदपज्जथ.

‘‘खिप्पं अस्सममागञ्छिं, मम सिस्सान सन्तिके;

भेसज्जं कत्तुकामोहं, सिस्से आमन्तयिं तदा.

‘‘पटिस्सुणित्वान मे वाक्यं, सिस्सा सब्बे सगारवा;

एकज्झं सन्निपतिंसु, सत्थुगारवता मम.

‘‘खिप्पं पब्बतमारुय्ह, सब्बोसधमहासहं;

पानीययोगं कत्वान, बुद्धसेट्ठस्सदासहं.

‘‘परिभुत्ते महावीरे, सब्बञ्ञुलोकनायके;

खिप्पं वातो वूपसमि, सुगतस्स महेसिनो.

‘‘पस्सद्धं दरथं दिस्वा, अनोमदस्सी महायसो;

सकासने निसीदित्वा, इमा गाथा अभासथ.

‘‘यो मे पादासि भेसज्जं, ब्याधिञ्च समयी मम;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;

वादिते तूरिये तत्थ, मोदिस्सति सदा अयं.

‘‘मनुस्सलोकमागन्त्वा , सुक्कमूलेन चोदितो;

सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्सति.

‘‘पञ्चपञ्ञासकप्पम्हि, अनोमो नाम खत्तियो;

चातुरन्तो विजितावी, जम्बुमण्डस्स इस्सरो.

‘‘सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो;

तावतिंसेपि खोभेत्वा, इस्सरं कारयिस्सति.

‘‘देवभूतो मनुस्सो वा, अप्पाबाधो भविस्सति;

परिग्गहं विवज्जेत्वा, ब्याधिं लोके तरिस्सति.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘किलेसे झापयित्वान, तण्हासोतं तरिस्सति;

बाकुलो नाम नामेन, हेस्सति सत्थु सावको.

‘‘इदं सब्बं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.

‘‘अनोमदस्सी भगवा, सयम्भू लोकनायको;

विवेकानुविलोकेन्तो, ममस्सममुपागमि.

‘‘उपागतं महावीरं, सब्बञ्ञुं लोकनायकं;

सब्बोसधेन तप्पेसिं, पसन्नो सेहि पाणिभि.

‘‘तस्स मे सुकतं कम्मं, सुखेत्ते बीजसम्पदा;

खेपेतुं नेव सक्कोमि, तदा हि सुकतं मम.

‘‘लाभा मम सुलद्धं मे, योहं अद्दक्खि नायकं;

तेन कम्मावसेसेन, पत्तोम्हि अचलं पदं.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा एकदिवसं सत्थारा अत्तनो सावके पटिपाटिया ठानन्तरे ठपेन्तेन अप्पाबाधानं अग्गट्ठाने ठपितो सो परिनिब्बानसमये सङ्घमज्झे भिक्खूनं ओवादमुखेन अञ्ञं ब्याकरोन्तो –

२२५.

‘‘यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;

सुखा सो धंसते ठाना, पच्छा च मनुतप्पति.

२२६.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

२२७.

‘‘सुसुखं वत निब्बानं, सम्मासम्बुद्धदेसितं;

असोकं विरजं खेमं, यत्थ दुक्खं निरुज्झती’’ति. – गाथात्तयमभासि;

तत्थ यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छतीति यो पुग्गलो पुब्बे पुरेतरं जरारोगादीहि अनभिभूतकालेयेव कातब्बानि अत्तनो हितसुखावहानि कम्मानि पमादवसेन अकत्वा पच्छा सो कातब्बकालं अतिक्कमित्वा कातुं इच्छति. सोति च निपातमत्तं. तदा पन जरारोगादीहि अभिभूतत्ता कातुं न सक्कोति, असक्कोन्तो च सुखा सो धंसते ठाना, पच्छा च मनुतप्पतीति सो पुग्गलो सुखा ठाना सग्गतो निब्बानतो च तदुपायस्स अनुप्पादितत्ता परिहायन्तो ‘‘अकतं मे कल्याण’’न्तिआदिना (म. नि. ३.२४८; नेत्ति. १२०) पच्छा च अनुतप्पति विप्पटिसारं आपज्जति. -कारो पदसन्धिकरो. अहं पन करणीयं कत्वा एव तुम्हे एवं वदामीति दस्सेन्तो ‘‘यञ्हि कयिरा’’ति दुतियं गाथमाह.

तत्थ परिजानन्तीति ‘‘एत्तको अय’’न्ति परिच्छिज्ज जानन्ति न बहुं मञ्ञन्तीति अत्थो. सम्मापटिपत्तिवसेन हि यथावादी तथाकारी एव सोभति, न ततो अञ्ञथा. करणीयपरियायेन साधारणतो वुत्तमत्थं इदानि सरूपतो दस्सेतुं ‘‘सुसुखं वता’’तिआदिना ततियं गाथमाह. तस्सत्थो – सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेन भगवता देसितं सब्बसो सोकहेतूनं अभावतो असोकं विगतरागादिरजत्ता विरजं चतूहि योगेहि अनुपद्दुतत्ता खेमं निब्बानं सुट्ठु सुखं वत, कस्मा? यत्थ यस्मिं निब्बाने सकलं वट्टदुक्खं निरुज्झति अच्चन्तमेव वूपसमतीति.

बाकुलत्थेरगाथावण्णना निट्ठिता.

४. धनियत्थेरगाथावण्णना

सुखञ्चेजीवितुं इच्छेति आयस्मतो धनियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो नळमालाय पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे कुम्भकारकुले निब्बत्तित्वा धनियोति लद्धनामो वयप्पत्तो कुम्भकारकम्मेन जीवति. तेन च समयेन सत्था धनियस्स कुम्भकारस्स सालायं निसीदित्वा पुक्कुसातिस्स कुलपुत्तस्स छधातुविभङ्गसुत्तं (म. नि. ३.३४२ आदयो) देसेसि. सो तं सुत्वा कतकिच्चो अहोसि. धनियो तस्स परिनिब्बुतभावं सुत्वा ‘‘निय्यानिकं वत बुद्धसासनं, यत्थ एकरत्तिपरिचयेनापि वट्टदुक्खतो मुञ्चितुं सक्का’’ति पटिलद्धसद्धो पब्बजित्वा कुटिमण्डनानुयुत्तो विहरन्तो कुटिकरणं पटिच्च भगवता गरहितो सङ्घिके सेनासने वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४८.१-७) –

‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं;

विपिनग्गेन गच्छन्तं, अद्दसं लोकनायकं.

‘‘नळमालं गहेत्वान, निक्खमन्तो च तावदे;

तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.

‘‘पसन्नचित्तो सुमनो, नळमालमपूजयिं;

दक्खिणेय्यं महावीरं, सब्बलोकानुकम्पकं.

‘‘एकतिंसे इतो कप्पे, यं मालमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ये भिक्खू धुतङ्गसमाधानेन अत्तानं उक्कंसेत्वा सङ्घभत्तादिं सादियन्ते अञ्ञे भिक्खू अवजानन्ति, तेसं ओवाददानमुखेन अञ्ञं ब्याकरोन्तो –

२२८.

‘‘सुखञ्चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

सङ्घिकं नातिमञ्ञेय्य, चीवरं पानभोजनं.

२२९.

सुखञ्चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

अहि मूसिकसोब्भंव, सेवेथ सयनासनं.

२३०.

सुखञ्चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवा;

इतरीतरेन तुस्सेय्य, एकधम्मञ्च भावये’’ति. – तिस्सो गाथा अभासि;

तत्थ सुखञ्चे जीवितुं इच्छे, सामञ्ञस्मिं अपेक्खवाति सामञ्ञस्मिं समणभावे अपेक्खवा सिक्खाय तिब्बगारवो हुत्वा सुखं जीवितुं इच्छेय्य चे, अनेसनं पहाय सामञ्ञसुखेन सचे जीवितुकामोति अत्थो . सङ्घिकं नातिमञ्ञेय्य, चीवरं पानभोजनन्ति सङ्घतो आभतं चीवरं आहारं न अवमञ्ञेय्य, सङ्घस्स उप्पज्जनकलाभो नाम परिसुद्धुप्पादो होतीति तं परिभुञ्जन्तस्स आजीवपारिसुद्धिसम्भवेन सामञ्ञसुखं हत्थगतमेवाति अधिप्पायो. अहि मूसिकसोब्भंवाति अहि विय मूसिकाय खतबिलं सेवेथ सेवेय्य सेनासनं. यथा नाम सप्पो सयमत्तनो आसयं अकत्वा मूसिकाय अञ्ञेन वा कते आसये वसित्वा येन कामं पक्कमति, एवमेवं भिक्खु सयं सेनासनकरणा संकिलेसं अनापज्जित्वा यत्थ कत्थचि वसित्वा पक्कमेय्याति अत्थो.

इदानि वुत्ते अवुत्ते च पच्चये यथालाभसन्तोसेनेव सामञ्ञसुखं होति, न अञ्ञथाति दस्सेन्तो आह ‘‘इतरीतरेन तुस्सेय्या’’ति, येन केनचि हीनेन वा पणीतेन वा यथालद्धेन पच्चयेन सन्तोसं आपज्जेय्याति अत्थो. एकधम्मन्ति अप्पमादभावं, तञ्हि अनुयुञ्जन्तस्स अनवज्जं सब्बं लोकियसुखं लोकुत्तरसुखञ्च हत्थगतमेव होति. तेनाह भगवा – ‘‘अप्पमत्तो हि झायन्तो, पप्पोति विपुलं सुख’’न्ति (म. नि. २.३५२; ध. प. २७).

धनियत्थेरगाथावण्णना निट्ठिता.

५. मातङ्गपुत्तत्थेरगाथावण्णना

अतिसीतन्ति आयस्मतो मातङ्गपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हिमवन्तसमीपे महतो जातस्सरस्स हेट्ठा महति नागभवने महानुभावो नागराजा हुत्वा निब्बत्तो एकदिवसं नागभवनतो निक्खमित्वा विचरन्तो सत्थारं आकासेन गच्छन्तं दिस्वा पसन्नमानसो अत्तनो सीसमणिना पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे मातङ्गस्स नाम कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्तो मातङ्गपुत्तोत्वेव पञ्ञायित्थ. सो विञ्ञुतं पत्तो अलसजातिको हुत्वा किञ्चि कम्मं अकरोन्तो ञातकेहि अञ्ञेहि च गरहितो ‘‘सुखजीविनो इमे समणा सक्यपुत्तिया’’ति सुखजीवितं आकङ्खन्तो भिक्खूहि कतपरिचयो हुत्वा सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अञ्ञे भिक्खू इद्धिमन्ते दिस्वा इद्धिबलं पत्थेत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४८.८-२९) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू;

विवेककामो सम्बुद्धो, गच्छते अनिलञ्जसे.

‘‘अविदूरे हिमवन्तस्स, महाजातस्सरो अहु;

तत्थ मे भवनं आसि, पुञ्ञकम्मेन संयुतं.

‘‘भवना अभिनिक्खम्म, अद्दसं लोकनायकं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

‘‘विचिनं नद्दसं पुप्फं, पूजयिस्सन्ति नायकं;

सकं चित्तं पसादेत्वा, अवन्दिं सत्थुनो अहं.

‘‘मम सीसे मणिं गय्ह, पूजयिं लोकनायकं;

इमाय मणिपूजाय, विपाको होतु भद्दको.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ.

‘‘सो ते इज्झतु सङ्कप्पो, लभस्सु विपुलं सुखं;

इमाय मणिपूजाय, अनुभोहि महायसं.

