📜

१४. चुद्दसकनिपातो

१. खदिरवनियरेवतत्थेरगाथावण्णना

चुद्दसकनिपाते यदा अहन्तिआदिका आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा. का उप्पत्ति? कामञ्चिमस्स थेरस्स गाथा हेट्ठा एककनिपाते (थेरगा. अट्ठ. १. खदिरवनियत्थेरगाथावण्णना) आगता. तत्थ पनस्स अत्तनो भागिनेय्येसु सतिजननमत्तं दस्सितन्ति तस्सा एककनिपाते सङ्गहो कतो. इमा पन थेरस्स पब्बजितकालतो पट्ठाय याव परिनिब्बाना पटिपत्तिपकासिता गाथा इमस्मिं चुद्दसकनिपाते सङ्गहं आरोपिता. तत्थ अट्ठुप्पत्ति हेट्ठा वुत्तायेव. अयं पन विसेसो – थेरो किर अरहत्तं पत्वा कालेन कालं सत्थु धम्मसेनापतिप्पभूतीनं महाथेरानञ्च उपट्ठानं गन्त्वा कतिपाहमेव तत्थ वसित्वा खदिरवनमेव पच्चागन्त्वा फलसमापत्तिसुखेन ब्रह्मविहारेहि च वीतिनामेति. एवं गच्छन्ते काले जिण्णो वुड्ढो वयो अनुप्पत्तो अहोसि. सो एकदिवसं बुद्धुपट्ठानं गच्छन्तो अन्तरामग्गे सावत्थिया अविदूरे अरञ्ञे वसि. तेन च समयेन चोरा नगरे कतकम्मा आरक्खमनुस्सेहि अनुबन्धा पलायन्ता थेरस्स समीपे गहितभण्डं छड्डेत्वा पलायिंसु. मनुस्सा अनुधावन्ता थेरस्स समीपे भण्डं दिस्वा थेरं बन्धित्वा ‘‘चोरो’’ति सञ्ञाय गहेत्वा रञ्ञो दस्सेसुं, ‘‘अयं, देव, चोरो’’ति. राजा थेरं मुञ्चापेत्वा, ‘‘किं, भन्ते, तुम्हेहि इदं चोरिककम्मं कतं वा, नो वा’’ति पुच्छि. थेरो किञ्चापि जातितो पट्ठाय अत्तना तादिसं न कतपुब्बं, तं पब्बजिततो पट्ठाय पन अकतभावस्स, सब्बसो किलेसानं समुच्छिन्नत्ता तादिसस्स करणे अभब्बताय पकासनत्थं समीपे ठितानं भिक्खूनं रञ्ञो च धम्मं देसेन्तो –

६४५.

‘‘यदा अहं पब्बजितो, अगारस्मानगारियं;

नाभिजानामि सङ्कप्पं, अनरियं दोससंहितं.

६४६.

‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;

सङ्कप्पं नाभिजानामि, इमस्मिं दीघमन्तरे.

६४७.

‘‘मेत्तञ्च अभिजानामि, अप्पमाणं सुभावितं;

अनुपुब्बं परिचितं, यथा बुद्धेन देसितं.

६४८.

‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको;

मेत्तचित्तञ्च भावेमि, अब्यापज्जरतो सदा.

६४९.

‘‘असंहीरं असंकुप्पं, चित्तं आमोदयामहं;

ब्रह्मविहारं भावेमि, अकापुरिससेवितं.

६५०.

‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;

अरियेन तुण्हीभावेन, उपेतो होति तावदे.

६५१.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.

६५२.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.

६५३.

‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा.

६५४.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

६५५.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो.

६५६.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, भवनेत्ति समूहता.

६५७.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

६५८.

‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी;

हन्दाहं परिनिब्बिस्सं विप्पमुत्तोम्हि सब्बधी’’ति. – इमा गाथा अभासि;

तत्थायं अपुब्बपदवण्णना इमस्मिं दीघमन्तरेति, यदा अहं पब्बजितोम्हि, ततो पट्ठाय अयञ्च मे चरिमकालो, एतस्मिं दीघमन्तरे काले ‘‘इदं मय्हं होतू’’ति अभिज्झावसेन वा, ‘‘इमे सत्ता हञ्ञन्तू’’तिआदिना ब्यापादवसेन वा अनरियं दोससंहितं सङ्कप्पं नाभिजानामीति योजना.

