📜

१५. सोळसकनिपातो

१. अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना

सोळसकनिपाते एस भिय्योतिआदिका आयस्मतो अञ्ञासिकोण्डञ्ञत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं अत्तनो सासने पठमं पटिविद्धधम्मरत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सतसहस्सभिक्खुपरिवारस्स सत्थुनो सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा भाविनिं सम्पत्तिं ब्याकासि. सो यावजीवं पुञ्ञानि कत्वा सत्थरि परिनिब्बुते चेतिये पतिट्ठापियमाने अन्तोचेतिये रतनघरं कारेसि, चेतियं परिवारेत्वा सहस्सरतनग्घियानि च कारेसि.

सो एवं पुञ्ञानि कत्वा, ततो चवित्वा, देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले महाकालो नाम कुटुम्बिको हुत्वा अट्ठकरीसमत्ते खेत्ते सालिगब्भं फालेत्वा, गहितसालितण्डुलेहि असम्भिन्नखीरपायासं सम्पादेत्वा, तत्थ मधुसप्पिसक्करादयो पक्खिपित्वा, बुद्धप्पमुखस्स सङ्घस्स अदासि. सालिगब्भं फालेत्वा गहितगहितट्ठानं पुन पूरति, पुथुककाले पुथुकग्गं नाम अदासि. लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादिकरणे कलापग्गं, खलग्गं, भण्डग्गं, मिनग्गं, कोट्ठग्गन्ति; एवं एकसस्से नव वारे अग्गदानं नाम अदासि. तम्पि सस्सं अतिरेकतरं सम्पन्नं अहोसि.

एवं यावजीवं पुञ्ञानि कत्वा, ततो चुतो देवलोके निब्बत्तित्वा देवेसु च मनुस्सेसु च संसरन्तो, अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति. तस्स कोण्डञ्ञोति गोत्ततो आगतं नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा लक्खणमन्तेसु च पारं अगमासि. तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरतो चवित्वा कपिलवत्थुपुरे सुद्धोदनमहाराजस्स गेहे निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठुत्तरसतेसु ब्राह्मणेसु उपनीतेसु ये अट्ठ ब्राह्मणा लक्खणपरिग्गहणत्थं महातलं उपनीता. सो तेसु सब्बनवको हुत्वा, महापुरिसस्स लक्खणनिप्फत्तिं दिस्वा, ‘‘एकंसेन अयं बुद्धो भविस्सती’’ति निट्ठं गन्त्वा महासत्तस्स अभिनिक्खमनं उदिक्खन्तो विचरति.

बोधिसत्तोपि खो महता परिवारेन वड्ढमानो अनुक्कमेन वुद्धिप्पत्तो ञाणपरिपाकं गन्त्वा एकूनतिंसतिमे वस्से महाभिनिक्खमनं निक्खमन्तो अनोमानदीतीरे पब्बजित्वा अनुक्कमेन उरुवेलं गन्त्वा पधानं पदहि. तदा कोण्डञ्ञो माणवो महासत्तस्स पब्बजितभावं सुत्वा, लक्खणपरिग्गाहकब्राह्मणानं पुत्तेहि वप्पमाणवादीहि सद्धिं अत्तपञ्चमो पब्बजित्वा, अनुक्कमेन बोधिसत्तस्स सन्तिकं उपसङ्कमित्वा, छब्बस्सानि तं उपट्ठहन्तो तस्स ओळारिकाहारपरिभोगेन निब्बिन्नो अपक्कमित्वा इसिपतनं अगमासि. अथ खो बोधिसत्तो ओळारिकाहारपरिभोगेन लद्धकायबलो वेसाखपुण्णमायं बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा, अभिसम्बुद्धो हुत्वा, सत्तसत्ताहं बोधिमण्डेयेव वीतिनामेत्वा, पञ्चवग्गियानं ञाणपरिपाकं ञत्वा, आसाळ्हीपुण्णमायं इसिपतनं गन्त्वा, तेसं धम्मचक्कपवत्तनसुत्तन्तं (महाव. १३ आदयो; सं. नि. ५.१०८१) देसेसि. देसनापरियोसाने कोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. अथ पञ्चमियं पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव. २०; सं. नि. ३.५९) अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१.५९६-६१२) –

‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं;

बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं.