‘‘इदं वत्वान भगवा, जलजुत्तमनामको;

अगमासि बुद्धसेट्ठो, यत्थ चित्तं पणीहितं.

‘‘सट्ठिकप्पानि देविन्दो, देवरज्जमकारयिं;

अनेकसतक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘पुब्बकम्मं सरन्तस्स, देवभूतस्स मे सतो;

मणि निब्बत्तते मय्हं, आलोककरणो ममं.

‘‘छळसीतिसहस्सानि , नारियो मे परिग्गहा;

विचित्तवत्थाभरणा, आमुक्कमणिकुण्डला.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेन्ति मं निच्चं, मणिपूजायिदं फलं.

‘‘सोण्णमया मणिमया, लोहितङ्कमया तथा;

भण्डा मे सुकता होन्ति, यदिच्छसि पिळन्धना.

‘‘कूटागारा गहा रम्मा, सयनञ्च महारहं;

मम सङ्कप्पमञ्ञाय, निब्बत्तन्ति यदिच्छकं.

‘‘लाभा तेसं सुलद्धञ्च, ये लभन्ति उपस्सुतिं;

पुञ्ञक्खेत्तं मनुस्सानं, ओसधं सब्बपाणिनं.

‘‘मय्हम्पि सुकतं कम्मं, योहं अदक्खि नायकं;

विनिपाता पमुत्तोम्हि, पत्तोम्हि अचलं पदं.

‘‘यं यं योनूपपज्जामि, देवत्तं अथ मानुसं;

दिवसञ्चेव रत्तिञ्च, आलोको होति मे सदा.

‘‘तायेव मणिपूजाय, अनुभोत्वान सम्पदा;

ञाणालोको मया दिट्ठो, पत्तोम्हि अचलं पदं.

‘‘सतसहस्सितो कप्पे, यं मणिं अभिपूजयिं;

दुग्गतिं नाभिजानामि, मणिपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा पुग्गलाधिट्ठानवसेन कोसज्जं गरहन्तो अत्तनो च वीरियारम्भं कित्तेन्तो –

२३१.

‘‘अतिसीतं अतिउण्हं, अतिसायमिदं अहु;

इति विस्सट्ठकम्मन्ते, खणा अच्चेन्ति माणवे.

२३२.

‘‘यो च सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;

करं पुरिसकिच्चानि, सो सुखा न विहायति.

२३३.

‘‘दब्बं कुसं पोटकिलं, उसीरं मुञ्जपब्बजं;

उरसा पनुदिस्सामि, विवेकमनुब्रूहय’’न्ति. – गाथात्तयमाह;

तत्थ अतिसीतन्ति हिमपातवद्दलादिना अतिविय सीतं, इदं अहूति आनेत्वा सम्बन्धो. अतिउण्हन्ति धम्मपरितापादिना अतिविय उण्हं, उभयेनपि उतुवसेन कोसज्जवत्थुमाह. अतिसायन्ति दिवसस्स परिणतिया अतिसायं, सायग्गहणेनेव चेत्थ पातोपि सङ्गय्हति , तदुभयेन कालवसेन कोसज्जवत्थुमाह. इतीति इमिना पकारेन. एतेन ‘‘इध, भिक्खवे, भिक्खुना कम्मं कत्तब्बं होती’’तिआदिना (अ. नि. ८.८०; दी. नि. ३.३३४) वुत्तं कोसज्जवत्थुं सङ्गण्हाति. विस्सट्ठकम्मन्तेति परिच्चत्तयोगकम्मन्ते. खणाति बुद्धुप्पादादयो ब्रह्मचरियवासस्स ओकासा. अच्चेन्तीति अतिक्कमन्ति. माणवेति सत्ते. तिणा भिय्यो न मञ्ञतीति तिणतो उपरि न मञ्ञति, तिणं विय मञ्ञति, सीतुण्हानि अभिभवित्वा अत्तना कत्तब्बं करोति. करन्ति करोन्तो. पुरिसकिच्चानीति वीरपुरिसेन कत्तब्बानि अत्तहितपरहितानि. सुखाति सुखतो, निब्बानसुखतोति अधिप्पायो. ततियगाथाय अत्थो हेट्ठा वुत्तोयेव.

मातङ्गपुत्तत्थेरगाथावण्णना निट्ठिता.

६. खुज्जसोभितत्थेरगाथावण्णना

ये चित्तकथी बहुस्सुताति आयस्मतो खुज्जसोभितत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं भगवन्तं महता भिक्खुसङ्घेन सद्धिं गच्छन्तं दिस्वा पसन्नमानसो दसहि गाथाहि अभित्थवि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पाटलिपुत्तनगरे ब्राह्मणकुले निब्बत्ति, ‘‘सोभितो’’तिस्स नामं अहोसि. थोकं खुज्जधातुकताय पन खुज्जसोभितोत्वेव पञ्ञायित्थ. सो वयप्पत्तो सत्थरि परिनिब्बुते आनन्दत्थेरस्स सन्तिके पब्बजित्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४७.४९-५८) –

‘‘ककुधं विलसन्तंव, देवदेवं नरासभं;

रथियं पटिपज्जन्तं, को दिस्वा न पसीदति.

‘‘तमन्धकारं नासेत्वा, सन्तारेत्वा बहुं जनं;

ञाणालोकेन जोतन्तं, को दिस्वा न पसीदति.

‘‘वसीसतसहस्सेहि, नीयन्तं लोकनायकं;

उद्धरन्तं बहू सत्ते, को दिस्वा न पसीदति.

‘‘आहनन्तं धम्मभेरिं, मद्दन्तं तित्थिये गणे;

सीहनादं विनदन्तं, को दिस्वा न पसीदति.

‘‘यावता ब्रह्मलोकतो, आगन्त्वान सब्रह्मका;

पुच्छन्ति निपुणे पञ्हे, को दिस्वा न पसीदति.

‘‘यस्सञ्जलिं करित्वान, आयाचन्ति सदेवका;

तेन पुञ्ञं अनुभोन्ति, को दिस्वा न पसीदति.

‘‘सब्बे जना समागन्त्वा, सम्पवारेन्ति चक्खुमं;

न विकम्पति अज्झिट्ठो, को दिस्वा न पसीदति.

‘‘नगरं पविसतो यस्स, रवन्ति भेरियो बहू;

विनदन्ति गजा मत्ता, को दिस्वा न पसीदति.

‘‘वीथिया गच्छतो यस्स, सब्बाभा जोतते सदा;

अब्भुन्नता समा होन्ति, को दिस्वा न पसीदति.

‘‘ब्याहरन्तस्स बुद्धस्स, चक्कवाळम्पि सुय्यति;

सब्बे सत्ते विञ्ञापेति, को दिस्वा न पसीदति.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा पठममहासङ्गीतिकाले राजगहे सत्तपण्णिगुहायं सन्निपतितेन सङ्घेन ‘‘आयस्मन्तं आनन्दं आमन्तेही’’ति आणत्तो पथवियं निमुज्जित्वा थेरस्स पुरतो उट्ठहित्वा सङ्घस्स सासनं आरोचेत्वा सयं पुरेतरं आकासेन गन्त्वा सत्तपण्णिगुहाद्वारं सम्पापुणि. तेन च समयेन मारस्स मारकायिकानञ्च पटिसेधनत्थं देवसङ्घेन पेसिता अञ्ञतरा देवता सत्तपण्णिगुहाद्वारे ठिता होति, तस्सा खुज्जसोभितो थेरो अत्तनो आगमनं कथेन्तो –

२३४.

‘‘ये चित्तकथी बहुस्सुता, समणा पाटलिपुत्तवासिनो;

तेसञ्ञतरोयमायुवा, द्वारे तिट्ठति खुज्जसोभितो’’ति. – पठमं गाथमाह;

तत्थ चित्तकथीति विचित्तधम्मकथिका, सङ्खिपनं, वित्थारणं गम्भीरकरणं उत्तानीकरणं कङ्खाविनोदनं धम्मपतिट्ठापनन्ति एवमादीहि नानानयेहि परेसं अज्झासयानुरूपं धम्मस्स कथनसीलाति अत्थो. बहुस्सुताति परियत्तिपटिवेधबाहुसच्चपारिपूरिया बहुस्सुता. सब्बसो समितपापताय समणा. पाटलिपुत्तवासिनो, तेसञ्ञतरोति पाटलिपुत्तनगरवासिताय पाटलिपुत्तवासिनो, तेसं अञ्ञतरो, अयं आयुवा दीघायु आयस्मा. द्वारे तिट्ठतीति सत्तपण्णिगुहाय द्वारे तिट्ठति, सङ्घस्स अनुमतिया पविसितुन्ति अत्थो. तं सुत्वा सा देवता थेरस्स आगमनं सङ्घस्स निवेदेन्ती –

२३५.

‘‘ये चित्तकथी…पे… द्वारे तिट्ठति मालुतेरितो’’ति. – दुतियं गाथमाह;

तत्थ मालुतेरितोति इद्धिचित्तजनितेन वायुना एरितो, इद्धिबलेन आगतोति अत्थो.

एवं ताय देवताय निवेदितेन सङ्घेन कतोकासो थेरो सङ्घस्स सन्तिकं गच्छन्तो –

२३६.

‘‘सुयुद्धेन सुयिट्ठेन, सङ्गामविजयेन च;

ब्रह्मचरियानुचिण्णेन, एवायं सुखमेधती’’ति. –

इमाय ततियगाथाय अञ्ञं ब्याकासि.

तत्थ सुयुद्धेनाति पुब्बभागे तदङ्गविक्खम्भनप्पहानवसेन किलेसेहि सुट्ठु युज्झनेन. सुयिट्ठेनाति अन्तरन्तरा कल्याणमित्तेहि दिन्नसप्पायधम्मदानेन. सङ्गामविजयेन चाति समुच्छेदप्पहानवसेन सब्बसो किलेसाभिसङ्खारनिम्मथनेन लद्धसङ्गामविजयेन च. ब्रह्मचरियानुचिण्णेनाति अनुचिण्णेन अग्गमग्गब्रह्मचरियेन. एवायं सुखमेधतीति एवं वुत्तप्पकारेन अयं खुज्जसोभितो निब्बानसुखं फलसमापत्तिसुखञ्च एधति, अनुभवतीति अत्थो.

खुज्जसोभितत्थेरगाथावण्णना निट्ठिता.

७. वारणत्थेरगाथावण्णना

योध कोचि मनुस्सेसूति आयस्मतो वारणत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो द्वानवुते कप्पे तिस्सस्स भगवतो उप्पत्तितो पुरेतरमेव ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु पारगू हुत्वा इसिपब्बज्जं पब्बजित्वा चतुपण्णाससहस्सानं अन्तेवासिकानं मन्ते वाचेन्तो वसति. तेन च समयेन तिस्सस्स भगवतो बोधिसत्तभूतस्स तुसिता काया चवित्वा चरिमभवे मातुकुच्छिं ओक्कमनेन महापथविकम्पो अहोसि. तं दिस्वा महाजनो भीतो संविग्गो नं इसिं उपसङ्कमित्वा पथविकम्पनकारणं पुच्छि. सो ‘‘महाबोधिसत्तो मातुकुच्छिं ओक्कमि, तेनायं पथविकम्पो, तस्मा मा भायथा’’ति बुद्धुप्पादस्स पुब्बनिमित्तभावं कथेत्वा समस्सासेसि, बुद्धारम्मणञ्च पीतिं पटिवेदेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा वारणोति लद्धनामो वयप्पत्तो अञ्ञतरस्स आरञ्ञकस्स थेरस्स सन्तिके धम्मं सुत्वा लद्धप्पसादो पब्बजित्वा समणधम्मं करोति. सो एकदिवसं बुद्धुपट्ठानं गच्छन्तो अन्तरामग्गे अहिनकुले अञ्ञमञ्ञं कलहं कत्वा कालङ्कते दिस्वा ‘‘इमे सत्ता अञ्ञमञ्ञविरोधेन जीवितक्खयं पत्ता’’ति संविग्गमानसो हुत्वा भगवतो सन्तिकं गतो, तस्स भगवा चित्ताचारं ञत्वा तदनुरूपमेव ओवादं देन्तो –

२३७.

