📜

१८. चत्तालीसनिपातो

१. महाकस्सपत्थेरगाथावण्णना

चत्तालीसनिपाते न गणेन पुरक्खतोतिआदिका आयस्मतो महाकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे वेदेहो नाम असीतिकोटिविभवो कुटुम्बिको अहोसि. सो बुद्धमामको, धम्ममामको, सङ्घमामको उपासको हुत्वा विहरन्तो एकस्मिं उपोसथदिवसे पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि.

तस्मिञ्च खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं, यदिदं निसभो’’ति एतदग्गे ठपेसि. उपासको तं सुत्वा पसन्नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा ‘‘स्वे मय्हं भिक्खं अधिवासेथा’’ति निमन्तेसि. ‘‘महा खो, उपासक , भिक्खुसङ्घो’’ति. ‘‘कित्तको, भन्ते’’ति? ‘‘अट्ठसट्ठिभिक्खुसतसहस्स’’न्ति. ‘‘भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा मय्हं भिक्खं अधिवासेथा’’ति. सत्था अधिवासेसि. उपासको सत्थु अधिवासनं विदित्वा गेहं गन्त्वा महादानं सज्जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि. सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्ञत्तासने निसिन्नो दक्खिणोदकावसाने यागुआदीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि. उपासकोपि सत्थु सन्तिके निसीदि.

तस्मिं अन्तरे महानिसभत्थेरो पिण्डाय चरन्तो तमेव वीथिं पटिपज्जि. उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, देथा’’ति आह. थेरो पत्तं अदासि. ‘‘भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्नो’’ति. ‘‘न वट्टिस्सति, उपासका’’ति. सो थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा अदासि. ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘महानिसभत्थेरो, भन्ते, ‘सत्थापि गेहे निसिन्नो’ति वुत्तेपि पविसितुं न इच्छि, अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेकगुणो’’ति. बुद्धानञ्च वण्णमच्छेरं नाम नत्थि, तस्मा सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो पन भिक्खु न एवं निसीदित्वा भिक्खं उदिक्खति, मयं गामन्तसेनासने वसाम, सो अरञ्ञस्मिंयेव वसति, मयं छन्ने वसाम, सो अब्भोकासेयेव वसती’’ति भगवा ‘‘अयञ्च अयञ्चेतस्स गुणो’’ति महासमुद्दं पूरयमानो विय तस्स गुणं कथेसि.

उपासको पकतियापि जलमानपदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्ञाय सम्पत्तिया, अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति. सो पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसे महादानं दत्वा सत्तमे दिवसे बुद्धप्पमुखस्स महाभिक्खुसङ्घस्स तिचीवरानि दत्वा सत्थु पादमूले निपज्जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसे दानं देन्तस्स मेत्तं कायकम्मं, मेत्तं वचीकम्मं, मेत्तं मनोकम्मं पच्चुपट्ठितं, इमिनाहं न अञ्ञं देवसम्पत्तिं वा सक्कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके महानिसभत्थेरेन पत्तट्ठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स अधिकारो होतू’’ति. सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो, नो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं, अनागते सतसहस्सकप्पावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति , तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति ब्याकासि. तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्ञित्थ. सो यावतायुकं दानं दत्वा, सीलं समादाय रक्खित्वा, नानप्पकारं कल्याणकम्मं कत्वा, कालं कत्वा, सग्गे निब्बत्ति.

ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुते कप्पे विपस्सिसम्मासम्बुद्धे बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्ञतरस्मिं परिजिण्णब्राह्मणकुले निब्बत्ति. तस्मिञ्च काले विपस्सी भगवा सत्तमे सत्तमे संवच्छरे धम्मं कथेसि, महन्तं कोलाहलं होति. सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेसुं. ब्राह्मणो तं सासनं अस्सोसि . तस्स च निवासनसाटको एकोयेव होति, तथा ब्राह्मणिया. पारुपनं पन द्विन्नम्पि एकमेव. सो सकलनगरे ‘‘एकसाटकब्राह्मणो’’ति पञ्ञायि. सो ब्राह्मणानं केनचिदेव किच्चेन सन्निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं तं वत्थं पारुपित्वा गच्छति. ब्राह्मणीनं सन्निपाते सति सयं गेहे अच्छति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति. तस्मिं पन दिवसे ब्राह्मणो ब्राह्मणिं आह – ‘‘भोति, किं रत्तिं धम्मं सुणिस्ससि, दिवा’’ति? ‘‘मयं मातुगामजातिका नाम रत्तिं सोतुं न सक्कोम, दिवा सोस्सामा’’ति ब्राह्मणं गेहे ठपेत्वा तं वत्थं पारुपित्वा उपासिकाहि सद्धिं दिवा गन्त्वा सत्थारं वन्दित्वा एकमन्ते निसिन्ना धम्मं सुत्वा उपासिकाहियेव सद्धिं आगमासि. अथ ब्राह्मणो ब्राह्मणिं गेहे ठपेत्वा तं वत्थं पारुपित्वा विहारं गतो.

तस्मिं समये सत्था परिसमज्झे अलङ्कतधम्मासने निसिन्नो चित्तबीजनिं आदाय आकासगङ्गं ओतारेन्तो विय, सिनेरुं मन्थं कत्वा सागरं निम्मथेन्तो विय, धम्मकथं कथेसि. ब्राह्मणस्स परिसपरियन्ते निसिन्नस्स धम्मं सुणन्तस्स पठमयामस्मिंयेव सकलसरीरं पूरयमाना पञ्चवण्णा पीति उप्पज्जि. सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि. अथस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्जि. सो ‘‘ब्राह्मणिया मय्हञ्च एकमेव वत्थं, अञ्ञं किञ्चि पारुपनं नत्थि, अपारुपित्वा च नाम बहि विचरितुं न सक्का’’ति सब्बथापि अदातुकामो अहोसि, अथस्स निक्खन्ते पठमयामे मज्झिमयामेपि तथेव पीति उप्पज्जि. तथेव चिन्तेत्वा तथेव अदातुकामो अहोसि. अथस्स मज्झिमयामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्जि. तदा सो ‘‘यं वा होतु तं वा पच्छापि जानिस्सामी’’ति वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि. ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन तिक्खत्तुं अप्फोटेत्वा ‘‘जितं मे, जितं मे’’ति तयो वारे नदि.

तस्मिञ्च समये बन्धुमराजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्नो धम्मं सुणाति. रञ्ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति . सो पुरिसं पेसेसि – ‘‘गच्छ, एतं पुच्छ किं वदसी’’ति. सो तेन गन्त्वा पुच्छितो ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं जिनन्ति, न तं अच्छरियं. अहं पन पच्छतो आगच्छन्तस्स कूटगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं मद्दित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे मच्छरियं जित’’न्ति आह. सो पुरिसो आगन्त्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा आह – ‘‘अम्हे, भणे, दसबलस्स अनुरूपं न जानिम्ह, ब्राह्मणो जानी’’ति वत्थयुगं पेसेसि. तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘अयं मय्हं तुण्हीनिसिन्नस्स पठमं किञ्चि अदत्वा सत्थु गुणे कथेन्तस्स अदासि. सत्थु गुणे पटिच्च उप्पन्नेन पन मय्हं को अत्थो’’ति तम्पि वत्थयुगं दसबलस्सेव अदासि. राजापि ‘‘किं ब्राह्मणेन कत’’न्ति पुच्छित्वा ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्न’’न्ति सुत्वा अञ्ञानिपि द्वे वत्थयुगानि पेसेसि, सो तानिपि अदासि. राजा अञ्ञानिपि चत्तारीति एवं याव द्वत्तिंसवत्थयुगानि पेसेसि. अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं, ब्राह्मणिया एकन्ति द्वे वत्थयुगानि गहेत्वा तिंसयुगानि तथागतस्सेव अदासि. ततो पट्ठाय च सो सत्थु विस्सासिको जातो.

अथ नं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनकं अत्तना पारुतरत्तकम्बलं दत्वा आह – ‘‘इतो पट्ठाय इमं पारुपित्वा धम्मं सुणाही’’ति. सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति चिन्तेत्वा अन्तोगन्धकुटियं तथागतस्स मञ्चस्स उपरि वितानं कत्वा अगमासि. अथेकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि. तस्मिञ्च समये छब्बण्णा बुद्धरस्मियो कम्बले पटिहञ्ञन्ति, कम्बलो अतिविय विरोचति. राजा उल्लोकेन्तो सञ्जानित्वा आह – ‘‘अम्हाकं, भन्ते, एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्नो’’ति. ‘‘तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन मयं पूजिता’’ति. राजा ‘‘ब्राह्मणो युत्तं अञ्ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि. सोपि ‘‘अट्ठट्ठकं नाल चतुसट्ठि होती’’ति चतुसट्ठि सलाकभत्तानि उपनिबन्धापेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति.