मेत्तञ्चअभिजानामीति, मिज्जति सिनिय्हति एतायाति मेत्ता, अब्यापादो. मेत्ता एतिस्सा अत्थीति मेत्ता, मेत्ताभावना मेत्ताब्रह्मविहारो, तं मेत्तं. च-सद्देन करुणं मुदितं उपेक्खञ्चाति इतरब्रह्मविहारे सङ्गण्हाति. अभिजानामीति, अभिमुखतो जानामि. अधिगतञ्हि झानं पच्चवेक्खतो पच्चवेक्खणञाणस्स अभिमुखं होति. कीदिसन्ति आह ‘‘अप्पमाण’’न्तिआदि. तञ्हि यथा बुद्धेन भगवता देसितं, तथा अनोदिस्सकफरणवसेन अपरिमाणसत्तारम्मणताय अप्पमाणं. पगुणबलवभावापादनेन सुट्ठु भावितत्ता सुभावितं. पठमं मेत्ता, ततो करुणा, ततो मुदिता, पच्छा उपेक्खाति एवं अनुपुब्बं अनुक्कमेन परिचितं आसेवितं, बहुलीकतं अभिजानामीति योजना.

सब्बेसं सत्तानं मित्तो, सब्बे वा ते मय्हं मित्ताति सब्बमित्तो. मेत्तञ्हि भावेन्तो सत्तानं पियो होति. सब्बसखोति, एत्थापि एसेव नयो. सब्बभूतानुकम्पकोति, सब्बसत्तानं अनुग्गण्हनको. मेत्तचित्तञ्च भावेमीति, मेत्ताय सहितं सम्पयुत्तं चित्तं विसेसतो भावेमि, वड्ढेमि, पकासेमि वा अकथेन्तेपि भावनाय उक्कंसगतभावतो. ‘‘मेत्तं चित्तञ्च भावेमी’’ति वा पाठो. तस्सत्थो हेट्ठा वुत्तनयोव. अब्यापज्जरतोति, अब्यापज्जे सत्तानं हितूपसंहारे अभिरतो. सदाति, सब्बकालं, तेन तत्थ सातच्चकिरियं दस्सेति.

असंहीरन्ति न संहीरं, आसन्नपच्चत्थिकेन रागेन अनाकड्ढनियं. असंकुप्पन्ति न कुप्पं, दूरपच्चत्थिकेन ब्यापादेन अकोपियं, एवंभूतं कत्वा मम मेत्तचित्तं आमोदयामि अभिप्पमोदयामि ब्रह्मविहारं भावेमि. अकापुरिससेवितन्ति, कापुरिसेहि नीचजनेहि असेवितं, अकापुरिसेहि वा अरियेहि बुद्धादीहि सेवितं ब्रह्मं सेट्ठं निद्दोसं मेत्तादिविहारं भावेमि वड्ढेमीति अत्थो.

एवं अत्तुद्देसवसेन पञ्चहि गाथाहि अत्तनो पटिपत्तिं दस्सेत्वा इदानि तं अञ्ञापदेसेन दस्सेन्तो ‘‘अवितक्क’’न्तिआदिना चतस्सो गाथा अभासि. तत्थ अवितक्कं समापन्नोति, वितक्कविरहितं दुतियादिझानं समापन्नो, एतेन थेरो ब्रह्मविहारभावनाय अञ्ञापदेसेन अत्तना दुतियादिझानाधिगममाह. यस्मा पनायं थेरो तमेव झानं पादकं कत्वा विपस्सनं वड्ढेत्वा एकासनेनेव अरहत्तं गण्हि, तस्मा तमत्थं अञ्ञापदेसेनेव दस्सेन्तो ‘‘अवितक्कं समापन्नो’’ति वत्वा ‘‘सम्मासम्बुद्धसावको. अरियेन तुण्हीभावेन, उपेतो होति तावदे’’ति आह. तत्थ वचीसङ्खाराभावतो अवितक्काविचारा समापत्ति ‘‘अरियो तुण्हीभावो’’ति वदन्ति. ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति (म. नि. १.२७३) पन वचनतो या काचि समापत्ति अरियो तुण्हीभावो नाम. इध पन चतुत्थज्झानिका अग्गफलसमापत्ति अधिप्पेता.