‘‘योध कोचि मनुस्सेसु, परपाणानि हिंसति;

अस्मा लोका परम्हा च, उभया धंसते नरो.

२३८.

‘‘यो च मेत्तेन चित्तेन, सब्बपाणानुकम्पति;

बहुञ्हि सो पसवति, पुञ्ञं तादिसको नरो.

२३९.

‘‘सुभासितस्स सिक्खेथ, समणूपासनस्स च;

एकासनस्स च रहो, चित्तवूपसमस्सा चा’’ति. – तिस्सो गाथा अभासि;

तत्थ योध कोचि मनुस्सेसूति इध मनुस्सेसु यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा. मनुस्सग्गहणञ्चेत्थ उक्कट्ठसत्तनिदस्सनन्ति दट्ठब्बं. परपाणानि हिंसतीति परसत्ते मारेति विबाधति च. अस्मा लोकाति इध लोकतो. परम्हाति परलोकतो. उभया धंसतेति उभयतो धंसति, उभयलोकपरियापन्नहितसुखतो परिहायतीति अत्थो. नरोति सत्तो.

एवं परपीळालक्खणं पापधम्मं दस्सेत्वा इदानि परपीळानिवत्तिलक्खणं कुसलं धम्मं दस्सेन्तो ‘‘यो च मेत्तेना’’तिआदिना दुतियं गाथमाह. तत्थ मेत्तेन चित्तेनाति मेत्तासम्पयुत्तेन चित्तेन अप्पनापत्तेन इतरीतरेन वा. सब्बपाणानुकम्पतीति सब्बे पाणे अत्तनो ओरसपुत्ते विय मेत्तायति. बहुञ्हि सो पसवति, पुञ्ञं तादिसको नरोति सो तथारूपो मेत्ताविहारी पुग्गलो बहुं महन्तं अनप्पकं कुसलं पसवति पटिलभति अधिगच्छति.

इदानि तं ससम्भारे समथविपस्सनाधम्मे नियोजेन्तो ‘‘सुभासितस्सा’’तिआदिना ततियं गाथमाह. तत्थ सुभासितस्स सिक्खेथाति अप्पिच्छकथादिभेदं सुभासितं परियत्तिधम्मं सवनधारणपरिपुच्छादिवसेन सिक्खेय्य. समणूपासनस्स चाति समितपापानं समणानं कल्याणमित्तानं उपासकानं कालेन कालं उपसङ्कमित्वा पयिरुपासनञ्चेव पटिपत्तिया तेसं समीपचरियञ्च सिक्खेय्य. एकासनस्स च रहो चित्तवूपसमस्स चाति एकस्स असहायस्स कायविवेकं अनुब्रूहन्तस्स रहो कम्मट्ठानानुयोगवसेन आसनं निसज्जं सिक्खेय्य. एवं कम्मट्ठानं अनुयुञ्जन्तो भावनञ्च मत्थकं पापेन्तो समुच्छेदवसेन किलेसानं चित्तस्स वूपसमञ्च सिक्खेय्य. याहि अधिसीलसिक्खादीहि किलेसा अच्चन्तमेव वूपसन्ता पहीना होन्ति, ता मग्गफलसिक्खा सिक्खन्तस्स अच्चन्तमेव चित्तं वूपसन्तं नाम होतीति. गाथापरियोसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४७.५९-७२) –

‘‘अज्झोगाहेत्वा हिमवं, मन्ते वाचेमहं तदा;

चतुपञ्ञाससहस्सानि, सिस्सा मय्हं उपट्ठहुं.

‘‘अधिता वेदगू सब्बे, छळङ्गे पारमिं गता;

सकविज्जाहुपत्थद्धा, हिमवन्ते वसन्ति ते.

‘‘चवित्वा तुसिता काया, देवपुत्तो महायसो;

उप्पज्जि मातुकुच्छिस्मिं, सम्पजानो पतिस्सतो.

‘‘सम्बुद्धे उपपज्जन्ते, दससहस्सि कम्पथ;

अन्धा चक्खुं अलभिंसु, उप्पज्जन्तम्हि नायके.

‘‘सब्बाकारं पकम्पित्थ, केवला वसुधा अयं;

निग्घोससद्दं सुत्वान, उब्बिज्जिंसु महाजना.

‘‘सब्बे जना समागम्म, आगच्छुं मम सन्तिकं;

वसुधायं पकम्पित्थ, किं विपाको भविस्सति.

‘‘अवचासिं तदा तेसं, मा भेथ नत्थि वो भयं;

विसट्ठा होथ सब्बेपि, उप्पादोयं सुवत्थिको.

‘‘अट्ठहेतूहि सम्फुस्स, वसुधायं पकम्पति;

तथा निमित्ता दिस्सन्ति, ओभासो विपुलो महा.

‘‘असंसयं बुद्धसेट्ठो, उप्पज्जिस्सति चक्खुमा;

सञ्ञापेत्वान जनतं, पञ्चसीले कथेसहं.

‘‘सुत्वान पञ्चसीलानि, बुद्धुप्पादञ्च दुल्लभं;

उब्बेगजाता सुमना, तुट्ठहट्ठा अहंसु ते.

‘‘द्वेनवुते इतो कप्पे, यं निमित्तं वियाकरिं;

दुग्गतिं नाभिजानामि, ब्याकरणस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

वारणत्थेरगाथावण्णना निट्ठिता.

८. वस्सिकत्थेरगाथावण्णना

एकोपिसद्धो मेधावीति आयस्मतो वस्सिकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो पिलक्खफलानि अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा वस्सिकोति लद्धनामो वयप्पत्तो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो आबाधिको अहोसि. अथ नं ञातका वेज्जपरिदिट्ठेन भेसज्जविधिना उपट्ठहित्वा अरोगमकंसु. सो तम्हा आबाधा वुट्ठितो संवेगजातो भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४७.४०-४४) –

‘‘वनन्तरे बुद्धं दिस्वा, अत्थदस्सिं महायसं;

पसन्नचित्तो सुमनो, पिलक्खस्स फलं अदा.

‘‘अट्ठारसे कप्पसते, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा आकासेन ञातकानं सन्तिके गन्त्वा आकासे ठितो धम्मं देसेत्वा ते सरणेसु सीलेसु च पतिट्ठापेसि. तेसु केचि कालङ्कता सरणेसु सीलेसु च पतिट्ठितत्ता सग्गे निब्बत्तिंसु. अथ नं सत्था बुद्धुपट्ठानं उपगतं ‘‘किं ते, वस्सिक, ञातीनं आरोग्य’’न्ति पुच्छि. सो ञातीनं अत्तना कतं उपकारं सत्थु कथेन्तो –

२४०.

‘‘एकोपि सद्धो मेधावी, अस्सद्धानीध ञातिनं;

धम्मट्ठो सीलसम्पन्नो, होति अत्थाय बन्धुनं.

२४१.

‘‘निग्गय्ह अनुकम्पाय, चोदिता ञातयो मया;

ञातिबन्धवपेमेन, कारं कत्वान भिक्खुसु.

२४२.

‘‘ते अब्भतीता कालङ्कता, पत्ता ते तिदिवं सुखं;

भातरो मय्हं माता च, मोदन्ति कामकामिनो’’ति. –

तिस्सो गाथा अभासि.

तत्थायं पठमगाथाय अत्थो – यो कम्मफलसद्धाय च रतनत्तयसद्धाय च वसेन सद्धो, ततो एव कम्मस्सकतञाणादियोगतो मेधावी, सत्थु ओवादधम्मे नवलोकुत्तरधम्मे च ठितत्ता धम्मट्ठो, आचारसीलस्स मग्गसीलस्स फलसीलस्स च वसेन सीलसम्पन्नो, सो एकोपि यथावुत्ताय सद्धाय अभावेन अस्सद्धानं इध इमस्मिं लोके ‘‘अम्हाकं इमे’’ति ञातब्बट्ठेन ञातीनं, तथा पेमबन्धनेन बन्धनट्ठेन ‘‘बन्धू’’ति च लद्धनामानं बन्धवानं अत्थाय हिताय होतीति.

एवं साधारणतो वुत्तमत्थं अत्तूपनायिकं कत्वा दस्सेतुं ‘‘निग्गय्हा’’तिआदिना इतरगाथा वुत्ता. तत्थ निग्गय्ह अनुकम्पाय, चोदिता ञातयो मयाति इदानिपि दुग्गता कुसलं अकत्वा आयतिं परिक्किलेसं पुन मानुभवित्थाति निग्गहेत्वा ञातयो मया ओवदिता. ञातिबन्धवपेमेन ‘‘अम्हाकं अयं बन्धवो’’ति एवं पवत्तेन पेमेन मम ओवादं अतिक्कमितुं असक्कोन्ता कारं कत्वान भिक्खूसु पसन्नचित्ता हुत्वा चीवरादिपच्चयदानेन चेव उपट्ठानेन च भिक्खूसु सक्कारसम्मानं कत्वा ते अब्भतीता कालङ्कता हुत्वा इमं लोकं अतिक्कन्ता. पुन तेति निपातमत्तं. तिदिवं सुखन्ति देवलोकपरियापन्नसुखं, सुखं वा इट्ठं तिदिवं अधिगता. ‘‘के पन ते’’ति आह. ‘‘भातरो मय्हं माता च, मोदन्ति कामकामिनो’’ति. अत्तना यथाकामितवत्थुकामसमङ्गिनो हुत्वा अभिरमन्तीति अत्थो.

वस्सिकत्थेरगाथावण्णना निट्ठिता.

९. यसोजत्थेरगाथावण्णना

कालपब्बङ्गसङ्कासोति आयस्मतो यसोजत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले आरामगोपककुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं आकासेन गच्छन्तं दिस्वा पसन्नमानसो लबुजफलं अदासि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरद्वारे केवट्टगामे पञ्चकुलसतजेट्ठकस्स केवट्टस्स पुत्तो हुत्वा निब्बत्ति, यसोजोतिस्स नामं अकंसु. सो वयप्पत्तो अत्तनो सहायेहि केवट्टपुत्तेहि सद्धिं मच्छगहणत्थं अचिरवतियं नदियं जालं खिपि. तत्थेको सुवण्णवण्णो महामच्छो अन्तोजालं पाविसि. तं ते रञ्ञो पसेनदिस्स दस्सेसुं . राजा ‘‘इमस्स सुवण्णवण्णस्स मच्छस्स वण्णकारणं भगवा जानाती’’ति मच्छं गाहापेत्वा भगवतो दस्सेसि. भगवा ‘‘अयं कस्सपस्स सम्मासम्बुद्धस्स सासने ओसक्कमाने पब्बजित्वा मिच्छा पटिपज्जन्तो सासनं ओसक्कापेत्वा निरये निब्बत्तो एकं बुद्धन्तरं निरये पच्चित्वा ततो चुतो अचिरवतियं मच्छो हुत्वा निब्बत्तो’’ति वत्वा तस्स भगिनीनञ्च निरये निब्बत्तभावं, तस्स भातिकत्थेरस्स परिनिब्बुतभावञ्च तेनेव कथापेत्वा इमिस्सा अट्ठुप्पत्तिया कपिलसुत्तं देसेसि.