पुन ततो चुतो इमस्मिं कप्पे कोणागमनस्स च भगवतो कस्सपदसबलस्स चाति द्विन्नं बुद्धानं अन्तरे बाराणसियं कुटुम्बियघरे निब्बत्तो. सो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्ञे जङ्घविहारं चरति. तस्मिञ्च समये पच्चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुं आरद्धो. सो दिस्वा ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति आह. ‘‘अनुवातो नप्पहोती’’ति. ‘‘इमिना, भन्ते, करोथा’’ति उत्तरसाटकं दत्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे केनचि परिहानि मा होतू’’ति पत्थनं पट्ठपेसि.

घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्चेकबुद्धो पिण्डाय पाविसि. अथस्स भगिनी पच्चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय ‘‘एवरूपं बालं योजनसतेन परिवज्जेय्य’’न्ति पत्थनं पट्ठपेसि. सा गेहङ्गणे ठिता सुत्वा ‘‘इमाय दिन्नभत्तं मा एस भुञ्जतू’’ति पत्तं गहेत्वा पिण्डपातं छड्डेत्वा कललस्स पूरेत्वा अदासि. इतरा दिस्वा ‘‘बाले, त्वं मं ताव अक्कोस वा पहर वा, एवरूपस्स पन द्वे असङ्ख्येय्यानि पूरितपारमिस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह. अथस्स भरियाय पटिसङ्खानं उप्पज्जि. सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन . उब्बट्टेत्वा पणीतभत्तस्स चतुमधुरस्स च पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसि. पच्चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि.

तेपि जायम्पतिका यावतायुकं कुसलं कत्वा सग्गे निब्बत्तित्वा पुन ततो चवित्वा उपासको कस्सपसम्मासम्बुद्धकाले बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, इतरापि तादिसस्सेव सेट्ठिनो धीता हुत्वा निब्बत्ति. तस्स वुद्धिप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु. तस्सा पुब्बे अनिट्ठविपाकस्स पापकम्मस्स आनुभावेन पतिकुलं पविट्ठमत्ताय उम्मारब्भन्तरे सकलसरीरं उग्घाटितवच्चकुटि विय दुग्गन्धं जातं. सेट्ठिकुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा, ‘‘सेट्ठिकञ्ञाया’’ति सुत्वा, ‘‘नीहरथ, नीहरथा’’ति आभतनियामेनेव कुलघरं पेसेसि. सा एतेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्तिता.

तेन च समयेन कस्सपदसबलो परिनिब्बायि. तस्स घनकोट्टिमाहि सतसहस्सग्घनिकाहि रत्तसुवण्णिट्ठकाहि योजनुब्बेधं चेतियं आरभिंसु. तस्मिं चेतिये करीयमाने सा सेट्ठिधीता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्तिता, किं मे जीवितेना’’ति अत्तनो आभरणभण्डं भञ्जापेत्वा सुवण्णिट्ठकं कारेसि रतनायतं विदत्थिवित्थिन्नं चतुरङ्गुलुब्बेधं. ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलहत्थके आदाय चेतियकरणट्ठानं गता. तस्मिञ्च खणे एका इट्ठकापन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति, सेट्ठिधीता वड्ढकिं आह – ‘‘इमं इट्ठकं एत्थ ठपेथा’’ति. ‘‘अम्म, भद्दके काले आगतासि, सयमेव ठपेही’’ति. सा आरुय्ह तेलेन हरितालमनोसिलापिण्डं योजेत्वा तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलहत्थकेहि पूजं कत्वा वन्दित्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा चेतियं वन्दित्वा पदक्खिणं कत्वा अगमासि.

अथ तस्मिंयेव खणे यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि. नगरेपि नक्खत्तं सङ्घुट्ठं होति. सो उपट्ठाके आह – ‘‘तदा इध आनीता सेट्ठिधीता अत्थि, कहं सा’’ति? ‘‘कुलगेहे सामी’’ति. ‘‘आनेथ नं, नक्खत्तं कीळिस्सामा’’ति. ते गन्त्वा तं वन्दित्वा ठिता ‘‘किं, ताता, आगतत्था’’ति ताय पुट्ठा तं पवत्तिं आचिक्खिंसु. ‘‘ताता, मया आभरणभण्डेन चेतियं पूजितं, आभरणं मे नत्थी’’ति . ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं. आनेथ नं, पिळन्धनं लभिस्सतीति. ते आनयिंसु. तस्सा सह घरपवेसनेन सकलगेहं चन्दनगन्धो चेव नीलुप्पलगन्धो च वायि. सेट्ठिपुत्तो तं पुच्छि – ‘‘पठमं तव सरीरतो दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति. किं एत’’न्ति? सा आदितो पट्ठाय अत्तना कतकम्मं आरोचेसि. सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धसासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्चुकेन परिक्खिपित्वा तत्थ तत्थ रथचक्कप्पमाणेहि सुवण्णपदुमेहि अलङ्करि. तेसं द्वादसहत्था ओलम्बका होन्ति.

सो तत्थ यावतायुकं ठत्वा सग्गे निब्बत्तित्वा ततो चुतो बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं अमच्चकुले निब्बत्ति, सेट्ठिकञ्ञापि देवलोकतो चवित्वा राजकुले जेट्ठधीता हुत्वा निब्बत्ति. तेसु वयप्पत्तेसु कुमारस्स वसनगामे नक्खत्तं सङ्घुट्ठं. सो मातरं आह – ‘‘साटकं मे, अम्म, देहि, नक्खत्तं कीळिस्सामी’’ति . सा धोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलं इद’’न्ति आह. सा अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘तेन हि लभनट्ठानं गच्छामि अम्मा’’ति. ‘‘पुत्त, अहं अज्जेव तुय्हं बाराणसिनगरे रज्जपटिलाभम्पि इच्छामी’’ति. सो मातरं वन्दित्वा आह – ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति? इध वा एत्थ वा गेहे निसीदिस्सती’’ति. सो पन पुञ्ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालङ्कतस्स सत्तमो दिवसो होति.

अमच्चा रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीताव अत्थि, पुत्तो नत्थि, अराजकं रज्जं नस्सति, को राजा होती’’ति? ‘‘त्वं होहि, त्वं होही’’ति आहंसु. पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्जेमा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा पञ्चविधं राजककुधभण्डं सेतच्छत्तञ्च रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अहोसि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो कुमारं पदक्खिणं कत्वा आरोहनसज्जो हुत्वा अट्ठासि, पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो, ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु एस रज्जं कारेतुं युत्तो’’ति वत्वा ‘‘पुनपि तूरियानि पग्गण्हथ, पुनपि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि.

अथ कुमारो मुखं विवरित्वा ओलोकेत्वा, ‘‘केन कम्मेन आगतत्था’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘राजा कह’’न्ति? ‘‘देवत्तं गतो, सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति? ‘‘धीता अत्थि देव, पुत्तो नत्थी’’ति. ‘‘करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा, उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु. अथस्स कताभिसेकस्स सतसहस्सग्घनकं वत्थं उपहरिंसु. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा, सुवण्णभिङ्गारं आहरथ, लभिस्साम वत्थ’’न्ति. सुवण्णभिङ्गारं आहरिंसु. सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमदिसायं अब्भुक्किरि. तावदेव घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणायं पच्छिमायं उत्तरायन्ति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठट्ठकं कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति एवं भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं आरुय्ह महासम्पत्तिं अनुभवि.

