📜

१७. तिंसनिपातो

१. फुस्सत्थेरगाथावण्णना

तिंसनिपाते पासादिके बहू दिस्वातिआदिका आयस्मतो फुस्सत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्स मण्डलिकरञ्ञो पुत्तो हुत्वा निब्बत्ति, फुस्सोति नामं अहोसि. सो विञ्ञुतं पत्तो खत्तियकुमारेहि सिक्खितब्बसिप्पेसु निप्फत्तिं गतो. उपनिस्सयसम्पन्नत्ता कामेसु अलग्गचित्तो अञ्ञतरस्स महाथेरस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो झानानि निब्बत्तेत्वा झानपादकं विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. अथेकदिवसं पण्डरगोत्तो नाम एको तापसो तस्स सन्तिके धम्मं सुत्वा निसिन्नो सम्बहुले भिक्खू सीलाचारसम्पन्ने सुसंवुतिन्द्रिये भावितकाये भावितचित्ते दिस्वा पसन्नचित्तो ‘‘साधु वतायं पटिपत्ति लोके चिरं तिट्ठेय्या’’ति चिन्तेत्वा ‘‘कथं नु खो, भन्ते, अनागतमद्धानं भिक्खूनं पटिपत्ति भविस्सती’’ति थेरं पुच्छि. तमत्थं दस्सेन्तो सङ्गीतिकारा –

९४९.

‘‘पासादिके बहू दिस्वा, भावितत्ते सुसंवुते;

इसि पण्डरसगोत्तो, अपुच्छि फुस्ससव्हय’’न्ति. – गाथं आदितो ठपेसुं;

तत्थ पासादिकेति अत्तनो पटिपत्तिया पसादारहे. बहूति सम्बहुले. भावितत्तेति समथविपस्सनाभावनाहि भावितचित्ते. सुसंवुतेति सुट्ठु संवुतिन्द्रिये. इसीति तापसो. पण्डरसगोत्तोति पण्डरस्स नाम इसिनो वंसे जातत्ता तेन समानगोत्तो. फुस्ससव्हयन्ति फुस्ससद्देन अव्हातब्बं, फुस्सनामकन्ति अत्थो.

९५०.

‘‘किं छन्दा किमधिप्पाया, किमाकप्पा भविस्सरे;

अनागतम्हि कालम्हि, तं मे अक्खाहि पुच्छितो’’ति. –

अयं तस्स इसिनो पुच्छागाथा.

तत्थ किं छन्दाति इमस्मिं सासने अनागते भिक्खू कीदिसच्छन्दा कीदिसाधिमुत्तिका, किं हीनाधिमुत्तिका, उदाहु पणीताधिमुत्तिकाति अत्थो. किमधिप्पायाति कीदिसाधिप्पाया कीदिसज्झासया, किं संकिलेसज्झासया, उदाहु वोदानज्झासयाति अत्थो. अथ वा छन्दा नाम कत्तुकम्यता, तस्मा कीदिसी तेसं कत्तुकम्यताति अत्थो. अधिप्पायो अज्झासयोयेव. किमाकप्पाति कीदिसाकप्पा. आकप्पाति च वेसगहणादिवारित्तचारित्तवन्तोति अत्थो. भविस्सरेति भविस्सन्ति. तं मेति तं अनागते भिक्खूनं छन्दाधिप्पायाकप्पभेदं पुच्छितो मय्हं अक्खाहि कथेहीति थेरं अज्झेसति. तस्स थेरो तमत्थं आचिक्खन्तो सक्कच्चसवने ताव नियोजेतुं –

९५१.

‘‘सुणोहि वचनं मय्हं, इसि पण्डरसव्हय;

सक्कच्चं उपधारेहि, आचिक्खिस्साम्यनागत’’न्ति. – गाथमाह;

तस्सत्थो – भो पण्डरनाम इसि, यं त्वं मं पुच्छसि, तं ते अनागतं आचिक्खिस्सामि, आचिक्खतो पन मम वचनं सुणाहि अनागतत्थदीपनतो संवेगावहतो च सक्कच्चं उपधारेहीति.

अथ थेरो अनागतंसञाणेन भिक्खूनं भिक्खुनीनञ्च भाविनिं पवत्तिं यथाभूतं दिस्वा तस्स आचिक्खन्तो –

९५२.

‘‘कोधना उपनाही च, मक्खी थम्भी सठा बहू;

इस्सुकी नानावादा च, भविस्सन्ति अनागते.

९५३.

‘‘अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचरा;

लहुका अगरू धम्मे, अञ्ञमञ्ञमगारवा.

९५४.

‘‘बहू आदीनवा लोके, उप्पज्जिस्सन्त्यनागते;

सुदेसितं इमं धम्मं, किलेसिस्सन्ति दुम्मती.

९५५.

‘‘गुणहीनापि सङ्घम्हि, वोहरन्ता विसारदा;

बलवन्तो भविस्सन्ति, मुखरा अस्सुताविनो.

९५६.

‘‘गुणवन्तोपि सङ्घम्हि, वोहरन्ता यथात्थतो;

दुब्बला ते भविस्सन्ति, हिरीमना अनत्थिका.

९५७.

‘‘रजतं जातरूपञ्च, खेत्तं वत्थुमजेळकं.

दासिदासञ्च दुम्मेधा, सादियिस्सन्त्यनागते.

९५८.

‘‘उज्झानसञ्ञिनो बाला, सीलेसु असमाहिता;

उन्नळा विचरिस्सन्ति, कलहाभिरता मगा.

९५९.

‘‘उद्धता च भविस्सन्ति, नीलचीवरपारुता;

कुहा थद्धा लपा सिङ्गी, चरिस्सन्त्यरिया विय.

९६०.

‘‘तेलसण्ठेहि केसेहि, चपला अञ्जनक्खिका;

रथियाय गमिस्सन्ति, दन्तवण्णिकपारुता.

९६१.

‘‘अजेगुच्छं विमुत्तेहि, सुरत्तं अरहद्धजं;

जिगुच्छिस्सन्ति कासावं, ओदातेसु समुच्छिता.

९६२.

‘‘लाभकामा भविस्सन्ति, कुसीता हीनवीरिया;

किच्छन्ता वनपत्थानि, गामन्तेसु वसिस्सरे.

९६३.

‘‘ये ये लाभं लभिस्सन्ति, मिच्छाजीवरता सदा;

ते तेव अनुसिक्खन्ता, भजिस्सन्ति असंयता.

९६४.

‘‘ये ये अलाभिनो लाभं, न ते पुज्जा भविस्सरे;

सुपेसलेपि ते धीरे, सेविस्सन्ति न ते तदा.

९६५.

‘‘मिलक्खुरजनं रत्तं, गरहन्ता सकं धजं;

तित्थियानं धजं केचि, धारिस्सन्त्यवदातकं.

९६६.

‘‘अगारवो च कासावे, तदा तेसं भविस्सति;

पटिसङ्खा च कासावे, भिक्खूनं न भविस्सति.

९६७.

‘‘अभिभूतस्स दुक्खेन, सल्लविद्धस्स रुप्पतो;

पटिसङ्खा महाघोरा, नागस्सासि अचिन्तिया.

९६८.

‘‘छद्दन्तो हि तदा दिस्वा, सुरत्तं अरहद्धजं;

तावदेवभणी गाथा, गजो अत्थोपसंहिता.

९६९.

‘‘अनिक्कसावो कासावं, यो वत्थं परिधस्सति;

अपेतो दमसच्चेन, न सो कासावमरहति.

९७०.

‘‘यो च वन्तकसावस्स, सीलेसु सुसमाहितो;

उपेतो दमसच्चेन, स वे कासावमरहति.

९७१.

‘‘विपन्नसीलो दुम्मेधो, पाकटो कामकारियो;

विब्भन्तचित्तो निस्सुक्को, न सो कासावमरहति.

९७२.

‘‘यो च सीलेन सम्पन्नो, वीतरागो समाहितो;

ओदातमनसङ्कप्पो, स वे कासावमरहति.

९७३.

‘‘उद्धतो उन्नळो बालो, सीलं यस्स न विज्जति;

ओदातकं अरहति, कासावं किं करिस्सति.

९७४.

‘‘भिक्खू च भिक्खुनियो च, दुट्ठचित्ता अनादरा;

तादीनं मेत्तचित्तानं, निग्गण्हिस्सन्त्यनागते.

९७५.

‘‘सिक्खापेन्तापि थेरेहि, बाला चीवरधारणं;

न सुणिस्सन्ति दुम्मेधा, पाकटा कामकारिया.

९७६.

‘‘ते तथा सिक्खिता बाला, अञ्ञमञ्ञं अगारवा;

नादियिस्सन्तुपज्झाये, खळुङ्को विय सारथिं.

९७७.

‘‘एवं अनागतद्धानं, पटिपत्ति भविस्सति;

भिक्खूनं भिक्खुनीनञ्च, पत्ते कालम्हि पच्छिमे.

९७८.

‘‘पुरा आगच्छते एतं, अनागतं महब्भयं;

सुब्बचा होथ सखिला, अञ्ञमञ्ञं सगारवा.

९७९.

‘‘मेत्तचित्ता कारुणिका, होथ सीलेसु संवुता;

आरद्धवीरिया पहितत्ता, निच्चं दळ्हपरक्कमा.

९८०.

‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो;

भावेथट्ठङ्गिकं मग्गं, फुसन्ता अमतं पद’’न्ति. – इमा गाथा अभासि;

तत्थ कोधनाति कुज्झनसीला. भविस्सन्ति अनागतेति सम्बन्धो. किं थेरस्स काले तथा नाहेसुन्ति? न नाहेसुं. तदा पन कल्याणमित्तबहुलताय ओवादकेसु विञ्ञापकेसु सब्रह्मचारीसु बहूसु विज्जमानेसु किलेसेसु बलवन्तेसु पटिसङ्खानबहुलताय च येभुय्येन भिक्खू अक्कोधना अहेसुं, आयतिं तब्बिपरियाये अतिकोधना भविस्सन्ति, तस्मा ‘‘अनागते’’ति वुत्तं. सेसपदेसुपि एसेव नयो. उपनाहीति आघातवत्थूसु आघातस्स उपनय्हनसीला उपनाहसम्भवतो वा उपनाही. तत्थ पुरिमकालिको ब्यापादो कोधो, अपरकालिको उपनाहो. सकिं पवत्तो वा दोसो कोधो, अनेकक्खत्तुं पवत्तो उपनाहो. परेसं विज्जमाने गुणे मक्खन्ति पुञ्जन्ति, तेसं वा उदकपुञ्जनिया विय उदकस्स मक्खो मक्खनं पुञ्जनं एतेसं अत्थीति मक्खी. अतिमानलक्खणो थम्भो एतेसं अत्थीति थम्भी. सठाति असन्तगुणविभावनलक्खणेन साठेय्येन समन्नागता. इस्सुकीति परसम्पत्तिखिय्यनलक्खणाय इस्साय समन्नागता. नानावादाति अञ्ञमञ्ञं विरुद्धवादा विरुद्धदिट्ठिका, कलहकारका चाति अत्थो.

अञ्ञातमानिनो धम्मे, गम्भीरे तीरगोचराति गम्भीरे दुरोभासे सद्धम्मे अञ्ञाते एव ‘‘ञातोति, दिट्ठो’’ति एवं मानिनो, ततो एव तस्स ओरभागे पवत्तिताय ओरिमतीरगोचरा. लहुकाति लहुसभावा चपला. अगरू धम्मेति सद्धम्मे गारवरहिता. अञ्ञमञ्ञमगारवाति अञ्ञमञ्ञस्मिं अप्पतिस्सा, सङ्घे सब्रह्मचारीसु च गरुगारवविरहिता. बहू आदीनवाति वुत्तप्पकारा, वक्खमाना च बहू अनेकदोसा अन्तराया . लोकेति सत्तलोके. उप्पज्जिस्सन्त्यनागतेति अनागते पातु भविस्सन्ति. सुदेसितं इमं धम्मन्ति, सम्मासम्बुद्धेन सुट्ठु अविपरीतं आदिकल्याणादिप्पकारेन देसितं इमं आगमसद्धम्मं. किलेसिस्सन्तीति किलिट्ठं किलेसदूसितं करिस्सन्ति, ‘‘आपत्तिं ‘अनापत्ती’ति गरुकापत्तिं ‘लहुकापत्ती’’’तिआदिना दुच्चरितसंकिलेसेन असद्धम्मेन सण्हसुखुमं रूपारूपधम्मं पटिक्खिपिस्सन्ति, दिट्ठिसंकिलेसेन उभयत्रापि तण्हासंकिलेसेन संकिलेसिस्सन्ति मलिनं करिस्सन्ति. दुम्मतीति निप्पञ्ञा. वुत्तञ्हेतं भगवता – ‘‘भविस्सन्ति, भिक्खवे, भिक्खू अनागतमद्धानं…पे… अभिधम्मकथं वेदल्लकथं कथेन्ता कण्हधम्मं ओक्कममाना न बुज्झिस्सन्ती’’ति (अ. नि. ५.७९).

गुणहीनाति सीलादिगुणविरहिता दुस्सीला, अलज्जिनो च. अथ वा गुणहीनाति विनयवारित्तादिगुणेन हीना धम्मविनये अप्पकतञ्ञुनो. सङ्घम्हीति सङ्घमज्झे. वोहरन्ताति कथेन्ता, सङ्घे विनिच्छयकथाय वत्तमानाय यंकिञ्चि भणन्ता. विसारदाति निब्भया पगब्भा. बलवन्तोति पक्खबलेन बलवन्तो. मुखराति मुखखरा खरवादिनो. अस्सुताविनोति न सुतवन्तो, केवलं लाभसक्कारसिलोकसन्निस्सयेन गुणधरा हुत्वा ‘‘धम्मं ‘अधम्मो’ति, अधम्मञ्च ‘धम्मो’ति, विनयं ‘अविनयो’ति, अविनयञ्च ‘विनयो’’’ति एवं अत्तना यथिच्छितमत्थं सङ्घमज्झे पतिट्ठपेन्ता बलवन्तो भविस्सन्ति.

गुणवन्तोति सीलादिगुणसम्पन्ना. वोहरन्ता यथात्थतोति अत्थानुरूपं, अविपरीतत्थं ‘‘धम्मं ‘धम्मो’ति, अधम्मं ‘अधम्मो’ति, विनयं ‘विनयो’ति अविनयं ‘अविनयो’’’ति एवं दीपेन्ता. दुब्बला ते भविस्सन्तीति परिसायं अलज्जुस्सन्नताय बलविरहिता ते भविस्सन्ति, तेसं वचनं न तिट्ठिस्सति. हिरीमना अनत्थिकाति हिरीमन्तो केनचि अनत्थिका. ते हि धम्मेन वत्तुं समत्थापि पापजिगुच्छताय अप्पकिच्चताय च केहिचि विरोधं अकरोन्ता अत्तनो वादं पतिट्ठापेतुं न वायमन्ता दिट्ठाविकम्मं वा अधिट्ठानं वा अकत्वा तुण्ही होन्ति.

रजतन्ति रूपियं, तेन कहापणलोहमासकादीनम्पि सङ्गहो दट्ठब्बो. जातरूपन्ति सुवण्णं, तेन मणिमुत्तादीनम्पि सङ्गहो दट्ठब्बो. वा-सद्दो समुच्चयत्थो ‘‘अपदा वा’’तिआदीसु (अ. नि. ४.३४; ५.३२; इतिवु. ९०) विय. ‘‘रजतजातरूपञ्चा’’ति वा पाठो. खेत्तन्ति यत्थ पुब्बण्णापरण्णं रुहति, तं खेत्तं. तदत्थं अकतभूमिभागो वत्थु. अजेळकन्ति एळका नाम अजायेव, ते ठपेत्वा अवसेसा पसुजाती अजा नाम. अजेळकग्गहणेनेव हेत्थ गोमहिंसादीनम्पि सङ्गहो कतो. दासिदासञ्चाति दासियो च दासे च. दुम्मेधाति अविद्दसुनो , कप्पियाकप्पियं सारुप्पासारुप्पं अजानन्ता अत्तनो अत्थाय सादियिस्सन्ति सम्पटिच्छिस्सन्ति.

उज्झानसञ्ञिनोति परे हेट्ठतो कत्वा ओलोकनचित्ता, अनुज्झायितब्बट्ठानेपि वा उज्झानसीला. बालाति दुच्चिन्तितचिन्तनादिना बाललक्खणेन समन्नागता, ततो एव सीलेसु असमाहिता चतुपारिसुद्धिसीलेसु न समाहितचित्ता. उन्नळाति, समुस्सिततुच्छमाना. विचरिस्सन्तीति मानद्धजं उक्खिपित्वा विचरिस्सन्ति. कलहाभिरता मगाति सारम्भबहुलताय करणुत्तरियपसुता कलहे एव अभिरता मगसदिसा मिगा विय अत्तहितापेक्खा घासेसनाभिरता दुब्बलविहेसपराति अत्थो.

उद्धताति उद्धच्चेन समन्नागता चित्तेकग्गतारहिता. नीलचीवरपारुताति अकप्पियरजनरत्तेन नीलवण्णेन चीवरेन पारुता, तादिसं चीवरं निवासेत्वा चेव पारुपित्वा च विचरणका. कुहाति सामन्तजप्पनादिना कुहनवत्थुना कुहका, असन्तगुणसम्भावनिच्छाय कोहञ्ञं कत्वा परेसं विम्हापया. थद्धाति कोधेन मानेन च थद्धमानसा कक्खळहदया. लपाति लपनका कुहनवुत्तिका, पसन्नमानसेहि मनुस्सेहि ‘‘केन, भन्ते, अय्यस्स अत्थो’’ति पच्चयदायकानं वदापनका, पयुत्तवाचावसेन, निप्पेसिकतावसेन च पच्चयत्थं लपकाति वा अत्थो. सिङ्गीति ‘‘तत्थ कतमं सिङ्गं? यं सिङ्गं सिङ्गारता चातुरता चातुरियं परिक्खतता पारिक्खतिय’’न्ति (विभ. ८५२) एवं वुत्तेहि सिङ्गसदिसेहि पाकटकिलेसेहि समन्नागता, सिङ्गारचरिताति अत्थो. ‘‘अरिया विया’’ति इदं ‘‘कुहा’’ति एतस्सेव अत्थदस्सनं. कुहकानञ्हि अरियानमिव ठितभावं दस्सेन्तो अरिया विय विचरन्तीति आह.