‘‘यावता बोधिया मूले, यक्खा सब्बे समागता;

सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता.

‘‘सब्बे देवा तुट्ठमना, आकासे सञ्चरन्ति ते;

बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो.

‘‘तेसं हासपरेतानं, महानादो अवत्तथ;

किलेसे झापयिस्साम, सम्मासम्बुद्धसासने.

‘‘देवानं गिरमञ्ञाय, वाचासभिमुदीरिहं;

हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं.

‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;

देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं;

इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं.

‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘तिंसकप्पसहस्सानि, देवरज्जं करिस्सति;

सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति.

‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति;

सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति.

‘‘ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति;

कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति.

‘‘निक्खन्तेनानुपब्बजिं, पधानं सुकतं मया;

किलेसे झापनत्थाय, पब्बजिं, अनगारियं.

‘‘अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके;

इसिनामे मिगारञ्ञे, अमतभेरिमाहनि.

‘‘सो दानि पत्तो अमतं, सन्तिपदमनुत्तरं;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था अपरभागे जेतवनमहाविहारे भिक्खुसङ्घमज्झे पञ्ञत्तवरबुद्धासने निसिन्नो पठमं पटिविद्धधम्मभावं दीपेन्तो, ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्ञूनं यदिदं अञ्ञासिकोण्डञ्ञो’’ति (अ. नि. १.१८८) एतदग्गे ठपेसि. सो द्वीहि अग्गसावकेहि अत्तनि करीयमानं परमनिपच्चकारं गामन्तसेनासने आकिण्णविहारञ्च परिहरितुकामो, विवेकाभिरतिया विहरितुकामो च अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं पटिसन्थारकरणम्पि पपञ्चं मञ्ञमानो सत्थारं आपुच्छित्वा हिमवन्तं पविसित्वा छद्दन्तेहि नागेहि उपट्ठियमानो छद्दन्तदहतीरे द्वादस वस्सानि वसि. एवं तत्थ वसन्तं थेरं एकदिवसं सक्को देवराजा उपसङ्कमित्वा वन्दित्वा ठितो एवमाह – ‘‘साधु मे, भन्ते, अय्यो धम्मं देसेतू’’ति. थेरो तस्स चतुसच्चगब्भं तिलक्खणाहतं सुञ्ञतपटिसंयुत्तं नानानयविचित्तं अमतोगधं बुद्धलीलाय धम्मं देसेसि. तं सुत्वा सक्को अत्तनो पसादं पवेदेन्तो –

६७३.

‘‘एस भिय्यो पसीदामि, सुत्वा धम्मं महारसं;

विरागो देसितो धम्मो, अनुपादाय सब्बसो’’ति. – पठमं गाथमाह;

तत्थ एस भिय्यो पसीदामि, सुत्वा धम्मं महारसन्ति यदिपि अनेकवारं सत्थु सन्तिके धम्मं सुत्वा तत्थ अभिप्पसन्नो. इदानि पन तुम्हेहि कथितं नानानयविचित्तताय असेचनकताय च महारसं धम्मं सुत्वा एसो अहं ततो भिय्यो पसीदामि. विरागो देसितो धम्मो, अनुपादाय सब्बसोति सब्बसंकिलेसतो सब्बसङ्खारतो च विरज्जनतो विरागजननतो विरागो. ततो एव रूपादीसु कञ्चि धम्मं अनुपादाय अग्गहेत्वा विमुत्तिसाधनवसेन पवत्तत्ता सब्बसो अनुपादाय देसितो.