इदानि तस्साधिगतत्ता लोकधम्मेहि अकम्पनीयतं उपमाय पकासेन्तो ‘‘यथापि पब्बतो’’ति गाथमाह. तत्थ यथापि पब्बतो सेलोति, यथा सिलामयो एकघनसेलो पब्बतो, न पंसुपब्बतो न मिस्सकपब्बतोति अत्थो. अचलो सुप्पतिट्ठितोति, सुट्ठु पतिट्ठितमूलो पकतिवातेहि अचलो अकम्पनीयो होति, तस्मा अरहत्तं निब्बानञ्च एवं मोहक्खया भिक्खु, पब्बतोव न वेधतीति मोहस्स अनवसेसप्पहाना, मोहमूलकत्ता च सब्बाकुसलानं पहीनसब्बाकुसलो भिक्खु यथा सो पब्बतो पकतिवातेहि, एवं लोकधम्मेहि न वेधति न कम्पति, मोहक्खयोति वा यस्मा अरहत्तं निब्बानञ्च वुच्चति , तस्मा मोहक्खयाति मोहक्खयस्स हेतु निब्बानस्स अरहत्तस्स च अधिगतत्ता चतूसु अरियसच्चेसु सुप्पतिट्ठितो असमापन्नकालेपि पब्बतो विय न वेधति, पगेव समापन्नकालेति अधिप्पायो.

इदानि पापं नामेतं असुचिसीलो एव समाचरति, न च सुचिसीलो, सुचिसीलस्स पन तं अणुमत्तम्पि भारियं हुत्वा उपट्ठातीति दस्सेन्तो ‘‘अनङ्गणस्सा’’तिआदिगाथमाह . तस्सत्थो – रागादिअङ्गणाभावतो अनङ्गणस्स सब्बकालं सुचिअनवज्जधम्मे एव गवेसन्तस्स सप्पुरिसस्स वालग्गमत्तं केसग्गमत्तं पापस्स लेसमत्तम्पि सकलं लोकधातुं फरित्वा ठितं अब्भमत्तं हुत्वा उपट्ठाति, तस्मा न एवरूपे कम्मे मादिसा आसङ्कितब्बाति अधिप्पायो.

यस्मा निक्किलेसेसुपि अन्धबाला एवरूपे अपवादे समुट्ठापेन्ति, तस्मा अत्थकामेहि सक्कच्चं अत्ता रक्खितब्बोति ओवादं देन्तो ‘‘नगरं यथा’’तिआदिगाथमाह. तस्सत्थो – यथा पन पच्चन्तनगरवासीहि मनुस्सेहि पच्चन्तं नगरं द्वारपाकारादीनि थिरानि करोन्तेहि सअन्तरं, उद्दापपरिखादीनि थिरानि करोन्तेहि सबाहिरन्ति सन्तरबाहिरं गुत्तं करीयति, एवं तुम्हेहिपि सतिं उपट्ठपेत्वा अज्झत्तिकानि छ द्वारानि पिदहित्वा द्वाररक्खितं सतिं अविस्सज्जेत्वा यथा गय्हमानानि बाहिरानि छ आयतनानि अज्झत्तिकानि उपघाताय संवत्तन्ति, तथा अग्गहणेन तानिपि थिरानि कत्वा तेसं अप्पवेसाय द्वाररक्खितं सतिं अप्पहाय विचरन्ता अत्तानं गोपेथ. कस्मा? खणो वो मा उपच्चगा. यो हि एवं अत्तानं न गोपेति, तं पुग्गलं बुद्धुप्पादक्खणो, मनुस्सत्तभावक्खणो, मज्झिमदेसे उप्पत्तिक्खणो, सम्मादिट्ठिया पटिलद्धक्खणो, छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि अयं खणो अतिक्कमति, सो खणो तुम्हे मा अतिक्कमतूति.

