📜
१६. वीसतिनिपातो
१. अधिमुत्तत्थेरगाथावण्णना
वीसतिनिपाते ¶ ¶ ¶ यञ्ञत्थं वातिआदिका आयस्मतो अपरस्स अधिमुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते भिक्खुसङ्घं उपट्ठहन्तो महादानानि पवत्तेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे आयस्मतो संकिच्चत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, अधिमुत्तोतिस्स नामं अहोसि. सो वयप्पत्तो मातुलत्थेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो सामणेरभूमियंयेव ठितो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४.८४-८८) –
‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;
उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा.
‘‘निमन्तेत्वा भिक्खुसङ्घं, उजुभूतं समाहितं;
उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं.
‘‘यं यं योनुपपज्जामि, देवत्तं अथमानुसं;
सब्बे सत्ते अभिभोमि, पुञ्ञकम्मस्सिदं फलं.
‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा समापत्तिसुखेन वीतिनामेन्तो उपसम्पज्जितुकामो ‘‘मातरं आपुच्छिस्सामी’’ति मातु सन्तिकं गच्छन्तो अन्तरामग्गे देवताय बलिकम्मकरणत्थं मंसपरियेसनं चरन्तेहि पञ्चसतेहि चोरेहि समागच्छि. चोरा च तं अग्गहेसुं ‘‘देवताय बलि ¶ भविस्सती’’ति. सो चोरेहि गहितोपि अभीतो अच्छम्भी विप्पसन्नमुखोव अट्ठासि. तं दिस्वा चोरगामणिअच्छरियब्भुतचित्तजातो पसंसन्तो –
‘‘यञ्ञत्थं ¶ वा धनत्थं वा, ये हनाम मयं पुरे;
अवसेसं भयं होति, वेधन्ति विलपन्ति च.
‘‘तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;
कस्मा न परिदेवेसि, एवरूपे महब्भये’’ति. – द्वे गाथा अभासि;
तत्थ यञ्ञत्थन्ति यजनत्थं देवतानं बलिकम्मकरणत्थं वा. वा-सद्दो विकप्पनत्थो. धनत्थन्ति सापतेय्यहरणत्थं. ये हनाम मयं पुरेति ये सत्ते मयं पुब्बे हनिम्ह. अतीतत्थे हि इदं वत्तमानवचनं. अवसेति अवसे असेरिके कत्वा. तन्ति तेसं. ‘‘अवसेसन्ति’’पि पठन्ति. अम्हेहि गहितेसु तं एकं ठपेत्वा अवसेसानं; अयमेव वा पाठो. भयं होतीति मरणभयं होति. येन ते वेधन्ति विलपन्ति,चित्तुत्रासेन वेधन्ति ¶ , ‘‘सामि, तुम्हाकं इदञ्चिदञ्च दस्साम, दासा भविस्सामा’’तिआदिकं वदन्ता विलपन्ति.
तस्स तेति यो त्वं अम्हेहि देवताय बलिकम्मत्थं जीविता वोरोपेतुकामेहि उक्खित्तासिकेहि सन्तज्जितो, तस्स ते. भीतत्तन्ति भीतभावो, भयन्ति अत्थो. भिय्यो वण्णो पसीदतीति पकतिवण्णतो उपरिपि ते मुखवण्णो विप्पसीदति. थेरस्स किर तदा ‘‘सचे इमे मारेस्सन्ति, इदानेवाहं अनुपादाय परिनिब्बायिस्सामि, दुक्खभारो विगच्छिस्सती’’ति उळारं पीतिसोमनस्सं उप्पज्जि. एवरूपे महब्भयेति एदिसे महति मरणभये उपट्ठिते. हेतुअत्थे वा एतं भुम्मवचनं.
इदानि थेरो चोरगामणिस्स पटिवचनदानमुखेन धम्मं देसेन्तो –
‘‘नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;
अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.
‘‘खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;
न भयं मरणे होति, भारनिक्खेपने यथा.
‘‘सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
मरणे मे भयं नत्थि, रोगानमिव सङ्खये.
‘‘सुचिण्णं ¶ ¶ ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
निरस्सादा भवा दिट्ठा, विसं पित्वाव छड्डितं.
‘‘पारगू अनुपादानो, कतकिच्चो अनासवो;
तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा.
‘‘उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको;
आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति.
‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भति;
सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना.
‘‘यो तं तथा पजानाति, यथा बुद्धेन देसितं;
न गण्हाति भवं किञ्चि, सुतत्तंव अयोगुळं.
‘‘न मे होति ‘अहोसि’न्ति, ‘भविस्स’न्ति न होति मे;
सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना.
‘‘सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं;
पस्सन्तस्स यथाभूतं, न भयं होति गामणि.
‘‘तिणकट्ठसमं लोकं, यदा पञ्ञाय पस्सति;
ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति.
‘‘उक्कण्ठामि सरीरेन, भवेनम्हि अनत्थिको;
सोयं भिज्जिस्सति कायो, अञ्ञो च न भविस्सति.
‘‘यं ¶ वो किच्चं सरीरेन, तं करोथ यदिच्छथ;
न मे तप्पच्चया तत्थ, दोसो पेमञ्च हेहिती’’ति. –
इमा गाथा अभासि.
‘‘तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं;
सत्थानि निक्खिपित्वान, माणवा एतदब्रवु’’न्ति. –
अयं सङ्गीतिकारेहि वुत्तगाथा. इतो अपरा तिस्सो चोरानं, थेरस्स च वचनपटिवचनगाथा –
‘‘किं ¶ भदन्ते करित्वान, को वा आचरियो तव;
कस्स सासनमागम्म, लब्भते तं असोकता.
‘‘सब्बञ्ञू सब्बदस्सावी, जिनो आचरियो मम;
महाकारुणिको सत्था, सब्बलोकतिकिच्छको.
‘‘तेनायं ¶ देसितो धम्मो, खयगामी अनुत्तरो;
तस्स सासनमागम्म, लब्भते तं असोकता.
‘‘सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च;
तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्जमरोचयिंसु.
‘‘ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता;
उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खत’’न्ति. –
इमापि सङ्गीतिकारेहि वुत्तगाथा.
तत्थ नत्थि चेतसिकं दुक्खं, अनपेक्खस्स, गामणीति गामणि, अपेक्खाय, तण्हाय, अभावेन अनपेक्खस्स मादिसस्स, लोहितसभावो पुब्बो विय, चेतसिकं दुक्खं दोमनस्सं नत्थि, दोमनस्साभावापदेसेन भयाभावं वदति. तेनाह ‘‘अतिक्कन्ता भया सब्बे’’ति. अतिक्कन्ता भया सब्बेति खीणसंयोजनस्स अरहतो पञ्चवीसति महाभया, अञ्ञे च सब्बेपि भया एकंसेन अतिक्कन्ता अतीता, अपगताति अत्थो.
दिट्ठे धम्मे यथातथेति चतुसच्चधम्मे परिञ्ञापहानसच्छिकिरियभावनावसेन मग्गपञ्ञाय यथाभूतं दिट्ठे. मरणेति मरणहेतु. भारनिक्खेपने यथाति यथा कोचि पुरिसो सीसे ठितेन महता गरुभारेन संसीदन्तो तस्स निक्खेपने, अपनयने न भायति, एवं सम्पदमिदन्ति अत्थो. वुत्तञ्हेतं भगवता –
‘‘भारा ¶ ¶ हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;
भारादानं दुखं लोके, भारनिक्खेपनं सुख’’न्ति. (सं. नि. ३.२२);
सुचिण्णन्ति सुट्ठु चरितं. ब्रह्मचरियन्ति, सिक्खत्तयसङ्गहं सासनब्रह्मचरियं. ततो एव मग्गो चापि सुभावितो अट्ठङ्गिको अरियमग्गोपि सम्मदेव भावितो. रोगानमिव सङ्खयेति यथा बहूहि रोगेहि अभिभूतस्स आतुरस्स रोगानं सङ्खये पीतिसोमनस्समेव होति, एवं खन्धरोगसङ्खये मरणे मादिसस्स भयं नत्थि.
निरस्सादा भवा दिट्ठाति तीहि दुक्खताहि अभिभूता, एकादसहि अग्गीहि आदित्ता, तयो भवा निरस्सादा, अस्सादरहिता, मया दिट्ठा. विसं पित्वाव छड्डितन्ति पमादवसेन विसं पिवित्वा तादिसेन पयोगेन छड्डितं विय मरणे मे भयं नत्थीति अत्थो.
मुत्तो ¶ आघातना यथाति यथा चोरेहि मारणत्थं आघातनं नीतो केनचि उपायेन ततो मुत्तो हट्ठतुट्ठो होति, एवं संसारपारं, निब्बानं, गतत्ता पारगू, चतूहिपि उपादानेहि अनुपादानो, परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता कतकिच्चो कामासवादीहि अनासवो, आयुक्खया आयुक्खयहेतु तुट्ठो सोमनस्सिको होति.
उत्तमन्ति सेट्ठं. धम्मतन्ति, धम्मसभावं. अरहत्ते सिद्धे सिज्झनहेतु इट्ठादीसु तादिभावं. सब्बलोकेति सब्बलोकस्मिम्पि, दीघायुकसुखबहुलतादिवसेन संयुत्तेपि लोके. अनत्थिकोति, अनपेक्खो. आदित्ताव घरा मुत्तोति यथा कोचि पुरिसो समन्ततो आदित्ततो पज्जलिततो गेहतो निस्सटो, ततो निस्सरणनिमित्तं न सोचति, एवं खीणासवो मरणनिमित्तं न सोचति.
यदत्थि सङ्गतं किञ्चीति यंकिञ्चि इमस्मिं लोके अत्थि, विज्जति, उपलब्भति सङ्गतं, सत्तेहि सङ्खारेहि वा समागमो, समोधानं. ‘‘सङ्खत’’न्तिपि पाठो, तस्स यंकिञ्चि पच्चयेहि समच्च सम्भुय्य कतं, पटिच्चसमुप्पन्नन्ति अत्थो. भवो वा यत्थ लब्भतीति यस्मिं सत्तनिकाये यो उपपत्तिभवो लब्भति. सब्बं अनिस्सरं एतन्ति सब्बमेतं इस्सररहितं, न एत्थ केनचि ‘‘एवं होतू’’ति इस्सरियं वत्तेतुं सक्का. इति वुत्तं महेसिनाति ¶ ‘‘सब्बे धम्मा अनत्ता’’ति एवं वुत्तं महेसिना सम्मासम्बुद्धेन. तस्मा ‘‘अनिस्सरं एत’’न्ति पजानन्तो मरणस्मिं न सोचतीति योजना.
न ¶ गण्हाति भवं किञ्चीति यो अरियसावको ‘‘सब्बे सङ्खारा अनिच्चा’’तिआदिना (ध. प. २७७) यथा बुद्धेन भगवता देसितं, तथा तं भवत्तयं विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पजानाति. सो यथा कोचि पुरिसो सुखकामो दिवसं सन्तत्तं अयोगुळं हत्थेन न गण्हाति, एवं किञ्चि खुद्दकं वा महन्तं वा भवं न गण्हाति, न तत्थ तण्हं करोतीति अत्थो.
न मे होति ‘‘अहोसि’’न्ति ‘‘अतीतमद्धानं अहं ईदिसो अहोसि’’न्ति अत्तदिट्ठिवसेन न मे चित्तप्पवत्ति अत्थि दिट्ठिया सम्मदेव उग्घाटितत्ता, धम्मसभावस्स च सुदिट्ठत्ता. ‘‘भविस्स’’न्ति न होति मेति ततो एव ‘‘अनागतमद्धानं अहं एदिसो कथं नु खो भविस्सं भवेय्य’’न्ति एवम्पि मे न होति. सङ्खारा विगमिस्सन्तीति एवं पन होति ‘‘यथापच्चयं पवत्तमाना सङ्खाराव, न एत्थ कोचि अत्ता वा अत्तनियं वा, ते च खो विगमिस्सन्ति ¶ , विनस्सिस्सन्ति, खणे खणे भिज्जिस्सन्ती’’ति. तत्थ का परिदेवनाति एवं पस्सन्तस्स मादिसस्स तत्थ सङ्खारगते का नाम परिदेवना.
सुद्धन्ति केवलं, अत्तसारेन असम्मिस्सं. धम्मसमुप्पादन्ति पच्चयपच्चयुप्पन्नधम्मसमुप्पत्तिं अविज्जादिपच्चयेहि सङ्खारादिधम्ममत्तप्पवत्तिं. सङ्खारसन्ततिन्ति किलेसकम्मविपाकप्पभेदसङ्खारपबन्धं. पस्सन्तस्स यथाभूतन्ति सह विपस्सनाय मग्गपञ्ञाय याथावतो जानन्तस्स.
तिणकट्ठसमं लोकन्ति यथा अरञ्ञे अपरिग्गहे तिणकट्ठे केनचि गय्हमाने अपरस्स ‘‘मय्हं सन्तकं अयं गण्हती’’ति न होति, एवं सो असामिकताय तिणकट्ठसमं सङ्खारलोकं यदा पञ्ञाय पस्सति, सो तत्थ ममत्तं असंविन्दं असंविन्दन्तो अलभन्तो अकरोन्तो. नत्थि मेति ‘‘अहु वत सोहं, तं मे नत्थी’’ति न सोचति.
उक्कण्ठामि सरीरेनाति असारकेन अभिनुदेन दुक्खेन अकतञ्ञुना असुचिदुग्गन्धजेगुच्छपटिक्कूलसभावेन इमिना कायेन उक्कण्ठामि इमं कायं ¶ निब्बिन्दन्तो एवं तिट्ठामि. भवेनम्हि अनत्थिकोति सब्बेनपि भवेन अनत्थिको अम्हि, न किञ्चि भवं पत्थेमि. सोयं भिज्जिस्सति कायोति अयं मम कायो इदानि तुम्हाकं पयोगेन अञ्ञथा वा अञ्ञत्थ भिज्जिस्सति. अञ्ञो च न भविस्सतीति अञ्ञो कायो मय्हं आयतिं न भविस्सति, पुनब्भवाभावतो.
यं वो किच्चं सरीरेनाति यं तुम्हाकं इमिना सरीरेन पयोजनं, तं करोथ यदिच्छथ, इच्छथ चे. न मे तप्पच्चयाति, तं निमित्तं ¶ इमस्स सरीरस्स तुम्हेहि यथिच्छितकिच्चस्स करणहेतु. तत्थाति तेसु करोन्तेसु च अकरोन्तेसु च. दोसो पेमञ्च हेहितीति यथाक्कमं पटिघो अनुनयो न भविस्सति, अत्तनो भवे अपेक्खाय सब्बसो पहीनत्ताति अधिप्पायो. अञ्ञपच्चया अञ्ञत्थ च पटिघानुनयेसु असन्तेसुपि तप्पच्चया, ‘‘तत्था’’ति वचनं यथाधिगतवसेन वुत्तं.
तस्साति अधिमुत्तत्थेरस्स. तं वचनन्ति ‘‘नत्थि चेतसिकं दुक्ख’’न्तिआदिकं मरणे भयाभावादिदीपकं, ततो एव अब्भुतं लोमहंसनं वचनं सुत्वा. माणवाति चोरा. चोरा हि ‘‘माणवा’’ति वुच्चन्ति ‘‘माणवेहि सह गच्छन्ति कतकम्मेहि अकतकम्मेहिपी’’तिआदीसु (म. नि. २.१४९) विय.
किं ¶ भदन्ते करित्वानाति, भन्ते, किं नाम तपोकम्मं कत्वा. को वा तव आचरियो कस्स सासनं, ओवादं निस्साय अयं असोकता मरणकाले सोकाभावो लब्भतीति एतं अत्थं अब्रवुं, पुच्छावसेन कथेसुं, भासिंसु.
तं सुत्वा थेरो तेसं पटिवचनं देन्तो ‘‘सब्बञ्ञू’’तिआदिमाह. तत्थ सब्बञ्ञूति परोपदेसेन विना सब्बपकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणस्स अधिगमेन अतीतादिभेदं सब्बं जानातीति, सब्बञ्ञू. तेनेव समन्तचक्खुना सब्बस्स दस्सनतो सब्बदस्सावी. यम्हि अनावरणञाणं, तदेव सब्बञ्ञुतञ्ञाणं, नत्थेव असाधारणञाणपाळिया विरोधो विसयुप्पत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु. अट्ठ. ३८) वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव ¶ वेदितब्बं. पञ्चन्नम्पि मारानं विजयतो जिनो, हीनादिविभागभिन्ने सब्बस्मिं सत्तनिकाये अधिमुत्तवुत्तिताय महतिया करुणाय समन्नागतत्ता महाकारुणिको, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्था, ततो एव सब्बलोकस्स किलेसरोगतिकिच्छनतो सब्बलोकतिकिच्छको, सम्मासम्बुद्धो आचरियो ममाति योजना. खयगामीति निब्बानगामी.
एवं थेरेन सत्थु सासनस्स च गुणे पकासिते पटिलद्धसद्धा एकच्चे चोरा पब्बजिंसु, एकच्चे उपासकत्तं पवेदेसुं. तमत्थं दीपेन्तो धम्मसङ्गाहका ‘‘सुत्वान चोरा’’तिआदिना द्वे गाथा अभासिंसु. तत्थ ¶ इसिनोति अधिसीलसिक्खादीनं एसनट्ठेन इसिनो, अधिमुत्तत्थेरस्स. निक्खिप्पाति पहाय. सत्थानि च आवुधानि चाति असिआदिसत्थानि चेव धनुकलापादिआवुधानि च. तम्हा च कम्माति ततो चोरकम्मतो.
ते पब्बजित्वा सुगतस्स सासनेति ते चोरा सोभनगमनतादीहि सुगतस्स भगवतो सासने पब्बज्जं उपगन्त्वा. भावनाविसेसाधिगताय ओदग्यलक्खणाय पीतिया समन्नागमेन उदग्गचित्ता. सुमनाति सोमनस्सप्पत्ता. कतिन्द्रियाति भावितिन्द्रिया. फुसिंसूति अग्गमग्गाधिगमेन असङ्खतं निब्बानं अधिगच्छिंसु. अधिमुत्तो किर चोरे निब्बिसेवने कत्वा, ते तत्थेव ठपेत्वा, मातु सन्तिकं गन्त्वा, मातरं आपुच्छित्वा, पच्चागन्त्वा तेहि सद्धिं उपज्झायस्स सन्तिकं गन्त्वा, पब्बाजेत्वा उपसम्पदं अकासि. अथ तेसं कम्मट्ठानं आचिक्खि ¶ , ते नचिरस्सेव अरहत्ते पतिट्ठहिंसु. तेन वुत्तं ‘‘पब्बजित्वा…पे… असङ्खत’’न्ति.
अधिमुत्तत्थेरगाथावण्णना निट्ठिता.
२. पारापरियत्थेरगाथावण्णना
समणस्स अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स ब्राह्मणमहासालस्स पुत्तो हुत्वा ¶ निब्बत्ति. तस्स वयप्पत्तस्स गोत्तवसेन पारापरियोत्वेव समञ्ञा अहोसि. सो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पेसु निप्फत्तिं गतो. एकदिवसं सत्थु धम्मदेसनाकाले जेतवनविहारं गन्त्वा परिसपरियन्ते निसीदि. सत्था तस्स अज्झासयं ओलोकेत्वा इन्द्रियभावनासुत्तं (म. नि. ३.४५३) देसेसि. सो तं सुत्वा पटिलद्धसद्धो पब्बजि. तं सुत्तं उग्गहेत्वा तदत्थमनुचिन्तेसि. यथा पन अनुचिन्तेसि, स्वायमत्थो गाथासु एव आवि भविस्सति. सो तथा अनुविचिन्तेन्तो आयतनमुखेन विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पत्तो. अपरभागे अत्तना चिन्तिताकारं पकासेन्तो –
‘‘समणस्स अहु चिन्ता, पारापरियस्स भिक्खुनो;
एककस्स निसिन्नस्स, पविवित्तस्स झायिनो.
‘‘किमानुपुब्बं ¶ पुरिसो, किं वतं किं समाचारं;
अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.
‘‘इन्द्रियानि मनुस्सानं, हिताय अहिताय च;
अरक्खितानि अहिताय, रक्खितानि हिताय च.
‘‘इन्द्रियानेव सारक्खं, इन्द्रियानि च गोपयं;
अत्तनो किच्चकारीस्स, न च कञ्चि विहेठये.
‘‘चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं;
अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.
‘‘सोतिन्द्रियं ¶ चे सद्देसु, गच्छन्तं अनिवारयं;
अनादीनवदस्सावी, सो दुक्खा न हि मुच्चति.
‘‘अनिस्सरणदस्सावी, गन्धे चे पटिसेवति;
न सो मुच्चति दुक्खम्हा, गन्धेसु अधिमुच्छितो.
‘‘अम्बिलं मधुरग्गञ्च, तित्तकग्गमनुस्सरं;
रसतण्हाय गधितो, हदयं नावबुज्झति.
‘‘सुभान्यप्पटिकूलानि ¶ , फोट्ठब्बानि अनुस्सरं;
रत्तो रागाधिकरणं, विविधं विन्दते दुखं.
‘‘मनं चेतेहि धम्मेहि, यो न सक्कोति रक्खितुं;
ततो नं दुक्खमन्वेति, सब्बेहेतेहि पञ्चहि.
‘‘पुब्बलोहितसम्पुण्णं, बहुस्स कुणपस्स च;
नरवीरकतं वग्गुं, समुग्गमिव चित्तितं.
‘‘कटुकं मधुरस्सादं, पियनिबन्धनं दुखं;
खुरंव मधुना लित्तं, उल्लिहं नावबुज्झति.
‘‘इत्थिरूपे इत्थिसरे, फोट्ठब्बेपि च इत्थिया;
इत्थिगन्धेसु सारत्तो, विविधं विन्दते दुखं.
‘‘इत्थिसोतानि सब्बानि, सन्दन्ति पञ्च पञ्चसु;
तेसमावरणं कातुं, यो सक्कोति वीरियवा.
‘‘सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणो;
करेय्य रममानोपि, किच्चं धम्मत्थसंहितं.
‘‘अथो सीदति सञ्ञुत्तं, वज्जे किच्चं निरत्थकं;
न तं किच्चन्ति मञ्ञित्वा, अप्पमत्तो विचक्खणो.
‘‘यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति;
तं समादाय वत्तेथ, सा हि वे उत्तमा रति.
‘‘उच्चावचेहुपायेहि, परेसमभिजिगीसति;
हन्त्वा वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं.
‘‘तच्छन्तो ¶ आणिया आणिं, निहन्ति बलवा यथा;
इन्द्रियानिन्द्रियेहेव, निहन्ति कुसलो तथा.
‘‘सद्धं ¶ वीरियं समाधिञ्च, सतिपञ्ञञ्च भावयं;
पञ्च पञ्चहि हन्त्वान, अनीघो याति ब्राह्मणो.
‘‘सो ¶ अत्थवा सो धम्मट्ठो, कत्वा वाक्यानुसासनिं;
सब्बेन सब्बं बुद्धस्स, सो नरो सुखमेधती’’ति. – इमा गाथा अभासि;
तत्थ समणस्साति पब्बजितस्स. अहूति अहोसि. चिन्ताति धम्मचिन्ता धम्मविचारणा. पारापरियस्साति पारापरगोत्तस्स. ‘‘पाराचरियस्सा’’तिपि पठन्ति. भिक्खुनोति संसारे भयं इक्खनसीलस्स. एककस्साति असहायस्स, एतेन कायविवेकं दस्सेति. पविवित्तस्साति पविवेकहेतुना किलेसानं विक्खम्भनेन विवेकं आरद्धस्स, एतेन चित्तविवेकं दस्सेति. तेनाह ‘‘झायिनो’’ति. झायिनोति झायनसीलस्स, योनिसोमनसिकारेसु युत्तस्साति अत्थो. सब्बमेतं थेरो अत्तानं परं विय कत्वा वदति.
‘‘किमानुपुब्ब’’न्तिआदिना तं चिन्तनं दस्सेति. तत्थ पठमगाथायं ताव किमानुपुब्बन्ति अनुपुब्बं अनुक्कमो, अनुपुब्बमेव वक्खमानेसु वतसमाचारेसु को अनुक्कमो, केन अनुक्कमेन ते पटिपज्जितब्बाति अत्थो. पुरिसो किं वतं किं समाचारन्ति अत्थकामो पुरिसो समादियितब्बट्ठेन ‘‘वत’’न्ति लद्धनामं, कीदिसं सीलं समाचारं, समाचरन्तो, अत्तनो किच्चकारी कत्तब्बकारी अस्स, कञ्चि सत्तं न च विहेठये, न बाधेय्याति अत्थो. अत्तनो किच्चं नाम समणधम्मो, सङ्खेपतो सीलसमाधिपञ्ञा, तं सम्पादेन्तस्स परविहेठनाय लेसोपि नत्थि ताय सति समणभावस्सेव अभावतो.
यथाह भगवा – ‘‘न हि पब्बजितो परूपघाती, न समणो होति परं विहेठयन्तो’’ति (ध. प. १८४). एत्थ च वतग्गहणेन वारित्तसीलं गहितं, समाचारग्गहणेन समाचरितब्बतो चारित्तसीलेन सद्धिं झानविपस्सनादि, तस्मा वारित्तसीलं पधानं. तत्थापि च यस्मा इन्द्रियसंवरे सिद्धे सब्बं सीलं सुरक्खितं, सुगोपितमेव होति, तस्मा इन्द्रियसंवरसीलं ताव दस्सेतुकामो इन्द्रियानं अरक्खणे रक्खणे च आदीनवानिसंसे विभावेन्तो ¶ ‘‘इन्द्रियानि मनुस्सान’’न्तिआदिमाह. तत्थ इन्द्रियानीति रक्खितब्बधम्मनिदस्सनं, तस्मा चक्खादीनि छ इन्द्रियानीति वुत्तं होति. मनुस्सानन्ति रक्खणयोग्यपुग्गलनिदस्सनं. हितायाति अत्थाय. अहितायाति अनत्थाय. होन्तीति ¶ वचनसेसो. कथं पन तानियेव हिताय च अहिताय होन्तीति आह ‘‘रक्खितानी’’तिआदि. तस्सत्थो – यस्स चक्खादीनि इन्द्रियानि सतिकवाटेन अपिहितानि, तस्स रूपादीसु अभिज्झादिपापधम्मपवत्तिया द्वारभावतो अनत्थाय पिहितानि, तदभावतो अत्थाय संवत्तन्तीति.
इन्द्रियानेव ¶ सारक्खन्ति यस्मा इन्द्रियसंवरो परिपुण्णो सीलसम्पदं परिपूरेति, सीलसम्पदा परिपुण्णा समाधिसम्पदं परिपूरेति, समाधिसम्पदा परिपुण्णा पञ्ञासम्पदं परिपूरेति, तस्मा इन्द्रियारक्खा अत्तहितपटिपत्तियाव मूलन्ति दस्सेन्तो आह ‘‘इन्द्रियानेव सारक्ख’’न्ति. सतिपुब्बङ्गमेन आरक्खेन संरक्खन्तो योनिसोमनसिकारेन इन्द्रियानि एव ताव सम्मदेव रक्खन्तो, यथा अकुसलचोरा तेहि तेहि द्वारेहि पविसित्वा चित्तसन्ताने कुसलं भण्डं न विलुम्पन्ति, तथा तानि पिदहन्तोति अत्थो. सारक्खन्ति च सं-सद्दस्स साभावं कत्वा वुत्तं, ‘‘सारागो’’तिआदीसु विय. ‘‘संरक्ख’’न्ति च पाठो. इन्द्रियानि च गोपयन्ति तस्सेव परियायवचनं, परियायवचने पयोजनं नेत्तिअट्ठकथायं वुत्तनयेनेव वेदितब्बं. ‘‘अत्तनो किच्चकारीस्सा’’ति इमिना अत्तहितपटिपत्तिं दस्सेति, ‘‘न च कञ्चि विहेठये’’ति इमिना परहितपटिपत्तिं, उभयेनापि वा अत्तहितपटिपत्तिमेव दस्सेति पराविहेठनस्सापि अत्तहितपटिपत्तिभावतो. अथ वा पदद्वयेनपि अत्तहितपटिपत्तिं दस्सेति पुथुज्जनस्स सेक्खस्स च परहितपटिपत्तियापि अत्तहितपटिपत्तिभावतो.