तेलसण्ठेहीति सित्थकतेलेन वा उदकतेलेन वा ओसण्ठितेहि. चपलाति कायमण्डनपरिक्खारमण्डनादिना चापल्लेन युत्ता. अञ्जनक्खिकाति अलङ्कारञ्जनेन अञ्जितनेत्ता. रथियाय गमिस्सन्तीति भिक्खाचरियाय कुलूपसङ्कमनापदेसेहि, महारच्छाय इतो चितो च परिब्भमिस्सन्ति. दन्तवण्णिकपारुताति दन्तवण्णरत्तेन चीवरेन पारुतसरीरा.

अजेगुच्छन्ति अजिगुच्छितब्बं. विमुत्तेहीति अरियेहि. सुरत्तन्ति कप्पियरजनेन सुट्ठु रत्तं, अरहन्तानं बुद्धादीनं चिण्णताय अरहद्धजं जिगुच्छिस्सन्ति कासावं. कस्मा? ओदातेसु समुच्छिता गेधं आपन्ना. दन्तवण्णपारुपनस्स हि इदं कारणवचनं. ते हि सेतकं सम्भावेन्ता ‘‘सब्बेन सब्बं सेतके गहिते लिङ्गपरिच्चागो एव सिया’’ति दन्तवण्णं पारुपन्ति.

लाभकामाति लाभगिद्धा. भिक्खाचरियासुपि कोसज्जयोगतो कुसीता. समणधम्मं कातुं चित्तस्स उस्साहाभावेन हीनवीरिया. किच्छन्ताति, किलमन्ता, वनपत्थेसु वसितुं किच्छन्ता किलन्तचित्ताति अत्थो. गामन्तेसूति गामन्तसेनासनेसु गामसमीपेसु सेनासनेसु, गामद्वारेसु वा सेनासनेसु. वसिस्सरेति वसिस्सन्ति.

ते तेव अनुसिक्खन्ताति ये ये मिच्छाजीवप्पयोगेन लद्धलाभा, ते ते एव पुग्गले अनुसिक्खन्ता भमिस्सन्ति. भमिस्सन्तीति सयम्पि ते विय मिच्छाजीवेन लाभं उप्पादेतुं राजकुलादीनि सेवन्ता परिब्भमिस्सन्ति. ‘‘भजिस्सन्ती’’ति वा पाठो, सेविस्सन्तीति अत्थो. असंयताति सीलसंयमरहिता.

ये ये अलाभिनो लाभन्ति ये ये भिक्खू मिच्छाजीवपरिवज्जनेन अप्पपुञ्ञताय च लाभस्स पच्चयस्स न लाभिनो, ते पुज्जा पूजनीया पासंसा तदा अनागते काले न भविस्सन्ति. सुपेसलेपि ते धीरेति धितिसम्पन्नताय धीरे सुट्ठु पेसलेपि ते भिक्खू न सेविस्सन्ति, तदा अनागते ते लाभिनो लाभकामाव भिक्खूति अत्थो.

मिलक्खुरजनं रत्तन्ति कालकच्छकरजनेन रत्तं. समासपदञ्हेतं, गाथासुखत्थं सानुनासिकनिद्देसो. गरहन्ता सकं धजन्ति अत्तनो धजभूतं कासावं जिगुच्छन्ता. सासने पब्बजितानञ्हि कासावो धजो नाम. तित्थियानं धजं केचीति केचि सक्यपुत्तियभावं पटिजानन्ता एव तित्थियानं सेतवत्थिकानं धजभूतं अवदातकं सेतवत्थं धारेस्सन्ति.

अगारवोच कासावेति अरहद्धजभूते कासावे अगारवो अबहुमानं तदा अनागते तेसं भविस्सति. पटिसङ्खा च कासावेति ‘‘पटिसङ्खा योनिसो चीवरं पटिसेवामी’’तिआदिना (म. नि. १.२३; अ. नि. ६.५८) नयेन पच्चवेक्खणमत्तम्पि कासावपरिभोगे न भविस्सति.

कासावं धारेन्तेन कासावं बहुमानेन ‘‘दुच्चरिततो ओरमितब्ब’’न्ति कासावस्स गरुकातब्बभावे छद्दन्तजातकमुदाहरन्तो ‘‘अभिभूतस्स दुक्खेना’’तिआदिमाह. तत्थ सल्लविद्धस्साति पुथुना सविसेन सल्लेन विद्धस्स, ततो एव महता दुक्खेन अभिभूतस्स. रुप्पतोति सरीरविकारं आपज्जतो. महाघोराति सरीरजीवितेसु निरपेक्खताय भिम्मा गरुतरा पटिसङ्खा अञ्ञेहि अचिन्तिया चिन्तामत्तेन पवत्तेतुं असक्कुणेय्या छद्दन्तमहानागस्सआसि, अहोसि. छद्दन्तनागराजकाले हि बोधिसत्तो सोणुत्तरेन नाम नेसादेन पटिच्छन्नट्ठाने ठत्वा विसपीतेन सल्लेन विद्धो महता दुक्खेन अभिभूतो तं गहेत्वा परिदहितं कासावं दिस्वा ‘‘अयं अरियद्धजेन पटिच्छन्नो, न मया हिंसितब्बो’’ति तत्थ मेत्तचित्तमेव पच्चुपट्ठपेत्वा उपरिधम्मं देसेसि. यथाह –

‘‘समप्पितो पुथुसल्लेन नागो,

अदुट्ठचित्तो लुद्दकमज्झभासि;

किमत्थयं किस्स वा सम्म हेतु,

ममं वधी कस्स वायं पयोगो’’तिआदि. (जा. १.१६.१२४);

इममत्थं दस्सेन्तो थेरो ‘‘छद्दन्तो ही’’तिआदिमाह. तत्थ सुरत्तं अरहद्धजन्ति सोणुत्तरेन परिदहितकासावं सन्धायाह. अभणीति अभासि. गाथाति गाथायो. गजोति छद्दन्तो नागराजा. अत्थोपसंहिताति अत्थसन्निस्सिता हिता, हितयुत्ताति अत्थो.

छद्दन्तनागराजेन वुत्तगाथासु अनिक्कसावोति रागादीहि कसावेहि कसावो, परिदहिस्सतीति निवासनपारुपनअत्थरणवसेन परिभुञ्जिस्सति. ‘‘परिधस्सती’’ति वा पाठो. अपेतो दमसच्चेनाति इन्द्रियदमेन चेव परमत्थसच्चपक्खिकेन वचीसच्चेन च अपेतो, वियुत्तो परिच्चत्तोति अत्थो. न सोति सो एवरूपो पुग्गलो कासावं परिदहितुं नारहति.

वन्तकसावस्साति चतूहि मग्गेहि वन्तकसावो छड्डितकसावो पहीनकसावो अस्स भवेय्याति अत्थो. सीलेसूति चतुपारिसुद्धिसीलेसु. सुसमाहितोति सुट्ठु समाहितो. उपेतोति इन्द्रियदमेन चेव वुत्तप्पकारेन सच्चेन च उपगतो समन्नागतो. स वेति सो एवरूपो पुग्गलो तं गन्धकासाववत्थं एकन्तेन अरहतीति अत्थो.

विपन्नसीलोति भिन्नसीलो. दुम्मेधोति निप्पञ्ञो सीलविसोधनपञ्ञाय विरहितो. पाकटोति ‘‘दुस्सीलो अय’’न्ति पाकटो पकासो, विक्खित्तिन्द्रियताय वा पाकटो पाकटिन्द्रियोति अत्थो. कामकारियोति भिन्नसंवरताय यथिच्छितकारको, कामस्स वा मारस्स यथाकामकरणीयो. विब्भन्तचित्तोति रूपादीसु विसयेसु विक्खित्तचित्तो. निस्सुक्कोति असुक्को सुक्कधम्मरहितो हिरोत्तप्पविवज्जितो, कुसलधम्मसम्पादनउस्सुक्करहितो वा.

वीतरागोति विगतच्छन्दरागो. ओदातमनसङ्कप्पोति सुविसुद्धमनोवितक्को, अनाविलसङ्कप्पो वा.

कासावं किं करिस्सतीति यस्स सीलं नत्थि, तस्स कासावं किं नाम पयोजनं साधेस्सति, चित्तकतसदिसं तस्स पब्बजितलिङ्गन्ति अत्थो.

दुट्ठचित्ताति रागादिदोसेहि दूसितचित्ता. अनादराति सत्थरि धम्मे अञ्ञमञ्ञञ्च आदररहिता अगारवा. तादीनं मेत्तचित्तानन्ति मेत्ताभावनाय सम्पयुत्तहदये तेनेव अरहत्ताधिगमेन इट्ठादीसु तादिभावप्पत्ते उळारगुणे. उपयोगत्थे हि इदं सामिवचनं. निग्गण्हिस्सन्तीति ‘‘सीलादिसम्पन्ने दिस्वा ते सम्भावेन्ता विपन्नसीले अम्हे न बहुं मञ्ञिस्सन्ती’’ति अत्तनि अगारवभयेन यथा ते उब्बाळ्हा पक्कमिस्सन्ति, तथा बाधिस्सन्तीति अत्थो.

सिक्खापेन्तापीति सिक्खापियमानापि. कम्मत्थे हि अयं कत्तुनिद्देसो. थेरेहीति अत्तनो आचरियुपज्झायेहि. चीवरधारणन्ति इदं समणपटिपत्तिया निदस्सनमत्तं, तस्मा ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदिना (अ. नि. ४.१२२) सिक्खापियमानापीति अत्थो. न सुणिस्सन्तीति ओवादं न गण्हिस्सन्ति.

ते तथा सिक्खिता बालाति ते अन्धबाला आचरियुपज्झायेहि सिक्खापियमानापि अनादरताय असिक्खिताति. नादियिस्सन्तुपज्झायेति उपज्झाये आचरिये च आदरं न करोन्ति, तेसं अनुसासनियं न तिट्ठन्ति. यथा किं? खळुङ्को विय सारथिं यथा खळुङ्को दुट्ठस्सो अस्सदमकं नादियति न तस्स उपदेसे तिट्ठति, एवं तेपि उपज्झायाचरिये न भायन्ति न सारज्जन्तीति अत्थो.

‘‘एव’’न्तिआदि वुत्तस्सेवत्थस्स निगमनं. तत्थ एवन्ति वुत्तप्पकारेन. अनागतद्धानन्ति अनागतमद्धानं, अनागते कालेति अत्थो. तंयेव सरूपतो दस्सेन्तो ‘‘पत्ते कालम्हि पच्छिमे’’ति आह. तत्थ कतमो पच्छिमकालो? ‘‘ततियसङ्गीतितो पट्ठाय पच्छिमकालो’’ति केचि, तं एके नानुजानन्ति. सासनस्स हि पञ्चयुगानि विमुत्तियुगं, समाधियुगं, सीलयुगं, सुतयुगं, दानयुगन्ति. तेसु पठमं विमुत्तियुगं, तस्मिं अन्तरहिते समाधियुगं वत्तति, तस्मिम्पि अन्तरहिते सीलयुगं वत्तति, तस्मिम्पि अन्तरहिते सुतयुगं वत्ततेव. अपरिसुद्धसीलो हि एकदेसेन परियत्तिबाहुसच्चं पग्गय्ह तिट्ठति लाभादिकामताय. यदा पन मातिकापरियोसाना परियत्ति सब्बसो अन्तरधायति, ततो पट्ठाय लिङ्गमत्तमेव अवसिस्सति, तदा यथा तथा धनं संहरित्वा दानमुखेन विस्सज्जेन्ति, सा किर नेसं चरिमा सम्मापटिपत्ति. तत्थ सुतयुगतो पट्ठाय पच्छिमकालो, ‘‘सीलयुगतो पट्ठाया’’ति अपरे.

एवं थेरो पच्छिमे काले उप्पज्जनकं महाभयं दस्सेत्वा पुन तत्थ सन्निपतितभिक्खूनं ओवादं ददन्तो ‘‘पुरा आगच्छते’’तिआदिना तिस्सो गाथा अभासि. तत्थ पुरा आगच्छते एतन्ति एतं मया तुम्हाकं वुत्तं पटिपत्तिअन्तरायकरं अनागतं महाभयं आगच्छति पुरा, याव आगमिस्सति, तावदेवाति अत्थो. सुब्बचाति वचनक्खमा सोवचस्सकारकेहि धम्मेहि समन्नागता, गरूनं अनुसासनियो पदक्खिणग्गाहिनो होथाति अत्थो. सखिलाति मुदुहदया.

मेत्तचित्ताति सब्बसत्तेसु हितूपसंहारलक्खणाय मेत्ताय सम्पयुत्तचित्ता. कारुणिकाति करुणाय नियुत्ता परेसं दुक्खापनयनाकारवुत्तिया करुणाय समन्नागता. आरद्धवीरियाति अकुसलानं पहानाय कुसलानं उपसम्पदाय पग्गहितवीरिया. पहितत्ताति निब्बानं पटिपेसितचित्ता. निच्चन्ति सब्बकालं. दळ्हपरक्कमाति थिरवीरिया.

पमादन्ति पमज्जनं, कुसलानं धम्मानं अननुट्ठानं, अकुसलेसु च धम्मेसु चित्तवोस्सग्गो. वुत्तञ्हि –

‘‘तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं, कुसलानं धम्मानं भावनाय असक्कच्चकिरियता’’तिआदि (विभ. ९३०).

अप्पमादन्ति अप्पमज्जनं, सो पमादस्स पटिपक्खतो वेदितब्बो. अत्थतो हि अप्पमादो नाम सतिया अविप्पवासो, उपट्ठिताय सतिया एव चेतं नामं. अयञ्हेत्थ अत्थो – यस्मा पमादमूलका सब्बे अनत्था, अप्पमादमूलका च सब्बे अत्था, तस्मा पमादं भयतो उपद्दवतो दिस्वा अप्पमादञ्च खेमतो अनुपद्दवतो दिस्वा अप्पमादपटिपत्तिया सिखाभूतं सीलादिक्खन्धत्तयसङ्गहं सम्मादिट्ठिआदीनं अट्ठन्नं अङ्गानं वसेन अट्ठङ्गिकं अरियमग्गं भावेथ, अमतं निब्बानं फुसन्ता सच्छिकरोन्ता अत्तनो सन्ताने उप्पादेथ, दस्सनमग्गमत्ते अट्ठत्वा उपरि तिण्णं मग्गानं उप्पादनवसेन वड्ढेथ, एवं वो अप्पमादभावना सिखापत्ता भविस्सतीति.

एवं थेरो सम्पत्तपरिसं ओवदति. इमा एव चिमस्स थेरस्स अञ्ञाब्याकरणगाथा अहेसुन्ति.

फुस्सत्थेरगाथावण्णना निट्ठिता.

२. सारिपुत्तत्थेरगाथावण्णना

यथाचारीयथासतोतिआदिका आयस्मतो सारिपुत्तत्थेरस्स गाथा. तस्स आयस्मतो महामोग्गल्लानत्थेरस्स च वत्थु एवं वेदितब्बं – अतीते इतो सतसहस्सकप्पाधिके असङ्ख्येय्यमत्थके आयस्मा सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि. महामोग्गल्लानो गहपतिमहासालकुले निब्बत्ति, नामेन सिरिवड्ढकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळकसहाया अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुलसन्तकं धनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘इमेसं सत्तानं मरणं नाम एकन्तिकं, तस्मा मया एकं पब्बज्जं उपगन्त्वा मोक्खमग्गो गवेसितब्बो’’ति सहायं उपसङ्कमित्वा, सम्म, अहं पब्बजितुकामो, किं त्वं पब्बजितुं सक्खिस्ससी’’ति वत्वा तेन ‘‘न सक्खिस्सामी’’ति वुत्ते ‘‘होतु अहमेव पब्बजिस्सामी’’ति रतनकोट्ठागारानि विवरापेत्वा कपणद्धिकादीनं महादानं दत्वा पब्बतपादं गन्त्वा इसिपब्बज्जं पब्बजि. तस्स पब्बज्जं अनुपब्बजिता चतुसत्ततिसहस्समत्ता ब्राह्मणपुत्ता अहेसुं. सो पञ्च अभिञ्ञायो अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि. तेपि सब्बे पञ्चाभिञ्ञा अट्ठ समापत्तियो निब्बत्तेसुं.

तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को सत्ते संसारमहोघतो तारेत्वा एकदिवसं ‘‘सरदतापसस्स च अन्तेवासिकानञ्च सङ्गहं करिस्सामी’’ति एको अदुतियो पत्तचीवरमादाय आकासेन गन्त्वा ‘‘बुद्धभावं मे जानातू’’ति तापसस्स पस्सन्तस्सेव आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो सत्थु सरीरे महापुरिसलक्खणानि उपधारेत्वा ‘‘सब्बञ्ञुबुद्धोयेवाय’’न्ति निट्ठं गन्त्वा पच्चुग्गमनं कत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. सरदतापसो सत्थु सन्तिके एकमन्तं निसीदि.

तस्मिं समये तस्स अन्तेवासिका चतुसत्ततिसहस्समत्ता जटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आगता सत्थारं दिस्वा सञ्जातप्पसादा अत्तनो आचरियस्स च सत्थु च निसिन्नाकारं ओलोकेत्वा, ‘‘आचरिय, मयं पुब्बे ‘तुम्हेहि महन्ततरो कोचि नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति आहंसु. ‘‘किं वदेथ, ताता? सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ? सब्बञ्ञुबुद्धेन मं तुल्यं मा करित्था’’ति. अथ ते तापसा आचरियस्स वचनं सुत्वा ‘‘याव महा वतायं पुरिसुत्तमो’’ति सब्बेव पादेसु निपतित्वा सत्थारं वन्दिंसु.

अथ ते आचरियो आह – ‘‘ताता, सत्थु अनुच्छविको नो देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलाय इधागतो, हन्द मयं देय्यधम्मं यथाबलं दस्साम. तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा च फलाफले पटिग्गण्हितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा सत्थरि निसिन्ने सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. ते सत्थु चित्तं ञत्वा तावदेव सतसहस्सखीणासवपरिवारा अग्गसावका आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु.

ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, सत्थु भिक्खुसङ्घस्स च पुप्फासनेन पूजा कातब्बा, तस्मा पुप्फानि आहरथा’’ति. ते तावदेव इद्धिया वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धस्स योजनप्पमाणं पुप्फासनं पञ्ञापेसुं, उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं तेसं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो – ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं पुप्फासनं अभिरुहथा’’ति आह. निसीदि भगवा पुप्फासने. सत्थरि निसिन्ने द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सत्था ‘‘तेसं महप्फलं होतू’’ति निरोधं समापज्जि. सत्थु समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि निरोधं समापज्जिंसु. तापसो सत्ताहं निरन्तरं पुप्फच्छत्तं धारेन्तो अट्ठासि. इतरे पन वनमूलफलाफलं परिभुञ्जित्वा सेसकाले अञ्जलिं पग्गय्ह अट्ठंसु.

सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठाय अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो सावकपारमीञाणे ठत्वा तेसं पुप्फासनानुमोदनं अकासि. तस्स देसनावसाने सत्था दुतियं अग्गसावकं अनोमत्थेरं आमन्तेसि – ‘‘त्वम्पि इमेसं धम्मं देसेही’’ति. सोपि तेपिटकं बुद्धवचनं सम्मसित्वा तेसं धम्मं कथेसि. द्विन्नम्पि देसनाय एकस्सपि धम्माभिसमयो नाहोसि. अथ सत्था बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनावसाने ठपेत्वा सरदतापसं अवसेसा सब्बेपि चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिंसु. सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव अन्तरहिततापसवेसा अट्ठपरिक्खारवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं.

सरदतापसो पन ‘‘अहो वताहम्पि अयं निसभत्थेरो विय अनागते एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति सत्थु देसनाकाले उप्पन्नपरिवितक्कताय अञ्ञविहितो हुत्वा मग्गफलानि पटिविज्झितुं नासक्खि. अथ तथागतं वन्दित्वा तथा पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा – ‘‘इतो त्वं कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावको सारिपुत्तो नाम भविस्ससी’’ति ब्याकरित्वा धम्मकथं वत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि.

सरदतापसोपि सहायकस्स सिरिवड्ढस्स सन्तिकं गन्त्वा, सम्म, मया अनोमदस्सिस्स भगवतो पादमूले अनागते उप्पज्जनकस्स गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावकट्ठानं पत्थितं, त्वम्पि तस्स दुतियसावकट्ठानं पत्थेहीति.

सिरिवड्ढो तं उपदेसं सुत्वा अत्तनो निवेसनद्वारे अट्ठकरीसमत्तं ठानं समतलं कारेत्वा लाजपञ्चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा भिक्खूनम्पि आसनानि पञ्ञापेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा, सरदतापसेन सत्थारं निमन्तापेत्वा सत्ताहं महादानं पवत्तेत्वा, बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, दुतियसावकभावाय पणिधानं अकासि. सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा वुत्तनयेन ब्याकरित्वा भत्तानुमोदनं कत्वा पक्कामि. सिरिवड्ढो हट्ठपहट्ठो यावजीवं कुसलकम्मं कत्वा दुतियचित्तवारे कामावचरदेवलोके निब्बत्ति. सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.

ततो पट्ठाय नेसं उभिन्नम्पि अन्तराकम्मं न कथितं. अम्हाकं पन भगवतो उप्पत्तितो पुरेतरमेव सरदतापसो राजगहस्स अविदूरे उपतिस्सगामे रूपसारिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गलिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव. तेसं द्विन्नं एकदिवसमेव गब्भपरिहारमदंसु. दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो उपट्ठापेसुं, नामग्गहणदिवसे रूपसारिब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं अकंसु. इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं अकंसु. ते उभोपि महता परिवारेन वड्ढन्ता वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु.

अथेकदिवसं ते राजगहे गिरग्गसमज्जं पस्सन्ता महाजनं सन्निपतितं दिस्वा ञाणस्स परिपाकगतत्ता योनिसो उम्मुज्जन्ता ‘‘सब्बेपिमे ओरं वस्ससतानं मच्चुमुखे पतिस्सन्ती’’ति संवेगं पटिलभित्वा ‘‘अम्हेहि मोक्खधम्मो परियेसितब्बो, तञ्च परियेसन्तेहि एकं पब्बज्जं लद्धुं वट्टती’’ति निच्छयं कत्वा पञ्चहि माणवकसतेहि सद्धिं सञ्चयस्स परिब्बाजकस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो लाभग्गयसग्गप्पत्तो अहोसि . ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिग्गण्हित्वा तत्थ सारं अदिस्वा ततो निक्खमित्वा तत्थ तत्थ ते ते पण्डितसम्मते समणब्राह्मणे पञ्हं पुच्छन्ति, ते तेहि पुट्ठा नेव सम्पायन्ति, अञ्ञदत्थु तेयेव तेसं पञ्हं विस्सज्जेन्ति. एवं ते मोक्खं परियेसन्ता कतिकं अकंसु – ‘‘अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति.

तेन च समयेन अम्हाकं सत्थरि पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन उरुवेलकस्सपादिके सहस्सजटिले दमेत्वा राजगहे विहरन्ते एकदिवसं उपतिस्सो परिब्बाजको परिब्बाजकारामं गच्छन्तो आयस्मन्तं अस्सजित्थेरं राजगहे पिण्डाय चरन्तं दिस्वा ‘‘न मया एवरूपो आकप्पसम्पन्नो पब्बजितो दिट्ठपुब्बो, सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सञ्जातप्पसादो पञ्हं पुच्छितुं आयस्मन्तं उदिक्खन्तो पिट्ठितो पिट्ठितो अनुबन्धि. थेरोपि लद्धपिण्डपातो परिभुञ्जितुं पतिरूपं ओकासं गतो. परिब्बाजको अत्तनो परिब्बाजकपीठं पञ्ञापेत्वा अदासि. भत्तकिच्चपरियोसाने चस्स अत्तनो कुण्डिकाय उदकं अदासि.

एवं सो आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं पटिसन्थारं कत्वा ‘‘को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो सम्मासम्बुद्धं अपदिसि. पुन तेन ‘‘किंवादी पनायस्मतो सत्था’’ति पुट्ठो ‘‘इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति अत्तनो नवकभावं पवेदेत्वा सङ्खेपवसेन चस्स सासनधम्मं कथेन्तो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६; पेटको. ९) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्ने सोतापत्तिफले पतिट्ठासि, इतरं पदद्वयं सोतापन्नकाले निट्ठासि. गाथापरियोसाने पन सोतापन्नो हुत्वा उपरि विसेसे अप्पवत्तेन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘मा, भन्ते, उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने’’ति. ‘‘भन्ते, तुम्हे पुरतो गच्छथ, अहं मय्हं सहायकस्स कतपटिञ्ञं मोचेत्वा तं गहेत्वा आगमिस्सामी’’ति पञ्चपतिट्ठितेन वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामं अगमासि.

कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘मुखवण्णो न अञ्ञदिवसेसु विय, अद्धानेन अमतं अधिगतं भविस्सती’’ति तेनेवस्स विसेसाधिगमं सम्भावेत्वा अमताधिगमं पुच्छि. सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं नो सत्था’’ति? ‘‘वेळुवने’’ति. ‘‘तेन हि, आवुसो, आयाम, सत्थारं पस्सिस्सामा’’ति. उपतिस्सो सब्बकालम्पि आचरियपूजकोव, तस्मा सञ्चयस्स सन्तिकं गन्त्वा सत्थु गुणे पकासेत्वा तम्पि सत्थु सन्तिकं नेतुकामो अहोसि. सो लाभासापकतो अन्तेवासिकभावं अनिच्छन्तो ‘‘न सक्कोमि चाटि हुत्वा उदकसिञ्चनं होतु’’न्ति पटिक्खिपि. ते अनेकेहि कारणेहि तं सञ्ञापेतुं असक्कोन्ता अत्तनो ओवादे वत्तमानेहि अड्ढतेय्यसतेहि अन्तेवासिकेहि सद्धिं वेळुवनं अगमंसु. सत्था ते दूरतोव आगच्छन्ते दिस्वा ‘‘एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति वत्वा तेसं परिसाय चरियवसेन धम्मं देसेत्वा अरहत्ते पतिट्ठापेत्वा एहिभिक्खुभावेन उपसम्पदं अदासि. यथा तेसं, एवं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतमेव. उपरिमग्गत्तयकिच्चं पन न निट्ठाति. कस्मा? सावकपारमीञाणस्स महन्तताय.

तेसु आयस्मा महामोग्गल्लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्लवालगामे समणधम्मं करोन्तो थिनमिद्धे ओक्कन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा धातुकम्मट्ठानं (अ. नि. ७.६१) सुणन्तो एव उपरिमग्गत्तयं अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पापुणि. आयस्मा सारिपुत्तो पब्बजितदिवसतो अड्ढमासं अतिक्कमित्वा सत्थारा सद्धिं राजगहे सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते (म. नि. २.२०१ आदयो) देसियमाने देसनानुसारेन ञाणं पेसेत्वा परस्स वड्ढितं भत्तं भुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पापुणि. इति द्विन्नम्पि अग्गसावकानं सत्थु समीपे एव सावकपारमीञाणं मत्थकं पत्तं. तेन वुत्तं अपदाने (अप. थेर १.१.१४१-३७४) –

‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;

सुसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं.

‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका;

सन्दती नदिका तत्थ, सोभयन्ता ममस्समं.

‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;

चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं.

‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;

वग्गळा पपतायन्ता, सोभयन्ति ममस्समं.

‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा;

उभतो अभिलम्बन्ता, सोभयन्ति ममस्समं.

‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

‘‘चम्मका सळला नीपा, नागपुन्नागकेतका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे.

‘‘अतिमुत्ता असोका च, भगिनीमाला च पुप्फिता;

अङ्कोला बिम्बिजाला च, पुप्फिता मम अस्समे.

‘‘केतका कन्दलि चेव, गोधुका तिणसूलिका;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘कणिकारा कण्णिका च, असना अज्जुना बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘उद्दालका च कुटजा, कदम्बा वकुला बहू;

दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं.

‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;

गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते.

‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;

अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा.

‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुळालियो;

सिङ्घाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा.

‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका;

दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा.

‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;

संगुला मग्गुरा चेव, वसन्ति तळाके तदा.

‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा;

ओगुहा अजगरा च, वसन्ति तळाके तदा.

‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;

कोकिला सुकसाळिका, उपजीवन्ति तं सरं.

‘‘कुकुत्थका कुळीरका, वने पोक्खरसातका;

दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं.

‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका;

पम्पका जीवंजीवा च, उपजीवन्ति तं सरं.

‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू;

महाकाळा च सकुणा, उपजीवन्ति तं सरं.

‘‘पसदा च वराहा च, चमरा गण्डका बहू;

रोहिच्चा सुकपोता च, उपजीवन्ति तं सरं.

‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं.

‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;

चेता च लुद्दका चेव, उपजीवन्ति तं सरं.

‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो;

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

‘‘कोसम्बा सळला निम्बा, सादुफलसमायुता;

धुवं फलानि धारेन्ति, अविदूरे ममस्समं.

‘‘हरीतका आमलका, अम्बजम्बुविभीतका;

कोला भल्लातका बिल्ला, फलानि धारयन्ति ते.

‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च;

जीवका सुतका चेव, बहुका मम अस्समे.

‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;

अच्छोदका सीतजला, सुपतित्था मनोरमा.

‘‘पदुमुप्पलसञ्छन्ना, पुण्डरीकसमायुता;

मन्दालकेहि सञ्छन्ना, दिब्बगन्धोपवायति.

‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;

सुकते अस्समे रम्मे, विहरामि अहं तदा.

‘‘सीलवा वतसम्पन्नो, झायी झानरतो सदा;

पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो.

‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहुं;

सब्बे मं ब्राह्मणा एते, जातिमन्तो यसस्सिनो.

‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;

पदका वेय्याकरणा, सधम्मे पारमिं गता.

‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा;

पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता.

‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा.

‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;

अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा.

‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;

असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा.

‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;

वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा.

‘‘रज्जनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;

मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा.

‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;

पथविं ते पकम्पेन्ति, सारब्भेन दुरासदा.

‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं.

जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा.

‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं;

अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा.

‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते;

चतुवीससहस्सेहि, छादितं होति अम्बरं.

‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च;

अस्मेन कोट्टिता केचि, पवत्तफलभोजना.

‘‘उदकोरोहणा केचि, सायं पातो सुचीरता;

तोयाभिसेचनकरा, मम सिस्सा दुरासदा.

‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा;

गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा.

‘‘पातोव सन्निपतित्वा, जटिला उग्गतापना;

लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा.

‘‘एतेसं पक्कमन्तानं, महासद्दो पवत्तति;

अजिनचम्मसद्देन, मुदिता होन्ति देवता.

‘‘दिसोदिसं पक्कमन्ति, अन्तलिक्खचरा इसी;

सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं.

‘‘पथवीकम्पका एते, सब्बेव नभचारिनो;

उग्गतेजा दुप्पसहा, सागरोव अखोभिया.

‘‘ठानचङ्कमिनो केचि, केचि नेसज्जिका इसी;

पवत्तभोजना केचि, मम सिस्सा दुरासदा.

‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनं;

अनत्तुक्कंसका सब्बे, न ते वम्भेन्ति कस्सचि.

‘‘सीहराजावसम्भीता, गजराजाव थामवा;

दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके.

‘‘विज्जाधरा देवता च, नागगन्धब्बरक्खसा;

कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं.

‘‘ते जटाखारिभरिता, अजिनुत्तरवासना;

अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं.

‘‘सदानुच्छविका एते, अञ्ञमञ्ञं सगारवा;

चतुब्बीससहस्सानं, खिपितसद्दो न विज्जति.

‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता;

उपसङ्कम्म सब्बेव, सिरसा वन्दरे ममं.

‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि;

वसामि अस्समे तत्थ, झायी झानरतो अहं.

‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयं;

फलीनं फलगन्धेन, गन्धितो होति अस्समो.

‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्जति;

सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं.

‘‘पुप्फानं पुप्फमानानं, फलानञ्च विपच्चतं;

दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं.

‘‘समाधिम्हा वुट्ठहित्वा, अतापी निपको अहं;

खारिभारं गहेत्वान, वनं अज्झोगहिं अहं.

‘‘उप्पाते सुपिने चापि, लक्खणेसु सुसिक्खितो;

पवत्तमानं मन्तपदं, धारयामि अहं तदा.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

विवेककामो सम्बुद्धो, हिमवन्तमुपागमि.

‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;

पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.

‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमं;

इन्दीवरंव जलितं, आदित्तंव हुतासनं.

‘‘जलन्तं दीपरुक्खंव, विज्जुतं गगने यथा;

सुफुल्लं सालराजंव, अद्दसं लोकनायकं.

‘‘अयं नागो महावीरो, दुक्खस्सन्तकरो मुनि;

इमं दस्सनमागम्म, सब्बदुक्खा पमुच्चरे.

‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिं;

बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं.

‘‘सहस्सारानि चक्कानि, दिस्सन्ति चरणुत्तमे;

लक्खणानिस्स दिस्वान, निट्ठं गच्छे तथागते.

‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वानहं तदा;

अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं.

‘‘पूजयित्वान सम्बुद्धं, ओघतिण्णमनासवं;

एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं.

‘‘येन ञाणेन सम्बुद्धो, विहरति अनासवो;

तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘समुद्धरसिमं लोकं, सयम्भू अमितोदय;

तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते.

‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं;

परायणो पतिट्ठा च, दीपो च द्विपदुत्तमो.

‘‘सक्का समुद्दे उदकं, पमेतुं आळ्हकेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘धारेतुं पथविं सक्का, ठपेत्वा तुलमण्डले;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का धरेतवे.

‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘महासमुद्दे उदकं, पथविञ्चाखिलञ्जहे;

बुद्धञाणं उपादाय, उपमातो न युज्जरे.

‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति;

अन्तोजालीकता एते, तव ञाणम्हि चक्खुम.

‘‘येन ञाणेन पत्तोसि, केवलं बोधिमुत्तमं;

तेन ञाणेन सब्बञ्ञु, मद्दसी परतित्थिये.

‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो;

अजिनं पत्थरित्वान, पथवियं निसीदि सो.

‘‘चुल्लासीतिसहस्सानि , अज्झोगाळ्हो महण्णवे;

अच्चुग्गतो तावदेव, गिरिराजा पवुच्चति.

‘‘ताव अच्चुग्गतो नेरु, आयतो वित्थतो च सो;

चुण्णितो अणुभेदेन, कोटिसतसहस्ससो.

‘‘लक्खे ठपियमानम्हि, परिक्खयमगच्छथ;

न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे.

‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे;

ये केचि उदके पाणा, अन्तोजालीकता सियुं.

‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया;

दिट्ठिगहनपक्खन्दा, परामासेन मोहिता.

‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना;

अन्तोजालीकता एते, ञाणं ते नातिवत्तरे.

‘‘भगवा तम्हि समये, अनोमदस्सी महायसो;

वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो.

‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको;

परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि.

‘‘खीणासवेहि सुद्धेहि, छळभिञ्ञेहि झायिभि;

चित्तमञ्ञाय बुद्धस्स, उपेसि लोकनायकं.

‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते;

नमस्सन्ता पञ्जलिका, ओतरुं बुद्धसन्तिके.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो.

‘‘वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं.

‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते.

‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो;

भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ.

‘‘यो मं पुप्फेन पूजेसि, ञाणञ्चापि अनुत्थवि;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

‘‘दससु लोकधातूसु, देवकाया महिद्धिका;

सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं.

‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता;

उपट्ठिस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं.

‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.

‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति;

पदेसरज्जं विपुलं, गणनातो असङ्खियं.

‘‘पच्छिमे भवसम्पत्ते, मनुस्सत्तं गमिस्सति;

ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना.

‘‘मातुया नामगोत्तेन, पञ्ञायिस्सतियं नरो;

सारिपुत्तोति नामेन, तिक्खपञ्ञो भविस्सति.

‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्चनो;

गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं.

‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सारिपुत्तोति नामेन, हेस्सति अग्गसावको.

‘‘अयं भागीरथी गङ्गा, हिमवन्ता पभाविता;

महासमुद्दमप्पेति, तप्पयन्ती महोदधिं.

‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो;

पञ्ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने.

‘‘हिमवन्तमुपादाय , सागरञ्च महोदधिं;

एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं.

‘‘तम्पि सक्का असेसेन, सङ्खातुं गणना यथा;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

‘‘लक्खे ठपियमानम्हि, खीये गङ्गाय वालुका;

न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति.

‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया;

तथेव सारिपुत्तस्स, पञ्ञायन्तो न हेस्सति.

‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;

पञ्ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको.

‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति.

‘‘अहो मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो;

यस्साहं कारं कत्वान, सब्बत्थ पारमिं गतो.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेति मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयिं अहं.

‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदं;

विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे.

‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधं;

विचिनेय्य वनं सब्बं, ब्याधितो परिमुत्तिया.

‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदं;

अब्बोकिण्णं पञ्चसतं, पब्बजिं इसिपब्बजं.

‘‘जटाभारेन भरितो, अजिनुत्तरनिवासनो;

अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं.

‘‘नत्थि बाहिरके सुद्धि, ठपेत्वा जिनसासनं;

ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने.

‘‘अत्तकारमयं एतं, नयिदं इतिहीतिहं;

असङ्खतं गवेसन्तो, कुतित्थे सञ्चरिं अहं.

‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये;

न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना.

असङ्खतेन रित्तासे, सारेन कदली यथा.

‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहं;

महाभोगं छड्डेत्वान, पब्बजिं अनगारियं.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

ब्राह्मणो सञ्चयो नाम, तस्स मूले वसामहं.

‘‘सावको ते महावीर, अस्सजि नाम ब्राह्मणो;

दुरासदो उग्गतेजो, पिण्डाय चरती तदा.

‘‘तमद्दसासिं सप्पञ्ञं, मुनिं मोने समाहितं;

सन्तचित्तं महानागं, सुफुल्लं पदुमं यथा.

‘‘दिस्वा मे चित्तमुप्पज्जि, सुदन्तं सुद्धमानसं;

उसभं पवरं वीरं, अरहायं भविस्सति.

‘‘पासादिको इरियति, अभिरूपो सुसंवुतो;

उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति.

‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसं;

सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा.

‘‘पिण्डपातं चरन्तस्स, पच्छतो अगमासहं;

ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं.

‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहं;

कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस.

‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी;

बुद्धो लोके समुप्पन्नो, तस्स सिस्सोम्हि आवुसो.

‘‘कीदिसं ते महावीर, अनुजातो महायसो;

बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो.

‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदं;

तण्हासल्लस्स हन्तारं, सब्बदुक्खापनूदनं.

‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह;

तेसञ्च यो निरोधो, एवंवादी महासमणो.

‘‘सोहं विस्सज्जिते पञ्हे, पठमं फलमज्झगं;

विरजो विमलो आसिं, सुत्वान जिनसासनं.

‘‘सुत्वान मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमं;

परियोगाळ्हसद्धम्मो, इमं गाथमभासहं.

‘‘एसेव धम्मो यदि तावदेव, पच्चब्यथ पदमसोकं;

अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि.

‘‘य्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्चरिं अहं;

सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्जितुं.

‘‘तोसितोहं अस्सजिना, पत्वान अचलं पदं;

सहायकं गवेसन्तो, अस्समं अगमासहं.

‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो;

इरियापथसम्पन्नो, इदं वचनमब्रवि.

‘‘पसन्नमुखनेत्तोसि, मुनिभावोव दिस्सति;

अमताधिगतो कच्चि, निब्बानमच्चुतं पदं.

‘‘सुभानुरूपो आयासि, आनेञ्जकारितो विय;

दन्तोव दन्तदमथो, उपसन्तोसि ब्राह्मण.

‘‘अमतं मयाधिगतं, सोकसल्लापनूदनं;

त्वम्पि तं अधिगच्छेसि, गच्छाम बुद्धसन्तिकं.

‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो;

हत्थेन हत्थं गण्हित्वा, उपगम्म तवन्तिकं.

‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके;

तव सासनमागम्म, विहराम अनासवा.

‘‘कोलितो इद्धिया सेट्ठो, अहं पञ्ञाय पारगो;

उभोव एकतो हुत्वा, सासनं सोभयामसे.

‘‘अपरियोसितसङ्कप्पो, कुतित्थे सञ्चरिं अहं;

तव दस्सनमागम्म, सङ्कप्पो पूरितो मम.

‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा;

दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं.

‘‘तथेवाहं महावीर, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, समयेसामि पुप्फितुं.

‘‘विमुत्तिपुप्फं एसन्तो, भवसंसारमोचनं;

विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिं;

पञ्ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम.

‘‘सुविनीता च ते सिस्सा, परिसा चसुसिक्खिता;

उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा.

‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;

मुनी मोनेय्यसम्पन्ना, परिवारेन्ति तं सदा.

‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा;

लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा.

‘‘आरञ्ञिका धुतरता, झायिनो लूखचीवरा;

विवेकाभिरता धीरा, परिवारेन्ति तं सदा.

‘‘पटिपन्ना फलट्ठा च, सेखा फलसमङ्गिनो;

आसीसका उत्तमत्थं, परिवारेन्ति तं सदा.

‘‘सोतापन्ना च विमला, सकदागामिनो च ये;

अनागामी च अरहा, परिवारेन्ति तं सदा.

‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता;

सावका ते बहू सब्बे, परिवारेन्ति तं सदा.

‘‘इद्धिपादेसु कुसला, समाधिभावनारता;

सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा.

‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता;

पञ्ञाय पारमिं पत्ता, परिवारेन्ति तं सदा.

‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता;

दुरासदा उग्गतेजा, परिवारेन्ति तं सदा.

‘‘तेहि सिस्सेहि परिवुतो, सञ्ञतेहि तपस्सिभि;

मिगराजावसम्भीतो, उळुराजाव सोभसि.

‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा;

वेपुल्लतं पापुणन्ति, फलञ्च दस्सयन्ति ते.

‘‘पथवीसदिसो त्वंसि, सक्यपुत्त महायस;

सासने ते पतिट्ठाय, लभन्ति अमतं फलं.

‘‘सिन्धु सरस्सती चेव, नन्दियो चन्दभागिका;

गङ्गा च यमुना चेव, सरभू च अथो मही.

‘‘एतासं सन्दमानानं, सागरोव सम्पटिच्छति;

जहन्ति पुरिमं नामं, सागरोतेव ञायति.

‘‘तथेविमे चतुब्बण्णा, पब्बजित्वा तवन्तिके;

जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे.

‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारगणे लोके, आभाय अतिरोचति.

‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे;

एते सब्बे अतिक्कम्म, जलसि सब्बदा तुवं.

‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे;

सब्बा वेलंव फुसन्ति, सञ्चुण्णा विकिरन्ति ता.

‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना;

धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं.

‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम;

तवन्तिकं उपगन्त्वा, सञ्चुण्णाव भवन्ति ते.

‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू;

उपलिम्पन्ति तोयेन, कद्दमकललेन च.

‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे;

अट्टिता रागदोसेन, कद्दमे कुमुदं यथा.

‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति;

न सो लिम्पति तोयेन, परिसुद्धो हि केसरी.

‘‘तथेव त्वं महावीर, लोके जातो महामुनि;

नोपलिम्पसि लोकेन, तोयेन पदुमं यथा.

‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा;

नातिक्कमन्ति तं मासं, समयो पुप्फनाय सो.

‘‘तथेव त्वं महावीर, पुप्फितो ते विमुत्तिया;

सासनं नातिवत्तन्ति, पदुमं वारिजं यथा.

‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति;

अञ्ञसालेहि परिवुतो, सालराजाव सोभति.

‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो;

भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि.

‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनं;

नागानं असुरानञ्च, देवतानञ्च आलयो.

‘‘तथेव त्वं महावीर, ओसधो विय पाणिनं;

तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता.

‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते;

रमन्ति धम्मरतिया, वसन्ति तव सासने.

‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया;

चतुद्दिसानुविलोकेत्वा, तिक्खत्तुं अभिनादति.

‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्जतो;

तथा हि जातिमा एसो, पसू तासेति सब्बदा.

‘‘गज्जतो ते महावीर, वसुधा सम्पकम्पति;

बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका.

‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि;

काका सेनाव विब्भन्ता, मिगरञ्ञा यथा मिगा.

‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्चरे;

परम्परागतं धम्मं, देसेन्ति परिसाय ते.

‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनं;

सामं सच्चानि बुज्झित्वा, केवलं बोधिपक्खियं.

‘‘आसयानुसयं ञत्वा; इन्द्रियानं बलाबलं;

भब्बाभब्बे विदित्वान, महामेघोव गज्जसि.

‘‘चक्कवाळपरियन्ता, निसिन्ना परिसा भवे;

नानादिट्ठी विचिनन्तं, विमतिच्छेदनाय तं.

‘‘सब्बेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि;

एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि पाणिनं.

‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे;

सब्बेव ते पञ्जलिका, कित्तयुं लोकनायकं.

‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुं;

परिमेतुं न सक्केय्युं, अप्पमेय्यो तथागतो.

‘‘यथा सकेन थामेन, कित्तितो हि मया जिनो;

कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं.

‘‘सचे हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो;

पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो.

‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस;

पञ्ञाय पारमिं गन्त्वा, विहरामि अनासवो.

‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनं;

धम्मसेनापति अज्ज, सक्यपुत्तस्स सासने.

‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध;

सुखित्तो सरवेगोव, किलेसे झापयी मम.

‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा;

भारेन दुक्खितो अस्स, भारेहि भरितो तथा.

‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहं;

भरितो भवभारेन, गिरिं उच्चारितो यथा.

‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया;

करणीयं कतं सब्बं, सक्यपुत्तस्स सासने.

‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवं;

अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जति.

‘‘समाधिम्हि सुकुसलो, इद्धिया पारमिं गतो;

इच्छमानो चहं अज्ज, सहस्सं अभिनिम्मिने.

‘‘अनुपुब्बविहारस्स, वसीभूतो महामुनि;

कथेसि सासनं मय्हं, निरोधो सयनं मम.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो.

‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया;

लोकनाथं ठपेत्वान, सदिसो मे न विज्जति.

‘‘समापत्तीनं कुसलो, झानविमोक्खान खिप्पपटिलाभी;

बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि.

‘‘सावकगुणेनपि फुस्सेन, बुद्धिया परिसुत्तमभारवा;

यं सद्धासङ्गहितं चित्तं, सदा सब्रह्मचारीसु.

‘‘उद्धतविसोव सप्पो, छिन्नविसाणोव उसभो;

निक्खित्तमानदप्पोव, उपेमि गरुगारवेन गणं.

‘‘यदि रूपिनी भवेय्य, पञ्ञा मे वसुमतीपि न समेय्य;

अनोमदस्सिस्स भगवतो, फलमेतं ञाणथवनाय.

‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना;

अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनाचारो, समेतो अहु कत्थचि.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु.

‘‘तं वो वदामि भद्दन्ते, तावन्तेत्थ समागता;

अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा.

‘‘यमहं पठमं दिस्वा, विरजो विमलो अहुं;

सो मे आचरियो धीरो, अस्सजि नाम सावको.

‘‘तस्साहं वाहसा अज्ज, धम्मसेनापती अहुं;

सब्बत्थ पारमिं पत्वा, विहरामि अनासवो.

‘‘यो मे आचरियो आसि, अस्सजि नाम सावको;

यस्सं दिसायं वसति, उस्सीसम्हि करोमहं.

‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अपरभागे पन सत्था जेतवनमहाविहारे अरियगणमज्झे निसिन्नो अत्तनो सावके तेन तेन गुणविसेसेन एतदग्गे ठपेन्तो – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८८-१८९) थेरं महापञ्ञभावेन एतदग्गे ठपेसि. सो एवं सावकपारमीञाणस्स मत्थकं पत्वा धम्मसेनापतिट्ठाने पतिट्ठहित्वा सत्तहितं करोन्तो एकदिवसं सब्रह्मचारीनं अत्तनो चरियविभावनमुखेन अञ्ञं ब्याकरोन्तो –

९८१.

‘‘यथाचारी यथासतो सतीमा, यतसङ्कप्पज्झायि अप्पमत्तो;

अज्झत्तरतो समाहितत्तो, एको सन्तुसितो तमाहु भिक्खुं.

९८२.

‘‘अल्लं सुक्खं वा भुञ्जन्तो, न बाळ्हं सुहितो सिया;

ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे.

९८३.

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८४.

‘‘कप्पियं तञ्चे छादेति, चीवरं इदमत्थिकं;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८५.

‘‘पल्लङ्केन निसिन्नस्स, जण्णुके नाभिवस्सति;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो.

९८६.

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

उभयन्तरेन नाहोसि, केन लोकस्मि किं सिया.

९८७.

‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो;

अप्पस्सुतो अनादरो, केन लोकस्मि किं सिया.

९८८.

‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो;

चेतोसमथमनुयुत्तो, अपि मुद्धनि तिट्ठतु.

९८९.

‘‘यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;

विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९०.

‘‘यो च पपञ्चं हित्वान, निप्पपञ्चपथे रतो;

आराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.

९९१.

‘‘गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.

९९२.

‘‘रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;

वीतरागा रमिस्सन्ति, न ते कामगवेसिनो.

९९३.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

९९४.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो.

९९५.

‘‘अञ्ञस्स भगवा बुद्धो, धम्मं देसेसि चक्खुमा;

धम्मे देसियमानम्हि, सोतमाधेसिमत्थिको;

तं मे अमोघं सवनं, विमुत्तोम्हि अनासवो.

९९६.

‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो;

चेतोपरियाय इद्धिया, चुतिया उपपत्तिया;

सोतधातुविसुद्धिया, पणिधी मे न विज्जति.

९९७.

‘‘रुक्खमूलंव निस्साय, मुण्डो सङ्घाटिपारुतो;

पञ्ञाय उत्तमो थेरो, उपतिस्सोव झायति.

९९८.

‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;

अरियेन तुण्हीभावेन, उपेतो होति तावदे.

९९९.

‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;

एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.

१०००.

‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;

वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.

१००१.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

निक्खिपिस्सं इमं कायं, सम्पजानो पटिस्सतो.

१००२.

‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;

कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.

१००३.

‘‘उभयेन मिदं मरणमेव, नामरणं पच्छा वा पुरे वा;

पटिपज्जथ मा विनस्सथ, खणो वो मा उपच्चगा.

१००४.

‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;

एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा;

खणातीता हि सोचन्ति, निरयम्हि समप्पिता.

१००५.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

धुनाति पापके धम्मे, दुमपत्तंव मालुतो.

१००६.

‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;

अप्पासि पापके धम्मे, दुमपत्तंव मालुतो.

१००७.

‘‘उपसन्तो अनायासो, विप्पसन्नो अनाविलो;

कल्याणसीलो मेधावी, दुक्खस्सन्तकरो सिया.

१००८.

‘‘न विस्ससे एकतियेसु एवं, अगारिसु पब्बजितेसु चापि;

साधूपि हुत्वान असाधु होन्ति, असाधु हुत्वा पुन साधु होन्ति.

१००९.

‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्च भिक्खुनो;

उद्धच्चं विचिकिच्छा च, पञ्चेते चित्तकेलिसा.

१०१०.

‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयं;

समाधि न विकम्पति, अप्पमादविहारिनो.

१०११.

‘‘तं झायिनं साततिकं, सुखुमदिट्ठिपस्सकं;

उपादानक्खयारामं, आहु सप्पुरिसो इति.

१०१२.

‘‘महासमुद्दो पथवी, पब्बतो अनिलोपि च;

उपमाय न युज्जन्ति, सत्थु वरविमुत्तिया.

१०१३.

‘‘चक्कानुवत्तको थेरो, महाञाणी समाहितो;

पथवापग्गिसमानो, न रज्जति न दुस्सति.

१०१४.

‘‘पञ्ञापारमितं पत्तो, महाबुद्धि महामति;

अजळो जळसमानो, सदा चरति निब्बुतो.

१०१५.

‘‘परिचिण्णो मया सत्था…पे… भवनेत्तिसमूहता.

१०१६.

‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी;

हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति. –

इमा गाथा अभासि. इमा हि काचि गाथा थेरेन भासिता, काचि थेरं आरब्भ भगवता भासिता, सब्बा पच्छा अत्तनो चरियपवेदनवसेन थेरेन भासितत्ता थेरस्सेव गाथा अहेसुं.

तत्थ यथाचारीति यथा कायादीहि संयतो, संवुतो हुत्वा चरति विहरति, यथाचरणसीलोति वा यथाचारी, सीलसम्पन्नोति अत्थो. यथासतोति यथासन्तो. गाथासुखत्थञ्हि अनुनासिकलोपं कत्वा निद्देसो कतो, सन्तो विय, अरियेहि निब्बिसेसोति अत्थो. सतीमाति परमाय सतिया समन्नागतो. यतसङ्कप्पज्झायीति सब्बसो मिच्छासङ्कप्पं पहाय नेक्खम्मसङ्कप्पादिवसेन संयतसङ्कप्पो हुत्वा आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायनसीलो. अप्पमत्तोति तस्मिंयेव यथाचारिभावे यतसङ्कप्पो हुत्वा झायनेन च पमादरहितो सब्बत्थ सुप्पतिट्ठितसतिसम्पजञ्ञो. अज्झत्तरतोति गोचरज्झत्ते कम्मट्ठानभावनाय अभिरतो. समाहितत्तोति ताय एव भावनाय एकग्गचित्तो. एकोति असहायो गणसंसग्गं, किलेससंसग्गञ्च पहाय कायविवेकं, चित्तविवेकञ्च परिब्रूहयन्तो. सन्तुसितोति पच्चयसन्तोसेन च भावनारामसन्तोसेन च सम्मदेव तुसितो तुट्ठो. भावनाय हि उपरूपरि विसेसं आवहन्तिया उळारं पीतिपामोज्जं उप्पज्जति, मत्थकं पत्ताय पन वत्तब्बमेव नत्थि. तमाहुभिक्खुन्ति तं एवरूपं पुग्गलं सिक्खत्तयपारिपूरिया भयं इक्खनताय भिन्नकिलेसताय च भिक्खूति वदन्ति.

