📜

५. पञ्चकनिपातो

१. राजदत्तत्थेरगाथावण्णना

पञ्चकनिपाते भिक्खु सिवथिकं गन्त्वातिआदिका आयस्मतो राजदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो, तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो, इतो चतुद्दसे कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो, एकदिवसं केनचिदेव करणीयेन वनन्तं उपगतो तत्थ अञ्ञतरं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसो सुपरिसुद्धं अम्बाटकफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्ति. तस्स महाराजं वेस्सवणं आराधेत्वा पटिलद्धभावतो मातापितरो राजदत्तोति नामं अकंसु. सो वयप्पत्तो पञ्चहि सकटसतेहि भण्डं आदाय वाणिज्जवसेन राजगहं अगमासि. तेन च समयेन राजगहे अञ्ञतरा गणिका अभिरूपा दस्सनीया परमसोभग्गयोगतो दिवसे दिवसे सहस्सं लभति. अथ सो सत्थवाहपुत्तो दिवसे दिवसे तस्सा गणिकाय सहस्सं दत्वा संवासं कप्पेन्तो नचिरस्सेव सब्बं धनं खेपेत्वा दुग्गतो हुत्वा घासच्छादनमत्तम्पि अलभन्तो इतो चितो च परिब्भमन्तो संवेगप्पत्तो अहोसि. सो एकदिवसं उपासकेहि सद्धिं वेळुवनं अगमासि.

तेन च समयेन सत्था महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. सो परिसपरियन्ते निसीदित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा धुतङ्गानि समादियित्वा सुसाने वसति. तदा अञ्ञतरोपि सत्थवाहपुत्तो सहस्सं दत्वा ताय गणिकाय सह वसति. सा च गणिका तस्स हत्थे महग्घरतनं दिस्वा लोभं उप्पादेत्वा अञ्ञेहि धुत्तपुरिसेहि तं मारापेत्वा तं रतनं गण्हि. अथ तस्स सत्थवाहपुत्तस्स मनुस्सा तं पवत्तिं सुत्वा ओचरकमनुस्से पेसेसुं. ते रत्तियं तस्सा गणिकाय घरं पविसित्वा छविआदीनि अनुपहच्चेव तं मारेत्वा सिवथिकाय छड्डेसुं. राजदत्तत्थेरो असुभनिमित्तं गहेतुं सुसाने विचरन्तो तस्सा गणिकाय कळेवरं पटिक्कुलतो मनसि कातुं उपगतो कतिपयवारे योनिसो मनसि कत्वा अचिरमतभावतो सोणसिङ्गालादीहि अनुपहतछविताय विसभागवत्थुताय च अयोनिसो मनसिकरोन्तो, तत्थ कामरागं उप्पादेत्वा संविग्गतरमानसो अत्तनो चित्तं परिभासित्वा मुहुत्तं एकमन्तं अपसक्कित्वा आदितो उपट्ठितं असुभनिमित्तमेव गहेत्वा योनिसो मनसिकरोन्तो झानं उप्पादेत्वा तं झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तावदेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.५५-५९) –

‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं;

अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो –

३१५.

‘‘भिक्खु सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;

अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.

३१६.

‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;

कामरागो पातुरहु, अन्धोव सवती अहुं.

३१७.

‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;

सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.

३१८.

‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

३१९.

‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा पञ्च गाथा अभासि.

तत्थ भिक्खु सिवथिकं गन्त्वाति संसारे भयस्स इक्खनतो भिक्खु, असुभकम्मट्ठानत्थं आमकसुसानं उपगन्त्वा. ‘‘भिक्खू’’ति चेतं अत्तानं सन्धाय थेरो सयं वदति. इत्थिन्ति थीयति एत्थ सुक्कसोणितं सत्तसन्तानभावेन संहञ्ञतीति थी, मातुगामो. एवञ्च सभावनिरुत्तिवसेन ‘‘इत्थी’’तिपि वुच्चति. वञ्झादीसु पन तंसदिसताय तंसभावानतिवत्तनतो च तब्बोहारो. ‘‘इत्थी’’ति इत्थिकळेवरं वदति. उज्झितन्ति परिच्चत्तं उज्झनियत्ता एव अपविद्धं अनपेक्खभावेन खित्तं. खज्जन्तिं किमिही फुटन्ति किमीहि पूरितं हुत्वा खज्जमानं.

यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकन्ति यं अपगतायुउस्माविञ्ञाणताय मतं कळेवरं पापकं निहीनं लामकं एके चोक्खजातिका जिगुच्छन्ति, ओलोकेतुम्पि न इच्छन्ति. कामरागो पातुरहूति तस्मिं कुणपे अयोनिसोमनसिकारस्स बलवताय कामरागो मय्हं पातुरहोसि उप्पज्जि. अन्धोव सवती अहुन्ति तस्मिं कळेवरे नवहि द्वारेहि असुचिं सवति सन्दन्ते असुचिभावस्स अदस्सनेन अन्धो विय अहोसिं. तेनाह –

‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;

अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च.

‘‘कामच्छन्दो खो, ब्राह्मण, अन्धकरणो अचक्खुकरणो’’ति च आदि. केचि पनेत्थ तकारागमं कत्वा ‘‘किलेसपरियुट्ठानेन अवसवत्ति किलेसस्स वा वसवत्ती’’ति अत्थं वदन्ति. अपरे ‘‘अन्धोव असति अहु’’न्ति पाळिं वत्वा ‘‘कामरागेन अन्धो एव हुत्वा सतिरहितो अहोसि’’न्ति अत्थं वदन्ति. तदुभयं पन पाळियं नत्थि.

ओरं ओदनपाकम्हाति ओदनपाकतो ओरं, यावता कालेन सुपरिधोततिन्ततण्डुलनाळिया ओदनं पचति, ततो ओरमेव कालं, ततोपि लहुकालेन रागं विनोदेन्तो, तम्हा ठाना अपक्कमिं यस्मिं ठाने ठितस्स मे रागो उप्पज्जि, तम्हा ठाना अपक्कमिं अपसक्किं. अपक्कन्तोव सतिमा सम्पजानोहं समणसञ्ञं उपट्ठपेत्वा सतिपट्ठानमनसिकारवसेन सतिमा, सम्मदेव धम्मसभावजाननेन सम्पजानो च हुत्वा एकमन्तं उपाविसिं, पल्लङ्कं आभुजित्वा निसीदिं. निसिन्नस्स च ततो मे मनसीकारो, योनिसो उदपज्जथातिआदि सब्बं हेट्ठा वुत्तनयमेवाति.

राजदत्तत्थेरगाथावण्णना निट्ठिता.

२. सुभूतत्थेरगाथावण्णना

अयोगेतिआदिका आयस्मतो सुभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले बाराणसियं गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठाय मासे मासे अट्ठक्खत्तुं चतुज्जातियगन्धेन सत्थु गन्धकुटिं ओपुञ्जापेसि. सो तेन पुञ्ञकम्मेन निब्बत्तनिब्बत्तट्ठाने सुगन्धसरीरो हुत्वा, इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा सुभूतोति लद्धनामो वयप्पत्तो, निस्सरणज्झासयताय घरावासं पहाय तित्थियेसु पब्बजित्वा तत्थ सारं अलभन्तो, सत्थु सन्तिके उपतिस्सकोलितसेलादिके बहू समणब्राह्मणे पब्बजित्वा सामञ्ञसुखं अनुभवन्ते दिस्वा सासने पटिलद्धसद्धो पब्बजित्वा आचरियुपज्झाये आराधेत्वा कम्मट्ठानं गहेत्वा विवेकवासं वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५५.२७२-३०८) –

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;

ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो.

‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;

निब्बापेता यथा मेघो, सागरोव गुणाकरो.

‘‘धरणीरिव सीलेन, हिमवाव समाधिना;

आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.

‘‘तदाहं बाराणसियं, उपपन्नो महाकुले;

पहूतधनधञ्ञस्मिं, नानारतनसञ्चये.

‘‘महता परिवारेन, निसिन्नं लोकनायकं;

उपेच्च धम्ममस्सोसिं, अमतंव मनोहरं.

‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा;

अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.

‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;

ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो.

‘‘सोण्णाननो जिनवरो, समणीव सिलुच्चयो;

करुणापुण्णहदयो, गुणेन विय सागरो.

‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो;

यससा वित्थतो वीरो, आकाससदिसो मुनि.

‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;

पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो.

‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा;

कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति.

‘‘अगदो विय सब्बत्थ, किलेसविसनासको;

गन्धमादनसेलोव, गुणगन्धविभूसितो.

‘‘गुणानं आकरो वीरो, रतनानंव सागरो;

सिन्धूव वनराजीनं, किलेसमलहारको.

‘‘विजयीव महायोधो, मारसेनावमद्दनो;

चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.

‘‘महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;

सल्लकत्तो यथा वेज्जो, दिट्ठिगण्डविफालको.

‘‘सो तदा लोकपज्जोतो, सनरामरसक्कतो;

परिसासु नरादिच्चो, धम्मं देसयते जिनो.

‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो;

भावनाय च निब्बाति, इच्चेवमनुसासथ.

‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभनं;

सुणन्ति परिसा सब्बा, अमतंव महारसं.

‘‘सुत्वा सुमधुरं धम्मं, पसन्नो जिनसासने;

सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं.

‘‘मुनिनो गन्धकुटिया, ओपुञ्जेसिं तदा महिं;

चतुज्जातेन गन्धेन, मासे अट्ठ दिनेस्वहं.

‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो;

तदा जिनो वियाकासि, सुगन्धतनुलाभितं.

‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्जते सकिं;

तेन कम्मविपाकेन, उपपन्नो तहिं तहिं.

‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो;

गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;

गब्भं मे वसतो माता, देहेनासि सुगन्धिता.

‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी;

सावत्थि सब्बगन्धेहि, वासिता विय वायथ.

‘‘पुप्फवस्सञ्च सुरभि, दिब्बगन्धं मनोरमं;

धूपानि च महग्घानि, उपवायिंसु तावदे.

‘‘देवा च सब्बगन्धेहि, धूपपुप्फेहि तं घरं;

वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे.