सत्थु देसनं सुत्वा यसोजो संवेगजातो सद्धिं अत्तनो सहायेहि भगवतो सन्तिके पब्बजित्वा पतिरूपे ठाने वसन्तो एकदिवसं सपरिसो भगवन्तं वन्दितुं जेतवनं अगमासि. तस्स आगमने सेनासनपञ्ञापनादिना विहारे उच्चासद्दमहासद्दो अहोसि. तं सुत्वा ‘‘भगवा सपरिसं यसोजं पणामेसी’’ति (उदा. २३) सब्बं उदाने आगतनयेन वेदितब्बं. पणामितो पन आयस्मा यसोजो कसाभिहतो भद्दो अस्साजानीयो विय संविग्गमानसो सद्धिं परिसाय वग्गुमुदाय नदिया तीरे वसन्तो घटेन्तो वायमन्तो विपस्सनं वड्ढेत्वा अन्तोवस्सेयेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४७.३२-३९) –

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

‘‘लबुजं फलमादाय, बुद्धसेट्ठस्सदासहं;

आकासेव ठितो सन्तो, पटिग्गण्हि महायसो.

‘‘वित्तिसञ्जाननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

‘‘अधिगञ्छिं तदा पीतिं, विपुलं सुखमुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञं पन समानं सपरिसं आयस्मन्तं यसोजं सत्था पक्कोसित्वा आनेञ्जसमापत्तिना पटिसन्थारमकासि. सो सब्बेपि धुतङ्गधम्मे समादाय वत्तति. तेनस्स सरीरं किसं अहोसि लूखं दुब्बण्णं, तं भगवा परमप्पिच्छताय पसंसन्तो –

२४३.

‘‘कालपब्बङ्गसङ्कासो , किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानम्हि, अदीनमानसो नरो’’ति. – पठमं गाथमाह;

तत्थ कालपब्बङ्गसङ्कासोति मंसूपचयविगमेन किसदुसण्ठितसरीरावयवताय दन्तिलतापब्बसदिसङ्गो, तेनाह ‘‘किसो धमनिसन्थतो’’ति. किसोति मोनेय्यपटिपदापूरणेन किससरीरो. धमनिसन्थतोति धमनीहि सन्थतगत्तो अप्पमंसलोहितताय पाकटीहि कण्डरसिराहि विततसरीरो. मत्तञ्ञूति परियेसनपटिग्गहणपरिभोगविस्सज्जनेसु पमाणञ्ञू. अदीनमानसोति कोसज्जादीहि अनभिभूतत्ता अलीनचित्तो अकुसीतवुत्ति. नरोति पुरिसो, पोरिसस्स धुरस्स वहनतो पोरिसलक्खणसम्पन्नो पुरिसधोरय्होति अधिप्पायो.

एवं थेरो सत्थारा पसट्ठो पसट्ठभावानुरूपं अत्तनो अधिवासनखन्तिवीरियारम्भविवेकाभिरतिकित्तनमुखेन भिक्खूनं धम्मं कथेन्तो –

२४४.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

२४५.

‘‘यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे;

यथा गामो तथा तयो, कोलाहलं ततुत्तरि’’न्ति. –

इमा द्वे गाथा अभासि.

तत्थ नागो सङ्गामसीसेवाति यथा नाम आजानेय्यो हत्थिनागो युद्धमण्डले असिसत्तितोमरादिप्पहारे अधिवासेत्वा परसेनं विद्धंसेति, एवं भिक्खु अरञ्ञस्मिं ब्रहावने अरञ्ञानियं डंसादिपरिस्सये सतो सम्पजानो अधिवासेय्य, अधिवासेत्वा च भावनाबलेन मारबलं विधमेय्य.

यथा ब्रह्माति यथा ब्रह्मा एकको चित्तप्पकोपरहितो झानसुखेन निच्चमेव सुखितो विहरति तथा एकोति भिक्खुपि एको अदुतियो विवेकसुखमनुब्रूहेन्तो सुखं विहरति. एकस्स सामञ्ञसुखं पणीतन्ति हि वुत्तं. एतेन एकविहारी भिक्खु ‘‘ब्रह्मसमो’’ति ओवादं देति. यथा देवो तथा दुवेति यथा देवानं अन्तरन्तरा चित्तप्पकोपोपि सिया, तथा द्विन्नं भिक्खूनं सहवासे घट्टनापि भवेय्याति सदुतियवासेन भिक्खु ‘‘देवसमो’’ति वुत्तो. यथा गामो तथा तयोति अस्मिमेव पाठे तिण्णं भिक्खूनं सहवासो गामवाससदिसो विवेकवासो न होतीति अधिप्पायो . कोलाहलं ततुत्तरिन्ति ततो तयतो उपरि च बहूनं संवासो कोलाहलं उच्चासद्दमहासद्दमहाजनसन्निपातसदिसो, तस्मा एकविहारिना भवितब्बन्ति अधिप्पायोति.

यसोजत्थेरगाथावण्णना निट्ठिता.

१०. साटिमत्तियत्थेरगाथावण्णना

अहु तुय्हं पुरे सद्धाति आयस्मतो साटिमत्तियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो तालवण्टं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा साटिमत्तियोति लद्धनामो वयप्पत्तो हेतुसम्पन्नताय आरञ्ञकभिक्खूनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३८.४३-४७) –

‘‘सिद्धत्थस्स भगवतो, तालवण्टमदासहं;

सुमनेहि पटिच्छन्नं, धारयामि महारहं.

‘‘चतुन्नवुतितो कप्पे, तालवण्टमदासहं;

दुग्गतिं नाभिजानामि, तालवण्टस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा भिक्खू ओवदति अनुसासति बहू च सत्ते धम्मं कथेत्वा सरणेसु च सीलेसु च पतिट्ठापेसि. अञ्ञतरञ्च कुलं अस्सद्धं अप्पसन्नं सद्धं पसन्नं अकासि. तेन तस्मिं कुले मनुस्सा थेरे अभिप्पसन्ना अहेसुं. तत्थेका दारिका अभिरूपा दस्सनीया थेरं पिण्डाय पविट्ठं सक्कच्चं भोजनेन परिविसति. अथेकदिवसं मारो ‘‘एवं इमस्स अयसो वड्ढिस्सति, अप्पतिट्ठो भविस्सती’’ति चिन्तेत्वा थेरस्स रूपेन गन्त्वा तं दारिकं हत्थे अग्गहेसि. दारिका ‘‘नायं मनुस्ससम्फस्सो’’ति च अञ्ञासि, हत्थञ्च मुञ्चापेसि. तं दिस्वा घरजनो थेरे अप्पसादं जनेसि. पुनदिवसे थेरो तं कारणं अनावज्जेन्तो तं घरं अगमासि. तत्थ मनुस्सा अनादरं अकंसु. थेरो तं कारणं आवज्जेन्तो मारस्स किरियं दिस्वा ‘‘तस्स गीवायं कुक्कुरकुणपं पटिमुञ्चतू’’ति अधिट्ठहित्वा तस्स मोचनत्थं उपगतेन मारेन अतीतदिवसे कतकिरियं कथापेत्वा तं तज्जेत्वा विस्सज्जेसि. तं दिस्वा घरसामिको ‘‘खमथ, भन्ते, अच्चय’’न्ति खमापेत्वा ‘‘अज्जतग्गे अहमेव, भन्ते, तुम्हे उपट्ठहामी’’ति आह. थेरो तस्स धम्मं कथेन्तो –

२४६.

‘‘अहु तुय्हं पुरे सद्धा, सा ते अज्ज न विज्जति;

यं तुय्हं तुय्हमेवेतं, नत्थि दुच्चरितं मम.

२४७.

‘‘अनिच्चा हि चला सद्धा, एवं दिट्ठा हि सा मया;

रज्जन्तिपि विरज्जन्ति, तत्थ किं जिय्यते मुनि.

२४८.

‘‘पच्चति मुनिनो भत्तं, थोकं थोकं कुले कुले;

पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं ममा’’ति. –

तिस्सो गाथा अभासि.

तत्थ अहु तुय्हं पुरे सद्धा, सा ते अज्ज न विज्जतीति, उपासक, इतो पुब्बे तव मयि ‘‘अय्यो धम्मचारी समचारी’’तिआदिना सद्धा अहोसि, सा सद्धा ते तव अज्ज इदानि न उपलब्भति. तस्मा यं तुय्हं तुय्हमेवेतन्ति चतुपच्चयदानं, तुय्हमेव एतं होतु, न तेन मय्हं अत्थो, सम्मा पसन्नचित्तेन हि दानं नाम दातब्बन्ति अधिप्पायो. अथ वा यं तुय्हं तुय्हमेवेतन्ति यं तव मयि अज्ज अगारवं पवत्तं, तं तुय्हमेव, तस्स फलं तया एव पच्चनुभवितब्बं, न मयाति अत्थो. नत्थि दुच्चरितं ममाति मम पन दुच्चरितं नाम नत्थि मग्गेनेव दुच्चरितहेतूनं किलेसानं समुच्छिन्नत्ता.

अनिच्चा हि चला सद्धाति यस्मा पोथुज्जनिका सद्धा अनिच्चा एकन्तिका न होति, ततो एव चला अस्सपिट्ठे ठपितकुम्भण्डं विय, थुसरासिम्हि निखातखाणुकं विय च अनवट्ठिता. एवं दिट्ठा हि सा मयाति एवं भूता च सा सद्धा मया तयि दिट्ठा पच्चक्खतो विदिता. रज्जन्तिपि विरज्जन्तीति एवं तस्सा अनवट्ठितत्ता एव इमे सत्ता कदाचि कत्थचि मित्तसन्थववसेन रज्जन्ति सिनेहम्पि करोन्ति, कदाचि विरज्जन्ति विरत्तचित्ता होन्ति. तत्थ किं जिय्यते मुनीति तस्मिं पुथुज्जनानं रज्जने विरज्जने च मुनि पब्बजितो किं जिय्यति, का तस्स हानीति अत्थो.

‘‘सचे मम पच्चये न गण्हथ, कथं तुम्हे यापेथा’’ति एवं मा चिन्तयीति दस्सेन्तो ‘‘पच्चती’’ति गाथमाह. तस्सत्थो मुनिनो पब्बजितस्स भत्तं नाम कुले कुले अनुघरं दिवसे दिवसे थोकं थोकं पच्चते, न च तुय्हं एव गेहे. पिण्डिकाय चरिस्सामि, अत्थि जङ्घबलं ममाति अत्थि मे जङ्घबलं, नाहं ओभग्गजङ्घो न खञ्जो न च पादरोगी, तस्मा पिण्डिकाय मिस्सकभिक्खाय चरिस्सामि, ‘‘यथापि भमरो पुप्फ’’न्तिआदिना (ध. प. ४९; नेत्ति. १२३) सत्थारा वुत्तनयेन पिण्डाय चरित्वा यापेस्सामीति दस्सेति.

साटिमत्तियत्थेरगाथावण्णना निट्ठिता.