इदानि यथावुत्तसन्तोसद्वये पच्चयसन्तोसं ताव दस्सेन्तो ‘‘अल्लं सुक्खं वा’’तिआदिमाह. तत्थ अल्लन्ति सप्पिआदिउपसेकेन तिन्तं सिनिद्धं. सुक्खन्ति तदभावेन लूखं. वा-सद्दो अनियमत्थो, अल्लं वा सुक्खं वाति. बाळ्हन्ति अतिविय. सुहितोति धातो न सियाति अत्थो. कथं पन सियाति आह ‘‘ऊनूदरो मिताहारो’’ति पणीतं लूखं वापि भोजनं भुञ्जन्तो भिक्खु यावदत्थं अभुञ्जित्वा ऊनूदरो सल्लहुकुदरो, ततो एव मिताहारो परिमितभोजनो अट्ठङ्गसमन्नागतं आहारं आहरन्तो तत्थ मत्तञ्ञुताय पच्चवेक्खणसतिया च सतो हुत्वा परिब्बजे विहरेय्य.

यथा पन ऊनूदरो मिताहारो च नाम होति, तं दस्सेतुं ‘‘चत्तारो’’तिआदि वुत्तं. तत्थ अभुत्वाति चत्तारो वा पञ्च वा आलोपे कबळे अभुञ्जित्वा तत्तकस्स आहारस्स ओकासं ठपेत्वा पानीयं पिवेय्य. अयञ्हि आहारे सल्लहुकवुत्ति. निब्बानञ्हि पेसितचित्तस्स भिक्खुनो फासुविहाराय झानादीनं अधिगमयोग्यताय सुखविहाराय अलं परियत्तन्ति अत्थो. इमिना कुच्छिपरिहारियं पिण्डपातं वदन्तो पिण्डपाते इतरीतरसन्तोसं दस्सेति. ‘‘भुत्वाना’’ति वा पाठो, सो चतुपञ्चालोपमत्तेनापि आहारेन सरीरं यापेतुं समत्थस्स अतिविय थिरपकतिकस्स पुग्गलस्स वसेन वुत्तो सिया, उत्तरगाथाहिपि संसन्दति एव अप्पकस्सेव चीवरस्स सेनासनस्स च वक्खमानत्ता.

कप्पियन्ति यं कप्पियकप्पियानुलोमेसु खोमादीसु अञ्ञतरन्ति अत्थो. तञ्चे छादेतीति कप्पियं चीवरं समानं छादेतब्बं ठानं छादेति चे, सत्थारा अनुञ्ञातजातियं सन्तं हेट्ठिमन्तेन अनुञ्ञातपमाणयुत्तं चे होतीति अत्थो. इदमत्थिकन्ति इदं पयोजनत्थं सत्थारा वुत्तपयोजनत्थं यावदेव सीतादिपटिघातनत्थञ्चेव हिरीकोपीनपटिच्छादनत्थञ्चाति अत्थो. एतेन कायपरिहारियं चीवरं तत्थ इतरीतरसन्तोसञ्च वदति.

पल्लङ्केन निसिन्नस्साति पल्लङ्कं वुच्चति समन्ततो ऊरुबद्धासनं, तेन निसिन्नस्स, तिसन्धिपल्लङ्कं आभुजित्वा निसिन्नस्साति अत्थो. जण्णुकेनाभिवस्सतीति यस्सं कुटियं तथा निसिन्नस्स देवे वस्सन्ते जण्णुकद्वयं वस्सोदकेन न तेमियति, एत्तकम्पि सब्बपरियन्तसेनासनं , सक्का हि तत्थ निसीदित्वा अत्थकामरूपेन कुलपुत्तेन सदत्थं निप्फादेतुं. तेनाह ‘‘अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति.

एवं थेरो इमाहि चतूहि गाथाहि ये ते भिक्खू महिच्छा असन्तुट्ठा, तेसं परमुक्कंसगतं सल्लेखओवादं पकासेत्वा इदानि वेदनामुखेन भावनारामसन्तोसं दस्सेन्तो ‘‘यो सुख’’न्तिआदिमाह. तत्थ सुखन्ति सुखवेदनं. दुक्खतोति विपरिणामदुक्खतो. अद्दाति अद्दस, विपस्सनापञ्ञासहिताय मग्गपञ्ञाय यथाभूतं यो अपस्सीति अत्थो. सुखवेदना हि परिभोगकाले अस्सादियमानापि विसमिस्सं विय भोजनं विपरिणामकाले दुक्खायेव होति. तेनेत्थ दुक्खानुपस्सनं दस्सेति. दुक्खमद्दक्खि सल्लतोति दुक्खवेदनं यो सल्लन्ति पस्सि. दुक्खवेदना हि यथा सल्लं सरीरं अनुपविसन्तम्पि अनुपविसित्वा ठितम्पि उद्धरियमानम्पि पीळनमेव जनेति, एवं उप्पज्जमानापि ठितिप्पत्तापि भिज्जमानापि विबाधतियेवाति. एतेनेत्थ दुक्खानुपस्सनंयेव उक्कंसेत्वा वदति, तेन च ‘‘यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५) वचनतो वेदनाद्वये अत्तत्तनियगाहं विनिवेठेति. उभयन्तरेनाति उभयेसं अन्तरे, सुखदुक्खवेदनानं मज्झभूते अदुक्खमसुखेति अत्थो. नाहोसीति यथाभूतावबोधने अत्तत्तनियाभिनिवेसनं अहोसि. केन लोकस्मि किं सियाति एवं वेदनामुखेन पञ्चपि उपादानक्खन्धे परिजानित्वा तप्पटिबद्धं सकलकिलेसजालं समुच्छिन्दित्वा ठितो केन नाम किलेसेन लोकस्मिं बद्धो, देवतादीसु किं वा आयति सिया, अञ्ञदत्थु छिन्नबन्धनो अपञ्ञत्तिकोव सियाति अधिप्पायो.

इदानि मिच्छापटिपन्ने पुग्गले गरहन्तो सम्मापटिपन्ने पसंसन्तो ‘‘मा मे’’तिआदिका चतस्सो गाथा अभासि. तत्थ मा मे कदाचि पापिच्छोति यो असन्तगुणसम्भावनिच्छाय पापिच्छो , समणधम्मे उस्साहाभावेन कुसीतो, ततोयेव हीनवीरियो, सच्चपटिच्चसमुप्पादादिपटिसंयुत्तस्स सुतस्स अभावेन अप्पस्सुतो, ओवादानुसासनीसु आदराभावेन अनादरो, तादिसो अतिहीनपुग्गलो मम सन्तिके कदाचिपि मा होतु. कस्मा? केन लोकस्मि किं सियाति लोकस्मिं सत्तनिकाये तस्स तादिसस्स पुग्गलस्स केन ओवादेन किं भवितब्बं, केन वा कतेन किं सिया, निरत्थकमेवाति अत्थो.

बहुस्सुतो चाति यो पुग्गलो सीलादिपटिसंयुत्तस्स सुत्तगेय्यादिभेदस्स बहुनो सुतस्स सम्भवेन बहुस्सुतो, धम्मोजपञ्ञाय पारिहारियपञ्ञाय पटिवेधपञ्ञाय च वसेन मेधावी, सीलेसु च सुट्ठु पतिट्ठितत्ता सुसमाहितो, चेतोसमथं लोकियलोकुत्तरभेदं चित्तसमाधानं अनुयुत्तो, तादिसो पुग्गलो मय्हं मत्थकेपि तिट्ठतु, पगेव सहवासो.

यो पपञ्चमनुयुत्तोति यो पन पुग्गलो कम्मारामतादिवसेन रूपाभिसङ्गादिवसेन च पवत्तिया पपञ्चनट्ठेन तण्हादिभेदं पपञ्चं अनुयुत्तो, तत्थ च अनादीनवदस्सनेन अभिरतो मगसदिसो, सो निब्बानं विराधयि, सो निब्बाना सुविदूरविदूरे ठितो.

यो च पपञ्चं हित्वानाति यो पन पुग्गलो तण्हापपञ्चं पहाय तदभावतो निप्पपञ्चस्स निब्बानस्स पथे अधिगमुपाये अरियमग्गे रतो भावनाभिसमये अभिरतो, सो निब्बानं आराधयि साधेसि अधिगच्छीति अत्थो.

अथेकदिवसं थेरो अत्तनो कनिट्ठभातिकस्स रेवतत्थेरस्स कण्टकनिचितखदिररुक्खसञ्छन्ने निरुदककन्तारे वासं दिस्वा तं पसंसन्तो ‘‘गामे वा’’तिआदिका द्वे गाथा अभासि. तत्थ गामे वाति किञ्चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव. तेसञ्हि दिब्बपटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्कोन्ति, तस्मा गामे वा होतु अरञ्ञादीसु अञ्ञतरं वा, यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्ति सो भूमिप्पदेसो रमणीयो एवाति अत्थो.

अरञ्ञानीति सुपुप्फिततरुसण्डमण्डितानि विमलसलिलासयसम्पन्नानि अरञ्ञानि रमणीयानीति सम्बन्धो. यत्थाति येसु अरञ्ञेसु विकसितेसु विय रममानेसु कामपक्खिको कामगवेसको जनो न रमति. वीतरागाति विगतरागा पन खीणासवा भमरमधुकरा विय पदुमवनेसु तथारूपेसु अरञ्ञेसु रमिस्सन्तीति. न ते कामगवेसिनोति यस्मा ते वीतरागा कामगवेसिनो न होन्तीति अत्थो.

पुन थेरो राधं नाम दुग्गतब्राह्मणं अनुकम्पाय पब्बाजेत्वा, उपसम्पादेत्वा तमेव पच्छासमणं कत्वा विचरन्तो एकदिवसं तस्स च सुब्बचभावेन तुस्सित्वा ओवादं देन्तो ‘‘निधीनंवा’’तिआदिमाह. तत्थ निधीनंवाति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि ते सुखेन जीवितुं उपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवाही’’ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो – ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अञ्ञातं ञापेतुकामो ञातं अस्सादेन्तो सीलादिवुद्धिकामताय तं तं वज्जं ओलोकेन्तो उल्लुम्पनसभावसण्ठितो चाति, अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो ‘‘इमं निधिं गण्हाही’’ति निग्गय्हमानोपि निधिदस्सने कोपं न करोति, पमुदितोव होति, एवं एवरूपेसु पुग्गलेसु असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठचित्तेनेव भवितब्बं, ‘‘भन्ते, पुनपि मं एवरूपं वदेय्याथा’’ति पवारेतब्बमेव. निग्गय्हवादिन्ति यो वज्जं दिस्वा अयं मे सद्धिविहारिको, अन्तेवासिको, उपकारकोति अचिन्तेत्वा वज्जानुरूपं तज्जेन्तो पणामेन्तो दण्डकम्मं करोन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सम्मासम्बुद्धो विय. वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि; पवय्ह पवय्ह, आनन्द, वक्खामि. यो सारो सो ठस्सती’’ति (म. नि. ३.१९६). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं. भजेति पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति, न पापियो, वुड्ढियेव होति, नो परिहानीति अत्थो.

अथेकदा अस्सजिपुनब्बसुकेहि कीटागिरिस्मिं आवासे दूसिते सत्थारा आणत्तो अत्तनो परिसाय महामोग्गल्लानेन च सद्धिं तत्थ गतो धम्मसेनापति अस्सजिपुनब्बसुकेसु ओवादं अनादियन्तेसु इमं गाथमाह. तत्थ ओवदेय्याति ओवादं अनुसिट्ठिं ददेय्य. अनुसासेय्याति तस्सेव परियायवचनं. अथ वा उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने ‘‘अयसोपि ते सिया’’तिआदिं अनागतं उद्दिस्स वदन्तो अनुसासति नाम. सम्मुखा वदन्तो वा ओवदति नाम, परम्मुखा दूतं, सासनं वा पेसेत्वा वदन्तो अनुसासति नाम. सकिं वदन्तो वा ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. असब्भा चाति अकुसला धम्मा च निवारये, कुसले धम्मे च पतिट्ठापेय्याति अत्थो. सतञ्हि सोति एवरूपो पुग्गलो साधूनं पियो होति. ये पन असन्ता असप्पुरिसा वितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं सो ओवादको अनुसासको ‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हे वदसी’’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति.

‘‘यं आरब्भ सत्था धम्मं देसेति, सो एव उपनिस्सयसम्पन्नो’’ति भिक्खूसु कथाय समुट्ठिताय ‘‘नयिदमेत’’न्ति दस्सेन्तो ‘‘अञ्ञस्सा’’ति गाथमाह. तत्थ अञ्ञस्साति अत्तनो भागिनेय्यं दीघनखपरिब्बाजकं सन्धायाह. तस्स हि सत्थारा वेदनापरिग्गहसुत्ते (म. नि. २.२०५-२०६) देसियमाने अयं महाथेरो भावनामग्गे अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पत्तो. सोतमोधेसिमत्थिकोति सत्थारं बीजयमानो ठितो अत्थिको हुत्वा सुस्सूसन्तो सोतं ओदहिं. तंमे अमोघं सवनन्ति तं तथा सुतं सवनं मय्हं अमोघं अवञ्झं अहोसि, अग्गसावकेन पत्तब्बं सम्पत्तीनं अवस्सयो अहोसि. तेनाह ‘‘विमुत्तोम्ही’’तिआदि.

तत्थ नेव पुब्बेनिवासायाति अत्तनो परेसञ्च पुब्बेनिवासजाननञाणत्थाय, पणिधी मे नेव विज्जतीति योजना. परिकम्मकरणवसेन तदत्थं चित्तपणिधानमत्तम्पि नेवत्थि नेव अहोसीति अत्थो. चेतोपरियायाति चेतोपरियञाणस्स. इद्धियाति इद्धिविधञाणस्स. चुतिया उपपत्तियाति, सत्तानं चुतिया उपपत्तिया च जाननञाणाय चुतूपपातञाणत्थाय. सोतधातुविसुद्धियाति दिब्बसोतञाणस्स. पणिधी मे न विज्जतीति इमेसं अभिञ्ञाविसेसानं अत्थाय परिकम्मवसेन चित्तस्स पणिधि चित्ताभिनीहारो मे नत्थि नाहोसीति अत्थो. सब्बञ्ञुगुणा विय हि बुद्धानं अग्गमग्गाधिगमेनेव सावकानं सब्बे सावकगुणा हत्थगता होन्ति, न तेसं अधिगमाय विसुं परिकम्मकरणकिच्चं अत्थीति.

रुक्खमूलन्तिआदिका तिस्सो गाथा कपोतकन्दरायं विहरन्तस्स यक्खेन पहतकाले समापत्तिबलेन अत्तनो निब्बिकारतादीपनवसेन वुत्ता. तत्थ मुण्डोति न वोरोपितकेसो. सङ्घाटिपारुतोति सङ्घाटिं पारुपित्वा निसिन्नो. ‘‘सङ्घाटिया सुपारुतो’’ति च पठन्ति. पञ्ञाय उत्तमो थेरोति थेरो हुत्वा पञ्ञाय उत्तमो, सावकेसु पञ्ञाय सेट्ठोति अत्थो. झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, बहुलं समापत्तिविहारेन विहरतीति अत्थो.

उपेतो होति तावदेति यदा यक्खेन सीसे पहतो, तावदेव अवितक्कं चतुत्थज्झानिकफलसमापत्तिं समापन्नो अरियेन तुण्हीभावेन उपेतो समन्नागतो अहोसि. अतीतत्थे हि होतीति इदं वत्तमानवचनं.

पब्बतोव न वेधतीति मोहक्खया भिन्नसब्बकिलेसो भिक्खु. सो सेलमयपब्बतो विय अचलो सुप्पतिट्ठितो इट्ठादिना केनचि न वेधति, सब्बत्थ निब्बिकारो होतीति अत्थो.

अथेकदिवसं थेरस्स असतिया निवासनकण्णे ओलम्बन्ते अञ्ञतरो सामणेरो, ‘‘भन्ते, परिमण्डलं निवासेतब्ब’’न्ति आह. तं सुत्वा ‘‘भद्दं तया सुट्ठु वुत्त’’न्ति सिरसा विय सम्पटिच्छन्तो तावदेव थोकं अपक्कमित्वा परिमण्डलं निवासेत्वा ‘‘मादिसानं अयम्पि दोसोयेवा’’ति दस्सेन्तो ‘‘अनङ्गणस्सा’’ति गाथमाह.

पुन मरणे जीविते च अत्तनो समचित्ततं दस्सेन्तो ‘‘नाभिनन्दामी’’तिआदिना द्वे गाथा वत्वा परेसं धम्मं कथेन्तो ‘‘उभयेन मिद’’न्तिआदिना गाथाद्वयमाह. तत्थ उभयेनाति उभयेसु, उभोसु कालेसूति अत्थो. मिदन्ति म-कारो पदसन्धिकरो. इदं मरणमेव, मरणं अत्थेव नाम, अमरणं नाम नत्थि. केसु उभोसु कालेसूति आह ‘‘पच्छा वा पुरे वा’’ति मज्झिमवयस्स पच्छा वा जराजिण्णकाले पुरे वा दहरकाले मरणमेव मरणं एकन्तिकमेव. तस्मा पटिपज्जथ सम्मा पटिपत्तिं पूरेथ विप्पटिपज्जित्वा मा विनस्सथ अपायेसु महादुक्खं मानुभवथ. खणो वो मा उपच्चगाति अट्ठहि अक्खणेहि विवज्जितो अयं नवमो खणो मा तुम्हे अतिक्कमीति अत्थो.

अथेकदिवसं आयस्मन्तं महाकोट्ठिकं दिस्वा तस्स गुणं पकासेन्तो ‘‘उपसन्तो’’तिआदिना तिस्सो गाथा अभासि. तत्थ अनुद्देसिकवसेन ‘‘धुनाती’’ति वुत्तमेवत्थं पुन थेरसन्निस्सितं कत्वा वदन्तो ‘‘अप्पासी’’तिआदिमाह. तत्थ अप्पासीति अधुना पहासीति अत्थो. अनायासोति अपरिस्समो, किलेसदुक्खरहितोति अत्थो. विप्पसन्नो अनाविलोति विप्पसन्नो असद्धियादीनं अभावेन सुट्ठु पसन्नचित्तो अनाविलसङ्कप्पताय अनाविलो.