एवं काले गच्छन्ते एकदिवसं देवी रञ्ञो महासम्पत्तिं दिस्वा, ‘‘अहो तपस्सी’’ति कारुञ्ञाकारं दस्सेति. ‘‘किमिदं, देवी’’ति च पुट्ठा ‘‘अतिमहती ते, देव, सम्पत्ति. अतीते बुद्धानं सद्दहित्वा कल्याणं अकत्थ, इदानि अनागतस्स पच्चयं कुसलं न करोथा’’ति आह. ‘‘कस्स दस्साम, सीलवन्तो नत्थी’’ति? ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. राजा पुनदिवसे पाचीनद्वारे दानं सज्जापेसि. देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्जित्वा ‘‘सचे एतिस्सं दिसायं अरहन्तो अत्थि, स्वेव आगन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति आह. तस्सं दिसायं अरहन्तो नाहेसुं, तं सक्कारं कपणयाचकानं अदंसु. पुनदिवसे दक्खिणद्वारे दानं सज्जेत्वा तथेव अकासि, पुनदिवसे पच्छिमद्वारे. उत्तरद्वारे सज्जितदिवसे पन देविया तथेव निमन्तेन्तिया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि, ‘‘मारिसा, नन्दराजा, तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा, आकासेन आगन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा दिस्वा गन्त्वा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्जो आरोचेसुं. राजा सद्धिं देविया गन्त्वा, वन्दित्वा, पत्तं गहेत्वा पच्चेकबुद्धे पासादं आरोपेत्वा, तत्र नेसं दानं दत्वा, भत्तकिच्चावसाने राजा सङ्घत्थेरस्स, देवी, सङ्घनवकस्स पादमूले निपज्जित्वा ‘‘अय्या पच्चयेहि न किलमिस्सन्ति, मयं पुञ्ञेन न हायिस्साम. अम्हाकं यावजीवं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने पञ्चपण्णसालासतानि पञ्चचङ्कमनसतानीति सब्बाकारेन निवासनट्ठानानि सम्पादेत्वा तत्थ वसापेसुं.

एवं काले गच्छन्ते रञ्ञो पच्चन्तो कुपितो. सो ‘‘अहं पच्चन्तं वूपसमेतुं गच्छामि, त्वं पच्चेकबुद्धेसु मा पमज्जी’’ति देविं ओवदित्वा गतो. तस्मिं अनागतेयेव पच्चेकबुद्धानं आयुसङ्खारा खीणा. महापदुमपच्चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमने आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. एतेनुपायेन सेसापीति सब्बेव परिनिब्बुता. पुनदिवसे देवी पच्चेकबुद्धानं निसीदनट्ठानं हरितूपलित्तं कारेत्वा पुप्फानि विकिरित्वा, धूपं दत्वा तेसं आगमनं ओलोकयन्ती निसिन्ना आगमनं अपस्सन्ती पुरिसं पेसेसि – ‘‘गच्छ, तात, जानाहि, किं अय्यानं किञ्चि अफासुक’’न्ति? सो गन्त्वा महापदुमस्स पण्णसालाय द्वारं विवरित्वा तत्थ अपस्सन्तो चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा ‘‘कालो, भन्ते’’ति आह. ‘‘परिनिब्बुतसरीरं किं कथेस्सति? सो निद्दायति मञ्ञे’’ति गन्त्वा पिट्ठिपादे हत्थेन परामसित्वा पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा, दुतियस्स सन्तिकं अगमासि. एवं ततियस्साति सब्बेसं परिनिब्बुतभावं ञत्वा राजकुलं गतो. ‘‘कहं, तात, पच्चेकबुद्धा’’ति पुट्ठो ‘‘परिनिब्बुता, देवी’’ति आह. देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्चेकबुद्धानं सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेसि.

राजा पच्चन्तं वूपसमेत्वा आगतो पच्चुग्गमनं आगतं देविं पुच्छि – ‘‘किं, भद्दे, पच्चेकबुद्धेसु नप्पमज्जि, निरोगा अय्या’’ति? ‘‘परिनिब्बुता देवा’’ति. राजा चिन्तेति ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्जति, अम्हाकं कुतो मोक्खो’’ति. सो नगरं अगन्त्वा, उय्यानमेव पविसित्वा जेट्ठपुत्तं पक्कोसापेत्वा, तस्स रज्जं निय्यातेत्वा, सयं समणपब्बज्जं पब्बजि. देवीपि ‘‘इमस्मिं पब्बजिते अहं किं करिस्सामी’’ति तत्थेव उय्याने पब्बजित्वा द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु.

तेसु तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं पाविसि. सत्थरि तत्थ पटिवसन्ते अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो. अयं भद्दा कापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ता. तेसं अनुक्कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे, भद्दाय सोळसमे वस्से सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा ‘‘तात, त्वं वयप्पत्तो, कुलवंसो नाम पतिट्ठपेतब्बो’’ति अतिविय निप्पीळयिंसु. माणवो आह ‘‘मय्हं सोतपथे एवरूपं कथं मा कथेथ. अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं अच्चयेन निक्खमित्वा पब्बजिस्सामी’’ति. ते कतिपाहं अतिक्कमित्वा पुन कथयिंसु. सोपि तथेव पटिक्खिपि. ततो पट्ठाय निरन्तरं कथेतियेव.

माणवो ‘‘मम मातरं सञ्ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णकारेहि एकं इत्थिरूपं कारापेत्वा तस्स मज्जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासापेत्वा वण्णसम्पन्नेहि पुप्फेहि चेव नानाअलङ्कारेहि च अलङ्कारापेत्वा मातरं पक्कोसापेत्वा आह ‘‘अम्म, एवरूपं आरम्मणं लभन्तो गेहे वसिस्सामि अलभन्तो न वसिस्सामी’’ति. पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा दिन्नदानो कताभिनीहारो, पुञ्ञं करोन्तो न एककोव अकासि, अद्धा एतेन सहकतपुञ्ञा सुवण्णरूपपटिभागाव भविस्सती’’ति अट्ठ ब्राह्मणे पक्कोसापेत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णरूपकं रथं आरोपेत्वा ‘‘गच्छथ, ताता, यत्थ अम्हाकं जातिगोत्तभोगेहि समाने कुले एवरूपं दारिकं पस्सथ, इममेव सुवण्णरूपकं पण्णाकारं कत्वा एथा’’ति उय्योजेसि.

ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा ‘‘कत्थ गमिस्सामा’’ति चिन्तेत्वा ‘‘मद्दरट्ठं नाम इत्थाकरो, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमंसु. तत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्ते निसीदिंसु. अथ भद्दाय धाती भद्दं न्हापेत्वा, अलङ्करित्वा, सिरिगब्भे निसीदापेत्वा सयं न्हायितुं उदकतित्थं गता तत्थ तं सुवण्णरूपकं दिस्वा ‘‘किस्सायं अविनीता इधागन्त्वा ठिता’’ति पिट्ठिपस्से पहरित्वा ‘‘सुवण्णरूपक’’न्ति ञत्वा ‘‘अय्यधीता मे’’ति सञ्ञं उप्पादेसिं, ‘‘अयं पन मे अय्यधीताय निवासनपटिग्गाहिकायापि असदिसा’’ति आह. अथ नं ते मनुस्सा परिवारेत्वा ‘‘एवरूपा ते सामिधीता’’ति पुच्छिंसु. ‘‘किं एसा, इमाय सुवण्णपटिमाय सतगुणेन सहस्सगुणेन मय्हं अय्यधीता अभिरूपतरा, द्वादसहत्थे गब्भे निसिन्नाय पदीपकिच्चं नत्थि, सरीरोभासेनेव तमं विधमती’’ति. ‘‘तेन हि आगच्छा’’ति तं खुज्जं गहेत्वा सुवण्णरूपकं रथे आरोपेत्वा कोसियगोत्तस्स ब्राह्मणस्स घरद्वारे ठत्वा आगमनं निवेदयिंसु.

ब्राह्मणो पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ‘‘मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतो’’ति. ‘‘किं कारणा आगता’’ति? ‘‘इमिना नाम कारणेना’’ति. ‘‘कल्याणं, ताता, समजातिगोत्तविभवो अम्हाकं ब्राह्मणो, दस्सामि दारिक’’न्ति पण्णाकारं गण्हि. ते कपिलब्राह्मणस्स सासनं पहिणिंसु ‘‘लद्धा दारिका , कत्तब्बं करोथा’’ति. तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु ‘‘लद्धा किर दारिका’’ति. माणवो ‘‘अहं ‘न लभिस्सन्ती’ति चिन्तेसिं, इमे ‘लद्धा’ति वदन्ति, अनत्थिको हुत्वा पण्णं पेसेस्सामी’’ति रहोगतो पण्णं लिखि ‘‘भद्दा, अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति. भद्दापि ‘‘असुकस्स किर मं दातुकामो’’ति सुत्वा ‘‘पण्णं पेसेस्सामी’’ति रहोगता पण्णं लिखि ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं पब्बजिस्सामि, मा पच्छा विप्पटिसारी अहोसी’’ति. द्वेपि पण्णानि अन्तरामग्गे समागच्छिंसु. ‘‘इदं कस्स पण्ण’’न्ति? ‘‘पिप्पलिमाणवेन भद्दाय पहित’’न्ति. ‘‘इदं कस्सा’’ति? ‘‘भद्दाय पिप्पलिमाणवस्स पहित’’न्ति च वुत्ते ते द्वेपि वाचेत्वा ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्ञे छड्डेत्वा अञ्ञं तंसमानं पण्णं लिखित्वा इतो एत्तो च पेसेसुं. इति कुमारस्स कुमारिकाय च सदिसं पण्णं लोकस्सादरहितमेवाति अनिच्छमानानंयेव द्विन्नं समागमो अहोसि.