११. उपालित्थेरगाथावण्णना

सद्धायअभिनिक्खम्माति आयस्मतो उपालित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलघरे निब्बत्तो एकदिवसं सत्थु धम्मं सुणन्तो सत्थारं एकं भिक्खुं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कप्पकगेहे पटिसन्धिं गण्हि, उपालीतिस्स नामं अकंसु. सो वयप्पत्तो अनुरुद्धादीनं छन्नं खत्तियानं पसादको हुत्वा तथागते अनुपियम्बवने विहरन्ते पब्बजनत्थाय निक्खमन्तेहि छहि खत्तियेहि सद्धिं निक्खमित्वा पब्बजि. तस्स पब्बज्जाविधानं पाळियं आगतमेव (चूळव. ३३०).

सो पब्बजित्वा उपसम्पन्नो सत्थु सन्तिके कम्मट्ठानं गहेत्वा ‘‘मय्हं, भन्ते, अरञ्ञवासं अनुजानाथा’’ति आह. भिक्खु तव अरञ्ञे वसन्तस्स एकमेव धुरं वड्ढिस्सति, अम्हाकं पन सन्तिके वसन्तस्स गन्थधुरञ्च विपस्सनाधुरञ्च परिपूरेस्सतीति. थेरो सत्थु वचनं सम्पटिच्छित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.४४१-५९५) –

‘‘नगरे हंसवतिया, सुजातो नाम ब्राह्मणो;

असीतिकोटिनिचयो, पहूतधनधञ्ञवा.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

‘‘परिब्बाजा एकसिखा, गोतमा बुद्धसावका;

चरका तापसा चेव, चरन्ति महिया तदा.

‘‘तेपि मं परिवारेन्ति, ब्राह्मणो विस्सुतो इति;

बहुज्जनो मं पूजेति, नाहं पूजेमि किञ्चनं.

‘‘पूजारहं न पस्सामि, मानत्थद्धो अहं तदा;

बुद्धोति वचनं नत्थि, ताव नुप्पज्जते जिनो.

‘‘अच्चयेन अहोरत्तं, पदुमुत्तरनामको;

सब्बं तमं विनोदेत्वा, लोके उप्पज्जि चक्खुमा.

‘‘वित्थारिके बाहुजञ्ञे, पुथुभूते च सासने;

उपागमि तदा बुद्धो, नगरं हंससव्हयं.

‘‘पितु अत्थाय सो बुद्धो, धम्मं देसेसि चक्खुमा;

तेन कालेन परिसा, समन्ता योजनं तदा.

‘‘सम्मतो मनुजानं सो, सुनन्दो नाम तापसो;

यावता बुद्धपरिसा, पुप्फेहच्छादयी तदा.

‘‘चतुसच्चं पकासेन्ते, सेट्ठे च पुप्फमण्डपे;

कोटिसतसहस्सानं, धम्माभिसमयो अहु.

‘‘सत्तरत्तिन्दिवं बुद्धो, वस्सेत्वा धम्मवुट्ठियो;

अट्ठमे दिवसे पत्ते, सुनन्दं कित्तयी जिनो.

‘‘देवलोके मनुस्से वा, संसरन्तो अयं भवे;

सब्बेसं पवरो हुत्वा, भवेसु संसरिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

मन्ताणिपुत्तो पुण्णोति, हेस्सति सत्थु सावको.

‘‘एवं कित्तयि सम्बुद्धो, सुनन्दं तापसं तदा;

हासयन्तो जनं सब्बं, दस्सयन्तो सकं बलं.

‘‘कतञ्जली नमस्सन्ति, सुनन्दं तापसं जना;

बुद्धे कारं करित्वान, सोधेसि गतिमत्तनो.

‘‘तत्थ मे अहु सङ्कप्पो, सुत्वान मुनिनो वचं;

अहम्पि कारं कस्सामि, यथा पस्सामि गोतमं.

‘‘एवाहं चिन्तयित्वान, किरियं चिन्तयिं मम;

क्याहं कम्मं आचरामि, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘अयञ्च पाठिको भिक्खु, सब्बपाठिस्स सासने;

विनये अग्गनिक्खित्तो, तं ठानं पत्थये अहं.

‘‘इदं मे अमितं भोगं, अक्खोभं सागरूपमं;

तेन भोगेन बुद्धस्स, आरामं मापये अहं.

‘‘सोभनं नाम आरामं, नगरस्स पुरत्थतो;

किणित्वा सतसहस्सेन, सङ्घारामं अमापयिं.

‘‘कूटागारे च पासादे, मण्डपे हम्मिये गुहा;

चङ्कमे सुकते कत्वा, सङ्घारामं अमापयिं.

‘‘जन्ताघरं अग्गिसालं, अथो उदकमाळकं;

न्हानघरं मापयित्वा, भिक्खुसङ्घस्सदासहं.

‘‘आसन्दियो पीठके च, परिभोगे च भाजने;

आरामिकञ्च भेसज्जं, सब्बमेतं अदासहं.

‘‘आरक्खं पट्ठपेत्वान, पाकारं कारयिं दळ्हं;

मा नं कोचि विहेठेसि, सन्तचित्तान तादिनं.

‘‘सतसहस्सेनावासं, सङ्घारामे अमापयिं;

वेपुल्लं तं मापयित्वा, सम्बुद्धं उपनामयिं.

‘‘निट्ठापितो मयारामो, सम्पटिच्छ तुवं मुनि;

निय्यादेस्सामि तं वीर, अधिवासेहि चक्खुम.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, अधिवासेसि नायको.

‘‘अधिवासनमञ्ञाय, सब्बञ्ञुस्स महेसिनो;

भोजनं पटियादेत्वा, कालमारोचयिं अहं.

‘‘आरोचितम्हि कालम्हि, पदुमुत्तरनायको;

खीणासवसहस्सेहि, आरामं मे उपागमि.

‘‘निसिन्नं कालमञ्ञाय, अन्नपानेन तप्पयिं;

भुत्ताविं कालमञ्ञाय, इदं वचनमब्रविं.

‘‘कीतो सतसहस्सेन, तत्तकेनेव कारितो;

सोभनो नाम आरामो, सम्पटिच्छ तुवं मुनि.

‘‘इमिनारामदानेन , चेतनापणिधीहि च;

भवे निब्बत्तमानोहं, लभामि मम पत्थितं.

‘‘पटिग्गहेत्वा सम्बुद्धो, सङ्घारामं सुमापितं;

भिक्खुसङ्घे निसीदित्वा, इदं वचनमब्रवि.

‘‘यो सो बुद्धस्स पादासि, सङ्घारामं सुमापितं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘सट्ठि तूरसहस्सानि, भेरियो समलङ्कता;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

‘‘देवराजेन पत्तब्बं, सब्बं पटिलभिस्सति;

अनूनभोगो हुत्वान, देवरज्जं करिस्सति.

‘‘सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.

पथब्या रज्जं विपुलं, गणनातो असङ्खियं.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

उपालि नाम नामेन, हेस्सति सत्थु सावको.

‘‘विनये पारमिं पत्वा, ठानाठाने च कोविदो;

जिनसासनं धारेन्तो, विहरिस्सतिनासवो.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.

‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

‘‘यथा सूलावुतो पोसो, राजदण्डेन तज्जितो;

सूले सातं अविन्दन्तो, परिमुत्तिंव इच्छति.

‘‘तथेवाहं महावीर, भवदण्डेन तज्जितो;

कम्मसूलावुतो सन्तो, पिपासावेदनट्टितो.

‘‘भवे सातं न विन्दामि, डय्हन्तो तीहि अग्गिभि;

परिमुत्तिं गवेसामि, यथापि राजदण्डितो.

‘‘यथा विसादो पुरिसो, विसेन परिपीळितो;

अगदं सो गवेसेय्य, विसघातायुपालनं.

‘‘गवेसमानो पस्सेय्य, अगदं विसघातकं;

तं पिवित्वा सुखी अस्स, विसम्हा परिमुत्तिया.

‘‘तथेवाहं महावीर, यथा विसहतो नरो;

सम्पीळितो अविज्जाय, सद्धम्मागदमेसहं.

‘‘धम्मागदं गवेसन्तो, अद्दक्खिं सक्यसासनं;

अग्गं सब्बोसधानं तं, सब्बसल्लविनोदनं.

‘‘धम्मोसधं पिवित्वान, विसं सब्बं समूहनिं;

अजरामरं सीतिभावं, निब्बानं फस्सयिं अहं.

‘‘यथा भूतट्टितो पोसो, भूतग्गाहेन पीळितो;

भूतवेज्जं गवेसेय्य, भूतस्मा परिमुत्तिया.

‘‘गवेसमानो पस्सेय्य, भूतविज्जासु कोविदं;

तस्स सो विहने भूतं, समूलञ्च विनासये.

‘‘तथेवाहं महावीर, तमग्गाहेन पीळितो;

ञाणालोकं गवेसामि, तमतो परिमुत्तिया.

‘‘अथद्दसं सक्यमुनिं, किलेसतमसोधनं;

सो मे तमं विनोदेसि, भूतवेज्जोव भूतकं.

‘‘संसारसोतं सञ्छिन्दिं, तण्हासोतं निवारयिं;

भवं उग्घाटयिं सब्बं, भूतवेज्जोव मूलतो.

‘‘गरुळो यथा ओपतति, पन्नगं भक्खमत्तनो;

समन्ता योजनसतं, विक्खोभेति महासरं.

‘‘पन्नगं सो गहेत्वान, अधोसीसं विहेठयं;

आदाय सो पक्कमति, येनकामं विहङ्गमो.

‘‘तथेवाहं महावीर, यथापि गरुळो बली;

असङ्खतं गवेसन्तो, दोसे विक्खालयिं अहं.

‘‘दिट्ठो अहं धम्मवरं, सन्तिपदमनुत्तरं;

आदाय विहरामेतं, गरुळो पन्नगं यथा.

‘‘आसावती नाम लता, जाता चित्तलतावने;

तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.

‘‘तं देवा पयिरुपासन्ति, तावदूरफले सति;

देवानं सा पिया एवं, आसावती लतुत्तमा.

‘‘सतसहस्सुपादाय, ताहं परिचरे मुनि;

सायं पातं नमस्सामि, देवा आसावतिं यथा.

‘‘अवञ्झा पारिचरिया, अमोघा च नमस्सना;

दूरागतम्पि मं सन्तं, खणोयं न विराधयि.

‘‘पटिसन्धिं न पस्सामि, विचिनन्तो भवे अहं;

निरूपधि विप्पमुत्तो, उपसन्तो चरामहं.

‘‘यथापि पदुमं नाम, सूरियरंसेन पुप्फति;

तथेवाहं महावीर, बुद्धरंसेन पुप्फितो.

‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो सदा;

मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता सदा.

‘‘चिरम्पि गब्भं धारेन्ति, याव मेघो न गज्जति;

भारतो परिमुच्चन्ति, यदा मेघो पवस्सति.

‘‘पदुमुत्तरबुद्धस्स, धम्ममेघेन गज्जतो;

सद्देन धम्ममेघस्स, धम्मगब्भं अगण्हहं.

‘‘सतसहस्सुपादाय, पुञ्ञगब्भं धरेमहं;

नप्पमुच्चामि भारतो, धम्ममेघो न गज्जति.

‘‘यदा तुवं सक्यमुनि, रम्मे कपिलवत्थवे;

गज्जसि धम्ममेघेन, भारतो परिमुच्चहं.

‘‘सुञ्ञतं अनिमित्तञ्च, तथाप्पणिहितम्पि च;

चतुरो च फले सब्बे, धम्मेवं विजनयिं अहं.

‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;

सो मे अत्थो अनुप्पत्तो, सन्तिपदमनुत्तरं.