न विस्ससेति गाथा देवदत्तं सद्दहित्वा तस्स दिट्ठिं रोचेत्वा ठिते वज्जिपुत्तके आरब्भ वुत्ता. तत्थ न विस्ससेति विस्सट्ठो न भवेय्य, न सद्दहेय्याति अत्थो. एकतियेसूति एकच्चेसु अनवट्ठितसभावेसु पुथुज्जनेसु. एवन्ति यथा तुम्हे ‘‘देवदत्तो सम्मा पटिपन्नो’’ति विस्सासं आपज्जित्थ, एवं. अगारिसूति गहट्ठेसु. साधूपि हुत्वानाति यस्मा पुथुज्जनभावो नाम अस्सपिट्ठे ठपितकुम्भण्डं विय थुसरासिम्हि निखातखाणुकं विय च अनवट्ठितो, तस्मा एकच्चे आदितो साधू हुत्वा ठितापि पच्छा असाधू होन्ति. यथा देवदत्तो पुब्बे सीलसम्पन्नो अभिञ्ञासमापत्तिलाभी हुत्वा लाभसक्कारपकतो इदानि परिहीनविसेसो छिन्नपक्खकाको विय आपायिको जातो. तस्मा तादिसो दिट्ठमत्तेन ‘‘साधू’’ति न विस्सासितब्बो. एकच्चे पन कल्याणमित्तसंसग्गाभावेन आदितो असाधू हुत्वापि पच्छा कल्याणसंसग्गेन साधू होन्तियेव, तस्मा देवदत्तसदिसे साधुपतिरूपे ‘‘साधू’’ति न विस्सासेय्याति अत्थो.

येसं कामच्छन्दादयो चित्तुपक्किलेसा अविगता, ते असाधू. येसं ते विगता, ते साधूति दस्सेतुं ‘‘कामच्छन्दो’’ति गाथं वत्वा असाधारणतो उक्कंसगतं साधुलक्खणं दस्सेतुं ‘‘यस्स सक्करियमानस्सा’’तिआदिना गाथाद्वयं वुत्तं.

असाधारणतो पन उक्कंसगतं तं दस्सेतुं सत्थारं अत्तानञ्च उदाहरन्तो ‘‘महासमुद्दो’’तिआदिका गाथा अभासि. तत्थ महासमुद्दोति अयं महासमुद्दो, महापथवी सेलो पब्बतो, पुरत्थिमादिभेदतो अनिलो च अत्तनो अचेतनाभावेन इट्ठानिट्ठं सहन्ति, न पटिसङ्खानबलेन, सत्था पन यस्सा अरहत्तुप्पत्तिया वसेन उत्तमे तादिभावे ठितो इट्ठादीसु सब्बत्थ समो निब्बिकारो, तस्सा सत्थु वरविमुत्तिया अग्गफलविमुत्तिया ते महासमुद्दादयो उपमाय उपमाभावेन न युज्जन्ति कलभागम्पि न उपेन्तीति अत्थो.

चक्कानुवत्तकोति सत्थारा वत्तितस्स धम्मचक्कस्स अनुवत्तको. थेरोति असेक्खेहि सीलक्खन्धादीहि समन्नागमेन थेरो. महाञाणीति महापञ्ञो. समाहितोति उपचारप्पनासमाधिना अनुत्तरसमाधिना च समाहितो. पठवापग्गिसमानोति इट्ठादिआरम्मणसन्निपाते निब्बिकारताय पथविया आपेन अग्गिना च सदिसवुत्तिको. तेनाह ‘‘न रज्जति न दुस्सती’’ति.

पञ्ञापारमितं पत्तोति सावकञाणस्स पारमिं पारकोटिं पत्तो. महाबुद्धीति महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया पञ्ञाय समन्नागतो. महामतीति धम्मन्वयवेदितसङ्खाताय महतिया नयग्गाहमतिया समन्नागतो. ये हि ते चतुब्बिधा, सोळसविधा, चतुचत्तालीसविधा, तेसत्ततिविधा च पञ्ञप्पभेदा. तेसं सब्बसो अनवसेसानं अधिगतत्ता महापञ्ञता दिविसेसयोगतो च अयं महाथेरो सातिसयं ‘‘महाबुद्धी’’ति वत्तब्बतं अरहति. यथाह भगवा –

‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्ञो, भिक्खवे, सारिपुत्तो; हासपञ्ञो, भिक्खवे, सारिपुत्तो; जवनपञ्ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो’’तिआदि (म. नि. ३.९३).

तत्थायं पण्डितभावादीनं विभागविभावना. धातुकुसलता, आयतनकुसलता, पटिच्चसमुप्पादकुसलता, ठानाट्ठानकुसलताति इमेहि चतूहि कारणेहि पण्डितो. महापञ्ञतादीनं विभागदस्सने अयं पाळि –

‘‘कतमा महापञ्ञा? महन्ते अत्थे परिग्गण्हातीति महापञ्ञा, महन्ते धम्मे परिग्गण्हातीति महापञ्ञा, महन्ता निरुत्तियो परिग्गण्हातीति महापञ्ञा, महन्तानि पटिभानानि परिग्गण्हातीति महापञ्ञा, महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते समाधिक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते पञ्ञाक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते विमुत्तिक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्ते विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्ञा, महन्तानि ठानाट्ठानानि परिग्गण्हातीति महापञ्ञा, महन्ता विहारसमापत्तियो परिग्गण्हातीति महापञ्ञा, महन्तानि अरियसच्चानि परिग्गण्हातीति महापञ्ञा, महन्ते सतिपट्ठाने परिग्गण्हातीति महापञ्ञा, महन्ते सम्मप्पधाने परिग्गण्हातीति महापञ्ञा, महन्ते इद्धिपादे परिग्गण्हातीति महापञ्ञा, महन्तानि इन्द्रियानि परिग्गण्हातीति महापञ्ञा, महन्तानि बलानि परिग्गण्हातीति महापञ्ञा, महन्ते बोज्झङ्गे परिग्गण्हातीति महापञ्ञा, महन्ते अरियमग्गे परिग्गण्हातीति महापञ्ञा, महन्तानि सामञ्ञफलानि परिग्गण्हातीति महापञ्ञा, महन्ता अभिञ्ञायो परिग्गण्हातीति महापञ्ञा, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्ञा.

‘‘कतमा पुथुपञ्ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा , पुथुनानाधातूसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाआयतनेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापटिच्चसमुप्पादेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासुञ्ञतमनुपलब्भेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअत्थेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाधम्मेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानानिरुत्तीसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापटिभानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासीलक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासमाधिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानापञ्ञाक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविमुत्तिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाठानाट्ठानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाविहारसमापत्तीसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअरियसच्चेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासतिपट्ठानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासम्मप्पधानेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइद्धिपादेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाइन्द्रियेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाबलेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाबोज्झङ्गेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअरियमग्गेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानासामञ्ञफलेसु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुनानाअभिञ्ञासु ञाणं पवत्ततीति पुथुपञ्ञा, पुथुज्जनसाधारणे धम्मे अतिक्कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्ञा.

‘‘कतमा हासपञ्ञा? इधेकच्चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो सीलानि परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो इन्द्रियसंवरं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो भोजने मत्तञ्ञुतं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो जागरियानुयोगं परिपूरेतीति हासपञ्ञा, हासबहुलो…पे… पामोज्जबहुलो सीलक्खन्धं…पे… समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति…पे… पटिविज्झतीति. विहारसमापत्तियो परिपूरेतीति, अरियसच्चानि पटिविज्झतीति, सतिपट्ठाने भावेतीति, सम्मप्पधाने भावेतीति, इद्धिपादे भावेतीति, इन्द्रियानि भावेतीति, बलानि भावेतीति, बोज्झङ्गे भावेतीति, अरियमग्गं भावेतीति…पे… सामञ्ञफलानि सच्छिकरोतीति हासपञ्ञा, हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो अभिञ्ञायो पटिविज्झतीति हासपञ्ञा; हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्ञा.

‘‘कतमा जवनपञ्ञा? यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा; या काचि वेदना…पे… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… सब्बं विञ्ञाणं अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा. चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं, अनिच्चतो खिप्पं जवतीति जवनपञ्ञा, दुक्खतो खिप्पं जवतीति जवनपञ्ञा, अनत्ततो खिप्पं जवतीति जवनपञ्ञा.

‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा…पे… वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

‘‘रूपं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे खिप्पं जवतीति जवनपञ्ञा. वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं… चक्खु…पे… जरामरणं अतीतानागतपच्चुप्पन्नं अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्ञा.

‘‘कतमा तिक्खपञ्ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्ञा, उप्पन्नं कामवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं ब्यापादवितक्कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं विहिंसावितक्कं नाधिवासेति…पे… उप्पन्नुप्पन्ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं रागं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा; उप्पन्नं दोसं…पे… उप्पन्नं मोहं… उप्पन्नं कोधं… उप्पन्नं उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्चरिते… सब्बे अभिसङ्खारे…पे… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्ञा. एकस्मिं आसने चत्तारो च अरियमग्गा, चत्तारि सामञ्ञफलानि, चतस्सो पटिसम्भिदायो, छ अभिञ्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्ञायाति तिक्खपञ्ञा.

‘‘कतमा निब्बेधिकपञ्ञा? इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा; अनिब्बिद्धपुब्बं अपदालितपुब्बं कोधं…पे… उपनाहं…पे… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्ञा’’ति (पटि. म. ३.६-७).

एवं यथावुत्तविभागाय महतिया पञ्ञाय समन्नागतत्ता ‘‘महाबुद्धी’’ति वुत्तं.

अपिच अनुपदधम्मविपस्सनावसेनापि इमस्स थेरस्स महापञ्ञता वेदितब्बा. वुत्तञ्हेतं –

‘‘सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति. तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति.

‘‘इध, भिक्खवे, सारिपुत्तो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. ये च पठमे झाने धम्मा वितक्को च…पे… चित्तेकग्गता च फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो, त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. सो एवं पजानाति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्कविचारानं वूपसमा…पे… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्ज विहरति. आकासानञ्चायतनं… विञ्ञाणञ्चायतनं… आकिञ्चञ्ञायतनं… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति. सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा अत्थित्वेवस्स होति.

‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति, सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति. तब्बहुलीकारा नत्थित्वेवस्स होति.

‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति. सारिपुत्तमेवेतं सम्मा वदमानो वदेय्या’’ति (म. नि. ३.९३-९७).

एवं महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया समन्नागतत्ता थेरो महाबुद्धीति अत्थो. धम्मन्वयवेदिता पनस्स सम्पसादनीयसुत्तेन (दी. नि. ३.१४१ आदयो) दीपेतब्बा. तत्थ हि सब्बञ्ञुतञ्ञाणसदिसो थेरस्स नयग्गाहो वुत्तो. अजळो जळसमानोति सावकेसु पञ्ञाय उक्कंसगतत्ता सब्बथापि अजळो समानो परमप्पिच्छताय अत्तानं अजानन्तं विय कत्वा, दस्सनेन जळसदिसो मन्दसरिक्खो किलेसपरिळाहाभावेन निब्बुतो सीतिभूतो सदा चरति निच्चं विहरतीति अत्थो.

परिचिण्णोति गाथा थेरेन अत्तनो कतकिच्चतं पकासेन्तेन भासिता, सापि वुत्तत्थायेव.

सम्पादेथप्पमादेनाति अयं पन अत्तनो परिनिब्बानकाले सन्निपतितानं भिक्खूनं ओवाददानवसेन भासिता. सापि वुत्तत्थायेवाति.

सारिपुत्तत्थेरगाथावण्णना निट्ठिता.

३. आनन्दत्थेरगाथावण्णना

पिसुणेनच कोधनेनातिआदिका आयस्मतो आनन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे सत्थु वेमातिकभाता हुत्वा निब्बत्ति, सुमनोतिस्स नामं अहोसि. पिता पनस्स आनन्दराजा नाम. सो अत्तनो पुत्तस्स सुमनकुमारस्स वयप्पत्तस्स हंसवतितो वीसयोजनसते ठाने भोगनगरं अदासि. सो कदाचि कदाचि आगन्त्वा अत्तानञ्च पितरञ्च पस्सति. तदा राजा सत्थारञ्च सतसहस्सपरिमाणं भिक्खुसङ्घञ्च सयमेव सक्कच्चं उपट्ठहि, अञ्ञेसं उपट्ठातुं न देति.

तेन समयेन पच्चन्तो कुपितो अहोसि. कुमारो तस्स कुपितभावं रञ्ञो अनारोचेत्वा सयमेव तं वूपसमेति. तं सुत्वा राजा तुट्ठमानसो पुत्तं पक्कोसापेत्वा ‘‘वरं ते, तात दम्मि, वरं गण्हाही’’ति आह. कुमारो ‘‘सत्थारं भिक्खुसङ्घञ्च तेमासं उपट्ठहन्तो जीवितं अवञ्झं कातुं इच्छामी’’ति आह. ‘‘एतं न सक्का, अञ्ञं वदेही’’ति. ‘‘देव, खत्तियानं द्वेकथा नाम नत्थि, एतदेव मे देहि, न मय्हं अञ्ञेन अत्थो’’ति. ‘‘सचे सत्था अनुजानाति, दिन्नमेवा’’ति. सो ‘‘सत्थु चित्तं जानिस्सामी’’ति विहारं गतो.

तेन च समयेन भगवा भत्तकिच्चं निट्ठापेत्वा गन्धकुटिं पविट्ठो होति. सो भिक्खू उपसङ्कमित्वा ‘‘अहं, भन्ते, भगवन्तं दस्सनाय आगतो, दस्सेथ मे भगवन्त’’न्ति आह. भिक्खू ‘‘सुमनो नाम थेरो सत्थु उपट्ठाको, तस्स सन्तिकं गच्छाही’’ति आहंसु. सो थेरस्स सन्तिकं गन्त्वा वन्दित्वा ‘‘सत्थारं, भन्ते, मे दस्सेथा’’ति आह. अथ थेरो तस्स पस्सन्तस्सेव पथवियं निमुज्जित्वा सत्थारं उपसङ्कमित्वा ‘‘भन्ते, राजपुत्तो तुम्हाकं दस्सनाय आगतो’’ति आह. ‘‘तेन हि, भिक्खु, बहि आसनं पञ्ञापेही’’ति. थेरो पुनपि तस्स पस्सन्तस्सेव बुद्धासनं गहेत्वा अन्तोगन्धकुटियं निमुज्जित्वा बहिपरिवेणे पातुभवित्वा गन्धकुटिपरिवेणे आसनं पञ्ञापेसि. कुमारो तं दिस्वा ‘‘महन्तो वतायं भिक्खू’’ति चित्तं उप्पादेसि.

भगवापि गन्धकुटितो निक्खमित्वा पञ्ञत्तासने निसीदि. राजपुत्तो सत्थारं वन्दित्वा, पटिसन्थारं कत्वा, अयं, भन्ते, थेरो तुम्हाकं सासने वल्लभो मञ्ञेति. ‘‘आम कुमार, वल्लभो’’ति? ‘‘किं कत्वा, भन्ते, एस वल्लभो होती’’ति?‘‘दानादीनि पुञ्ञानि कत्वा’’ति. ‘‘भगवा , अहम्पि अयं थेरो विय अनागते बुद्धसासने वल्लभो होतुकामो’’ति सत्थाहं खन्धावारभत्तं नाम दत्वापि सत्तमे दिवसे, भन्ते, मया पितु सन्तिका तेमासं तुम्हाकं पटिजग्गनवरो लद्धो, तेमासं मे वस्सावासं अधिवासेथाति. भगवा, ‘‘अत्थि नु खो तत्थ गतेन अत्थो’’ति ओलोकेत्वा ‘‘अत्थी’’ति दिस्वा ‘‘सुञ्ञागारे खो, कुमार, तथागता अभिरमन्ती’’ति आह. कुमारो ‘‘अञ्ञातं भगवा, अञ्ञातं सुगता’’ति वत्वा ‘‘अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा’’ति पटिञ्ञं गहेत्वा पितु सन्तिकं गन्त्वा ‘‘दिन्ना मे, देव, भगवता पटिञ्ञा, मया पहिते भगवन्तं पेसेय्याथा’’ति पितरं वन्दित्वा, निक्खमित्वा योजने योजने विहारं करोन्तो वीसयोजनसतं अद्धानं गतो. गन्त्वा च अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनस्स नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि. तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारेत्वा पाकारपरिक्खेपं द्वारकोट्ठकञ्च निट्ठापेत्वा पितु सन्तिकं पेसेसि ‘‘निट्ठितं मय्हं किच्चं, सत्थारं पहिणथा’’ति.

राजा भगवन्तं भोजेत्वा ‘‘भगवा सुमनस्स किच्चं निट्ठितं, तुम्हाकं गमनं पच्चासीसती’’ति आह. भगवा सतसहस्सभिक्खुपरिवुतो योजने योजने विहारेसु वसमानो अगमासि. कुमारो ‘‘सत्था आगच्छती’’ति सुत्वा योजनं पच्चुग्गन्त्वा गन्धमालादीहि पूजयमानो सतसहस्सेन कीते सोभने नाम उय्याने सतसहस्सेन कारितं विहारं पवेसेत्वा –

‘‘सतसहस्सेन मे कीतं, सतसहस्सेन मापितं;

सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी’’ति. –

तं निय्यादेसि. सो वस्सूपनायिकदिवसे महादानं पवत्तेत्वा ‘‘इमिनाव नीहारेन दानं ददेय्याथा’’ति पुत्तदारे अमच्चे च किच्चकरणीयेसु च नियोजेत्वा सयं सुमनत्थेरस्स वसनट्ठानसमीपेयेव वसन्तो तेमासं सत्थारं उपट्ठहन्तो उपकट्ठाय पवारणाय गामं पविसित्वा सत्ताहं महादानं पवत्तेत्वा सत्तमे दिवसे सत्थु भिक्खुसतसहस्सस्स च पादमूले तिचीवरानि ठपेत्वा वन्दित्वा, ‘‘भन्ते, यदेतं मया सत्ताहं खन्धावारदानतो पट्ठाय पुञ्ञं कतं, न तं सग्गसम्पत्तिआदीनं अत्थाय, अथ खो अहं अयं सुमनत्थेरो विय अनागते एकस्स बुद्धस्स उपट्ठाको भवेय्य’’न्ति पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.