एवं रक्खितानि इन्द्रियानि हिताय होन्तीति वोदानपक्खं सङ्खेपेनेव दस्सेत्वा, अरक्खितानि अहिताय होन्तीति संकिलेसपक्खं पन विभजित्वा दस्सेन्तो ‘‘चक्खुन्द्रियं चे’’तिआदिमाह. तत्थ चक्खुन्द्रियं चे रूपेसु, गच्छन्तं अनिवारयं. अनादीनवदस्सावीति यो नीलपीतादिभेदेसु इट्ठानिट्ठेसु रूपायतनेसु गच्छन्तं यथारुचि पवत्तन्तं चक्खुन्द्रियं अनिवारयं, अनिवारयन्तो अप्पटिबाहन्तो तथापवत्तियं आदीनवदस्सावी न होति चे, दिट्ठधम्मिकं सम्परायिकञ्च आदीनवं दोसं न पस्सति चे ¶ . ‘‘गच्छन्तं निवारये अनिस्सरणदस्सावी’’ति च पाठो. तत्थ यो ‘‘दिट्ठे दिट्ठमत्तं भविस्सती’’ति (सं. नि. ४.९५) वुत्तविधिना दिट्ठमत्तेयेव ठत्वा सतिसम्पजञ्ञवसेन रूपायतने पवत्तमानो तत्थ निस्सरणदस्सावी नाम. वुत्तविपरियायेन अनिस्सरणदस्सावी दट्ठब्बो. सो दुक्खा न हि मुच्चतीति सो एवरूपो पुग्गलो वट्टदुक्खतो न मुच्चतेव. एत्थ च चक्खुन्द्रियस्स अनिवारणं ¶ नाम यथा तेन द्वारेन अभिज्झादयो पापधम्मा अन्वास्सवेय्युं, तथा पवत्तनं, तं पन अत्थतो सतिसम्पजञ्ञस्स अनुट्ठापनं दट्ठब्बं. सेसिन्द्रियेसुपि एसेव नयो. अधिमुच्छितोति अधिमुत्ततण्हाय मुच्छं आपन्नो. अम्बिलन्ति अम्बिलरसं. मधुरग्गन्ति मधुररसकोट्ठासं. तथा तित्तकग्गं. अनुस्सरन्ति अस्सादवसेन तं तं रसं अनुविचिन्तेन्तो. गन्थितोति रसतण्हाय तस्मिं तस्मिं रसे गन्थितो बन्धो. ‘‘गधितो’’ति च पठन्ति, गेधं आपन्नोति अत्थो. हदयं नावबुज्झतीति ‘‘दुक्खस्सन्तं करिस्सामी’’ति पब्बज्जादिक्खणे उप्पन्नं चित्तं न जानाति न सल्लक्खेति ¶ , सासनस्स हदयं अब्भन्तरं अनवज्जधम्मानं सम्मद्दनरसतण्हाय गधितो नावबुज्झति न जानाति, न पटिपज्जतीति अत्थो.
सुभानीति सुन्दरानि. अप्पटिकूलानीति मनोरमानि, इट्ठानि. फोट्ठब्बानीति उपादिण्णानुपादिण्णप्पभेदे फस्से. रत्तोति रज्जनसभावेन रागेन रत्तो. रागाधिकरणन्ति रागहेतु. विविधं विन्दते दुखन्ति रागपरिळाहादिवसेन दिट्ठधम्मिकञ्च निरयसन्तापादिवसेन अभिसम्परायञ्च नानप्पकारं दुक्खं पटिलभति.
मनं चेतेहीति मनञ्च एतेहि रूपारम्मणादीहि धम्मारम्मणप्पभेदेहि च. नन्ति पुग्गलं. सब्बेहीति सब्बेहि पञ्चहिपि. इदं वुत्तं होति – यो पुग्गलो मनं, मनोद्वारं, एतेहि यथावुत्तेहि रूपादीहि पञ्चहि धम्मेहि धम्मारम्मणप्पभेदतो च. तत्थ पवत्तनकपापकम्मनिवारणेन रक्खितुं, गोपितुं न सक्कोति, ततो तस्स अरक्खणतो नं पुग्गलं तंनिमित्तं दुक्खं अन्वेति, अनुगच्छति, अनुगच्छन्तञ्च एतेहि पञ्चहिपि रूपारम्मणादीहि छट्ठारम्मणेन सद्धिं सब्बेहिपि आरम्मणप्पच्चयभूतेहि अनुगच्छतीति. एत्थ चक्खुन्द्रियं, सोतिन्द्रियञ्च असम्पत्तग्गाहिभावतो ‘‘गच्छन्तं ¶ अनिवारय’’न्ति वुत्तं इतरं सम्पत्तग्गाहीति ‘‘गन्धे चे पटिसेवती’’तिआदिना वुत्तं. तत्थापि च रसतण्हा च फोट्ठब्बतण्हा च सत्तानं विसेसतो बलवतीति ‘‘रसतण्हाय गधितो, फोट्ठब्बानि अनुस्सरन्तोति’’ वुत्तन्ति दट्ठब्बं.
एवं अगुत्तद्वारस्स पुग्गलस्स छहि द्वारेहि छसुपि आरम्मणेसु असंवरनिमित्तं उप्पज्जनकदुक्खं दस्सेत्वा स्वायमसंवरो यस्मा सरीरसभावानवबोधेन होति, तस्मा सरीरसभावं विचिनन्तो ‘‘पुब्बलोहितसम्पुण्ण’’न्तिआदिना गाथाद्वयमाह. तस्सत्थो ¶ – सरीरं नामेतं पुब्बेन लोहितेन च सम्पुण्णं भरितं अञ्ञेन च पित्तसेम्हादिना बहुना कुणपेन, तयिदं नरवीरेन नरेसु छेकेन सिप्पाचरियेन कतं वग्गु मट्ठं लाखापरिकम्मादिना चित्तितं, अन्तो पन गूथादिअसुचिभरितं समुग्गं विय छविमत्तमनोहरं बालजनसम्मोहं दुक्खसभावताय निरयादिदुक्खतापनतो च कटुकं, परिकप्पसम्भवेन अमूलकेन अस्सादमत्तेन मधुरताय मधुरस्सादं, ततो एव पियभावनिबन्धनेन पियनिबन्धनं, दुस्सहताय अप्पतीतताय च दुखं, ईदिसे सरीरे अस्सादलोभेन महादुक्खं पच्चनुभुय्यमानं अनवबुज्झन्तो लोको मधुरगिद्धो खुरधारालेहकपुरिसो विय दट्ठब्बोति.
इदानि ¶ एते चक्खादीनं गोचरभूता रूपादयो वुत्ता, ते विसेसतो पुरिसस्स इत्थिपटिबद्धा कमनीयाति तत्थ संवरो कातब्बोति दस्सेन्तो ‘‘इत्थिरूपे’’तिआदिमाह. तत्थ इत्थिरूपेति इत्थिया चतुसमुट्ठानिकरूपायतनसङ्खाते वण्णे. अपि च यो कोचि इत्थिया निवत्थस्स अलङ्कारस्स वा गन्धवण्णकादीनं वा पिळन्धनमालानं वा कायपटिबद्धो वण्णो पुरिसस्स चक्खुविञ्ञाणस्स आरम्मणभावाय उपकप्पति, सब्बमेतं ‘‘इत्थिरूप’’न्त्वेव वेदितब्बं. इत्थिसरेति इत्थिया गीतलपितहसितरुदितसद्दे. अपि च इत्थिया निवत्थवत्थस्सपि अलङ्कतअलङ्कारस्सपि इत्थिपयोगनिप्फादिता वेणुवीणासङ्खपणवादीनम्पि सद्दा इध इत्थिसरग्गहणेन गहिताति वेदितब्बा. सब्बोपेसो पुरिसस्स चित्तं आकड्ढतीति. ‘‘इत्थिरसे’’ति पन पाळिया चतुसमुट्ठानिकरसायतनवसेन वुत्तं. इत्थिया किंकारपटिस्सावितादिवसेन अस्सवरसो चेव परिभोगरसो ¶ च इत्थिरसोति एके. यो पन इत्थिया ओट्ठमंससम्मक्खितखेळादिरसो, यो च ताय पुरिसस्स दिन्नयागुभत्तादीनं रसो, सब्बोपेसो ‘‘इत्थिरसो’’त्वेव वेदितब्बो. फोट्ठब्बेपि च इत्थिया कायसम्फस्सो, इत्थिसरीरारूळ्हानं वत्थालङ्कारमालादीनं फस्सो ‘‘इत्थिफोट्ठब्बो’’त्वेव वेदितब्बो. एत्थ च येसं इत्थिरूपे इत्थिसरेति पाळि, तेसं अपि-सद्देन इत्थिरससङ्गहो दट्ठब्बो. इत्थिगन्धेसूति इत्थिया चतुसमुट्ठानिकगन्धायतनेसु. इत्थिया सरीरगन्धो नाम दुग्गन्धो. एकच्चा हि इत्थी अस्सगन्धिनी होति, एकच्चा मेण्डगन्धिनी, एकच्चा सेदगन्धिनी, एकच्चा सोणितगन्धिनी, तथापि तासु अन्धबालो रज्जतेव. चक्कवत्तिनो पन इत्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो ¶ उप्पलगन्धो, अयं न सब्बासं होतीति, इत्थिया सरीरे आरूळ्हो आगन्तुको अनुलिम्पनादिगन्धो ‘‘इत्थिगन्धो’’ति वेदितब्बो. सारत्तोति सुट्ठु रत्तो गधितो मुच्छितो, इदं पन पदं ‘‘इत्थिरूपे’’तिआदीसुपि योजेतब्बं. विविधं विन्दते दुखन्ति इत्थिरूपादीसु सरागनिमित्तं दिट्ठधम्मिकं वधबन्धनादिवसेन सम्परायिकं पञ्चविधबन्धनादिवसेन नानप्पकारं दुक्खं पटिलभति.
इत्थिसोतानि सब्बानीति इत्थिया रूपादिआरम्मणानि सब्बानि अनवसेसानि पञ्च तण्हासोतानि सन्दन्ति. पञ्चसूति पुरिसस्स पञ्चसु द्वारेसु. तेसन्ति तेसं पञ्चन्नं सोतानं. आवरणन्ति संवरणं, यथा असंवरो न उप्पज्जति, एवं सतिसम्पजञ्ञं पच्चुपट्ठपेत्वा संवरं पवत्तेतुं यो सक्कोति, सो वीरियवा आरद्धवीरियो अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदायाति अत्थो.
एवं रूपादिगोचरे पब्बजितस्स पटिपत्तिं दस्सेत्वा इदानि गहट्ठस्स दस्सेतुं ‘‘सो अत्थवा’’तिआदि ¶ वुत्तं. तत्थ सो अत्थवा सो धम्मट्ठो, सो दक्खो सो विचक्खणोति सो पुग्गलो इमस्मिं लोके अत्थवा, बुद्धिमा, धम्मे ठितो, धम्मे दक्खो, धम्मे छेको, अनलसो वा विचक्खणो इति कत्तब्बतासु कुसलो नाम. करेय्य रममानोपि, किच्चं धम्मत्थसंहितन्ति गेहरतिया रममानोपि धम्मत्थसंहितं धम्मतो अत्थतो च अनपेतमेव तं तं कत्तब्बं. अनुप्पन्नानं भोगानं उप्पादनं, उप्पन्नानं परिपालनं, परिभोगञ्च करेय्य, अञ्ञमञ्ञं, अविरोधेन, अञ्ञमञ्ञं, अबाधनेन, तिवग्गत्थं अनुयुञ्जेय्याति अधिप्पायो ¶ . अयञ्च नयो येसं सम्मापटिपत्तिअविरोधेन तिवग्गत्थस्स वसेन वत्तति बिम्बिसारमहाराजादीनं विय, तेसं वसेन वुत्तो. न येसं केसञ्चि वसेनाति दट्ठब्बं.
अथो सीदति सञ्ञुत्तन्ति यदि इधलोके सुपसंहितं दिट्ठधम्मिकं अत्थं परिग्गहेत्वा ठितं. वज्जे किच्चं निरत्थकन्ति सम्परायिकत्थरहितं अनत्थुपसंहितं किच्चं सचेपि विस्सज्जेय्य परिच्चजेय्य. न तं किच्चन्ति मञ्ञित्वा, अप्पमत्तो विचक्खणोति सतिअविप्पवासेन अप्पमत्तो विचारणपञ्ञासम्भवेन विचक्खणो अनत्थुपसंहितं, तं किच्चं मया न कातब्बन्ति मञ्ञित्वा विवज्जेय्य.
विवज्जेत्वा पन यञ्च अत्थेन सञ्ञुत्तं, या च धम्मगता रति. तं समादाय वत्तेथाति यंकिञ्चि दिट्ठधम्मिकसम्परायिकप्पभेदेन अत्थेन ¶ हितेन संयुत्तं तदुभयहितावहं, या च अधिकुसलधम्मगता समथविपस्सनासहिता रति, तदुभयं सम्मा आदियित्वा परिग्गहं कत्वा वत्तेय्य. ‘‘सब्बं रतिं धम्मरति जिनाती’’ति (ध. प. ३५४) वचनतो सा हि एकंसेन उत्तमत्थस्स पापनतो उत्तमा रति नाम.
यं पन कामरतिसंयुत्तं किच्चं निरत्थकन्ति वुत्तं, तस्सा अनत्थुपसंहितभावं दस्सेतुं ‘‘उच्चावचेही’’तिआदि वुत्तं. तत्थ उच्चावचेहीति महन्तेहि चेव खुद्दकेहि च. उपायेहीति नयेहि. परेसमभिजिगीसतीति परेसं सन्तकं आहरितुं इच्छति, परे वा सब्बथा हापेति, जिनापेति परं हन्त्वा, वधित्वा अथ सोचयित्वा, आलोपति साहसा यो परेसं. इदं वुत्तं होति – यो पुग्गलो कामहेतु परे हनन्तो, घातेन्तो, सोचेन्तो सन्धिच्छेदसन्धिरुहनपसय्हावहारादीहि नानुपायेहि परेसं सन्तकं हरितुं वायमन्तो साहसाकारं करोति, आलोपति, जिगीसति सापतेय्यवसेन परे हापेति, तस्स तं किच्चं कामरतिसन्निस्सितं अनत्थुपसंहितं एकन्तनिहीनन्ति. एतेन तप्पटिपक्खतो धम्मगताय रतिया एकंसतो उत्तमभावंयेव विभावेति.
इदानि ¶ यं ‘‘तेसमावरणं कातुं यो सक्कोती’’ति इन्द्रियानं आवरणं वुत्तं, तं उपायेन सह विभावेन्तो ‘‘तच्छन्तो आणिया आणिं ¶ , निहन्ति बलवा यथा’’ति आह. यथा बलवा कायबलेन, ञाणबलेन च समन्नागतो तच्छको रुक्खदण्डगतं आणिं नीहरितुकामो ततो बलवतिं आणिं कोटेन्तो ततो नीहरति, तथा कुसलो भिक्खु चक्खादीनि इन्द्रियानि विपस्सनाबलेन निहन्तुकामो इन्द्रियेहि एव निहन्ति.
कतमेहि पनाति आह ‘‘सद्ध’’न्तिआदि. तस्सत्थो – अधिमोक्खलक्खणं सद्धं, पग्गहलक्खणं वीरियं, अविक्खेपलक्खणं समाधिं, उपट्ठानलक्खणं सतिं, दस्सनलक्खणं पञ्ञन्ति इमानिपि विमुत्तिपरिपाचकानि पञ्चिन्द्रियानि भावेन्तो वड्ढेन्तो एतेहि पञ्चहि इन्द्रियेहि चक्खादीनि पञ्चिन्द्रियानि अनुनयपटिघादिकिलेसुप्पत्तिया द्वारभावविहनेन हन्त्वा, अरियमग्गेन तदुपनिस्सये किलेसे समुच्छिन्दित्वा, ततो एव अनीघो निद्दुक्खो ब्राह्मणो अनुपादिसेसपरिनिब्बानमेव याति उपगच्छतीति.
सो अत्थवाति सो यथावुत्तो ब्राह्मणो उत्तमत्थेन समन्नागतत्ता अत्थवा, तं सम्पापके धम्मे ठितत्ता धम्मट्ठो. सब्बेन सब्बं अनवसेसेन विधिना अनवसेसं बुद्धस्स भगवतो वाक्यभूतं अनुसासनिं कत्वा यथानुसिट्ठं पटिपज्जित्वा ठितो. ततो एव सो नरो उत्तमपुरिसो निब्बानसुखञ्च एधति, ब्रूहेति, वड्ढेतीति.
एवं ¶ थेरेन अत्तनो चिन्तिताकारविभावनावसेन पटिपत्तिया पकासितत्ता इदमेव चस्स अञ्ञाब्याकरणं दट्ठब्बं.
पारापरियत्थेरगाथावण्णना निट्ठिता.
३. तेलकानित्थेरगाथावण्णना
चिररत्तं वतातापीतिआदिका आयस्मतो तेलकानित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सत्थु अभिजातितो पुरेतरंयेव सावत्थियं अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा तेलकानीति लद्धनामो वयप्पत्तो हेतुसम्पन्नताय कामे जिगुच्छन्तो घरावासं पहाय परिब्बाजकपब्बज्जं ¶ पब्बजित्वा विवट्टज्झासयो ‘‘को सो पारङ्गतो लोके’’तिआदिना विमोक्खपरियेसनं ¶ चरमानो ते ते समणब्राह्मणे उपसङ्कमित्वा पञ्हं पुच्छति, ते न सम्पायन्ति. सो तेन अनाराधितचित्तो विचरति. अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के लोकहितं करोन्ते एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्ते पतिट्ठाति. सो एकदिवसं भिक्खूहि सद्धिं निसिन्नो अत्तना अधिगतविसेसं पच्चवेक्खित्वा तदनुसारेन अत्तनो पटिपत्तिं अनुस्सरित्वा तं सब्बं भिक्खूनं आचिक्खन्तो –
‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं;
समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे.
‘‘को सो पारङ्गतो लोके, को पत्तो अमतोगधं;
कस्स धम्मं पटिच्छामि, परमत्थविजाननं.
‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं;
बद्धो महिन्दपासेन, वेपचित्यसुरो यथा.
‘‘अञ्छामि नं न मुञ्चामि, अस्मा सोकपरिद्दवा;
को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सति.
‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं;
कस्स धम्मं पटिच्छामि, जरामच्चुपवाहनं.
‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्ञुतं;
कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं.
‘‘तण्हाधनुसमुट्ठानं, द्वे च पन्नरसायुतं;
पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठति.
‘‘अनुदिट्ठीनं ¶ अप्पहानं, सङ्कप्पपरतेजितं;
तेन विद्धो पवेधामि, पत्तंव मालुतेरितं.
‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्चति मामकं;
छफस्सायतनी कायो, यत्थ सरति सब्बदा.
‘‘तं ¶ न पस्सामि तेकिच्छं, यो मेतं सल्लमुद्धरे;
नानारज्जेन सत्थेन, नाञ्ञेन विचिकिच्छितं.
‘‘को मे असत्थो अवणो, सल्लमब्भन्तरपस्सयं;
अहिंसं सब्बगत्तानि, सल्लं मे उद्धरिस्सति.
‘‘धम्मप्पति ¶ हि सो सेट्ठो, विसदोसप्पवाहको;
गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सये.
‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके;
मायाउसूयसारम्भ, थिनमिद्धमपत्थटे.
‘‘उद्धच्चमेघथनितं, संयोजनवलाहकं;
वाहा वहन्ति कुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.
‘‘सवन्ति सब्बधि सोता, लता उब्भिज्ज तिट्ठति;
ते सोते को निवारेय्य, तं लतं को हि छेच्छति.
‘‘वेलं करोथ भद्दन्ते, सोतानं सन्निवारणं;
मा ते मनोमयो सोता, रुक्खंव सहसा लुवे.
‘‘एवं मे भयजातस्स, अपारा पारमेसतो;
ताणो पञ्ञावुधो सत्था, इसिसङ्घनिसेवितो.
‘‘सोपानं सुगतं सुद्धं, धम्मसारमयं दळ्हं;
पादासि वुय्हमानस्स, मा भायीति च मब्रवि.
‘‘सतिपट्ठानपासादं, आरुय्ह पच्चवेक्खिसं;
यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजं.
‘‘यदा च मग्गमद्दक्खिं, नावाय अभिरूहनं;
अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं.
‘‘सल्लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं;
एतेसं अप्पवत्ताय, देसेसि मग्गमुत्तमं.
‘‘दीघरत्तानुसयितं ¶ , चिररत्तमधिट्ठितं;
बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति. – इमा गाथा अभासि;
तत्थ ¶ चिररत्तं वताति चिरकालं वत. आतापीति वीरियवा विमोक्खधम्मपरियेसने आरद्धवीरियो. धम्मं अनुविचिन्तयन्ति ‘‘कीदिसो नु खो विमोक्खधम्मो, कथं वा अधिगन्तब्बो’’ति विमुत्तिधम्मं अनुविचिनन्तो गवेसन्तो. समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणेति ते ते नानातित्थिये समणब्राह्मणे विमुत्तिधम्मं पुच्छन्तो पकतिया अनुपसन्तसभावस्स चित्तस्स समं वूपसमभूतं वट्टदुक्खविस्सरणं अरियधम्मं नालत्थं नाधिगच्छन्ति अत्थो.
को ¶ सो पारङ्गतोतिआदि पुच्छिताकारदस्सनं. तत्थ को सो पारङ्गतो लोकेति इमस्मिं लोके तित्थकारपटिञ्ञेसु समणब्राह्मणेसु को नु खो सो संसारस्स पारं निब्बानं उपगतो. को पत्तो अमतोगधन्ति निब्बानपतिट्ठं विमोक्खमग्गं को पत्तो अधिगतोति अत्थो. कस्स धम्मं पटिच्छामीति कस्स समणस्स वा ब्राह्मणस्स वा ओवादधम्मं पटिग्गण्हामि पटिपज्जामि. परमत्थविजाननन्ति परमत्थस्स विजाननं, अविपरीतप्पवत्तिनिवत्तियो पवेदेन्तन्ति अत्थो.
अन्तोवङ्कगतो आसीति वङ्कं वुच्चति दिट्ठिगतं मनोवङ्कभावतो, सब्बेपि वा किलेसा, अन्तोति पन हदयवङ्कस्स अन्तो, हदयब्भन्तरगतकिलेसवङ्को वा अहोसीति अत्थो. मच्छोव घसमामिसन्ति आमिसं घसन्तो खादन्तो मच्छो विय, गिलबळिसो मच्छो वियाति अधिप्पायो. बद्धो महिन्दपासेन, वेपचित्यसुरो यथाति महिन्दस्स सक्कस्स पासेन बद्धो यथा वेपचित्ति असुरिन्दो असेरिविहारी महादुक्खप्पत्तो, एवमहं पुब्बे किलेसपासेन बद्धो आसिं, असेरिविहारी महादुक्खप्पत्तोति अधिप्पायो.
अञ्छामीति आकड्ढामि. नन्ति किलेसपासं. न मुञ्चामीति न मोचेमि. अस्मा सोकपरिद्दवाति इमस्मा सोकपरिदेववट्टतो. इदं वुत्तं होति – यथापासेन बद्धो मिगो सूकरो वा मोचनुपायं अजानन्तो परिप्फन्दमानो तं आविञ्छन्तो बन्धनं दळ्हं करोति, एवं अहं पुब्बे ¶ किलेसपासेन पटिमुक्को मोचनुपायं अजानन्तो कायसञ्चेतनादिवसेन परिप्फन्दमानो तं न मोचेसिं, अञ्ञदत्थु तं दळ्हं करोन्तो सोकादिना परं किलेसं एव पापुणिन्ति. को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सतीति इमस्मिं लोके एतं किलेसबन्धनेन बन्धं मुञ्चन्तो सम्बुज्झति एतेनाति ‘‘सम्बोधी’’ति लद्धनामं विमोक्खमग्गं को मे वेदयिस्सति आचिक्खिस्सतीति अत्थो. ‘‘बन्धमुञ्च’’न्तिपि पठन्ति, बन्धा, बन्धस्स वा मोचकं सम्बोधिन्ति योजना.
आदिसन्तन्ति देसेन्तं. पभङ्गुनन्ति पभञ्जनं किलेसानं विद्धंसनं ¶ , पभङ्गुनं वा धम्मप्पवत्तिं आदिसन्तं कथेन्तं जराय मच्चुनो च पवाहनं कस्स धम्मं पटिच्छामि. ‘‘पटिपज्जामी’’ति वा पाठो, सो एवत्थो. विचिकिच्छाकङ्खागन्थितन्ति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्ताय (म. नि. १.१८; सं. नि. २.२०) विचिकिच्छाय आसप्पनपरिसप्पनाकारवुत्तिया कङ्खाय च गन्थितं. सारम्भबलसञ्ञुतन्ति करणुत्तरियकरणलक्खणेन बलप्पत्तेन सारम्भेन युत्तं. कोधप्पत्तमनत्थद्धन्ति सब्बत्थ कोधेन युत्तमनसा ¶ थद्धभावं गतं अभिजप्पप्पदारणं. इच्छितालाभादिवसेन हि तण्हा सत्तानं चित्तं पदालेन्ती विय पवत्तति. दूरे ठितस्सापि विज्झनुपायताय तण्हाव धनु समुपतिट्ठति उप्पज्जति एतस्माति तण्हाधनुसमुट्ठानं, दिट्ठिसल्लं. तं पन यस्मा वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठीति तिंसप्पभेदं, तस्मा वुत्तं ‘‘द्वे च पन्नरसायुत’’न्ति, द्विक्खत्तुं पन्नरसभेदवन्तन्ति अत्थो. पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठतीति यं उरसम्बन्धनीयताय ओरसिकं बाळ्हं बलवतरं भेत्वान हदयं विनिविज्झित्वा तस्मिंयेव हदये तिट्ठति, तं पस्साति अत्तानमेव आलपति.
अनुदिट्ठीनं अप्पहानन्ति अनुदिट्ठिभूतानं सेसदिट्ठीनं अप्पहानकारणं. याव हि सक्कायदिट्ठि सन्तानतो न विगच्छति, ताव सस्सतदिट्ठिआदीनं अप्पहानमेवाति. सङ्कप्पपरतेजितन्ति सङ्कप्पेन मिच्छावितक्केन परे परजने निस्सयलक्खणं पतिपतिते तेजितं उस्साहितं. तेन विद्धो पवेधामीति तेन दिट्ठिसल्लेन यथा हदयं आहच्च तिट्ठति, एवं विद्धो पवेधामि सङ्कप्पामि सस्सतुच्छेदादिवसेन इतो चितो च परिवट्टामि. पत्तंव ¶ मालुतेरितन्ति मालुतेन वायुना एरितं वण्टतो मुत्तं दुमपत्तं विय.