‘‘यदा च तरुणो भद्दो, पठमे योब्बने ठितो;

तदा सेलं सपरिसं, विनेत्वा नरसारथि.

‘‘तेहि सब्बेहि परिवुतो, सावत्थिपुरमागतो;

तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं.

‘‘सीलं समाधिपञ्ञञ्च, विमुत्तिञ्च अनुत्तरं;

भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं.

‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं;

निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु.

‘‘सरीरगन्धो च सदातिसेति मे, महारहं चन्दनचम्पकुप्पलं;

तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं तहिं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा तित्थियेसु पब्बजित्वा अत्तनो पत्तं अत्तकिलमथानुयोगं दुक्खं, सासने पब्बजित्वा पत्तं झानादिसुखञ्च चिन्तेत्वा अत्तनो पटिपत्तिपच्चवेक्खणमुखेन अञ्ञं ब्याकरोन्तो –

३२०.

‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको;

चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं.

३२१.

‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;

सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.

३२२.

‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;

अकरोन्तं भासमानं, परिजानन्ति पण्डिता.

३२३.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;

एवं सुभासिता वाचा, अफला होति अकुब्बतो.

३२४.

‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं;

एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ अयोगेति अयुञ्जितब्बे असेवितब्बे अन्तद्वये. इध पन अत्तकिलमथानुयोगवसेन अत्थो वेदितब्बो. युञ्जन्ति तस्मिं अत्तानं युञ्जन्तो योजेन्तो तथा पटिपज्जन्तो. किच्चमिच्छकोति उभयहितावहं किच्चं इच्छन्तो, तप्पटिपक्खतो अयोगे चरं चरन्तो चे भवेय्य. नाधिगच्छेय्याति यथाधिप्पेतं हितसुखं न पापुणेय्याति ञायो. तस्मा यं अहं तित्थियमतवञ्चितो अयोगे युञ्जिं, तं मे दुब्भगलक्खणं अपुञ्ञसभावो. ‘‘पुरिमकम्मब्यामोहितो अयोगे युञ्जि’’न्ति दस्सेति.

अब्बूळ्हं अघगतं विजितन्ति विबाधनसभावताय अघा नाम रागादयो, अघानि एव अघगतं, अघगतानं विजितं संसारप्पवत्ति, तेसं विजयो कुसलधम्माभिभवो. ‘‘अघगतं विजित’’न्ति अनुनासिकलोपं अकत्वा वुत्तं. तं अब्बूळ्हं अनुद्धतं येन, तं अब्बूळ्हाघगतं विजितं कत्वा एवंभूतो हुत्वा, किलेसे असमुच्छिन्दित्वाति अत्थो. एकञ्चे ओस्सजेय्याति अदुतियताय पधानताय च एकं अप्पमादं सम्मापयोगमेव वा ओस्सजेय्य परिच्चजेय्य चे. कलीव सो पुग्गलो काळकण्णी विय सिया. सब्बानिपि चे ओस्सजेय्याति सब्बानिपि विमुत्तिया परिपाचकानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि ओस्सजेय्य चे, अभावनाय छड्डेय्य चे, अन्धोव सिया समविसमस्स अदस्सनतो.

यथाति ओपम्मसम्पटिपादनत्थे निपातो. रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं. अगन्धकन्ति गन्धरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं वण्णसण्ठानसम्पन्नपुप्फसदिसं. यथा हि अगन्धकं पुप्फं धारेन्तस्स सरीरे गन्धो न फरति, एवं एतम्पि यो सक्कच्चसवनादीहि च समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धं पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति.

सुगन्धकन्ति सुमनचम्पकनीलुप्पलपुप्फादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि यो सक्कच्चसवनादीहि तत्थ कत्तब्बं करोति, अस्स पुग्गलस्स सफला होति, सुतगन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति महानिसंसा. तस्मा यथोवादं पटिपज्जेय्य, यथाकारी तथावादी च भवेय्याति. सेसं वुत्तनयमेव.

सुभूतत्थेरगाथावण्णना निट्ठिता.

३. गिरिमानन्दत्थेरगाथावण्णना

वस्सतिदेवोतिआदिका आयस्मतो गिरिमानन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो अत्तनो भरियाय पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविट्ठो सत्थारा तत्थ गन्त्वा धम्मं कथेत्वा सोकसल्ले अब्बूळ्हे पसन्नमानसो सुगन्धपुप्फेहि पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.

सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतो बहुकिच्चताय न सरि. ‘‘थेरो अब्भोकासे वसती’’ति देवता थेरस्स तेमनभयेन वस्सं वारेसुं. राजा अवस्सनकारणं सल्लक्खेत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन समाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.४१९-४४८) –

‘‘भरिया मे कालङ्कता, पुत्तो सिवथिकं गतो;

माता पिता मता भाता, एकचितम्हि डय्हरे.

‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं;

चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो.

‘‘सोकसल्लपरेतोहं, वनन्तमुपसङ्कमिं;

पवत्तफलं भुञ्जित्वा, रुक्खमूले वसामहं.

‘‘सुमेधो नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो;

ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं.

‘‘पदसद्दं सुणित्वान, सुमेधस्स महेसिनो;

पग्गहेत्वानहं सीसं, उल्लोकेसिं महामुनिं.

‘‘उपागते महावीरे, पीति मे उदपज्जथ;

तदासिमेकग्गमनो, दिस्वा तं लोकनायकं.

‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं;

निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा.

‘‘निसज्ज तत्थ भगवा, सुमेधो लोकनायको;

धम्मं मे कथयी बुद्धो, सोकसल्लविनोदनं.

‘‘अनव्हिता ततो आगुं, अननुञ्ञाता इतो गता;

यथागता तथा गता, तत्थ का परिदेवना.

‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया;

सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते.

‘‘वस्से च ते ओरमिते, सम्पयन्ति यदिच्छकं;

एवं माता पिता तुय्हं, तत्थ का परिदेवना.

‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता;

एवं माता पिता तुय्हं, तत्थ का परिदेवना.

‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं;

एवं माता पिता तुय्हं, सं तनुं इध हीयरे.

‘‘बुद्धस्स गिरमञ्ञाय, सोकसल्लं विवज्जयिं;

पामोज्जं जनयित्वान, बुद्धसेट्ठं अवन्दहं.

‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्जरिं;

दिब्बगन्धं सम्पवन्तं, सुमेधं लोकनायकं.

‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्जलिं;

अनुस्सरं गुणग्गानि, सन्थविं लोकनायकं.

‘‘नित्तिण्णोसि महावीर, सब्बञ्ञु लोकनायक;

सब्बे सत्ते उद्धरसि, ञाणेन त्वं महामुने.

‘‘विमतिं द्वेळ्हकं वापि, सञ्छिन्दसि महामुने;

पटिपादेसि मे मग्गं, तव ञाणेन चक्खुम.

‘‘अरहा वसिपत्ता च, छळभिञ्ञा महिद्धिका;

अन्तलिक्खचरा धीरा, परिवारेन्ति तावदे.

‘‘पटिपन्ना च सेखा च, फलट्ठा सन्ति सावका;

सुरोदयेव पदुमा, पुप्फन्ति तव सावका.

‘‘महासमुद्दोवक्खोभो , अतुलोपि दुरुत्तरो;

एवं ञाणेन सम्पन्नो, अप्पमेय्योसि चक्खुम.

‘‘वन्दित्वाहं लोकजिनं, चक्खुमन्तं महायसं;

पुथुदिसा नमस्सन्तो, पटिकुटिको आगञ्छहं.

‘‘देवलोका चवित्वान, सम्पजानो पतिस्सतो;

ओक्कमिं मातुया कुच्छिं, सन्धावन्तो भवाभवे.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

आतापी निपको झायी, पटिसल्लानगोचरो.

‘‘पधानं पदहित्वान, तोसयित्वा महामुनिं;

चन्दोवब्भघना मुत्तो, विचरामि अहं सदा.

‘‘विवेकमनुयुत्तोम्हि, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अथ थेरस्स अरहत्तप्पत्तिया हट्ठतुट्ठे विय देवे वस्सन्ते उपरि तं वस्सने नियोजनमुखेन अञ्ञं ब्याकरोन्तो –

३२५.

‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव.

३२६.

‘‘वस्सति देवो यथासुगीतं, छन्ना मे कुटिका सुखा निवाता;

तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव.

३२७.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतरागो…पे….

३२८.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतदोसो…पे….

३२९.

‘‘वस्सति देवो…पे… तस्सं विहरामि वीतमोहो;

अथ चे पत्थयसी पवस्स देवा’’ति. – इमा पञ्च गाथा अभासि;

तत्थ यथासुगीतन्ति सुगीतानुरूपं, सुन्दरस्स अत्तनो मेघगीतस्स अनुरूपमेवाति अत्थो. वलाहको हि यथा अगज्जन्तो केवलं वस्सन्तो न सोभति, एवं सतपटलसहस्सपटलेन उट्ठहित्वा थनयन्तो गज्जन्तो विज्जुल्लता निच्छारेन्तोपि अवस्सन्तो न सोभति, तथाभूतो पन हुत्वा वस्सन्तो सोभतीति वुत्तं ‘‘वस्सति देवो यथासुगीत’’न्ति. तेनाह – ‘‘अभित्थनय, पज्जुन्न’’ , (चरिया. ३.८९; जा. १.१.७५) ‘‘गज्जिता चेव वस्सिता चा’’ति (अ. नि. ४.१०१; पु. प. १५७) च. तस्सं विहरामीति तस्सं कुटिकायं अरियविहारगब्भेन इरियापथविहारेन विहरामि. वूपसन्तचित्तोति अग्गफलसमाधिना सम्मदेव उपसन्तमानसो.

एवं थेरस्स अनेकवारं कतं उय्योजनं सिरसा सम्पटिच्छन्तो वलाहकदेवपुत्तो निन्नञ्च थलञ्च पूरेन्तो महावस्सं वस्सापेसि.

गिरिमानन्दत्थेरगाथावण्णना निट्ठिता.