तं दिवसंयेव पिप्पलिमाणवो एकं पुप्फदामं गन्थापेसि भद्दापि. तानि सयनमज्झे ठपेसुं भुत्तसायमासा उभोपि ‘‘सयनं आरुहिस्सामा’’ति माणवो दक्खिणपस्सेन सयनं आरुहि. भद्दा वामपस्सेन अभिरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि मिलायन्ति, तस्स रागचित्तं उप्पन्नन्ति विजानिस्साम, इमं पुप्फदामं न अल्लियितब्ब’’न्ति. ते पन अञ्ञमञ्ञं सरीरसम्फस्सभयेन तियामरत्तिं निद्दं अनोक्कमन्ताव वीतिनामेन्ति, दिवा पन हसितमत्तम्पि नाहोसि. ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु. महती माणवस्स सम्पत्ति – एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णं एव मगधनाळिया द्वादसनाळिमत्तं लद्धुं वट्टति. यन्तबद्धानि सट्ठिमहातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरपमाणा चुद्दस गामा, चुद्दस हत्थानीकानि, चुद्दस अस्सानीकानि, चुद्दस रथानीकानि.

सो एकदिवसं अलङ्कतअस्सं आरुय्ह महाजनपरिवुतो कम्मन्तं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि भिन्नट्ठानतो काकादयो सकुणे गण्डुप्पादादिपाणके उद्धरित्वा खादन्ते दिस्वा, ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि. ‘‘गण्डुप्पादे, अय्या’’ति. ‘‘एतेहि कतं पापं कस्स होती’’ति? ‘‘तुम्हाकं, अय्या’’ति. सो चिन्तेसि – ‘‘सचे एतेहि कतं पापं मय्हं होति, किं मे करिस्सति सत्तअसीतिकोटिधनं, किं द्वादसयोजनो कम्मन्तो, किं यन्तबद्धानि तळाकानि, किं चुद्दस गामा, सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

भद्दापि कापिलानी तस्मिं खणे अन्तरवत्थुम्हि तयो तिलकुम्भे पत्थरापेत्वा धातीहि परिवुता निसिन्ना काके तिलपाणके खादमाने दिस्वा, ‘‘अम्मा, किं इमे खादन्ती’’ति पुच्छि. ‘‘पाणके अय्ये’’ति. ‘‘अकुसलं कस्स होती’’ति? ‘‘तुम्हाकं, अय्ये’’ति. सा चिन्तेसि – ‘‘मय्हं चतुहत्थवत्थं नाळिकोदनमत्तञ्च लद्धुं वट्टति, यदि पनेतं एत्तकेन जनेन कतं अकुसलं मय्हं होति, भवसहस्सेनपि वट्टतो सीसं उक्खिपितुं न सक्का. अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

माणवो आगन्त्वा, न्हत्वा पासादं आरुय्ह महारहे पल्लङ्के निसीदि. अथस्स चक्कवत्तिनो अनुच्छविकं भोजनं सज्जयिंसु. द्वेपि भुञ्जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु. ततो माणवो भद्दं आह – ‘‘भद्दे, इमं घरं आगच्छन्ती त्वं कित्तकं धनं आहरसी’’ति? ‘‘पञ्चपण्णास सकटसहस्सानि, अय्या’’ति. ‘‘तं सब्बं, या च इमस्मिं घरे सत्तअसीतिकोटियो यन्तबद्धसट्ठितळाकादिभेदा च सम्पत्ति अत्थि, तं सब्बञ्च तुय्हंयेव निय्यादेमी’’ति. ‘‘तुम्हे पन कहं गच्छथ, अय्या’’ति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘अय्य, अहम्पि तुम्हाकंयेव आगमनं ओलोकयमाना निसिन्ना. अहम्पि पब्बजिस्सामी’’ति. तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहिंसु. ते अन्तरापणतो कसायरसपीतानि वत्थानि मत्तिकापत्ते च आहरापेत्वा अञ्ञमञ्ञं केसे ओरोपेत्वा ‘‘ये लोके अरहन्तो, ते उद्दिस्स अम्हाकं पब्बज्जा’’ति पब्बजित्वा, थविकासु पत्ते पक्खिपित्वा अंसे लग्गेत्वा पासादतो ओतरिंसु. गेहे दासेसु वा कम्मकरेसु वा न कोचि सञ्जानि.

अथ ने ब्राह्मणगामतो निक्खम्म दासगामद्वारेन गच्छन्ते आकप्पकुत्तवसेन दासगामवासिनो सञ्जानिंसु. ते रोदन्ता पादेसु निपतित्वा ‘‘किं, अम्हे, अनाथे करोथ अय्या’’ति आहंसु. ‘‘मयं, ‘भणे, आदित्तपण्णसाला विय तयो भवा’ति पब्बजिम्हा. सचे तुम्हेसु एकेकं भुजिस्सं करोम, वस्ससतम्पि नप्पहोति. तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्कमिंसु.

थेरो पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं, भद्दा कापिलानी, सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति, ठानं खो पनेतं विज्जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ति, अननुच्छविकं करोन्ती’ति, कोचि पापेन मनं पदूसेत्वा अपायपूरको भवेय्य, इमं पहाय मय्हं गन्तुं वट्टती’’ति चित्तं उप्पादेसि. सो पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि. भद्दापि आगन्त्वा, वन्दित्वा अट्ठासि. अथ नं आह – ‘‘भद्दे, तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ती’ति चिन्तेत्वा अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य. इमस्मिं द्वेधापथे त्वं एकं गण्ह, अहमेकेन गमिस्सामी’’ति. ‘‘आम, अय्य, पब्बजितानं मातुगामो पलिबोधो, ‘पब्बजित्वापि विना न भवन्ती’ति अम्हाकं दोसं दस्सेस्सन्ति, तुम्हे एकं मग्गं गण्हथ, विना भविस्सामा’’ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह ‘‘सतसहस्सकप्पपरिमाणे अद्धाने कतो मित्तसन्थवो अज्ज भिज्जती’’ति वत्वा ‘‘तुम्हे दक्खिणजातिका नाम, तुम्हाकं दक्खिणमग्गो वट्टति, मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपन्ना. तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्कवाळसिनेरुपब्बते धारेतुं सक्कोन्तीपि तुम्हाकं गुणे धारेतुं न सक्कोमी’’ति वदन्ती विय विरवमाना कम्पि, आकासे असनिसद्दो विय पवत्ति, चक्कवाळसिनेरुपब्बतो उन्नदि.

सम्मासम्बुद्धो वेळुवनमहाविहारे गन्धकुटियं निसिन्नो पथवीकम्पनसद्दं सुत्वा ‘‘किस्स नु खो पथवी कम्पती’’ति आवज्जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता. तेसं वियोगट्ठाने उभिन्नं गुणबलेन अयं पथवीकम्पो जातो. मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव पत्तचीवरमादाय असीतिमहाथेरेसु कञ्चिपि अनामन्तेत्वा तिगावुतं मग्गं पच्चुग्गमनं कत्वा राजगहस्स च नालन्दाय च अन्तरे बहुपुत्तकनिग्रोधरुक्खमूले पल्लङ्कं आभुजित्वा निसीदि. निसीदन्तो पन अञ्ञतरपंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्थघनबुद्धरस्मियो विस्सज्जेन्तो निसीदि. इति तस्मिं खणे पण्णच्छत्तसकटचक्ककूटागारादिप्पमाणा बुद्धरस्मियो इतो चितो च विप्फरन्तियो विधावन्तियो चन्दसहस्ससूरियसहस्सउग्गमनकालो विय कुरुमाना तं वनन्तं एकोभासं अकंसु. द्वत्तिंसमहापुरिसलक्खणसिरिया समुज्जलतारागणेन विय गगनं, सुपुप्फितकमलकुवलयेन विय सलिलं, वनन्तं विरोचित्थ. निग्रोधरुक्खस्स नाम खन्धो सेतो होति, पत्तानि नीलानि, पक्कानि रत्तानि. तस्मिं पन दिवसे सतसाखो निग्रोधो सुवण्णवण्णोव अहोसि.