‘‘विनये पारमिं पत्तो, यथापि पाठिको इसि;

न मे समसमो अत्थि, धारेमि सासनं अहं.

‘‘विनये खन्धके चापि, तिकच्छेदे च पञ्चके;

एत्थ मे विमति नत्थि, अक्खरे ब्यञ्जनेपि वा.

‘‘निग्गहे पटिकम्मे च, ठानाठाने च कोविदो;

ओसारणे वुट्ठापने, सब्बत्थ पारमिं गतो.

‘‘विनये खन्धके वापि, निक्खिपित्वा पदं अहं;

उभतो विनिवेठेत्वा, रसतो ओसरेय्यहं.

‘‘निरुत्तिया सुकुसलो, अत्थानत्थे च कोविदो;

अनञ्ञातं मया नत्थि, एकग्गो सत्थु सासने.

‘‘रूपदक्खो अहं अज्ज, सक्यपुत्तस्स सासने;

कङ्खं सब्बं विनोदेमि, छिन्दामि सब्बसंसयं.

‘‘पदं अनुपदञ्चापि, अक्खरञ्चापि ब्यञ्जनं;

निदाने परियोसाने, सब्बत्थ कोविदो अहं.

‘‘यथापि राजा बलवा, निग्गण्हित्वा परन्तपे;

विजिनित्वान सङ्गामं, नगरं तत्थ मापये.

‘‘पाकारं परिखञ्चापि, एसिकं द्वारकोट्ठकं;

अट्टालके च विविधे, कारये नगरे बहू.

‘‘सिङ्घाटकं चच्चरञ्च, सुविभत्तन्तरापणं;

कारयेय्य सभं तत्थ, अत्थानत्थविनिच्छयं.

‘‘निग्घातत्थं अमित्तानं, छिद्दाछिद्दञ्च जानितुं;

बलकायस्स रक्खाय, सेनापच्चं ठपेति सो.

‘‘आरक्खत्थाय भण्डस्स, निधानकुसलं नरं;

मा मे भण्डं विनस्सीति, भण्डरक्खं ठपेति सो.

‘‘ममत्तो होति यो रञ्ञो, वुद्धिं यस्स च इच्छति;

तस्साधिकरणं देति, मित्तस्स पटिपज्जितुं.

‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदं;

अज्झायकं मन्तधरं, पोरोहिच्चे ठपेति सो.

‘‘एतेहङ्गेहि सम्पन्नो, खत्तियोति पवुच्चति;

सदा रक्खन्ति राजानं, चक्कवाकोव दुक्खितं.

‘‘तथेव त्वं महावीर, हतामित्तोव खत्तियो;

सदेवकस्स लोकस्स, धम्मराजाति वुच्चति.

‘‘तित्थिये निहनित्वान, मारञ्चापि ससेनकं;

तमन्धकारं विधमित्वा, धम्मनगरं अमापयि.

‘‘सीलं पाकारकं तत्थ, ञाणं ते द्वारकोट्ठकं;

सद्धा ते एसिका वीर, द्वारपालो च संवरो.

‘‘सतिपट्ठानमट्टालं, पञ्ञा ते चच्चरं मुने;

इद्धिपादञ्च सिङ्घाटं, धम्मवीथि सुमापिता.

‘‘सुत्तन्तं अभिधम्मञ्च, विनयञ्चापि केवलं;

नवङ्गं बुद्धवचनं, एसा धम्मसभा तव.

‘‘सुञ्ञतं अनिमित्तञ्च, विहारञ्चप्पणीहितं;

आनेञ्जञ्च निरोधो च, एसा धम्मकुटी तव.

‘‘पञ्ञाय अग्गो निक्खित्तो, पटिभाने च कोविदो;

सारिपुत्तोति नामेन, धम्मसेनापती तव.

‘‘चुतूपपातकुसलो , इद्धिया पारमिं गतो;

कोलितो नाम नामेन, पोरोहिच्चो तवं मुने.

‘‘पोराणकवंसधरो, उग्गतेजो दुरासदो;

धुतवादीगुणेनग्गो, अक्खदस्सो तवं मुने.

‘‘बहुस्सुतो धम्मधरो, सब्बपाठी च सासने;

आनन्दो नाम नामेन, धम्मारक्खो तवं मुने.

‘‘एते सब्बे अतिक्कम्म, पमेसि भगवा ममं;

विनिच्छयं मे पादासि, विनये विञ्ञुदेसितं.

‘‘यो कोचि विनये पञ्हं, पुच्छति बुद्धसावको;

तत्थ मे चिन्तना नत्थि, तञ्ञेवत्थं कथेमहं.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा तं महामुनि;

विनये मादिसो नत्थि, कुतो भिय्यो भविस्सति.

‘‘भिक्खुसङ्घे निसीदित्वा, एवं गज्जति गोतमो;

उपालिस्स समो नत्थि, विनये खन्धकेसु च.

‘‘यावता बुद्धभणितं, नवङ्गं सत्थुसासनं;

विनयोगधं तं सब्बं, विनयमूलपस्सिनो.

‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

‘‘सतसहस्सुपादाय, इमं ठानं अपत्थयिं;

सो मे अत्थो अनुप्पत्तो, विनये पारमिं गतो.

‘‘सक्यानं नन्दिजननो, कप्पको आसहं पुरे;

विजहित्वान तं जातिं, पुत्तो जातो महेसिनो.

‘‘इतो दुतियके कप्पे, अञ्जसो नाम खत्तियो;

अनन्ततेजो अमितयसो, भूमिपालो महद्धनो.

‘‘तस्स रञ्ञो अहं पुत्तो, चन्दनो नाम खत्तियो;

जातिमदेनुपत्थद्धो, यसभोगमदेन च.

‘‘नागसतसहस्सानि, सब्बालङ्कारभूसिता;

तिधापभिन्ना मातङ्गा, परिवारेन्ति मं सदा.

‘‘सबलेहि परेतोहं, उय्यानं गन्तुकामको;

आरुय्ह सिरिकं नागं, नगरा निक्खमिं तदा.

‘‘चरणेन च सम्पन्नो, गुत्तद्वारो सुसंवुतो;

देवलो नाम सम्बुद्धो, आगच्छि पुरतो मम.

‘‘पेसेत्वा सिरिकं नागं, बुद्धं आसादयिं तदा;

ततो सञ्जातकोपो सो, नागो नुद्धरते पदं.

‘‘नागं रुण्णमनं दिस्वा, बुद्धे कोधं अकासहं;

विहेसयित्वा सम्बुद्धं, उय्यानं अगमासहं.

‘‘सातं तत्थ न विन्दामि, सिरो पज्जलितो यथा;

परिळाहेन डय्हामि, मच्छोव बळिसादको.

‘‘ससागरन्ता पथवी, आदित्ता विय होति मे;

पितु सन्तिकुपागम्म, इदं वचनमब्रविं.

‘‘आसीविसंव कुपितं, अग्गिक्खन्धंव आगतं;

मत्तंव कुञ्जरं दन्तिं, यं सयम्भुमसादयिं.

‘‘आसादितो मया बुद्धो, घोरो उग्गतपो जिनो;

पुरा सब्बे विनस्साम, खमापेस्साम तं मुनिं.

‘‘नो चे तं निज्झापेस्साम, अत्तदन्तं समाहितं;

ओरेन सत्तदिवसा, रट्ठं मे विधमिस्सति.

‘‘सुमेखलो कोसियो च, सिग्गवो चापि सत्तको;

आसादयित्वा इसयो, दुग्गता ते सरट्ठका.

‘‘यदा कुप्पन्ति इसयो, सञ्ञता ब्रह्मचारिनो;

सदेवकं विनासेन्ति, ससागरं सपब्बतं.

‘‘तियोजनसहस्सम्हि, पुरिसे सन्निपातयिं;

अच्चयं देसनत्थाय, सयम्भुं उपसङ्कमिं.

‘‘अल्लवत्था अल्लसिरा, सब्बेव पञ्जलीकता;

बुद्धस्स पादे निपतित्वा, इदं वचनमब्रवुं.

‘‘खमस्सु त्वं महावीर, अभियाचति तं जनो;

परिळाहं विनोदेहि, मा नो रट्ठं विनासय.

‘‘सदेवमानुसा सब्बे, सदानवा सरक्खसा;

अयोमयेन कूटेन, सिरं भिन्देय्यु मे सदा.

‘‘दके अग्गि न सण्ठाति, बीजं सेले न रूहति;

अगदे किमि न सण्ठाति, कोपो बुद्धे न जायति.

‘‘यथा च भूमि अचला, अप्पमेय्यो च सागरो;

अनन्तको च आकासो, एवं बुद्धा अखोभिया.

‘‘सदा खन्ता महावीरा, खमिता च तपस्सिनो;

खन्तानं खमितानञ्च, गमनं तं न विज्जति.

‘‘इदं वत्वान सम्बुद्धो, परिळाहं विनोदयं;

महाजनस्स पुरतो, नभं अब्भुग्गमी तदा.

‘‘तेन कम्मेनहं वीर, हीनत्तं अज्झुपागतो;

समतिक्कम्म तं जातिं, पाविसिं अभयं पुरं.

‘‘तदापि मं महावीर, डय्हमानं सुसण्ठितं;

परिळाहं विनोदेसि, सयम्भुञ्च खमापयिं.

‘‘अज्जापि मं महावीर, डय्हमानं तिहग्गिभि;

निब्बापेसि तयो अग्गी, सीतिभावञ्च पापयिं.

‘‘येसं सोतावधानत्थि, सुणाथ मम भासतो;

अत्थं तुय्हं पवक्खामि, यथा दिट्ठं पदं मम.

‘‘सयम्भुं तं विमानेत्वा, सन्तचित्तं समाहितं;

तेन कम्मेनहं अज्ज, जातोम्हि नीचयोनियं.

‘‘मा वो खणं विराधेथ, खणातीता हि सोचरे;

सदत्थे वायमेय्याथ, खणो वो पटिपादितो.

‘‘एकच्चानञ्च वमनं, एकच्चानं विरेचनं;

विसं हलाहलं एके, एकच्चानञ्च ओसधं.

‘‘वमनं पटिपन्नानं, फलट्ठानं विरेचनं;

ओसधं फललाभीनं, पुञ्ञक्खेत्तं गवेसिनं.

‘‘सासनेन विरुद्धानं, विसं हलाहलं यथा;

आसीविसो दिट्ठविसो, एवं झापेति तं नरं.

‘‘सकिं पीतं हलाहलं, उपरुन्धति जीवितं;

सासनेन विरुज्झित्वा, कप्पकोटिम्हि डय्हति.

‘‘खन्तिया अविहिंसाय, मेत्तचित्तवताय च;

सदेवकं सो तारेति, तस्मा ते अविराधिया.

‘‘लाभालाभे न सज्जन्ति, सम्माननविमानने;

पथवीसदिसा बुद्धा, तस्मा ते न विराधिया.

‘‘देवदत्ते च वधके, चोरे अङ्गुलिमालके;

राहुले धनपाले च, सब्बेसं समको मुनि.

‘‘एतेसं पटिघो नत्थि, रागोमेसं न विज्जति;

सब्बेसं समको बुद्धो, वधकस्सोरसस्स च.

‘‘पन्थे दिस्वान कासावं, छड्डितं मीळ्हमक्खितं;

सिरस्मिं अञ्जलिं कत्वा, वन्दितब्बं इसिद्धजं.

‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता;

धजेनानेन सुज्झन्ति, तस्मा एते नमस्सिया.

‘‘सत्थुकप्पं सुविनयं, धारेमि हदयेनहं;

नमस्समानो विनयं, विहरिस्सामि सब्बदा.