४. सुमनत्थेरगाथावण्णना

यं पत्थयानोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो पञ्चनवुते कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकं पच्चेकबुद्धं ब्याधितं दिस्वा हरीतकं अदासि . सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा सुमनोति लद्धनामो सुखेन वड्ढि. तस्स पन मातुलो पब्बजित्वा अरहा हुत्वा अरञ्ञे विहरन्तो सुमने वयप्पत्ते तं पब्बाजेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो तत्थ योगकम्मं करोन्तो चत्तारि झानानि पञ्च च अभिञ्ञायो निब्बत्तेसि. अथस्स थेरो विपस्सनाविधिं आचिक्खि. सो च नचिरेनेव विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.६०-७१) –

‘‘हरीतकं आमलकं, अम्बजम्बुविभीतकं;

कोलं भल्लातकं बिल्लं, सयमेव हरामहं.

‘‘दिस्वान पब्भारगतं, झायिं झानरतं मुनिं;

आबाधेन आपीळेन्तं, अदुतीयं महामुनिं.

‘‘हरीतकं गहेत्वान, सयम्भुस्स अदासहं;

खादमत्तम्हि भेसज्जे, ब्याधि पस्सम्भि तावदे.

‘‘पहीनदरथो बुद्धो, अनुमोदमकासि मे;

भेसज्जदानेनिमिना, ब्याधिवूपसमेन च.

‘‘देवभूतो मनुस्सो वा, जातो वा अञ्ञजातिया;

सब्बत्थ सुखितो होतु, मा च ते ब्याधिमागमा.

‘‘इदं वत्वान सम्बुद्धो, सयम्भू अपराजितो;

नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे.

‘‘यतो हरीतकं दिन्नं, सयम्भुस्स महेसिनो;

इमं जातिं उपादाय, ब्याधि मे नुपपज्जथ.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

तिस्सो विज्जा सच्छिकता, कतं बुद्धस्स सासनं.

‘‘चतुन्नवुतितो कप्पे, भेसज्जमददिं तदा;

दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो एकदिवसं मातुलत्थेरस्स उपट्ठानं अगमासि. तं थेरो अधिगमं पुच्छि, तं ब्याकरोन्तो –

३३०.

‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि;

अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया.

३३१.

‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो;

विसुद्धञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके.

३३२.

‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं.

३३३.

‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने;

सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो.

३३४.

‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि;

अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति. –

इमाहि पञ्चहि गाथाहि सीहनादं नदन्तो अञ्ञं ब्याकासि.

तत्थ यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि. अमतं अभिकङ्खन्तन्ति समथविपस्सनादीसु अनवज्जधम्मेसु यं धम्मं मय्हं पत्थयन्तो आकङ्खन्तो उपज्झायो अमतं निब्बानं अभिकङ्खन्तं मं ओवाददानवसेन अनुग्गण्हि. कतं कत्तब्बकं मयाति तस्स अधिगमत्थं कत्तब्बं परिञ्ञादिसोळसविधं किच्चं कतं निट्ठापितं मया.

ततो एव अनुप्पत्तो अधिगतो चतुब्बिधोपि मग्गधम्मो सच्छिकतो. सयं धम्मो अनीतिहोति सयं अत्तनायेव निब्बानधम्मो फलधम्मो च अनीतिहो असन्दिद्धो अत्तपच्चक्खो कतो, ‘‘इतिह, इति किरा’’ति पवत्तिया इतिहसङ्खातं संसयं समुच्छिन्दन्तोयेव अरियमग्गो पवत्तति. तेनाह ‘‘विसुद्धञाणो निक्कङ्खो’’तिआदि. तत्थ विसुद्धञाणोति सब्बसंकिलेसविसुद्धिया विसुद्धञाणो. तवन्तिकेति तव समीपे.

सदत्थोति अरहत्तं. सिक्खाति अधिसीलसिक्खादयो. सुस्सुताति परियत्तिबाहुसच्चस्स पटिवेधबाहुसच्चस्स च पारिपूरिवसेन सुट्ठु सुता. तव सासनेति तव ओवादे अनुसिट्ठियं ठितस्स.

अरियवताति सुविसुद्धसीलादिवतसमादानेन. अन्तेवासिम्हि सिक्खितोति तुय्हं समीपे चिण्णब्रह्मचरियवासताय अन्तेवासी सिक्खितवा सिक्खितअधिसीलादिसिक्खो अम्हीति.

सुमनत्थेरगाथावण्णना निट्ठिता.

५. वड्ढत्थेरगाथावण्णना

साधूहीतिआदिका आयस्मतो वड्ढत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो इमस्मिं बुद्धुप्पादे भारुकच्छनगरे गहपतिकुले निब्बत्तित्वा वड्ढोति लद्धनामो अनुपुब्बेन वड्ढति. अथस्स माता संसारे सञ्जातसंवेगा पुत्तं ञातीनं निय्यादेत्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती अरहत्तं पापुणित्वा अपरेन समयेन पुत्तम्पि विञ्ञुतं पत्तं वेळुदन्तत्थेरस्स सन्तिके पब्बाजेसि. सो पब्बजितो बुद्धवचनं उग्गहेत्वा बहुस्सुतो धम्मकथिको हुत्वा गन्थधुरं वहन्तो एकदिवसं ‘‘एकको सन्तरुत्तरोव मातरं पस्सिस्सामी’’ति भिक्खुनुपस्सयं अगमासि. तं दिस्वा माता ‘‘कस्मा त्वं एकको सन्तरुत्तरोव इधागतो’’ति चोदेसि. सो मातरा चोदियमानो ‘‘अयुत्तं मया कत’’न्ति उप्पन्नसंवेगो विहारं गन्त्वा दिवाट्ठाने निसिन्नो विपस्सित्वा अरहत्तं पत्वा मातु ओवादसम्पत्तिपकासनमुखेन अञ्ञं ब्याकरोन्तो –

३३५.

‘‘साधू हि किर मे माता, पतोदं उपदंसयि;

यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया;

आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं.

३३६.

‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो;

जेत्वा नमुचिनो सेनं, विहरामि अनासवो.

३३७.

‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा;

सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन.

३३८.

‘‘विसारदा खो भगिनी, एवमत्थं अभासयि;

अपिहा नून मयिपि, वनथो ते न विज्जति.

३३९.

‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो;

जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति. – इमा गाथा अभासि;

तत्थ साधू हि किर मे माता, पतोदं उपदंसयीति साधु वत माता मय्हं ओवादसङ्खातं पतोदं दस्सेति, तेन मे वीरियं उत्तेजेन्ती उत्तमङ्गे पञ्ञासीसे विज्झि. यस्साति यस्सा मे मातुया. सम्बोधिन्ति अरहत्तं. अयञ्हेत्थ योजना – जनेत्तिया मे अनुसिट्ठो यस्सा अनुसासनीभूतं वचनं सुत्वा अहं आरद्धवीरियो पहितत्तो विहरन्तो उत्तमं अग्गफलं सम्बोधिं अरहत्तं पत्तो.

ततो एव आरकत्ता किलेसेहि अरहा पुञ्ञक्खेत्तताय दक्खिणेय्यो दक्खिणारहो अम्हि. पुब्बेनिवासञाणादिविज्जात्तयस्स अधिगतत्ता तेविज्जो निब्बानस्स सच्छिकतत्ता अमतद्दसो नमुचिनो मारस्स सेनं किलेसवाहिनिं बोधिपक्खियसेनाय जिनित्वा तस्स जितत्तायेव अनासवो सुखं विहरामीति.

इदानि ‘‘अनासवो’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘अज्झत्तञ्चा’’ ति गाथमाह. तस्सत्थो – अज्झत्तं अज्झत्तवत्थुका च बहिद्धा बहिद्धवत्थुका च आसवा ये मय्हं अरियमग्गाधिगमतो पुब्बे विज्जिंसु उपलब्भिंसु, ते सब्बे अनवसेसा उच्छिन्ना अरियमग्गेन समुच्छिन्ना पहीना पुन दानि कदाचिपि न च उप्पज्जेय्युं न उप्पज्जिस्सन्तियेवाति.

इदानि मातु वचनं अङ्कुसं कत्वा अत्तना अरहत्तस्स अधिगतत्ता मातरं थोमेन्तो ‘‘विसारदा’’ति गाथमाह. तत्थ विसारदा खोति एकंसेन विगतसारज्जा. एवं मातु अत्तनो च अरहत्ताधिगमेन सत्थु ओरसपुत्तभावं उल्लपेन्तो मातरं ‘‘भगिनी’’ति आह. एतमत्थं अभासयीति एतं मम ओवादभूतं अत्थं अभणि. एवं पन मं ओवदन्ती न केवलं विसारदा एव, अथ खो अपिहा नून मयिपि तव पुत्तकेपि अपिहा असन्थवा मञ्ञे, किं वा एतेन परिकप्पनेन? वनथो ते न विज्जति अविज्जादिको वनथो तव सन्ताने नत्थेव, या मं भवक्खये नियोजेसीति अधिप्पायो.

इदानि ‘‘तया नियोजिताकारेनेव मया पटिपन्न’’न्ति दस्सेन्तो ‘‘परियन्तकत’’न्ति ओसानगाथमाह, तस्सत्थो सुविञ्ञेय्योव.

वड्ढत्थेरगाथावण्णना निट्ठिता.

६. नदीकस्सपत्थेरगाथावण्णना

अत्थायवत मेतिआदिका आयस्मतो नदीकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसो अत्तना रोपितस्स अम्बरुक्खस्स पठमुप्पन्नं मनोसिलावण्णं एकं अम्बफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले उरुवेलकस्सपस्स भाता हुत्वा निब्बत्तो. वयप्पत्तो निस्सरणज्झासयताय घरावासं अनिच्छन्तो तापसपब्बज्जं पब्बजित्वा तीहि तापससतेहि सद्धिं नेरञ्जराय नदिया तीरे अस्समं मापेत्वा विहरति. नदीतीरे वसनतो हिस्स कस्सपगोत्तताय च नदीकस्सपोति समञ्ञा अहोसि. तस्स भगवा सपरिसस्स एहिभिक्खुभावेन उपसम्पदं अदासि. तं सब्बं खन्धके (महाव. ३६-३९) आगतमेव. सो भगवतो आदित्तपरियायदेसनाय (महाव. ५४; सं. नि. ४.२८) अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४४.८१-८७) –

‘‘पदुमुत्तरबुद्धस्स, लोकजेट्ठस्स तादिनो;

पिण्डाय विचरन्तस्स, धारतो उत्तमं यसं.