अज्झत्तं मे समुट्ठायाति यथा लोके सल्लं नाम बाहिरतो उट्ठाय अज्झत्तं निम्मथेत्वा बाधति, न एवमिदं. इदं पन अज्झत्तं मे मम अत्तभावे समुट्ठाय सो अत्तभावसञ्ञितो छफस्सायतनकायो यथा खिप्पं सीघं पच्चति, डय्हति. यथा किं? अग्गि विय सनिस्सयडाहको तंयेव मामकं मम सन्तकं अत्तभावं डहन्तो यत्थ उप्पन्नो, तत्थेव सरति पवत्तति.
तं न पस्सामि तेकिच्छन्ति तादिसाय तिकिच्छाय नियुत्तताय तेकिच्छं ¶ सल्लकत्तं भिसक्कं तं न पस्सामि. यो मेतं सल्लमुद्धरेति यो भिसक्को एतं दिट्ठिसल्लं किलेससल्लञ्च उद्धरेय्य, उद्धरन्तो च नानारज्जेन रज्जुसदिससङ्खाताय एसनिसलाकाय पवेसेत्वान सत्थेन कन्तित्वा नाञ्ञेन मन्तागदप्पयोगेन विचिकिच्छितं सल्लं तिकिच्छितुं सक्काति आहरित्वा योजेतब्बं. विचिकिच्छितन्ति, च निदस्सनमत्तमेतं. सब्बस्सपि किलेससल्लस्स वसेन अत्थो वेदितब्बो.
असत्थोति सत्थरहितो. अवणोति वणेन विना. अब्भन्तरपस्सयन्ति अब्भन्तरसङ्खातं हदयं निस्साय ठितं. अहिंसन्ति अपीळेन्तो. ‘‘अहिंसा’’ति च पाठो, अहिंसाय अपीळनेनाति ¶ अत्थो. अयञ्हेत्थ सङ्खेपत्थो – को नु खो किञ्चि सत्थं अग्गहेत्वा वणञ्च अकरोन्तो ततो एव सब्बगत्तानि अबाधेन्तो मम हदयब्भन्तरगतं पीळाजननतो अन्तो तुदनतो अन्तो रुद्धनतो च परमत्थेनेव सल्लभूतं किलेससल्लं उद्धरिस्सतीति.
एवं दसहि गाथाहि पुब्बे अत्तना चिन्तिताकारं दस्सेत्वा पुनपि तं पकारन्तरेन दस्सेतुं ‘‘धम्मप्पति हि सो सेट्ठो’’तिआदिमाह. तत्थ धम्मप्पतीति धम्मनिमित्तं धम्महेतु. हीति निपातमत्तं. सो सेट्ठोति सो पुग्गलो उत्तमो. विसदोसप्पवाहकोति यो मय्हं रागादिकिलेसस्स पवाहको उच्छिन्नको. गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सयेति को नु खो अतिगम्भीरे संसारमहोघे पतितस्स मय्हं ‘‘मा भायी’’ति अस्सासेन्तो निब्बानथलं तंसम्पापकं अरियमग्गहत्थञ्च दस्सेय्य.
रहदेहमस्मि ¶ ओगाळ्होति महति संसाररहदे अहमस्मि ससीसं निमुज्जनवसेन ओतिण्णो अनुपविट्ठो. अहारियरजमत्तिकेति अपनेतुं असक्कुणेय्यो रागादिरजो मत्तिका कद्दमो एतस्साति अहारियरजमत्तिको, रहदो. तस्मिं रहदस्मिं. ‘‘अहारियरजमन्तिके’’ति वा पाठो, अन्तिके ठितरागादीसु दुन्नीहरणीयरागादिरजेति अत्थो. सन्तदोसपटिच्छादनलक्खणा माया, परसम्पत्तिअसहनलक्खणा उसूया, करणुत्तरियकरणलक्खणो सारम्भो, चित्तालसियलक्खणं थिनं, कायालसियलक्खणं मिद्धन्ति इमे पापधम्मा पत्थटा यं रहदं, तस्मिं मायाउसूयसारम्भथिनमिद्धमपत्थटे, मकारो चेत्थ पदसन्धिकरो वुत्तो. यथावुत्तेहि इमेहि पापधम्मेहि पत्थटेति अत्थो.
उद्धच्चमेघथनितं, संयोजनवलाहकन्ति वचनविपल्लासेन वुत्तं, भन्तसभावं उद्धच्चं मेघथनितं मेघगज्जितं एतेसन्ति उद्धच्चमेघथनिता. दसविधा संयोजना ¶ एव वलाहका एतेसन्ति संयोजनवलाहका. वाहा महाउदकवाहसदिसा रागनिस्सिता मिच्छासङ्कप्पा असुभादीसु ठिता कुद्दिट्ठिं मं वहन्ति अपायसमुद्दमेव उद्दिस्स कड्ढन्तीति अत्थो.
सवन्ति सब्बधि सोताति तण्हासोतो, दिट्ठिसोतो, मानसोतो, अविज्जासोतो, किलेससोतोति इमे पञ्चपिसोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो ‘‘रूपतण्हा…पे… धम्मतण्हा’’तिआदिना (विभ. २०४, २३२) सब्बभागेहि वा सवनतो सब्बधि सवन्ति. लताति पलिवेठनट्ठेन संसिब्बनट्ठेन लता वियाति लता, तण्हा. उब्भिज्ज तिट्ठतीति छहि द्वारेहि उब्भिज्जित्वा रूपादीसु आरम्मणेसु तिट्ठति. ते सोतेति तण्हादिके ¶ सोते मम सन्ताने सन्दन्ते मग्गसेतुबन्धनेन को पुरिसविसेसो निवारेय्य, तं लतन्ति तण्हालतं, मग्गसत्थेन को छेच्छति छिन्दिस्सति.
वेलं करोथाति तेसं सोतानं वेलं सेतुं करोथ सन्निवारणं. भद्दन्तेति आलपनाकारदस्सनं. मा ते मनोमयो सोतोति उदकसोतो ओळारिको, तस्स बालमहाजनेनपि सेतुं ¶ कत्वा निवारणं सक्का. अयं पन मनोमयो सोतो सुखुमो दुन्निवारणो. सो यथा उदकसोतो वड्ढन्तो कूले ठितं रुक्खं पातेत्वाव नासेति, एवं तुम्हे अपायतीरे ठिते तत्थ सहसा पातेत्वा अपायसमुद्दं पापेन्तो मा लुवे मा विनासेय्य मा अनयब्यसनं पापेय्याति अत्थो.
एवं अयं थेरो पुरिमत्तभावे परिमद्दितसङ्खारत्ता ञाणपरिपाकं गतत्ता पवत्तिदुक्खं उपधारेन्तो यथा विचिकिच्छादिके संकिलेसधम्मे परिग्गण्हि, तमाकारं दस्सेत्वा इदानि जातसंवेगो किंकुसलगवेसी सत्थु सन्तिकं गतो यं विसेसं अधिमुच्चि, तं दस्सेन्तो ‘‘एवं मे भयजातस्सा’’तिआदिमाह. तत्थ एवं मे भयजातस्साति एवं वुत्तप्पकारेन संसारे जातभयस्स अपारा ओरिमतीरतो सप्पटिभयतो संसारवट्टतो ‘‘कथं नु खो मुञ्चेय्य’’न्ति पारं निब्बानं, एसतो गवेसतो, ताणो सदेवकस्स लोकस्स ताणभूतो किलेससमुच्छेदनी पञ्ञा आवुधो एतस्साति पञ्ञावुधो. दिट्ठधम्मिकादिअत्थेन सत्तानं यथारहं अनुसासनतो सत्था, इसिसङ्घेन अग्गसावकादिअरियपुग्गलसमूहेन निसेवितो पयिरुपासितो इसिसङ्घनिसेवितो, सोपानन्ति देसनाञाणेन सुट्ठु कतत्ता अभिसङ्खतत्ता सुकतं, उपक्किलेसविरहिततो सुद्धं, सद्धापञ्ञादिसारभूतं धम्मसारमयं ¶ पटिपक्खेहि अचलनीयतो दळ्हं, विपस्सनासङ्खातं सोपानं महोघेन वुय्हमानस्स मय्हं सत्था पादासि, ददन्तो च ‘‘इमिना ते सोत्थि भविस्सती’’ति समस्सासेन्तो मा भायीति च अब्रवि, कथेसि.
सतिपट्ठानपासादन्ति तेन विपस्सनासोपानेन कायानुपस्सनादिना लद्धब्बचतुब्बिधसामञ्ञफलविसेसेन चतुभूमिसम्पन्नं सतिपट्ठानपासादं आरुहित्वा पच्चवेक्खिसं चतुसच्चधम्मं मग्गञाणेन पतिअवेक्खिं पटिविज्झिं. यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजन्ति एवं पटिविद्धसच्चो यं सक्काये ‘‘अहं ममा’’ति अभिरतं पजं तित्थियजनं तेन परिकप्पितअत्तानञ्च पुब्बे सारतो अमञ्ञिस्सं. यदा च मग्गमद्दक्खिं, नावाय अभिरूहनन्ति अरियमग्गनावाय अभिरुहनूपायभूतं यदा विपस्सनामग्गं याथावतो अद्दक्खिं. ततो पट्ठाय तं तित्थियजनं अत्तानञ्च अनधिट्ठाय चित्ते अट्ठपेत्वा अग्गहेत्वा तित्थं निब्बानसङ्खातस्स अमतमहापारस्स ¶ ¶ तित्थभूतं अरियमग्गदस्सनं सब्बेहि मग्गेहि सब्बेहि कुसलधम्मेहि उक्कट्ठं अद्दक्खिं, याथावतो अपस्सिन्ति अत्थो.
एवं अत्तनो अनुत्तरं मग्गाधिगमं पकासेत्वा इदानि तस्स देसकं सम्मासम्बुद्धं थोमेन्तो ‘‘सल्लं अत्तसमुट्ठान’’न्तिआदिमाह. तत्थ सल्लन्ति दिट्ठिमानादिकिलेससल्लं. अत्तसमुट्ठानन्ति ‘‘अह’’न्ति मानट्ठानताय ‘‘अत्ता’’ति च लद्धनामे अत्तभावे सम्भूतं. भवनेत्तिप्पभावितन्ति भवतण्हासमुट्ठितं भवतण्हासन्निस्सयं. सा हि दिट्ठिमानादीनं सम्भवो. एतेसं अप्पवत्तायाति यथावुत्तानं पापधम्मानं अप्पवत्तिया अनुप्पादाय. देसेसि मग्गमुत्तमन्ति उत्तमं सेट्ठं अरियं अट्ठङ्गिकं मग्गं, तदुपायञ्च विपस्सनामग्गं कथेसि.
दीघरत्तानुसयितन्ति अनमतग्गे संसारे चिरकालं सन्ताने अनु अनु सयितं कारणलाभेन उप्पज्जनारहभावेन थामगतं, ततो च चिररत्तं अधिट्ठितं सन्तानं अज्झारुय्ह ठितं. गन्थन्ति अभिज्झाकायगन्थादिं मम सन्ताने गन्थभूतं किलेसविसदोसं पवाहनो बुद्धो भगवा अत्तनो देसनानुभावेन अपानुदी परिजहापेसि, गन्थेसु हि अनवसेसतो पहीनेसु अप्पहीनो नाम किलेसो नत्थीति.
तेलकानित्थेरगाथावण्णना निट्ठिता.
४. रट्ठपालत्थेरगाथावण्णना
पस्स ¶ चित्तकतन्तिआदिका आयस्मतो रट्ठपालत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो ¶ देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति.
तेन ¶ च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि. तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. तं दिस्वा सो पसन्नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवुतस्स भगवतो महता सक्कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायेन इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियाय किच्चं अकासि.
एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति ¶ वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनपत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्चनुभोति. अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.९७-१११) –
‘‘पदुमुत्तरस्स ¶ भगवतो, लोकजेट्ठस्स तादिनो;
वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.
‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो;
अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;
महोघदानं करित्वान, निय्यादेसिं महेसिनो.
‘‘अनुमोदि ¶ महावीरो, सयम्भू अग्गपुग्गलो;
सब्बे जने हासयन्तो, देसेसि अमतं पदं.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;
कथयिस्सामि विपाकं, सुणोथ मम भासतो.
‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;
ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.
‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.
‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
रट्ठपालोति नामेन, हेस्सति सत्थु सावको.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;
खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.
‘‘वीरियं ¶ मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा, तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो, पितरा निमन्तितो स्वातनाय अधिवासेत्वा, दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा, पलोभनकम्मं कातुं आरद्धे तस्स अधिप्पायं परिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –
‘‘पस्स ¶ चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.
‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
‘‘ओदहि ¶ मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.
‘‘छिन्नो ¶ पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. – इमा गाथा अभासि;
तत्थ चित्तकतन्ति चित्तं कतं चित्तकतं, वत्थाभरणमालादीहि विचित्तं कतन्ति अत्थो. बिम्बन्ति दीघादिभावेन युत्तट्ठानेसु दीघादीहि अङ्गपच्चङ्गेहि मण्डितं अत्तभावं. अरुकायन्ति नवन्नं वणमुखानं लोमकूपानञ्च वसेन विस्सन्दमानअसुचिं, सब्बसो च अरुभूतं वणभूतं अरूनं वा कायं. समुस्सितन्ति तीहि अट्ठिसतेहि समुस्सितं. आतुरन्ति सब्बकालं इरियापथन्तरादीहि परिहरितब्बताय निच्चं गिलानं. बहुसङ्कप्पन्ति बालजनेन अभूतं आरोपेत्वा बहुधा सङ्कप्पितब्बं. यस्स नत्थि धुवं ठितीति यस्स कायस्स धुवभावो ठितिसभावो नत्थि, एकंसतो भेदनविकिरणविद्धंसनधम्मोयेव. तं पस्साति समीपे ठितं जनं, अत्तानमेव वा सन्धाय वदति.
रूपन्ति सरीरं. सरीरम्पि हि ‘‘अट्ठिञ्च पटिच्च, न्हारुञ्च पटिच्च, मंसञ्च पटिच्च, चम्मञ्च पटिच्च, आकासो परिवारितो ‘रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) रूपन्ति वुच्चति. मणिना कुण्डलेन चाति सीसूपगादिआभरणगतेन मणिना कुण्डलेन चित्तकतं. अट्ठिं तचेन ओनद्धन्ति अल्लचम्मेन परियोनद्धं अतिरेकतिसतपभेदं अट्ठिं पस्साति योजना. कुण्डलेन चाति च-सद्देन सेसाभरणालङ्कारे सङ्गण्हाति. सह वत्थेहि सोभतीति तयिदं रूपं मणिना चित्तकतम्पि वत्थेहि पटिच्छादितमेव सोभति, न अपटिच्छादितन्ति ¶ अत्थो. ये पन ‘‘अट्ठितचेना’’ति पठन्ति, तेसं अट्ठितचेनं ओनद्धं सोभति, ओनद्धत्ता अट्ठितचेनाति अत्थो.
अलत्तककताति अलत्तकेन कतरञ्जना लाखाय संरञ्जिता. पादाति चरणा. मुखं चुण्णकमक्खितन्ति मुखं चुण्णकेन मक्खितं, यं मण्डनमनुयुत्ता सासपकक्केन मुखपीळकादीनि हरित्वा लोणमत्तिकाय दुट्ठलोहितं हरित्वा मुखचुण्णकविलेपनं करोन्ति, तं सन्धाय वुत्तं. अलन्ति बालस्स अन्धपुथुज्जनस्स नो ¶ च पारगवेसिनो वट्टाभिरतस्स मोहाय सम्मोहनाय समत्थं तस्स चित्तं मोहेतुं परियत्तं, पारगवेसिनो पन विवट्टाभिरतस्स नो अलं न परियत्तं.
अट्ठापदकताति ¶ अट्ठपदाकारेन कता सञ्चिता पुरिमभागे केसे कप्पेत्वा नलाटस्स पटिच्छादनवसेन कता केसरचना अट्ठपदं नाम, यं ‘‘अलक’’न्तिपि वुच्चति. नेत्ता अञ्जनमक्खिताति उभोपि नयनानि अन्तो द्वीसु अन्तेसु च यथा अञ्जनच्छाया दिस्सति, एवं अञ्जितञ्जनानि.
अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतोति यथा अञ्जनी अञ्जननाळिका नवा अभिनवा मालाकम्ममकरदन्तादिवसेन चित्ता बहि मट्ठा उज्जला दस्सनीया, अन्तो पन न दस्सनीया होति, एवमेव तासं कायो न्हानब्भञ्जनवत्थालङ्कारेहि अलङ्कतो बहि उज्जलो, अन्तो पन पूति नानप्पकारअसुचीहि भरितो तिट्ठतीति अत्थो.
ओदहीति ओड्डेसि. मिगवोति, मिगलुद्दको. पासन्ति, दण्डवागुरं. नासदाति न सङ्घट्टेसि. वागुरन्ति पासं. निवापन्ति मिगानं खादनत्थाय खित्तं तिणादिघासं. उपमा खो अयं थेरेन कता अत्थस्स विञ्ञापनाय. अयञ्हेत्थ अत्थो – यथा मिगानं मारणत्थाय दण्डवागुरं ओड्डेत्वा तत्थ निवापं विकिरिय मिगलुद्दके निलीने ठिते तत्थेको जवपरक्कमसम्पन्नो छेको मिगो पासं अफुसन्तो एव यथासुखं निवापं खादित्वा, ‘‘वञ्चेसि वत मिगो’’ति मिगलुद्दके विरवन्ते एव गच्छति. अपरो मिगो बलवा छेको जवसम्पन्नोव तत्थ गन्त्वा निवापं खादित्वा तत्थ तत्थ पासं छिन्दित्वा, ‘‘वञ्चेसि वत मिगो, पासो छिन्नो’’ति मिगलुद्दके सोचन्ते एव गच्छति, एवं मयम्पि पुब्बे पुथुज्जनकाले मातापितूहि आसज्जनत्थाय निय्यादिते भोगे भुञ्जित्वा तत्थ तत्थ असज्जमाना निक्खन्ता. इदानि पन सब्बसो ¶ छिन्नकिलेसा अपासा हुत्वा ठिता, तेहि दिन्नभोजनं भुञ्जित्वा तेसु सोचन्तेसु एव गच्छामाति.
एवं थेरो मिगलुद्दकं विय मातापितरो, हिरञ्ञसुवण्णं इत्थागारञ्च वागुरजालं विय, अत्तना पुब्बे भुत्तभोगे च इदानि भुत्तभोजनञ्च निवापतिणं विय, अत्तानं महामिगं विय च कत्वा दस्सेति. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनउय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा ¶ मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासेथा’’ति, तस्मा थेरो आकासेन ¶ अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति. त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजितो’’ति पुच्छि. अथस्स थेरो, ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तानं विवित्तभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –
‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;
लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.
‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.
‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.
‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;
वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.
‘‘सो ¶ डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;
न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.
‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येनकम्मं;
न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.
‘‘न ¶ दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.
‘‘अड्ढा ¶ दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;
बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.
‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;
अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.
‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.
‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.
‘‘कामा ¶ हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.
‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.
‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;
अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.
‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;
गब्भवोक्कन्तितो दुक्खं, निरयेसु महब्भयं.
‘‘एतमादीनवं ¶ ञत्वा, संवेगं अलभिं तदा;
सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. – इमा गाथा अवोच;
तत्थ पस्सामि लोकेति अहं, महाराज, इमस्मिं लोके सधने धनसम्पन्ने अड्ढे मनुस्से पस्सामि, ते पन लद्धान वित्तं धनं लभित्वा भोगसम्पत्तियं ठिता समणब्राह्मणादीसु कस्सचि किञ्चिपि न ददन्ति. कस्मा? मोहा कम्मस्सकतापञ्ञाय अभावतो. लुद्धा लोभाभिभूता यथालद्धं धनं सन्निचयं सब्बसो निचेतब्बं निधेतब्बं करोन्ति. भिय्योव यथाधिगतकामतो उपरि कामे कामगुणे ‘‘तथाहं एदिसे च भोगे पटिलभेय्य’’न्ति अभिपत्थयन्ति पच्चासीसन्ति तज्जञ्च वायामं करोन्ति.
भिय्यो ¶ ¶ कामपत्थनाय उदाहरणं दस्सेन्तो ‘‘राजा’’तिआदिमाह. तत्थ पसय्हप्पथविं विजेत्वाति अत्तनो वंसानुगतं पथविं बलक्कारेन अभिविजिय. आवसन्तोति पसासेन्तो. ओरं समुद्दस्साति अनवसेसं समुद्दस्स ओरभागं लभित्वापि तेन अतित्तरूपो पारं समुद्दस्स दीपन्तरम्पि पत्थयेय्य.
अवीततण्हाति अविगततण्हा. ऊनावाति अपरिपुण्णमनोरथाव. कामेहि लोकम्हि न हत्थि तित्तीति तण्हाविपन्नानं इमस्मिं लोके वत्थुकामेहि तित्ति नाम नत्थि.
कन्दन्ति नन्ति मतपुरिसं उद्दिस्स तस्स गुणे कित्तेन्ता कन्दनं करोन्ति. अहो वता नो अमराति चाहूति अहो वत अम्हाकं ञाती अमरा सियुन्ति च कथेन्ति, गाथासुखत्थञ्हेत्थ वता-इति दीघं कत्वा वुत्तं.
सो डय्हति सूलेहि तुज्जमानोति सो मतसत्तो छवडाहकेहि सम्मा झापेतुं सूलेहि तुज्जमानो. ताणाति परित्ताणकरा.
येनकम्मन्ति यथाकम्मं. धनन्ति धनायितब्बं यंकिञ्चि वत्थु. पुन धनन्ति हिरञ्ञसुवण्णं सन्धाय वदति.
‘‘न दीघमायु’’न्तिआदिना कामगुणस्स जराय च पटिकाराभावं वत्वा पुन तस्स एकन्तिकभावं दस्सेतुं ‘‘अप्पं ही’’तिआदि वुत्तं. फुसन्तीति ¶ अनिट्ठफस्सं फुसन्ति पापुणन्ति, तत्थ अड्ढदलिद्दता अकारणन्ति दस्सेति. फस्सं बालो च धीरो च तथेव फुट्ठोति यथा बालो इट्ठानिट्ठसम्फस्सं फुट्ठो, तथेव धीरो इट्ठानिट्ठफस्सं फुट्ठो होति, न एत्थ बालपण्डितानं कोचि विसेसो. अयं पन विसेसो, बालो हि बाल्या वधितोव सेतीति बालपुग्गलो केनचि दुक्खधम्मेन फुट्ठो सोचन्तो किलमन्तो उरत्ताळिं कन्दन्तो बालभावेन वधितो पीळितोव हुत्वा सेति सयति. इतो चितो च आवट्टन्तो विवट्टन्तो विरोधेन्तो वेधति फस्सफुट्ठोति धीरो पन पण्डितो दुक्खसम्फस्सेन सम्फुट्ठो न वेधति कम्पनमत्तम्पि तस्स न होतीति.
तस्माति ¶ यस्मा बालपण्डितानं लोकधम्मे एदिसी पवत्ति, तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छतीति पञ्ञाव धनतो पासंसतरा, याय पञ्ञाय वोसानं भवस्स ¶ परियोसानभूतं निब्बानं अधिगच्छति. अब्योसितत्ता हीति अनधिगतनिट्ठत्ता. भवाभवेसूति महन्तामहन्तेसु भवेसु.
उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्परायाति यो पापानि कत्वा अपरापरं संसरणमापज्जित्वा उपेति गब्भञ्च परञ्च लोकं गब्भसेय्याय परलोकुप्पत्तिया च न मुच्चति, तस्स पापकम्मकारिनो पुग्गलस्स किरियं अभिसद्दहन्तो ‘‘अत्ता च मे होती’’ति पत्तियायन्तो अञ्ञोपि अप्पपञ्ञो बालो यथा पटिपज्जित्वा उपेति गब्भञ्च परञ्च लोकं, न ततो परिमुच्चति.
चोरो यथाति यथा चोरो पापधम्मो घरसन्धिं छिन्दन्तो सन्धिमुखे आरक्खकपुरिसेहि गहितो सकम्मुना तेन अत्तनो सन्धिच्छेदकम्मुना कारणभूतेन कसादीहि ताळनादिवसेन हञ्ञति राजपुरिसेहि बाधिय्यति बज्झति च. एवं पजाति एवमयं सत्तलोको इध पापानि करित्वा पेच्च पत्वा तेन कम्मुना परम्हि लोके निरयादीसु हञ्ञति, पञ्चविधबन्धनकम्मकारणादिवसेन बाधिय्यति.
एवमेताहि एकादसहि गाथाहि यथारहं चत्तारो धम्मुद्देसे पकासेत्वा इदानि कामेसु संसारे च आदीनवं दिस्वा सद्धाय अत्तनो पब्बजितभावं पब्बजितकिच्चस्स च मत्थकप्पत्तिं विभावेन्तो ‘‘कामा ही’’तिआदिमाह. तत्थ कामाति वत्थुकामा मनापिया रूपादयो धम्मा, किलेसकामा सब्बेपि रागप्पभेदा. इध पन वत्थुकामा वेदितब्बा. ते हि रूपादिवसेन अनेकप्पकारताय चित्रा. लोकस्सादवसेन इट्ठाकारताय मधुरा. बालपुथुज्जनानं मनं ¶ रमेन्तीति मनोरमा. विरूपरूपेनाति विविधरूपेन, अनेकविधसभावेनाति अत्थो. ते हि रूपादिवसेन चित्रा, नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्जाय अभिरमितुं न देन्तीति इमिना अप्पस्सादबहुदुक्खतादिना आदीनवं कामगुणेसु दिस्वा तस्मा तंनिमित्तं अहं पब्बजितो अम्हि. दुमप्फलानि ¶ पक्ककाले अपरिपक्ककाले च यत्थ कत्थचि परूपक्कमतो सरसतो वा पतन्ति, एवं सत्ता दहरा च वुड्ढा च सरीरस्स भेदा पतन्तियेव. एतम्पि दिस्वाति एवं अनिच्चतम्पि पञ्ञाचक्खुना दिस्वा, न केवलं अप्पस्सादतादिताय आदीनवमेवाति अधिप्पायो. अपण्णकन्ति अविरद्धनकं सामञ्ञमेव समणभावोव सेय्यो उत्तरितरो.
सद्धायाति कम्मं कम्मफलं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च सद्दहित्वा. उपेतो ¶ जिनसासनेति सत्थु सासने सम्मापटिपत्तिं उपगतो. अवञ्झा मय्हं पब्बज्जा अरहत्तस्स अधिगतत्ता. ततो एव अनणो भुञ्जामि भोजनं निक्किलेसवसेन सामिभावतो सामिपरिभोगेन परिभुञ्जनतो.
कामे आदित्ततो दिस्वाति वत्थुकामे किलेसकामे च एकादसहि अग्गीहि आदित्तभावतो दिस्वा. जातरूपानि सत्थतोति कताकतप्पभेदा सब्बसुवण्णविकतियो अनत्थावहताय निसितसत्थतो. गब्भवोक्कन्तितो दुक्खन्ति गब्भवोक्कन्तितो पट्ठाय सब्बसंसारपवत्तिदुक्खं. निरयेसु महब्भयन्ति सउस्सदेसु अट्ठसु महानिरयेसु लब्भमानं महाभयञ्च सब्बत्थ दिस्वाति योजना.
एतमादीनवं ञत्वाति एतं कामानं आदित्ततादिं संसारे आदीनवं दोसं ञत्वा. संवेगं अलभिं तदाति तस्मिं सत्थु सन्तिके धम्मस्स सुतकाले भवादिके संवेगं अलत्थं. विद्धो तदा सन्तोति तस्मिं गहट्ठकाले रागसल्लादीहि विद्धो समानो इदानि सत्थु सासनं आगम्म सम्पत्तो आसवक्खयं, विद्धो वा चत्तारि सच्चानि, पटिविद्धोति अत्थो. सेसं अन्तरन्तरादीसु वुत्तत्ता सुविञ्ञेय्यमेव.
एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसीति.
रट्ठपालत्थेरगाथावण्णना निट्ठिता.
५. मालुक्यपुत्तत्थेरगाथावण्णना
रूपं ¶ ¶ दिस्वा सति मुट्ठातिआदिका आयस्मतो मालुक्यपुत्तस्स गाथा. इमस्स आयस्मतो वत्थु हेट्ठा छक्कनिपाते (थेरगा. ३९९ आदयो) वुत्तमेव. ता पन गाथा थेरेन अरहत्ते पतिट्ठितेन ञातीनं धम्मदेसनावसेन भासिता. इध पन पुथुज्जनकाले ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू’’ति याचितेन सत्थारा ‘‘तं किं मञ्ञसि, मालुक्यपुत्त, ये ते चक्खुविञ्ञेय्या रूपा अदिट्ठा अदिट्ठपुब्बा, न च पस्ससि, न च ते होति पस्सेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘ये ते सोतविञ्ञेय्या सद्दा…पे… ¶ घान…जिव्हा…काय…मनोविञ्ञेय्या धम्मा अविञ्ञाता अविञ्ञातपुब्बा, न च विजानासि, न च ते होति विजानेय्यन्ति, अत्थि ते तत्थ छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एत्थ च ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं, मुते मुतमत्तं, विञ्ञाते विञ्ञातमत्तं भविस्सति. यतो खो ते, मालुक्यपुत्त, दिट्ठसुतमुतविञ्ञातब्बेसु धम्मेसु दिट्ठे दिट्ठमत्तं, सुते सुतमत्तं, मुते मुतमत्तं, विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, मालुक्यपुत्त, न तेन. यतो त्वं, मालुक्यपुत्त, न तेन, ततो त्वं, मालुक्यपुत्त, न तत्थ. यतो त्वं, मालुक्यपुत्त, न तत्थ, ततो त्वं, मालुक्यपुत्त, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’’ति (सं. नि. ४.९५). संखित्तेन धम्मे देसिते तस्स धम्मस्स साधुकं उग्गहितभावं पकासेन्तेन –
‘‘रूपं दिस्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स ¶ वड्ढन्ति वेदना, अनेका सद्दसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘गन्धं ¶ घत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका गन्धसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘रसं भोत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका रससम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘फस्सं ¶ फुस्स सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका फस्ससम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘धम्मं ञत्वा सति मुट्ठा, पियं निमित्तं मनसि करोतो;
सारत्तचित्तो वेदेति, तञ्च अज्झोस तिट्ठति.
‘‘तस्स वड्ढन्ति वेदना, अनेका धम्मसम्भवा;
अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञति;
एवमाचिनतो दुक्खं, आरा निब्बान वुच्चति.
‘‘न सो रज्जति रूपेसु, रूपं दिस्वा पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स ¶ पस्सतो रूपं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति सद्देसु, सद्दं सुत्वा पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स सुणतो सद्दं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति गन्धेसु, गन्धं घत्वा पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स घायतो गन्धं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति रसेसु, रसं भोत्वा पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स सायतो रसं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति फस्सेसु, फस्सं फुस्स पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स ¶ फुसतो फस्सं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चति.
‘‘न सो रज्जति धम्मेसु, धम्मं ञत्वा पटिस्सतो;
विरत्तचित्तो वेदेति, तञ्च नाज्झोस तिट्ठति.
‘‘यथास्स ¶ विजानतो धम्मं, सेवतो चापि वेदनं;
खीयति नोपचीयति, एवं सो चरती सतो;
एवं अपचिनतो दुक्खं, सन्तिके निब्बान वुच्चती’’ति. –
इमा गाथा अभासि.
तत्थ रूपं दिस्वाति चक्खुविञ्ञेय्यं रूपं चक्खुद्वारेन उपलभित्वा. सति मुट्ठा, पियं निमित्तं मनसि करोतोति तस्मिं रूपे दिट्ठमत्ते एव अट्ठत्वा सुभनिमित्तं मनसि करोतो सुभाकारग्गहणवसेन अयोनिसो मनसि करोतो सति मुट्ठा होति. तथा च सति सारत्तचित्तो वेदेति तं रूपारम्मणं रत्तो, गिद्धो, गधितो हुत्वा अनुभवति, अस्सादेति, अभिनन्दति. तथाभूतो च तञ्च अज्झोस तिट्ठतीति तञ्च रूपारम्मणं अज्झोसाय ‘‘सुखं सुख’’न्ति अभिनिविस्स गिलित्वा परिनिट्ठापेत्वा तिट्ठति.
तस्स वड्ढन्ति वेदना, अनेका रूपसम्भवाति तस्स एवरूपस्स पुग्गलस्स ¶ रूपसम्भवा रूपारम्मणा सुखादिभेदेन अनेका वेदना किलेसुप्पत्तिहेतुभूता वड्ढन्ति. अभिज्झा च विहेसा च, चित्तमस्सूपहञ्ञतीति पियरूपे सारज्जनवसेन उप्पज्जमानाय अभिज्झाय, अपियरूपे ब्यापज्जनवसेन पियरूपस्सेव विपरिणामञ्ञथाभावाय उप्पज्जमानाय सोकादिलक्खणाय विहेसाय च अस्स पुग्गलस्स चित्तं उपहञ्ञति बाधीयति. एवमाचिनतो दुक्खन्ति वुत्ताकारेन तं तं वेदनस्सादवसेन भवाभिसङ्खारं आचिनतो वट्टदुक्खं पवत्तति. तेनाह भगवा – ‘‘वेदनापच्चया तण्हा…पे… दुक्खक्खन्धस्स समुदयो होती’’ति (विभ. २२५; सं. नि. २.१). तथाभूतस्स आरा आरका दूरे निब्बानं वुच्चति, तस्स तं दुल्लभन्ति अत्थो. सद्दं सुत्वातिआदिगाथासुपि वुत्तनयेनेव अत्थो वेदितब्बो. तत्थ घत्वाति घायित्वा. भोत्वाति सायित्वा. फुस्साति फुसित्वा. धम्मं ञत्वाति धम्मारम्मणं विजानित्वा.
एवं छद्वारगोचरे सारज्जन्तस्स वट्टं दस्सेत्वा इदानि तत्थ विरज्जन्तस्स विवट्टं दस्सेन्तो ‘‘न सो रज्जति रूपेसू’’तिआदिमाह. तत्थ न सो रज्जति रूपेसु, रूपं दिस्वा पटिस्सतोति ¶ यो पुग्गलो रूपं दिस्वा आपाथगतं ¶ रूपारम्मणं चक्खुद्वारिकेन विञ्ञाणसन्तानेन गहेत्वा चतुसम्पजञ्ञवसेन सम्पजानकारिताय पटिस्सतो होति, सो रूपारम्मणेसु न रज्जति रागं न जनेति, अञ्ञदत्थु विरत्तचित्तो वेदेति, रूपारम्मणम्हि समुदयादितो यथाभूतं पजानन्तो निब्बिन्दति, निब्बिन्दन्तो तं तत्थुप्पन्नवेदनञ्च विरत्तचित्तो वेदेति, तथाभूतो च तञ्च नज्झोस तिट्ठतीति तं रूपारम्मणं सम्मदेव विरत्तचित्तताय अज्झोसाय न तिट्ठति ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिवसेन नाभिनिविसति.
यथास्स पस्सतो रूपन्ति अस्स योगिनो यथा तत्थ अभिज्झादयो नप्पवत्तन्ति, एवं अनिच्चादितो रूपं पस्सन्तस्स. सेवतो चापि वेदनन्ति तं आरब्भ उप्पन्नं वेदनं तंसम्पयुत्तधम्मे च गोचरसेवनाय सेवतो चापि. खीयतीति सब्बं किलेसवट्टं परिक्खयं परियादानं गच्छति. नोपचीयतीति न उपचियति न आचयं गच्छति. एवं सो चरती सतोति एवं किलेसापनयनपटिपत्तिया सतो सम्पजानो हुत्वा चरति, विहरति. एवं अपचिनतो दुक्खन्ति वुत्तनयेन अपचयगामिनिया मग्गपञ्ञाय सकलं वट्टदुक्खं अपचिनन्तस्स. सन्तिके निब्बान वुच्चतीति सउपादिसेसअनुपादिसेसनिब्बानधातुसमीपे एवाति वुच्चति असङ्खताय धातुया सच्छिकतत्ता. न सो रज्जति सद्देसूतिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो.
एवं ¶ थेरो इमाहि गाथाहि सत्थु ओवादस्स अत्तना उपधारितभावं पवेदेत्वा उट्ठायासना सत्थारं वन्दित्वा गतो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति.
मालुक्यपुत्तत्थेरगाथावण्णना निट्ठिता.
६. सेलत्थेरगाथावण्णना
परिपुण्णकायोतिआदिका आयस्मतो सेलत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरभगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो गणपामोक्खो हुत्वा तीणि पुरिससतानि समादपेत्वा तेहि सद्धिं सत्थु गन्धकुटिं कारेत्वा कतपरियोसिताय गन्धकुटिया ¶ सभिक्खुसङ्घस्स भगवतो महादानं पवत्तेत्वा सत्थारं भिक्खू च तिचीवरेन अच्छादेसि. सो तेन पुञ्ञकम्मेन एकं बुद्धन्तरं देवलोके एव वसित्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं ¶ बुद्धुप्पादे अङ्गुत्तरापेसु आपणे नाम ब्राह्मणगामे ब्राह्मणकुले निब्बत्तित्वा सेलोति लद्धनामो अहोसि. सो वयप्पत्तो तीसु वेदेसु, ब्राह्मणसिप्पेसु च निप्फत्तिं गन्त्वा तीणि माणवकसतानि मन्ते वाचेन्तो आपणे पटिवसति. तेन च समयेन सत्था सावत्थितो निक्खमित्वा अड्ढतेळसहि भिक्खुसतेहि सद्धिं अङ्गुत्तरापेसु चारिकं चरन्तो सेलस्स, अन्तेवासिकानञ्च ञाणपरिपाकं दिस्वा अञ्ञतरस्मिं वनसण्डे विहरति. अथ केणियो नाम जटिलो सत्थु आगमनं सुत्वा तत्थ गन्त्वा सद्धिं भिक्खुसङ्घेन सत्थारं स्वातनाय निमन्तेत्वा सके अस्समे पहूतं खादनीयं भोजनीयं पटियादेति. तस्मिञ्च समये सेलो ब्राह्मणो सद्धिं तीहि माणवकसतेहि जङ्घाविहारं अनुविचरन्तो केणियस्स अस्समं पविसित्वा जटिले कट्ठफालनुद्धनसम्पादनादिना दानूपकरणं सज्जेन्ते दिस्वा, ‘‘किं नु खो ते, केणिय, महायञ्ञो पच्चुपट्ठितो’’तिआदिं पुच्छित्वा तेन ‘‘बुद्धो भगवा मया स्वातनाय निमन्तितो’’ति वुत्ते ‘‘बुद्धो’’ति वचनं सुत्वाव हट्ठो उदग्गो पीतिसोमनस्सजातो तावदेव माणवकेहि सद्धिं सत्थारं उपसङ्कमित्वा कतपटिसन्थारो एकमन्तं निसिन्नो भगवतो काये बात्तिंसमहापुरिसलक्खणानि दिस्वा ‘‘इमेहि लक्खणेहि समन्नागतो राजा वा होति चक्कवत्ती, बुद्धो वा लोके विवट्टच्छदो, अयं पन पब्बजितो, नो च खो नं जानामि ‘बुद्धो वा, नो वा’, सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा ¶ , ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’ति असम्मासम्बुद्धो हि सम्मुखे ठत्वा बुद्धगुणेहि अभित्थवीयमानो सारज्जति मङ्कुभावं आपज्जति अवेसारज्जप्पत्तताय अननुयोगक्खमत्ता, यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति एवं पन चिन्तेत्वा –
‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो;
सुवण्णवण्णोसि भगवा, सुसुक्कदाठोसि वीरियवा.
‘‘नरस्स ¶ हि सुजातस्स, ये भवन्ति वियञ्जना;
सब्बे ते तव कायस्मिं, महापुरिसलक्खणा.
‘‘पसन्ननेत्तो सुमुखो, ब्रहा उजु पतापवा;
मज्झे समणसङ्घस्स, आदिच्चोव विरोचसि.
‘‘कल्याणदस्सनो भिक्खु, कञ्चनसन्निभत्तचो;
किं ते समणभावेन, एवं उत्तमवण्णिनो.
‘‘राजा अरहसि भवितुं, चक्कवत्ती रथेसभो;
चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो.
‘‘खत्तिया ¶ भोगी राजानो, अनुयन्ता भवन्ति ते;
राजाभिराजा मनुजिन्दो, रज्जं कारेहि गोतमा’’ति. –
छहि गाथाहि भगवन्तं अभित्थवि.
तत्थ परिपुण्णकायोति अभिब्यत्तरूपानं द्वत्तिंसाय महापुरिसलक्खणानं परिपुण्णताय अहीनङ्गपच्चङ्गताय च परिपुण्णसरीरो. सुरुचीति सुन्दरसरीरप्पभो. सुजातोति आरोहपरिणाहसम्पत्तिया, सण्ठानसम्पत्तिया च सुनिब्बत्तो. चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिक्कूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो. केचि पनाहु ‘‘चारुदस्सनोति सुन्दरनेत्तो’’ति. सुवण्णवण्णोति सुवण्णसदिसवण्णो. असीति भवसि, इदं पदं ‘‘परिपुण्णकायो असी’’तिआदिना सब्बपदेहि योजेतब्बं. सुसुक्कदाठोति सुट्ठु सुक्कदाठो. भगवतो हि दाठाहि चन्दकिरणा विय धवलरस्मियो निच्छरन्ति. वीरियवाति वीरियपारमीपारिपूरिया चतुरङ्गसमन्नागतवीरियाधिट्ठानतो चतुब्बिधस्स सम्मप्पधानस्स सम्पत्तिया च अतिसययुत्तो.
नरस्स हि सुजातस्साति समतिंसाय पारमीनं, अरियस्स वा चक्कवत्तीवत्तस्स परिपूरितत्ता सुट्ठु सम्मदेव जातस्स नरस्स, महापुरिसस्साति अत्थो. सब्बे तेति ये महापुरिसभावं लोके अग्गपुग्गलभावं ¶ ब्यञ्जयन्तीति ब्यञ्जनाति लद्धवोहारसुप्पतिट्ठितपादतादिबात्तिंसमहापुरिसलक्खणसङ्खाता तम्बनखतुङ्गनखतादिअसीतिअनुब्यञ्जनसङ्खाता ¶ च रूपगुणा, ते अनवसेसा, तव कायस्मिं सन्तीति वचनसेसो.
महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्जनानेव वचनन्तरेन निगमेन्तो आह.
इदानि तेसु लक्खणेसु अत्तना अभिरुचितेहि लक्खणेहि भगवन्तं थोमेन्तो ‘‘पसन्ननेत्तो’’तिआदिमाह. भगवा हि पञ्च वण्णपसादसम्पत्तिया पसन्ननेत्तो. परिपुण्णचन्दमण्डलसदिसमुखताय सुमुखो. आरोहपरिणाहसम्पत्तिया ब्रहा. ब्रह्मुजुगत्तताय उजु. जुतिमन्तताय पतापवा.
इदानि तमेव पतापवन्ततं आदिच्चूपमाय विभावेन्तो ‘‘मज्झे समणसङ्घस्सा’’तिआदिमाह. तत्थ आदिच्चोव विरोचसीति यथा आदिच्चो उग्गच्छन्तो सब्बं तमगतं ¶ विधमेत्वा आलोकं करोन्तो विरोचति, एवं त्वम्पि अन्तो चेव बहि च सब्बं अविज्जातमं विद्धंसेत्वा ञाणालोकं करोन्तो विरोचसि.
दस्सनीयरूपताय अङ्गीगतानं दस्सनसम्पत्तीनं आवहनतो, कल्याणेहि पञ्चहि दस्सनेहि समन्नागतत्ता च कल्याणदस्सनो. उत्तमवण्णिनोति उत्तमवण्णसम्पन्नस्स.
चक्कवत्तीति चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तेति, तेहि च परे वत्तेति. परहिताय इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. अथ वा चतूहि अच्छरियधम्मेहि च सङ्गहवत्थूहि च समन्नागमेन परेहि अनभिभवनीयस्स आणाचक्कस्स वत्तो एतस्मिं अत्थीतिपि चक्कवत्ती. रथेसभोति रथिकेसु आजानीयउसभपुरिसो, महारथिकोति अत्थो. चातुरन्तोति चतुसमुद्दन्ताय पथविया इस्सरो. विजितावीति विजितविजयो. जम्बुसण्डस्साति जम्बुदीपस्स, पाकटेन हि इस्सरियानि दस्सेन्तो एवमाह. चक्कवत्ती पन सपरित्तदीपानं चतुन्नम्पि महादीपानं इस्सरोव.
खत्तियाति ¶ जातिखत्तिया. भोगीति भोगिया. राजानोति ये केचि रज्जं कारेन्ता. अनुयन्ताति अनुगामिनो सेवका. राजाभिराजाति राजूनं पूजनीयो राजा हुत्वा, चक्कवत्तीति अधिप्पायो. मनुजिन्दोति मनुस्साधिपति, मनुस्सानं परमिस्सरोति अत्थो.
एवं सेलेन वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो –
‘‘राजाहमस्मि सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, चक्कं अप्पटिवत्तिय’’न्ति. – इमं गाथमाह;
तत्रायं ¶ अधिप्पायो – यं मं त्वं, सेल, याचसि, ‘‘राजा अरहसि भवितुं चक्कवत्ती’’ति, एत्थ अप्पोस्सुक्को होहि, राजाहमस्मि, सति च राजत्ते यथा अञ्ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि चत्तारि पञ्च योजनसतानि वा योजनसहस्सं वा चक्कवत्ती हुत्वापि चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्नविसयो. अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अपरिमेय्यलोकधातुयो अनुसासामि. यावता हि अपदादिभेदा सत्ता, अहं तेसं अग्गो. न हि मे कोचि सीलेन वा…पे… ¶ विमुत्तिञाणदस्सनेन वा सदिसो नत्थि, कुतो भिय्यो. स्वाहं एवं धम्मराजा अनुत्तरो, अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्कं वत्तेमि, ‘‘इदं पजहथ, इदं उपसम्पज्ज विहरथा’’तिआदिना आणाचक्कं. ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्च’’न्तिआदिना (महाव. १४; सं. नि. ५.१०८१) परियत्तिधम्मेन धम्मचक्कमेव वा. चक्कं अप्पटिवत्तियन्ति यं चक्कं अप्पटिवत्तियं होति समणेन वा…पे… केनचि वा लोकस्मिन्ति.
एवं अत्तानमाविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो पुन दळ्हीकरणत्थं –
‘‘सम्बुद्धो ¶ पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो;
धम्मेन चक्कं वत्तेमि, इति भासथ गोतम.
‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो;
को तेतमनुवत्तेति, धम्मचक्कं पवत्तित’’न्ति. – गाथाद्वयमाह;
तत्थ को नु सेनापतीति धम्मरञ्ञो भोतो धम्मेन पवत्तितस्स चक्कस्स अनुपवत्तनको सेनापति को नूति पुच्छि.
तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्नो होति, सुवण्णपुञ्जो विय सिरिया सोभमानो. तं दस्सेन्तो भगवा –
‘‘मया पवत्तितं चक्कं, (सेलाति भगवा) धम्मचक्कं अनुत्तरं;
सारिपुत्तो अनुवत्तेति, अनुजातो तथागत’’न्ति. – गाथमाह;
तत्थ अनुजातो तथागतन्ति, तथागतं अनुजातो, तथा गतेन हेतुना अरियाय जातिया जातोति अत्थो.
एवं ‘‘को नु सेनापति भोतो’’ति सेलेन वुत्तपञ्हं ब्याकरित्वा यं सेलो आह ‘‘सम्बुद्धो पटिजानासी’’ति तत्थ नं निक्कङ्खं कातुकामो ‘‘नाहं पटिञ्ञामत्तेनेव पटिजानामि, अपि चाहं इमिना कारणेन बुद्धो’’ति ञापेतुं –
‘‘अभिञ्ञेय्यं ¶ ¶ अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति. – गाथमाह;
तत्थ अभिञ्ञेय्यन्ति चत्तारि सच्चानि चत्तारि अरियसच्चानि. चतुन्नञ्हि सच्चानं अरियसच्चानञ्च सामञ्ञग्गहणमेतं यदिदं अभिञ्ञेय्यन्ति. तत्थ अरियसच्चेसु यं भावेतब्बं मग्गसच्चं, यञ्च पहातब्बं समुदयसच्चं, तदुभयग्गहणेन ¶ तेसं फलभूतानि निरोधसच्चदुक्खसच्चानिपि गहितानेव होन्ति हेतुग्गहणेनेव फलसिद्धितो. तेन तत्थ ‘‘सच्छिकातब्बं सच्छिकतं, परिञ्ञेय्यं परिञ्ञात’’न्ति इदम्पि वुत्तमेव होति. ‘‘अभिञ्ञेय्यं अभिञ्ञात’’न्ति वा इमिना च सब्बस्सपि ञेय्यस्स अभिञ्ञातसम्बुद्धभावं उद्देसवसेन पकासेत्वा तदेकदेसं निद्देसवसेन दस्सेन्तो ‘‘भावेतब्बञ्च भावित’’न्तिआदिमाह. अथ वा ‘‘भावेतब्बं भावितं, पहातब्बं पहीन’’न्ति इमिना अत्तनो ञाणपहानसम्पदाकित्तनमुखेन तंमूलकत्ता सब्बेपि बुद्धगुणा कित्तिता होन्तीति आह ‘‘तस्मा बुद्धोस्मि, ब्राह्मणा’’ति. अभिञ्ञेय्यअभिञ्ञातग्गहणेन हि सब्बसो विज्जाविमुत्तीनं गहितत्ता सफलं चतुसच्चभावं सद्धिं हेतुसम्पत्तिया दस्सेन्तो बुज्झितब्बं सब्बं बुज्झित्वा बुद्धो जातोस्मीति ञायेन हेतुना अत्तनो बुद्धभावं विभावेति.
एवं निप्परियायेन अत्तानं पातुकरित्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं उस्साहेन्तो –
‘‘विनयस्सु मयि कङ्खं, अधिमुच्चस्सु ब्राह्मण;
दुल्लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो.
‘‘येसं वे दुल्लभो लोके, पातुभावो अभिण्हसो;
सोहं ब्राह्मण बुद्धोस्मि, सल्लकत्तो अनुत्तरो.
‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो;
सब्बामित्ते वसे कत्वा, मोदामि अकुतोभयो’’ति. – गाथत्तयमाह;
तत्थ विनयस्सूति विनेहि छिन्द. कङ्खन्ति विचिकिच्छं. अधिमुच्चस्सूति अधिमोक्खं कर ‘‘सम्मासम्बुद्धो’’ति सद्दह. दुल्लभं दस्सनं होति, सम्बुद्धानन्ति यतो कप्पानं असङ्ख्येय्यम्पि बुद्धसुञ्ञो लोको होति. सल्लकत्तोति, रागादिसल्लकत्तनो. ब्रह्मभूतोति सेट्ठभूतो. अतितुलोति तुलं अतीतो, निरुपमोति अत्थो. मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’ति (सु. नि. ४३८; महानि. २८; चूळनि. नन्दमाणवपुच्छानिद्देस ४७) एवं आगताय मारसेनाय पमद्दनो. सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारसङ्खाते सब्बपच्चत्थिके ¶ . वसे कत्वाति अत्तनो ¶ वसे कत्वा. मोदामि अकुतोभयोति कुतोचि निब्भयो समाधिसुखेन, फलनिब्बानसुखेन च मोदामि.
एवं ¶ वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्जातपसादो पब्बज्जापेक्खो हुत्वा –
‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा;
सल्लकत्तो महावीरो, सीहोव नदती वने.
‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं;
को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको.
‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु;
इधाहं पब्बजिस्सामि, वरपञ्ञस्स सन्तिके’’ति. –
गाथत्तयमाह. यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया चोदियमानो.
तत्थ कण्हाभिजातिकोति, नीचजातिको, तमोतमपरायणभावे ठितो.
ततो तेपि माणवका हेतुसम्पन्नताय तत्थेव पब्बज्जापेक्खा हुत्वा –
‘‘एतं चे रुच्चति भोतो, सम्मासम्बुद्धसासनं;
मयम्पि पब्बजिस्साम, वरपञ्ञस्स सन्तिके’’ति. –
गाथमाहंसु, यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता.
अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्जञ्च याचमानो –
‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्जलीकता;
ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’ति. – गाथमाह;
ततो ¶ भगवा यस्मा सेलो हेट्ठा वुत्तनयेन पदुमुत्तरस्स भगवतो काले तेसंयेव तिण्णं पुरिससतानं गणजेट्ठो हुत्वा रोपितकुसलमूलो, इदानि पच्छिमभवेपि तेसंयेव आचरियो हुत्वा ¶ निब्बत्तो, ञाणञ्चस्स तेसञ्च परिपक्कं, एहिभिक्खुभावस्स च उपनिस्सयो अत्थि, तस्मा ते सब्बेव एहिभिक्खुभावेन पब्बज्जाय पब्बाजेन्तो –
‘‘स्वाखातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं;
यत्थ अमोघा पब्बज्जा, अप्पमत्तस्स सिक्खतो’’ति. – गाथमाह;
तत्थ सन्दिट्ठिकन्ति पच्चक्खं. अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं. यत्थाति यंनिमित्ता ¶ . मग्गब्रह्मचरियनिमित्ता हि पब्बज्जा अमोघा अनिप्फला, यत्थाति वा यस्मिं सासने अप्पमत्तस्स सतिविप्पवासरहितस्स तीसु सिक्खासु सिक्खतो.
एवञ्च वत्वा ‘‘एथ, भिक्खवो’’ति भगवा अवोच. तावदेव ते सब्बे इद्धिमयपत्तचीवरधरा हुत्वा सट्ठिवस्सिकत्थेरा विय भगवन्तं अभिवादेत्वा परिवारेसुं. सो एवं पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्तमे दिवसे सपरिसो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.२०८-३०३) –
‘‘नगरे हंसवतिया, वीथिसामी अहोसहं;
मम ञाती समानेत्वा, इदं वचनमब्रविं.
‘‘बुद्धो लोके समुप्पन्नो, पुञ्ञक्खेत्तो अनुत्तरो;
आसि सो सब्बलोकस्स, आहुतीनं पटिग्गहो.
‘‘खत्तिया नेगमा चेव, महासाला च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘उग्गा ¶ च राजपुत्ता च, वेसियाना च ब्राह्मणा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘आळारिका कप्पका च, न्हापका मालकारका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘रजका पेसकारा च, चम्मकारा च न्हापिता;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘उसुकारा ¶ भमकारा, चम्मकारा च तच्छका;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘कम्मारा सोण्णकारा च, तिपुलोहकरा तथा;
पसन्नचित्ता सुमना, पूगधम्मं अकंसु ते.
‘‘भतका चेटका चेव, दासकम्मकरा बहू;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘उदहारा कट्ठहारा, कस्सका तिणहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘पुप्फिका मालिका चेव, पण्णिका फलहारका;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘गणिका कुम्भदासी च, पूविका मच्छिकापि च;
यथासकेन थामेन, पूगधम्मं अकंसु ते.
‘‘एथ सब्बे समागन्त्वा, गणं बन्धाम एकतो;
अधिकारं करिस्साम, पुञ्ञक्खेत्ते अनुत्तरे.