एवं थेरो इमाय गाथाय सराजिकं परिसं भिक्खू च ओवदित्वा पुन मरणे जीविते च अत्तनो समचित्ततं कतकिच्चतञ्च पकासेन्तो ‘‘नाभिनन्दामि मरण’’न्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव (थेरगा. अट्ठ. २.६०७).

एवं पन वत्वा अत्तनो परिनिब्बानकालं उपट्ठितं दिस्वा सङ्खेपेनेव नेसं ओवादं दत्वा परिनिब्बानं पवेदेन्तो ओसानगाथमाह. तत्थ सम्पादेथप्पमादेनाति सम्पादेतब्बं दानसीलादिं अप्पमादेन सम्पादेथ, दिट्ठधम्मिकसम्परायिकपभेदे गहट्ठवत्ते सीलानुरक्खणे समथअनुयोगे विपस्सनाभावनाय च अप्पमत्ता होथ. एसा मे अनुसासनीति दानसीलादीसु न पमज्जथाति एसा मम अनुसिट्ठि ओवादो.

एवं सिखापत्तं परहितपटिपत्तिं दीपेत्वा अत्तहितपटिपत्तियापि मत्थकं गण्हन्तो ‘‘हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति आह. तत्थ विप्पमुत्तोम्हि सब्बधीति सब्बसो किलेसेहि भवेहि च विप्पमुत्तो अम्हि, तस्मा एकंसेन परिनिब्बायिस्सामीति.

एवं पन वत्वा आकासे पल्लङ्केन निसिन्नो तेजोधातुं समापज्जित्वा पज्जलन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

खदिरवनियरेवतत्थेरगाथावण्णना निट्ठिता.

२. गोदत्तत्थेरगाथावण्णना

यथापि भद्दोतिआदिका आयस्मतो गोदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्तो. गोदत्तोति नामेन वयप्पत्तो पितरि कालङ्कते कुटुम्बं सण्ठपेन्तो पञ्चहि सकटसतेहि भण्डं आदाय अपरापरं सञ्चरित्वा वाणिज्जेन जीविकं कप्पेति यथाविभवं पुञ्ञानिपि करोति. सो एकदिवसं अन्तरामग्गे धुरे युत्तगोणे वहितुं असक्कोन्ते पतिते मनुस्सेसु तं वुट्ठापेतुं असक्कोन्तेसु सयमेव गन्त्वा तं नङ्गुट्ठे गाळ्हं विज्झि. गोणो ‘‘अयं असप्पुरिसो मम बलाबलं अजानन्तो गाळ्हं विज्झती’’ति कुद्धो मनुस्सवाचाय, ‘‘भो गोदत्त, अहं एत्तकं कालं अत्तनो बलं अनिगुहन्तो तुय्हं भारं वहिं, अज्ज पन असमत्थभावेन पतितं मं अतिविय बाधसि, होतु, इतो चवित्वा निब्बत्तनिब्बत्तट्ठाने तं बाधेतुं समत्थो पटिसत्तु भवेय्य’’न्ति पत्थनानुरूपेन अक्कोसि. तं सुत्वा गोदत्तो ‘‘एवं नाम सत्ते बाधेत्वा किं इमाय जीविकाया’’ति संवेगजातो सब्बं विभवं पहाय अञ्ञतरस्स महाथेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अरियगणानं लोकधम्मे आरब्भ धम्मं कथेन्तो –

६५९.

‘‘यथापि भद्दो आजञ्ञो, धुरे युत्तो धुरस्सहो;

मथितो अतिभारेन, संयुगं नातिवत्तति.

६६०.

‘‘एवं पञ्ञाय ये तित्ता, समुद्दो वारिना यथा;

न परे अतिमञ्ञन्ति, अरियधम्मोव पाणिनं.