‘‘अग्गफलं गहेत्वान, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, अदासिं सत्थुनो अहं.

‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, अग्गदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अपरभागे अत्तनो पटिपत्तिं पच्चवेक्खित्वा दिट्ठिसमुग्घातकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

३४०.

‘‘अत्थाय वत मे बुद्धो, नदिं नेरञ्जरं अगा;

यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं.

३४१.

‘‘यजिं उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहं;

एसा सुद्धीति मञ्ञन्तो, अन्धभूतो पुथुज्जनो.

३४२.

‘‘दिट्ठिगहनपक्खन्दो, परामासेन मोहितो;

असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु.

३४३.

‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे विदालिता;

जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं.

३४४.

‘‘मोहा सब्बे पहीना मे, भवतण्हा पदालिता;

विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ अत्थाय वत मेति मय्हं अत्थाय वत हिताय वत. बुद्धोति सब्बञ्ञुबुद्धो. नदिं नेरञ्जरं अगाति नेरञ्जरासङ्खातं नदिं अगञ्छि, तस्सा नदिया तीरे च मम भातु उरुवेलकस्सपस्स अस्समं उपगतोति अधिप्पायो.

इदानि यथावुत्तमत्थं विवरितुं ‘‘यस्साह’’न्तिआदि वुत्तं. यस्साति यस्स बुद्धस्स भगवतो. धम्मं सुत्वानाति चतुसच्चपटिसंयुत्तं धम्मं सुत्वा, सोतद्वारानुसारेन उपलभित्वा. मिच्छादिट्ठिं विवज्जयिन्ति ‘‘यञ्ञादीहि सुद्धि होती’’तिआदिनयप्पवत्तं विपरीतदस्सनं पजहिं.

मिच्छादिट्ठिं विवज्जयिन्ति वुत्तमेवत्थं वित्थारेत्वा दस्सेतुं ‘‘यजि’’न्तिआदिमाह. तत्थ यजिं उच्चावचे यञ्ञेति पाकटयञ्ञे सोमयागवाजपेय्यादिके नानाविधे यञ्ञे यजिं. अग्गिहुत्तं जुहिं अहन्ति तेसं यञ्ञानं यजनवसेन आहुतिं पग्गण्हन्तो अग्गिं परिचरिं. एसा सुद्धीति मञ्ञन्तोति एसा यञ्ञकिरिया अग्गिपारिचरिया सुद्धिहेतुभावतो सुद्धि ‘‘एवं मे संसारसुद्धि होती’’ति मञ्ञमानो. अन्धभूतो पुथुज्जनोति पञ्ञाचक्खुवेकल्लेन अविज्जन्धताय अन्धभूतो पुथुज्जनो हुत्वा वनगहनपब्बतगहनादीनि विय दुरतिक्कमनट्ठेन दिट्ठियेव गहनं दिट्ठिगहनं , तं पक्खन्दो अनुपविट्ठोति दिट्ठिगहनपक्खन्दो. परामासेनाति धम्मसभावं अतिक्कमित्वा ‘‘इदमेव सच्च’’न्ति परामसनतो परामाससङ्खातेन मिच्छाभिनिवेसेन. मोहितोति मूळ्हभावं पापितो. असुद्धिं मञ्ञिसं सुद्धिन्ति असुद्धिं मग्गं ‘‘सुद्धिं मग्ग’’न्ति मञ्ञिसं मञ्ञिं. तत्थ कारणमाह ‘‘अन्धभूतो अविद्दसू’’ति. यस्मा अविज्जाय अन्धभूतो, ततो एव धम्माधम्मं युत्तायुत्तञ्च अविद्वा, तस्मा तथा मञ्ञिन्ति अत्थो.

मिच्छादिट्ठि पहीना मेति एवंभूतस्स पन सत्थु सम्मुखा चतुसच्चगब्भं धम्मकथं सुत्वा योनिसो पटिपज्जन्तस्स अरियमग्गसम्मादिट्ठिया सब्बापि मिच्छादिट्ठि समुच्छेदप्पहानवसेन मय्हं पहीना. भवाति कामभवादयो सब्बेपि भवा अरियमग्गसत्थेन विदालिता विद्धंसिता. जुहामि दक्खिणेय्यग्गिन्ति आहवनीयादिके अग्गी छड्डेत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्यताय सब्बस्स च पापस्स दहनतो दक्खिणेय्यग्गिं सम्मासम्बुद्धं जुहामि परिचरामि. तयिदं मय्हं दक्खिणेय्यग्गिपरिचरणं दधिनवनीतमथितसप्पिआदिनिरपेक्खं सत्थु नमस्सनमेवाति आह ‘‘नमस्सामि तथागत’’न्ति. अथ वा जुहामि दक्खिणेय्यग्गिन्ति दायकानं दक्खिणाय महप्फलभावकरणेन पापस्स च दहनेन दक्खिणेय्यग्गिभूतं अत्तानं जुहामि परिचरामि तथा कत्वा परिचरामि, तथा कत्वा परिहरामि. पुब्बे अग्गिदेवं नमस्सामि, इदानि पन नमस्सामि तथागतन्ति.

मोहा सब्बे पहीना मेति दुक्खे अञ्ञाणादिभेदा सब्बे मोहा मय्हं पहीना समुच्छिन्ना, ततो एव ‘‘भवतण्हा पदालिता. विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति तीसु पदेसु मे-सद्दो आनेत्वा योजेतब्बो.

नदीकस्सपत्थेरगाथावण्णना निट्ठिता.

७. गयाकस्सपत्थेरगाथावण्णना

पातोमज्झन्हिकन्तिआदिका आयस्मतो गयाकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने अस्समं कारेत्वा वनमूलफलाहारो वसति. तेन च समयेन भगवा एको अदुतियो तस्स अस्समसमीपेन गच्छति. सो भगवन्तं दिस्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा एकमन्तं ठितो वेलं ओलोकेत्वा मनोहरानि कोलफलानि सत्थु उपनेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो निस्सरणज्झासयताय घरावासं पहाय तापसपब्बज्जं पब्बजित्वा द्वीहि तापससतेहि सद्धिं गयायं विहरति. गयायं वसनतो हिस्स कस्सपगोत्तताय च गयाकस्सपोति समञ्ञा अहोसि. सो भगवता सद्धिं परिसाय एहिभिक्खूपसम्पदं दत्वा आदित्तपरियायदेसनाय (महाव. ५४) ओवदियमानो अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.४५.८-१४) –

‘‘अजिनेन निवत्थोहं, वाकचीरधरो तदा;

खारिया पूरयित्वानं, कोलंहासिं ममस्समं.

‘‘तम्हि काले सिखी बुद्धो, एको अदुतियो अहु;

ममस्समं उपगच्छि, जानन्तो सब्बकालिकं.

‘‘सकं चित्तं पसादेत्वा, वन्दित्वान च सुब्बतं;

उभो हत्थेहि पग्गय्ह, कोलं बुद्धस्सदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, कोलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अत्तनो पटिपत्तिं पच्चवेक्खित्वा पापपवाहनकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

३४५.

‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहं;

ओतरिं उदकं सोहं, गयाय गयफग्गुया.

३४६.

‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु;

तं दानीध पवाहेमि, एवंदिट्ठि पुरे अहुं.

३४७.

‘‘सुत्वा सुभासितं वाचं, धम्मत्थसहितं पदं;

तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसं.

३४८.

‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि;

सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो.

३४९.

‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिं;

तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति. –

इमा पञ्च गाथा अभासि.

तत्थ पठमगाथाय ताव अयं सङ्खेपत्थो – पातो सूरियुग्गमनवेलायं, मज्झन्हिकं मज्झन्हवेलायं, सायं सायन्हवेलायन्ति दिवसस्स तिक्खत्तुं तयो वारे अहं उदकं ओतरिं ओगाहिं. ओतरन्तो च सोहं न यत्थ कत्थचि यदा वा तदा वा ओतरिं, अथ खो गयाय महाजनस्स ‘‘पापपवाहन’’न्ति अभिसम्मते गयातित्थे, गयफग्गुया गयाफग्गुनामके फग्गुनीमासस्स उत्तरफग्गुनीनक्खत्ते अनुसंवच्छरं उदकोरोहनमनुयुत्तो अहोसिन्ति.

इदानि तदा येनाधिप्पायेन उदकोरोहनमनुयुत्तं, तं दस्सेतुं ‘‘यं मया’’ति गाथमाह. तस्सत्थो – ‘‘यं मया पुब्बे इतो अञ्ञासु जातीसु पापकम्मं उपचितं. तं इदानि इध गयातित्थे इमिस्सा च गयाफग्गुया इमिना उदकोरोहनेन पवाहेमि अपनेमि विक्खालेमी’’ति. पुरे सत्थु सासनुपगमनतो पुब्बे एवंदिट्ठि एवरूपविपरीतदस्सनो अहुं अहोसिं.

धम्मत्थसहितं पदन्ति विभत्तिअलोपेन निद्देसो. धम्मेन च अत्थेन च सहितकोट्ठासं, आदितो मज्झतो परियोसानतो च धम्मूपसंहितं अत्थूपसंहितं सुट्ठु एकन्तेन निय्यानिकं कत्वा भासितं वाचं सम्मासम्बुद्धवचनं सुत्वा तेन पकासितं परमत्थभावेन तच्छभावतो तथं यथारहं पवत्तिनिवत्तिउपायभावे ब्यभिचाराभावतो याथावकं दुक्खादिअत्थं योनिसो उपायेन परिञ्ञेय्यादिभावेन पच्चवेक्खिसं ‘‘दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, निरोधो सच्छिकातब्बो , मग्गो भावेतब्बो’’ति पतिअवेक्खिं, ञाणचक्खुना पस्सिं पटिविज्झिन्ति अत्थो.