‘‘ते मे सुत्वान वचनं, गणं बन्धिंसु तावदे;
उपट्ठानसालं सुकतं, भिक्खुसङ्घस्स कारयुं.
‘‘निट्ठापेत्वान तं सालं, उदग्गो तुट्ठमानसो;
परेतो तेहि सब्बेहि, सम्बुद्धमुपसङ्कमिं.
‘‘उपसङ्कम्म सम्बुद्धं, लोकनाथं नरासभं;
वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं.
‘‘इमे ¶ तीणि सता वीर, पुरिसा एकतो गणा;
उपट्ठानसालं सुकतं, निय्यादेन्ति तुवं मुनि.
‘‘भिक्खुसङ्घस्स पुरतो, सम्पटिच्छत्व चक्खुमा;
तिण्णं सतानं पुरतो, इमा गाथा अभासथ.
‘‘तिसतापि च जेट्ठो च, अनुवत्तिंसु एकतो;
सम्पत्तिञ्हि करित्वान, सब्बे अनुभविस्सथ.
‘‘पच्छिमे भवे सम्पत्ते, सीतिभावमनुत्तरं;
अजरं अमतं सन्तं, निब्बानं फस्सयिस्सथ.
‘‘एवं बुद्धो वियाकासि, सब्बञ्ञू समणुत्तरो;
बुद्धस्स वचनं सुत्वा, सोमनस्सं पवेदयिं.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं;
देवाधिपो पञ्चसतं, देवरज्जमकारयिं.
‘‘सहस्सक्खत्तुं ¶ राजा च, चक्कवत्ती अहोसहं;
देवरज्जं करोन्तस्स, महादेवा अवन्दिसुं.
‘‘इध मानुसके रज्जं, परिसा होन्ति बन्धवा;
पच्छिमे भवे सम्पत्ते, वासेट्ठो नाम ब्राह्मणो.
‘‘असीतिकोटि निचयो, तस्स पुत्तो अहोसहं;
सेलो इति ममं नामं, छळङ्गे पारमिं गतो.
‘‘जङ्घाविहारं विचरं, ससिस्सेहि पुरक्खतो;
जटाभारिकभरितं, केणियं नाम तापसं.
‘‘पटियत्ताहुतिं दिस्वा, इदं वचनमब्रविं;
आवाहो वा विवाहो वा, राजा वा ते निमन्तितो.
‘‘आहुतिं यिट्ठुकामोहं, ब्राह्मणे देवसम्मते;
न निमन्तेमि राजानं, आहुती मे न विज्जति.
‘‘न चत्थि मय्हमावाहो, विवाहो मे न विज्जति;
सक्यानं नन्दिजननो, सेट्ठो लोके सदेवके.
‘‘सब्बलोकहितत्थाय ¶ , सब्बसत्तसुखावहो;
सो मे निमन्तितो अज्ज, तस्सेतं पटियादनं.
‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;
रूपेनासदिसो बुद्धो, स्वातनाय निमन्तितो.
‘‘उक्कामुखपहट्ठोव, खदिरङ्गारसन्निभो;
विज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पब्बतग्गे यथा अच्चि, पुण्णमायेव चन्दिमा;
नळग्गिवण्णसङ्कासो, सो मे बुद्धो निमन्तितो.
‘‘असम्भीतो भयातीतो, भवन्तकरणो मुनि;
सीहूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘कुसलो बुद्धधम्मेहि, अपसय्हो परेहि सो;
नागूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘सद्धम्माचारकुसलो, बुद्धनागो असादिसो;
उसभूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अनन्तवण्णो अमितयसो, विचित्तसब्बलक्खणो;
सक्कूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘वसी गणी पतापी च, तेजस्सी च दुरासदो;
ब्रह्मूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पत्तधम्मो ¶ दसबलो, बलातिबलपारगो;
धरणूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘सीलवीचिसमाकिण्णो, धम्मविञ्ञाणखोभितो;
उदधूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘दुरासदो दुप्पसहो, अचलो उग्गतो ब्रहा;
नेरूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अनन्तञाणो असमसमो, अतुलो अग्गतं गतो;
गगनूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘पतिट्ठा ¶ भयभीतानं, ताणो सरणगामिनं;
अस्सासको महावीरो, सो मे बुद्धो निमन्तितो.
‘‘आसयो बुद्धिमन्तानं, पुञ्ञक्खेत्तं सुखेसिनं;
रतनाकरो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘अस्सासको वेदकरो, सामञ्ञफलदायको;
मेघूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘लोकचक्खु महातेजो, सब्बतमविनोदनो;
सूरियूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘आरम्मणविमुत्तीसु, सभावदस्सनो मुनि;
चन्दूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘बुद्धो समुस्सितो लोके, लक्खणेहि अलङ्कतो;
अप्पमेय्यो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘यस्स ञाणं अप्पमेय्यं, सीलं यस्स अनूपमं;
विमुत्ति असदिसा यस्स, सो मे बुद्धो निमन्तितो.
‘‘यस्स धीति असदिसा, थामो यस्स अचिन्तियो;
यस्स परक्कमो जेट्ठो, सो मे बुद्धो निमन्तितो.
‘‘रागो दोसो च मोहो च, विसा सब्बे समूहता;
अगदूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘क्लेसब्याधिबहुदुक्ख-सब्बतमविनोदनो;
वेज्जूपमो महावीरो, सो मे बुद्धो निमन्तितो.
‘‘बुद्धोति भो यं वदेसि, घोसोपेसो सुदुल्लभो;
बुद्धो बुद्धोति सुत्वान, पीति मे उदपज्जथ.
‘‘अब्भन्तरं अगण्हन्तं, पीति मे बहि निच्छरे;
सोहं पीतिमनो सन्तो, इदं वचनमब्रविं.
‘‘कहं ¶ नु खो सो भगवा, लोकजेट्ठो नरासभो;
तत्थ गन्त्वा नमस्सिस्सं, सामञ्ञफलदायकं.
‘‘पग्गय्ह ¶ दक्खिणं बाहुं, वेदजातो कतञ्जली;
आचिक्खि मे धम्मराजं, सोकसल्लविनोदनं.
‘‘उदेन्तंव महामेघं, नीलं अञ्जनसन्निभं;
सागरं विय दिस्सन्तं, पस्ससेतं महावनं.
‘‘एत्थ सो वसते बुद्धो, अदन्तदमको मुनि;
विनयन्तो च वेनेय्ये, बोधेन्तो बोधिपक्खिये.
‘‘पिपासितोव उदकं, भोजनंव जिघच्छितो;
गावी यथा वच्छगिद्धा, एवाहं विचिनिं जिनं.
‘‘आचारउपचारञ्ञू, धम्मानुच्छविसंवरं;
सिक्खापेमि सके सिस्से, गच्छन्ते जिनसन्तिकं.
‘‘दुरासदा भगवन्तो, सीहाव एकचारिनो;
पदे पदं निक्खिपन्ता, आगच्छेय्याथ माणवा.
‘‘आसीविसो यथा घोरो, मिगराजाव केसरी;
मत्तोव कुञ्जरो दन्ती, एवं बुद्धा दुरासदा.
‘‘उक्कासितञ्च खिपितं, अज्झुपेक्खिय माणवा;
पदे पदं निक्खिपन्ता, उपेथ बुद्धसन्तिकं.
‘‘पटिसल्लानगरुका, अप्पसद्दा दुरासदा;
दुरूपसङ्कमा बुद्धा, गरू होन्ति सदेवके.
‘‘यदाहं पञ्हं पुच्छामि, पटिसम्मोदयामि वा;
अप्पसद्दा तदा होथ, मुनिभूताव तिट्ठथ.
‘‘यं सो देसेति सम्बुद्धो, खेमं निब्बानपत्तिया;
तमेवत्थं निसामेथ, सद्धम्मसवनं सुखं.
‘‘उपसङ्कम्म सम्बुद्धं, सम्मोदिं मुनिना अहं;
तं कथं वीतिसारेत्वा, लक्खणे उपधारयिं.
‘‘लक्खणे द्वे च कङ्खामि, पस्सामि तिंसलक्खणे;
कोसोहितवत्थगुय्हं, इद्धिया दस्सयी मुनि.
‘‘जिव्हं ¶ निन्नामयित्वान, कण्णसोते च नासिके;
पटिमसि नलाटन्तं, केवलं छादयी जिनो.
‘‘तस्साहं लक्खणे दिस्वा, परिपुण्णे सब्यञ्जने;
बुद्धोति निट्ठं गन्त्वान, सह सिस्सेहि पब्बजिं.
‘‘सतेहि ¶ तीहि सहितो, पब्बजिं अनगारियं;
अड्ढमासे असम्पत्ते, सब्बे पत्ताम्ह निब्बुतिं.
‘‘एकतो कम्मं कत्वान, पुञ्ञक्खेत्ते अनुत्तरे;
एकतो संसरित्वान, एकतो विनिवत्तयुं.
‘‘गोपानसियो दत्वान, पूगधम्मे वसिं अहं
तेन कम्मेन सुकतेन, अट्ठ हेतू लभामहं.
‘‘दिसासु पूजितो होमि, भोगा च अमिता मम;
पतिट्ठा होमि सब्बेसं, तासो मम न विज्जति.
‘‘ब्याधयो मे न विज्जन्ति, दीघायुं पालयामि च;
सुखुमच्छविको होमि, आवासे पत्थिते वसे.
‘‘अट्ठ गोपानसी दत्वा, पूगधम्मे वसिं अहं;
पटिसम्भिदारहत्तञ्च, एतं मे अपरट्ठमं.
‘‘सब्बवोसितवोसानो, कतकिच्चो अनासवो;
अट्ठ गोपानसी नाम, तव पुत्तो महामुनि.
‘‘पञ्च थम्भानि दत्वान, पूगधम्मे वसिं अहं;
तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.
‘‘अचलो होमि मेत्ताय, अनूनङ्गो भवामहं;
आदेय्यवचनो होमि, न धंसेमि यथा अहं.
‘‘अभन्तं होति मे चित्तं, अखिलो होमि कस्सचि;
तेन कम्मेन सुकतेन, विमलो होमि सासने.
‘‘सगारवो सप्पतिस्सो, कतकिच्चो अनासवो;
सावको ते महावीर, भिक्खु तं वन्दते मुनि.
‘‘कत्वा ¶ सुकतपल्लङ्कं, सालायं पञ्ञपेसहं;
तेन कम्मेन सुकतेन, पञ्च हेतू लभामहं.
‘‘उच्चे कुले पजायित्वा, महाभोगो भवामहं;
सब्बसम्पत्तिको होमि, मच्छेरं मे न विज्जति.
‘‘गमने पत्थिते मय्हं, पल्लङ्को उपतिट्ठति;
सह पल्लङ्कसेट्ठेन, गच्छामि मम पत्थितं.
‘‘तेन पल्लङ्कदानेन, तमं सब्बं विनोदयिं;
सब्बाभिञ्ञाबलप्पत्तो, थेरो वन्दति तं मुनि.
‘‘परिकिच्चत्तकिच्चानि, सब्बकिच्चानि साधयिं;
तेन कम्मेन सुकतेन, पाविसिं अभयं पुरं.
‘‘परिनिट्ठितसालम्हि ¶ , परिभोगमदासहं;
तेन कम्मेन सुकतेन, सेट्ठत्तं अज्झुपागतो.
‘‘ये केचि दमका लोके, हत्थिअस्से दमेन्ति ये;
करित्वा कारणा नाना, दारुणेन दमेन्ति ते.
‘‘न हेवं त्वं महावीर, दमेसि नरनारियो;
अदण्डेन असत्थेन, दमेसि उत्तमे दमे.
‘‘दानस्स वण्णे कित्तेन्तो, देसनाकुसलो मुनि;
एकपञ्हं कथेन्तोव, बोधेसि तिसते मुनि.
‘‘दन्ता मयं सारथिना, सुविमुत्ता अनासवा;
सब्बाभिञ्ञाबलपत्ता, निब्बुता उपधिक्खये.
‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा;
अतिक्कन्ता भया सब्बे, सालादानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सत्थारं उपसङ्कमित्वा अञ्ञं ब्याकरोन्तो –
‘‘यं तं सरणमागम्ह, इतो अट्ठमे चक्खुम;
सत्तरत्तेन भगवा, दन्ताम्ह तव सासने’’ति. –
गाथमाह ¶ . तस्सत्थो – पञ्चहि चक्खूहि चक्खुम भगवा यस्मा मयं इतो अतीते अट्ठमे दिवसे तं सरणं अगमिम्ह. तस्मा सत्तरत्तेन तव सासने दमकेन दन्ता अम्ह, अहो ते सरणगमनस्स आनुभावोति. ततो परं –
‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि;
तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं.
‘‘उपधी ते समतिक्कन्ता, आसवा ते पदालिता;
सीहोव अनुपादानो, पहीनभयभेरवो’’ति. –
इमाहि द्वीहि गाथाहि अभित्थवित्वा ओसानगाथाय सत्थारं वन्दनं याचति –
‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्जलीकता;
पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति.
तत्थ तुवं बुद्धोति त्वमेव इमस्मिं लोके सब्बञ्ञुबुद्धो. दिट्ठधम्मिकादिअत्थेन सत्तानं अनुसासनतो त्वमेव सत्था. सब्बेसं मारानं अभिभवनतो माराभिभू. मुनिभावतो मुनि. अनुसये ¶ छेत्वाति कामरागादिके अनुसये अरियमग्गसत्थेन छिन्दित्वा. तिण्णोति सयं संसारमहोघं तिण्णो, देसनाहत्थेन इमं पजं सत्तकायं तारेसि. उपधीति खन्धूपधिआदयो सब्बे उपधी. अदुपादानोति सब्बसो पहीनकामुपादानादिको. एवं वत्वा थेरो सपरिसो सत्थारं अभिवन्दतीति.
सेलत्थेरगाथावण्णना निट्ठिता.
७. काळिगोधापुत्तभद्दियत्थेरगाथावण्णना
यातं ¶ मे हत्थिगीवायातिआदिका आयस्मतो भद्दियत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा एकं भिक्खुं उच्चाकुलिकानं ¶ अग्गट्ठाने ठपियमानं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ब्याकासि. सोपि तं ब्याकरणं सुत्वा उच्चाकुलिकसंवत्तनिकं कम्मं पुच्छित्वा धम्मस्सवनस्स कारापनं, धम्ममण्डपे आसनदानं, बीजनीदानं, धम्मकथिकानं पूजासक्कारकरणं, उपोसथागारे पटिस्सयदानन्ति एवमादिं यावजीवं बहुपुञ्ञं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो अपरभागे अम्हाकं भगवतो उप्पत्तिया पुरेतरं बाराणसियं कुटुम्बियघरे निब्बत्तो सम्बहुले पच्चेकबुद्धे पिण्डाय चरित्वा एकस्मिंयेव ठाने समागन्त्वा भत्तविस्सग्गं करोन्ते दिस्वा तत्थ पासाणफलकानि अत्थरित्वा पादोदकादिं उपट्ठपेन्तो यावजीवं उपट्ठहि.
सो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे साकियराजकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि. सो वयप्पत्तो अनुरुद्धादीहि पञ्चहि खत्तियेहि सद्धिं सत्थरि अनुपियम्बवने विहरन्ते सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि. तं सत्था अपरभागे जेतवने अरियगणमज्झे निसिन्नो उच्चाकुलिकानं भिक्खूनं अग्गट्ठाने ठपेसि. सो फलसुखेन निब्बानसुखेन च वीतिनामेन्तो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि ‘‘अहो सुखं, अहो सुख’’न्ति अभिक्खणं उदानं उदानेसि. तं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘आयस्मा भद्दियो काळिगोधाय पुत्तो अभिक्खणं ¶ ‘अहो सुखं, अहो सुख’न्ति वदति, अनभिरतो मञ्ञे ब्रह्मचरियं चरती’’ति. सत्था तं पक्कोसापेत्वा ‘‘सच्चं किर त्वं, भद्दिय, अभिक्खणं ‘अहो सुखं, अहो सुख’न्ति वदसी’’ति पुच्छि. सो ‘‘सच्चं भगवा’’ति पटिजानित्वा ‘‘पुब्बे मे, भन्ते, रज्जं कारेन्तस्स सुसंविहितारक्खो अहोसिं, तथापि भीतो उब्बिग्गो उस्सङ्कितो विहासिं. इदानि पन पब्बजितो अभीतो अनुब्बिग्गो अनुस्सङ्कितो विहरामी’’ति वत्वा –
‘‘यातं ¶ मे हत्थिगीवाय, सुखुमा वत्था पधारिता;
सालीनं ओदनो भुत्तो, सुचिमंसूपसेचनो.
‘‘सोज्ज ¶ भद्दो साततिको, उञ्छापत्तागते रतो;
झायति अनुपादानो, पुत्तो गोधाय भद्दियो.
‘‘पंसुकूली साततिको, उञ्छापत्तागते रतो;
झायति अनुपादानो, पुत्तो गोधाय भद्दियो.
‘‘पिण्डपाती साततिको…पे….
‘‘तेचीवरी साततिको…पे….
‘‘सपदानचारी साततिको…पे….
‘‘एकासनी साततिको…पे….
‘‘पत्तपिण्डी साततिको…पे….
‘‘खलुपच्छाभत्ती साततिको…पे….
‘‘आरञ्ञिको साततिको…पे….
‘‘रुक्खमूलिको साततिको…पे….
‘‘अब्भोकासी साततिको…पे….
‘‘सोसानिको साततिको…पे….
‘‘यथासन्थतिको साततिको…पे….
‘‘नेसज्जिको साततिको…पे….
‘‘अप्पिच्छो साततिको…पे….
‘‘सन्तुट्ठो साततिको…पे….
‘‘पविवित्तो साततिको…पे….
‘‘असंसट्ठो साततिको…पे….
‘‘आरद्धवीरियो ¶ साततिको…पे….
‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं;
अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं.
‘‘उच्चे ¶ मण्डलिपाकारे, दळ्हमट्टालकोट्ठके;
रक्खितो खग्गहत्थेहि, उत्तमं विहरिं पुरे.
‘‘सोज्ज भद्दो अनुत्रासी, पहीनभयभेरवो;
झायति वनमोगय्ह, पुत्तो गोधाय भद्दियो.
‘‘सीलक्खन्धे पतिट्ठाय, सतिं पञ्ञञ्च भावयं;
पापुणिं अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति. –
इमाहि गाथाहि सत्थु पुरतो सीहनादं नदि.
तत्थ यातं मे हत्थिगीवायाति, भन्ते, पुब्बे मया गच्छन्तेनापि हत्थिगीवाय हत्थिक्खन्धे निसीदित्वा यातं चरितं. वत्थानि परिहरन्तेनापि सुखुमा सुखसम्फस्सा कासिकवत्थविसेसा धारिता. ओदनं भुञ्जन्तेनापि तिवस्सिकानं पुराणगन्धसालीनं ओदनो तित्तिरकपिञ्जरादिना सुचिना मंसेन उपसित्तताय सुचिमंसूपसेचनो भुत्तो, तथापि तं सुखं न मय्हं चित्तपरितोसकरं अहोसि, यथा एतरहि विवेकसुखन्ति दस्सेन्तो आह ‘‘सोज्ज भद्दो’’तिआदि. एत्थ च हत्थिग्गहणेनेव अस्सरथयानानि, वत्थग्गहणेन सब्बराजालङ्कारा, ओदनग्गहणेन सब्बभोजनविकति गहिताति वेदितब्बं. सोज्जाति सो अज्ज एतरहि पब्बज्जायं ठितो. भद्दोति सीलादिगुणेहि समन्नागतत्ता भद्दो. साततिकोति समणधम्मे दिट्ठधम्मसुखविहारे सातच्चयुत्तो. उञ्छापत्तागते रतोति उञ्छाचरियाय पत्ते आगते पत्तपरियापन्ने अभिरतो, तेनेव सन्तुट्ठोति अधिप्पायो. झायतीति फलसमापत्तिझानेन झायति. पुत्तो गोधायाति काळिगोधाय नाम खत्तियाय पुत्तो. भद्दियोति एवंनामो अत्तानमेव थेरो अञ्ञं विय कत्वा वदति.
गहपतिचीवरं ¶ पटिक्खिपित्वा पंसुकूलिकङ्गसमादानेन पंसुकूलिको. सङ्घभत्तं पटिक्खिपित्वा पिण्डपातिकङ्गसमादानेन पिण्डपातिको. अतिरेकचीवरं ¶ पटिक्खिपित्वा तेचीवरिकङ्गसमादानेन तेचीवरिको. लोलुप्पचारं पटिक्खिपित्वा सपदानचारिकङ्गसमादानेन सपदानचारी. नानासनभोजनं पटिक्खिपित्वा एकासनिकङ्गसमादानेन एकासनिको. दुतियकभाजनं पटिक्खिपित्वा पत्तपिण्डिकङ्गसमादानेन पत्तपिण्डिको. अतिरित्तभोजनं पटिक्खिपित्वा खलुपच्छाभत्तिकङ्गसमादानेन खलुपच्छाभत्तिको. गामन्तसेनासनं पटिक्खिपित्वा आरञ्ञिकङ्गसमादानेन आरञ्ञिको. छन्नवासं पटिक्खिपित्वा रुक्खमूलिकङ्गसमादानेन रुक्खमूलिको. छन्नरुक्खमूलानि पटिक्खिपित्वा अब्भोकासिकङ्गसमादानेन अब्भोकासिको. नसुसानं पटिक्खिपित्वा सोसानिकङ्गसमादानेन सोसानिको. सेनासनलोलुप्पं पटिक्खिपित्वा यथासन्थतिकङ्गसमादानेन यथासन्थतिको. सयनं पटिक्खिपित्वा नेसज्जिकङ्गसमादानेन नेसज्जिको ¶ . अयमेत्थ सङ्खेपो. वित्थारतो पन धुतङ्गकथा विसुद्धिमग्गे (विसुद्धि. १.२२ आदयो) वुत्तनयेनेव गहेतब्बा.
उच्चेति उच्चादिट्ठाने, उपरिपासादताय वा उच्चे. मण्डलिपाकारेति मण्डलाकारेन पाकारपरिक्खित्ते. दळ्हमट्टालकोट्ठकेति थिरेहि अट्टालेहि द्वारकोट्ठकेहि च समन्नागते, नगरेति अत्थो.
सतिं पञ्ञञ्चाति एत्थ सतिसीसेन समाधिं वदति. फलसमापत्तिनिरोधसमापत्तियो सन्धाय ‘‘सतिं पञ्ञञ्च भावय’’न्ति वुत्तो. सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेव.
एवं थेरो सत्थु सम्मुखा सीहनादं नदि. तं सुत्वा भिक्खू अभिप्पसन्ना अहेसुं.
काळिगोधापुत्तभद्दियत्थेरगाथावण्णना निट्ठिता.
८. अङ्गुलिमालत्थेरगाथावण्णना
गच्छं वदेसीतिआदिका आयस्मतो अङ्गुलिमालत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स भग्गवस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स जातदिवसे ¶ सकलनगरे आवुधानि पज्जलिंसु, रञ्ञो च ¶ मङ्गलावुधं सयनपीठे ठपितं पज्जलि, तं दिस्वा राजा भीतो संविग्गो निद्दं न लभि. पुरोहितो तायं वेलायं नक्खत्तयोगं उल्लोकेन्तो ‘‘चोरनक्खत्तेन जातो’’ति सन्निट्ठानमकासि. सो विभाताय रत्तिया रञ्ञो सन्तिकं गतो सुखसेय्यं पुच्छि. राजा ‘‘कुतो, आचरिय, सुखसेय्यं, रत्तियं मय्हं मङ्गलावुधं पज्जलि, तस्स को नु खो विपाको भविस्सती’’ति? ‘‘मा भायि, महाराज, मय्हं घरे दारको जातो. तस्स आनुभावेन सकलनगरेपि आवुधानि पज्जलिंसू’’ति. ‘‘किं भविस्सति, आचरिया’’ति? ‘‘दारको चोरो भविस्सती’’ति. ‘‘किं एकचारी चोरो, उदाहु गणजेट्ठको’’ति? ‘‘एकचारिको, देव’’. ‘‘किं नं मारेमा’’ति? ‘‘एकचारिको चे, पटिजग्गथ ताव न’’न्ति आह. तस्स नामं करोन्ता यस्मा जायमानो रञ्ञो चित्तं विहेसेन्तो जातो, तस्मा हिंसकोति कत्वा पच्छा दिट्ठं अदिट्ठन्ति विय अहिंसकोति वोहरिंसु.
सो ¶ वयप्पत्तो पुब्बकम्मबलेन सत्तन्नं हत्थीनं बलं धारेति. तस्सिदं पुब्बकम्मं – बुद्धसुञ्ञे लोके कस्सको हुत्वा निब्बत्तो एकं पच्चेकबुद्धं वस्सोदकेन तिन्तं अल्लचीवरं सीतपीळितं अत्तनो खेत्तभूमिं उपगतं दिस्वा ‘‘पुञ्ञक्खेत्तं मे उपट्ठित’’न्ति सोमनस्सजातो अग्गिं कत्वा अदासि. सो तस्स कम्मस्स बलेन निब्बत्तनिब्बत्तट्ठाने थामजवबलसम्पन्नो च हुत्वा इमस्मिं पच्छिमत्तभावे सत्तन्नं हत्थीनं बलं धारेति. सो तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके धम्मन्तेवासी हुत्वा सिप्पं उग्गण्हतो आचरियब्राह्मणं तस्स भरियञ्च सक्कच्चं पटिजग्गति. तेनस्स सा ब्राह्मणी गेहे लब्भमानेन भत्तादिना सङ्गहं करोति. तं असहमाना अञ्ञे माणवा आचरियेन सद्धिं भेदं अकंसु. ब्राह्मणो तेसं वचनं द्वे तयो वारे असद्दहन्तो हुत्वा पच्छा सद्दहित्वा ‘‘महाबलो माणवो, न सक्का केनचि मारापेतुं, उपायेन नं मारेस्सामी’’ति चिन्तेत्वा निट्ठितसिप्पं अत्तनो नगरं गन्तुं आपुच्छन्तं माणवं आह – ‘‘तात अहिंसक, निट्ठितसिप्पेन नाम अन्तेवासिना आचरियस्स गरुदक्खिणा दातब्बा, तं मय्हं देही’’ति. ‘‘साधु, आचरिय, किं दस्सामी’’ति? ‘‘मनुस्सानं सहस्सदक्खिणहत्थङ्गलियो आनेही’’ति. ब्राह्मणस्स किर अयमस्स अधिप्पायो – बहूसु मारियमानेसु एकन्ततो एको नं मारेय्याति ¶ . तं सुत्वा अहिंसको अत्तनो चिरपरिचितं निक्करुणतं पुरक्खत्वा सन्नद्धपञ्चावुधो कोसलरञ्ञो विजिते ¶ जालिनं वनं पविसित्वा महामग्गसमीपे पब्बतन्तरे वसन्तो पब्बतसिखरे ठत्वा मग्गेन गच्छन्ते मनुस्से ओलोकेत्वा वेगेन गन्त्वा अङ्गुलियो गहेत्वा रुक्खग्गे ओलम्बेसि. ता गिज्झापि काकापि खादिंसु, भूमियं निक्खित्ता पूतिभावं अगमंसु. एवं गणनाय अपरिपूरमानाय लद्धा लद्धा अङ्गुलियो सुत्तेन गन्थित्वा मालं कत्वा यञ्ञोपचितं विय अंसे ओलम्बेसि. ततो पट्ठाय अङ्गुलिमालोत्वेवस्स समञ्ञा अहोसि.