एवं सक्को देवराजा थेरस्स देसनं थोमेत्वा थेरं अभिवादेत्वा सकट्ठानमेव गतो. अथेकदिवसं थेरो मिच्छावितक्केहि अभिभुय्यमानानं एकच्चानं पुथुज्जनानं चित्ताचारं दिस्वा तप्पटिपक्खभूतञ्चस्स अनुक्कमं अनुस्सरित्वा, अत्तनो च सब्बसो ततो विनिवत्तितमानसतं आवज्जेत्वा तदत्थं दीपेत्वा –

६७४.

‘‘बहूनि लोके चित्रानि, अस्मिं पथविमण्डले;

मथेन्ति मञ्ञे सङ्कप्पं, सुभं रागूपसंहितं.

६७५.

‘‘रजमुहतञ्च वातेन, यथा मेघोपसम्मये;

एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सती’’ति. – द्वे गाथा अभासि;

तत्थ बहूनि लोके चित्रानीति रूपादिवसेन तत्थापि नीलपीतादिवसेन इत्थिपुरिसादिवसेन च अनेकानि लोके चित्तविचित्तानि आरम्मणजातानि. अस्मिं पथविमण्डलेति पच्चक्खभूतं मनुस्सलोकं सन्धाय वदति. मथेन्ति मञ्ञे सङ्कप्पन्ति तज्जं पुरिसवायामसहितं अरणिसहितं विय अग्गिं अयोनिसोमनसिकाराभिसङ्खातानि मिच्छासङ्कप्पानि मथेन्ति मञ्ञे मथेन्तानि विय तिट्ठन्ति. कीदिसं? सुभं रागूपसंहितं, कामवितक्कन्ति अत्थो. सो हि सुभाकारग्गहणेन ‘‘सुभो’’ति वोहरीयति.

रजमुहतञ्चवातेनाति -इति निपातमत्तं. यथा गिम्हानं पच्छिमे मासे वातेन ऊहतं उट्ठितं रजं महामेघो वस्सन्तो उपसम्मये, वूपसमेय्य. एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सतीति यदा अरियसावको तानि लोकचित्रानि समुदयतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं पञ्ञाय पस्सति, अथ यथा तं रजं उहतं मेघेन, एवं सम्मन्ति पञ्ञाय सब्बेपि मिच्छासङ्कप्पा. न हि उप्पन्नाय सम्मादिट्ठिया मिच्छासङ्कप्पा पतिट्ठं लभन्ति. यथा पन पञ्ञाय पस्सति, तं दस्सेन्तो –

६७६.

‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.

६७७.

‘‘सब्बे सङ्खारा दुक्खाति…पे… एस मग्गो विसुद्धिया.

६७८.

‘‘सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;

अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति. –

तिस्सो गाथा अभासि.

तत्थ सब्बे सङ्खाराति छळारम्मणसङ्गहा सब्बे तेभूमका पञ्चक्खन्धा. अनिच्चाति ‘‘आदिमज्झअन्तवन्ततो, अनिच्चन्तिकतो, तावकालिकतो, तत्थ तत्थ भिज्जनतो न निच्चा’’ति यदा विपस्सनापञ्ञाय पस्सति. अथ निब्बिन्दति दुक्खेति अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिविधिना सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति एस यथावुत्तो विपस्सनाविधि ञाणदस्सनविसुद्धिया, अच्चन्तविसुद्धिया च मग्गो अधिगमुपायो.

दुक्खाति सप्पटिभयतो, उदयब्बयसम्पटिपीळनतो, दुक्खमतो, सुखपटिक्खेपतो च दुक्खा. सेसं वुत्तनयमेव.

सब्बे धम्मा अनत्ताति सब्बेपि चतुभूमका धम्मा अनत्ता. इध पन तेभूमकधम्माव गहेतब्बा. ते हि असारतो, अवसवत्तनतो, सुञ्ञतो, अत्तपटिक्खेपतो च अनत्ताति विपस्सितब्बा. सेसं पुरिमसदिसमेव.