निन्हातसब्बपापोम्हीति एवं पटिविद्धसच्चत्ता एव अरियमग्गजलेन विक्खालितसब्बपापो अम्हि. ततो एव रागमलादीनं अभावेन निम्मलत्ता निम्मलो. ततो एव परिसुद्धकायसमाचारताय परिसुद्धवचीसमाचारताय परिसुद्धमनोसमाचारताय पयतो सुचिसुद्धो. सवासनसब्बकिलेसमलविसुद्धिया सुद्धस्स बुद्धस्स भगवतो लोकुत्तरधम्मदायस्स आदियनतो दायादो. तस्सेव देसनाञाणसमुट्ठानउरोवायामजनिताभिजातिताय ओरसो पुत्तो अम्हीति योजना.

पुनपि अत्तनो परमत्थतो न्हातकभावमेव विभावेतुं ‘‘ओगय्हा’’ति ओसानगाथमाह. तत्थ ओगय्हाति ओगाहेत्वा अनुपविसित्वा. अट्ठङ्गिकं सोतन्ति सम्मादिट्ठिआदीहि अट्ठङ्गसमोधानभूतं मग्गसोतं. सब्बपापं पवाहयिन्ति अनवसेसं पापमलं पक्खालेसिं, अरियमग्गजलपवाहनेन परमत्थन्हातको अहोसिं. ततो एव तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासनन्ति वुत्तत्थमेव.

गयाकस्सपत्थेरगाथावण्णना निट्ठिता.

८. वक्कलित्थेरगाथावण्णना

वातरोगाभिनीतोतिआदिका आयस्मतो वक्कलित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थु सन्तिकं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं सद्धाधिमुत्तानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेन्तो सत्ताहं महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ब्याकरि.

सोपि यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं सत्थु काले सावत्थियं ब्राह्मणकुले निब्बत्ति, वक्कलीतिस्स नामं अकंसु. सो वुद्धिप्पत्तो तयो वेदे उग्गण्हित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो सत्थारं दिस्वा रूपकायस्स सम्पत्तिदस्सनेन अतित्तो सत्थारा सद्धिंयेव विचरति. ‘‘अगारमज्झे वसन्तो निच्चकालं सत्थारं दट्ठुं न लभिस्सामी’’ति सत्थु सन्तिके पब्बजित्वा ठपेत्वा भोजनवेलं सरीरकिच्चकालञ्च सेसकाले यत्थ ठितेन सक्का दसबलं पस्सितुं, तत्थ ठितो अञ्ञं किच्चं पहाय भगवन्तं ओलोकेन्तोव विहरति. सत्था तस्स ञाणपरिपाकं आगमेन्तो बहुकालं तस्मिं रूपदस्सनेनेव विचरन्ते किञ्चि अवत्वा पुनेकदिवसं ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन? यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सति. यो मं पस्सति, सो धम्मं पस्सति. धम्मञ्हि, वक्कलि, पस्सन्तो मं पस्सति, मं पस्सन्तो धम्मं पस्सती’’ति (सं. नि. ३.८७) आह.

सत्थरि एवं वदन्तेपि थेरो सत्थु दस्सनं पहाय अञ्ञत्थ गन्तुं न सक्कोति. ततो सत्था ‘‘नायं भिक्खु संवेगं अलभित्वा बुज्झिस्सती’’ति वस्सूपनायिकदिवसे ‘‘अपेहि, वक्कली’’ति थेरं पणामेसि. सो सत्थारा पणामितो सम्मुखे ठातुं असक्कोन्तो ‘‘किं मय्हं जीवितेन, योहं सत्थारं दट्ठुं न लभामी’’ति गिज्झकूटपब्बते पपातट्ठानं अभिरुहि. सत्था तस्स तं पवत्तिं ञत्वा ‘‘अयं भिक्खु मम सन्तिका अस्सासं अलभन्तो मग्गफलानं उपनिस्सयं नासेय्या’’ति अत्तानं दस्सेतुं ओभासं विस्सज्जेन्तो –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –

गाथं वत्वा ‘‘एहि, वक्कली’’ति हत्थं पसारेसि. थेरो ‘‘दसबलो मे दिट्ठो, ‘एही’ति अव्हानम्पि लद्ध’’न्ति बलवपीतिसोमनस्सं उप्पादेत्वा ‘‘कुतो आगच्छामी’’ति अत्तनो गमनभावं अजानित्वा सत्थु सम्मुखे आकासे पक्खन्दन्तो पठमपादेन पब्बते ठितोयेव सत्थारा वुत्तगाथं आवज्जेन्तो आकासेयेव पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०८) धम्मपदवण्णनायञ्च (ध. प. अट्ठ. २.३८१) आगतं.

इध पन एवं वदन्ति – ‘‘किं ते, वक्कली’’तिआदिना सत्थारा ओवदितो गिज्झकूटे विहरन्तो विपस्सनं पट्ठपेसि, तस्स सद्धाय बलवभावतो एव विपस्सना वीथिं न ओतरति, भगवा तं ञत्वा कम्मट्ठानं सोधेत्वा अदासि. पुन विपस्सनं मत्थकं पापेतुं नासक्खियेव, अथस्स आहारवेकल्लेन वाताबाधो उप्पज्जि, तं वाताबाधेन पीळियमानं ञत्वा भगवा तत्थ गन्त्वा पुच्छन्तो –

३५०.

‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने;

पविद्धगोचरे लूखे, कथं भिक्खु करिस्ससी’’ति. –

आह. तं सुत्वा थेरो –

३५१.

‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयं;

लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने.

३५२.

‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च;

बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने.

३५३.

‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे;

समग्गे सहिते दिस्वा, विहरिस्सामि कानने.

३५४.

‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितं;

अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति. –

चतस्सो गाथा अभासि.

तत्थ वातरोगाभिनीतोति वाताबाधेन असेरिभावं उपनीतो, वातब्याधिना अभिभूतो. त्वन्ति थेरं आलपति. विहरन्ति तेन इरियापथविहारेन विहरन्तो. कानने वनेति काननभूते वने, महाअरञ्ञेति अत्थो. पविद्धगोचरेति विस्सट्ठगोचरे दुल्लभपच्चये. वातरोगस्स सप्पायानं सप्पिआदिभेसज्जानं अभावेन फरुसभूमिभागताय च लूखे लूखट्ठाने. कथं भिक्खु करिस्ससीति भिक्खु त्वं कथं विहरिस्ससीति भगवा पुच्छि.

तं सुत्वा थेरो निरामिसपीतिसोमनस्सादिना अत्तनो सुखविहारं पकासेन्तो ‘‘पीतिसुखेना’’तिआदिमाह. तत्थ पीतिसुखेनाति उब्बेगलक्खणाय फरणलक्खणाय च पीतिया तंसम्पयुत्तसुखेन च. तेनाह ‘‘विपुलेना’’ति उळारेनाति अत्थो. फरमानो समुस्सयन्ति यथावुत्तपीतिसुखसमुट्ठितेहि पणीतेहि रूपेहि सकलं कायं फरापेन्तो निरन्तरं फुटं करोन्तो. लूखम्पि अभिसम्भोन्तोति अरञ्ञावासजनितं सल्लेखवुत्तिहेतुकं दुस्सहम्पि पच्चयलूखं अभिभवन्तो अधिवासेन्तो. विहरिस्सामि काननेति झानसुखेन विपस्सनासुखेन च अरञ्ञायतने विहरिस्सामीति अत्थो. तेनाह – ‘‘सुखञ्च कायेन पटिसंवेदेसि’’न्ति (पारा. ११).

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति च. (ध. प. ३७४);

भावेन्तो सतिपट्ठानेति मग्गपरियापन्ने कायानुपस्सनादिके चत्तारो सतिपट्ठाने उप्पादेन्तो वड्ढेन्तो च. इन्द्रियानीति मग्गपरियापन्नानि एव सद्धादीनि पञ्चिन्द्रियानि. बलानीति तथा सद्धादीनि पञ्च बलानि. बोज्झङ्गानीति तथा सतिसम्बोज्झङ्गादीनि सत्त बोज्झङ्गानि. -सद्देन सम्मप्पधानइद्धिपादमग्गङ्गानि सङ्गण्हाति. तदविनाभावतो हि तग्गहणेनेव तेसं गहणं होति. विहरिस्सामीति यथावुत्ते बोधिपक्खियधम्मे भावेन्तो मग्गसुखेन तदधिगमसिद्धेन फलसुखेन निब्बानसुखेन च विहरिस्सामि.

आरद्धवीरियेति चतुब्बिधसम्मप्पधानवसेन पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. निच्चं दळ्हपरक्कमेति सब्बकालं असिथिलवीरिये. अविवादवसेन कायसामग्गिदानवसेन च समग्गे. दिट्ठिसीलसामञ्ञेन सहिते सब्रह्मचारी दिस्वा. एतेन कल्याणमित्तसम्पत्तिं दस्सेति.

अनुस्सरन्तो सम्बुद्धन्ति सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धं सब्बसत्तुत्तमताय, अग्गं उत्तमेन दमथेन दन्तं, अनुत्तरसमाधिना समाहितं अतन्दितो अनलसो हुत्वा, रत्तिन्दिवं सब्बकालं ‘‘इतिपि सो भगवा अरह’’न्तिआदिना अनुस्सरन्तो विहरिस्सामि. एतेन बुद्धानुस्सतिभावनाय युत्ताकारदस्सनेन सब्बत्थ कम्मट्ठानानुयोगमाह, पुरिमेन पारिहारियकम्मट्ठानानुयोगं.

एवं पन वत्वा थेरो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५४.२८-६५) –

‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको;

अनोमनामो अमितो, नामेन पदुमुत्तरो.

‘‘पदुमाकारवदनो, पदुमामलसुच्छवी;

लोकेनानुपलित्तोव, तोयेन पदुमं यथा.

‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा;

पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो.

‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो;

सन्तवेसो गुणनिधि, करुणामतिसागरो.

‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो;

सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो.

‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च;

रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं.

‘‘सद्धाधिमुत्तो सुमति, मम दस्सनलालसो;

नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि.