एवं तस्मिं मनुस्से मारेन्ते मग्गो अवळञ्जो अहोसि. सो मग्गे मनुस्से अलभन्तो गामूपचारं गन्त्वा निलीयित्वा आगतागते मनुस्से मारेत्वा अङ्गुलियो गहेत्वा गच्छति. तं ञत्वा मनुस्सा गामतो अपक्कमिंसु, गामा सुञ्ञा अहेसुं, तथा निगमा जनपदा च. एवं तेन सो पदेसो उब्बासितो अहोसि. अङ्गुलिमालस्स च एकाय ऊना सहस्सअङ्गुलियो सङ्गहा अहेसुं. अथ मनुस्सा तं चोरुपद्दवं कोसलरञ्ञो आरोचेसुं. राजा पातोव नगरे भेरिं चरापेसि, ‘‘सीघं अङ्गुलिमालचोरं गण्हाम, बलकायो आगच्छतू’’ति. तं सुत्वा अङ्गुलिमालस्स माता मन्ताणी नाम ब्राह्मणी तस्स पितरं आह – ‘‘पुत्तो किर ते चोरो हुत्वा इदञ्चिदञ्च करोति, तं ‘ईदिसं मा करी’ति सञ्ञापेत्वा आनेहि, अञ्ञथा नं राजा घातेय्या’’ति. ब्राह्मणो ‘‘न मय्हं तादिसेहि पुत्तेहि अत्थो, राजा यं वा तं वा करोतू’’ति आह ¶ . अथ ब्राह्मणी पुत्तसिनेहेन पाथेय्यं गहेत्वा ‘‘मम पुत्तं सञ्ञापेत्वा आनेस्सामी’’ति मग्गं पटिपज्जि.
भगवा ‘‘अयं ‘अङ्गुलिमालं आनेस्सामी’ति गच्छति, सचे सा गमिस्सति, अङ्गुलिमालो ‘अङ्गुलिसहस्सं पूरेस्सामी’ति मातरम्पि मारेस्सति. सो च पच्छिमभविको, सचाहं न गमिस्सं, महाजानि अभविस्सा’’ति ञत्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव पत्तचीवरं गहेत्वा अङ्गुलिमालं उद्दिस्स तिंसयोजनिकं मग्गं पदसाव पटिपज्जमानो अन्तरामग्गे गोपालकादीहि वारियमानोपि जालिनं वनं उपगच्छि. तस्मिञ्च खणे तस्स माता तेन दिट्ठा, सो मातरं दूरतोव दिस्वा ‘‘मातरम्पि मारेत्वा अज्ज ऊनङ्गुलिं पूरेस्सामी’’ति असिं उक्खिपित्वा उपधावि. तेसं ¶ उभिन्नं अन्तरे भगवा अत्तानं दस्सेसि. अङ्गुलिमालो भगवन्तं दिस्वा ‘‘किं मे मातरं वधित्वा अङ्गुलिया गहितेन? जीवतु मे माता, यंनूनाहं इमं समणं जीविता वोरोपेत्वा अङ्गुलिं गण्हेय्य’’न्ति उक्खित्तासिको भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि. अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा पकतिइरियापथेन गच्छन्तम्पि अत्तानं अङ्गुलिमालो सब्बथामेन धावन्तोपि न सक्कोति सम्पापुणितुं. सो परिहीनजवो घुरुघुरुपस्सासी कच्छेहि ¶ सेदं मुञ्चन्तो पदं उद्धरितुम्पि असक्कोन्तो खाणु विय ठितो भगवन्तं ‘‘तिट्ठ तिट्ठ, समणा’’ति आह. भगवा गच्छन्तोव ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’’ति आह. सो ‘‘इमे खो समणा सक्यपुत्तिया सच्चवादिनो, अयं समणो गच्छन्तोयेव ‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’ति आह, अहञ्चम्हि ठितो, को नु खो इमस्स अधिप्पायो, पुच्छित्वा नं जानिस्सामी’’ति भगवन्तं गाथाय अज्झभासि –
‘‘गच्छं वदेसि समण ठितोम्हि, ममञ्च ब्रूसि ठितमट्ठितोति;
पुच्छामि तं समण एतमत्थं, कथं ठितो त्वं अहमट्ठितोम्ही’’ति.
तत्थ समणाति भगवन्तं आलपति. ममन्ति मं. कथन्ति केनाकारेन. अयञ्हेत्थ अत्थो – समण, त्वं गच्छन्तोव समानो ‘‘ठितोम्ही’’ति वदेसि. ममञ्च ठितंयेव ‘‘अट्ठितो’’ति ब्रूसि, वदेसि. कारणेनेत्थ भवितब्बं, तस्मा तं समणं अहं एवमत्थं पुच्छामि. कथं केनाकारेन त्वं ठितो अहोसि, अहञ्च अट्ठितोम्हीति. एवं वुत्ते भगवा –
‘‘ठितो ¶ अहं अङ्गुलिमाल सब्बदा, सब्बेसु भूतेसु निधाय दण्डं;
तुवञ्च पाणेसु असञ्ञतोसि, तस्मा ठितोहं तुवमट्ठितोसी’’ति. –
गाथाय तं अज्झभासि.
तत्थ ¶ ठितो अहं, अङ्गुलिमाल, सब्बदा, सब्बेसु भूतेसु निधाय दण्डन्ति, अङ्गुलिमाल, अहं सब्बदा सब्बकाले आदिमज्झपरियोसानेसु तसथावरभेदेसु सब्बेसु सत्तेसु दण्डं निधाय निहितदण्डो निहितसत्थो लज्जी दयापन्नो, ततो अञ्ञथा अवत्तनतो एवरूपेनेव ठितो. तुवञ्च पाणेसु असञ्ञतोसीति त्वं पन सत्तेसु सञ्ञमरहितो असि, लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो, तस्मा असञ्ञतो विरतिवसेन अट्ठितो. ततो एव तासु तासु गतीसु परिब्भमनतोपि तुवं इदानि इरियापथेन ठितोपि अट्ठितो असि, अहं पन वुत्तप्पकारेन ठितोति. ततो अङ्गुलिमालो यथाभुच्चगुणप्पभावितस्स जलतले तेलस्स विय सकलं लोकं अभिब्यापेत्वा ठितस्स भगवतो कित्तिसद्दस्स सुतपुब्बत्ता हेतुसम्पत्तिया ञाणस्स च परिपाकगतत्ता ‘‘अयं सो भगवा’’ति सञ्जातपीतिसोमनस्सो ‘‘महा अयं सीहनादो, महन्तं गज्जितं, नयिदं अञ्ञस्स भविस्सति, समणस्स मञ्ञे गोतमस्स एतं गज्जितं, दिट्ठो ¶ वतम्हि महेसिना सम्मासम्बुद्धेन, मय्हं सङ्गहकरणत्थं भगवा इधागतो’’ति चिन्तेत्वा –
‘‘चिरस्सं वत मे महितो महेसी, महावनं समणो पच्चपादि;
सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्त’’न्ति. –
इमं गाथं अभासि.
तत्थ चिरस्सं वताति चिरकालेन वत. मेति मय्हं अनुग्गहत्थाय. महितोति सदेवकेन लोकेन महतिया पूजाय पूजितो. महन्ते सीलक्खन्धादिगुणे एसि, गवेसीति महेसी. महावनं समणो पच्चपादीति इमं महारञ्ञं समितसब्बपापो भगवा पटिपज्जि. सोहं चजिस्सामि सहस्सपापं, सुत्वान गाथं तव धम्मयुत्तन्ति सोहं धम्मयुत्तं धम्मूपसंहितं तव गाथं सुणिं. सोहं तं सुत्वान ‘‘चिरस्सम्पि चिरकालेनपि सङ्गतं परिचितं पापसहस्सं पजहिस्स’’न्ति चिन्तेत्वा इदानि नं अञ्ञदत्थु परिच्चजिस्सामीति अत्थो. एवं पन वत्वा यथा पटिपज्जि, यथा च भगवता अनुग्गहितो, तं दस्सेतुं –
‘‘इच्चेव ¶ ¶ चोरो असिमावुधञ्च, सोब्भे पपाते नरके अन्वकासि;
अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्धं.
‘‘बुद्धो च खो कारुणिको महेसि, यो सत्था लोकस्स सदेवकस्स;
तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.
सङ्गीतिकारा इमा द्वे गाथा ठपेसुं.
तत्थ इच्चेवाति इति एव एवं वत्वा अनन्तरमेव. चोरोति अङ्गुलिमालो. असिन्ति खग्गं. आवुधन्ति सेसावुधं. सोब्भेति समन्ततो छिन्नतटे. पपातेति एकतो छिन्नतटे. नरकेति भूमिया फलितविवरे. इध पन तीहिपि पदेहि यत्थ पतितं अञ्ञेन गहेतुं न सक्का, तादिसं पब्बतन्तरमेव वदति. अन्वकासीति अनु अकासि, पञ्चविधम्पि अत्तनो आवुधं अनु खिपि छड्डेसि, तानि छड्डेत्वा भगवतो पादेसु सिरसा निपतित्वा ‘‘पब्बाजेथ मं, भन्ते’’ति आह. तेन वुत्तं ‘‘अवन्दि चोरो सुगतस्स पादे, तत्थेव पब्बज्जमयाचि बुद्ध’’न्ति. एवं तेन पब्बज्जाय ¶ याचिताय सत्था तस्स पुरिमकम्मं ओलोकेन्तो एहिभिक्खुभावाय हेतुसम्पत्तिं दिस्वा दक्खिणहत्थं पसारेत्वा – ‘‘एहि, भिक्खु, स्वाखातो धम्मो, चर ब्रह्मचरियं, सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. सा एव च तस्स पब्बज्जा उपसम्पदा च अहोसि. तेनाह ‘‘तमेहि भिक्खूति तदा अवोच, एसेव तस्स अहु भिक्खुभावो’’ति.
एवं थेरो सत्थु सन्तिके एहिभिक्खुभावेन पब्बज्जं उपसम्पदञ्च लभित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा विमुत्तिसुखं पटिसंवेदेन्तो पीतिसोमनस्सजातो उदानवसेन –
‘‘यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यस्स ¶ पापं कतं कम्मं, कुसलेन पिधीयति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा’’ति. – गाथत्तयं अभासि;
तस्सत्थो – यो पुग्गलो गहट्ठो वा पब्बजितो वा कल्याणमित्तसंसग्गतो पुब्बे पापमित्तसंसग्गेन वा अत्तनो वा पटिसङ्खानाभावेन पमज्जित्वा सम्मापटिपत्तियं पमादं आपज्जित्वा ¶ , पच्छा कल्याणमित्तसंसग्गेन योनिसो उम्मुज्जन्तो नप्पमज्जति, सम्मा पटिपज्जति, समथविपस्सनं अनुयुञ्जन्तो तिस्सो विज्जा छ अभिञ्ञा पापुणाति, सो अब्भादीहि मुत्तो चन्दो विय ओकासलोकं अत्तना अधिगताहि विज्जाभिञ्ञाहि इमं खन्धादिलोकं ओभासेतीति.
यस्स पुग्गलस्स कतं उपचितं पापकम्मं कम्मक्खयकरेन लोकुत्तरकुसलेन अविपाकारहभावस्स आहरितत्ता विपाकुप्पादने द्वारपिधानेन पिधीयति थकीयति. सेसं वुत्तनयमेव.
दहरोति तरुणो, तेनस्स योगक्खमसरीरतं दस्सेति. सो हि उप्पन्नं वातातपपरिस्सयं अभिभवित्वा योगं कातुं सक्कोति. युञ्जति बुद्धसासने सिक्खत्तये युत्तप्पयुत्तो होति, सक्कच्चं सम्पादेतीति अत्थो.
एवं पीतिसोमनस्सजातो विमुत्तिसुखेन विहरन्तो यदा नगरं पिण्डाय पविसति, तदा अञ्ञेनपि खित्तो लेड्डु थेरस्स काये निपतति, अञ्ञेनपि खित्तो दण्डो तस्सेव काये निपतति. सो भिन्नेन पत्तेन विहारं पविसित्वा सत्थु सन्तिकं गच्छति. सत्था तं ओवदति ‘‘अधिवासेहि, त्वं ब्राह्मण, अधिवासेहि, त्वं ब्राह्मण, यस्स ¶ खो, त्वं ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्ससहस्सानि निरये पच्चेय्यासि, तस्स, त्वं ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति. अथ थेरो अनोधिसो सब्बसत्तेसु मेत्तचित्तं उपट्ठपेत्वा –
‘‘दिसापि ¶ मे धम्मकथं सुणन्तु, दिसापि मे युञ्जन्तु बुद्धसासने;
दिसापि मे ते मनुजे भजन्तु, ये धम्ममेवादपयन्ति सन्तो.
‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसिनं;
सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु.
‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन कञ्चि नं;
पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे.
‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा दमयन्ति तेजनं;
दारुं दमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता.
‘‘दण्डेनेके दमयन्ति, अङ्कुसेभि कसाहि च;
अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना.
‘‘अहिंसकोति ¶ मे नामं, हिंसकस्स पुरे सतो;
अज्जाहं सच्चनामोम्हि, न नं हिंसामि कञ्चि नं.
‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
वुय्हमानो महोघेन, बुद्धं सरणमागमं.
‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो;
सरणगमनं पस्स, भवनेत्ति समूहता.
‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनं;
फुट्ठो कम्मविपाकेन, अनणो भुञ्जामि भोजनं.
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति.
‘‘मा पमादमनुयुञ्जेथ, मा कामरतिसन्थवं;
अप्पमत्तो हि झायन्तो, पप्पोति परमं सुखं.
‘‘स्वागतं ¶ नापगतं, नेतं दुम्मन्तितं मम;
सविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमं.
‘‘स्वागतं नापगतं, नेतं दुम्मन्तितं मम;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘अरञ्ञे रुक्खमूले वा, पब्बतेसु गुहासु वा;
तत्थ तत्थेव अट्ठासिं, उब्बिग्गमनसो तदा.
‘‘सुखं ¶ सयामि ठायामि, सुखं कप्पेमि जीवितं;
अहत्थपासो मारस्स, अहो सत्थानुकम्पितो.
‘‘ब्रह्मजच्चो पुरे आसिं, उदिच्चो उभतो अहु.
सोज्ज पुत्तो सुगतस्स, धम्मराजस्स सत्थुनो.
‘‘वीततण्हो अनादानो, गुत्तद्वारो सुसंवुतो;
अघमूलं वधित्वान, पत्तो मे आसवक्खयो.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता’’ति. – इमा गाथा अभासि;
तत्थ दिसापीति मय्हं दिसापि अमित्ता पच्चत्थिकापि ये मं एवं उपवदन्ति ‘‘यथा मयं अङ्गुलिमालस्स वसेन ञातिवियोगदुक्खपरेता दुक्खं पापुणाम, एवं अङ्गुलिमालोपि दुक्खं पापुणातू’’ति. मे धम्मकथं सुणन्तूति मया सत्थु सन्तिके सुतं चतुसच्चधम्मपटिसंयुत्तं कथं सुणन्तु ¶ . युञ्जन्तूति सुत्वा च तदत्थाय पटिपज्जन्तु. ते मनुजे भजन्तूति तादिसे सप्पुरिसे कल्याणमित्ते भजन्तु सेवन्तु. ये धम्ममेवादपयन्ति सन्तोति ये सप्पुरिसा कुसलधम्ममेव, उत्तरिमनुस्सधम्ममेव, निब्बत्तितलोकुत्तरधम्ममेव च आदपेन्ति समादपेन्ति गण्हापेन्ति.
खन्तिवादानन्ति अधिवासनखन्तिमेव वदन्तानं ततो एव अविरोधप्पसंसिनन्ति केनचि अविरोधभूताय मेत्ताय एव पसंसनसीलानं. सुणन्तु धम्मं ¶ कालेनाति युत्तप्पयुत्तकाले तेसं सन्तिके धम्मं सुणन्तु. तञ्च अनुविधीयन्तूति तञ्च यथासुतं धम्मं सम्मदेव उग्गहित्वा अनुकरोन्तु धम्मानुधम्मं पटिपज्जन्तूति अत्थो.
न हि जातु सो ममं हिंसेति सो मय्हं दिसो पच्चत्थिको जातु, एकंसेनेव मं न हिंसे, न बाधेय्य. अञ्ञं वा पन कञ्चि नन्ति न केवलं मंयेव, अञ्ञं वापि कञ्चि सत्तं न हिंसेय्य, पप्पुय्य परमं सन्तिन्ति, परमं उत्तमं सन्तिं निब्बानं पापुणेय्य, पापुणित्वा च रक्खेय्य तसथावरेति सब्बे च सत्ते परमाय रक्खाय रक्खेय्य, सिस्सं पुत्तं विय परिपालेय्याति अत्थो.
एवं थेरो इमाहि गाथाहि परे पापतो परिमोचेन्तो परित्तकिरियं नाम कत्वा अत्तनो पटिपत्तिं पकासेन्तो ‘‘उदकं ही’’ति गाथमाह. तत्थ पथविया थलट्ठानं खणित्वा निन्नट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तना इच्छिकिच्छितट्ठानं उदकं ¶ नेन्तीति नेत्तिका, उदकहारिनो. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया उदकं नयन्ति, उसुकारापि तापेत्वा वङ्काभावं हरन्ता तेजनं उसुं दमयन्ति, उजुकं करोन्ति, तच्छकापि नेमिआदीनं अत्थाय तच्छन्ता दारुं दमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा पण्डिता सप्पञ्ञा अरियमग्गं उप्पादेन्ता अत्तानं दमेन्ति, अरहत्तप्पत्ता पन एकन्तदन्ता नाम होन्तीति.
इदानि पुरिसदम्मसारथिना सत्थारा अत्तनो दमिताकारं कतञ्ञुतञ्च पकासेन्तो ‘‘दण्डेनेके’’तिआदिका पञ्च गाथा अभासि. तत्थ दण्डेनेके दमयन्तीति राजराजमहामत्तादयो दण्डेन, हत्थिअस्सादिना बलकायेन च पच्चत्थिकादिके दमेन्ति, गोपालादयो च गावादिके दण्डेन यट्ठिया दमेन्ति. हत्थाचरिया हत्थिं अङ्कुसेहि, अस्साचरिया अस्से कसाहि च दमेन्ति. अदण्डेन असत्थेन, अहं दन्तोम्हि तादिनाति अहं पन इट्ठादीसु तादिभावप्पत्तेन सम्मासम्बुद्धेन विना एव दण्डेन, विना सत्थेन, निहितदण्डनिहितसत्थभावेन दन्तो दमितो निब्बिसेवनो गतो अम्हि.
अहिंसकोति ¶ ¶ मे नामं, हिंसकस्स पुरे सतोति सत्थारा समागमतो पुब्बे हिंसकस्स मे समानस्स अहिंसकोति नाममत्तं अहोसि. अज्जाहन्ति इदानि पनाहं ‘‘अहिंसको’’ति सच्चनामो अवितथनामो अम्हि. तस्मा न नं हिंसामि कञ्चिपि सत्तं न हिंसामि न बाधेमि, नन्ति निपातमत्तं.
विस्सुतोति ‘‘पाणातिपाती लुद्दो लोहितपाणी’’तिआदिना पञ्ञातो. महोघेनाति कामोघादिना महता ओघेन, तस्स ओघस्स विच्छेदकरं बुद्धं सरणं बुद्धसङ्खातं सरणं अगमं उपगच्छिं.
लोहितपाणीति पाणमतिपातनेन परेसं लोहितेन रुहिरेन मक्खितपाणि. सरणगमनं पस्साति महप्फलं मम सरणगमनं पस्साति अत्तानमेवालपति.
तादिसं कम्मन्ति अनेकसतपुरिसवधं दारुणं तथारूपं पापकम्मं. फुट्ठो कम्मविपाकेनाति पुब्बे कतस्स पापकम्मस्स विपाकेन फुट्ठो, सब्बसो पहीनकम्मो विपाकमत्तं पच्चनुभोन्तो. अथ वा फुट्ठो कम्मविपाकेनाति उपनिस्सयभूतस्स कुसलकम्मस्स फलभूतेन लोकुत्तरमग्गेन, लोकुत्तरकम्मस्सेव वा फलेन विमुत्तिसुखेन फुट्ठो. सब्बसो किलेसानं खीणत्ता अनणो भुञ्जामि भोजनं, भोजनापदेसेन चत्तारोपि पच्चये वदति.
इदानि पुब्बे अत्तनो पमादविहारं गरहामुखेन ¶ पच्छा अप्पमादपटिपत्तिं पसंसन्तो तत्थ च परेसं उस्साहं जनेन्तो ‘‘पमादमनुयुञ्जन्ती’’तिआदिका गाथा अभासि. तत्थ बालाति बाल्येन समन्नागता इधलोकपरलोकत्थं अजानन्ता. दुम्मेधिनोति निप्पञ्ञा, ते पमादे आदीनवं अपस्सन्ता पमादं अनुयुञ्जन्ति पवत्तेन्ति, पमादेनेव कालं वीतिनामेन्ति. मेधावीति धम्मोजपञ्ञाय समन्नागतो पन पण्डितो कुलवंसागतं सेट्ठं उत्तमं सत्तरतनधनं विय अप्पमादं रक्खति. यथा हि ‘‘उत्तमं धनं निस्साय भोगसम्पत्तिं पापुणिस्साम, पुत्तदारं पोसेस्साम, सुगतिमग्गं सोधेस्सामा’’ति धने आनिसंसं पस्सन्ता धनं रक्खन्ति; एवं पण्डितोपि ‘‘अप्पमादं निस्साय पठमज्झानादीनि पटिलभिस्सामि ¶ , मग्गफलानि पापुणिस्सामि, तिस्सो विज्जा छ अभिञ्ञा सम्पादेस्सामी’’ति अप्पमादे आनिसंसं पस्सन्तो धनं सेट्ठंव अप्पमादं रक्खतीति अत्थो.
मा पमादन्ति पमादं मा अनुयुञ्जेथ पमादेन कालं मा वीतिनामयित्थ. कामरतिसन्थवन्ति ¶ वत्थुकामेसु, किलेसकामेसु च रतिसङ्खातं तण्हासन्थवम्पि मा अनुयुञ्जेथ मा विन्दित्थ मा पटिलभित्थ. अप्पमत्तो हीति उपट्ठितसतिताय अप्पमत्तो पुग्गलो झायन्तो झायनप्पसुतो परमं उत्तमं निब्बानसुखं पापुणाति.
स्वागतं नापगतन्ति यं तदा मम सत्थु सन्तिके आगतं आगमनं, सत्थु वा तस्मिं महावने आगमनं, तं स्वागतं स्वागमनं नापगतं, अत्थतो अपेतं विगतं न होति. नेतं दुम्मन्तितं ममाति यं तदा मया ‘‘सत्थु सन्तिके पब्बजिस्सामी’’ति मन्तितं, इदम्पि मम न दुम्मन्तितं, सुमन्तितमेव. कस्मा? सविभत्तेसु धम्मेसूति सावज्जानवज्जादिवसेन पकारतो विभत्तेसु धम्मेसु यं सेट्ठं उत्तमं पवरं निब्बानं. तदुपागमं तदेव उपगच्छिन्ति अत्थो.
‘‘तदा पुथुज्जनकाले पयोगासयविपन्नताय अरञ्ञादीसु दुक्खं विहासिं, इदानि पयोगासयसम्पन्नताय तत्थ सुखं विहरामी’’ति सुखविहारभावञ्चेव ‘‘पुब्बे जातिमत्तेन ब्राह्मणो, इदानि सत्थु ओरसपुत्तताय ब्राह्मणो’’ति परमत्थब्राह्मणभावञ्च दस्सेन्तो ‘‘अरञ्ञे’’तिआदिमाह. तत्थ सुखं सयामीति सयन्तोपि सुखं सुखेन निदुक्खेन चित्तुत्रासादीनं अभावेन चेतोदुक्खरहितो सयामि. ठायामीति ठामि ¶ . अहत्थपासो मारस्साति किलेसमारादीनं अगोचरो. अहो सत्थानुकम्पितोति सत्थारानुकम्पितो अहो.
ब्रह्मजच्चोति ब्राह्मणजातिको. उदिच्चो उभतोति मातितो च पितितो च उभतो उदितो संसुद्धगहणिको. सेसं तत्थ तत्थ वुत्तनयमेव.
अङ्गुलिमालत्थेरगाथावण्णना निट्ठिता.
९. अनुरुद्धत्थेरगाथावण्णना
पहाय ¶ मातापितरोतिआदिका आयस्मतो अनुरुद्धत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले विभवसम्पन्नो कुटुम्बिको हुत्वा निब्बत्ति. सो एकदिवसं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं दिब्बचक्खुकानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सतसहस्सभिक्खुपरिवारस्स भगवतो सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे भगवतो, भिक्खुसङ्घस्स ¶ च उत्तमानि वत्थानि दत्वा पणिधानमकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने दिब्बचक्खुकानं अग्गो भविस्सती’’ति ब्याकासि. सोपि तत्थ पुञ्ञानि करोन्तो सत्थरि परिनिब्बुते निट्ठिते सत्तयोजनिके सुवण्णचेतिये अनेकसहस्सेहि दीपरुक्खेहि दीपकपल्लिकाहि च ‘‘दिब्बचक्खुञाणस्स उपनिस्सयपच्चयो होतू’’ति उळारं दीपपूजं अकासि.
एवं यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले बाराणसियं कुटुम्बिकगेहे निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते निट्ठिते योजनिके कनकथूपे बहू कंसपातियो कारेत्वा सप्पिमण्डस्स पूरेत्वा मज्झे एकेकं गुळपिण्डं ठपेत्वा मुखवट्टिया मुखवट्टिं फुसापेन्तो चेतियं परिक्खिपापेत्वा अत्तना एकं महतिं कंसपातिं कारेत्वा सप्पिमण्डस्स पूरेत्वा सहस्सवट्टियो जालापेत्वा सीसे ठपेत्वा सब्बरत्तिं चेतियं अनुपरियायि.
एवं तस्मिम्पि अत्तभावे यावजीवं कुसलं कत्वा ततो चुतो देवलोके निब्बत्तित्वा तत्थ यावतायुकं ठत्वा ततो चुतो अनुप्पन्ने बुद्धे बाराणसियंयेव दुग्गतकुले निब्बत्ति, अन्नभारोतिस्स नामं अहोसि. सो सुमनसेट्ठिस्स नाम गेहे कम्मं करोन्तो जीवति. सो एकदिवसं उपरिट्ठं नाम पच्चेकबुद्धं निरोधसमापत्तितो वुट्ठाय गन्धमादनपब्बततो आकासेनागन्त्वा बाराणसीनगरद्वारे ओतरित्वा चीवरं ¶ पारुपित्वा नगरे पिण्डाय पविसन्तं दिस्वा पसन्नचित्तो पत्तं गहेत्वा अत्तनो अत्थाय ठपितं एकं भागभत्तं पत्ते पक्खिपित्वा पच्चेकबुद्धस्स दातुकामो आरभि. भरियापिस्स अत्तनो भागभत्तं तत्थेव ¶ पक्खिपि. सो तं नेत्वा पच्चेकबुद्धस्स हत्थे ठपेसि. पच्चेकबुद्धो तं गहेत्वा अनुमोदनं कत्वा पक्कामि. तं दिस्वा रत्तिं सुमनसेट्ठिस्स छत्ते अधिवत्था देवता ‘‘अहो दानं परमदानं, उपरिट्ठे, सुप्पतिट्ठित’’न्ति महासद्देन अनुमोदि. तं सुत्वा सुमनसेट्ठि ‘‘एवं देवताय अनुमोदितं इदमेव उत्तमदान’’न्ति चिन्तेत्वा तत्थ पत्तिं याचि. अन्नभारो पन तस्स पत्तिं अदासि. तेन पसन्नचित्तो सुमनसेट्ठि तस्स सहस्सं दत्वा ‘‘इतो पट्ठाय तुय्हं सहत्थेन कम्मकरणकिच्चं नत्थि, पतिरूपं गेहं कत्वा निच्चं वसाही’’ति आह.