एवं विपस्सनाविधिं दस्सेत्वा तेन विधिना कतकिच्चं अत्तानं अञ्ञं विय कत्वा दस्सेन्तो –

६७९.

‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;

पहीनजातिमरणो, ब्रह्मचरियस्स केवली.

६८०.

‘‘ओघपासो दळ्हखिलो, पब्बतो दुप्पदालयो;

छेत्वा खिलञ्च पासञ्च, सेलं भेत्वान दुब्भिदं;

तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना’’ति. –

गाथाद्वयमाह.

तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो, सम्मासम्बुद्धेहि बुज्झितानि सच्चानि तेसं देसनानुसारेन बुज्झतीति अत्थो. थिरेहि असेक्खेहि सीलसारादीहि समन्नागतोति, थेरो. कोण्डञ्ञोति गोत्तकित्तनं. तिब्बनिक्कमोति दळ्हवीरियो, थिरपरक्कमो. जातिमरणानं पहीनकारणत्ता पहीनजातिमरणो. ब्रह्मचरियस्स केवलीति मग्गब्रह्मचरियस्स अनवसेसं, अनवसेसतो वा मग्गब्रह्मचरियस्स पारिपूरको, अथ वा केवली नाम किलेसेहि असम्मिस्सताय मग्गञाणं फलञाणञ्च, तं इमस्मिं अत्थीति केवली. यस्मा पन तदुभयम्पि मग्गब्रह्मचरियस्स वसेन होति न अञ्ञथा, तस्मा ‘‘ब्रह्मचरियस्स केवली’’ति वुत्तं.

ओघपासोति ‘‘कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो’’ति (ध. स. ११५६; विभ. ९३८) एवं वुत्ता चत्तारो ओघा – ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति (महाव. ३३; सं. नि. १.१५१) एवं वुत्तो रागपासो च. दळ्हखिलोति ‘‘सत्थरि कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो’’ति (म. नि. १.१८५; अ. नि. ५.२०५) एवं वुत्तो दळ्हो थिरो पञ्चविधो चेतोखिलो च. पचुरजनेहि पदालेतुं असक्कुणेय्यताय दुप्पदालयो. ततो एव पब्बतसदिसताय पब्बतोति च सङ्खं गतो. ‘‘दुक्खे अञ्ञाण’’न्तिआदिना (विभ. २२६; सं. नि. २.२) वा नयेन वुत्तो अञ्ञाणप्पभेदो च. इति एतं सब्बं छेत्वा खिलञ्च पासञ्चाति एतेसु चतुब्बिधेसु संकिलेसधम्मेसु यो खिलञ्च पासञ्च अरियमग्गञाणासिना छिन्दित्वा. सेलं भेत्वान दुब्भिदन्ति येन केनचि ञाणेन छिन्दितुं असक्कुणेय्यं अञ्ञाणसेलं वजिरूपमञाणेन छिन्दित्वा, चत्तारोपि ओघे तरित्वा, तेसं परतीरे निब्बाने ठितत्ता तिण्णो पारङ्गतो. आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेनाति दुविधेनपि झायी; मुत्तो सो मारबन्धनाति सो एवरूपो खीणासवो सब्बस्मापि किलेसमारबन्धना मुत्तो विप्पमुत्तो विसंयुत्तोति. अत्तानमेव सन्धाय थेरो वदति.

अथेकदिवसं थेरो, अत्तनो सद्धिविहारिकं एकं भिक्खुं अकल्याणमित्तसंसग्गेन कुसीतं हीनवीरियं उद्धतं उन्नळं विहरन्तं दिस्वा, इद्धिया तत्थ गन्त्वा, तं ‘‘मा, आवुसो, एवं करि, अकल्याणमित्ते पहाय कल्याणमित्ते सेवन्तो समणधम्मं करोही’’ति ओवदि. सो थेरस्स वचनं नादियि. थेरो तस्स अनादियनेन धम्मसंवेगप्पत्तो पुग्गलाधिट्ठानाय कथाय मिच्छापटिपत्तिं गरहन्तो सम्मापटिपत्तिं विवेकवासञ्च पसंसन्तो –

६८१.