‘‘तदाहं हंसवतियं, नगरे ब्राह्मणत्रजो;

हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं.

‘‘ससावकं तं विमलं, निमन्तेत्वा तथागतं;

सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा.

‘‘निपच्च सिरसा तस्स, अनन्तगुणसागरे;

निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं.

‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि;

भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने.

‘‘एवं वुत्ते महावीरो, अनावरणदस्सनो;

इमं वाक्यं उदीरेसि, परिसाय महामुनि.

‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनं;

हेमयञ्ञोपचितङ्गं, जननेत्तमनोहरं.

‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो;

अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति.

‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो;

सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

वक्कलि नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे;

सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं.

‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;

मन्दं उत्तानसयनं, पिसाचभयतज्जिता.

‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा;

इमं ददाम ते नाथ, सरणं होहि नायक.

‘‘तदा पटिग्गहि सो मं, भीतानं सरणो मुनि;

जालिना चक्कङ्कितेन, मुदुकोमलपाणिना.

‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो;

सब्बवेरविनिमुत्तो, सुखेन परिवुद्धितो.

‘‘सुगतेन विना भूतो, उक्कण्ठामि मुहुत्तकं;

जातिया सत्तवस्सोहं, पब्बजिं अनगारियं.

‘‘सब्बपारमिसम्भूतं , नीलक्खिनयनं वरं;

रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं.

‘‘बुद्धरूपरतिं ञत्वा, तदा ओवदि मं जिनो;

अलं वक्कलि किं रूपे, रमसे बालनन्दिते.

‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो;

अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति.

‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो;

आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो.

‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयं;

पस्स उपक्किलेसानं, सुखेनन्तं गमिस्ससि.

‘‘एवं तेनानुसिट्ठोहं, नायकेन हितेसिना;

गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे.

‘‘ठितो पब्बतपादम्हि, अस्सासयि महामुनि;

वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं.

‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे;

तदा बुद्धानुभावेन, सुखेनेव महिं गतो.

‘‘पुनोपि धम्मं देसेति, खन्धानं उदयब्बयं;

तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं.

‘‘सुमहापरिसमज्झे, तदा मं चरणन्तगो;

अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति.

‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि. अथ नं सत्था भिक्खुसङ्घमज्झे निसिन्नो सद्धाधिमुत्तानं अग्गट्ठाने ठपेसीति.

वक्कलित्थेरगाथावण्णना निट्ठिता.

९. विजितसेनत्थेरगाथावण्णना

ओलग्गेस्सामीतिआदिका आयस्मतो विजितसेनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो आकासेन गच्छन्तं भगवन्तं दिस्वा पसन्नमानसो पसन्नाकारं दस्सेन्तो अञ्जलिं पग्गय्ह अट्ठासि. सत्था तस्स अज्झासयं ञत्वा आकासतो ओतरि. सो भगवतो मनोहरानि मधुरानि फलानि उपनेसि, पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे हत्थाचरियकुले निब्बत्तित्वा विजितसेनोति लद्धनामो विञ्ञुतं पापुणि. तस्स मातुला सेनो च उपसेनो चाति द्वे हत्थाचरिया सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धा पब्बजित्वा वासधुरं पूरेन्ता अरहत्तं पापुणिंसु. विजितसेनोपि हत्थिसिप्पे निप्फत्तिं गतो निस्सरणज्झासयताय घरावासे अलग्गमानसो सत्थु यमकपाटिहारियं दिस्वा पटिलद्धसद्धो मातुलत्थेरानं सन्तिके पब्बजित्वा तेसं ओवादानुसासनिया विपस्सनाय कम्मं करोन्तो विपस्सनावीथिं लङ्घित्वा बहिद्धा नानारम्मणे विधावन्तं अत्तनो चित्तं ओवदन्तो –

३५५.

‘‘ओलग्गेस्सामि ते चित्त, आणिद्वारेव हत्थिनं;

न तं पापे नियोजेस्सं, कामजालं सरीरजं.

३५६.

‘‘त्वं ओलग्गो न गच्छसि, द्वारविवरं गजोव अलभन्तो;

न च चित्तकलि पुनप्पुनं, पसक्क पापरतो चरिस्ससि.

३५७.

‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो;

बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं.

३५८.

‘‘यथा वरहयदमकुसलो, सारथिपवरो दमेति आजञ्ञं;

एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु.

३५९.

‘‘सतिया तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि;

वीरियधुरनिग्गहितो, न यितो दूरं गमिस्ससे चित्ता’’ति. –

गाथा अभासि.

तत्थ ओलग्गेस्सामीति संवरिस्सामि निवारेस्सामि. तेति तं. उपयोगत्थे हि इदं सामिवचनं . ते गमनन्ति वा वचनसेसो. हत्थिनन्ति च हत्थिन्ति अत्थो. चित्ताति अत्तनो चित्तं आलपति. यथा तं वारेतुकामो, तं दस्सेन्तो ‘‘आणिद्वारेव हत्थिन’’न्ति आह. आणिद्वारं नाम पाकारबद्धस्स नगरस्स खुद्दकद्वारं, यं घटिकाछिद्दे आणिम्हि पक्खित्ते यन्तेन विना अब्भन्तरे ठितेहिपि विवरितुं न सक्का. येन मनुस्सगवस्समहिंसादयो न निग्गन्तुं सक्का. नगरतो बहि निग्गन्तुकामम्पि हत्थिं यतो पलोभेत्वा हत्थाचरियो गमनं निवारेसि. अथ वा आणिद्वारं नाम पलिघद्वारं. तत्थ हि तिरियं पलिघं ठपेत्वा रुक्खसूचिसङ्खातं आणिं पलिघसीसे आवुणन्ति. पापेति रूपादीसु उप्पज्जनकअभिज्झादिपापधम्मे तं न नियोजेस्सं न नियोजिस्सामि. कामजालाति कामस्स जालभूतं. यथा हि मच्छबन्धमिगलुद्दानं जालं नाम मच्छादीनं तेसं यथाकामकारसाधनं, एवं अयोनिसोमनसिकारानुपातितं चित्तं मारस्स कामकारसाधनं. तेन हि सो सत्ते अनत्थेसु पातेति. सरीरजाति सरीरेसु उप्पज्जनक. पञ्चवोकारभवे हि चित्तं रूपपटिबद्धवुत्तिताय ‘‘सरीरज’’न्ति वुच्चति.

त्वं ओलग्गो न गच्छसीति त्वं, चित्तकलि, मया सतिपञ्ञापतोदअङ्कुसेहि वारितो न दानि यथारुचिं गमिस्ससि, अयोनिसोमनसिकारवसेन यथाकामं वत्तितुं न लभिस्ससि. यथा किं? द्वारविवरं गजोव अलभन्तो नगरतो गजनिरोधतो वा निग्गमनाय द्वारविवरकं अलभमानो हत्थी विय. चित्तकलीति चित्तकाळकण्णि. पुनप्पुनन्ति अपरापरं. पसक्काति सरणसम्पस्सासवसेन. पापरतोति पापकम्मनिरतो पुब्बे विय इदानि न चरिस्ससि तथा चरितुं न दस्सामीति अत्थो.

अदन्तन्ति अदमितं हत्थिसिक्खं असिक्खितं. नवग्गहन्ति अचिरगहितं. अङ्कुसग्गहोति हत्थाचरियो. बलवाति कायबलेन ञाणबलेन च बलवा. आवत्तेति अकामन्ति अनिच्छन्तमेव निसेधनतो निवत्तेति. एवं आवत्तयिस्सन्ति यथा यथावुत्तं हत्थिं हत्थाचरियो, एवं तं चित्तं चित्तकलिं दुच्चरितनिसेधनतो निवत्तयिस्सामि.

वरहयदमकुसलोति उत्तमानं अस्सदम्मानं दमने कुसलो. ततो एव सारथिपवरो अस्सदम्मसारथीसु विसिट्ठो दमेति आजञ्ञं आजानीयं अस्सदम्मं देसकालानुरूपं सण्हफरुसेहि दमेति विनेति निब्बिसेवनं करोति. पतिट्ठितो पञ्चसु बलेसूति सद्धादीसु पञ्चसु बलेसु पतिट्ठितो हुत्वा अस्सद्धियादिनिसेधनतो तं दमयिस्सं दमेस्सामीति अत्थो.

सतियातं निबन्धिस्सन्ति गोचरज्झत्ततो बहि गन्तुं अदेन्तो सतियोत्तेन कम्मट्ठानथम्भे, चित्तकलि, तं निबन्धिस्सामि नियमेस्सामि. पयुत्तो ते दमेस्सामीति तत्थ निबन्धन्तो एव युत्तप्पयुत्तो हुत्वा ते दमेस्सामि, संकिलेसमलतो तं विसोधेस्सामि. वीरियधुरनिग्गहितोति यथावुत्तो छेकेन सुसारथिना युगे योजितो युगनिग्गहितो युगन्तरगतो तं नातिक्कमति, एवं त्वम्पि चित्त, मम वीरियधुरे निग्गहितो सक्कच्चकारिताय सातच्चकारिताय अञ्ञथा वत्तितुं अलभन्तो इतो गोचरज्झत्ततो दूरं बहि न गमिस्ससि. भावनानुयुत्तस्स हि कम्मट्ठानतो अञ्ञं आसन्नम्पि लक्खणतो दूरमेवाति एवं थेरो इमाहि गाथाहि अत्तनो चित्तं निग्गण्हन्तोव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.२२-३०) –

‘‘सुवण्णवण्णं सम्बुद्धं, द्वत्तिंसवरलक्खणं;

विपिनग्गेन गच्छन्तं, सालराजंव फुल्लितं.

‘‘तिणत्थरं पञ्ञापेत्वा, बुद्धसेट्ठं अयाचहं;

अनुकम्पतु मं बुद्धो, भिक्खं इच्छामि दातवे.

‘‘अनुकम्पको कारुणिको, अत्थदस्सी महायसो;

मम सङ्कप्पमञ्ञाय, ओरूहि मम अस्समे.

‘‘ओरोहित्वान सम्बुद्धो, निसीदि पण्णसन्थरे;

भल्लातकं गहेत्वान, बुद्धसेट्ठस्सदासहं.