६६१.

‘‘काले कालवसं पत्ता, भवाभववसं गता;

नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा.

६६२.

‘‘उन्नता सुखधम्मेन, दुक्खधम्मेन चोनता;

द्वयेन बाला हञ्ञन्ति, यथाभूतं अदस्सिनो.

६६३.

‘‘ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगू;

ठिता ते इन्दखीलोव, न ते उन्नतओनता.

६६४.

‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया;

न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि च.

६६५.

‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे;

सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता.

६६६.

‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको;

अलाभो धम्मिको सेय्यो, यञ्चे लाभो अधम्मिको.

६६७.

‘‘यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो;

अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं.

६६८.

‘‘दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;

गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.

६६९.

‘‘सुखञ्च काममयिकं, दुक्खञ्च पविवेकियं;

पविवेकदुक्खं सेय्यो, यञ्चे काममयं सुखं.

६७०.

‘‘जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यं;

मरणं धम्मिकं सेय्यो, यञ्चे जीवे अधम्मिकं.

६७१.

‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे;

चरन्ति लोके असिता, नत्थि तेसं पियापियं.

६७२.

‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च;

पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति. – इमा गाथा अभासि;

तत्थ आजञ्ञोति, उसभाजानीयो. धुरे युत्तोति, सकटधुरे योजितो. धुरस्सहोति, धुरवाहो. गाथासुखत्थञ्चेत्थ द्विसकारतो निद्देसो कतो, सकटभारं वहितुं समत्थोति अत्थो. मथितो अतिभारेनाति, अतिभारेन गरुभारेन पीळितो. ‘‘मद्दितो’’तिपि पाळि, सो एवत्थो. संयुगन्ति, अत्तनो खन्धे ठपितं युगं नातिवत्तति न अतिक्कामेति, सम्मा यो उद्धरित्वा धुरं छड्डेत्वा न तिट्ठति. एवन्ति यथा सो धोरय्हो अत्तनो भद्राजानीयताय अत्तनो धीरवीरताय अत्तनो भारं नातिवत्तति न परिच्चजति, एवं ये वारिना विय महासमुद्दो लोकियलोकुत्तराय पञ्ञाय तित्ता धाता परिपुण्णा, ते परे निहीनपञ्ञे न अतिमञ्ञन्ति, न परिभवन्ति. तत्थ कारणमाह ‘‘अरियधम्मोव पाणिन’’न्ति, पाणिनं सत्तेसु अयं अरियानं धम्मो यदिदं तेसं पञ्ञाय पारिपूरिं गतत्ता लाभादिना अत्तानुक्कंसनं विय अलाभादिना परेसं अवम्भनं.

एवं पञ्ञापारिपूरिया अरियानं सुखविहारं दस्सेत्वा तदभावतो अनरियानं दुक्खविहारं दस्सेतुं ‘‘काले’’तिआदि वुत्तं. तत्थ कालेति लाभालाभादिना समङ्गीभूतकाले. कालवसं पत्ताति लाभादिकालस्स च वसं उपगता, लाभादिना सोमनस्सिता अलाभादिना च दोमनस्सिताति अत्थो. भवाभववसं गताति भवस्स अभवस्स च वसं उपगता वुद्धिहानियो अनुवत्तन्ता ते. नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवाति ते नरा ‘‘माणवा’’ति लद्धनामा सत्ता लाभालाभादिवसेन वुद्धिहानिवसेन अनुरोधपटिविरोधं आपन्ना इधलोके सोचन्ति, परलोके च निरयादिदुक्खं गच्छन्ति पापुणन्तीति अत्थो.