‘‘उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके;

संसीदति महोघस्मिं, ऊमिया पटिकुज्जितो.

६८२.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया.

६८३.

‘‘कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;

मत्तञ्ञू अन्नपानस्मिं, अदीनमनसो नरो.

६८४.

‘‘फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;

नागो सङ्गामसीसेव, सतो तत्राधिवासये.

६८५-६.

‘‘नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो.

६८७.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.

६८८.

‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;

सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना’’ति. –

इमा गाथा अभासि.

तत्थ उद्धतोति उद्धच्चयुत्तो असमाहितो विक्खित्तचित्तो. चपलोति पत्तचीवरमण्डनादिना चापल्येन समन्नागतो लोलपकतिको. मित्ते आगम्म पापकेति अकल्याणमित्ते निस्साय समणधम्मं अकरोन्तो. संसीदति महोघस्मिं, ऊमिया पटिकुज्जितोति यथा महासमुद्दे पतितपुरिसो समुद्दवीचीहि ओत्थटो सीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति, एवं संसारमहोघस्मिं परिब्भमन्तो कोधुपायासऊमिया पटिकुज्जितो ओत्थटो विपस्सनावसेन पञ्ञासीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति.

निपकोति निपुणो, अत्तत्थपरत्थेसु कुसलो. संवुतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं संवरणेन पिहितिन्द्रियो. कल्याणमित्तोति कल्याणेहि मित्तेहि समन्नागतो. मेधावीति धम्मोजपञ्ञाय समङ्गीभूतो. दुक्खस्सन्तकरो सियाति सो तादिसो सकलस्सापि वट्टदुक्खस्स अन्तकरो भवेय्य.

कालपब्बङ्गसङ्कासोतिआदि विवेकाभिरतिकित्तनं. नाभिनन्दामीतिआदि पन कतकिच्चभावदस्सनं. तं सब्बं हेट्ठा (थेरगा. अट्ठ. २.६०७) वुत्तत्थमेव. ओसाने पन किं मे सद्धिविहारिनाति अत्तनो सद्धिविहारिकं सन्धाय वुत्तं. तस्मा एदिसेन दुब्बचेन अनादरेन सद्धिविहारिना किं मे पयोजनं एकविहारोयेव मय्हं रुच्चतीति अत्थो.

एवं पन वत्वा छद्दन्तदहमेव गतो. तत्थ द्वादस वस्सानि वसित्वा उपकट्ठे परिनिब्बाने सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा तत्थेव गन्त्वा परिनिब्बायि.

अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना निट्ठिता.

२. उदायित्थेरगाथावण्णना

मनुस्सभूतन्तिआदिका आयस्मतो उदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्तित्वा उदायीति लद्धनामो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तयो हि इमे उदायित्थेरा अमच्चपुत्तो पुब्बे आगतो काळुदायी, कोवरियपुत्तो लालुदायी, अयं ब्राह्मणपुत्तो महाउदायीति. स्वायं एकदिवसं सत्थारा सेतवारणं सब्बालङ्कारपटिमण्डितं महाजनेन पसंसियमानं अट्ठुप्पत्तिं कत्वा नागोपमसुत्तन्ते (अ. नि. ६.४३) देसिते देसनापरियोसाने अत्तनो ञाणबलानुरूपं सत्थु गुणे अनुस्सरित्वा, बुद्धारम्मणाय पीतिया समुस्साहितमानसो ‘‘अयं महाजनो इमं तिरच्छानगतं नागं पसंसति, न बुद्धमहानागं. हन्दाहं बुद्धमहागन्धहत्थिनो गुणे पाकटे करिस्सामी’’ति सत्थारं थोमेन्तो –

६८९.

‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;

इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.

६९०.

‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;

देवापि तं नमस्सन्ति, इति मे अरहतो सुतं.

६९१.

‘‘सब्बसंयोजनातीतं , वना निब्बनमागतं;

कामेहि नेक्खम्मरतं, मुत्तं सेलाव कञ्चनं.

६९२.

‘‘स वे अच्चरुचि नागो, हिमवावञ्ञे सिलुच्चये;

सब्बेसं नागनामानं, सच्चनामो अनुत्तरो.

६९३.

‘‘नागं वो कित्तयिस्सामि, न हि आगुं करोति सो;

सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.

६९४.

‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे;

सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.

६९५.

‘‘सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;

धम्मकुच्छिसमावासो, विवेको तस्स वालधि.

६९६.

‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो;

गच्छं समाहितो नागो, ठितो नागो समाहितो.

६९७.

‘‘सयं समाहितो नागो, निसिन्नोपि समाहितो;

सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.

६९८.

‘‘भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति;

घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.

६९९.

‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं;

येन येनेव गच्छति, अनपेक्खोव गच्छति.

७००.

‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति;

नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं.

७०१.

‘‘तथेव च लोके जातो, बुद्धो लोके विहरति;

नोपलिप्पति लोकेन, तोयेन पदुमं यथा.

७०२.

‘‘महागिनि पज्जलितो, अनाहारोपसम्मति;

अङ्गारेसु च सन्तेसु, निब्बुतोति पवुच्चति.

७०३.

‘‘अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;

विञ्ञिस्सन्ति महानागा, नागं नागेन देसितं.

७०४.

‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो;

सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो’’ति. – इमा गाथा अभासि;

तत्थ मनुस्सभूतन्ति मनुस्सेसु भूतं, निब्बत्तं; मनुस्सत्तभावं वा पत्तं. सत्था हि आसवक्खयञाणाधिगमेन सब्बगतिविमुत्तोपि चरिमत्तभावे गहितपटिसन्धिवसेन ‘‘मनुस्सो’’त्वेव वोहरीयतीति. गुणवसेन पन देवानं अतिदेवो, ब्रह्मानं अतिब्रह्मा. सम्बुद्धन्ति सयमेव बुज्झितब्बबुद्धवन्तं. अत्तदन्तन्ति अत्तनायेव दन्तं. भगवा हि अत्तनायेव उप्पादितेन अरियमग्गेन चक्खुतोपि…पे… मनतोपि उत्तमेन दमथेन दन्तो. समाहितन्ति अट्ठविधेन समाधिना मग्गफलसमाधिना च समाहितं. इरियमानं ब्रह्मपथेति चतुब्बिधेपि ब्रह्मविहारपथे, ब्रह्मे वा सेट्ठे फलसमापत्तिपथे समापज्जनवसेन पवत्तमानं. किञ्चापि भगवा न सब्बकालं यथावुत्ते ब्रह्मपथे इरियति, तत्थ इरियसामत्थियं पन तन्निन्नतञ्च उपादाय ‘‘इरियमान’’न्ति वुत्तं. चित्तस्सूपसमे रतन्ति चित्तस्स उपसमहेतुभूते सब्बसङ्खारसमथे, निब्बाने, अभिरतं. यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुन्ति यं सम्मासम्बुद्धं सब्बेसं खन्धायतनादिधम्मानं अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियपारगू, समापत्तिपारगूति छधा पारगुं परमुक्कंसगतसम्पत्तिं खत्तियपण्डितादयो मनुस्सा नमस्सन्ति. धम्मानुधम्मपटिपत्तिया पूजेन्ता कायेन वाचाय मनसा च तन्निन्ना तप्पोणा तप्पब्भारा होन्ति. देवापि तं नमस्सन्तीति न केवलं मनुस्सा एव, अथ खो अपरिमाणासु लोकधातूसु देवापि तं नमस्सन्ति. इति मे अरहतो सुतन्ति एवं मया आरकत्तादीहि कारणेहि अरहतो, भगवतो, धम्मसेनापतिआदीनञ्च ‘‘सत्था देवमनुस्सान’’न्तिआदिकं वदन्तानं सन्तिके एवं सुतन्ति दस्सेति.