‘‘मम निज्झायमानस्स, परिभुञ्जि तदा जिनो;

तत्थ चित्तं पसादेत्वा, अभिवन्दिं तदा जिनं.

‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि इमा गाथा अभासि.

विजितसेनत्थेरगाथावण्णना निट्ठिता.

१०. यसदत्तत्थेरगाथावण्णना

उपारम्भचित्तोतिआदिका आयस्मतो यसदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनि. तथा हेस पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्जासिप्पेसु निप्फत्तिं गतो कामे पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो अञ्जलिं पग्गय्ह अभित्थवि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मल्लरट्ठे मल्लराजकुले निब्बत्तित्वा यसदत्तोति लद्धनामो, वयप्पत्तो तक्कसिलं गन्त्वा सब्बसिप्पानि सिक्खित्वा सभियेन परिब्बाजकेन सद्धिंयेव चारिकं चरमानो, अनुपुब्बेन सावत्थियं भगवन्तं उपसङ्कमित्वा सभियेन पुट्ठपञ्हेसु विस्सज्जियमानेसु सयं ओतारापेक्खो सुणन्तो निसीदि ‘‘समणस्स गोतमस्स वादे दोसं दस्सामी’’ति. अथस्स भगवा चित्ताचारं ञत्वा सभियसुत्तदेसनावसाने (सु. नि. सभियसुत्त) ओवादं देन्तो –

३६०.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

आरका होति सद्धम्मा, नभसो पथवी यथा.

३६१.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिहायति सद्धम्मा, काळपक्खेव चन्दिमा.

३६२.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा.

३६३.

‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनं;

न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं.

३६४.

‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनं;

खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतं;

पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ उपारम्भचित्तोति सारम्भचित्तो, दोसारोपनाधिप्पायोति अत्थो. दुम्मेधोति निप्पञ्ञो. आरका होति सद्धम्माति सो तादिसो पुग्गलो नभसो विय पथवी पटिपत्तिसद्धम्मतोपि दूरे होति, पगेव पटिवेधसद्धम्मतो. ‘‘न त्वं इमं धम्मविनयं आजानासी’’तिआदिना (दी. नि. १.१८) विग्गाहिककथं अनुयुत्तस्स कुतो सन्तनिपुणो पटिपत्तिसद्धम्मो.

परिहायति सद्धम्माति नवविधलोकुत्तरधम्मतो पुब्बभागियसद्धादिसद्धम्मतोपि निहीयति. परिसुस्सतीति विसुस्सति कायचित्तानं पीणनरसस्स पीतिपामोज्जादिकुसलधम्मस्साभावतो. न विरूहतीति विरूळ्हिं वुद्धिं न पापुणाति. पूतिकन्ति गोमयलेपदानादिअभावेन पूतिभावं पत्तं.

तुट्ठेन चित्तेनाति इत्थम्भूतलक्खणे करणवचनं, अत्तमनो पमुदितो हुत्वाति अत्थो. खेपेत्वाति समुच्छिन्दित्वा. अकुप्पतन्ति अरहत्तं. पप्पुय्याति पापुणित्वा. परमं सन्तिन्ति अनुपादिसेसं निब्बानं. तदधिगमो चस्स केवलं कालागमनमेव, न कोचिविधोति तं दस्सेतुं वुत्तं ‘‘परिनिब्बातिनासवो’’ति.

एवं सत्थारा ओवदितो संवेगजातो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.३५-४३) –

‘‘कणिकारंव जलितं, दीपरुक्खंव जोतितं;

कञ्चनंव विरोचन्तं, अद्दसं द्विपदुत्तमं.

‘‘कमण्डलुं ठपेत्वान, वाकचीरञ्च कुण्डिकं;

एकंसं अजिनं कत्वा, बुद्धसेट्ठं थविं अहं.

‘‘तमन्धकारं विधमं, मोहजालसमाकुलं;

ञाणालोकं दस्सेत्वान, नित्तिण्णोसि महामुनि.

‘‘समुद्धरसिमं लोकं, सब्बावन्तमनुत्तरं;

ञाणे ते उपमा नत्थि, यावता जगतो गति.

‘‘तेन ञाणेन सब्बञ्ञू, इति बुद्धो पवुच्चति;

वन्दामि तं महावीरं, सब्बञ्ञुतमनावरं.

‘‘सतसहस्सितो कप्पे, बुद्धसेट्ठं थविं अहं;

दुग्गतिं नाभिजानामि, ञाणत्थवायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि थेरो इमा एव गाथा अभासि.

यसदत्तत्थेरगाथावण्णना निट्ठिता.

११. सोणकुटिकण्णत्थेरगाथावण्णना

उपसम्पदाच मे लद्धातिआदिका आयस्मतो सोणस्स कुटिकण्णस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो सेट्ठि हुत्वा उळाराय इस्सरियसम्पत्तिया ठितो एकदिवसं सत्थारं सतसहस्सखीणासवपरिवुतं महतिया बुद्धलीळाय महन्तेन बुद्धानुभावेन नगरं पविसन्तं दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं कत्वा अट्ठासि. सो पच्छाभत्तं उपासकेहि सद्धिं विहारं गन्त्वा भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं कल्याणवाक्करणानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेत्वा महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने कल्याणवाक्करणानं अग्गो भविस्सती’’ति ब्याकासि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले सासने पब्बजित्वा वत्तपटिवत्तानि पूरेन्तो एकस्स भिक्खुनो चीवरं सिब्बित्वा अदासि. पुन बुद्धसुञ्ञे लोके बाराणसियं तुन्नवायो हुत्वा एकस्स पच्चेकबुद्धस्स चीवरकोटिं छिन्नं घटेत्वा अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे कुररघरे महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. सोणोतिस्स नामं अकंसु. कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे कुटिकण्णोति पञ्ञायित्थ.

सो अनुक्कमेन वड्ढित्वा कुटुम्बं सण्ठपेन्तो आयस्मन्ते महाकच्चाने कुलघरं निस्साय पवत्तपब्बते विहरन्ते तस्स सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठाय तं चतूहि पच्चयेहि उपट्ठहि. सो अपरभागे संसारे सञ्जातसंवेगो थेरस्स सन्तिके पब्बजित्वा किच्छेन कसिरेन दसवग्गं सङ्घं सन्निपातेत्वा उपसम्पज्जित्वा कतिपयकालं थेरस्स सन्तिके वसित्वा, थेरं आपुच्छित्वा सत्थारं वन्दितुं सावत्थिं उपगतो, सत्थारा एकगन्धकुटियं वासं लभित्वा पच्चूससमये अज्झिट्ठो सोळसअट्ठकवग्गियानं उस्सारणेन साधुकारं दत्वा भासिताय ‘‘दिस्वा आदीनवं लोके’’ति (उदा. ४६; महाव. २५८) उदानगाथाय परियोसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.२६-३४) –

‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;

वसीसतसहस्सेहि, नगरं पाविसी तदा.

‘‘नगरं पविसन्तस्स, उपसन्तस्स तादिनो;

रतनानि पज्जोतिंसु, निग्घोसो आसि तावदे.

‘‘बुद्धस्स आनुभावेन, भेरी वज्जुमघट्टिता;

सयं वीणा पवज्जन्ति, बुद्धस्स पविसतो पुरं.

‘‘बुद्धसेट्ठं नमस्सामि, पदुमुत्तरमहामुनिं;

पाटिहीरञ्च पस्सित्वा, तत्थ चित्तं पसादयिं.

‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;

अचेतनापि तूरिया, सयमेव पवज्जरे.

‘‘सतसहस्सितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्ते पन पतिट्ठितो अत्तनो उपज्झायेन आचिक्खितनियामेन पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदा, धुवन्हानं, चम्मत्थरणं, गुणङ्गुणूपाहनं, चीवरविप्पवासोति पञ्च वरे याचित्वा ते सत्थु सन्तिका लभित्वा पुनदेव अत्तनो वसितट्ठानं गन्त्वा उपज्झायस्स तमत्थं आरोचेसि. अयमेत्थ सङ्खेपो. वित्थारो पन उदानट्ठकथायं आगतनयेन वेदितब्बो. अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०६) पन ‘‘उपसम्पन्नो हुत्वा अत्तनो उपज्झायस्स सन्तिके कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वुत्तं.

सो अपरभागे विमुत्तिसुखेन विहरन्तो अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –

३६५.

‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो;

सो च मे भगवा दिट्ठो, विहारे च सहावसिं.

३६६.

‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;

विहारकुसलो सत्था, विहारं पाविसी तदा.

३६७.

‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो;

सीहो सेलगुहायंव, पहीनभयभेरवो.

३६८.

‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;

सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.

३६९.

‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसं;

पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ उपसम्पदा च मे लद्धाति या सा किच्छेन दसवग्गं भिक्खुसङ्घं सन्निपातेत्वा अत्तना लद्धा उपसम्पदा. या च पन वरदानवसेन सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन सत्थारा अनुञ्ञाता उपसम्पदा, तदुभयं सन्धायाह. -सद्दो समुच्चयत्थो, तेन इतरेपि सत्थु सन्तिका लद्धवरे सङ्गण्हाति. विमुत्तो चम्हि अनासवोति अग्गमग्गेन सकलकिलेसवत्थुविमुत्तिया विमुत्तो च अम्हि. ततो एव कामासवादीहि अनासवो अम्हीति योजना. सो च मे भगवा दिट्ठोति यदत्थं अहं अवन्तिरट्ठतो सावत्थिं गतो, सो च भगवा मया अदिट्ठपुब्बो दिट्ठो. विहारे च सहावसिन्ति न केवलं तस्स भगवतो दस्सनमेव मया लद्धं, अथ खो विहारे सत्थु गन्धकुटियं सत्थारा कारणं सल्लक्खेत्वा वासेन्तेन सह अवसिं. ‘‘विहारेति विहारसमीपे’’ति केचि.