‘‘उन्नता’’तिआदिनापि लोकधम्मवसेन सत्तानं अनत्थप्पत्तिमेव दस्सेति. तत्थ उन्नता सुखधम्मेनाति सुखहेतुना सुखपच्चयेन भोगसम्पत्तिआदिना उन्नतिं गता, भोगमदादिना मत्ताति अत्थो. दुक्खधम्मेन चोनताति दुक्खहेतुना दुक्खपच्चयेन भोगविपत्तिआदिना निहीनतं गता दालिद्दियादिना कापञ्ञतं पत्ता. द्वयेनाति यथावुत्तेन उन्नतिओनतिद्वयेन लाभालाभादिद्वयेन वा बालपुथुज्जना हञ्ञन्ति, अनुरोधपटिविरोधवसेन विबाधीयन्ति पीळियन्ति. कस्मा? यथाभूतं अदस्सिनो यस्मा ते धम्मसभावं याथावतो नब्भञ्ञंसु, परिञ्ञातक्खन्धा पहीनकिलेसा च न होन्ति, तस्माति अत्थो. ‘‘यथाभूतं अदस्सना’’तिपि पठन्ति, अदस्सनहेतूति अत्थो. ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगूति ये पन अरिया दुक्खवेदनाय सुखवेदनाय मज्झत्ततावेदनाय च तप्पटिबद्धं छन्दरागभूतं सिब्बिनिं तण्हं अग्गमग्गाधिगमेन अच्चगू अतिक्कमिंसु, ते इन्दखीलो विय वातेहि लोकधम्मेहि असम्पकम्पिया ठिता, न ते उन्नतओनता, कदाचिपि उन्नता वा ओनता वा न होन्ति सब्बसो अनुनयपटिघाभावतो.

एवं वेदनाधिट्ठानं अरहतो अनुपलेपं दस्सेत्वा इदानि लोकधम्मे विभजित्वा सब्बत्थकमेवस्स अनुपलेपं दस्सेन्तो ‘‘न हेवा’’तिआदिमाह. तत्थ लाभेति चीवरादीनं पच्चयानं पटिलाभे. अलाभेति तेसंयेव अप्पटिलाभे अपगमे. न यसेति परिवारहानियं अकित्तियञ्च. कित्तियाति परम्मुखा कित्तने पत्थटयसतायं. निन्दायन्ति सम्मुखा गरहायं. पसंसायन्ति, पच्चक्खतो गुणाभित्थवने. दुक्खेति दुक्खे उप्पन्ने. सुखेति एत्थापि एसेव नयो.

सब्बत्थाति सब्बस्मिं यथावुत्ते अट्ठविधेपि लोकधम्मे, सब्बत्थ वा रूपादिके विसये ते खीणासवा न लिम्पन्ति सब्बसो पहीनकिलेसत्ता. यथा किं? उदबिन्दुव पोक्खरे यथा कमलदले जलबिन्दु अल्लीयित्वा ठितम्पि तेन न लिम्पति, जलबिन्दुना च कमलदलं, अञ्ञदत्थु विसंसट्ठमेव, एवमेतेपि उपट्ठिते लाभादिके, आपाथगते रूपादिआरम्मणे च विसंसट्ठा एवं. ततो एव धीरा पण्डिता सब्बत्थ लाभादीसु ञाणमुखेन पियनिमित्तानं सोकादीनञ्च अभावतो सुखिता लाभादीहि च अनभिभवनीयतो सब्बत्थ अपराजिताव होन्ति.

इदानि लाभालाभादीसु सेय्यं निद्धारेत्वा दस्सेन्तो ‘‘धम्मेना’’तिआदिमाह. तत्थ धम्मेन च अलाभो योति यो धम्मं रक्खन्तस्स तंनिमित्तं अलाभो लाभाभावो, लाभहानि. यो च लाभो अधम्मिको अधम्मेन अञ्ञायेन बुद्धपटिकुट्ठेन विधिना उप्पन्नो, तेसु द्वीसु अलाभो धम्मिको धम्मावहो सेय्यो, यादिसं लाभं परिवज्जन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तादिसो अलाभो पासंसतरो अत्थावहो. यञ्चे लाभो अधम्मिकोति यो लाभो अधम्मेन उप्पन्नो, सो न सेय्योति अधिप्पायो.