महाकस्सपत्थेरो ‘‘अयं अम्हाकं सत्था भविस्सति, इमं अहं उद्दिस्स पब्बजितो’’ति दिट्ठट्ठानतो पट्ठाय ओणतोणतोव गन्त्वा तीसु ठानेसु वन्दित्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा सावकोहमस्मी’’ति (सं. नि. २.१५४) आह. अथ नं भगवा आह ‘‘कस्सप, सचे त्वं इमं निपच्चकारं महापथविया करेय्यासि, सापि धारेतुं न सक्कुणेय्य. तथागतस्स एवं गुणमहन्ततं जानता तया कतो निपच्चकारो मय्हं, लोमम्पि चालेतुं न सक्कोति. निसीद, कस्सप, दायज्जं ते दस्सामी’’ति. अथस्स भगवा तीहि ओवादेहि उपसम्पदमदासि. दत्वा बहुपुत्तकनिग्रोधमूलतो निक्खमित्वा थेरं पच्छासमणं कत्वा मग्गं पटिपज्जि. सत्थु सरीरं द्वत्तिंसमहापुरिसलक्खणविचित्तं, महाकस्सपस्स सरीरं सत्तमहापुरिसलक्खणपटिमण्डितं, सो कञ्चनमहानावाय पच्छाबद्धो विय सत्थु पदानुपदिकं अनुगच्छि. सत्था थोकं मग्गं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसज्जाकारं दस्सेसि. थेरो ‘‘निसीदितुकामो सत्था’’ति ञत्वा अत्तनो पारुपितपटपिलोतिकसङ्घाटिं चतुग्गुणं कत्वा पञ्ञपेसि.

सत्था तत्थ निसीदित्वा हत्थेन चीवरं परिमज्जन्तो ‘‘मुदुका खो त्यायं, कस्सप, पटपिलोतिकसङ्घाटी’’ति (सं. नि. २.१५४) आह. थेरो ‘‘सत्था मम सङ्घाटिया मुदुभावं कथेति, पारुपितुकामो भविस्सती’’ति ञत्वा ‘‘पारुपतु, भन्ते, भगवा सङ्घाटि’’न्ति आह. ‘‘त्वं किं पारुपिस्ससि, कस्सपा’’ति? ‘‘तुम्हाकं निवासनं लभन्तो पारुपिस्सामि, भन्ते’’ति. ‘‘किं पन त्वं, कस्सप, इमं परिभोगजिण्णं पंसुकूलं धारेतुं सक्खिस्ससि? मया हि इमस्स पंसुकूलस्स गहितदिवसे उदकपरियन्तं कत्वा महापथवी कम्पि, इमं बुद्धानं परिभोगजिण्णचीवरं नाम न सक्का परित्तगुणेन धारेतुं, पटिबलेनेविदं पटिपत्तिपूरणसमत्थेन जातिपंसुकूलिकेन धारेतुं वट्टती’’ति वत्वा थेरेन सद्धिं चीवरं परिवत्तेसि.

एवं पन चीवरपरिवत्तनं कत्वा थेरस्स पारुतचीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं समये अचेतनापि अयं महापथवी ‘‘दुक्करं, भन्ते, अकत्थ, अत्तना पारुतचीवरं सावकस्स दिन्नपुब्बो नाम नत्थि, अहं तुम्हाकं गुणं धारेतुं न सक्कोमी’’ति वदन्ती विय उदकपरियन्तं कत्वा कम्पि. थेरोपि ‘‘लद्धं दानि मया बुद्धानं परिभोगचीवरं, किं मे इदानि उत्तरि कत्तब्बं अत्थी’’ति उन्नतिं अकत्वा बुद्धानं सन्तिकेयेव तेरस धुतगुणे समादाय सत्तदिवसमत्तं पुथुज्जनो अहोसि, अट्ठमे दिवसे सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.३९८-४२०) –

‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;

निब्बुते लोकनाथम्हि, पूजं कुब्बन्ति सत्थुनो.

‘‘उदग्गचित्ता जनता, आमोदितपमोदिता;

तेसु संवेगजातेसु, पीति से उदपज्जथ.

‘‘ञातिमित्ते समानेत्वा, इदं वचनमब्रविं;

परिनिब्बुतो महावीरो, हन्द पूजं करोमसे.

‘‘साधूति ते पटिस्सुत्वा, भिय्यो हासं जनिंसु मे;

बुद्धस्मिं लोकनाथम्हि, काहाम पुञ्ञसञ्चयं.

‘‘अग्घियं सुकतं कत्वा, सतहत्थसमुग्गतं;

दियड्ढहत्थपत्थटं, विमानं नभमुग्गतं.

‘‘कत्वान हम्मियं तत्थ, तालपन्तीहि चित्तितं;

सकं चित्तं पसादेत्वा, चेतियं पूजयुत्तमं.

‘‘अग्गिक्खन्धोव जलितो, किंसुको इव फुल्लितो;

इन्दलट्ठीव आकासे, ओभासेति चतुद्दिसा.

‘‘तत्थ चित्तं पसादेत्वा, कत्वान कुसलं बहुं;

पुब्बकम्मं सरित्वान, तिदसं उपपज्जहं.

‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;

उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं.

‘‘कूटागारसहस्सानि, सब्बसोण्णमया अहुं;

जलन्ति सकतेजेन, दिसा सब्बा पभासयं.

‘‘सन्ति अञ्ञेपि निय्यूहा, लोहितङ्गमया तदा;

तेपि जोतन्ति आभाय, समन्ता चतुरो दिसा.

‘‘पुञ्ञकम्माभिनिब्बत्ता, कूटागारा सुनिम्मिता;

मणिमयापि जोतन्ति, दिसा दस समन्ततो.

‘‘तेसं उज्जोतमानानं, ओभासो विपुलो अहु;

सब्बे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.

‘‘सट्ठिकप्पसहस्सम्हि, उब्बिद्धो नाम खत्तियो;

चातुरन्तो विजितावी, पथविं आवसिं अहं.

‘‘तथेव भद्दके कप्पे, तिंसक्खत्तुं अहोसहं;

सककम्माभिरद्धोम्हि, चक्कवत्ती महब्बलो.

‘‘सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो;

तत्थापि भवनं मय्हं, इन्दलट्ठीव उग्गतं.

‘‘आयामतो चतुब्बीसं, वित्थारेन च द्वादस;

रम्मणं नाम नगरं, दळ्हपाकारतोरणं.

‘‘आयामतो पञ्चसतं, वित्थारेन तदड्ढकं;

आकिण्णं जनकायेहि, तिदसानं पुरं विय.

‘‘यथा सूचिघरे सूची, पक्खित्ता पण्णवीसति;

अञ्ञमञ्ञं पघट्टेन्ति, आकिण्णं होति लङ्कतं.

‘‘एवम्पि नगरं मय्हं, हत्थिस्सरथसंकुलं;

मनुस्सेहि सदाकिण्णं, रम्मणं नगरुत्तमं.

‘‘तत्थ भुत्वा पिवित्वा च, पुन देवत्तनं गतो;

भवे पच्छिमके मय्हं, अहोसि कुलसम्पदा.

‘‘ब्रह्मञ्ञकुलसम्भूतो, महारतनसञ्चयो;

असीतिकोटियो हित्वा, हिरञ्ञस्सापि पब्बजिं.

‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासन’’न्ति.

अथ नं सत्था ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवको कुलेसु अप्पगब्भो’’ति एवमादिना (सं. नि. २.१४६) पसंसित्वा अपरभागे अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१८८, १९१) धुतङ्गधरानं अग्गट्ठाने ठपेसि. सो विवेकाभिरतिकित्तनमुखेन भिक्खूनं ओवादं देन्तो अत्तनो पटिपत्तिं पकासेन्तो –

१०५४.

‘‘न गणेन पुरक्खतो चरे, विमनो होति समाधि दुल्लभो;

नानाजनसङ्गहो दुखो, इति दिस्वान गणं न रोचये.

१०५५.

‘‘न कुलानि उपब्बजे मुनि, विमनो होति समाधि दुल्लभो;

सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०५६.

‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु;

सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो.

१०५७.

‘‘सेनासनम्हा ओरुय्ह, नगरं पिण्डाय पाविसिं;

भुञ्जन्तं पुरिसं कुट्ठिं, सक्कच्चं तं उपट्ठहिं.