यस्मा निरोधतो वुट्ठितस्स पच्चेकबुद्धस्स दिन्नपिण्डपातो तंदिवसमेव उळारतरविपाको होति, तस्मा तंदिवसं सुमनसेट्ठि रञ्ञो सन्तिकं गच्छन्तो तं गहेत्वा अगमासि. राजा पन तं आदरवसेन ओलोकेसि. सेट्ठि ‘‘महाराज, अयं ओलोकेतब्बयुत्तोयेवा’’ति वत्वा तदा ¶ तेन कतपुञ्ञं अत्तनापिस्स सहस्सं दिन्नभावं कथेसि. तं सुत्वा राजा तुस्सित्वा सहस्सं दत्वा असुकस्मिं नाम ठाने गेहं कत्वा वसा’’ति गेहट्ठानमस्स आणापेसि. तस्स तं ठानं सोधापेन्तस्स महन्तियो निधिकुम्भियो उट्ठहिंसु. ता दिस्वा सो रञ्ञो आरोचेसि. राजा सब्बं धनं उद्धरापेत्वा रासिकतं दिस्वा ‘‘एत्तकं धनं इमस्मिं नगरे कस्स गेहे अत्थी’’ति? ‘‘न कस्सचि, देवा’’ति. ‘‘तेन हि अयं अन्नभारो इमस्मिं नगरे महाधनसेट्ठि नाम होतू’’ति तंदिवसमेव तस्स सेट्ठिछत्तं उस्सापेसि.
सो ततो पट्ठाय यावजीवं कुसलकम्मं कत्वा ततो चुतो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे सुक्कोदनसक्कस्स गेहे पटिसन्धिं गण्हि, अनुरुद्धोतिस्स नामं अहोसि. सो महानामस्स सक्कस्स कनिट्ठभाता, सत्थु चूळपितु पुत्तो परमसुखुमालो महापुञ्ञो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु अलङ्कतनाटकित्थीहि परिवुतो देवो विय सम्पत्तिं अनुभवन्तो सुद्धोदनमहाराजेन उस्साहितेहि सक्यराजूहि सत्थु परिवारत्थं पेसितेहि भद्दियकुमारादीहि अनुपियम्बवने विहरन्तं सत्थारं उपसङ्कमित्वा सत्थु सन्तिके पब्बजित्वा अन्तोवस्सेयेव दिब्बचक्खुं निब्बत्तेत्वा, पुन ¶ धम्मसेनापतिस्स सन्तिके कम्मट्ठानं गहेत्वा चेतियरट्ठे पाचीनवंसदायं गन्त्वा समणधम्मं करोन्तो सत्तमहापुरिसवितक्के वितक्केत्वा अट्ठमं जानितुं नासक्खि. तस्स तं पवत्तिं ञत्वा सत्था अट्ठमं महापुरिसवितक्कं कथेत्वा ¶ चतुपच्चयसन्तोसभावनारामपटिमण्डितं महाअरियवंसपटिपदं देसेति. सो देसनानुसारेन विपस्सनं वड्ढेत्वा अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१.४२१-४३३) –
‘‘सुमेधं भगवन्ताहं, लोकजेट्ठं नरासभं;
वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं.
‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकं;
अञ्जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं.
‘‘अनुकम्प महावीर, लोकजेट्ठ नरासभ;
पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो.
‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो;
दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा.
‘‘सहस्सवट्टिं पादासिं, बुद्धस्स लोकबन्धुनो;
सत्ताहं पज्जलित्वान, दीपा वूपसमिंसु मे.
‘‘तेन ¶ चित्तप्पसादेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, विमानमुपपज्जहं.
‘‘उपपन्नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितं;
समन्ततो पज्जलति, दीपदानस्सिदं फलं.
‘‘समन्ता योजनसतं, विरोचेसिमहं तदा;
सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं.
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिं;
न मं केचीतिमञ्ञन्ति, दीपदानस्सिदं फलं.
‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहं;
दिवा रत्तिञ्च पस्सामि, समन्ता योजनं तदा.
‘‘सहस्सलोकं ¶ ञाणेन, पस्सामि सत्थु सासने;
दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं.
‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो;
तस्स दीपो मया दिन्नो, विप्पसन्नेन चेतसा.
‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.
अथ नं सत्था अपरभागे जेतवनमहाविहारे अरियगणमज्झे निसिन्नो दिब्बचक्खुकानं अग्गट्ठाने ठपेसि ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१८०, १९२).
सो विमुत्तिसुखं पटिसंवेदी विहरन्तो एकदिवसं अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो उदानवसेन ‘‘पहाय मातापितरो’’तिआदिका गाथा अभासि. केचि पन ‘‘थेरस्स पब्बज्जं अरहत्तप्पत्तिञ्च पकासेन्तेहि सङ्गीतिकारेहि आदितो चतस्सो गाथा भासिता. ततो परा थेरस्स अरियवंसपटिपत्तिया आराधितचित्तेन भगवता भासिता. इतरा सब्बापि तेन तेन कारणेन थेरेनेव भासिता’’ति वदन्ति. इति सब्बथापि इमा गाथा थेरेन भासितापि, थेरं उद्दिस्स भासितापि थेरस्स चेता गाथाति वेदितब्बा. सेय्यथिदं –
‘‘पहाय मातापितरो, भगिनी ञातिभातरो;
पञ्च कामगुणे हित्वा, अनुरुद्धोव झायति.
‘‘समेतो नच्चगीतेहि, सम्मताळप्पबोधनो;
न तेन सुद्धिमज्झगं, मारस्स विसये रतो.
‘‘एतञ्च ¶ समतिक्कम्म, रतो बुद्धस्स सासने;
सब्बोघं समतिक्कम्म, अनुरुद्धोव झायति.
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
एते च समतिक्कम्म, अनुरुद्धोव झायति.
‘‘पिण्डपातमतिक्कन्तो, एको अदुतियो मुनि;
एसति पंसुकूलानि अनुरुद्धो अनासवो.
‘‘विचिनी ¶ अग्गही धोवि, रजयी धारयी मुनि;
पंसुकूलानि मतिमा, अनुरुद्धो अनासवो.
‘‘महिच्छो च असन्तुट्ठो, संसट्ठो यो च उद्धतो;
तस्स धम्मा इमे होन्ति, पापका संकिलेसिका.
‘‘सतो च होति अप्पिच्छो, सन्तुट्ठो अविघातवा;
पविवेकरतो वित्तो, निच्चमारद्धवीरियो.
‘‘तस्स ¶ धम्मा इमे होन्ति, कुसला बोधिपक्खिका;
अनासवो च सो होति, इति वुत्तं महेसिना.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
मनोमयेन कायेन, इद्धिया उपसङ्कमि.
‘‘यदा मे अहु सङ्कप्पो, ततो उत्तरि देसयि;
निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयि.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
‘‘पञ्चपञ्ञासवस्सानि, यतो नेसज्जिको अहं;
पञ्चवीसतिवस्सानि, यतो मिद्धं समूहतं.
‘‘नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनो;
अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो.
‘‘असल्लीनेन चित्तेन, वेदनं अज्झवासयि;
पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहु.
‘‘एते पच्छिमका दानि, मुनिनो फस्सपञ्चमा;
नाञ्ञे धम्मा भविस्सन्ति, सम्बुद्धे परिनिब्बुते.
‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि;
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो.
‘‘यस्स ¶ ¶ मुहुत्तेन सहस्सधा, लोको संविदितो सब्रह्मकप्पो;
वसी इद्धिगुणे चुतूपपाते, काले पस्सति देवता स भिक्खु.
‘‘अन्नभारो पुरे आसिं, दलिद्दो घासहारको;
समणं पटिपादेसिं, उपरिट्ठं यसस्सिनं.
‘‘सोम्हि सक्यकुले जातो, अनुरुद्धोति मं विदू;
उपेतो नच्चगीतेहि, सम्मताळप्पबोधनो.
‘‘अथद्दसासिं ¶ सम्बुद्धं, सत्थारं अकुतोभयं;
तस्मिं चित्तं पसादेत्वा, पब्बजिं अनगारियं.
‘‘पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे;
तावतिंसेसु देवेसु, अट्ठासिं सक्कजातिया.
‘‘सत्तक्खत्तुं मनुस्सिन्दो, अहं रज्जमकारयिं;
चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो;
अदण्डेन असत्थेन, धम्मेन अनुसासयिं.
‘‘इतो सत्त ततो सत्त, संसारानि चतुद्दस;
निवासमभिजानिस्सं, देवलोके ठितो तदा.
‘‘पञ्चङ्गिके समाधिम्हि, सन्ते एकोदिभाविते;
पटिप्पस्सद्धिलद्धम्हि, दिब्बचक्खु विसुज्झि मे.
‘‘चुतूपपातं जानामि, सत्तानं आगतिं गतिं;
इत्थभावञ्ञथाभावं, झाने पञ्चङ्गिके ठितो.
‘‘परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता.
‘‘वज्जीनं वेळुवगामे, अहं जीवितसङ्खया;
हेट्ठतो वेळुगुम्बस्मिं, निब्बायिस्सं अनासवो’’ति.
तत्थ ¶ पहायाति पजहित्वा. मातापितरोति मातरञ्च पितरञ्च. अयञ्हेत्थ अधिप्पायो – यथा अञ्ञे केचि ञातिपारिजुञ्ञेन वा भोगपारिजुञ्ञेन वा अभिभूता पब्बजन्ति, पब्बजिता च किच्चन्तरपसुता विहरन्ति, न एवं मयं. मयं पन महन्तं ञातिपरिवट्टं, महन्तञ्च भोगक्खन्धं पहाय कामेसु निरपेक्खा पब्बजिताति. झायतीति आरम्मणूपनिज्झानं लक्खणूपनिज्झानञ्चाति, दुविधम्पि झानं अनुयुत्तो विहरति.
समेतो नच्चगीतेहीति नच्चेहि च गीतेहि च समङ्गीभूतो, नच्चानि पस्सन्तो गीतानि सुणन्तोति ¶ अत्थो. ‘‘सम्मतो’’ति च पठन्ति, नच्चगीतेहि पूजितोति अत्थो. सम्मताळप्पबोधनोति सम्मताळसद्देहि पच्चूसकाले पबोधेतब्बो. न तेन सुद्धिमज्झगन्ति तेन कामभोगेन संसारसुद्धिं नाधिगच्छिं. मारस्स विसये रतोति किलेसमारस्स विसयभूते कामगुणे रतो. ‘‘किलेसमारस्स विसयभूतेन कामगुणभोगेन संसारसुद्धि होती’’ति एवंदिट्ठिको अहुत्वाति अत्थो. तेनाह ‘‘एतञ्च समतिक्कम्मा’’तिआदि. तत्थ एतन्ति एतं पञ्चविधम्पि कामगुणं. समतिक्कम्माति समतिक्कमित्वा, अनपेक्खो छड्डेत्वाति अत्थो. सब्बोघन्ति कामोघादिकं सब्बम्पि ओघं.
पञ्च कामगुणे सरूपतो दस्सेतुं ‘‘रूपा सद्दा’’तिआदि वुत्तं. तत्थ ¶ मनोरमाति लोभनीयट्ठेन मनं रमयन्तीति मनोरमा, मनापियाति वुत्तं होति. यथाह ‘‘कतमे पञ्च मनापिया रूपा, मनापिया सद्दा’’तिआदि (म. नि. ३.३२८ अत्थतो समानं).
पिण्डपातमतिक्कन्तोति पिण्डपातग्गहणं अतिक्कन्तो, पिण्डपातग्गहणतो निवत्तेन्तोति अत्थो. एकोति एकाकी अपच्छासमणो. अदुतियोति नित्तण्हो. तण्हा हि पुरिसस्स दुतियो नाम. यथाह ‘‘तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५; महानि. १९१). एसतीति परियेसति.
विचिनीति एसन्तोव तत्थ तत्थ सङ्कारकूटादिके पंसुकूलुप्पत्तिट्ठाने विचिनि. अग्गहीति विचिनित्वा असुचिमक्खितम्पि अजिगुच्छन्तो गण्हि. धोवीति, विक्खालेसि. रजयीति धोवित्वा गहितं सिब्बित्वा कप्पियरजनेन रजयि. धारयीति रजित्वा कप्पबिन्दुं दत्वा धारेसि, निवासेसि चेव पारुपि च.
इदानि ¶ पाचीनवंसदाये सत्थारा दिन्नओवादं तस्स च अत्तना मत्थकप्पत्तभावं दीपेन्तो ‘‘महिच्छो च असन्तुट्ठो’’तिआदिका गाथा अभासि. तत्थ महिच्छोति महतिया पच्चयिच्छाय समन्नागतो, उळारुळारे बहू च पच्चये इच्छन्तोति अत्थो. असन्तुट्ठोति निस्सन्तुट्ठो, यथालाभसन्तोसादिना सन्तोसेन विरहितो. संसट्ठोति गिहीहि चेव पब्बजितेहि च अननुलोमिकेन संसग्गेन संसट्ठो. उद्धतोति उक्खित्तो. तस्साति ‘‘महिच्छो’’तिआदिना वुत्तपुग्गलस्स. धम्माति महिच्छता असन्तोसो, संसट्ठता विक्खेपोति ईदिसा. लामकट्ठेन पापका. संकिलेसिकाति तस्स चित्तस्स मलीनभावकरणतो संकिलेसिका धम्मा होन्ति.
सतो ¶ च होति अप्पिच्छोति यदा पनायं पुग्गलो कल्याणमित्ते सेवन्तो भजन्तो पयिरुपासन्तो सद्धम्मं सुणन्तो योनिसो मनसि करोन्तो सतिमा च महिच्छतं पहाय अप्पिच्छो च होति. असन्तोसं पहाय सन्तुट्ठो, चित्तस्स विघातकरं विक्खेपं पहाय अविघातवा अविक्खित्तो समाहितो, गणसङ्गणिकं पहाय पविवेकरतो, विवेकाभिरतिया निब्बिदाय धम्मपीतिया वित्तो सुमनो तुट्ठचित्तो, सब्बसो कोसज्जपहानेन आरद्धवीरियो.
तस्स एवं अप्पिच्छतादिगुणसमन्नागतस्स इमे सतिपट्ठानादयो सत्ततिंसप्पभेदा तिविधविपस्सनासङ्गहा कोसल्लसम्भूतट्ठेन कुसला, मग्गपरियापन्ना बोधिपक्खिका धम्मा होन्ति. सो तेहि समन्नागतो सब्बसो आसवानं खेपनेन अग्गमग्गक्खणतो पट्ठाय अनासवो च होति. इति एवं वुत्तं महेसिना सम्मासम्बुद्धेन पाचीनवंसदाये महापुरिसवितक्के मत्थकं पापनवसेनाति अधिप्पायो.
मम ¶ सङ्कप्पमञ्ञायाति ‘‘अपिच्छस्सायं, भिक्खवे, धम्मो, नायं धम्मो महिच्छस्सा’’तिआदिना (अ. नि. ८.३०) महापुरिसवितक्कवसेन आरद्धं, ते च मत्थकं पापेतुं असमत्थभावेन ठितं मम सङ्कप्पं जानित्वा. मनोमयेनाति मनोमयेन विय, मनसा निम्मितसदिसेन परिणामितेनाति अत्थो. इद्धियाति ‘‘अयं कायो इदं चित्तं विय होतू’’ति एवं पवत्तअधिट्ठानिद्धिया.
यदा ¶ मे अहु सङ्कप्पोति यस्मिं काले मय्हं ‘‘कीदिसो नु खो अट्ठमो महापुरिसवितक्को’’ति परिवितक्को अहोसि. ततो मम सङ्कप्पमञ्ञाय इद्धिया उपसङ्कमीति योजना. उत्तरि देसयीति ‘‘निप्पपञ्चारामस्सायं, भिक्खवे, धम्मो निप्पपञ्चरतिनो, नायंधम्मो पपञ्चारामस्स पपञ्चरतिनो’’ति (अ. नि. ८.३०) इममट्ठमं महापुरिसवितक्कं पूरेन्तो उपरि देसयि. तं पन देसितं धम्मं देसेन्तो आह ‘‘निप्पपञ्चरतो बुद्धो, निप्पपञ्चमदेसयी’’ति. पपञ्चा नाम रागादयो किलेसा, तेसं वूपसमताय, तदभावतो च लोकुत्तरधम्मा निप्पपञ्चा नाम. तस्मिं निप्पपञ्चे रतो अभिरतो सम्मासम्बुद्धो यथा तं पापुणामि, तथा तादिसं धम्मं अदेसयि, सामुक्कंसिकं चतुसच्चधम्मदेसनं पकासयीति अत्थो.
तस्साहं धम्ममञ्ञायाति तस्सा सत्थु देसनाय धम्मं जानित्वा यथानुसिट्ठं पटिपज्जन्तो विहासिं सिक्खत्तयसङ्गहे सासने रतो अभिरतो हुत्वाति अत्थो.
सत्थारा ¶ अत्तनो समागमं तेन साधितमत्थं दस्सेत्वा इदानि अत्तनो पब्बजितकालतो पट्ठाय आरद्धवीरियतं, काये अनपेक्खताय सेय्यसुखपस्ससुखानं परिच्चागं, अप्पमिद्धकालतो पट्ठाय आरद्धवीरियतञ्च दस्सेन्तो ‘‘पञ्चपञ्ञासवस्सानी’’ति गाथमाह. तत्थ यतो नेसज्जिको अहन्ति यतो पट्ठाय ‘‘योगानुकूलता कम्मट्ठानपरियुट्ठितसप्पुरिसचरिया सल्लेखवुत्ती’’ति एवमादिगुणे दिस्वा नेसज्जिको अहोसिं तानि पञ्चपञ्ञास वस्सानि. यतो मिद्धं समूहतन्ति यतो पट्ठाय मया निद्दा परिच्चत्ता तानि पञ्चवीसतिवस्सानि. ‘‘थेरस्स पञ्चपञ्ञासाय वस्सेसु नेसज्जिकस्स सतो आदितो पञ्चवीसतिवस्सानि निद्दा नाहोसि, ततो परं सरीरकिलमथेन पच्छिमयामे निद्दा अहोसी’’ति वदन्ति.
‘‘नाहु अस्सासपस्सासा’’ तिआदिका तिस्सो गाथा सत्थु परिनिब्बानकाले भिक्खूहि ‘‘किं भगवा परिनिब्बुतो’’ति पुट्ठो परिनिब्बानभावं पवेदेन्तो आह. तत्थ नाहु अस्सासपस्सासा, ठितचित्तस्स तादिनोति ¶ अनुलोमपटिलोमतो अनेकाकारवोकारा सब्बा समापत्तियो ¶ समापज्जित्वा वुट्ठाय सब्बपच्छा चतुत्थज्झाने ठितचित्तस्स तादिनो बुद्धस्स भगवतो अस्सासपस्सासा नाहु नाहेसुन्ति अत्थो. एतेन यस्मा चतुत्थज्झानं समापन्नस्स कायसङ्खारा निरुज्झन्ति. कायसङ्खाराति च अस्सासपस्सासा वुच्चन्ति, तस्मा चतुत्थज्झानक्खणतो पट्ठाय अस्सासपस्सासा नाहेसुन्ति दस्सेति. तण्हासङ्खाताय एजाय अभावतो अनेजो, समाधिस्मिं ठितत्ता वा अनेजो. सन्तिमारब्भाति अनुपादिसेसं निब्बानं आरब्भ पटिच्च सन्धाय. चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. परिनिब्बुतोति परिनिब्बायि. अयञ्हेत्थ अत्थो – निब्बानारम्मणचतुत्थज्झानफलसमापत्तिं समापज्जित्वा तदनन्तरमेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुतोति.
असल्लीनेनाति अलीनेन असंकुटितेन सुविकसितेनेव चित्तेन. वेदनं अज्झवासयीति सतो सम्पजानो हुत्वा मारणन्तिकं वेदनं अधिवासेसि, न वेदनानुवत्ती हुत्वा इतो चितो च सम्परिवत्ति. पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहूति यथा तेलञ्च पटिच्च, वट्टिञ्च पटिच्च पज्जलन्तो पज्जोतो पदीपो तेसं परिक्खये निब्बायति. निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्ञदत्थु अन्तरधायति, अदस्सनमेव गच्छति; एवं किलेसाभिसङ्खारे निस्साय पवत्तमानो खन्धसन्तानो तेसं परिक्खये निब्बायति, निब्बुतो च कत्थचि गन्त्वा न तिट्ठति, अञ्ञदत्थु अन्तरधायति, अदस्सनमेव गच्छतीति दस्सेति. तेन वुत्तं ‘‘निब्बन्ति धीरा यथायं पदीपो’’ति (खु. पा. ६.१५), ‘‘अच्ची यथा वातवेगेन खित्ता’’ति (सु. नि. १०८०) च आदि.
एतेति ¶ परिनिब्बानक्खणे सत्थु सन्ताने पवत्तमानानं धम्मानं अत्तनो पच्चक्खताय वुत्तं. पच्छिमका ततो परं चित्तुप्पादाभावतो. दानीति एतरहि. फस्सपञ्चमाति फस्सपञ्चमकानं धम्मानं पाकटभावतो वुत्तं. तथा हि चित्तुप्पादकथायम्पि फस्सपञ्चमकाव आदितो वुत्ता. अञ्ञे धम्माति सह निस्सयेन अञ्ञे चित्तचेतसिका धम्मा, न परिनिब्बानचित्तचेतसिका. ननु तेपि न भविस्सन्तेवाति? सच्चं न भविस्सन्ति, आसङ्काभावतो पन ते सन्धाय ‘‘न भविस्सन्ती’’ति न वत्तब्बमेव. ‘‘इतरे पन सेक्खपुथुज्जनानं विय भविस्सन्ति नु खो’’ति सिया आसङ्काति तदासङ्कानिवत्तनत्थं ‘‘नाञ्ञे धम्मा भविस्सन्ती’’ति वुत्तं.
नत्थि ¶ दानि पुनावासो, देवकायस्मि जालिनीति, एत्थ जालिनीति ¶ देवतं आलपति, देवते देवकायस्मिं देवसमूहे उपपज्जनवसेन पुन आवासो आवसनं इदानि मय्हं नत्थीति अत्थो. तत्थ कारणमाह ‘‘विक्खीणो’’तिआदिना. सा किर देवता पुरिमत्तभावे थेरस्स पादपरिचारिका, तस्मा इदानि थेरं जिण्णं वुद्धं दिस्वा पुरिमसिनेहेन आगन्त्वा ‘‘तत्थ चित्तं पणिधेहि, यत्थ ते वुसितं पुरे’’ति देवूपपत्तिं याचि. अथ ‘‘दानि नत्थी’’तिआदिना थेरो तस्सा पटिवचनं अदासि. तं सुत्वा देवता विहतासा तत्थेवन्तरधायि.
अथ थेरो वेहासं अब्भुग्गन्त्वा अत्तनो आनुभावं सब्रह्मचारीनं पकासेन्तो ‘‘यस्स मुहुत्तेना’’ति गाथमाह. तस्सत्थो – यस्स खीणासवभिक्खुनो मुहुत्तमत्तेन एव सहस्सधा सहस्सप्पकारो तिसहस्सिमहासहस्सिपभेदो, लोको सब्रह्मकप्पो सहब्रह्मलोको, संविदितो सम्मदेव विदितो ञातो पच्चक्खं कतो, एवं इद्धिगुणे इद्धिसम्पदाय चुतूपपाते च वसीभावप्पत्तो सो भिक्खु उपगतकाले देवता पस्सति, न तस्स देवतानं दस्सने परिहानीति. थेरेन किर जालिनिया देवताय पटिवचनदानवसेन ‘‘नत्थि दानी’’ति गाथाय वुत्ताय भिक्खू जालिनिं अपस्सन्ता ‘‘किं नु खो थेरो धम्मालपनवसेन किञ्चि आलपती’’ति चिन्तेसुं. तेसं चित्ताचारं ञत्वा थेरो ‘‘यस्स मुहुत्तेना’’ति इमं गाथमाह.
अन्नभारो पुरेति एवंनामो पुरिमत्तभावे. घासहारकोति घासमत्तस्स अत्थाय भत्तिं कत्वा जीवनको. समणन्ति समितपापं. पटिपादेसिन्ति पटिमुखो हुत्वा पादासिं, पसादेन अभिमुखो हुत्वा आहारदानं अदासिन्ति अधिप्पायो. उपरिट्ठन्ति एवंनामकं पच्चेकबुद्धं. यसस्सिनन्ति कित्तिमन्तं पत्थटयसं. इमाय गाथाय याव चरिमत्तभावा उळारसम्पत्तिहेतुभूतं अत्तनो पुब्बकम्मं दस्सेति. तेनाह ‘‘सोम्हि सक्यकुले जातो’’तिआदि.
इतो ¶ सत्ताति इतो मनुस्सलोकतो चवित्वा देवलोके दिब्बेन आधिपच्चेन सत्त. ततो सत्ताति ततो देवलोकतो चवित्वा मनुस्सलोके चक्कवत्तिभावेन सत्त. संसारानि चतुद्दसाति चतुद्दस भवन्तरसंसरणानि. निवासमभिजानिस्सन्ति पुब्बेनिवासं अञ्ञासिं. देवलोके ¶ ठितो तदाति तञ्च खो न इमस्मिंयेव अत्तभावे, अपि च खो यदा इतो अनन्तरातीते अत्तभावे देवलोके ठितो, तदा अञ्ञासिन्ति अत्थो.
इदानि अत्तना दिब्बचक्खुञाणचुतूपपातञाणानं अधिगताकारं दस्सेन्तो ‘‘पञ्चङ्गिके’’तिआदिना द्वे गाथा अभासि. तत्थ पञ्चङ्गिके समाधिम्हीति अभिञ्ञापादकचतुत्थज्झानसमाधिम्हि. सो हि पीतिफरणता, सुखफरणता, चेतोफरणता, आलोकफरणता ¶ , पच्चवेक्खणनिमित्तन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतत्ता पञ्चङ्गिको समाधीति वुच्चति. सन्तेति पटिपक्खवूपसमेन अङ्गसन्तताय च सन्ते. एकोदिभावितेति एकोदिभावगते, सुचिण्णे वसीभावप्पत्तेति अत्थो. पटिप्पस्सद्धिलद्धम्हीति किलेसानं पटिप्पस्सद्धिया लद्धे. दिब्बचक्खु विसुज्झि मेति एवंविधे समाधिम्हि सम्पादिते मय्हं दिब्बचक्खुञाणं विसुज्झि, एकादसहि उपक्किलेसेहि विमुत्तिया विसुद्धं अहोसि.
चुतूपपातं जानामीति सत्तानं चुतिञ्च उपपत्तिञ्च जानामि, जानन्तो च ‘‘इमे सत्ता अमुम्हा लोकम्हा आगन्त्वा इधूपपन्ना, इमम्हा च लोका गन्त्वा अमुम्हि लोके उपपज्जिस्सन्ती’’ति सत्तानं आगतिं गतिञ्च जानामि, जानन्तो एव च नेसं इत्थभावं मनुस्सभावं ततो अञ्ञथाभावं अञ्ञथातिरच्छानभावञ्च उपपत्तितो पुरेतरमेव जानामि. तयिदं सब्बम्पि पञ्चङ्गिके समाधिम्हि सम्पादिते एवाति दस्सेन्तो आह ‘‘झाने पञ्चङ्गिके ठितो’’ति. तत्थ पञ्चङ्गिके झाने ठितो पतिट्ठितो हुत्वा एवं जानामीति अत्थो.