सब्बसंयोजनातीतन्ति सब्बानि दसपि संयोजनानि यथारहं चतूहि मग्गेहि सह वासनाय अतिक्कन्तं. वना निब्बनमागतन्ति किलेसवनतो तब्बिरहितं निब्बनं उपगतं. कामेहि नेक्खम्मरतन्ति सब्बसो कामेहि निक्खमित्वा पब्बज्जाझानविपस्सनादिभेदे नेक्खम्मे अभिरतं. मुत्तं सेलाव कञ्चनन्ति असारतो निस्सटसारसभावत्ता सेलतो निस्सटकञ्चनसदिसं देवापि तं नमस्सन्तीति योजना.

वे अच्चरुचि नागोति सो एकंसतो आगुं न करोति, पुनब्भवं न गच्छति; नागो विय बलवाति. ‘‘नागो’’ति लद्धनामो सम्मासम्बुद्धो, अच्चरुचीति अत्तनो कायरुचिया ञाणरुचिया च सदेवकं लोकं अतिक्कमित्वा रुचि, सोभि. यथा किं? हिमवावञ्ञे सिलुच्चये, यथा हि हिमवा पब्बतराजा अत्तनो थिरगरुमहासारभावादीहि गुणेहि अञ्ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो. सब्बेसं नागनामानन्ति अहिनागहत्थिनागपुरिसनागानं , सेखासेखपच्चेकबुद्धनागानं वा. सच्चनामोति सच्चेनेव नागनामो. तं पन सच्चनामतं ‘‘न हि आगुं करोती’’तिआदिना सयमेव वक्खति.

इदानि बुद्धनागं अवयवतो च दस्सेन्तो नामतो ताव दस्सेतुं ‘‘न हि आगुं करोति सो’’ति आह. यस्मा आगुं, पापं, सब्बेन सब्बं न करोति, तस्मा नागोति अत्थो. सोरच्चन्ति सीलं. अविहिंसाति करुणा. तदुभयं सब्बस्सपि गुणरासिस्स पुब्बङ्गमन्ति, कत्वा बुद्धनागस्स पुरिमपादभावो तस्स युत्तोति आह ‘‘पादा नागस्स ते दुवे’’ति.

अपरपादभावेन वदन्तो ‘‘सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे’’ति आह. ‘‘त्यापरे’’ति वा पाठो. ते अपरेत्वेव पदविभागो. अनवज्जधम्मानं आदाने सद्धा हत्थो एतस्साति, सद्धाहत्थो. सुपरिसुद्धवेदना ञाणप्पभेदा उपेक्खा सेतदन्ता ते एतस्स अत्थीति, उपेक्खासेतदन्तवा.

उत्तमङ्गं पञ्ञा, तस्सा अधिट्ठानं सतीति आह ‘‘सति गीवा सिरो पञ्ञा’’ति. वीमंसा धम्मचिन्तनाति यथा खादितब्बाखादितब्बस्स सोण्डाय परामसनं घायनञ्च हत्थिनागस्स वीमंसा नाम होति, एवं बुद्धनागस्स कुसलादिधम्मचिन्तना वीमंसा. समा वसन्ति एत्थाति, समावासो, भाजनं कुच्छि एव समावासो, अभिञ्ञासमथानं आधानभावतो समथविपस्सनासङ्खातो धम्मो कुच्छिसमावासो एतस्साति धम्मकुच्छिसमावासो. विवेकोति उपधिविवेको. तस्साति बुद्धनागस्स. वालधि, परियोसानङ्गभावतो.