१०५८.

‘‘सो मे पक्केन हत्थेन, आलोपं उपनामयि;

आलोपं पक्खिपन्तस्स, अङ्गुलि चेत्थ छिज्जथ.

१०५९.

‘‘कुट्टमूलञ्च निस्साय, आलोपं तं अभुञ्जिसं;

भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जति.

१०६०.

‘‘उत्तिट्ठपिण्डो आहारो, पूतिमुत्तञ्च ओसधं;

सेनासनं रुक्खमूलं, पंसुकूलञ्च चीवरं;

यस्सेते अभिसम्भुत्वा, स वे चातुद्दिसो नरो.

१०६१.

‘‘यत्थ एके विहञ्ञन्ति, आरुहन्ता सिलुच्चयं;

तत्थ बुद्धस्स दायादो, सम्पजानो पटिस्सतो;

इद्धिबलेनुपत्थद्धो, कस्सपो अभिरूहति.

१०६२.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, पहीनभयभेरवो.

१०६३.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, डय्हमानेसु निब्बुतो.

१०६४.

‘‘पिण्डपातपटिक्कन्तो, सेलमारुय्ह कस्सपो;

झायति अनुपादानो, कतकिच्चो अनासवो.

१०६५.

‘‘करेरिमालावितता, भूमिभागा मनोरमा;

कुञ्जराभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६६.

‘‘नीलब्भवण्णा रुचिरा, वारिसीता सुचिन्धरा;

इन्दगोपकसञ्छन्ना, ते सेला रमयन्ति मं.

१०६७.

‘‘नीलब्भकूटसदिसा, कूटागारवरूपमा;

वारणाभिरुदा रम्मा, ते सेला रमयन्ति मं.

१०६८.

‘‘अभिवुट्ठा रम्मतला, नगा इसिभि सेविता;

अब्भुन्नदिता सिखीहि, ते सेला रमयन्ति मं.

१०६९.

‘‘अलं झायितुकामस्स, पहितत्तस्स मे सतो;

अलं मे अत्थकामस्स, पहितत्तस्स भिक्खुनो.

१०७०.

‘‘अलं मे फासुकामस्स, पहितत्तस्स भिक्खुनो;

अलं मे योगकामस्स, पहितत्तस्स तादिनो.

१०७१.

‘‘उमापुप्फेन समाना, गगनावब्भछादिता;

नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.

१०७२.

‘‘अनाकिण्णा गहट्ठेहि, मिगसङ्घनिसेविता;

नानादिजगणाकिण्णा, ते सेला रमयन्ति मं.

१०७३.

‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति मं.

१०७४.

‘‘न पञ्चङ्गिकेन तूरियेन, रति मे होति तादिसी;

यथा एकग्गचित्तस्स, सम्मा धम्मं विपस्सतो.

१०७५.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे;

उस्सुक्को सो रसानुगिद्धो, अत्थं रिञ्चति यो सुखावहो.

१०७६.

‘‘कम्मं बहुकं न कारये, परिवज्जेय्य अनत्तनेय्यमेतं;

किच्छति कायो किलमति, दुक्खितो सो समथं न विन्दति.

१०७७.

‘‘ओट्ठप्पहतमत्तेन, अत्तानम्पि न पस्सति;

पत्थद्धगीवो चरति, अहं सेय्योति मञ्ञति.

१०७८.

‘‘असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानं;

न तं विञ्ञू पसंसन्ति, पत्थद्धमानसं नरं.

१०७९.

‘‘यो च सेय्योहमस्मीति, नाहं सेय्योति वा पन;

हीनो तंसदिसो वाति, विधासु न विकम्पति.

१०८०.

‘‘पञ्ञवन्तं तथा तादिं, सीलेसु सुसमाहितं;

चेतोसमथमनुयुत्तं, तञ्चे विञ्ञू पसंसरे.

१०८१.

‘‘यस्स सब्रह्मचारीसु, गारवो नूपलब्भति;

आरका होति सद्धम्मा, नभतो पुथवी यथा.

१०८२.

‘‘येसञ्च हिरि ओत्तप्पं, सदा सम्मा उपट्ठितं;

विरूळ्हब्रह्मचरिया ते, तेसं खीणा पुनब्भवा.

१०८३.

‘‘उद्धतो चपलो भिक्खु, पंसुकूलेन पारुतो;

कपीव सीहचम्मेन, न सो तेनुपसोभति.

१०८४.

‘‘अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;

सोभति पंसुकूलेन, सीहोव गिरिगब्भरे.

१०८५.

‘‘एते सम्बहुला देवा, इद्धिमन्तो यसस्सिनो;

दसदेवसहस्सानि, सब्बे ते ब्रह्मकायिका.

१०८६.

‘‘धम्मसेनापतिं वीरं, महाझायिं समाहितं;

सारिपुत्तं नमस्सन्ता, तिट्ठन्ति पञ्जलीकता.

१०८७.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते नाभिजानाम, यम्पि निस्साय झायति.

१०८८.

‘‘अच्छेरं वत बुद्धानं, गम्भीरो गोचरो सको;

ये मयं नाभिजानाम, वालवेधिसमागता.

१०८९.

‘‘तं तथा देवकायेहि, पूजितं पूजनारहं;

सारिपुत्तं तदा दिस्वा, कप्पिनस्स सितं अहु.

१०९०.

‘‘यावता बुद्धखेत्तम्हि, ठपयित्वा महामुनिं;

धुतगुणे विसिट्ठोहं, सदिसो मे न विज्जति.

१०९१.

‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;

ओहितो गरुको भारो, नत्थि दानि पुनब्भवो.

१०९२.

‘‘न चीवरे न सयने, भोजने नुपलिम्पति;

गोतमो अनप्पमेय्यो, मूळालपुप्फं विमलंव;

अम्बुना नेक्खम्मनिन्नो, तिभवाभिनिस्सटो.

१०९३.

‘‘सतिपट्ठानगीवो सो, सद्धाहत्थो महामुनि;

पञ्ञासीसो महाञाणी, सदा चरति निब्बुतो’’ति. –

इमा गाथा अभासि. तत्थ आदितो तिस्सो गाथा गणेसु कुलेसु च संसट्ठे भिक्खू दिस्वा तेसं ओवाददानवसेन वुत्ता.

तत्थ न गणेन पुरक्खतो चरेति भिक्खुगणेहि पुरक्खतो परिवारितो हुत्वा न चरेय्य न विहरेय्य. कस्मा? विमनो होति समाधि दुल्लभो गणं परिहरन्तस्स दुक्खुप्पत्तिया ब्याकुलमनताय, उद्देसेन ओवादेन अनुसासनिया अनुग्गहं करोन्तो यथानुसिट्ठं अप्पटिपत्तिया च विमनो विकारिभूतचित्तो होति, ततो संसग्गेन एकग्गतं अलभन्तस्स समाधि दुल्लभो होति. तथारूपस्स हि उपचारसमाधिमत्तम्पि न इज्झति, पगेव इतरो. नानाजनसङ्गहोति नानज्झासयस्स नानारुचिकस्स जनस्स पेय्यखज्जादिना सङ्गहो. दुखोति किच्छो कसिरो. इति दिस्वानाति एवं गणसङ्गहे बहुविधं आदीनवं दिस्वा ञाणचक्खुना ओलोकेत्वा. गणं गणवासं न रोचये न रोचेय्य न इच्छेय्य.

न कुलानि उपब्बजे मुनीति इमस्मिं सासने पब्बजितो खत्तियादिकुलूपको हुत्वा न उपगच्छेय्य. किंकारणा? विमनो होति समाधि दुल्लभो. सो उस्सुक्को कुलूपसङ्कमने उस्सुक्कं आपन्नो कुलेसु लद्धब्बेसु मधुरादिरसेसु अनुगिद्धो गेधं आपन्नो तत्थ उप्पन्नेसु किच्चकरणीयेसु अत्तनाव योगं आपज्जन्तो. अत्थं रिञ्चति यो सुखावहोति यो अत्तनो मग्गफलनिब्बानसुखावहो तं सीलविसुद्धिआदिसङ्खातं अत्थं रिञ्चति जहति, नानुयुञ्जतीति अत्थो.

ततियगाथा हेट्ठा वुत्ता एव.