‘‘विनयो आसयो मय्हं, विनयो ठानचङ्कमं;

कप्पेमि विनये वासं, विनयो मम गोचरो.

‘‘विनये पारमिप्पत्तो, समथे चापि कोविदो;

उपालि तं महावीर, पादे वन्दति सत्थुनो.

‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;

नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

तत्थ हि नं सत्था सयमेव सकलं विनयपिटकं उग्गण्हापेसि. सो अपरभागे भारुकच्छकवत्थुं (पारा. ७८) अज्जुकवत्थुं (पारा. १५८) कुमारकस्सपवत्थुन्ति इमानि तीणि वत्थूनि विनिच्छयि. सत्था एकेकस्मिं विनिच्छिते साधुकारं दत्वा तयोपि विनिच्छये अट्ठुप्पत्तिं कत्वा थेरं विनयधरानं अग्गट्ठाने ठपेसि. सो अपरभागे एकस्मिं उपोसथदिवसे पातिमोक्खुद्देससमये भिक्खू ओवदन्तो –

२४९.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

मित्ते भजेय्य कल्याणे, सुद्धाजीवे अतन्दिते.

२५०.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

सङ्घस्मिं विहरं भिक्खु, सिक्खेथ विनयं बुधो.

२५१.

‘‘सद्धाय अभिनिक्खम्म, नवपब्बजितो नवो;

कप्पाकप्पेसु कुसलो, चरेय्य अपुरक्खतो’’ति. – तिस्सो गाथा अभासि;

तत्थ सद्धायाति सद्धानिमित्तं, न जीविकत्थन्ति अत्थो. सद्धायाति वा कम्मफलानि रतनत्तयगुणञ्च सद्दहित्वा. अभिनिक्खम्माति घरावासतो निक्खमित्वा. नवपब्बजितोति नवो हुत्वा पब्बजितो, पठमवये एव पब्बजितो. नवोति सासने सिक्खाय अभिनवो दहरो. मित्ते भजेय्य कल्याणे सुद्धाजीवे अतन्दितेति ‘‘पियो गरु भावनीयो’’तिआदिना (अ. नि. ७.३७) वुत्तलक्खणे कल्याणमित्ते, मिच्छाजीवविवज्जनेन सुद्धाजीवे , आरद्धवीरियताय अतन्दिते भजेय्य उपसङ्कमेय्य, तेसं ओवादानुसासनीपटिग्गहणवसेन सेवेय्य. सङ्घस्मिं विहरन्ति सङ्घे भिक्खुसमूहे वत्तपटिवत्तपूरणवसेन विहरन्तो. सिक्खेथ विनयं बुधोति बोधञाणतासुकुसलो हुत्वा विनयपरियत्तिं सिक्खेय्य. विनयो हि सासनस्स आयु, तस्मिं ठिते सासनं ठितं होति. ‘‘बुद्धो’’ति च पठन्ति, सो एवत्थो. कप्पाकप्पेसूति कप्पियाकप्पियेसु कुसलो सुत्तवसेन सुत्तानुलोमवसेन च निपुणो छेको. अपुरक्खतोति न पुरक्खतो तण्हादीहि कुतोचि पुरेक्खारं अपच्चासीसन्तो हुत्वा विहरेय्य.

उपालित्थेरगाथावण्णना निट्ठिता.

१२. उत्तरपालत्थेरगाथावण्णना

पण्डितं वत मं सन्तन्ति आयस्मतो उत्तरपालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो गमनमग्गे सेतुं कारापेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उत्तरपालोति लद्धनामो वयप्पत्तो यमकपाटिहारियं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोति. तस्स एकदिवसं अयोनिसोमनसिकारवसेन अनुभूतारम्मणं अनुस्सरन्तस्स कामरागो उप्पज्जि. सो तावदेव सहोड्ढं चोरं गण्हन्तो विय अत्तनो चित्तं निग्गहेत्वा संवेगजातो पटिपक्खमनसिकारेन किलेसे विक्खम्भेत्वा विपस्सनाय कम्मं करोन्तो भावनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४७.१६-२०) –

‘‘विपस्सिनो भगवतो, चङ्कमन्तस्स सम्मुखा;

पसन्नचित्तो सुमनो, सेतुं कारापयिं अहं.

‘‘एकनवुतितो कप्पे, यं सेतुं कारयिं अहं;

दुग्गतिं नाभिजानामि, सेतुदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सीहनादं नदन्तो –

२५२.

‘‘पण्डितं वत मं सन्तं, अलमत्थविचिन्तकं;

पञ्च कामगुणा लोके, सम्मोहा पातयिंसु मं.

२५३.

‘‘पक्खन्दो मारविसये, दळ्हसल्लसमप्पितो;

असक्खिं मच्चुराजस्स, अहं पासा पमुच्चितुं.

२५४.

‘‘सब्बे कामा पहीना मे, भवा सब्बे पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –

तिस्सो गाथा अभासि.

तत्थ पण्डितं वत मं सन्तन्ति सुतचिन्तामयाय पञ्ञाय वसेन पञ्ञासम्पन्नम्पि नाम मं समानं. अलमत्थविचिन्तकन्ति अत्तनो च परेसञ्च अत्थं हितं विचिन्तेतुं समत्थं, अलं वा परियत्तं अत्थस्स विचिन्तकं, किलेसविद्धंसनसमत्थं अत्थदस्सिनं वा, सब्बमेतं अत्तनो अन्तिमभविकताय थेरो वदति. पञ्च कामगुणाति रूपादयो पञ्च कामकोट्ठासा. लोकेति तेसं पवत्तिट्ठानदस्सनं. सम्मोहाति सम्मोहनिमित्तं अयोनिसोमनसिकारहेतु. सम्मोहाति वा सम्मोहना सम्मोहकरा. पातयिंसूति धीरभावतो पातेसुं, लोकतो वा उत्तरितुकामं मं लोके पातयिंसूति अत्थो.

पक्खन्दोति अनुपविट्ठो. मारविसयेति किलेसविसये किलेसमारस्स पवत्तिट्ठाने, तस्स वसं गतोति अधिप्पायो. देवपुत्तमारस्स वा इस्सरियट्ठाने तं अनुपविसित्वा ठितो. दळ्हसल्लसमप्पितोति दळ्हं थिरं, दळ्हेन वा सल्लेन समप्पितो, रागसल्लेन हदयं आहच्च विद्धो. असक्खिं मच्चुराजस्स, अहं पासा पमुच्चितुन्ति अग्गमग्गसण्डासेन रागादिसल्लं अनवसेसतो उद्धरन्तोयेव रागबन्धनसङ्खाता मच्चुराजस्स पासा अहं परिमुच्चितुं असक्खिं, ततो अत्तानं पमोचेसिं.

ततो एव च सब्बे कामा पहीना मे, भवा सब्बे पदालिताति वत्थारम्मणादिभेदेन अनेकभेदभिन्ना सब्बे किलेसकामा अरियमग्गेन समुच्छेदवसेन मया पहीना. किलेसकामेसु हि पहीनेसु वत्थुकामापि पहीना एव होन्ति. तथा कामभवकम्मभवादयो भवा सब्बे मग्गञाणासिना पदालिता विद्धंसिता. कम्मभवेसु हि पदालितेसु उपपत्तिभवा पदालिता एव होन्ति. एवं कम्मभवानं पदालितत्ता एव विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवोति. तस्सत्थो हेट्ठा वुत्तोयेव. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

उत्तरपालत्थेरगाथावण्णना निट्ठिता.

१३. अभिभूतत्थेरगाथावण्णना

सुणाथञातयो सब्बेति आयस्मतो अभिभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो तादिसेन कल्याणमित्तसन्निस्सयेन सासने अभिप्पसन्नो अहोसि. सो सत्थरि परिनिब्बुते तस्स धातुं गहेतुं महाजने उस्साहं करोन्ते सयं सब्बपठमं गन्धोदकेन चितकं निब्बापेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेठपुरनगरे राजकुले निब्बत्तित्वा अभिभूतोति लद्धनामो पितु अच्चयेन रज्जं कारेति. तस्मिञ्च समये भगवा जनपदचारिकं चरन्तो अनुपुब्बेन तं नगरं पापुणि. ततो सो राजा ‘‘भगवा किर मम नगरं अनुप्पत्तो’’ति सुत्वा सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा दुतियदिवसे महादानं पवत्तेसि. भगवा भुत्तावी तस्स रञ्ञो अज्झासयानुरूपं अनुमोदनं करोन्तोयेव वित्थारतो धम्मं देसेसि. सो धम्मं सुत्वा लद्धप्पसादो रज्जं पहाय पब्बजित्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.४७.११-१५) –

‘‘दय्हमाने सरीरम्हि, वेस्सभुस्स महेसिनो;

गन्धोदकं गहेत्वान, चितं निब्बापयिं अहं.

‘‘एकतिंसे इतो कप्पे, चितं निब्बापयिं अहं;

दुग्गतिं नाभिजानामि, गन्धोदकस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखेन विहरन्ते तस्मिं तस्स ञातका अमच्चा पारिसज्जा नागरा जानपदाति सब्बे समागन्त्वा, ‘‘भन्ते, कस्मा त्वं अम्हे अनाथे कत्वा पब्बजितो’’ति परिदेविंसु. थेरो ते ञातिपमुखे मनुस्से परिदेवन्ते दिस्वा तेसं अत्तनो पब्बज्जकारणविभावनमुखेन धम्मं कथेन्तो –

२५५.

‘‘सुणाथ ञातयो सब्बे, यावन्तेत्थ समागता;

धम्मं वो देसयिस्सामि, दुक्खा जाति पुनप्पुनं.

२५६.

‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

२५७.

‘‘यो इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;

पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. – तिस्सो गाथा अभासि;

तत्थ सुणाथाति निसामेथ, इदानि मया वुच्चमानं ओहितसोता सोतद्वारानुसारेन उपधारेथाति अत्थो. ञातयोति ञाती पमुखे कत्वा तेसं सब्बेसं आलपनं, तेनाह ‘‘सब्बे यावन्तेत्थ समागता’’ति, यावन्तो यत्तका एत्थ समागमे, एतिस्सं वा मम पब्बज्जाय समागताति अत्थो.

इदानि यं सन्धाय ‘‘सुणाथा’’ति सवनाणत्तिकवचनं कतं, तं ‘‘धम्मं वो देसयिस्सामी’’ति पटिजानित्वा ‘‘दुक्खा जाति पुनप्पुन’’न्तिआदिना देसेतुं आरभि. तत्थ दुक्खा जाति पुनप्पुनन्ति जाति नामेसा गब्भोक्कन्तिमूलकादिभेदस्स जरादिभेदस्स च अनेकविहितस्स दुक्खस्स अधिट्ठानभावतो दुक्खा. सा पुनप्पुनं पवत्तमाना अतिविय दुक्खा.