एवं विज्जात्तयं दस्सेत्वा तप्पसङ्गेन पुब्बे दस्सितम्पि ततियविज्जं सह किच्चनिप्फत्तिया दस्सेन्तो ‘‘परिचिण्णो मया सत्था’’तिआदिना गाथाद्वयमाह. तत्थ वज्जीनं वेळुवगामेति वज्जिरट्ठस्स वेळुवगामे, वज्जिरट्ठे यत्थ पच्छिमवस्सं उपगच्छि वेळुवगामे. हेट्ठतो वेळुगुम्बस्मिन्ति तत्थ अञ्ञतरस्स वेळुगुम्बस्स हेट्ठा. निब्बायिस्सन्ति निब्बायिस्सामि, अनुपादिसेसाय निब्बानधातुया परिनिब्बायिस्सामीति अत्थो.
अनुरुद्धत्थेरगाथावण्णना निट्ठिता.
१०. पारापरियत्थेरगाथावण्णना
समणस्स ¶ ¶ अहु चिन्तातिआदिका आयस्मतो पारापरियत्थेरस्स गाथा. इमस्स वत्थु हेट्ठा आगतमेव. ता च गाथा सत्थरि धरन्ते अत्तनो पुथुज्जनकाले मनच्छट्ठानं इन्द्रियानं निग्गण्हनचिन्ताय पकासनवसेन भासिता. इमा पन अपरभागे सत्थरि परिनिब्बुते अत्तनो च परिनिब्बाने उपट्ठिते तदा आयतिञ्च भिक्खूनं उद्धम्मपटिपत्तिया पकासनवसेन भासिता. तत्थ –
‘‘समणस्स ¶ अहु चिन्ता, पुप्फितम्हि महावने;
एकग्गस्स निसिन्नस्स, पविवित्तस्स झायिनो’’ति. –
अयं गाथा सङ्गीतिकारेहि ठपिता. तस्सत्थो हेट्ठा वुत्तनयोव. अयं पन सम्बन्धो – सत्थरि अग्गसावकेसु एकच्चेसु महाथेरेसु च परिनिब्बुतेसु अतीतसत्थुके पावचने सुब्बचेसु सिक्खाकामेसु भिक्खूसु दुल्लभेसु, दुब्बचेसु मिच्छापटिपत्तिबहुलेसु भिक्खूसु च जातेसु सुपुप्फिते महन्ते सालवने निसिन्नस्स पविवित्तस्स एकग्गस्स झायनसीलस्स, समितपापताय समणस्स, पारापरियत्थेरस्स पटिपत्तिं निस्साय चिन्ता वीमंसा अहोसीति इतरा –
‘‘अञ्ञथा लोकनाथम्हि, तिट्ठन्ते पुरिसुत्तमे;
इरियं आसि भिक्खूनं, अञ्ञथा दानि दिस्सति.
‘‘सीतवातपरित्ताणं, हिरिकोपीनछादनं;
मत्तट्ठियं अभुञ्जिंसु, सन्तुट्ठा इतरीतरे.
‘‘पणीतं यदि वा लूखं, अप्पं वा यदि वा बहुं;
यापनत्थं अभुञ्जिंसु, अगिद्धा नाधिमुच्छिता.
‘‘जीवितानं परिक्खारे, भेसज्जे अथ पच्चये;
न बाळ्हं उस्सुका आसुं, यथा ते आसवक्खये.
‘‘अरञ्ञे रुक्खमूलेसु, कन्दरासु गुहासु च;
विवेकमनुब्रूहन्ता, विहंसु तप्परायणा.
‘‘नीचा ¶ निविट्ठा सुभरा, मुदू अथद्धमानसा;
अब्यासेका अमुखरा, अत्थचिन्तावसानुगा.
‘‘ततो पासादिकं आसि, गतं भुत्तं निसेवितं;
सिनिद्धा तेलधाराव, अहोसि इरियापथो.
‘‘सब्बासवपरिक्खीणा ¶ , महाझायी महाहिता;
निब्बुता दानि ते थेरा, परित्ता दानि तादिसा.
‘‘कुसलानञ्च धम्मानं, पञ्ञाय च परिक्खया;
सब्बाकारवरूपेतं, लुज्जते जिनसासनं.
‘‘पापकानञ्च धम्मानं, किलेसानञ्च यो उतु;
उपट्ठिता विवेकाय, ये च सद्धम्मसेसका.
‘‘ते किलेसा पवड्ढन्ता, आविसन्ति बहुं जनं;
कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा.
‘‘किलेसेहाभिभूता ते, तेन तेन विधाविता;
नरा किलेसवत्थूसु, ससङ्गामेव घोसिते.
‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे;
दिट्ठिगतानि अन्वेन्ता, इदं सेय्योति मञ्ञरे.
‘‘धनञ्च पुत्तं भरियञ्च, छड्डयित्वान निग्गता;
कटच्छुभिक्खहेतूपि, अकिच्छानि निसेवरे.
‘‘उदरावदेहकं ¶ भुत्वा, सयन्तुत्तानसेय्यका;
कथा वड्ढेन्ति पटिबुद्धा, या कथा सत्थुगरहिता.
‘‘सब्बकारुकसिप्पानि, चित्तिं कत्वान सिक्खरे;
अवूपसन्ता अज्झत्तं, सामञ्ञत्थोतिअच्छति.
‘‘मत्तिकं तेलचुण्णञ्च, उदकासनभोजनं;
गिहीनं उपनामेन्ति, आकङ्खन्ता बहुत्तरं.
‘‘दन्तपोनं कपित्थञ्च, पुप्फं खादनियानि च;
पिण्डपाते च सम्पन्ने, अम्बे आमलकानि च.
‘‘भेसज्जेसु ¶ यथा वेज्जा, किच्चाकिच्चे यथा गिही;
गणिकाव विभूसायं, इस्सरे खत्तिया यथा.
‘‘नेकतिका वञ्चनिका, कूटसक्खी अपाटुका;
बहूहि परिकप्पेहि, आमिसं परिभुञ्जरे.
‘‘लेसकप्पे परियाये, परिकप्पेनुधाविता;
जीविकत्था उपायेन, सङ्कड्ढन्ति बहुं धनं.
‘‘उपट्ठापेन्ति ¶ परिसं, कम्मतो नो च धम्मतो;
धम्मं परेसं देसेन्ति, लाभतो नो च अत्थतो.
‘‘सङ्घलाभस्स भण्डन्ति, सङ्घतो परिबाहिरा;
परलाभोपजीवन्ता, अहिरीका न लज्जरे.
‘‘नानुयुत्ता तथा एके, मुण्डा सङ्घाटिपारुता;
सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिता.
‘‘एवं नानप्पयातम्हि, न दानि सुकरं तथा;
अफुसितं वा फुसितुं, फुसितं वानुरक्खितुं.
‘‘यथा कण्टकट्ठानम्हि, चरेय्य अनुपाहनो;
सतिं उपट्ठपेत्वान, एवं गामे मुनी चरे.
‘‘सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरं;
किञ्चापि पच्छिमो कालो, फुसेय्य अमतं पदं.
‘‘इदं वत्वा सालवने, समणो भावितिन्द्रियो;
ब्राह्मणो परिनिब्बायी, इसि खीणपुनब्भवो’’ति. –
इमा गाथा थेरेनेव भासिता.
तत्थ इरियं आसि भिक्खूनन्ति पुरिसुत्तमे लोकनाथम्हि सम्मासम्बुद्धे तिट्ठन्ते धरन्ते एतरहि पटिपत्तिभावतो. अञ्ञथा अञ्ञेन पकारेन ¶ भिक्खूनं इरियं चरितं अहोसि यथानुसिट्ठं पटिपत्तिभावतो. अञ्ञथा दानि दिस्सतीति इदानि पन ततो अञ्ञथा भिक्खूनं इरियं दिस्सति अयाथावपटिपत्तिभावतोति अधिप्पायो ¶ .
इदानि सत्थरि धरन्ते येनाकारेन भिक्खूनं पटिपत्ति अहोसि, तं ताव दस्सेतुं ‘‘सीतवातपरित्ताण’’न्तिआदि वुत्तं. तत्थ मत्तट्ठियन्ति तं मत्तं पयोजनं. यावदेव सीतवातपरित्ताणं, यावदेव हिरीकोपीनपटिच्छादनं कत्वा चीवरं परिभुञ्जिंसु. कथं? सन्तुट्ठा इतरीतरे यस्मिं तस्मिं हीने पणीते वा यथालद्धे पच्चये सन्तोसं आपन्ना.
पणीतन्ति उळारं सप्पिआदिना संसट्ठं, तदभावेन लूखं. अप्पन्ति, चतुपञ्चालोपमत्तम्पि. बहुं यापनत्थं अभुञ्जिंसूति पणीतं बहुं भुञ्जन्तापि यापनमत्तमेव आहारं भुञ्जिंसु. ततो एव अगिद्धा गेधं अनापन्ना. नाधिमुच्छिता न अज्झोसिता अक्खब्भञ्जनं विय साकटिका, वणलेपनं विय वणिनो अभुञ्जिंसु.
जीवितानं ¶ परिक्खारे, भेसज्जे अथ पच्चयेपि जीवितानं पवत्तिया परिक्खारभूते भेसज्जसङ्खाते पच्चये गिलानपच्चये. यथा तेति यथा ते पुरिमका भिक्खू आसवक्खये उस्सुका युत्ता आसुं, तथा ते रोगाभिभूतापि गिलानपच्चये बाळ्हं अतिविय उस्सुका नाहेसुन्ति अत्थो.
तप्परायणाति विवेकपरायणा विवेकपोणा. एवं चतूहि गाथाहि चतुपच्चयसन्तोसं भावनाभिरतिञ्च दस्सेन्तेन तेसं अरियवंसपटिपदा दस्सिता.
नीचाति ‘‘मयं पंसुकूलिका पिण्डपातिका’’ति अत्तुक्कंसनपरवम्भनानि अकत्वा नीचवुत्तिनो, निवातवुत्तिनोति अत्थो. निविट्ठाति सासने निविट्ठसद्धा. सुभराति अप्पिच्छतादिभावेन सुपोसा. मुदूति वत्तपटिपत्तियं सकले च ब्रह्मचरिये मुदू, सुपरिकम्मकतसुवण्णं विय विनियोगक्खमा. मुदूति वा अभाकुटिका उत्तानमुखा पुप्फितमुखेन पटिसन्थारवुत्तिनो, सुतित्थं विय सुखावहाति वुत्तं होति. अथद्धमानसाति अकथिनचित्ता ¶ तेन सुब्बचभावमाह. अब्यासेकाति सतिविप्पवासाभावतो किलेसब्यासेकरहिता, अन्तरन्तरा तण्हादिट्ठिमानादीहि अवोकिण्णाति अत्थो. अमुखराति न मुखरा, न मुखेन खरा वचीपागब्भियरहिताति वा अत्थो. अत्थचिन्तावसानुगाति हितचिन्तावसानुगाहितचिन्तावसिका, अत्तनो परेसञ्च हितचिन्तमेव अनुपरिवत्तनका.
ततोति तस्मा नीचवुत्तादिहेतु. पासादिकन्ति पसादजनिकं पटिपत्तिं पस्सन्तानं सुणन्तानञ्च पसादावहं. गतन्ति अभिक्कन्तपटिक्कन्तपरिवत्तनादिगमनं. गतन्ति वा कायवाचापवत्ति. भुत्तन्ति चतुपच्चयपरिभोगो. निसेवितन्ति गोचरनिसेवनं. सिनिद्धा ¶ तेलधारावाति यथा अनिवत्तिता कुसलजनाभिसिञ्चिता सवन्ती तेलधारा अविच्छिन्ना सिनिद्धा मट्ठा दस्सनीया पासादिका होति, एवं तेसं आकप्पसम्पन्नानं इरियापथो अच्छिद्दो सण्हो मट्ठो दस्सनीयो पासादिको अहोसि.
महाझायीति महन्तेहि झानेहि झायनसीला, महन्तं वा निब्बानं झायन्तीति महाझायी. ततो एव महाहिता, महन्तेहि हितेहि समन्नागताति अत्थो. ते थेराति ते यथावुत्तप्पकारा पटिपत्तिपरायणा थेरा इदानि परिनिब्बुताति अत्थो. परित्ता दानि तादिसाति इदानि पच्छिमे काले तादिसा तथारूपा थेरा परित्ता अप्पका कतिपया एवाति वुत्तं होति.
कुसलानञ्च ¶ धम्मानन्ति विवट्टस्स उपनिस्सयभूतानं विमोक्खसम्भारानं अनवज्जधम्मानं. पञ्ञाय चाति तथारूपाय पञ्ञाय च. परिक्खयाति अभावतो अनुप्पत्तितो. कामञ्चेत्थ पञ्ञापि सिया अनवज्जधम्मा, बहुकारभावदस्सनत्थं पनस्सा विसुं गहणं यथा पुञ्ञञाणसम्भाराति. सब्बाकारवरूपेतन्ति आदिकल्याणतादीहि सब्बेहि आकारवरेहि पकारविसेसेहि उपेतं युत्तं जिनस्स भगवतो सासनं लुज्जति विनस्सतीति अत्थो.
पापकानञ्च धम्मानं, किलेसानञ्च यो उतूति कायदुच्चरितादीनं पापधम्मानं लोभादीनञ्च किलेसानं यो उतु यो कालो, सो अयं ¶ वत्ततीति वचनसेसो. उपट्ठिता विवेकाय, ये च सद्धम्मसेसकाति ये पन एवरूपे काले कायचित्तउपधिविवेकत्थाय उपट्ठिता आरद्धवीरिया, ते च सेसपटिपत्तिसद्धम्मका होन्ति. अयञ्हेत्थ अधिप्पायो – सुविसुद्धसीलाचारापि समाना इदानि एकच्चे भिक्खू इरियापथसण्ठापनं, समथविपस्सनाभावनाविधानं, महापलिबोधूपच्छेदो, खुद्दकपलिबोधूपच्छेदोति एवमादिपुब्बकिच्चं सम्पादेत्वा भावनमनुयुञ्जन्ति. ते सेसपटिपत्तिसद्धम्मका, पटिपत्तिं मत्थकं पापेतुं न सक्कोन्तीति.
ते किलेसा पवड्ढन्ताति ये भगवतो ओरसपुत्तेहि च तदा परिक्खयं परियादानं गमिता किलेसा, ते एतरहि लद्धोकासा भिक्खूसु वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ता. आविसन्ति बहुं जनन्ति कल्याणमित्तरहितं अयोनिसोमनसिकारबहुलं अन्धबालजनं अभिभवित्वा अवसं करोन्ता आविसन्ति सन्तानं अनुपविसन्ति. एवंभूता च ते कीळन्ति मञ्ञे बालेहि, उम्मत्तेहिव रक्खसा, यथा नाम केळिसीला रक्खसा भिसक्करहिते उम्मत्ते आविसित्वा ते अनयब्यसनं आपादेन्ता तेहि कीळन्ति, एवं ते किलेसा सम्मासम्बुद्धभिसक्करहिते अन्धबाले भिक्खू आविसित्वा तेसं दिट्ठधम्मिकादिभेदं अनत्थं उप्पादेन्ता तेहि सद्धिं कीळन्ति मञ्ञे, कीळन्ता विय होन्तीति अत्थो.
तेन ¶ तेनाति तेन तेन आरम्मणभागेन. विधाविताति विरूपं धाविता असारुप्पवसेन पटिपज्जन्ता. किलेसवत्थूसूति पठमं उप्पन्नं किलेसा पच्छा उप्पज्जनकानं कारणभावतो किलेसाव किलेसवत्थूनि, तेसु किलेसवत्थूसु समूहितेसु. ससङ्गामेव घोसितेति हिरञ्ञसुवण्णमणिमुत्तादिकं धनं विप्पकिरित्वा ‘‘यं यं हिरञ्ञसुवण्णादि यस्स यस्स हत्थगतं, तं तं तस्स तस्सेव होतू’’ति एवं कामघोसना ससङ्गामघोसना नाम. तत्थायमत्थो ¶ – किलेसवत्थूसु ‘‘यो यो किलेसो यं यं सत्तं गण्हाति अभिभवति, सो सो तस्स तस्स होतू’’ति किलेससेनापतिना मारेन ससङ्गामे घोसिते विय. तेहि तेहि किलेसेहि अभिभूता ते बालपुथुज्जना तेन तेन आरम्मणभागेन विधाविता वोसिताति.
ते ¶ एवं विधाविता किं करोन्तीति आह ‘‘परिच्चजित्वा सद्धम्मं, अञ्ञमञ्ञेहि भण्डरे’’ति. तस्सत्थो – पटिपत्तिसद्धम्मं छड्डेत्वा आमिसकिञ्जक्खहेतु अञ्ञमञ्ञेहि भण्डरे कलहं करोन्तीति. दिट्ठिगतानीति ‘‘विञ्ञाणमत्तमेव अत्थि, नत्थेव रूपधम्मा’’ति, ‘‘यथा पुग्गलो नाम परमत्थतो नत्थि, एवं सभावधम्मापि परमत्थतो नत्थि, वोहारमत्तमेवा’’ति च एवमादीनि दिट्ठिगतानि मिच्छागाहे अन्वेन्ता अनुगच्छन्ता इदं सेय्यो इदमेव सेट्ठं, अञ्ञं मिच्छाति मञ्ञन्ति.
निग्गताति गेहतो निक्खन्ता. कटच्छुभिक्खहेतूपीति कटच्छुमत्तभिक्खानिमित्तम्पि. तं ददन्तस्स गहट्ठस्स अननुलोमिकसंसग्गवसेन अकिच्चानि पब्बजितेन अकत्तब्बानि कम्मानि निसेवरे करोन्ति.
उदरावदेहकं भुत्वाति ‘‘ऊनूदरो मिताहारो’’ति (थेरगा. ९८२; मि. प. ६.५.१०) वुत्तवचनं अचिन्तेत्वा उदरपूरं भुञ्जित्वा. सयन्तुत्तानसेय्यकाति ‘‘दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो’’ति (अ. नि. ८.९; विभ. ५१९) वुत्तविधानं अननुस्सरित्वा उत्तानसेय्यका सयन्ति. या कथा सत्थुगरहिताति राजकथादितिरच्छानकथं सन्धाय वदति.
सब्बकारुकसिप्पानीति सब्बेहि वेस्सादीहि कारुकेहि कत्तब्बानि भत्ततालवण्टकरणादीनि हत्थसिप्पानि. चित्तिं कत्वानाति सक्कच्चं सादरं कत्वा. अवूपसन्ता अज्झत्तन्ति किलेसवूपसमाभावतो गद्दुहनमत्तम्पि समाधानाभावतो च अज्झत्तं अवूपसन्ता, अवूपसन्तचित्ताति अत्थो. सामञ्ञत्थोति समणधम्मो. अतिअच्छतीति तेसं आजीवकिच्चपसुतताय एकदेसम्पि अफुसनतो विसुंयेव निसीदति, अनल्लीयतीति वुत्तं होति.
मत्तिकन्ति ¶ पाकतिकं वा पञ्चवण्णं वा गिहीनं विनियोगक्खमं मत्तिकं. तेलचुण्णञ्चाति पाकतिकं, अभिसङ्खतं वा तेलञ्च चुण्णञ्च. उदकासनभोजनन्ति उदकञ्च आसनञ्च ¶ भोजनञ्च. आकङ्खन्ता बहुत्तरन्ति बहुं पिण्डपातादिउत्तरुत्तरं आकङ्खन्ता ‘‘अम्हेहि मत्तिकादीसु दिन्नेसु मनुस्सा दळ्हभत्तिका हुत्वा बहुं उत्तरुत्तरं चतुपच्चयजातं दस्सन्ती’’ति अधिप्पायेन गिहीनं उपनामेन्तीति अत्थो.
दन्ते ¶ पुनन्ति सोधेन्ति एतेनाति दन्तपोनं, दन्तकट्ठं. कपित्थन्ति कपित्थफलं. पुप्फन्ति सुमनचम्पकादिपुप्फं. खादनीयानीति अट्ठारसविधेपि खज्जकविसेसे. पिण्डपाते च सम्पन्नेति वण्णादिसम्पयुत्ते ओदनविसेसे. ‘‘अम्बे आमलकानि चा’’ति च-सद्देन मातुलुङ्गतालनाळिकेरादिफलानि अवुत्तानि सङ्गण्हाति. सब्बत्थ गिहीनं उपनामेन्ति आकङ्खन्ता बहुत्तरन्ति योजना.
भेसज्जेसु यथा वेज्जाति गिहीनं भेसज्जप्पयोगेसु यथा वेज्जा, तथा भिक्खू पटिपज्जन्तीति अधिप्पायो. किच्चाकिच्चे यथा गिहीति गहट्ठानं खुद्दके चेव महन्ते च किच्चे कत्तब्बे गिही विय. गणिकाव विभूसायन्ति अत्तनो सरीरस्स विभूसने रूपूपजीविनियो विय. इस्सरे खत्तिया यथाति इस्सरे इस्सरियपवत्तने यथा खत्तिया, एवं कुलपती हुत्वा वत्तन्तीति अत्थो.
नेकतिकाति निकतियं नियुत्ता, अमणिंयेव मणिं, असुवण्णंयेव सुवण्णं कत्वा पटिरूपसाचियोगनिरता. वञ्चनिकाति कूटमानादीहि विप्पलम्बका. कूटसक्खीति अयाथावसक्खिनो. अपाटुकाति वामका, असंयतवुत्तीति अत्थो. बहूहि परिकप्पेहीति यथावुत्तेहि अञ्ञेहि च बहूहि मिच्छाजीवप्पकारेहि.
लेसकप्पेति कप्पियलेसे कप्पियपटिरूपे. परियायेति, पच्चयेसु परियायस्स योगे. परिकप्पेति वड्ढिआदिविकप्पने, सब्बत्थ विसये भुम्मं. अनुधाविताति महिच्छतादीहि पापधम्मेहि अनुधाविता वोसिता. जीविकत्था जीविकप्पयोजना आजीवहेतुका. उपायेनाति परिकथादिना उपायेन पच्चयुप्पादननयेन. सङ्कड्ढन्तीति संहरन्ति.
उपट्ठापेन्ति परिसन्ति परिसाय अत्तानं उपट्ठपेन्ति, यथा परिसा अत्तानं उपट्ठपेन्ति, एवं परिसं सङ्गण्हन्तीति अत्थो. कम्मतोति कम्महेतु. ते हि अत्तनो कत्तब्बवेय्यावच्चनिमित्तं उपट्ठपेन्ति. नो च धम्मतोति धम्मनिमित्तं नो च उपट्ठपेन्ति. यो सत्थारा उल्लुम्पनसभावसण्ठिताय परिसाय सङ्गहो अनुञ्ञातो, तेन न सङ्गण्हन्तीति अत्थो. लाभतोति ¶ लाभहेतु, ‘‘अय्यो ¶ बहुस्सुतो, भाणको, ‘धम्मकथिको’ति एवं सम्भावेन्तो महाजनो मय्हं लाभसक्कारे उपनयिस्सती’’ति ¶ इच्छाचारे ठत्वा लाभनिमित्तं परेसं धम्मं देसेन्ति. नो च अत्थतोति यो सो विमुत्तायतनसीसे ठत्वा सद्धम्मं कथेन्तेन पत्तब्बो अत्थो, न तंदिट्ठधम्मिकादिभेदहितनिमित्तं धम्मं देसेन्तीति अत्थो.
सङ्घलाभस्स भण्डन्तीति सङ्घलाभहेतु भण्डन्ति ‘‘मय्हं पापुणाति, न तुय्ह’’न्तिआदिना कलहं करोन्ति. सङ्घतो परिबाहिराति, अरियसङ्घतो बहिभूता अरियसङ्घे तदभावतो. परलाभोपजीवन्ताति सासने लाभस्स अन्धबालपुथुज्जनेहि परे सीलादिगुणसम्पन्ने सेक्खे उद्दिस्स उप्पन्नत्ता तं परलाभं, परतो वा दायकतो लद्धब्बलाभं उपजीवन्ता भण्डनकारका भिक्खू पापजिगुच्छाय अभावतो अहिरिका समाना च ‘‘मयं परलाभं भुञ्जाम, परपटिबद्धजीविका’’तिपि न लज्जरे न हिरीयन्ति.
नानुयुत्ताति समणकरणेहि धम्मेहि अननुयुत्ता. तथाति यथा पुब्बे वुत्ता बन्धनकारकादयो, तथा. एकेति एकच्चे. मुण्डा सङ्घाटिपारुताति केवलं मुण्डितकेसताय मुण्डा पिलोतिकखण्डेहि सङ्घटितट्ठेन ‘‘सङ्घाटी’’ति लद्धनामेन चीवरेन पारुतसरीरा. सम्भावनंयेविच्छन्ति, लाभसक्कारमुच्छिताति लाभसक्कारासाय मुच्छिता अज्झोसिता हुत्वा, ‘‘पेसलो धुतवादो बहुस्सुतो’’ति वा मधुरवचनमनुयुत्ता ‘‘अरियो’’ति च केवलं सम्भावनं बहुमानंयेव इच्छन्ति एसन्ति, न तन्निमित्ते गुणेति अत्थो.
एवन्ति ‘‘कुसलानञ्च धम्मानं पञ्ञाय च परिक्खया’’ति वुत्तनयेन. नानप्पयातम्हीति नानप्पकारे भेदनधम्मे पयाते समकते, नानप्पकारेन वा संकिलेसधम्मे पयातुं पवत्तितुं आरद्धे. न दानि सुकरं तथाति इदानि इमस्मिं दुल्लभकल्याणमित्ते दुल्लभसप्पायसद्धम्मस्सवने च काले यथा सत्थरि धरन्ते अफुसितं अफुट्ठं, अनधिगतं झानविपस्सनं फुसितुं अधिगन्तुं, फुसितं वा हानभागियं ठितिभागियमेव वा अहुत्वा यथा विसेसभागियं होति, तथा अनुरक्खितुं पालेतुं सुकरं, तथा न सुकरं, तथा सम्पादेतुं न सक्काति अत्थो.
इदानि ¶ अत्तनो परिनिब्बानकालस्स आसन्नत्ता संखित्तेन ओवादेन सब्रह्मचारिं ओवदन्तो ‘‘यथा कण्टकट्ठानम्ही’’तिआदिमाह. तस्सत्थो – यथा पुरिसो केनचिदेव पयोजनेन कण्टकनिचिते पदेसे अनुपाहनो विचरन्तो ‘‘मा मं कण्टको विज्झी’’ति ¶ सतिं उपट्ठपेत्वाव ¶ विचरति, एवं किलेसकण्टकनिचिते गोचरगामे पयोजनेन चरन्तो मुनि सतिं उपट्ठपेत्वान सतिसम्पजञ्ञयुत्तो अप्पमत्तोव चरेय्य कम्मट्ठानं अविजहन्तोति वुत्तं होति.
सरित्वा पुब्बके योगी, तेसं वत्तमनुस्सरन्ति पुरिमके योगे भावनाय युत्तताय योगी आरद्धविपस्सके सरित्वा तेसं वत्तं आगमानुसारेन सम्मापटिपत्तिभावनाविधिं अनुस्सरन्तो धुरनिक्खेपं अकत्वा यथापटिपज्जन्तो. किञ्चापि पच्छिमो कालोति यदिपायं अतीतसत्थुको चरिमो कालो, तथापि यथाधम्ममेव पटिपज्जन्तो विपस्सनं उस्सुक्कापेन्तो फुसेय्य अमतं पदं निब्बानं अधिगच्छेय्य.
इदं वत्वाति, यथादस्सितं संकिलेसवोदानेसु इमं पटिपत्तिविधिं कथेत्वा. अयञ्च ओसानगाथा सङ्गीतिकारेहि थेरस्स परिनिब्बानं पकासेतुं वुत्ताति वेदितब्बा.
पारापरियत्थेरगाथावण्णना निट्ठिता.
वीसतिनिपातवण्णना निट्ठिता.