सेनासनम्हा ओरुय्हातिआदिका चतस्सो गाथा पच्चयेसु अत्तनो सन्तोसदस्सनमुखेन ‘‘भिक्खुना नाम एवं पटिपज्जितब्ब’’न्ति भिक्खूनं ओवाददानवसेन वुत्ता. तत्थ सेनासनम्हा ओरुय्हाति पब्बतसेनासनत्ता वुत्तं. सक्कच्चं तं उपट्ठहिन्ति तं कुट्ठिपुरिसं उळारसम्पत्तिं पापेतुकामताय भिक्खाय अत्थिको हुत्वा पणीतभिक्खदायकं कुलं महिच्छपुग्गलो विय आदरेन उपगन्त्वा अट्ठासिं.

पक्केनाति अट्ठिगतकुट्ठरोगताय उपक्केन कुथितेन. अङ्गुलि चेत्थ छिज्जथाति एत्थ पत्ते तस्स अङ्गुलि छिज्जित्वा आहारेन सद्धिं पततीति अत्थो.

कुट्टमूलं निस्सायाति तस्स पुरिसस्स पसादजननत्थं तादिसे घरभित्तिसमीपे निसीदित्वा आलोपं तं अभुञ्जिसं परिभुञ्जिं. अयं पन थेरस्स पटिपत्ति सिक्खापदे अपञ्ञत्तेति दट्ठब्बं. पटिक्कूले च अप्पटिक्कूले इव अप्पटिक्कूलसञ्ञिताय अरियिद्धिया उक्कंसगतत्ता थेरस्स तं अज्झोहरन्तस्स जिगुच्छा न उप्पज्जि, पुथुज्जनस्स पन तादिसं भुञ्जन्तस्स अन्तानि निक्खमेय्युं. तेनाह ‘‘भुञ्जमाने वा भुत्ते वा, जेगुच्छं मे न विज्जती’’ति.

उत्तिट्ठपिण्डोति उत्तिट्ठित्वा परेसं घरद्वारे ठत्वा गहेतब्बपिण्डो, जङ्घबलं निस्साय अनुघरं गन्त्वा लद्धब्बमिस्सकभिक्खाति अत्थो. पूतिमुत्तन्ति गोमुत्तपरिभावितहरीटकादि च. यस्सेते अभिसम्भुत्वाति, यो भिक्खु एते उत्तिट्ठपिण्डादयो चत्तारो पच्चये अन्तिमन्तेन अभिरमित्वा परिभुञ्जति. स वे चातुद्दिसो नरोति सो पुग्गलो एकंसेन चातुद्दिसो पुरत्थिमादिचतुदिसायोग्यो, कत्थचि अप्पटिघो याय कायचि दिसाय विहरितुं सक्कोतीति अत्थो.

अथ थेरो अत्तनो महल्लककाले मनुस्सेहि ‘‘कथं, भन्ते, तुम्हे एवरूपाय जराय वत्तमानाय दिने दिने पब्बतं अभिरुहथा’’ति वुत्ते ‘‘यत्थ एके’’तिआदिका चतस्सो गाथा अभासि. तत्थ यत्थाति यस्मिं पच्छिमवये. एकेति एकच्चे. विहञ्ञन्तीति सरीरकिलमथेन चित्तेन विघातं आपज्जन्ति. सिलुच्चयन्ति पब्बतं. तत्थाति तस्मिं जराजिण्णकालेपि. सम्पजानो पटिस्सतोति इमिना चित्तखेदाभावं दस्सेति, इद्धिबलेनुपत्थद्धोति इमिना सरीरखेदाभावं.

भयहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो.

डय्हमानेसूति रागग्गिआदीहि एकादसहि अग्गीहि सत्तेसु डय्हमानेसु. संकिलेसपरिळाहाभावेन निब्बुतो सीतिभूतो.

पुन मनुस्सेहि ‘‘किं, भन्ते, जिण्णकालेपि अरञ्ञपब्बतेयेव विहरथ, ननु इमे वेळुवनादयो विहारा मनोरमा’’ति वुत्ते अरञ्ञपब्बता एव मय्हं मनोरमाति दस्सेन्तो ‘‘करेरिमालावितता’’तिआदिका द्वादस गाथा अभासि. तत्थ करेरिमालावितताति वरुणरुक्खपन्तीहि समागता. ‘‘कालवण्णपुप्फेहि ओत्थटा’’तिपि वदन्ति. कुञ्जराभिरुदाति पटिघोसादिगुणीभूतेहि हत्थीनं गोचरेसीनं गज्जितेहि अभित्थनिता.

अभिवुट्ठाति महामेघेन अभिप्पवुट्ठा. रम्मतलाति तेनेव रजोजल्लपण्णेय्यादीनं अपगमेन रमणीयतला. नगाति देसन्तरं अगमनतो ‘‘नगा’’ति सेलमयताय ‘‘सेला’’ति च लद्धनामा पब्बता. अब्भुन्नदिता सिखीहीति मधुरस्सरेन उन्नदिता.

अलन्ति युत्तं समत्थं वा. झायितुकामस्स अत्थकामस्सातिआदीसुपि इमिना नयेन योजेतब्बं. भिक्खुनोति भिन्नकिलेसभिक्खुनो, मेति सम्बन्धो.

उमापुप्फेनसमानाति मेचकनिभताय उमाकुसुमसदिसा. गगनावब्भ छादिताति ततो एव सरदस्स गगनअब्भा विय काळमेघसञ्छादिता, नीलवण्णाति अत्थो.

अनाकिण्णाति असंकिण्णा असम्बाधा. पञ्चङ्गिकेनाति आततादीहि पञ्चहि अङ्गेहि युत्तेन तूरियेन परिवारियमानस्स तादिसीपि न होति, यथा यादिसी एकग्गचित्तस्स समाहितचित्तस्स सम्मदेव रूपारूपधम्मं अनिच्चादिवसेन विपस्सन्तस्स रति होति. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४)

कम्मं बहुकन्तिआदिना द्वे गाथा कम्मारामानं पच्चयगिद्धानं भिक्खूनं ओवाददानवसेन वुत्ता. तत्थ कम्मं बहुकं न कारयेति कम्मारामो हुत्वा बहुं नाम कम्मं न कारये न अधिट्ठहे, खण्डफुल्लपटिसङ्खरणं पन सत्थारा अनुञ्ञातमेव. परिवज्जेय्य जनन्ति अकल्याणमित्तभूतं जनं वज्जेय्य. न उय्यमेति पच्चयुप्पादनगणबन्धादिवसेन वायामं न करेय्य.

अनत्तनेय्यमेतन्ति एतं नवकम्माधिट्ठानादिकं अत्तनो अत्थावहं न होतीति अत्थो. तत्थ कारणमाह ‘‘किच्छति कायो किलमती’’ति. नवकम्मादिपसुतस्स हि तहं तहं विचरतो कायसुखादिअलाभेन किच्छप्पत्तो होति किलमति खेदं आपज्जति, तेन च कायकिलमथेन दुक्खितो. वत्थुविसदअत्तनेय्यकिरियादीनं अभावेन सो पुग्गलो समथं न विन्दति चित्तसमाधानं न लभतीति.

ओट्ठप्पहतमत्तेनातिआदिना द्वे गाथा सुतपरमस्स पण्डितमानिनो गरहवसेन, ततो परा द्वे पण्डितस्स पसंसावसेन वुत्ता. तत्थ ओट्ठप्पहतमत्तेनाति सज्झायसीसेन ओट्ठपरिवत्तनमत्तेन, बुद्धवचनं सज्झायकरणमत्तेनाति अत्थो. अत्तानम्पि न पस्सतीति अनत्थञ्ञुताय अत्तनो पच्चक्खभूतम्पि अत्थं न जानाति, याथावतो अत्तनो पमाणं न परिच्छिन्दतीति अत्थो. पत्थद्धगीवो चरतीति ‘‘अहं बहुस्सुतो, सतिमा, पञ्ञवा, न मया सदिसो अञ्ञो अत्थी’’ति मानत्थद्धो हुत्वा गरुट्ठानियानम्पि अपचितिं अदस्सेन्तो अयोसलाकं गिलित्वा ठितो विय थद्धगीवो चरति. अहं सेय्योति मञ्ञतीति अहमेव सेय्यो उत्तमोति मञ्ञति.

असेय्यो सेय्यसमानं, बालो मञ्ञति अत्तानन्ति अयं असेय्यो हीनो समानो अञ्ञेन सेय्येन उत्तमेन समानं सदिसं कत्वा अत्तानं बालो मन्दबुद्धि बालभावेनेव मञ्ञतीति. न तं विञ्ञू पसंसन्तीति तं तादिसं बालं पग्गहितचित्तताय पत्थद्धमानसं थम्भितत्तं नरं विञ्ञू पण्डिता न पसंसन्ति, अञ्ञदत्थु गरहन्तियेव.