तस्सा पन जातिया समतिक्कमनत्थं उस्साहो करणीयोति दस्सेन्तो आह ‘‘आरम्भथा’’तिआदि. तत्थ आरम्भथाति आरम्भधातुसङ्खातं वीरियं करोथ. निक्कमथाति कोसज्जपक्खतो निक्खन्तत्ता निक्कमधातुसङ्खातं तदुत्तरिं वीरियं करोथ. युञ्जथ बुद्धसासनेति यस्मा सीलसंवरो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्ञुता सतिसम्पजञ्ञन्ति इमेसु धम्मेसु पतिट्ठितानं जागरियानुयोगवसेन आरम्भनिक्कमधातुयो सम्पज्जन्ति, तस्मा तथाभूता समथविपस्सनासङ्खाते अधिसीलसिक्खादिसङ्खाते वा भगवतो सासने युत्तप्पयुत्ता होथ. धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरोति एवं पटिपज्जन्ता च तेधातुइस्सरस्स मच्चुराजस्स वसं सत्ते नेतीति तस्स सेनासङ्खातं अबलं दुब्बलं यथा नाम थामबलूपपन्नो कुञ्जरो नळेहि कतं अगारं खणेनेव विद्धंसेति, एवमेव किलेसगणं धुनाथ विधमथ विद्धंसेथाति अत्थो.

एवं पन बुद्धसासने उस्साहं करोन्तस्स एकंसिको जातिदुक्खस्स समतिक्कमोति दस्सेन्तो ‘‘यो इमस्मि’’न्तिआदिना ततियं गाथमाह. तं सुविञ्ञेय्यमेव.

अभिभूतत्थेरगाथावण्णना निट्ठिता.

१४. गोतमत्थेरगाथावण्णना

संसरन्ति आयस्मतो गोतमत्थेरस्स गाथा. का उप्पत्ति? अयं किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो सिखिम्हि भगवति परिनिब्बुते तस्स चितकं देवमनुस्सेसु पूजेन्तेसु अट्ठहि चम्पकपुप्फेहि चितकं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सक्यराजकुले निब्बत्तित्वा गोतमोति गोत्तवसेनेव अभिलक्खितनामो वयप्पत्तो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४७.६-१०) –

‘‘झायमानस्स भगवतो, सिखिनो लोकबन्धुनो;

अट्ठ चम्पकपुप्फानि, चितकं अभिरोपयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा विमुत्तिसुखेन विहरन्तो एकदिवसं ञातकेहि ‘‘कस्मा, भन्ते, अम्हे पहाय पब्बजितो’’ति पुट्ठो संसारे अत्तना अनुभूतदुक्खञ्चेव इदानि अधिगतं निब्बानसुखञ्च पकासेन्तो –

२५८.

‘‘संसरञ्हि निरयं अगच्छिस्सं, पेतलोकमगमं पुनप्पुनं;

दुक्खमम्हिपि तिरच्छानयोनियं, नेकधा हि वुसितं चिरं मया.

२५९.

‘‘मानुसोपि च भवोभिराधितो, सग्गकायमगमं सकिं सकिं;

रूपधातुसु अरूपधातुसु, नेवसञ्ञिसु असञ्ञिसुट्ठितं.

२६०.

‘‘सम्भवा सुविदिता असारका, सङ्खता पचलिता सदेरिता;

तं विदित्वा महमहत्तसम्भवं, सन्तिमेव सतिमा समज्झग’’न्ति. –

तीहि गाथाहि तेसं धम्मं देसेसि.

तत्थ संसरन्ति अनादिमति संसारे संसरन्तो कम्मकिलेसेहि पञ्चसु गतीसु चवनुपपातवसेन अपरापरं संसरन्तोति अत्थो. हीति निपातमत्तं. निरयं अगच्छिस्सन्ति सञ्जीवादिकं अट्ठविधं महानिरयं, कुक्कुळादिकं सोळसविधं उस्सदनिरयञ्च पटिसन्धिवसेन उपगच्छिं . ‘‘पुनप्पुन’’न्ति इदं इधापि आनेतब्बं . पेतलोकन्ति पेत्तिविसयं, खुप्पिपासादिभेदं पेतत्तभावन्ति अत्थो. अगमन्ति पटिसन्धिवसेन उपगच्छिं उपपज्जिं. पुनप्पुनन्ति अपरापरं. दुक्खमम्हिपीति अञ्ञमञ्ञं तिखिणकसापतोदाभिघातादिदुक्खेहि दुस्सहायपि. लिङ्गविपल्लासेन हेतं वुत्तं ‘‘दुक्खमम्हिपी’’ति. तिरच्छानयोनियन्ति मिगपक्खिआदिभेदाय तिरच्छानयोनियं. नेकधा हीति ओट्ठगोणगद्रभादिवसेन चेव काकबलाककुललादिवसेन च अनेकप्पकारं अनेकवारञ्च चिरं दीघमद्धानं मया वुसितं निच्चं उत्रस्तमानसतादिवसेन दुक्खं अनुभूतं. तिरच्छानयोनियं निब्बत्तसत्तो महामूळ्हताय चिरतरं तत्थेव अपरापरं परिवत्ततीति दस्सनत्थं इध ‘‘चिर’’न्ति वुत्तं.

मानुसोपि च भवोभिराधितोति मनुस्सत्तभावोपि मया तादिसेन कुसलकम्मुना समवायेन अभिराधितो साधितो अधिगतो. काणकच्छपोपमसुत्तमेत्थ (म. नि. ३.२५२; सं. नि. ५.१११७) उदाहरितब्बं. सग्गकायमगमं सकिं सकिन्ति सग्गगतिसङ्खातं कामावचरदेवकायं सकिं सकिं कदाचि कदाचि उपपज्जनवसेन अगच्छिं. रूपधातुसूति पुथुज्जनभवग्गपरियोसानेसु रूपभवेसु अरूपधातुसूति अरूपभवेसु. नेवसञ्ञिसु असञ्ञिसुट्ठितन्ति रूपारूपधातूसु च न केवलं सञ्ञीसु एव, अथ खो नेवसञ्ञीनासञ्ञीसु असञ्ञीसु च उपपज्ज ठितं मयाति आनेत्वा योजेतब्बं. नेवसञ्ञिग्गहणेन हेत्थ नेवसञ्ञीनासञ्ञीभवो गहितो. यदिपिमे द्वे भवा रूपारूपधातुग्गहणेनेव गय्हन्ति, ये पन इतो बाहिरका तत्थ निच्चसञ्ञिनो भवविमोक्खसञ्ञिनो च, तेसं तस्सा सञ्ञाय मिच्छाभावदस्सनत्थं विसुं गहिताति दट्ठब्बं.

एवं द्वीहि गाथाहि भवमूलस्स अनुपच्छिन्नत्ता अनादिमति संसारे अत्तनो वट्टदुक्खानुभवं दस्सेत्वा इदानि तदुपच्छेदेन विवट्टसुखानुभवं दस्सेन्तो ‘‘सम्भवा’’तिआदिना ततियं गाथमाह. तत्थ सम्भवाति भवा. कामभवादयो एव हि हेतुपच्चयसमवायेन भवन्तीति इध सम्भवाति वुत्ता. सुविदिताति विपस्सनापञ्ञासहिताय मग्गपञ्ञाय सुट्ठु विदिता. असारकातिआदि तेसं विदिताकारदस्सनं. तत्थ असारकाति निच्चसारादिसाररहिता. सङ्खताति समेच्च सम्भुय्य पच्चयेहि कता. पचलिताति सङ्खतत्ता एव उप्पादजरादीहि पकारतो चलिता अनवट्ठिता. सदेरिताति सदा सब्बकालं भङ्गेन एरिता, इत्तरा भङ्गगामिनो पभङ्गुनोति अत्थो. तं विदित्वामहमत्तसम्भवन्ति तं यथावुत्तं सङ्खतसभावं अत्तसम्भवं अत्तनि सम्भूतं अत्तायत्तं इस्सरादिवसेन अपरायत्तं परिञ्ञाभिसमयवसेन अहं विदित्वा तप्पटिपक्खभूतं सन्तिमेव निब्बानमेव मग्गपञ्ञासतिया सतिमा हुत्वा समज्झगं अधिगच्छिं अरियमग्गभावनाय अनुप्पत्तोति. एवं थेरो ञातकानं धम्मदेसनामुखेन अञ्ञं ब्याकासि.

गोतमत्थेरगाथावण्णना निट्ठिता.

१५. हारितत्थेरगाथावण्णना

यो पुब्बे करणीयानीति आयस्मतो हारितत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते तस्स चितकपूजाय कयिरमानाय गन्धेन पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा हारितोति लद्धनामो वयप्पत्तो जातिमानं निस्साय अञ्ञे वसलवादेन समुदाचरति. सो भिक्खूनं सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजितोपि चिरपरिचितत्ता वसलसमुदाचारं न विस्सज्जि. अथेकदिवसं सत्थु सन्तिके धम्मं सुत्वा सञ्जातसंवेगो विपस्सनं पट्ठपेत्वा अत्तनो चित्तप्पवत्तिं उपपरिक्खन्तो मानुद्धच्चविग्गहिततं दिस्वा तं पहाय विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.६३-६७) –

‘‘चितासु कुरुमानासु, नानागन्धे समाहटे;

पसन्नचित्तो सुमनो, गन्धमुट्ठिमपूजयिं.

‘‘सतसहस्सितो कप्पे, चितकं यमपूजयिं;

दुग्गतिं नाभिजानामि, चितपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा पन हुत्वा विमुत्तिसुखं अनुभवन्तो ‘‘यो पुब्बे करणीयानी’’तिआदिना तीहि गाथाहि भिक्खूनं ओवाददानमुखेन अञ्ञं ब्याकासि. तासं अत्थो हेट्ठा वुत्तोयेव.

हारितत्थेरगाथावण्णना निट्ठिता.

१६. विमलत्थेरगाथावण्णना

पापमित्तेति आयस्मतो विमलत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते साधुकीळनदिवसेसु वीतिवत्तेसु सत्थु सरीरं गहेत्वा उपासकेसु झापनट्ठानं गच्छन्तेसु सत्थु गुणे आवज्जित्वा पसन्नमानसो सुमनपुप्फेहि पूजमकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे बाराणसियं ब्राह्मणकुले निब्बत्तित्वा विमलोति लद्धनामो वयप्पत्तो सोममित्तत्थेरं निस्साय सासने पब्बजित्वा तेनेव उस्साहितो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४६.५८-६२) –

‘‘नीहरन्ते सरीरम्हि, वज्जमानासु भेरिसु;

पसन्नचित्तो सुमनो, पट्टिपुप्फमपूजयिं.

‘‘सतसहस्सितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, देहपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो सहायस्स भिक्खुस्स ओवादं देन्तो –

२६४.

‘‘पापमित्ते विवज्जेत्वा, भजेय्युत्तमपुग्गलं;

ओवादे चस्स तिट्ठेय्य, पत्थेन्तो अचलं सुखं.

२६५.

‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे;

एवं कुसीतमागम्म, साधुजीवीपि सीदति;

तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.

२६६.

‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि;

निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति. –

तिस्सो गाथा अभासि.

तत्थ पापमित्तेति अकल्याणमित्ते असप्पुरिसे हीनवीरिये. विवज्जेत्वाति तं अभजनवसेन दूरतो वज्जेत्वा. भजेय्युत्तमपुग्गलन्ति सप्पुरिसं पण्डितं कल्याणमित्तं ओवादानुसासनीगहणवसेन सेवेय्य. ओवादे चस्स तिट्ठेय्याति अस्स कल्याणमित्तस्स ओवादे अनुसिट्ठियं यथानुसिट्ठं पटिपज्जनवसेन तिट्ठेय्य. पत्थेन्तोति आकङ्खन्तो. अचलं सुखन्ति निब्बानसुखं फलसुखञ्च. तम्पि हि अकुप्पभावतो ‘‘अचल’’न्ति वुच्चति. सेसं वुत्तत्थमेव.

विमलत्थेरगाथावण्णना निट्ठिता.

तिकनिपातवण्णना निट्ठिता.

पठमो भागो निट्ठितो.