सोपि तस्मिं बुद्धुप्पादे वस्ससतसहस्सं पुञ्ञानि कत्वा ततो परम्पि तत्थ तत्थ भवे उळारानि पुञ्ञकम्मानि उपचिनित्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले पिण्डाय चरतो एकस्स थेरस्स पत्तग्गहणत्थं उत्तरसाटकं दत्वा पूजं अकासि. पुन सग्गे निब्बत्तित्वा ततो चुतो बाराणसिराजा हुत्वा अट्ठ पच्चेकबुद्धे दिस्वा ते भोजेत्वा अत्तनो मङ्गलुय्याने अट्ठ पण्णसालायो कारेत्वा तेसं निसीदनत्थाय अट्ठ सब्बरतनमयपीठे चेव मणिआधारके च पटियादेत्वा दसवस्ससहस्सानि उपट्ठानं अकासि. एतानि पाकटट्ठानानि.

कप्पसतसहस्सं पन तत्थ तत्थ भवे पुञ्ञानि करोन्तोव अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्ति. तस्स सब्बे ञातके आनन्दिते करोन्तो जातोति आनन्दोत्वेव नामं अहोसि. सो अनुक्कमेन वयप्पत्तो कताभिनिक्खमने सम्मासम्बोधिं पत्वा पवत्तितवरधम्मचक्के पठमं कपिलवत्थुं गन्त्वा ततो निक्खन्ते भगवति तस्स परिवारत्थं पब्बजितुं निक्खन्तेहि भद्दियादीहि सद्धिं निक्खमित्वा भगवतो सन्तिके पब्बजित्वा नचिरस्सेव आयस्मतो पुण्णस्स मन्ताणिपुत्तस्स सन्तिके धम्मकथं सुत्वा सोतापत्तिफले पतिट्ठहि.

तेन च समयेन भगवतो पठमबोधियं वीसतिवस्सानि अनिबद्धउपट्ठाका अहेसुं. एकदा नागसमालो पत्तचीवरं गहेत्वा विचरि, एकदा नागितो, एकदा उपवानो, एकदा सुनक्खत्तो, एकदा चुन्दो समणुद्देसो, एकदा सागतो, एकदा मेघियो, ते येभुय्येन सत्थु चित्तं नाराधयिंसु. अथेकदिवसं भगवा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने भिक्खुसङ्घपरिवुतो निसिन्नो भिक्खू आमन्तेसि – ‘‘अहं, भिक्खवे, इदानिम्हि महल्लको, एकच्चे भिक्खू ‘इमिना मग्गेन गच्छामा’ति वुत्ते अञ्ञेन गच्छन्ति, एकच्चे मय्हं पत्तचीवरं भूमियं निक्खिपन्ति, मय्हं निबद्धुपट्ठाकं भिक्खुं जानाथा’’ति. तं सुत्वा भिक्खूनं धम्मसंवेगो उदपादि. अथायस्मा सारिपुत्तो उट्ठाय भगवन्तं वन्दित्वा – ‘‘अहं, भन्ते, तुम्हे उपट्ठहिस्सामी’’ति आह. तं भगवा पटिक्खिपि. एतेनुपायेन महामोग्गल्लानं आदिं कत्वा सब्बे महासावका – ‘‘अहं उपट्ठहिस्सामि, अहं उपट्ठहिस्सामी’’ति उट्ठहिंसु ठपेत्वा आयस्मन्तं आनन्दं, तेपि भगवा पटिक्खिपि . सो पन तुण्हीयेव निसीदि. अथ नं भिक्खू आहंसु – ‘‘आवुसो, त्वम्पि सत्थु उपट्ठाकट्ठानं याचाही’’ति. याचित्वा लद्धट्ठानं नाम कीदिसं होति, सचे रुच्चति, सत्था सयमेव वक्खतीति. अथ भगवा ‘‘न, भिक्खवे, आनन्दो अञ्ञेहि उस्साहेतब्बो, सयमेव जानित्वा मं उपट्ठहिस्सती’’ति आह. ततो भिक्खू ‘‘उट्ठेहि, आवुसो आनन्द, सत्थारं उपट्ठाकट्ठानं याचाही’’ति आहंसु.

थेरो उट्ठहित्वा ‘‘सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतचीवरं न दस्सति, पणीतपिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति आह. ‘‘एत्तके गुणे लभतो सत्थु उपट्ठाने को भारो’’ति उपवादमोचनत्थं इमे चत्तारो पटिक्खेपा च – ‘‘सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामि; यदा मे कङ्खा उप्पज्जति, तावदेव भगवन्तं उपसङ्कमितुं लच्छामि, सचे भगवा परम्मुखा देसितं धम्मं पुन मय्हं कथेस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी’’ति ‘‘एत्तकम्पि सत्थु सन्तिके अनुग्गहं न लभती’’ति उपवादमोचनत्थञ्चेव धम्मभण्डागारिकभावपारमीपूरणत्थञ्च इमा चतस्सो आयाचना चाति अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि. तस्सेव ठानन्तरस्स अत्थाय कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणि. सो उपट्ठाकट्ठानं लद्धदिवसतो पट्ठाय दसबलं दुविधेन उदकेन, तिविधेन दन्तकट्ठेन, हत्थपादपरिकम्मेन पिट्ठिपरिकम्मेन, गन्धकुटिपरिवेणसम्मज्जनेनाति एवमादीहि किच्चेहि उपट्ठहन्तो ‘‘इमाय नाम वेलाय सत्थु इदं नाम लद्धुं वट्टति, इदं नाम कातुं वट्टती’’ति दिवसभागं सन्तिकावचरो हुत्वा, रत्तिभागे महन्तं दण्डदीपिकं गहेत्वा गन्धकुटिपरिवेणं नव वारे अनुपरियायति, सत्थरि पक्कोसन्ते पटिवचनदानाय थिनमिद्धविनोदनत्थं.

अथ नं सत्था जेतवने अरियगणमज्झे निसिन्नो अनेकपरियायेन पसंसित्वा ‘‘बहुस्सुतानं सतिमन्तानं गतिमन्तानं धितिमन्तानं उपट्ठाकानञ्च भिक्खूनं अग्गट्ठाने ठपेसि. एवं सत्थारा पञ्चसु ठानेसु एतदग्गे ठपितो चतूहि अच्छरियब्भुतधम्मेहि समन्नागतो सत्थु धम्मकोसारक्खो अयं महाथेरो सेखोव समानो सत्थरि परिनिब्बुते हेट्ठा वुत्तनयेन भिक्खूहि समुत्तेजितो देवताय च संवेजितो ‘‘स्वेयेव च दानि धम्मसङ्गीति कातब्बा, न खो पन मेतं पतिरूपं, य्वायं सेखो सकरणीयो हुत्वा असेखेहि थेरेहि सद्धिं धम्मं सङ्गायितुं सन्निपातं गन्तु’’न्ति सञ्जातुस्साहो विपस्सनं पट्ठपेत्वा बहुदेवरत्तिं विपस्सनाय कम्मं करोन्तो चङ्कमे वीरियसमतं अलभित्वा विहारं पविसित्वा सयने निसीदित्वा सयितुकामो कायं आवट्टेसि. अप्पत्तञ्च सीसं बिम्बोहनं पादा च भूमितो मुत्तमत्ता, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१.६४४-६६३) –

‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि;

वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं.

‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका;

परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी.

‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमं;

सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ.

‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभं;

रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं.

‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि;

तं कथं ठपयित्वान, इमा गाथा अभासथ.

‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितं;

तमहं कित्तयिस्सामि, सुणोथ मम भासतो.

‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

‘‘चतुतिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति;

बलाधिपो अट्ठसतं, वसुधं आवसिस्सति.

‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति;

पदेसरज्जं विपुलं, महिया कारयिस्सति.

‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति;

आनन्दो नाम नामेन, उपट्ठाको महेसिनो.

‘‘आतापी निपको चापि, बाहुसच्चेसु कोविदो;

निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति.

‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना;

तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा.

‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका;

सब्बे ते बुद्धनागस्स, न होन्तुपणिधिम्हि ते.

‘‘आदिया मे नमस्सामि, मज्झिमे अथ पच्छिमे;

पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं.

‘‘आतापी निपको चापि, सम्पजानो पटिस्सतो;

सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो.

‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिं;

ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला.

‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा सङ्गीतिमण्डपं पविसित्वा धम्मं सङ्गायन्तो तत्थ तत्थ भिक्खूनं ओवाददानवसेन अत्तनो पटिपत्तिदीपनादिवसेन च भासितगाथा एकज्झं कत्वा अनुक्कमेव खुद्दकनिकायसङ्गायनकाले थेरगाथासु सङ्गीतिं आरोपेन्तो –

१०१७.

‘‘पिसुणेन च कोधनेन च, मच्छरिना च विभूतनन्दिना;

सखितं न करेय्य पण्डितो, पापो कापुरिसेन सङ्गमो.

१०१८.

‘‘सद्धेन च पेसलेन च, पञ्ञवता बहुस्सुतेन च;

सखितं करेय्य पण्डितो, भद्दो सप्पुरिसेन सङ्गमो.

१०१९.

‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;

आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.

१०२०.

‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;

अट्ठितचेन ओनद्धं, सह वत्थेहि सोभति.

१०२१.

‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

१०२२.

‘‘अट्ठपदकता केसा, नेत्ता अञ्जनमक्खिता;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

१०२३.

‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;

अलं बालस्स मोहाय, नो च पारगवेसिनो.

‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.

‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;

भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके.

१०२४.

‘‘बहुस्सुतो चित्तकथी, बुद्धस्स परिचारको;

पन्नभारो विसञ्ञुत्तो, सेय्यं कप्पेति गोतमो.

१०२५.

‘‘खीणासवो विसञ्ञुत्तो, सङ्गातीतो सुनिब्बुतो;

धारेति अन्तिमं देहं, जातिमरणपारगू.

१०२६.

‘‘यस्मिं पतिट्ठिता धम्मा, बुद्धस्सादिच्चबन्धुनो;

निब्बानगमने मग्गे, सोयं तिट्ठति गोतमो.

१०२७.

‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;

चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो.

१०२८.

‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति;

मंसानि तस्स वड्ढन्ति, पञ्ञा तस्स न वड्ढति.

१०२९.

‘‘बहुस्सुतो अप्पस्सुतं, यो सुतेनातिमञ्ञति;

अन्धो पदीपधारोव, तथेव पटिभाति मं.

१०३०.

‘‘बहुस्सुतं उपासेय्य, सुतञ्च न विनासये;

तं मूलं ब्रह्मचरियस्स, तस्मा धम्मधरो सिया.

१०३१.

‘‘पुब्बापरञ्ञू अत्थञ्ञू, निरुत्तिपदकोविदो;

सुग्गहीतञ्च गण्हाति, अत्थञ्चोपपरिक्खति.

१०३२.

‘‘खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तं;

समये सो पदहति, अज्झत्तं सुसमाहितो.

१०३३.

‘‘बहुस्सुतं धम्मधरं, सप्पञ्ञं बुद्धसावकं;

धम्मविञ्ञाणमाकङ्खं, तं भजेथ तथाविधं.

१०३४.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, पूजनीयो बहुस्सुतो.

१०३५.

‘‘धम्मारामो धम्मरतो, धम्मं अनुविचिन्तयं;

धम्मं अनुस्सरं भिक्खु, सद्धम्मा न परिहायति.

१०३६.

‘‘कायमच्छेरगरुनो , हिय्यमाने अनुट्ठहे;

सरीरसुखगिद्धस्स, कुतो समणफासुता.

१०३७.

‘‘न पक्खन्ति दिसा सब्बा, धम्मा न पटिभन्ति मं;

गते कल्याणमित्तम्हि, अन्धकारंव खायति.

१०३८.

‘‘अब्भतीतसहायस्स, अतीतगतसत्थुनो;

नत्थि एतादिसं मित्तं, यथा कायगता सति.

१०३९.

‘‘ये पुराणा अतीता ते, नवेहि न समेति मे;

स्वज्ज एकोव झायामि, वस्सुपेतोव पक्खिमा.

१०४०.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके बहू;

मा वारयित्थ सोतारो, पस्सन्तु समयो ममं.

१०४१.

‘‘दस्सनाय अभिक्कन्ते, नानावेरज्जके पुथु;

करोति सत्था ओकासं, न निवारेति चक्खुमा.

१०४२.

‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;

न कामसञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४३.

‘‘पण्णवीसति वस्सानि, सेखभूतस्स मे सतो;

न दोससञ्ञा उप्पज्जि, पस्स धम्मसुधम्मतं.

१०४४.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन कायकम्मेन, छायाव अनपायिनी.

१०४५.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन वचीकम्मेन, छायाव अनपायिनी.

१०४६.

‘‘पण्णवीसति वस्सानि, भगवन्तं उपट्ठहिं;

मेत्तेन मनोकम्मेन, छायाव अनपायिनी.

१०४७.

‘‘बुद्धस्स चङ्कमन्तस्स, पिट्ठितो अनुचङ्कमिं;

धम्मे देसियमानम्हि, ञाणं मे उदपज्जथ.

१०४८.

‘‘अहं सकरणीयोम्हि, सेखो अप्पत्तमानसो;

सत्थु च परिनिब्बानं, यो अम्हं अनुकम्पको.

१०४९.

‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं;

सब्बकारवरूपेते, सम्बुद्धे परिनिब्बुते.

१०५०.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, आनन्दो परिनिब्बुतो.

१०५१.

‘‘बहुस्सुतो धम्मधरो, कोसारक्खो महेसिनो;

चक्खु सब्बस्स लोकस्स, अन्धकारे तमोनुदो.

१०५२.

‘‘गतिमन्तो सतिमन्तो, धितिमन्तो च यो इसि;

सद्धम्मधारको थेरो, आनन्दो रतनाकरो.

१०५३.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो’’ति. –

इमा गाथा अभासि.

तत्थ पिसुणेन चाति आदितो द्वे गाथा छब्बग्गिये भिक्खू देवदत्तपक्खियेहि भिक्खूहि सद्धिं संसग्गं करोन्ते दिस्वा तेसं ओवाददानवसेन वुत्ता. तत्थ पिसुणेनाति पिसुणाय वाचाय. ताय हि युत्तो पुग्गलो ‘‘पिसुणो’’ति वुत्तो यथा नीलगुणयुत्तो पटो नीलोति. कोधनेनाति कुज्झनसीलेन. अत्तसम्पत्तिनिगूहणलक्खणस्स मच्छेरस्स सम्भवतो मच्छरिना. विभूतनन्दिनाति सत्तानं विभूतं विभवनं विनासं इच्छन्तेन, विभूतं वा विसुं भावो भेदो, तं नन्दनेन, सब्बमेतं देवदत्तपक्खियेव सन्धाय वुत्तं. ते हि पञ्चवत्थुदीपनाय बहू जने सम्मापटिपन्ने भिन्दन्ता सत्थरि बहिद्धताय थद्धमच्छरियादिमच्छरियपकता महाजनस्स महतो अनत्थाय पटिपज्जिंसु. सखितन्ति सहायभावं संसग्गं न करेय्य, किंकारणा? पापोकापुरिसेन सङ्गमो कापुरिसेन पापपुग्गलेन समागमो निहीनो लामको. ये हिस्स दिट्ठानुगतिं आपज्जन्ति. तेसं दुचिन्तितादिभेदं बाललक्खणमेव आवहति, पगेव वचनकरस्स. तेनाह भगवा – ‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो’’तिआदि (अ. नि. ३.१).

येन पन संसग्गो कातब्बो, तं दस्सेतुं ‘‘सद्धेन चा’’तिआदि वुत्तं. तत्थ सद्धेनाति कम्मकम्मफलसद्धाय चेव, रतनत्तयसद्धाय च समन्नागतेन. पेसलेनाति पियसीलेन सीलसम्पन्नेन. पञ्ञवताति उदयत्थगामिनिया निब्बेधिकाय पञ्ञाय वसेन पञ्ञासम्पन्नेन. बहुस्सुतेनाति परियत्तिपटिवेधबाहुसच्चानं पारिपूरिया बहुस्सुतेन. भद्दोति तेन तादिसेन साधुना सङ्गमो भद्दो सुन्दरो कल्याणो दिट्ठधम्मिकादिभेदं अत्थं आवहतीति अधिप्पायो.

पस्स चित्तकतन्तिआदिका सत्त गाथा अत्तनो रूपसम्पत्तिं दिस्वा कामसञ्ञं उप्पादेन्तिया उत्तराय नाम उपासिकाय कायविच्छन्दजननत्थं भासिता . ‘‘अम्बपालिं गणिकं दिस्वा विक्खित्तचित्तानं ओवाददानत्थ’’न्तिपि वदन्ति. ता हेट्ठा वुत्तत्था एव.

बहुस्सुतोचित्तकथीतिआदिका द्वे गाथा थेरेन अरहत्तं पत्वा उदानवसेन भासिता. तत्थ परिचारकोति उपट्ठाको. सेय्यं कप्पेतीति अरहत्तप्पत्तिसमनन्तरं सयितत्ता वुत्तं. थेरो हि बहुदेव रत्तिं चङ्कमेन वीतिनामेत्वा सरीरं उतुं गाहापेतुं ओवरकं पविसित्वा सयितुं मञ्चके निसिन्नो पादा च भूमितो मुत्ता, अप्पत्तञ्च सीसं बिम्बोहनं, एत्थन्तरे अरहत्तं पत्वा सयि.

खीणासवोति परिक्खीणचतुरासवो, ततो एव चतूहिपि योगेहि विसंयुत्तो, रागसङ्गादीनं अतिक्कन्तत्ता सङ्गातीतो, सब्बसो किलेसपरिळाहस्स वूपसन्तत्ता सुनिब्बुतो सीतिभूतोति अत्थो.