सेय्योहमस्मीति यो पन पण्डितो पुग्गलो ‘‘सेय्योहमस्मी’’ति वा हीनसदिसमानवसेन ‘‘नाहं सेय्यो’’ति वा कञ्चिपि मानं अजप्पेन्तो विधासु नवसु मानकोट्ठासेसु कस्सचिपि वसेन न विकम्पति.

पञ्ञवन्तन्ति अग्गफलपञ्ञावसेन पञ्ञवन्तं इट्ठादीसु तादिभावप्पत्तिया तादिं, असेक्खफलसीलेसु सुट्ठु पतिट्ठितत्ता सीलेसु सुसमाहितं, अरहत्तफलसमापत्तिसमापज्जनेन चेतोसमथमनुयुत्तन्ति तादिसं सब्बसो पहीनमानं खीणासवं विञ्ञू बुद्धादयो पण्डिता पसंसरे वण्णेन्ति थोमेन्तीति अत्थो.

पुन अञ्ञतरं दुब्बचं भिक्खुं दिस्वा दोवचस्सताय आदीनवं, सोवचस्सताय आनिसंसञ्च पकासेन्तो ‘‘यस्स सब्रह्मचारीसू’’तिआदिका द्वे गाथा अभासि. ता वुत्तत्था एव.

पुन उद्धतं उन्नळं एकं भिक्खुं दिस्वा उद्धतादिभावे दोसं, अनुद्धतादिभावे च गुणं विभावेन्तो ‘‘उद्धतो चपलो भिक्खू’’तिआदिका द्वे गाथा अभासि. तत्थ कपीव सीहचम्मेनाति सीहचम्मेन पारुतो मक्कटो विय. सो उद्धतादिदोससंयुत्तो भिक्खु तेन पंसुकूलेन अरियद्धजेन न उपसोभति अरियगुणानं अभावतो.

यो पन उपसोभति, तं दस्सेतुं ‘‘अनुद्धतो’’तिआदि वुत्तं;

एते सम्बहुलातिआदिका पञ्च गाथा आयस्मन्तं सारिपुत्तं नमस्सन्ते ब्रह्मकायिके देवे दिस्वा आयस्मतो कप्पिनस्स सितपातुकम्मनिमित्तं वुत्ता. तत्थ एतेति तेसं पच्चक्खताय वुत्तं . सम्बहुलाति बहुभावतो, तं पन बहुभावं ‘‘दसदेवसहस्सानी’’ति परिच्छिन्दित्वा आह. देवाति उपपत्तिदेवा. तं तेसं देवभावं अञ्ञेहि विसेसेत्वा दस्सेन्तो ‘‘सब्बे ते ब्रह्मकायिका’’ति आह. यस्मा ते अत्तनो उपपत्तिद्धिया महतिया देविद्धिया समन्नागता परिवारसम्पन्ना च, तस्मा आह ‘‘इद्धिमन्तो यसस्सिनो’’ति.

‘‘को नु सेनापति भोतो’’ति पुच्छाय विस्सज्जनवसेन ‘‘मया पवत्तितं धम्मचक्कं अनुत्तरं सारिपुत्तो अनुवत्तेती’’ति (म. नि. २.३९९) वदन्तेन भगवता आयस्मतो सारिपुत्तत्थेरस्स धम्मसेनापतिभावो अनुञ्ञातोति आह – ‘‘धम्मसेनापतिं वीरं महाझायिं समाहितं सारिपुत्त’’न्ति. तत्थ वीरन्ति किलेसमारादीनं निम्मथनेन वीरियवन्तं महाविक्कन्तं. महाझायिन्ति दिब्बविहारादीनं उक्कंसगमनेन महन्तं झायिं. ततो एव सब्बसो विक्खेपविद्धंसनवसेन समाहितं. नमस्सन्ताति सिरसि अञ्जलिं पग्गय्ह नमस्समाना तिट्ठन्ति.

यम्पिनिस्सायाति यं नु खो आरम्मणं निस्साय आरब्भ झायतीति नाभिजानामाति पुथुज्जनभावेन ब्रह्मानो एवं आहंसु.

अच्छेरं वताति अच्छरियं वत. बुद्धानन्ति चतुसच्चबुद्धानं. गम्भीरो गोचरो सकोति परमगम्भीरो अतिदुद्दसो दुरनुबोधो पुथुज्जनेहि असाधारणो अविसयो. इदानि तस्स गम्भीरभावे कारणं दस्सेतुं ‘‘ये मय’’न्तिआदि वुत्तं. तत्थ वालवेधिसमागताति ये मयं वालवेधिधनुग्गहसदिसा अतिसुखुमम्पि विसयं पटिविज्झितुं समत्था आगता उपपरिक्खन्ता नाभिजानाम, गम्भीरो वत बुद्धानं विसयोति अत्थो. तं तथा देवकायेहीति तं तथारूपं सारिपुत्तं सदेवकस्स लोकस्स पूजनारहं तेहि ब्रह्मकायिकेहि तदा तथा पूजितं दिस्वा आयस्मतो महाकप्पिनस्स सितं अहोसि. इमेसं लोकसम्मतानं ब्रह्मूनम्पि अविसयो, यत्थ सावकानं विसयोति.

यावता बुद्धखेत्तम्हीति गाथा थेरेन अत्तानं आरब्भ सीहनादं नदन्तेन भासिता. तत्थ बुद्धखेत्तम्हीति आणाखेत्तं सन्धाय वदति. ठपयित्वा महामुनिन्ति सम्मासम्बुद्धं ठपेत्वा . बुद्धा हि भगवन्तो धुतगुणेहिपि सब्बसत्तेहि परमुक्कंसगता एव, केवलं पन महाकरुणासञ्चोदितमानसा सत्तानं तादिसं महन्तं उपकारं ओलोकेत्वा गामन्तसेनासनवासादिं अनुवत्तन्तीति तं तं धुतधम्मविरोधी होति. धुतगुणेति किलेसानं धुतेन गुणेन आरञ्ञकादिभावेन अपेक्खितगुणे. करणत्थे वा एतं भुम्मवचनं. सदिसो मे न विज्जति, कुतो पन उत्तरीति अधिप्पायो. तथा हेस थेरो तत्थ अग्गट्ठाने ठपितो.

न चीवरेति गाथाय ‘‘ठपयित्वा महामुनि’’न्ति वुत्तमेवत्थं पाकटतरं करोति, चीवरादीसु तण्हाय अनुपलेपो धुतङ्गफलं. तत्थ न चीवरे सम्पत्ते तण्हालेपेनाति योजना. सयनेति सेनासने. गोतमोति भगवन्तं गोत्तेन कित्तेति. अनप्पमेय्योति पमाणकरकिलेसाभावतो अपरिमाणगुणताय च अनप्पमेय्यो. मुळालपुप्फं विमलंव अम्बुनाति यथा निम्मलं विरजं नळिनं उदकेन न लिम्पति, एवं गोतमो भगवा तण्हालेपादिना न लिम्पतीति अत्थो. नेक्खम्मनिन्नो अभिनिक्खम्मनिन्नो ततो एव तिभवाभिनिस्सटो भवत्तयतो विनिस्सटो विसंयुत्तो.

येसं सतिपट्ठानगीवादीनं भावनापारिपूरिया यत्थ कत्थचि अनुपलित्तो नेक्खम्मनिन्नोव अहोसि, ते अङ्गभूते दस्सेन्तो ‘‘सतिपट्ठानगीवो’’ति ओसानगाथमाह. तत्थ गुणरासितो उत्तमङ्गभूताय पञ्ञाय अधिट्ठानभावतो सतिपट्ठानं गीवा एतस्साति सतिपट्ठानगीवो, अनवज्जधम्मानं आदाने सद्धा हत्थो एतस्साति सद्धाहत्थो. गुणसरीरस्स उत्तमङ्गभावतो पञ्ञा सीसं एतस्साति पञ्ञासीसो. महासमुदागमनताय महाविसयताय महानुभावताय महाबलताय च महन्तं सब्बञ्ञुतसङ्खातं ञाणं एतस्स अत्थीति महाञाणी. सदा सब्बकालं निब्बुतो सीतिभूतो चरति. ‘‘सुसमाहितो…पे… नागो’’ति (अ. नि. ६.४३) सुत्तपदञ्चेत्थ निदस्सेतब्बं. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयमेव.

महाकस्सपत्थेरगाथावण्णना निट्ठिता.

चत्तालीसनिपातवण्णना निट्ठिता.