बहुदेव रत्तिन्ति पठमं यामं भिक्खूनं धम्मदेसनावसेन कम्मट्ठानसोधनवसेन च, मज्झिमं यामं देवानं ब्रह्मूनञ्च कङ्खच्छेदनवसेन भगवा बहुदेव रत्तिं अब्भोकासे अतिनामयि वीतिनामेसि. विहारकुसलोति दिब्बब्रह्मआनेञ्जअरियविहारेसु कुसलो. विहारं पाविसीति अतिवेलं निसज्जचङ्कमेहि उप्पन्नपरिस्समविनोदनत्थं गन्धकुटिं पाविसि.

सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसीति चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तेनाह ‘‘गोतमो सीहो सेलगुहायंव पहीनभयभेरवो’’ति. तत्थ गोतमोति भगवन्तं गोत्तेन कित्तेति. सीहो सेलगुहायंवाति सेलस्स पब्बतस्स गुहायं. यथा सीहो मिगराजा तेजुस्सदताय पहीनभयभेरवो दक्खिणेन पस्सेन पादे पादं अच्चाधाय सेय्यं कप्पेसि, एवं चित्तुत्रासलोमहंसनछम्भितत्तहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो गोतमो भगवा सेय्यं कप्पेसीति अत्थो.

ततोति पच्छा, सीहसेय्यं कप्पेत्वा ततो वुट्ठहित्वा ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति (उदा. ४६) सत्थारा अज्झेसितोति अत्थो. कल्याणवाक्करणोति सुन्दरवचीकरणो, लक्खणसम्पन्नवचनक्कमोति अत्थो. सोणो अभासि सद्धम्मन्ति सोळस अट्ठकवग्गियसुत्तानि सोणो कुटिकण्णो, बुद्धसेट्ठस्स सम्मासम्बुद्धस्स सम्मुखा, पच्चक्खतो अभासीति थेरो अत्तानमेव परं विय अवोच.

पञ्चक्खन्धे परिञ्ञायाति पञ्चुपादानक्खन्धे तीहिपि परिञ्ञाहि परिजानित्वा ते परिजानन्तोयेव, अञ्जसं अरियं अट्ठङ्गिकं मग्गं भावयित्वा, परमं सन्तिं निब्बानं पप्पुय्य पापुणित्वा ठितो अनासवो. ततो एव इदानि परिनिब्बिस्सति अनुपादिसेसनिब्बानवसेन निब्बायिस्सतीति.

सोणकुटिकण्णत्थेरगाथावण्णना निट्ठिता.

१२. कोसियत्थेरगाथावण्णना

योएव गरूनन्तिआदिका आयस्मतो कोसियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो उच्छुखण्डिकं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्ति, कोसियोतिस्स गोत्तवसेन नामं अकासि. सो विञ्ञुतं पत्तो आयस्मन्तं धम्मसेनापतिं अभिण्हं उपसङ्कमति, तस्स सन्तिके धम्मं सुणाति. सो तेन सासने पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.४४-४९) –

‘‘नगरे बन्धुमतिया, द्वारपालो अहोसहं;

अद्दसं विरजं बुद्धं, सब्बधम्मान पारगुं.

‘‘उच्छुखण्डिकमादाय बुद्धसेट्ठस्सदासहं;

पसन्नचित्तो सुमनो, विपस्सिस्स महेसिनो.

‘‘एकनवुतितो कप्पे, यं उच्छुमददिं तदा;

दुग्गतिं नाभिजानामि, उच्छुखण्डस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा गरुवासं सप्पुरिसूपनिस्सयञ्च पसंसन्तो –

३७०.

‘‘यो वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमं;

सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७१.

‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तं;

सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७२.

‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी;

असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७३.

‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी;

सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स.

३७४.

‘‘अत्थञ्च यो जानाति भासितस्स,

अत्थञ्च ञत्वान तथा करोति;

अत्थन्तरो नाम स होति पण्डितो,

ञत्वा च धम्मेसु विसेसि अस्सा’’ति. –

इमा पञ्च गाथा अभासि.

तत्थ योति खत्तियादीसु चतूसु परिसासु यो कोचि. वेति ब्यत्तं. गरूनन्ति सीलादिगरुगुणयुत्तानं पण्डितानं. वचनञ्ञूति तेसं अनुसासनीवचनं जानन्तो, यथानुसिट्ठं पटिपज्जमानो पटिपज्जित्वा च तस्स फलं जानन्तोति अत्थो. धीरोति धितिसम्पन्नो. वसे च तम्हि जनयेथ पेमन्ति तस्मिं गरूनं वचने ओवादे वसेय्य यथानुसिट्ठं पटिपज्जेय्य, पटिपज्जित्वा ‘‘इमिना वताहं ओवादेन इमं जातिआदिदुक्खं वीतिवत्तो’’ति तत्थ जनयेथ पेमं गारवं उप्पादेय्य. इदञ्हि द्वयं ‘‘गरूनं वचनञ्ञु धीरो’’ति पदद्वयेन वुत्तस्सेवत्थस्स पाकटकरणं. सोति यो गरूनं वचनञ्ञू धीरो, सो यथानुसिट्ठं पटिपत्तिया तत्थ भत्तिमा च नाम होति, जीवितहेतुपि तस्स अनतिक्कमनतो पण्डितो च नाम होति. ञत्वा च धम्मेसु विसेसि अस्साति तथा पटिपज्जन्तो च ताय एव पटिपत्तिया चतुन्नं अरियसच्चानं जाननहेतु लोकियलोकुत्तरधम्मेसु विज्जात्तयादिवसेन ‘‘तेविज्जो, छळभिञ्ञो, पटिसम्भिदापत्तो’’ति विसेसि विसेसवा सियाति अत्थो.

न्ति यं पुग्गलं पटिपत्तिया अन्तरायकरणतो ‘‘आपदा’’ति लद्धवोहारा सोतुण्हखुप्पिपासादिपाकटपरिस्सया चेव रागादिपटिच्छन्नपरिस्सया च उप्पतिता उप्पन्ना, उळारा बलवन्तोपि नक्खम्भयन्ते न किञ्चि चालेन्ति. कस्मा? पटिसङ्खयन्तन्ति पटिसङ्खायमानं पटिसङ्खानबले ठितन्ति अत्थो. सोति यो दळ्हतराहि आपदाहिपि अक्खम्भनीयो, सो थामवा धितिमा दळ्हपरक्कमो नाम होति. अनवसेससंकिलेसपक्खस्स अभिभवनकपञ्ञाबलसमङ्गिताय पण्डितो च नाम होति. तथाभूतो च ञत्वा च धम्मेसु विसेसि अस्साति तं वुत्तत्थमेव.

समुद्दोवठितोति समुद्दो विय ठितसभावो. यथा हि चतुरासीतियोजनसहस्सगम्भीरे सिनेरुपादसमीपे महासमुद्दो अट्ठहिपि दिसाहि उट्ठितेहि पकतिवातेहि अनिञ्जनतो ठितो अनेजो गम्भीरो च, एवं किलेसवातेहि तित्थियवादवातेहि च अकम्पनीयतो ठितो अनेजो. गम्भीरस्स अनुपचितञाणसम्भारेहि अलद्धगाधस्स निपुणस्स सुखुमस्स पटिच्चसमुप्पादादिअत्थस्स पटिविज्झनेन गम्भीरपञ्ञो निपुणत्थदस्सी. असंहारियो नाम च होति पण्डितो सो तादिसो पुग्गलो किलेसेहि देवपुत्तमारादीसु वा केनचि असंहारियताय असंहारियो नाम होति, यथावुत्तेन अत्थेन पण्डितो च नाम होति. सेसं वुत्तनयमेव.

बहुस्सुतोति परियत्तिबाहुसच्चवसेन बहुस्सुतो, सुत्तगेय्यादि बहुं सुतं एतस्साति बहुस्सुतो. तमेव धम्मं सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तमेव धारेतीति धम्मधरो च होति. धम्मस्स होति अनुधम्मचारीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थमञ्ञाय धम्ममञ्ञाय नवलोकुत्तरधम्मस्स अनुरूपं धम्मं पुब्बभागपटिपदासङ्खातं चतुपारिसुद्धिसीलधुतङ्गअसुभकम्मट्ठानादिभेदं चरति पटिपज्जतीति अनुधम्मचारी होति, ‘‘अज्ज अज्जेवा’’ति पटिवेधं आकङ्खन्तो विचरति. सो तादिसो नाम च होति पण्डितोति यो पुग्गलो यं गरुं निस्साय बहुस्सुतो धम्मधरो धम्मस्स च अनुधम्मचारी होति. सो च तादिसो तेन गरुना सदिसो पण्डितो नाम होति पटिपत्तिया सदिसभावतो. तथाभूतो पन सो ञत्वा च धम्मेसु विसेसि अस्स, तं वुत्तत्थंव.

अत्थञ्च यो जानाति भासितस्साति यो पुग्गलो सम्मासम्बुद्धेन भासितस्स परियत्तिधम्मस्स अत्थं जानाति. जानन्तो पन ‘‘इध सीलं वुत्तं, इध समाधि, इध पञ्ञा’’ति तत्थ तत्थ यथावुत्तं अत्थञ्च ञत्वान तथा करोति यथा सत्थारा अनुसिट्ठं, तथा पटिपज्जति. अत्थन्तरो नाम स होति पण्डितोति सो एवरूपो पुग्गलो अत्थन्तरो अत्थकारणा सीलादिअत्थजाननमत्तमेव उपनिस्सयं कत्वा पण्डितो होति. सेसं वुत्तनयमेव.

एत्थ च पठमगाथाय ‘‘यो वे गरून’’न्तिआदिना सद्धूपनिस्सयो विसेसभावो वुत्तो, दुतियगाथाय ‘‘यं आपदा’’ति आदिना वीरियूपनिस्सयो, ततियगाथाय ‘‘यो वे समुद्दोव ठितो’’तिआदिना समाधूपनिस्सयो, चतुत्थगाथाय ‘‘बहुस्सुतो’’तिआदिना सतूपनिस्सयो, पञ्चमगाथाय ‘‘अत्थञ्च यो जानाती’’तिआदिना पञ्ञूपनिस्सयो विसेसभावो वुत्तोति वेदितब्बो.

कोसियत्थेरगाथावण्णना निट्ठिता.

पञ्चकनिपातवण्णना निट्ठिता.