झायीति आरम्मणूपनिज्झानेन च झायनसीलो. अस्सासरतोति परमस्सासभूते निब्बाने रतो. अज्झत्तं सुसमाहितोति विसयज्झत्ते फलसमापत्तियं सुट्ठु समाहितो तदिदं समाधानं सुट्ठु सब्बकालिकन्ति दस्सेतुं ‘‘गच्छं समाहितो नागो’’तिआदि वुत्तं. भगवा हि सवासनस्स उद्धच्चस्स पहीनत्ता विक्खेपाभावतो निच्चं समाहितोव. तस्मा यं यं इरियापथं कप्पेति, तं तं समाहितोव कप्पेसीति.

सब्बत्थाति, सब्बस्मिं गोचरे, सब्बस्मिञ्च द्वारे सब्बसो पिहितवुत्ति. तेनाह – ‘‘सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’’न्तिआदि (नेत्ति. १५). एसा नागस्स सम्पदाति एसा ‘‘न हि आगुं करोति सो’’तिआदिना ‘‘सम्बुद्ध’’न्तिआदिना एव वा यथावुत्ता वक्खमाना च बुद्धगन्धहत्थिनो सम्पत्ति गुणपरिपुण्णा.

भुञ्जतिअनवज्जानीति सम्माजीवस्स उक्कंसपारमिप्पत्तिया भुञ्जति अगरहितब्बानि, मिच्छाजीवस्स सब्बसो सवासनानञ्च पहीनत्ता सावज्जानि गरहितब्बानि न भुञ्जति अनवज्जानि भुञ्जन्तो च सन्निधिं परिवज्जयं भुञ्जतीति योजना.

संयोजनन्ति वट्टदुक्खेन सद्धिं सन्तानं संयोजनतो वट्टे ओसीदापनसमत्थं दसविधम्पि संयोजनं. अणुं थूलन्ति खुद्दकञ्चेव महन्तञ्च. सब्बं छेत्वान बन्धनन्ति मग्गञाणेन अनवसेसं किलेसबन्धनं छिन्दित्वा. येन येनाति येन येन दिसाभागेन.

यथा हि उदके जातं पुण्डरीकं उदके पवड्ढति नोपलिप्पति तोयेन, अनुपलेपसभावत्ता, तथेव लोके जातो बुद्धो लोके विहरति, नोपलिप्पति लोकेन तण्हादिट्ठिमानलेपाभावतोति योजना.

गिनीति अग्गि. अनाहारोति अनिन्धनो.

अत्थस्सायं विञ्ञापनीति सत्थु गुणसङ्खातस्स उपमेय्यत्थस्स विञ्ञापनी, पकासनी अयं नागूपमा. विञ्ञूहीति सत्थु पटिविद्धचतुसच्चधम्मं परिजानन्तेहि अत्तानं सन्धाय वदति. विञ्ञिस्सन्तीतिआदि कारणवचनं, यस्मा नागेन मया देसितं नागं तथागतगन्धहत्थिं महानागा खीणासवा अत्तनो विसये ठत्वा विजानिस्सन्ति, तस्मा अञ्ञेसं पुथुज्जनानं ञापनत्थं अयं उपमा अम्हेहि भासिताति अधिप्पायो.

सरीरंविजहं नागो, परिनिब्बिस्सत्यनासवोति बोधिमूले सउपादिसेसपरिनिब्बानेन अनासवो सम्मासम्बुद्धनागो, इदानि सरीरं अत्तभावं विजहन्तो खन्धपरिनिब्बानेन परिनिब्बायिस्सतीति.

एवं चुद्दसहि उपमाहि मण्डेत्वा, सोळसहि गाथाहि, चतुसट्ठिया पादेहि सत्थु गुणे वण्णेन्तो अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि.

उदायित्थेरगाथावण्णना निट्ठिता.

सोळसकनिपातवण्णना निट्ठिता.