यस्मिं पतिट्ठिता धम्माति थेरं उद्दिस्स खीणासवमहाब्रह्मुना भासिता गाथा. उपट्ठिताय हि धम्मसङ्गीतिया थेरं उद्दिस्स येहि भिक्खूहि ‘‘एको भिक्खु विस्सगन्धं वायती’’ति वुत्तं. अथ थेरो अधिगते अरहत्ते सत्तपण्णिगुहाद्वारं सङ्घस्स सामग्गीदानत्थं आगतो, तस्स खीणासवभावप्पकासनेन सुद्धावासमहाब्रह्मा. ते भिक्खू लज्जापेन्तो ‘‘यस्मिं पतिट्ठिता धम्मा’’ति गाथमाह. तस्सत्थो – बुद्धस्स भगवतो धम्मा तेनेव अधिगता पवेदिता च पटिवेधपरियत्तिधम्मा. यस्मिं पुरिसविसेसे पतिट्ठिता, सोयं गोत्ततो गोतमो धम्मभण्डागारिको सउपादिसेसनिब्बानस्स अधिगतत्ता इदानि अनुपादिसेसनिब्बानगमने मग्गे पतिट्ठहि, तस्स एकंसभागीति.

अथेकदिवसं गोपकमोग्गल्लानो नाम ब्राह्मणो थेरं पुच्छि – ‘‘त्वं बहुस्सुतोति बुद्धस्स सासने पाकटो, कित्तका धम्मा ते सत्थारा भासिता, तया धारिता’’ति? तस्स थेरो पटिवचनं देन्तो ‘‘द्वासीती’’ति गाथमाह. तत्थ द्वासीति सहस्सानीति योजना, बुद्धतो गण्हिन्ति सम्मासम्बुद्धतो उग्गण्हिं द्विसहस्साधिकानि असीतिधम्मक्खन्धसहस्सानि सत्थु सन्तिका अधिगण्हिन्ति अत्थो. द्वे सहस्सानि भिक्खुतोति द्वे धम्मक्खन्धसहस्सानि भिक्खुतो गण्हिं, धम्मसेनापतिआदीनं भिक्खूनं सन्तिका अधिगच्छिं. चतुरासीतिसहस्सानीति तदुभयं समोधानेत्वा चतुसहस्साधिकानि असीतिसहस्सानि. ये मे धम्मा पवत्तिनोति ये यथावुत्तपरिमाणा धम्मक्खन्धा मय्हं पगुणा वाचुग्गता जिव्हग्गे परिवत्तन्तीति.

अथेकदा थेरो सासने पब्बजित्वा विपस्सनाधुरेपि गन्थधुरेपि अननुयुत्तं एकं पुग्गलं दिस्वा बाहुसच्चाभावे आदीनवं पकासेन्तो ‘‘अप्पस्सुताय’’न्ति गाथमाह. तत्थ अप्पस्सुतायन्ति एकस्स द्विन्नं वा पण्णासानं, अथ वा पन वग्गानं अन्तमसो एकस्स द्विन्नं वा सुत्तन्तानम्पि उग्गहितानं अभावेन अप्पस्सुतो अयं, कम्मट्ठानं पन उग्गहेत्वा अनुयुञ्जन्तो बहुस्सुतोव. बलिबद्दोव जीरतीति यथा बलिबद्दो जीरमानो वड्ढमानो नेव मातु न पितु, न सेसञातकानं अत्थाय वड्ढति, अथ खो निरत्थकमेव जीरति; एवमेवं अयम्पि न उपज्झायवत्तं करोति, न आचरियवत्तं, न आगन्तुकवत्तादीनि, न भावनं अनुयुञ्जति, निरत्थकमेव जीरति. मंसानि तस्स वड्ढन्तीति यथा बलिबद्दस्स ‘‘कसनभारवहनादीसु असमत्थो एसो’’ति अरञ्ञे विस्सट्ठस्स यथा तथा विचरन्तस्स खादन्तस्स पिवन्तस्स मंसानि तस्स वड्ढन्ति; एवमेवं इमस्सापि उपज्झायादीहि विस्सट्ठस्स सङ्घं निस्साय चत्तारो पच्चये लभित्वा उद्धंविरेचनादीनि कत्वा कायं पोसेन्तस्स मंसानि वड्ढन्ति थूलसरीरो हुत्वा विचरति. पञ्ञाति लोकियलोकुत्तरा पनस्स पञ्ञा एकङ्गुलिमत्तापि न वड्ढति, अरञ्ञे गच्छलतादीनि विय अस्स छद्वारानि निस्साय तण्हा चेव नवविधमानो च वड्ढतीति अधिप्पायो.

बहुस्सुतोति गाथा अत्तनो बाहुसच्चं निस्साय अञ्ञं अतिमञ्ञन्तं एकं भिक्खुं उद्दिस्स वुत्ता. तत्थ सुतेनाति सुतहेतु अत्तनो बाहुसच्चनिमित्तं. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति अत्तानं उक्कंसेन्तो परं परिभवति. तथेवाति यथा अन्धो अन्धकारे तेलपज्जोतं धारेन्तो आलोकदानेन परेसंयेव अत्थावहो , न अत्तनो, तथेव परियत्तिबाहुसच्चेन सुतवा पुग्गलो सुतेन अनुपपन्नो अत्तनो अत्थं अपरिपूरेन्तो अन्धो ञाणालोकदानेन परेसंयेव अत्थावहो, न अत्तनो, दीपधारो अन्धो विय मय्हं उपट्ठातीति.

इदानि बाहुसच्चे आनिसंसं दस्सेन्तो ‘‘बहुस्सुत’’न्ति गाथमाह. तत्थ उपासेय्याति पयिरुपासेय्य. सुतञ्च न विनासयेति बहुस्सुतं पयिरुपासित्वा लद्धं सुतञ्च न विनासेय्य, न सुस्सेय्य धारणपरिचयपरिपुच्छामनसिकारेहि वड्ढेय्य. तं मूलं ब्रह्मचरियस्साति यस्मा बहुस्सुतं पयिरुपासित्वा लद्धं तं सुतं परियत्तिबाहुसच्चं मग्गब्रह्मचरियस्स मूलं पधानकारणं. तस्मा धम्मधरो सिया विमुत्तायतनसीसे ठत्वा यथासुतस्स धम्मस्स धारणे पठमं परियत्तिधम्मधरो भवेय्य.

इदानि परियत्तिबाहुसच्चेन साधेतब्बमत्थं दस्सेतुं ‘‘पुब्बापरञ्ञू’’तिआदि वुत्तं. तत्थ पुब्बञ्च अपरञ्च जानातीति पुब्बापरञ्ञू. एकिस्सा हि गाथाय पुब्बभागे अपञ्ञायमानेपि पुब्बभागे वा पञ्ञायमाने अपरभागे अपञ्ञायमानेपि ‘‘इमस्स अपरभागस्स इमिना पुब्बभागेन , इमस्स वा पुब्बभागस्स इमिना अपरभागेन भवितब्ब’’न्ति जानन्तो पुब्बापरञ्ञू नाम. अत्तत्थादिभेदं तस्स तस्स भासितस्स अत्थं जानातीति अत्थञ्ञू. निरुत्तिपदकोविदोति निरुत्तियं सेसपदेसुपि चाति चतूसुपि पटिसम्भिदासु छेको. सुग्गहीतञ्च गण्हातीति तेनेव कोविदभावेन अत्थतो ब्यञ्जनतो च धम्मं सुगहितमेव कत्वा गण्हाति. अत्थञ्चोपपरिक्खतीति यथासुतस्स यथापरियत्तस्स धम्मस्स अत्थं उपपरिक्खति ‘‘इति सीलं, इति समाधि, इति पञ्ञा, इमे रूपारूपधम्मा’’ति मनसा अनुपेक्खति.

खन्त्या छन्दिकतो होतीति तेसु मनसा अनुपेक्खितेसु धम्मेसु दिट्ठिनिज्झानक्खन्तिया निज्झानं खमापेत्वा रूपपरिग्गहादिमुखेन विपस्सनाभिनिवेसे छन्दिकतो छन्दजातो होति. तथाभूतो च विपस्सनाय कम्मं करोन्तो उस्सहित्वा तुलेति तंतंपच्चयनामरूपदस्सनवसेन उस्साहं कत्वा ततो परं तिलक्खणं आरोपेत्वा तुलेति ‘‘अनिच्च’’न्तिपि, ‘‘दुक्ख’’न्तिपि, ‘‘अनत्ता’’तिपि तं नामरूपं तीरेति विपस्सति. समये सो पदहति, अज्झत्तं सुसमाहितोति सो एवं पस्सन्तो पग्गहेतब्बादिसमये चित्तस्स पग्गण्हनादिना पदहति, पदहन्तो च अज्झत्तं गोचरज्झत्ते विपस्सनासमाधिना मग्गसमाधिना च सुट्ठु समाहितो भवेय्य, असमाधानहेतुभूते किलेसे पजहेय्य. स्वायं गुणो सब्बोपि यस्मा बहुस्सुतं धम्मधरं सप्पञ्ञं बुद्धसावकं पयिरुपासन्तस्स होति, तस्मा असङ्खतं धम्मं आरब्भ दुक्खादीसु परिञ्ञादिविसिट्ठकिच्चताय धम्मविञ्ञाणसङ्खातं धम्मञाणं आकङ्खन्तो तथाविधं वुत्तप्पकारं कल्याणमित्तं भजेथ, सेवेय्य पयिरुपासेय्याति अत्थो.

एवं बहुपकारताय तस्स पूजनीयकं दस्सेन्तो ‘‘बहुस्सुतो’’ति गाथमाह. तस्सत्थो – सुत्तगेय्यादि बहु सुतं एतस्साति बहुस्सुतो. तमेव देसनाधम्मं सुवण्णभाजने पक्खित्तसीहवसा विय अविनस्सन्तं धारेतीति धम्मधरो. ततो एव महेसिनो भगवतो धम्मकोसं धम्मरतनं आरक्खतीति कोसारक्खो. यस्मा सदेवकस्स लोकस्स समदस्सनेन चक्खुभूतो, तस्मा चक्खु सब्बस्स लोकस्स पूजनीयो माननीयोति, बहुस्सुतभावेन बहुजनस्स पूजनीयभावदस्सनत्थं निगमनवसेन पुनपि ‘‘बहुस्सुतो’’ति वुत्तं.

एवरूपं कल्याणमित्तं लभित्वापि कारकस्सेव अपरिहानि, न अकारकस्साति दस्सेन्तो ‘‘धम्मारामो’’ति गाथमाह. तत्थ निवासनट्ठेन समथविपस्सनाधम्मो आरामो, तस्मिं एव धम्मे रतो अभिरतोति धम्मरतो, तस्सेव धम्मस्स पुनप्पुनं विचिन्तनेन धम्मं अनुविचिन्तयं धम्मं आवज्जेन्तो मनसि करोतीति अत्थो. अनुस्सरन्ति तमेव धम्मं अनुस्सरन्तो. सद्धम्माति एवरूपो भिक्खु सत्ततिंसपभेदा बोधिपक्खियधम्मा नवविधलोकुत्तरधम्मा च न परिहायति, न कदाचि तस्स ततो परिहानि होतीति अत्थो.

अथेकदिवसं काये अवीतरागं कुसीतं हीनवीरियं कोसल्लाया ति नामं भिक्खुं संवेजेन्तो ‘‘कायमच्छेरगरुनो’’ति गाथमाह. तत्थ कायमच्छेरगरुनोति ‘‘कायदळ्हीबहुलस्स काये ममत्तस्स आचरियुपज्झायानम्पि कायेन कत्तब्बं किञ्चि अकत्वा विचरन्तस्स. हिय्यमानेति अत्तनो काये जीविते च खणे खणे परिहिय्यमाने. अनुट्ठहेति सीलादीनं परिपूरणवसेन उट्ठानवीरियं न करेय्य. सरीरसुखगिद्धस्साति अत्तनो सरीरस्स सुखापनेनेव गेधं आपन्नस्स. कुतो समणफासुताति एवरूपस्स पुग्गलस्स सामञ्ञवसेन कुतो सुखविहारो, फासुविहारो न तस्स विज्जतीति अत्थो.

न पक्खन्तीतिआदिका आयस्मतो सारिपुत्तस्स धम्मसेनापतिनो परिनिब्बुतभावं सुत्वा थेरेन भासिता. तत्थ न पक्खन्ति दिसा सब्बाति पुरत्थिमादिभेदा सब्बा दिसा न पक्खयन्ति, दिसामूळ्होति अत्थो. धम्मा न पटिभन्ति मन्ति पुब्बे सुट्ठु पगुणापि परियत्तिधम्मा इदानि सक्कच्चं समन्नाहरियमानापि मय्हं न उपट्ठहन्ति. गते कल्याणमित्तम्हीति सदेवकस्स लोकस्स कल्याणमित्तभूते धम्मसेनापतिम्हि अनुपादिसेसनिब्बानं गते. अन्धकारंव खायतीति सब्बोपायं लोको अन्धकारो विय उपट्ठाति.

अब्भतीतसहायस्साति अपगतसहायस्स, कल्याणमित्तरहितस्साति अत्थो. अतीतगतसत्थुनोति आयस्मतो अतीतो हुत्वा निब्बानगतसत्थुकस्स, सत्थरि परिनिब्बुतेति अत्थो. यथा कायगता सतीति कायगतासतिभावना तक्करस्स यथा एकन्तहितावहा, एवं एतादिसं अनाथस्स पुग्गलस्स एकन्तहितावहं अञ्ञं मित्तं नाम नत्थि, सनाथस्स अञ्ञापि भावना हितावहा एवाति अधिप्पायो.

पुराणाति पोराणा, सारिपुत्तादिके कल्याणमित्ते सन्धाय वदति. नवेहीति नवकेहि. न समेति मेति मय्हं चित्तं न समागच्छति, न ते मम चित्तं आराधेन्तीति अत्थो. स्वज्ज एकोव झायामीति सोहं अज्ज वुड्ढतरेहि विरहितो एकोव हुत्वा झायामि झानपसुतो होमि. वस्सुपेतोति वस्सकाले कुलावकं उपेतो पक्खी विय. ‘‘वासुपेतो’’तिपि पाळि, वासं उपगतोति अत्थो.

दस्सनायअभिक्कन्तेति गाथा सत्थारा भासिता. तस्सत्थो – मम दस्सनाय अभिक्कन्ते नानाविधविदेसपवासिकबहुजने, आनन्द, मम उपसङ्कमनं मा वारेसि. कस्मा? ते सोतारो धम्मस्स, ममं पस्सन्तु, अयमेव दस्सनाय समयोति.

तं सुत्वा थेरो ‘‘दस्सनाय अभिक्कन्ते’’ति अपरं गाथमाह. इमाय हि गाथाय सम्बन्धत्थं पुरिमगाथा इध निक्खित्ता. तेनेव सचाहं देसन्तरतो आगतागते तावदेव दस्सेतुं लच्छामीति एतस्स पदस्स अत्थसिद्धिं दस्सेति.

पण्णवीसति वस्सानीति पञ्च गाथा अत्तनो अग्गुपट्ठाकभावं दीपेतुं वुत्ता. आरद्धकम्मट्ठानभावेन हि सत्थु उपट्ठानपसुतभावेन च थेरस्स मग्गेन असमुच्छिन्नापि कामसञ्ञादयो न उप्पज्जिंसु, कायवचीमनोकम्मानि च सब्बकालं सत्थरि मेत्तापुब्बङ्गमानि मेत्तानुपरिवत्तानि अहेसुं. तत्थ पण्णवीसति वस्सानीति पञ्चवीसति संवच्छरानि. सेखभूतस्स मे सतोति सेखभूमियं सोतापत्तिफले ठितस्स मे सतो. कामसञ्ञाति कामसहगता सञ्ञा न उप्पज्जि, एत्थ च कामसञ्ञादिअनुप्पत्तिवचनेन अत्तनो आसयसुद्धिं दस्सेति, ‘‘मेत्तेन कायकम्मेना’’तिआदिना पयोगसुद्धिं. तत्थ गन्धकुटियं परिभण्डकरणादिना सत्थु वत्तपटिवत्तकरणेन च मेत्तं कायकम्मं वेदितब्बं, धम्मदेसनाकालारोचनादिना मेत्तं वचीकम्मं, रहोगतस्स सत्थारं उद्दिस्स हितूपसंहारमनसिकारेन मेत्तं मनोकम्मं. ञाणं मे उदपज्जथाति अत्तनो सेक्खभूमिपत्तिमाह.

अहं सकरणीयोम्हीति सत्थु परिनिब्बाने उपट्ठिते मण्डलमाळं पविसित्वा कपिसीसं आलम्बित्वा सोकाभिभूतेन वुत्तगाथा . तत्थ सकरणीयोम्हीति दुक्खपरिजाननादिना करणीयेन सकरणीयो अम्हि. अप्पत्तमानसोति अनधिगतारहत्तो. सत्थु च परिनिब्बानन्ति मय्हं सत्थु परिनिब्बानञ्च उपट्ठितं. यो अम्हं अनुकम्पकोति यो सत्था मय्हं अनुग्गाहको.

तदासि यं भिंसनकन्ति गाथा सत्थु परिनिब्बानकाले पथवीकम्पनदेवदुन्दुभिफलनादिके दिस्वा सञ्जातसंवेगेन वुत्तगाथा.

बहुस्सुतोतिआदिका तिस्सो गाथा थेरं पसंसन्तेहि सङ्गीतिकारेहि ठपिता. तत्थ गतिमन्तोति असदिसाय ञाणगतिया समन्नागतो. सतिमन्तोति परमेन सतिनेपक्केन समन्नागतो. धितिमन्तोति असाधारणाय ब्यञ्जनत्थावधारणसमत्थाय धितिसम्पत्तिया समन्नागतो. अयञ्हि थेरो एकपदेयेव ठत्वा सट्ठिपदसहस्सानि सत्थारा कथितनियामेनेव गण्हाति, गहितञ्च सुवण्णभाजने पक्खित्तसीहवसा विय सब्बकालं न विनस्सति, अविपरीतब्यञ्जनावधारणसमत्थाय सतिपुब्बङ्गमाय पञ्ञाय, अत्थावधारणसमत्थाय पञ्ञापुब्बङ्गमाय सतिया च समन्नागतो. तेनाह भगवा – ‘‘एतदग्गं , भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतान’’न्तिआदि (अ. नि. १.२१९). तथा चाह धम्मसेनापति – ‘‘आयस्मा आनन्दो अत्थकुसलो’’तिआदि (अ. नि. ५.१६९). रतनाकरोति सद्धम्मरतनस्स आकरभूतो.

परिचिण्णोति गाथा परिनिब्बानकाले थेरेन भासिता, सा वुत्तत्था एव.

आनन्दत्थेरगाथावण्णना निट्ठिता.

तिंसनिपातवण्णना निट्ठिता.