यसोच अप्पबुद्धीनं, विञ्ञूनं अयसो च योति यो अप्पबुद्धीनं दुप्पञ्ञानं वसेन पुग्गलस्स यसो लब्भति, यो च विञ्ञूनं पण्डितानं वसेन अयसो यसहानि. इमेसु द्वीसु अयसोव सेय्यो विञ्ञूनं. ते हिस्स यथा अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवं यसहानिं इच्छेय्युं, तथा च भब्बजातिको तं अगुणं पहाय गुणे पतिट्ठेय्य. न यसो अप्पबुद्धीनन्ति दुप्पञ्ञानं वसेन यसो सेय्यो होति, ते हि अभूतगुणाभिब्याहारवसेनापि नं उप्पादेय्युं, सो चस्स इध चेव विञ्ञूगरहादिना सम्पराये च दुग्गतियं दुक्खपरिक्किलेसादिना अनत्थावहो. तेनाह भगवा – ‘‘लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो’’ति (सु. नि. ४४०) ‘‘सक्कारो कापुरिसं हन्ती’’ति (चूळव. ३३५; अ. नि. ४.६८) च.

दुम्मेधेहीति, निप्पञ्ञेहि. यञ्चे बालप्पसंसनाति बालेहि अविद्दसूहि या नाम पसंसना.

काममयिकन्ति वत्थुकाममयं, कामगुणे पटिच्च उप्पन्नं. दुक्खञ्च पविवेकियन्ति पविवेकतो निब्बत्तं कायकिलमथवसेन पवत्तं विसमासनुपतापादिहेतुकं कायिकं दुक्खं, तं पन निरामिसविवट्टूपनिस्सयताय विञ्ञूनं पासंसा. तेन वुत्तं ‘‘पविवेकदुक्खं सेय्यो’’ति.

जीवितञ्चअधम्मेनाति अधम्मेन जीविककप्पनं जीवितहेतु अधम्मचरणं. धम्मेन मरणं नाम ‘‘इमं नाम पापं अकरोन्तं तं मारेस्सामी’’ति केनचि वुत्ते मारेन्तेपि तस्मिं पापं अकत्वा धम्मं अविकोपेन्तस्स धम्महेतुमरणं धम्मिकं सेय्योति तादिसं मरणं धम्मतो अनपेतत्ता धम्मिकं सग्गसम्पापनतो निब्बानुपनिस्सयतो च विञ्ञूनं पासंसतरं. तथा हि वुत्तं –

‘‘चजे धनं अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो;

अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’ति. (जा. २.२१.४७०);

यञ्चे जीवे अधम्मिकन्ति पुरिसो यं धम्मतो अपेतं जीविकं जीवेय्य, तं न सेवेय्य विञ्ञूहि गरहितत्ता अपायसम्पापनतो चाति अधिप्पायो.

इदानि यथावुत्तं खीणासवानं अनुपलेपं कारणतो दस्सेन्तो ‘‘कामकोपपहीना’’तिआदिगाथमाह.

तत्थ कामकोपपहीनाति अरियमग्गेन सब्बसोव पहीना अनुरोधपटिविरोधा. सन्तचित्ता भवाभवेति खुद्दके चेव महन्ते च भवे अनवसेसपहीनकिलेसपरिळाहताय वूपसन्तचित्ता. लोकेति खन्धादिलोके. असिताति तण्हादिट्ठिनिस्सयवसेन अनिस्सिता. नत्थि तेसं पियापियन्ति तेसं खीणासवानं कत्थचि लाभादिके रूपादिविसये च पियं वा अपियं वा नत्थि, तंनिमित्तानं किलेसानं सब्बसो समुच्छिन्नत्ता.

इदानि याय भावनाय ते एवरूपा जाता, तं दस्सेत्वा अनुपादिसेसाय निब्बानधातुया देसनाय कूटं गण्हन्तो ‘‘भावयित्वाना’’ति ओसानगाथमाह. तत्थ पप्पुय्याति, पापुणित्वा. सेसं हेट्ठा वुत्तनयमेव. इमा एव च गाथा थेरस्स अञ्ञाब्याकरणापि अहेसुं.

गोदत्तत्थेरगाथावण्णना निट्ठिता.

चुद्दसकनिपातवण्णना निट्ठिता.